4. Setudāyakatthera-apadānaṃ

16. “Vipassino bhagavato, caṅkamantassa sammukhā;
pasannacitto sumano, setuṃ kārāpayiṃ ahaṃ.
17. “Ekanavutito kappe, yaṃ setuṃ kārayiṃ ahaṃ;
duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.
18. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
19. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
20. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā setudāyako thero imā gāthāyo

abhāsitthāti;

setudāyakattherassāpadānaṃ catutthaṃ;