4. Bhallātadāyakatthera-apadānaṃ

22. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, dvattiṃsavaralakkhaṇaṃ;
vipinaggena [pavanaggena (sī. syā. pī.)] gacchantaṃ, sālarājaṃva phullitaṃ.
23. “Tiṇattharaṃ paññāpetvā, buddhaseṭṭhaṃ ayācahaṃ;
‘anukampatu maṃ buddho, bhikkhaṃ icchāmi dātave’.
24. “Anukampako kāruṇiko, atthadassī mahāyaso;
mama saṅkappamaññāya, orūhi mama assame.
25. “Orohitvāna sambuddho, nisīdi paṇṇasanthare;
bhallātakaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
26. “Mama nijjhāyamānassa, paribhuñji tadā jino;
tattha cittaṃ pasādetvā, abhivandiṃ tadā jinaṃ.
27. “Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
28. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
29. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
30. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā bhallātadāyako thero imā gāthāyo

abhāsitthāti;

bhallātadāyakattherassāpadānaṃ catutthaṃ;