Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Dhammasaṅgaṇī-mūlaṭīkā

Vīsatigāthāvaṇṇanā

1. Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti mahato ca atthassa siddhi hotīti. Atha vā ratanattayapaṇāmavacanaṃ attano ratanattayapasādassa viññāpanatthaṃ, taṃ pana viññūnaṃ cittārādhanatthaṃ, taṃ aṭṭhakathāya gāhaṇatthaṃ, taṃ sabbasampattinipphādanatthanti. Idaṃ pana ācariyena adhippetappayojanaṃ antarāyavisosanaṃ. Vakkhati hi ‘‘nipaccakārassetassa…pe… asesato’’ti. Ratanattayapaṇāmakaraṇañhi antarāyakarāpuññavighātakarapuññavisesabhāvato maṅgalabhāvato bhayādiupaddavanivāraṇato ca antarāyavisosane samatthaṃ hoti. Kathaṃ panetassāpuññavighātakarādibhāvo vijānitabboti? ‘‘Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hotī’’tiādivacanato (a. ni. 6.10; 11.11), ‘‘pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama’’nti (khu. pā. 5.3; su. ni. 262) ca, ‘‘evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo. Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī’’ti (saṃ. ni. 1.249) ca vacanatoti.

Tattha yassa satthuno paṇāmaṃ kattukāmo, tassa guṇavisesadassanatthaṃ ‘‘karuṇā viyā’’tiādimāha. Guṇavisesavā hi paṇāmāraho hoti, paṇāmārahe ca kato paṇāmo vuttappayojanasiddhikarova hotīti. Bhagavato ca desanā vinayapiṭake karuṇāppadhānā, suttantapiṭake paññākaruṇāppadhānā. Teneva ca kāraṇena vinayapiṭakassa saṃvaṇṇanaṃ karontena karuṇāppadhānā bhagavato thomanā katā, āgamasaṃvaṇṇanañca karontena ubhayappadhānā, abhidhammadesanā pana paññāppadhānāti katvā paññāppadhānameva thomanaṃ karonto ‘‘karuṇā viya sattesū’’ti karuṇaṃ upamābhāvena gahetvā paññāya thometi.

Tattha karuṇā viyāti nidassanavacanametaṃ, yassa yathā karuṇā sabbesu sattesu pavattittha, evaṃ sabbesu ñeyyadhammesu paññāpi pavattitthāti attho. Sattesūti visayanidassanametaṃ. Paññāti nidassetabbadhammanidassanaṃ. Yassāti tadadhiṭṭhānapuggalanidassanaṃ. Mahesinoti tabbisesanaṃ. Ñeyyadhammesūti paññāvisayanidassanaṃ. Sabbesūti tabbisesanaṃ. Pavattitthāti kiriyānidassanaṃ. Yathārucīti vasībhāvanidassanaṃ.

Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Rūpādīsu sattā visattāti sattā. Tassā pana paññattiyā khandhasantāne niruḷhabhāvato nicchandarāgāpi ‘‘sattā’’ti vuccanti. Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Yassāti aniyamanaṃ. ‘‘Tassa pāde namassitvā’’ti etena niyamanaṃ veditabbaṃ. Mahesīti mahante sīlakkhandhādayo esi gavesīti mahesi. Ñātabbāti ñeyyā, sabhāvadhāraṇādinā atthena dhammā. Tattha ‘‘ñeyyā’’ti vacanena dhammānaṃ añeyyattaṃ paṭikkhipati. ‘‘Dhammā’’ti vacanena ñeyyānaṃ sattajīvādibhāvaṃ paṭikkhipati. Ñeyyā ca te dhammā cāti ñeyyadhammā. Sabbesūti anavasesapariyādānaṃ. Tena aññātābhāvaṃ dasseti. Pavattitthāti uppajjittha. Yathārucīti yā yā ruci yathāruci, rucīti ca icchā, kattukāmatā sā. Yā yā pavattā tappabhedā, yathā vā ruci tathā, rucianurūpaṃ pavattā ‘‘yathāruci pavattitthā’’ti vuccati. Yathā yathā vā ruci pavattā, tathā tathā pavattā paññā ‘‘yathāruci pavattitthā’’ti vuccati.

Tattha bhagavati pavattāva karuṇā bhagavato paññāya nidassananti gahetabbā. Sā hi asādhāraṇā mahākaruṇā, na aññā. Yassāti ca karuṇāpaññānaṃ ubhinnampi ādhārapuggalanidassanaṃ. Na hi nirādhārā karuṇā atthīti ‘‘karuṇā’’ti vutte tadādhārabhūto puggalo nidassetabbo hoti, so ca idha añño vutto natthi, na ca āsannaṃ vajjetvā dūrassa gahaṇe payojanaṃ atthīti ‘‘yassā’’ti nidassitapuggalova karuṇāya ādhāro. Tena idaṃ vuttaṃ hoti ‘‘yassa attano karuṇā viya paññāpi pavattitthā’’ti. Kathaṃ pana karuṇā sattesu pavattittha yathā paññāpi dhammesu pavattitthāti? Niravasesato yathāruci ca. Bhagavato hi karuṇā kañci sattaṃ avajjetvā sabbesu sattesu niravasesesu pavattati, pavattamānā ca rucivasena ekasmiṃ anekesu ca aññehi asādhāraṇā pavattati. Na hi aññesaṃ ‘‘mahoghapakkhandānaṃ sattānaṃ natthañño koci oghā uddhatā aññatra mayā’’ti passantānaṃ karuṇokkamanaṃ hoti yathā bhagavatoti. Paññāpi bhagavato sabbesu dhammesu niravasesesu pavattati, pavattamānā ca ekasmiṃ anekesu ca dhammesu sabhāvakiccādijānanena anāvaraṇā asādhāraṇā pavattati yathāruci, yathā ca passantassa bhagavato karuṇā yathāruci pavattati. Taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabbaṃ, paññāya ca yathāruci pavatti sesāsādhāraṇañāṇavibhaṅgādivasena. Paññāgahaṇena ca tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ, karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā taṃ vajjetvā aññāni asādhāraṇañāṇāni catuvesārajjañāṇaṃ dasabalāni cha abhiññā catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādayo aneke paññāppabhedā saṅgayhanti, tasmā tassā tassā paññāya pavattivasena yathāruci pavatti veditabbā. Tenāha ‘‘karuṇā viya…pe… yathārucī’’ti.

Tattha karuṇāgahaṇena mahābodhiyā mūlaṃ dasseti. Mahādukkhasambādhappaṭipannañhi sattanikāyaṃ disvā ‘‘tassa natthañño koci saraṇaṃ, ahametaṃ mutto mocessāmī’’ti karuṇāya sañcoditamānaso abhinīhāraṃ dīpaṅkarassa bhagavato pādamūle katvā bodhisambhāre samodhānetvā anupubbena sambodhiṃ pattoti karuṇā mahābodhiyā mūlanti. Sattesūti etena mahābodhiyā payojanaṃ dasseti. Sattā hi mahābodhiṃ payojenti. Sattasantāraṇatthañhi sabbaññutā abhipatthitā. Yathāha –

‘‘Kiṃ me ekena tiṇṇena, purisena thāmadassinā;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevaka’’nti. (bu. vaṃ. 2. 56);

Paññāgahaṇena mahābodhiṃ dasseti. Sabbaññutāya hi padaṭṭhānabhūtaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ ‘‘mahābodhī’’ti vuccatīti. Ñeyyadhammesu sabbesūti etena santāretabbānaṃ sattānaṃ abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbe khandhāyatanadhātusaccindriyapaṭiccasamuppādasatipaṭṭhānādibhede kusalādibhede ca sabbadhamme dasseti. Pavattittha yathārucīti etena paṭivedhapaccavekkhaṇapubbaṅgamadesanāñāṇappavattidīpanena payojanasampattiṃ dasseti. Sabbadhammānañhi paṭivedhañāṇaṃ bodhipallaṅke ahosi. Maggañāṇameva hi tanti. Paccavekkhaṇañāṇañca visesena ratanagharasattāhe ahosi. Evaṃ paṭividdhapaccavekkhitānaṃ dhammānaṃ dhammacakkappavattanādīsu desanāñāṇaṃ ahosi, visesena ca paṇḍukambalasilāyaṃ sattappakaraṇadesanāyanti. Desanāñāṇena ca desento bhagavā sattesu hitapaṭipattiṃ paṭipajjatīti. Etena sabbena attahitapaṭipattiṃ parahitapaṭipattiñca dasseti. Mahābodhidassanena hi attahitapaṭipatti, itarehipi parahitapaṭipatti dassitāti. Tena attahitapaṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti, tena ca anuttaradakkhiṇeyyabhāvaṃ niratisayapaṇāmārahabhāvañca attano ca kiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato sabbalokiyaguṇasampatti bhagavato dassitā hoti, paññāgahaṇenapi sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Karuṇāvacanena ca upagamanaṃ nirupakkilesaṃ, paññāvacanena apagamanaṃ dasseti. Upagamanaṃ dassento ca loke sañjātasaṃvaḍḍhabhāvaṃ dasseti, apagamanaṃ dassento lokena anupalittataṃ. ‘‘Karuṇā viya sattesū’’ti ca lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti, ‘‘ñeyyadhammesu sabbesu yathāruci paññā pavattitthā’’ti etena samaññāya anatidhāvanaṃ. Sabbadhammasabhāvānavabodhe hi sati samaññaṃ atidhāvitvā ‘‘satto jīvo atthī’’ti parāmasanaṃ hotīti. Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttarikaraṇīyābhāvato. Ādipariyosānadassanena ca sabbe buddhaguṇā dassitāva honti. Karuṇāgahaṇena ca sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito tassā ca jhānattayasampayogato. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhaṃ, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti.

2. Evaṃ saṅkhepena sabbabuddhaguṇehi bhagavantaṃ thometvā yassā saṃvaṇṇanaṃ kattukāmo, tāya abhidhammadesanāya aññehi asādhāraṇāya thometuṃ ‘‘dayāya tāyā’’tiādimāha. Tassā pana desanāya nidānañca samuṭṭhānañca dassetuṃ ‘‘dayāya tāyā’’tiādi vuttaṃ. Nidānañca duvidhaṃ abbhantaraṃ bāhirañcāti. Abbhantaraṃ karuṇā, bāhiraṃ desakālādi. Samuṭṭhānaṃ desanāpaññā. Tattha abbhantaranidānaṃ dassento ‘‘dayāya tāya sattesu, samussāhitamānaso’’ti āha. Tattha dayāti karuṇā adhippetā. Tāya hi samussāhito abhidhammakathāmaggaṃ sampavattayīti. Tāyāti ayaṃ ta-saddo pubbe vuttassa paṭiniddeso hoti.

Purimagāthāya ca padhānabhāvena paññā niddiṭṭhā, tabbisesanabhāvena karuṇā. Sā hi tassā nidassanabhūtā appadhānā taṃ visesetvā vinivattā, tasmā ‘‘tāyā’’ti paṭiniddesaṃ nārahati. Yā ca padhānabhūtā paññā, sā desanāya samuṭṭhānaṃ, na samussāhinīti tassā ca paṭiniddeso na yuttoti? Paññāya tāva paṭiniddeso na yuttoti suvuttametaṃ, karuṇāya pana paṭiniddeso no na yutto ‘‘dayāya tāyā’’ti dvinnaṃ padānaṃ samānādhikaraṇabhāvato. Samānādhikaraṇānañhi dvinnaṃ padānaṃ rūpakkhandhādīnaṃ viya visesanavisesitabbabhāvo hoti. Rūpa-saddo hi aññakkhandhanivattanatthaṃ vuccamāno visesanaṃ hoti, khandha-saddo ca nivattetabbagahetabbasādhāraṇavacanabhāvato visesitabbo, evamidhāpi ‘‘dayāya tāyā’’ti dvinnaṃ padānaṃ ekavibhattiyuttānaṃ samānādhikaraṇabhāvato visesanavisesitabbabhāvo hoti. Tattha dayā samussāhinīti padhānā, nivattetabbagahetabbasādhāraṇavacanañcidaṃ. Tasmā ‘‘dayāyā’’ti visesitabbavacanametaṃ, tassa ca yathā visesanaṃ hoti ‘‘tāyā’’ti idaṃ vacanaṃ, tathā tassa paṭiniddesabhāvo yojetabbo. Na hi paññāpaṭiniddesabhāve dayāvisesanaṃ ta-saddo hoti, karuṇāpaṭiniddesabhāve ca hotīti. Padhānañca paññaṃ vajjetvā ‘‘dayāyā’’ti etena sambajjhamāno ‘‘tāyā’’ti ayaṃ ta-saddo appadhānāya karuṇāya paṭiniddeso bhavitumarahati. Ayamettha attho – yāya dayāya samussāhito, na sā yā kāci, sabbaññutaññāṇassa pana nidassanabhūtā mahākaruṇā, tāya samussāhitoti.

Kathaṃ pana karuṇā ‘‘dayā’’ti ñātabbā, nanu vuttaṃ ‘‘dayāpanno’’ti etassa aṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.8) ‘‘mettacittataṃ āpanno’’ti, tasmā dayā mettāti yujjeyya, na karuṇāti? Yadi evaṃ ‘‘adayāpanno’’ti etassa aṭṭhakathāyaṃ ‘‘nikkaruṇataṃ āpanno’’ti vuttanti dayā mettāti ca na yujjeyya, tasmā dayā-saddo yattha yattha pavattati, tattha tattha adhippāyavasena yojetabbo. Dayā-saddo hi anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatīti no na yujjati. Evañhi aṭṭhakathānaṃ avirodho hotīti. Karuṇā ca desanāya nidānabhāvena vuttā, na mettā ‘‘accantameva hi taṃ samayaṃ bhagavā karuṇāvihārena vihāsī’’ti (dī. ni. aṭṭha. 1.1; ma. ni. aṭṭha. 1.1 mūlapariyāyasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 1.1.1) evamādīsu, tasmā idha karuṇāva dayāvacanena gahitāti veditabbā. Sā hi samussāhinī, na mettā, mettā pana paññāgatikapavattinī hotīti.

‘‘Sattesū’’ti kasmā evaṃ vuttaṃ, nanu ‘‘tāyā’’ti etena vacanena sattavisayā karuṇā gahitāti? No na gahitā, purimagāthāya pana ‘‘sattesu karuṇā yathāruci pavattitthā’’ti sappadesasattavisayā nippadesasattavisayā ca sabbā vuttā, idha pana nippadesasattavisayataṃ gahetuṃ ‘‘sattesū’’ti nippadesasattavisayabhūtā dassitā. Tena sabbasattavisayāya karuṇāya samussāhito abhidhammakathāmaggaṃ devānaṃ sampavattayi, na devavisayāya eva, tasmā sabbasattahitatthaṃ abhidhammakathāmaggaṃ devānaṃ sampavattayi, na devānaṃyeva atthāyāti ayamattho dassitova hoti. Atha vā ‘‘sattesū’’ti idaṃ na dayāya ālambananidassanaṃ, samussāhanavisayo pana etena dassito. Abhidhammakathāmaggappavattanatthañhi bhagavā karuṇāya na devesuyeva samussāhito, sabbabodhaneyyesu pana sattesu samussāhito sabbesaṃ atthāya pavattattā, tasmā sattesu samussāhitamānasoti sattesu visayabhūtesu nimittabhūtesu vā samussāhitamānaso uyyojitacittoti attho daṭṭhabbo.

Evaṃ abbhantaranidānaṃ dassetvā bāhiranidānaṃ dassento ‘‘pāṭihīrāvasānamhī’’tiādimāha. Tattha yasmiṃ kāle bhagavatā abhidhammakathāmaggo pavattito, taṃ dassetuṃ ‘‘pāṭihīrāvasānamhi vasanto’’ti vuttaṃ. ‘‘Avasānamhi vasanto tidasālaye’’ti vacanato yassāvasānamhi tidasālaye vasi, taṃ kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ idha ‘‘pāṭihīra’’nti vuttaṃ, na bodhimūlādīsu kataṃ pāṭihāriyaṃ, nāpi ādesanānusāsaniyoti viññāyati, pākaṭattā ca āsannattā ca tadeva gahitanti daṭṭhabbaṃ. Pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā) ‘‘paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā. Puthujjanānampi hi vigatupakkilese aṭṭhaṅgaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Atha vā paṭīti ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. pārāyanavagga, vatthugāthā 4) viya, tasmā samāhite citte vigatupakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatupakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Pāṭihāriyameva idha ‘‘pāṭihīra’’nti vuttaṃ. Avasānamhi vasantoti etehi kālaṃ nidasseti. Pāṭihīrakaraṇāvasānena hi tidasālayavāsena ca paricchinno abhidhammakathāmaggappavattanassa kāloti. Tidasālayeti desaṃ nidasseti. So hi abhidhammakathāmaggappavattanassa deso tattha vasantena pavattitattāti.

3. Tatthāpi desavisesadassanatthaṃ ‘‘pāricchattakamūlamhī’’tiādi vuttaṃ. Yugandhareti sītapabbatesveko dvecattālīsayojanasahassubbedho, ādicco ca tadubbedhamaggacārī, so sati sambhave yathā yugandhare sobheyya, evaṃ sobhamāno nisinnoti attho.

4-5. Idāni puggale dhammapaṭiggāhake apadisanto ‘‘cakkavāḷasahassehī’’tiādimāha. Sabbasoti samantato āgamma sabbehi disābhāgehi, sannivesavasena vā samantato sanniviṭṭhehi dasahi cakkavāḷasahassehīti adhippāyo, na sabbaso cakkavāḷasahassehi dasahi dasahīti. Evaṃ sati cattālīsacakkavāḷasahassehi adhikehi vā āgamanaṃ vuttaṃ siyā, na cetaṃ adhippetanti. Samantato sannisinnenāti vā yojetabbaṃ. Samaṃ, sammā vā nisinnena sannisinnena, aññamaññaṃ abyābādhetvā bhagavati gāravaṃ katvā sotaṃ odahitvā nisajjadose vajjitabbe vajjetvā nisinnenāti attho. Mātaraṃ pamukhaṃ katvā sannisinnena devānaṃ gaṇena parivāritoti vā, mātaraṃ pamukhaṃ katvā abhidhammakathāmaggaṃ sampavattayīti vā yojanā kātabbā.

Idāni desanāya samuṭṭhānaṃ dassento ‘‘tassā paññāya tejasā’’ti āha. Yā sā ādimhi karuṇāya upamitā sabbañeyyadhammānaṃ yathāsabhāvajānanasamatthā, tesaṃ desetabbappakārajānanasamatthā, bodhetabbapuggalānaṃ āsayādhimuttiyādivibhāvanasamatthā ca paññā, tassā ca yathāvuttabalayogatoti attho. Tena sabbaññutaññāṇameva abhidhammakathāya samuṭṭhānabhāve samatthaṃ, nāññanti imamatthaṃ dīpento abhidhammakathāya asādhāraṇabhāvaṃ dasseti. Maggoti upāyo. Khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa, saccappaṭivedhasseva vā upāyabhāvato ‘‘abhidhammakathāmaggo’’ti vutto. Pabandho vā ‘‘maggo’’ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho ‘‘abhidhammakathāmaggo’’ti vutto. Devānaṃ gaṇena parivāritoti vatvā puna devānanti vacanaṃ tesaṃ gahaṇasamatthataṃ dīpeti. Na hi asamatthānaṃ bhagavā desetīti.

6. Evaṃ karuṇāpaññāmukhehi guṇehi bhagavato abhidhammakathāmaggappavattanena ca hitappaṭipattiyā paramapaṇāmārahataṃ dassetvā idāni adhippetaṃ paṇāmaṃ karonto āha ‘‘tassa pāde namassitvā’’ti. Bhagavato thomaneneva ca dhammassa svākkhātatā saṅghassa ca suppaṭipannatā dassitā hoti tappabhavassa anaññathābhāvato, tasmā paṇāmārahaṃ tañca ratanadvayaṃ paṇamanto ‘‘saddhammañcassa…pe… cañjali’’nti āha. Tattha yasmā buddho ‘‘sadevake loke tathāgato vandanīyo’’ti, saṅgho ca ‘‘suppaṭipanno…pe… añjalikaraṇīyo’’ti (a. ni. 6.10) vutto, tasmā ‘‘tassa pāde namassitvā, katvā saṅghassa cañjali’’nti vuttaṃ. Dhammo pana svākkhātatādiguṇayutto tathānussaraṇena pūjetabbo hoti ‘‘tameva dhammaṃ sakkatvā garuṃkatvā upanissāya vihareyya’’nti (saṃ. ni. 1.173; a. ni. 4.21) vacanato, kāyavācācittehi sabbathā pūjetabbo, tasmā ‘‘saddhammañcassa pūjetvā’’ti vuttaṃ. Sirīmatoti ettha sirīti paññāpuññānaṃ adhivacananti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññe nissayati, katapuññehi vā nissīyatīti ‘‘sirī’’ti vuccati, sā ca atisayavatī bhagavato atthīti sirīmā, bhagavā, tassa sirīmato.

7. Nipaccakārassāti paṇāmakiriyāya. Ānubhāvenāti balena. Sosetvāti sukkhāpetvā antaradhāpetvā atthaṃ pakāsayissāmīti sambandho. Antarāyeti atthappakāsanassa upaghātake. Asesatoti nissese sakale.

8. Idāni abhidhammassa gambhīratthattā atthappakāsanassa dukkarabhāvaṃ dīpetuṃ ‘‘visuddhācārasīlenā’’tiādinā abhiyācanaṃ dasseti. Thullaccayādivisuddhiyā visuddhācāro, pārājikasaṅghādisesavisuddhiyā visuddhasīlo. Cārittavārittavisuddhiyā visuddhācārasīlo, tena. Sakkaccanti cittiṃ katvā. Abhiyācitoti abhimukhaṃ yācito. Tena anādariyaṃ atthappakāsane kātuṃ asakkuṇeyyaṃ dasseti.

9. Idāni yassa atthaṃ pakāsetukāmo, taṃ dassetuṃ ‘‘yaṃ devadevo’’tiādimāha. Tattha yanti abhidhammaṃ. Devadevoti visuddhisammutiupapattidevānaṃ devo. Loke hi ye ‘‘saraṇaṃ parāyaṇa’’nti gantabbā gatibhūtā, te ‘‘devā’’ti vuccanti, bhagavā ca sabbadevānaṃ gatibhūtoti. Nayatoti saṅkhepato. Samācikkhīti sammā ācikkhi yathā thero bujjhati. Veneyyasatte vinetīti vināyako, nāyakavirahito vā, sayambhūti attho.

10-12. Yañcāti yañca abhidhammaṃ bhikkhūnaṃ payirudāhāsīti sambandho. Payirudāhāsīti kathesi. Itīti iminā anukkamena. ‘‘Yo dhārito’’ti yanti upayogavasena vutto yaṃ-saddo dhāritoti paccattena sambajjhamāno paccattavasena pariṇamati, tasmā yo dhārito, yo ca saṅgīto, tassa atthaṃ pakāsayissāmīti yojanā kātabbā. Vedena paññāya īhati pavattatīti vedeho, tena muninā. Abhiṇhasoti bahuso. Abhidhammassāti etaṃ ‘‘atthaṃ pakāsayissāmī’’ti etena yojetabbaṃ. Idāni yo atthappakāsanassa nissayo, taṃ dassetuṃ ‘‘ādito’’tiādimāha. Tattha āditoti ādimhi paṭhamasaṅgītiyaṃ.

13. Yā aṭṭhakathā saṅgītā, kassa pana sā aṭṭhakathāti? Aññassa vuttassa abhāvā ‘‘yassa atthaṃ pakāsayissāmī’’ti vuttaṃ, adhikāravasena ‘‘tassa abhidhammassā’’ti viññāyati. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne ‘‘ayaṃ etassa attho, ayaṃ etassa attho’’ti saṅgahetvā vuttā, pacchāpi ca dutiyatatiyasaṅgītīsu anusaṅgītā.

14-16. Abhisaṅkhatāti racitā. Tatoti aṭṭhakathāto. Tantinayānuganti tantigatiṃ anugataṃ. Bhāsanti māgadhabhāsaṃ. Nikāyantaraladdhīhīti antarantarā anuppavesitāhi. Asammissanti avokiṇṇaṃ. Anākulanti sanikāyepi anāvilaṃ paricchinnaṃ. Asammisso anākulo ca yo mahāvihāravāsīnaṃ atthavinicchayo, taṃ dīpayanto atthaṃ pakāsayissāmīti. Etena tipiṭakacūḷanāgattherādīhi vutto theravādopi saṅgahito hoti. Atha vā tambapaṇṇibhāsaṃ apanetvā māgadhabhāsañca āropetvā pakāsiyamāno yo abhidhammassa attho asammisso anākuloyeva ca hoti mahāvihāravāsīnañca vinicchayabhūto, taṃ atthaṃ ‘‘eso mahāvihāravāsīnaṃ vinicchayo’’ti dīpayanto pakāsayissāmi. Tappakāsaneneva hi so tathā dīpito hotīti.

17. Tosayanto vicakkhaṇeti vicakkhaṇe tosayanto gahetabbaṃ gahetvānāti evaṃ yojetvā ‘‘gahetabbaṭṭhāneyeva gahitaṃ suṭṭhu kata’’nti evaṃ tosayantoti atthaṃ vadanti. Evaṃ sati gahetabbaggahaṇeneva tosanaṃ kataṃ, na aññena atthappakāsanenāti etaṃ āpajjeyya. Tosayanto atthaṃ pakāsayissāmīti evaṃ pana yojanāya sati gahetabbaggahaṇaṃ aññañca sabbaṃ atthappakāsanaṃ hotīti sabbena tena tosanaṃ kataṃ hoti, tasmā tosayanto atthaṃ pakāsayissāmīti yuttarūpā.

18-20. Idāni yaṃ atthappakāsanaṃ kattukāmo, tassa mahattaṃ pariharituṃ ‘‘kammaṭṭhānānī’’tiādimāha. Atthavaṇṇananti ettha vaṇṇanā nāma vivaritvā vitthāretvā vacanaṃ. Itīti ‘‘apanetvā tato bhāsa’’nti evamādinā yathādassitappakārena. Iti sotūnaṃ ussāhuppādanassa hetuṃ dasseti. Abhidhammakathanti abhidhammaṭṭhakathaṃ. Nisāmethāti suṇātha. Idāni avassaṃ ayaṃ sotabbāyevāti daḷhaṃ ussāhento āha ‘‘dullabhā hi ayaṃ kathā’’ti.

Vīsatigāthāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Aṭṭhasāliniṃ tāva vaṇṇentehi ācariyehi tassā sanniveso vibhāvetabbo. Tasmā idaṃ vuccati –

‘‘Vacanattho paricchedo, sanniveso ca pāḷiyā;

Sāgarehi tathā cintā, desanāhi gambhīratā.

‘‘Desanāya sarīrassa, pavattiggahaṇaṃ tathā;

Therassa vācanāmagga-tappabhāvitatāpi ca.

‘‘Paṭivedhā tathā buddha-vacanādīhi ādito;

Ābhidhammikabhāvassa, sādhanaṃ sabbadassino.

‘‘Vinayenātha gosiṅga-suttena ca mahesinā;

Bhāsitattassa saṃsiddhi, nidānena ca dīpitā.

‘‘Pakāsetvā imaṃ sabbaṃ, paṭiññātakathā katā;

Aṭṭhasāliniyā etaṃ, sannivesaṃ vibhāvaye’’ti.

Vacanatthavijānanena viditābhidhammasāmaññatthassa abhidhammakathā vuccamānā sobheyyāti abhidhammaparijānanameva ādimhi yuttarūpanti tadatthaṃ pucchati ‘‘tattha kenaṭṭhena abhidhammo’’ti. Tattha tatthāti ‘‘abhidhammassa atthaṃ pakāsayissāmī’’ti yadidaṃ vuttaṃ, tasmiṃ. ‘‘Yassa atthaṃ pakāsayissāmī’’ti paṭiññātaṃ, so abhidhammo kenaṭṭhena abhidhammoti attho. Tatthāti vā ‘‘abhidhammakatha’’nti etasmiṃ vacane yo abhidhammo vutto, so kenaṭṭhena abhidhammoti attho. Dhammātirekadhammavisesaṭṭhenāti ettha dhammo atireko dhammātireko, suttantādhikā pāḷīti attho. Dhammo viseso dhammaviseso dhammātisayo, vicittā pāḷīti attho, dhammātirekadhammavisesā eva attho dhammātirekadhammavisesaṭṭho. Dvinnampi atthānaṃ abhidhammasaddassa atthabhāvena sāmaññato ekavacananiddeso kato. Tasmāti yasmā ‘‘abhikkamanti, abhikkantavaṇṇā’’tiādīsu viya atirekavisesaṭṭhadīpako abhisaddo, tasmā ayampi dhammo dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti vuccatīti sambandho.

Tattha siyā – ‘‘abhikkamanti, abhikkantavaṇṇā’’ti ettha dhātusaddassa purato payujjamāno abhisaddo kiriyāya atirekavisesabhāvadīpako hotīti yuttaṃ upasaggabhāvato, dhammasaddo pana na dhātusaddoti etasmā purato abhisaddo payogameva nārahati. Athāpi payujjeyya, kiriyāvisesakā upasaggā, na ca dhammo kiriyāti dhammassa atirekavisesabhāvadīpanaṃ na yuttanti? No na yuttaṃ. Aññassapi hi upasaggassa adhātusaddā purato payujjamānassa akiriyāyapi atirekavisesabhāvadīpakassa dassanatoti etamatthaṃ vibhāvetuṃ atichattādiudāharaṇaṃ dassento āha ‘‘yathā’’tiādi. Evamevāti yathā chattātirekachattavisesādiatthena atichattādayo honti atisaddassa upasaggassa adhātusaddassapi purato payujjamānassa akiriyāya ca tabbhāvadīpakattā, evamayampi dhammo dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti vuccati abhi-saddassa upasaggassa adhātusaddassapi purato payujjamānassa akiriyāya ca tabbhāvadīpakattāti adhippāyo.

Ekadeseneva vibhattāti ‘‘katame ca, bhikkhave, pañcakkhandhā? Rūpakkhandho…pe… viññāṇakkhandho. Katamo ca, bhikkhave, rūpakkhandho? Yaṃ kiñci rūpaṃ atītā…pe… santike vā, ayaṃ vuccati rūpakkhandho’’tievamādinā (saṃ. ni. 3.48; vibha. 2) uddesaniddesamatteneva vibhattā, ‘‘tattha katamaṃ rūpaṃ atīta’’ntievamādinā (vibha. 3) paṭiniddesassa abhidhammabhājanīyassa pañhapucchakassa ca abhāvā na nippadesena. Abhidhammaṃ patvā pana…pe… nippadesatova vibhattā, tasmā ayampi dhammo dhammātirekadhammavisesaṭṭhena ‘‘abhidhammo’’ti vuccati nippadesānaṃ tiṇṇampi nayānaṃ atirekapāḷibhāvato visesapāḷibhāvato cāti adhippāyo. Suttante bāvīsatiyā indriyānaṃ ekato anāgatattā indriyavibhaṅge suttantabhājanīyaṃ natthi. ‘‘Avijjāpaccayā saṅkhārā sambhavantī’’tiādinā paṭiccasamuppāde tassa tassa paccayadhammassa paccayuppannadhammānaṃ paccayabhāvo uddiṭṭho, uddiṭṭhadhammānañca kusalādibhāvo pucchitvā vissajjetabbo, na cettha ‘‘avijjāsaṅkhārā’’ti evaṃ vutto uddeso atthīti pañhapucchakaṃ natthi. Suttante pañca sikkhāpadāni uddiṭṭhāni pāṇātipātā veramaṇītiādīni. Sā pana veramaṇī yadi sabhāvakiccādivasena vibhajīyeyya, ‘‘ārati viratī’’tiādinā abhidhammabhājanīyameva hoti. Athāpi cittuppādavasena vibhajīyeyya, tathāpi abhidhammabhājanīyameva hoti. Añño pana veramaṇīnaṃ vibhajitabbappakāro natthi, yena pakārena suttantabhājanīyaṃ vattabbaṃ siyā. Tasmā sikkhāpadavibhaṅge suttantabhājanīyaṃ natthi.

Vacanatthato abhidhamme ñāte paricchedato ñāpetuṃ āha ‘‘pakaraṇaparicchedato’’tiādi. Katipayāva pañhavārā avasesāti dhammahadayavibhaṅge anāgatā hutvā mahādhammahadaye āgatā dhammahadayavibhaṅgavacanavasena avasesā katipayāva pañhavārāti attho. Ettheva saṅgahitāti ‘‘apubbaṃ natthī’’ti vuttaṃ. Appamattikāva tanti avasesāti dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito yadi pathavīādīnaṃ vitthārakathā mahādhātukathā rūpakaṇḍadhātuvibhaṅgādīsu, atha dhātukathāya vitthārakathā dhātukathāya anāgantvā mahādhātukathāya āgatatanti appamattikāvāti adhippāyo.

Yaṃ pana vuttaṃ ‘‘sāvakabhāsitattā chaḍḍetha na’’nti, taṃ buddhabhāsitabhāvadassanena paṭisedhetuṃ ‘‘sammāsambuddho hī’’tiādimāha. Catūsu pañhesūti ‘‘upalabbhati nupalabbhatī’’ti paṭiññāya gahitāya paṭikkhepagahaṇatthaṃ ‘‘yo saccikaṭṭho’’ti vuttaṃ saccikaṭṭhaṃ nissayaṃ katvā upādāya pavattā dvepi pañcakā eko pañho, ‘‘sabbatthā’’ti sarīraṃ sabbaṃ vā desaṃ upādāya pavattā eko, ‘‘sabbadā’’ti kālamupādāya eko, ‘‘sabbesū’’ti yadi khandhāyatanādayo gahitā, te upādāya pavattā, atha pana ‘‘yo saccikaṭṭho sabbattha sabbadā’’ti etehi na koci saccikaṭṭho deso kālo vā aggahito atthi, te pana sāmaññavasena gahetvā anuyogo kato, na bhedavasenāti bhedavasena gahetvā anuyuñjituṃ ‘‘sabbesū’’ti vuttā saccikaṭṭhadesakālappadese upādāya ca pavattā ekoti etesu catūsu. Dvinnaṃ pañcakānanti ettha ‘‘puggalo upalabbhati…pe… micchā’’ti ekaṃ, ‘‘puggalo nupalabbhati…pe… micchā’’ti (kathā. 18) ekaṃ, ‘‘tvaṃ ce pana maññasi…pe… idaṃ te micchā’’ti (kathā. 3) ekaṃ, ‘‘ese ce dunniggahite…pe… idaṃ te micchā’’ti ekaṃ, ‘‘na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi…pe… sukatā paṭipādanā’’ti (kathā. 10) ekanti evaṃ niggahakaraṇaṃ, paṭikammakaraṇaṃ, niggahassa suniggahabhāvaṃ icchato paṭiññāṭhapanena paṭikammaveṭhanaṃ, paṭikammassa duppaṭikammabhāvaṃ icchato taṃnidassanena niggahassa dunniggahabhāvadassanena niggahanibbeṭhanaṃ, aniggahabhāvāropanādinā chedoti ayaṃ eko pañcako, yo aṭṭhakathāyaṃ anulomapañcakapaṭikammacatukkaniggahacatukkaupanayanacatukkanigamanacatukka nāmehi sakavādipubbapakkhe anulomapaccanīkapañcakoti vutto, paravādipubbapakkhe ca evameva paccanīyānulomapañcakoti vutto. Evaṃ dve pañcakā veditabbā. Evaṃ sesapañhesupīti aṭṭha pañcakā aṭṭhamukhā vādayuttīti vuttā. Yuttīti upāyo, vādassa yutti vādayutti, vādappavattanassa upāyoti attho.

Anulomapaccanīkapañcake ādiniggahaṃ dassetvā paccanīyānulomapañcake ca ādiniggahameva dassetvā mātikaṃ dīpetuṃ ‘‘sā panesā’’tiādimāha. Puggaloti attā satto jīvo. Upalabbhatīti paññāya upagantvā labbhati. Saccikaṭṭhaparamaṭṭhenāti māyāmarīciādayo viya nābhūtākārena, anussavādīhi gahetabbā viya na anuttamatthabhāvena, atha kho bhūtena uttamatthabhāvena upalabbhatīti pucchati. Itaro tādisaṃ icchanto paṭijānāti. Puna yo saccikaṭṭhaparamaṭṭhena upalabbhati, so saccikaṭṭhaparamaṭṭhato añño tadādhāro, aññatra vā tehi, tesaṃ vā ādhārabhūto, anañño vā tato ruppanādisabhāvato sappaccayādisabhāvato vā upalabbhamāno āpajjatīti anuyuñjati ‘‘yo saccikaṭṭho…pe… paramaṭṭhenā’’ti. Itaro puggalassa rūpādīhi aññattaṃ anaññattañca anicchanto ‘‘na heva’’nti paṭikkhipati. Puna sakavādī paṭiññāya ekattāpannaṃ appaṭikkhipitabbaṃ paṭikkhipatīti katvā niggahaṃ āropento āha ‘‘ājānāhi niggaha’’nti. ‘‘Puggalo nupalabbhatī’’ti puṭṭho sakavādī puggaladiṭṭhiṃ paṭisedhento ‘‘āmantā’’ti paṭijānāti. Puna itaro yo saccikaṭṭhena nupalabbhati puggalo, so saccikaṭṭhaparamaṭṭhato añño vā anañño vā nupalabbhatīti āpajjati aññassa pakārassa abhāvāti anuyuñjati ‘‘yo saccikaṭṭho…pe… paramaṭṭhenā’’ti. Yasmā pana puggalo sabbena sabbaṃ nupalabbhati, tasmā tassa aññattānaññattānuyogo ananuyogo puggalaladdhiṃ paṭisedhentassa anāpajjanatoti ‘‘na heva’’nti paṭikkhipati. Itaro paṭiññāya āpajjanalesameva passanto aviparītaṃ atthaṃ asambujjhantoyeva niggahaṃ āropeti ‘‘ājānāhi niggaha’’nti.

Itīti yaṃ disvā mātikā ṭhapitā, evaṃ desitattāti adhippāyo. Yathā kinti yena pakārena buddhabhāsitaṃ nāma jātaṃ, taṃ nidassanaṃ kinti attho. Yatonidānanti yaṃkāraṇā chaajjhattikabāhirāyatanādinidānanti attho. Papañcasaññāsaṅkhāti taṇhāmānadiṭṭhipapañcasampayuttā saññākoṭṭhāsā. Samudācarantīti ajjhācaranti. Ettha ceti etesu āyatanādīsu taṇhāmānadiṭṭhīhi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbañca natthi ce. Nanu natthiyeva, kasmā ‘‘natthi ce’’ti vuttanti? Saccaṃ natthi, appahīnābhinandanābhivadanajjhosānānaṃ pana puthujjanānaṃ abhinanditabbādippakārāni āyatanādīni hontīti tesaṃ na sakkā ‘‘natthī’’ti vattuṃ, pahīnābhinandanādīnaṃ pana sabbathā natthīti ‘‘natthi ce’’ti vuttaṃ. Esevantoti abhinandanādīnaṃ natthibhāvakaro maggo tappaṭippassaddhibhūtaṃ phalaṃ vā rāgānusayādīnaṃ anto avasānaṃ, appavattīti attho.

Jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānāti. Na hi padesañāṇavā jānitabbaṃ sabbaṃ jānātīti. Passaṃ passatīti dibbacakkhupaññācakkhudhammacakkhubuddhacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi passitabbaṃ passati. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā, bhagavā pana pahīnavipallāsattā jānanto jānātiyeva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Cakkhubhūtoti paññācakkhumayattā sattesu ca taduppādanato lokassa cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā bodhipakkhiyā. Brahmā maggo, tehi uppannattā lokassa ca taduppādanato tabbhūto. Vattāti catusaccadhamme vadatīti vattā. Pavattāti ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthassa ninnetāti atthaṃ uddharitvā dassetā, paramatthaṃ vā nibbānaṃ pāpayitā. Amatassa dātāti amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī. Suvaṇṇāliṅganti suvaṇṇamayaṃ āliṅgaṃ khuddakamudiṅgaṃ. Supupphitasatapattapadumamiva sassirikaṃ sasobhaṃ supupphitasatapattasassirikaṃ.

Anumoditakālato paṭṭhāya…pe… buddhabhāsitaṃ nāma jātanti etena anumodanā buddhabhāsitabhāvassa kāraṇanti ayamattho vutto viya dissati, evañca sati kathāvatthussa buddhabhāsitabhāvo na siyā ananumoditattā, tasmā evamettha attho daṭṭhabbo – ‘‘mahākaccāyano evaṃ vibhajissatī’’ti disvā bhagavā mātikaṃ nikkhipitvā vihāraṃ paviṭṭho, tatheva ca thero bhagavatā dinnanayena ṭhapitamātikāya vibhajīti buddhabhāsitaṃ nāma jātaṃ, taṃ pana anumodanāya pākaṭaṃ jātanti etamatthaṃ sandhāya ‘‘evaṃ satthārā…pe… nāma jāta’’nti vuttanti.

Idāni pāḷiyā sannivesaṃ dassetuṃ ‘‘tattha dhammasaṅgaṇīpakaraṇe’’tiādimāha. Kāmāvacarakusalato aṭṭhāti kāmāvacarakusale cattāro khandhe gahetvā tato aṭṭha cittāni uddharati. Paṭhamā vibhattītipi vadanti. Ekūnanavuti cittānīti yattha etāni cittāni vibhattāni, te pāḷippadesā ‘‘ekūnanavuti cittānī’’ti vuttā. Tesañca samudāyo cittavibhatti, tasmā upapannametaṃ ‘‘ekūnanavuti cittāni cittavibhattī’’ti. Mātikañca uddisitvā tattha ekekaṃ padaṃ uddharitvā yasmā cittāni vibhattāni, tasmā mātikāpi cittavibhattiantogadhāyevāti cittuppādakaṇḍaṃ mātikāpadabhājanīyavasena duvidhanti idampi vacanaṃ yujjati.

Mūlatoti ‘‘tīṇi kusalamūlānī’’tiādinā (dha. sa. 985) kusalādīnaṃ mūlavasena saṅkhipitvā vacanaṃ. ‘‘Vedanākkhandho’’tiādinā khandhato. ‘‘Kāyakamma’’ntiādinā dvārato. ‘‘Sukhabhūmiyaṃ kāmāvacare’’tiādinā (dha. sa. 988) bhūmito. Atthoti hetuphalaṃ. Dhammoti hetu. ‘‘Tīṇi kusalamūlāni tīṇi akusalamūlānī’’tiādinā (dha. sa. 985-986) hetuvasena saṅgaho dhammato nikkhepo. ‘‘Taṃsampayutto, taṃsamuṭṭhānā tadekaṭṭhā ca kilesā’’tiādinā (dha. sa. 985-986) hetuphalavasena saṅgaho atthato nikkhepo. Atha vā dhammoti bhāsito. Atthoti bhāsitattho. ‘‘Tayo kusalahetū’’ti (dha. sa. 1059) dhammo. ‘‘Tattha katame tayo kusalahetū alobho’’tiādi (dha. sa. 1060) attho, so ca dhammo. ‘‘Tattha katamo alobho’’tiādi (dha. sa. 1061) atthoti evaṃ atthadhammavasena nikkhepo veditabbo. Nāmatoti ‘‘tīṇi kusalamūlānī’’ti vuttadhammānaṃ alobhotiādināmavasena. Liṅgatoti uddiṭṭhassa ekasseva dhammassa ‘‘alobho alubbhanā alubbhitatta’’nti (dha. sa. 1061) purisādiliṅgavasena nikkhepo.

Gaṇanacāranti gaṇanappavattiṃ. Samānentīti samānaṃ karonti pūrenti, tathā samānetabbanti etthāpi. ‘‘Vijjābhāgino avijjābhāgino’’ti (dha. sa. dukamātikā 101) evamādīsu ettha viññātesu ābhidhammikattherā suttantaṃ suṇantā cintentā ca suttantesu ‘‘vijjābhāgino’’tiādīsu āgatesu atthassa viññātattā na kilamantīti etamatthaṃ sandhāya vuttaṃ ‘‘ābhidhammikattherānaṃ…pe… akilamatthaṃ ṭhapitā’’ti.

Anamataggoti aññātaggo. Khandhantaranti khandhanānattaṃ, khandhameva vā. Gahetuṃ asakkuṇeyyattā saṇhaṃ, sukhumāya paññāya gahetabbato sukhumañca dhammaṃ saṇhasukhumadhammaṃ. Balavatā ñāṇavegena pavattattā balavato ñāṇavegassa nimittabhāvato ca balavaṃ. Gambhīrameva gambhīragataṃ, gambhīrāni vā gatāni gamanāni etassa santīti gambhīragataṃ. Yathānupubbanti yathānupubbena. Nikhilenāti niravasesena desitaṃ, pañcakhilarahitena vā bhagavatā desitaṃ. Rūpagataṃvāti hatthagataṃ rūpaṃ viya cakkhunā. ‘‘Paṭivedhañāṇena samantapaṭṭhānaṃ yo passati, so attheva, no natthī’’ti attānaṃ sandhāya thero vadatīti.

Khuddakavatthuvibhaṅge āgatesu ekādhikesu aṭṭhasu kilesasatesu aṭṭhasatataṇhāvicaritāni apanetvā sesā dvāsaṭṭhi diṭṭhiyo ca uppannānuppannabhāvena diguṇitāni diyaḍḍhakilesasahassāni dasādhikāni honti, appakaṃ pana ūnamadhikaṃ vā na gaṇanūpagaṃ hotīti ‘‘diyaḍḍhakilesasahassa’’nti vuttaṃ. Itaresaṃ atītādibhāvāmasanā aggahaṇaṃ khepane daṭṭhabbaṃ.

Mecakapaṭāti nīlanibhā paṭā. Cittasamuṭṭhānā vaṇṇadhātūti cittapaccayautusamuṭṭhānā vaṇṇadhātūti attho gahetabbo. Kasmā? Na hi cittasamuṭṭhānaṃ rūpaṃ bahi nigacchatīti, cittasamuṭṭhānarūpaparamparāya āgatattā pana evaṃ vuttaṃ. Atha vā cittasamuṭṭhānā vaṇṇadhātūti ettha paccayautusaddānaṃ lopaṃ katvā soyeva pubbe vutto attho suvaṇṇatā sussaratā viya. Ettha hi ‘‘sussaratā’’ti upādinnakādhikāre āgataṃ, na ca saddo upādinnako atthi, tasmā upādinnakarūpaoṭṭhatāluādinissayattā evaṃ vuttanti, evametthāpi cittapaccayautusamuṭṭhānaṃ sandhāya ‘‘cittasamuṭṭhānā vaṇṇadhātū’’ti vadati.

Kāyasakkhinti paccakkhaṃ. Dantāvaraṇanti oṭṭhadvayaṃ. Mukhādānanti mukhavivaraṃ. Siliṭṭhanti saṃgataṃ susaṇṭhitaṃ. Sare nimittaṃ gahetvāti ‘‘dhammo eso vuccatī’’ti dhammassaravasena nimittaṃ gahetvā, na kilesānubyañjanavasena. Ekappahārenāti ettha pahāroti divasassa tatiyo bhāgo vuccati. Evaṃ santeti pubbe vuttamaggahetvā vācanāmaggassa therappabhavattavacanameva gahetvā tena purimavacanañca paṭikkhipanto codeti.

Tenetametassāti vinayassa. Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati suṇāti vāceti cinteti deseti, suttena saṅgahito sīlādiattho tassapi hoti, tena parassa sādhetabbato parassapi hotīti tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikatthe lokiyalokuttarattheti evamādibhede atthe ādisaddena saṅgaṇhāti. Atthasaddo cāyaṃ hitapariyāyavacanaṃ, na bhāsitatthavacanaṃ. Yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti parasuttassapīti ayamattho siyā, suttena ca yo attho pakāsito, so tasseva hotīti na tena parattho sūcito hoti, tena ca sūcetabbassa paratthassa nivattetabbassa abhāvā attaggahaṇaṃ na kattabbaṃ, attatthaparatthavinimuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ, tasmā yathāvuttassa atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā vuttā.

Atha vā suttaṃ anapekkhitvā ye attatthādayopi atthappabhedā vuttā niddese (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85) ‘‘attattho parattho ubhayattho diṭṭhadhammiko attho samparāyiko attho uttāno attho gambhīro attho guḷho attho paṭicchanno attho neyyo attho nīto attho anavajjo attho nikkileso attho vodāno attho paramattho attho’’ti, te suttaṃ sūcetīti attho. Atha vā ‘‘attanā ca appiccho hotī’’ti attatthaṃ, ‘‘appicchakathañca paresaṃ kattā hotī’’ti paratthaṃ sūcetīti. Evaṃ ‘‘attanā ca pāṇātipātā paṭivirato hotī’’tiādisuttāni (a. ni. 4.99) yojetabbāni. Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitādīni sātisayaṃ pakāsitāni honti, na āṇādhammasabhāvavasappavattāyāti idameva ‘‘atthānaṃ sūcanato sutta’’nti vuttaṃ.

Sutte ca āṇādhammasabhāvā veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve anuvattati, tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti ‘‘suvuttā cettha atthā’’tiādi vuttaṃ. Pasavatīti phalati. ‘‘Suttāṇā’’ti etassa atthaṃ pakāsetuṃ ‘‘suṭṭhu ca ne tāyatī’’ti vuttaṃ. Attatthaparatthādividhānesu ca suttassa pamāṇabhāvo tesañca saṅgāhakattaṃ yojetabbaṃ, tadatthappakāsane padhānattā suttassa itarehi visesanañca. Etanti ‘‘atthānaṃ sūcanato’’tiādikaṃ atthavacanaṃ. Etassāti suttassa.

Abhikkamantīti ettha abhi-saddo kamanassa vuddhibhāvaṃ atirekattaṃ dīpeti. Abhikkantenāti ca ettha kantiyā adhikattaṃ visesabhāvanti yuttaṃ kiriyāvisesakattā upasaggassa. Abhiññātā, abhirājā, abhivinayeti ettha lakkhaṇapūjitaparicchinnesu rattiādīsu abhi-saddo vattatīti kathametaṃ yujjeyyāti? Lakkhaṇakaraṇañāṇapūjanaparicchedakiriyādīpanato tāhi ca kiriyāhi rattirājavinayānaṃ yuttattā. Bhāvanāpharaṇavuddhīhi vuddhimanto. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Avisiṭṭhanti aññamaññavisiṭṭhesu vinayasuttantābhidhammesu avisiṭṭhaṃ samānaṃ piṭakasaddanti attho. Yathāvuttenevāti ‘‘evaṃ duvidhatthenā’’tiādinā nayena.

Kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādinā sāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhakaraṇaṃ kathā. Bheda-saddo visuṃ visuṃ yojetabbo ‘‘desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye’’ti. Bhedanti nānattaṃ, nānākaraṇanti attho. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvaṃ, tañca paridīpaye. Yanti pariyattiādiṃ. Yathāti upārambhādihetu pariyāpuṇanādippakārehi.

Tīsupi cetesu ete dhammatthadesanāpaṭivedhāti ettha tantiattho tantidesanā tantiatthapaṭivedho ca tantivisayā hontīti vinayapiṭakādīnaṃ atthadesanāpaṭivedhādhārabhāvo yutto, piṭakāni pana tantiyoyevāti dhammādhārabhāvo kathaṃ yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato, dhammādīnañca dukkhogāhabhāvato tehi vinayādayo gambhīrāti vinayādīnañca catubbidho gambhīrabhāvo vutto, tasmā ‘‘dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayo’’ti na codetabbametaṃ. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo. Paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.

Hetumhi ñāṇaṃ dhammapaṭisambhidāti etena vacanatthena dhammassa hetubhāvo kathaṃ ñātabboti? ‘‘Dhammapaṭisambhidā’’ti etassa samāsapadassa avayavapadatthaṃ dassentena ‘‘hetumhi ñāṇa’’nti vuttattā. ‘‘Dhamme paṭisambhidā’’ti ettha hi ‘‘dhamme’’ti etassa atthaṃ dassentena ‘‘hetumhī’’ti vuttaṃ, ‘‘paṭisambhidā’’ti etassa ca atthaṃ dassentena ‘‘ñāṇa’’nti, tasmā hetudhammasaddā ekatthā ñāṇapaṭisambhidāsaddā cāti imamatthaṃ dassentena sādhito dhammassa hetubhāvo. Atthassa hetuphalabhāvo ca evameva daṭṭhabbo. Yathādhammanti ettha dhamma-saddo hetuṃ hetuphalañca sabbaṃ gaṇhāti. Sabhāvavācako hesa, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjāsaṅkhārādidhammo, tasmiṃ tasminti attho. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Etena ‘‘tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti (vibha. 718-720) ettha vuttadhammaniruttiṃ dasseti. Anulomādivasena vā kathananti etena tassā dhammaniruttiyā abhilāpaṃ kathanaṃ tassa vacanassa pavattanaṃ dasseti. Adhippāyoti etena ‘‘desanāti paññattī’’ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tabbinimuttaṃ paññattiṃ sandhāyāti dasseti.

So ca lokiyalokuttaroti evaṃ vuttaṃ abhisamayaṃ yena pakārena abhisameti, yañca abhisameti, yo ca tassa sabhāvo, tehi pākaṭaṃ kātuṃ ‘‘visayato asammohato ca atthādianurūpaṃ dhammādīsu avabodho’’ti āha. Tattha hi visayato atthādianurūpaṃ dhammādīsu avabodho avijjādidhammasaṅkhārādiatthatadubhayapaññāpanārammaṇo lokiyo abhisamayo. Asammohato atthādianurūpaṃ dhammādīsu avabodho nibbānārammaṇo maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayoti. Abhisamayato aññampi paṭivedhatthaṃ dassetuṃ ‘‘tesaṃ tesaṃ vā’’tiādimāha. ‘‘Paṭivedhanaṃ paṭivedho’’ti iminā hi vacanatthena abhisamayo, paṭivijjhīyatīti paṭivedhoti iminā taṃtaṃrūpādidhammānaṃ aviparītasabhāvo ca paṭivedhoti yujjati.

Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ ‘‘idāni yasmā etesu piṭakesū’’tiādimāha. Yo cetthāti etesu taṃtaṃpiṭakagatesu dhammādīsu yo paṭivedho etesu ca piṭakesu tesaṃ tesaṃ dhammānaṃ yo aviparītasabhāvoti yojetabbo. Dukkhogāhatā ca vuttanayeneva veditabbā. Ayaṃ panettha viseso ‘‘aviparītasabhāvasaṅkhāto paṭivedho dubbiññeyyatāya eva dukkhogāho’’ti.

Yanti pariyattiduggahaṇaṃ sandhāya vuttaṃ. Atthanti bhāsitatthaṃ payojanatthañca. Na upaparikkhantīti na vicārenti. Na nijjhānaṃ khamantīti nijjhānapaññaṃ na khamanti, nijjhāyitvā paññāya disvā rocetvā na gahetabbā hontīti adhippāyo. Itīti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇanti. Vādappamokkhoti vā nindāpamokkho. Yassa catthāyāti yassa ca sīlādiparipūraṇassa anupādāvimokkhassa vā atthāya. Dhammaṃ pariyāpuṇantīti ñāyena pariyāpuṇantīti adhippāyo. Assāti assa dhammassa. Nānubhontīti na vindanti. Tesaṃ te dhammā duggahitattā upārambhamānadappamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.

Tāsaṃyevāti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe hi tisso vijjāva vibhattāti. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhāti sutte vibhattāyevāti. Ñatvā saṅgayhamānanti yojanā. Tesanti tesaṃ piṭakānaṃ. Sabbampīti sabbampi buddhavacanaṃ.

Atthānulomanāmato anulomiko. Anulomikattaṃyeva vibhāvetuṃ ‘‘kasmā panā’’tiādi vuttaṃ. Ekanikāyampīti ekasamūhampi. Poṇikā ca cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyo ca. Evaṃ dhammakkhandhato caturāsīti dhammakkhandhasahassānīti buddhavacanapiṭakādīni niṭṭhāpetvā anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā paṭhamabuddhavacanādiko sabbo vuttappabhedo aññopi uddānasaṅgahādibhedo saṅgītiyā ñāyatīti etassa dassanatthaṃ ‘‘evametaṃ sabbampī’’tiādi āraddhaṃ. Ayaṃ abhidhammo piṭakato abhidhammapiṭakantiādinā piṭakādibhāvadassaneneva majjhimabuddhavacanabhāvo tathāgatassa ca ādito ābhidhammikabhāvo dassitoti veditabbo.

Ettha siyā ‘‘yadi tathāgatabhāsitabhāvo abhidhammassa siddho siyā, majjhimabuddhavacanabhāvo ca siddho bhaveyya, so eva ca na siddho’’ti tassa vinayādīhi buddhabhāsitabhāvaṃ sādhetuṃ vatthuṃ dassento ‘‘taṃ dhārayantesu bhikkhūsū’’tiādimāha. Sabbasāmayikaparisāyāti sabbanikāyikaparisāya pañcapi nikāye pariyāpuṇantiyā. Na uggahitanti sakalassa vinayapiṭakassa anuggahitattā āha. Vinayamattaṃ uggahitanti vibhaṅgadvayassa uggahitattā āha. Vinayaṃ avivaṇṇetukāmatāya ‘‘abhidhammaṃ pariyāpuṇassū’’ti bhaṇantassa anāpattiṃ, abhidhamme anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyañca vadantena bhagavatā abhidhammassa buddhabhāsitabhāvo dīpito buddhabhāsitehi suttādīhisaha vacanato, bāhirakabhāsitesu ca īdisassa vacanassa abhāvā.

Itopi balavataraṃ ābhidhammikassa sādhukāradānena vicikicchāvicchedassa katattā. Kammato aññaṃ kammaṃ kammantaraṃ, taṃ kāmāvacarādiṃ rūpāvacarādibhāvena, kaṇhavipākādiṃ sukkavipākādibhāvena kathento āloḷeti.

Jinacakketi jinasāsane. Visaṃvādetīti vippalambheti. Bhedakaravatthūsu ekasminti ‘‘bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpetī’’ti ekasmiṃ sandissati. Uttaripi evaṃ vattabbo…pe… na aññesaṃ visayo…pe… nidānakiccaṃ nāma natthīti apākaṭānaṃ kāladesadesakaparisānaṃ pākaṭabhāvakaraṇatthaṃ tadupadesasahitena nidānena bhavitabbaṃ, aññesaṃ avisayattā desako pākaṭo, okkantikālādīnaṃ pākaṭattā kālo ca, devaloke desitabhāvassa pākaṭattā desaparisā ca pākaṭāti kiṃ nidānakiccaṃ siyāti.

Yattha khandhādayo nippadesena vibhattā, so abhidhammo nāma, tasmā tassa nidānena khandhādīnaṃ nippadesatopi paṭividdhaṭṭhānena bhavitabbanti adhippāyena thero ‘‘mahābodhinidāno abhidhammo’’ti dasseti. ‘‘So evaṃ pajānāmi sammādiṭṭhipaccayāpi vedayita’’ntiādinā (saṃ. ni. 5.12) nayena paccayādīhi vedanaṃ upaparikkhanto khandhādipadesānaṃ vedanākkhandhādīnaṃ vasena vihāsi. Dhammeti kusalādiaraṇante.

Dhammaṃ parivattentoti sāṭṭhakathaṃ pāḷiṃ parivattento etaṃ paravādīcodanaṃ patvā ‘‘ayaṃ paravādī’’tiādimāha. Amhādisesu nidānaṃ jānantesu paṭisaraṇesu vijjamānesu appaṭisaraṇo araññe kandanto viya nidānasabbhāve sakkhibhūtesupi amhesu vijjamānesu asakkhikaṃ aḍḍaṃ karonto viya hoti, nidānassa atthibhāvampi na jānāti, nanu etaṃ nidānanti kathento evamāha. Ekamevāti desanānidānameva ajjhāsayānurūpena desitattā. Dve nidānānīti adhigantabbadesetabbadhammānurūpena desitattā. Abhidhammādhigamassa mūlaṃ adhigamaṃ nidetīti adhigamanidānaṃ. Bodhiabhinīhārasaddhāyāti yāya saddhāya dīpaṅkaradasabalassa santike bodhiyā cittaṃ abhinīhari paṇidhānaṃ akāsi.

Sumedhakathāvaṇṇanā

Caturo ca asaṅkhiyeti (bu. vaṃ. aṭṭha. 2.1-2) uddhaṃ ārohanavasena atikkamitvā amaraṃ nāma nagaraṃ ahosīti vacanasesayojanā kātabbā. Dasahīti hatthiassarathabherīsaṅkhamudiṅgavīṇāgītasammatāḷehi ‘‘asnātha pivatha khādathā’’ti dasamena saddena. Te pana ekadesena dassetuṃ ‘‘hatthisadda’’ntiādi vuttaṃ. Hatthisaddanti karaṇatthe upayogo daṭṭhabbo. Bherīsaṅkharathānañca saddehi avivittanti vā ghositanti vā yojetabbaṃ. Hatthisaddanti vā hatthisaddavantaṃ nagaraṃ. Khādatha pivatha cevāti iti-saddo ñātatthattā appayutto daṭṭhabbo.

Sabbaṅgasampannaṃ uyyānapokkharaṇīādisampannattā. Lakkhaṇeti itthilakkhaṇe purisalakkhaṇe ca. Itihāseti porāṇe. Sadhammeti attano tevijjadhamme ca yaññavidhiādike ca. Pāraminti pārañāṇaṃ pārādhigamaṃ gato. Cintesahanti cintesiṃ ahaṃ sumedhabhūtoti satthā vadati. Atthi hehitīti so vijjamāno bhavissati. Na hetuyeti abhavituṃ. Evamevāti evamevaṃ. Na gavesatīti na gantuṃ esati na icchati nānugacchati vā. Dhoveti dhovante. Serīti sāyattiko. Sayaṃvasīti savaso. Mahācorasamo viyāti kāyasārāgavasena duccaritānesanehi kusalabhaṇḍacchedanā. Nāthāti nāthavanto. Pañcadosavivajjitanti evamādikassa attho kesuci aṭṭhakathāpotthakesu likhitoti katvā na vakkhāma.

Sāsaneti ettha tāpasasāsanaṃ jhānābhiññā ca. Vasībhūtassa sato. Mayi evaṃbhūte dīpaṅkaro jino uppajji. Sodheti jano. Añjasaṃ vaṭumāyananti pariyāyavacanehi maggameva vadati. Mā naṃ akkamitthāti ettha nanti padapūraṇamatte nipāto. Ghātiyāmahanti ettha ca a-iti ca haṃ-iti ca nipātā, ahaṃ-iti vā eko nipāto sānunāsiko kato. Āhutīnanti dakkhiṇāhutīnaṃ. Manti mama, maṃ vā abrvi.

Kappe atikkamitvā vuttepi bodhimhi mātādisaṃkittane saṅgaṇhituṃ ‘‘bodhi tassa bhagavato’’tiādimāha. Sukhenāti uttamena sukhena. Asamoti tāpasehi asamo. Abhiññāsukhatopi visiṭṭhaṃ īdisaṃ buddhattabyākaraṇajaṃ sukhaṃ alabhiṃ. ti yāni nimittāni. Ābhujatīti āvattati. Abhiravantīti saddaṃ karonti. Chuddhāti nikkhantā. Nuddhaṃsatīti na uddhaṃ gacchati. Ubhayanti ubhayavacanaṃ. Dhuvasassatanti ekantasassataṃ, aviparītamevāti attho. Āpannasattānanti gabbhinīnaṃ. Yāvatādasa disā, tattha. Dhammadhātuyāti dhammadhātuyaṃ, sabbesu dhammesu vicināmīti attho.

Yassa sampuṇṇo, taṃ vamateva udakaṃ nissesaṃ. Eteti ekissāpi dānapāramitāya anekappakāratāya bahuvacananiddeso kato. Paṭilaggitaṃ rakkhatīti vacanaseso, bhummatthe vā upayogo. Catūsu bhūmīsūti pātimokkhādīsu saṃvarabhūmīsu. Advejjhamānasoti kadāci khamanaṃ kadāci akkhamanaṃ, kassaci khamanaṃ kassaci akkhamananti evaṃ dvedhābhāvaṃ anāpannamānaso hutvā. Saccassa vīthi nāma diṭṭhādi ca adiṭṭhādi ca yathābhūtaṃva vatthu. Adhiṭṭhānanti kusalasamādānādhiṭṭhānaṃ, samādinnesu kusalesu acalatā adhiṭṭhānaṃ nāma. Pathaviyā upekkhanaṃ nāma vikārānāpatti. Aññatrāti aññaṃ. Sabhāvarasalakkhaṇeti ettha bhāvoti aviparītatā vijjamānatā, saha bhāvena sabhāvo, aviparīto attano bodhiparipācanakiccasaṅkhāto raso, anavajjavatthupariccāgādisaṅkhātaṃ lakkhaṇañca sabhāvarasalakkhaṇaṃ, tato sammasato. Dhammatejenāti ñāṇatejena. Calatāti calatāya kampanatāya. Sesīti sayi. Mā bhāthāti mā bhāyittha. Sabbītiyoti sabbā ītiyo upaddavā taṃ vivajjantu.

Sumedhakathāvaṇṇanā niṭṭhitā.

Pavacchatīti deti. Yogenāti upāyena. Samiṃsūti sannipatiṃsu. Appattamānasāti appattaarahattā bhikkhū garahitā bhavanti. Rittāti suññā antarahitā. Sālakalyāṇī nāma eko rukkho. Buddhacakkavattikāleyeva kira ekāheneva uppajjati.

Liṅgasampattīti purisaliṅgatā. Hetūti tihetukapaṭisandhitā. Guṇasampattīti abhiññāsamāpattilābhitā. Adhikāroti buddhānaṃ sakkārakaraṇaṃ. Chandatāti buddhattappattiyaṃ chandasamāyogo. Sabbaṅgasampannāti aṭṭhaṅgāni samodhānetvā katapaṇidhānā. Pakkhikāti pīṭhasappikā. Paṇḍakāti ubhayaliṅgarahitā. Bodhisattā ca brahmalokūpapattipaṭhamakappikesu kālesu ubhayaliṅgarahitā honti, na pana paṇḍakapariyāpannāti etamatthaṃ dassetuṃ ‘‘pariyāpannā na bhavantī’’ti vuttaṃ, yathāvuttesu vā dosesu sabbesu pariyāpannā na bhavanti, bodhisattesu vā pariyāpannā tadantogadhā, paricchinnasaṃsārattā vā pariyāpannā bodhisattā ubhatobyañjanapaṇḍakā na bhavantīti attho. Sabbattha suddhagocarā yasmā, tasmā micchādiṭṭhiṃ na sevanti. Micchādiṭṭhinti natthikāhetukākiriyadiṭṭhiṃ. Bhavābhaveti khuddake ceva mahante ca bhave. Bhojaputteti luddake. Lagananti saṅgo. Aññathāti līnatā. Gāmaṇḍalāti gāmadārakā. Rūpanti vippakāraṃ. Ayaṃ tāva nidānakathā yāya abhidhammassa buddhabhāsitatāsiddhīti atthayojanā kātabbā.

Nidānakathāvaṇṇanā niṭṭhitā.

1. Cittuppādakaṇḍaṃ

Tikamātikāpadavaṇṇanā

Idāni paṭiññātakathaṃ kātuṃ ‘‘idāni iti me…pe… kathanokāso sampatto’’tiādimāha. Ito paṭṭhāyāti kusaladhammapadato paṭṭhāya.

1. Sabbapadehi laddhanāmoti tīsupi padesu vedanāsaddassa vijjamānattā tena laddhanāmo sabbapadehi laddhanāmo hoti. Nanu sukhāya vedanāya sampayuttā dhammāti cattāri padāni, evaṃ sesesupīti dvādasetāni padāni, na tīṇīti vedanāsaddassa padattayāvayavattaṃ sandhāya ‘‘sabbapadehī’’ti vucceyya, na yuttaṃ. ‘‘Vedanāyā’’ti hi visuṃ padaṃ na kassaci padassa avayavo hoti, nāpi sukhādipadabhāvaṃ bhajatīti tena laddhanāmo kathaṃ sabbapadehi laddhanāmo siyāti? Adhippetappakāratthagamakassa padasamudāyassa padattā. Pajjati avabujjhīyati etenāti hi padaṃ, ‘‘sukhāya vedanāya sampayuttā dhammā’’ti etena ca padasamudāyena yathādhippeto attho samatto viññāyati, tasmā so padasamudāyo ‘‘pada’’nti vuccati. Evaṃ itarepi veditabbā. Tasmā tesaṃ tiṇṇaṃ samudāyānaṃ avayavena laddhanāmo sabbapadehi laddhanāmoti yutto.

Ganthato ca atthato cāti ettha hetupadasahetukapadādīhi sambandhattā ganthato ca hetuatthasahetukatthādīhi sambandhattā atthato ca aññamaññasambandho veditabbo. Sahetukahetusampayuttadukā hi hetuduke hetūhi sambandhattā hetudukasambandhā, hetusahetukaduko hetudukasahetukadukasambandho ubhayekapadavasena. Tathā hetuhetusampayuttaduko hetudukahetusampayuttadukasambandho, nahetusahetukaduko ekadvipadavasena hetudukasahetukadukasambandhoti. Kaṇṇikā viyāti pupphamayakaṇṇikā viya. Ghaṭā viyāti pupphahatthakādīsu pupphādīnaṃ samūho viya. Kaṇṇikāghaṭādīsu hi pupphādīni vaṇṭādīhi aññamaññasambandhāni hontīti tathāsambandhatā etesaṃ dukānaṃ vuttā. Dukasāmaññatoti aññehi hetudukādīhi dukavasena samānabhāvā. Aññehīti sārammaṇadukādīhi. Asaṅgahito padeso yesaṃ atthi, te sappadesā. Yesaṃ pana natthi, te nippadesā.

‘‘Kacci nu bhoto kusala’’nti evaṃ pucchitamevatthaṃ pākaṭaṃ katvā pucchituṃ ‘‘kacci bhoto anāmaya’’nti vuttaṃ, tasmā kusalasaddo anāmayattho hoti. Bāhitikasutte (ma. ni. 2.361) bhagavato kāyasamācārādayo vaṇṇentena dhammabhaṇḍāgārikena ‘‘yo kho, mahārāja, kāyasamācāro anavajjo’’ti kusalo kāyasamācāro vutto. Na hi bhagavato sukhavipākaṃ kammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo kusalāti vuttā. Kusalesu dhammesūti ca bodhipakkhiyadhammā ‘‘kusalā’’ti vuttā. Te ca vipassanāmaggaphalasampayuttā na ekantena sukhavipākāyevāti anavajjattho kusalasaddo. Aṅgapaccaṅgānanti kusalasaddayogena bhummatthe sāmivacanaṃ, aṅgapaccaṅgānaṃ vā nāmakiriyāpayojanādīsūti attho. Naccagītassāti ca sāmivacanaṃ bhummatthe, naccagītassa visesesūti vā yojetabbaṃ. Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti puññavipākanibbattakakammaṃ ‘‘kusala’’nti vuttaṃ. Dhammā hontīti suññadhammattā sabhāvamattā hontīti attho. Evaṃ dhammesu dhammānupassīti etthāpi suññatattho dhammasaddo daṭṭhabbo.

Salayanti…pe… viddhaṃsentīti ettha purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Atha vā salanassa atthadīpanāni calanādīni tīṇi tadaṅgappahānādīhi yojetabbāni. Appahīnabhāvena santāne sayamānā akusalā dhammā rāgādiasucisampayogato nānāvidhadukkhahetuto ca kucchitena ākārena sayanti. Ñāṇavippayuttānampi ñāṇaṃ upanissayapaccayo hotīti sabbepi kusalā dhammā kusena ñāṇena pavattetabbāti kusalā. Uppannaṃsānuppannaṃsabhāgesu saṅgahitattā ubhayabhāgagataṃ saṃkilesapakkhaṃ pahānānuppādanehi lunanti sammappadhānadvayaṃ viya.

Sattādigāhakānaṃ cittānaṃ gocarā sattādayo viya paññāya upaparikkhiyamānā na nissabhāvā, kintu attano sabhāvaṃ dhārentīti dhammā. Na ca dhāriyamānasabhāvā añño dhammo nāma atthi. Na hi ruppanādīhi aññe rūpādayo, kakkhaḷādīhi ca aññe pathavīādayo dhammā vijjantīti. Aññathā pana avabodhetuṃ na sakkāti nāmavasena viññātāviññāte sabhāvadhamme aññe viya katvā ‘‘attano sabhāvaṃ dhārentī’’ti vuttaṃ. Sappaccayadhammesu visesaṃ dassento ‘‘dhārīyanti vā paccayehī’’ti āha. Dhārīyantīti upadhārīyanti, lakkhīyantīti attho.

Akusalāti kusalapaṭisedhanamattaṃ kusalābhāvamattavacanaṃ tadaññamattavacanaṃ vā etaṃ na hoti, kintu tappaṭipakkhavacananti dassetuṃ ‘‘mittapaṭipakkhā amittā viyā’’tiādi vuttaṃ. Tappaṭipakkhavacanatā ca abyākatatatiyarāsivacanena viññāyati. Yadi hi kusalābhāvamattavacanaṃ akusalasaddo, tena na koci dhammo vuttoti abyākatavacaneneva ca tatiyo rāsi vutto na siyā, kusalā ceva dhammā abyākatā cāti dukovāyaṃ āpajjati, na tiko, evañca sati akusalavacanena na koci attho. Atha siyā, ‘‘anabyākatā’’ti ca vattabbaṃ siyā kusalānaṃ viya abyākatānañca abhāvamattasambhavā, tasmā abhāvamattavacane abyākatabhāvamattaṃ viya kusalābhāvamattaṃ akusalaṃ na koci rāsīti ‘‘abyākatā’’ti tatiyo rāsi na siyā. Tatiyarāsibhāvena ca abyākatā vuttāti akusalo ca eko rāsīti viññāyati. Tasmā nābhāvavacanatā, sabhāvadhāraṇādiatthena dhammasaddena samānādhikaraṇabhāvato ca akusalasaddassa kusalābhāvamattavacanatā na hoti, nāpi tadaññamattavacanatā tatiyarāsivacanato eva. Yadi hi kusalehi aññe akusalā cetasikehi aññe acetasikā viya, kusalākusalavacanehi sabbesaṃ dhammānaṃ saṅgahitattā asaṅgahitassa tatiyarāsissa abhāvā cetasikaduko viya ayañca duko vattabbo siyā ‘‘kusalā dhammā akusalā dhammā’’ti, na ‘‘abyākatā’’ti tatiyo rāsi vattabbo, vutto ca so, tasmā na tadaññamattavacanaṃ akusalasaddo, pārisesena tappaṭipakkhesu a-kārassa payogadassanato loke ‘‘amittā’’ti sāsane ‘‘alobho’’ti idhāpi tappaṭipakkhavacanatā akusalasaddassa siddhā, tattha niruḷhattā ca na itaravacanatā, tappaṭipakkhabhāvo ca viruddhasabhāvattā tappaheyyabhāvato ca veditabbo, na kusalavināsanato. Na hi kusalā akusalehi pahātabbā, mahābalavatāya pana kusalāyeva payoganipphāditā sadānusayite akusale tadaṅgavikkhambhanasamucchedavasena pajahantīti.

Na byākatāti akathitā. Kathaṃ panete akathitā honti, nanu ‘‘sukhāya vedanāya sampayuttā’’tiādīhi tikadukapadehi cakkhuviññāṇādivacanehi phassādivacanehi ca kathitāti? No na kathitā, tāni pana vacanāni idha anadhippetāni avuttattā ananuvattanato. Na hi ‘‘sukhāya vedanāya sampayuttā dhammā’’tiādiṃ vatvā ‘‘abyākatā’’ti vuttaṃ, tasmā na tāni idha anuvattantīti tabbacanīyabhāvena akathitatā na hoti, kusalākusalavacanāni pana idha vuttattā anuvattantīti tabbacanīyabhāvena akathitatā ñāyatīti ‘‘kusalākusalabhāvena akathitāti attho’’ti āha. Na byākatāti vā avipākā, abyākatavacaneneva ca avipākatthā ñāyanti. Na hi bhagavato vacanaṃ ñāpakasādhanīyaṃ, āsayānusayacariyādikusalena bhagavatā yesaṃ avabodhanatthaṃ dhammā vuttā tesaṃ vacanānantaraṃ tadatthapaṭivedhato, pacchimehi pana yathā tesaṃ avabodhanatthaṃ bhagavatā taṃ taṃ vacanaṃ vuttaṃ, yathā ca tehi tadattho paṭividdho, taṃ sabbaṃ ācariye payirupāsitvā sutvā veditabbaṃ hoti, tasmā kāraṇaṃ avatvā ‘‘kusalākusalabhāvena akathitāti attho’’ti āha. Yo ca vadeyya ‘‘akusalavipākabhāvena akathitattā, kusalā abyākatāti āpajjanti, kusalavipākabhāvena akathitattā akusalāpī’’ti, sopi ‘‘aññāpakasādhanīyavacano bhagavā’’ti nivāretabbo anuvattamānavacanavacanīyabhāvena akathitassa ca abyākatabhāvato. Na hi avipākavacanaṃ vuttaṃ kusalavacanañca avuttaṃ, yato avipākavacanassa adhikatabhāvo kusalassa ca tabbacanīyabhāvena akathitabhāvo siyā, tasmā na kusalānaṃ abyākatatā, evaṃ akusalānañca anabyākatabhāve yojanā kātabbā.

Atha vā vi-saddo virodhavacano, ā-saddo abhimukhabhāvappakāsano, tasmā attano paccayehi aññamaññavirodhābhimukhā katā, lakkhaṇavirodhato vināsakavināsitabbato cāti byākatā, kusalākusalā. Na byākatāti abyākatā. Te hi lakkhaṇato kusalākusalā viya viruddhā na honti. Na hi avipākatā dukkhavipākatā viya sukhavipākatāya sukhavipākatā viya ca dukkhavipākatāya sukhadukkhavipākatāhi virujjhatīti nāpi te kiñci pajahanti, na ca te kenaci pahātabbāti ayamettha attanomati.

Anavajjasukhavipākalakkhaṇāti ettha natthi etesaṃ avajjanti anavajjā, garahitabbabhāvarahitā niddosāti attho. Tena nesaṃ agarahitabbabhāvaṃ dasseti, na gārayhavirahamattaṃ. Aññepi atthi niddosā abyākatāti anavajjavacanamattena tesampi kusalatāpattidosaṃ disvā taṃ pariharituṃ sukhavipākavacanaṃ āha. Avajjapaṭipakkhā vā idha anavajjāti vuttā, na bāhitikasutte (ma. ni. 2.361) viya paṭippassaddhāvajjā virahitāvajjamattā vā, tasmā anavajjavacanena avajjavināsanabhāvo dassito. Abyākatehi pana visiṭṭhaṃ kusalākusalānaṃ sādhāraṇaṃ savipākatālakkhaṇanti tasmiṃ lakkhaṇe visesadassanattaṃ sukhavipākavacanaṃ avoca. Siddho hi purimeneva akusalābyākatehi kusalānaṃ visesoti. Sukho vipāko etesanti sukhavipākā. Tena kusalākusalānaṃ sāmaññe vipākadhammabhāve sukhavipākavipaccanasabhāvaṃ dasseti, na tesaṃ sukhavipākasabbhāvameva. Anavajjā ca te sukhavipākā cāti anavajjasukhavipākā. Kusalā lakkhīyanti etenāti lakkhaṇaṃ, anavajjasukhavipākalakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Nanu te eva kusalā anavajjasukhavipākā, kathaṃ te sayameva attano lakkhaṇaṃ hontīti? Viññātāviññātasaddatthabhāvena lakkhaṇalakkhitabbabhāvayuttito. Kusalasaddatthavasena hi aviññātā kusalā lakkhitabbā honti, anavajjasukhavipākasaddatthabhāvena viññātā lakkhaṇanti yuttametaṃ. Atha vā lakkhīyatīti lakkhaṇaṃ, sabhāvo. Anavajjasukhavipākā ca te lakkhaṇañcāti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākā hutvā lakkhiyamānā sabhāvā kusalā nāmāti attho.

Atha vā anavajjavacanena anavajjattaṃ āha, sukhavipākavacanena sukhavipākattaṃ, tasmā anavajjañca sukhavipāko ca anavajjasukhavipākaṃ, taṃ lakkhaṇaṃ etesaṃ karaṇatthe ca kammatthe ca lakkhaṇasadde sabhāvabhūtanti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākasabhāvena lakkhiyamānā taṃsabhāvavanto ca kusalāti vuttaṃ hoti. Tattha anavajjavacanena pavattisukhataṃ kusalānaṃ dasseti, sukhavipākavacanena vipākasukhataṃ. Purimañhi attano pavattisabhāvavasena lakkhaṇatāvacanaṃ, pacchimaṃ kālantare vipākuppādanasamatthatāyāti. Tathā purimena kusalānaṃ attasuddhiṃ dasseti, pacchimena visuddhavipākataṃ. Purimena ca kusalaṃ akusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā vajjapaṭipakkhabhāvadassanato kiccaṭṭhena rasena akusalaviddhaṃsanarasataṃ dīpeti, pacchimena sampattiatthena iṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena vodānapaccupaṭṭhānataṃ dasseti, pacchimena phalatthena sukhavipākapaccupaṭṭhānataṃ. Purimena ca yonisomanasikāraṃ kusalānaṃ padaṭṭhānaṃ vibhāveti. Tato hi te anavajjā jātāti. Pacchimena kusalānaṃ aññesaṃ padaṭṭhānabhāvaṃ dasseti. Te hi sukhavipākassa kāraṇaṃ hontīti. Ettha ca sukhavipākasadde sukhasaddo iṭṭhapariyāyavacananti daṭṭhabbo. Iṭṭhacatukkhandhavipākā hi kusalā, na sukhavedanāvipākāva. Saṅkhāradukkhopasamasukhavipākatāya ca sambhavo eva natthi. Na hi taṃvipākoti. Yadi pana vipākasaddo phalapariyāyavacanaṃ, nissandavipākena iṭṭharūpenāpi sukhavipākatā yojetabbā.

Sāvajjadukkhavipākalakkhaṇāti ettha ca vuttavidhianusārena attho ca yojanā ca yathāsambhavaṃ veditabbā. Vipākārahatā kusalākusalānaṃ lakkhaṇabhāvena vuttā, tabbhāvena akathitā abyākatā avipākārahasabhāvā hontīti āha ‘‘avipākalakkhaṇā abyākatā’’ti. Yatheva hi sukhadukkhavipākārahā sukhadukkhavipākāti evaṃlakkhaṇatā kusalākusalānaṃ vuttā, evamidhāpi avipākārahā avipākāti evaṃlakkhaṇatā abyākatānaṃ vuttā. Tasmā ‘‘ahosi kammaṃ nāhosi kammavipāko na bhavissati kammavipāko natthi kammavipāko, atthi kammaṃ natthi kammavipāko na bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko’’ti (paṭi. ma. 1.234) evaṃpakārānaṃ kusalākusalānaṃ kusalākusalabhāvānāpatti abyākatabhāvāpatti vā na hoti. Na hi te sukhadukkhavipākārahā na honti vipākadhammattā, avipākārahā vā na honti avipākadhammattābhāvāti.

Kusalāti vā dhammāti vātiādīnīti kusaladhammapadāni dve, akusaladhammapadāni dve, abyākatadhammapadāni dveti. Ekatthanānatthānīti visuṃ visuṃ dvinnaṃ dvinnaṃ aññamaññāpekkhaṃ ekatthanānatthataṃ codeti, na channaṃ. Dosamettha vattukāmo codako pucchatīti ñatvā ācariyo āha ‘‘kiñcetthā’’ti. Ettha ekatthanānatthatāyaṃ kiñci vattabbaṃ asamattā te codanā, avasiṭṭhaṃ tāva brūhīti vuttaṃ hoti. Yadi ekatthāni indasakkasaddānaṃ viya saddamatte eva bhedo, evaṃ kusaladhammasaddānaṃ, na attheti. Yathā ‘‘indo sakko’’ti vutte ‘‘indo indo’’ti vuttasadisaṃ hoti, evaṃ ‘‘kusalā dhammā’’ti idaṃ vacanaṃ ‘‘kusalā kusalā’’ti vuttasadisaṃ hoti. Evaṃ itaresupi ‘‘akusalā akusalā’’ti vuttasadisatā ‘‘abyākatā abyākatā’’ti vuttasadisatā ca yojetabbā. Atha nānatthāni, indakuverasaddānaṃ viya saddato atthato ca kusaladhammasaddānaṃ bhedo, tathā akusaladhammasaddādīnanti chahi padehi catūhi padehi ca cha cattāro ca atthā bhinnā vuttāti kusalattikādīnaṃ kusalachakkādibhāvo, hetudukādīnañca hetucatukkādibhāvo āpajjatīti.

Nanu tiṇṇaṃ dhammasaddānaṃ tiṇṇaṃ indasaddānaṃ viya rūpābhedā atthābhedoti chakkabhāvo na bhavissati, tasmā evamidaṃ vattabbaṃ siyā ‘‘tikadukānaṃ catukkatikabhāvo āpajjatī’’ti, na vattabbaṃ, tiṇṇaṃ dhammasaddānaṃ ekatthānaṃ tiṇṇaṃ indasaddānaṃ viya vacane payojanābhāvā vuttānaṃ tesaṃ māsasaddānaṃ viya abhinnarūpānañca atthabhedo upapajjatīti, evamapi yathā eko māsasaddo abhinnarūpo kālaṃ aparaṇṇavisesaṃ suvaṇṇamāsañca vadati, evaṃ dhammasaddopi eko bhinne atthe vattumarahatīti kālādīnaṃ māsapadatthatāya viya tabbacanīyabhinnatthānaṃ dhammapadatthatāya abhedoti catukkatikabhāvo eva āpajjatīti, nāpajjati ekassa saddassa jātiguṇakiriyābhinnānaṃ anabhidhānato. Na hi māsa-saddo eko jātibhinnānaṃ kālādīnaṃ antarena sarūpekasesaṃ vācako hoti. Idha ca yadi sarūpekaseso kato siyā, dutiyo tatiyo ca dhamma-saddo na vattabbo siyā, vutto ca so, tasmā kusalādi-saddā viya abhinnakusalādijātīsu rūpasāmaññepi māsa-saddā viya tayo vinivattaaññajātīsu vattamānā tayo dve ca dhamma-saddā āpannāti tikadukānaṃ chakkacatukkabhāvo eva āpajjatīti.

Padānañca asambandhoti kusaladhammapadānaṃ aññamaññaṃ tathā akusaladhammapadānaṃ abyākatadhammapadānañca asambandho āpajjatīti attho. Dvinnaṃ dvinnañhi icchito sambandho, na sabbesaṃ channaṃ catunnaṃ vā aññamaññanti. Idaṃ pana kasmā codeti, nanu nānatthatte sati atthantaradassanatthaṃ vuccamānesu dhamma-saddesu kusalākusalābyākata-saddānaṃ viya asambandho vutto yutto evāti? Saccametaṃ, asambandhaṃ pana siddhaṃ katvā purimacodanā katā ‘‘tikadukānaṃ chakkacatukkabhāvo āpajjatī’’ti, idha pana taṃ asambandhaṃ sādhetuṃ idaṃ coditanti veditabbaṃ. Atha vā evamettha yojanā kātabbā – yadi pana chakkacatukkabhāvaṃ na icchasi, padānaṃ sambandhena bhavitabbaṃ yathāvuttanayena, so ca samānavibhattīnaṃ dvinnaṃ dvinnaṃ sambandho ekatthatte sati yujjeyya, tvaṃ pana nānatthataṃ vadasīti padānañca te asambandho āpajjati, neva nāpajjatīti. Niyamanattho ca-saddo. Pubbāpara…pe… nippayojanāni nāma hontīti chakkacatukkabhāvaṃ anicchantassa, nānatthataṃ pana icchantassāti adhippāyo. Avassañca sambandho icchitabbo pubbāparavirodhāpattitoti dassetuṃ ‘‘yāpi cesā’’tiādimāha. Pucchā hi padavipallāsakaraṇena dhammā eva kusalāti kusaladhamma-saddānaṃ idha uddiṭṭhānaṃ ekatthataṃ dīpeti, tava ca nānatthataṃ vadantassa neva hi dhammā kusalāti katvā tāyapi pucchāya virodho āpajjati, vuccati ca tathā sā pucchāti na nānatthatā yujjati.

Aparo nayoti ‘‘kusalā dhammā’’tiādīnaṃ dvinnaṃ dvinnaṃ ekatthattameva tiṇṇaṃ dhammasaddānaṃ ekatthanānatthattehi codeti. Tiṇṇaṃ dhammānaṃ ekattātiādimhi yathā tīhi inda-saddehi vuccamānānaṃ indatthānaṃ indabhāvena ekattā tato anaññesaṃ sakkapurindadasahassakkhasaddatthānaṃ ekattaṃ, evaṃ tiṇṇaṃ dhamma-saddatthānaṃ dhammabhāvena ekattā tato anaññesaṃ kusalākusalābyākata-saddatthānaṃ ekattaṃ āpajjatīti attho. Dhammo nāma bhāvoti sabhāvadhāraṇādinā atthena dhammoti vutto, so ca sabhāvasseva hoti, nāsabhāvassāti iminā adhippāyena vadati. Hotu bhāvo, tato kinti? Yadi tiṇṇaṃ dhammasaddānaṃ nānatthatā, tīsu dhammesu yo koci eko dhammo bhāvo, tato anaññaṃ kusalaṃ akusalaṃ abyākataṃ vā ekekameva bhāvo. Bhāvabhūtā pana dhammā aññe dve abhāvā hontīti tehi anaññe kusalādīsu dve ye keci abhāvā. Yopi ca so eko dhammo bhāvoti gahito, sopi samānarūpesu tīsu dhammasaddesu ayameva bhāvattho hotīti niyamassa abhāvā aññassa bhāvatthatte sati abhāvo hotīti tato anaññassapi abhāvattaṃ āpannanti kusalādīnaṃ sabbesampi abhāvattāpatti hoti. Na hi indassa amanussatte tato anaññesaṃ sakkādīnaṃ manussattaṃ atthīti.

Nanu evamapi ekassa bhāvattaṃ vinā aññesaṃ abhāvattaṃ na sakkā vattuṃ, tattha ca ekeneva bhāvena bhavitabbanti niyamābhāvato tiṇṇampi bhāvatte siddhe tehi anaññesaṃ kusalādīnampi bhāvattaṃ siddhaṃ hotīti? Na hoti tiṇṇaṃ dhamma-saddānaṃ nānatthabhāvassa anuññātattā. Na hi tiṇṇaṃ bhāvatte nānatthatā atthi, anuññātā ca sā tayāti. Nanu tiṇṇaṃ dhammānaṃ abhāvattepi nānatthatā na siyāti? Mā hotu nānatthatā, tava pana nānatthataṃ paṭijānantassa ‘‘eso doso’’ti vadāmi, na pana mayā nānatthatā ekatthatā vā anuññātāti kuto me virodho siyāti. Atha vā abhāvattaṃ āpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti idaṃ vacanaṃ aniyamena ye keci dve dhammā abhāvattaṃ āpannā, tehi anaññesaṃ kusalādīsu yesaṃ kesañci dvinnaṃ kusalādīnaṃ abhāvattāpattiṃ sandhāya vuttaṃ ekassa bhāvattā. Yampi vuttaṃ ‘‘tehi ca añño kusalaparopi abhāvo siyā’’ti, taṃ aniyamadassanatthaṃ vuttaṃ, na sabbesaṃ abhāvasādhanatthaṃ. Ayañhi tattha attho akusalaparassa vā abyākataparassa vā dhammassa bhāvatte sati tehi añño kusalaparopi abhāvo siyāti.

Sabbametaṃ akāraṇanti ettha kāraṇaṃ nāma yutti. Kusalakusalasaddānaṃ viya ekantaekatthataṃ, kusalarūpacakkhuma-saddānaṃ viya ekantanānatthatañca vikappetvā yāyaṃ punarutti chakkacatukkāpatti asambandhavirodhābhāvāpatti dosāropanayutti vuttā, sabbā sā ayutti, tathā ekatthanānatthatābhāvatoti vuttaṃ hoti. Yā yā anumati yathānumati anumatiyā anumatiyā vohārasiddhito. Anumatiyā anurūpaṃ vā yathānumati, yathā anumati pavattā, tathā tadanurūpaṃ vohārasiddhitoti attho. Anumati hi visesanavisesitabbābhāvato accantamabhinnesu katthaci kiriyāguṇādipariggahavisesena avivaṭasaddatthavivaraṇatthaṃ pavattā yathā ‘‘sakko indo purindado’’ti. Katthaci accantaṃ bhinnesu yathā ‘‘dhavo khadiro palāso ca ānīyantū’’ti. Katthaci visesanavisesitabbabhāvato bhedābhedavantesu seyyathāpi ‘‘nīluppalaṃ paṇḍitapuriso’’ti, tāya tāya anumatiyā tadanurūpañca te te vohārā siddhā. Tasmā ihāpi kusaladhamma-saddānaṃ visesanavisesitabbabhāvato visesatthasāmaññatthapariggahena samāne atthe bhedābhedayutte pavatti anumatāti tāya tāya anumatiyā tadanurūpañca siddho eso vohāro. Tasmā vuttaṃ ‘‘sabbametaṃ akāraṇa’’nti.

Attano attano atthavisesaṃ tassa dīpentīti attanā pariggahitaṃ attanā vuccamānaṃ anavajjasukhavipākādikusalādibhāvaṃ dhamma-saddassa dīpenti tadatthassa tabbhāvadīpanavasenāti adhippāyo. Na hi dhamma-saddo kusalādibhāvo hotīti. Imināvāti ‘‘dhamma-saddo pariyattiādīsu dissatī’’tiādinā ‘‘attano sabhāvaṃ dhārentī’’tiādinā ca nayena. So hi sabbattha samāno, na kusala-saddo ārogyādīsu dissatīti ‘‘kucchite salayantī’’tiādiko, so ca visesanayo ‘‘ito paraṃ visesamattameva vakkhāmā’’ti etena apanītoti daṭṭhabbo. Na hi kusalādivisesaṃ gahetvā pavattā sukhāya vedanāya sampayuttātiādayo visesāti.

2. Sukhassa ca pahānāti ettha sukhindriyaṃ ‘‘sukha’’nti vuttaṃ, tañca sukhavedanāva hotīti ‘‘sukhavedanāyaṃ dissatī’’ti vuttaṃ, na pana ‘‘tisso imā, bhikkhave, vedanā sukhā vedanā’’tievamādīsu (saṃ. ni. 4.249 ādayo) sukha-saddo viya sukhavedanāsaddena samānatthattā. Ayañhi sukhindriyattho sukha-saddo kāyasukhanaṃ kāyānuggahaṃ sātavisesaṃ gahetvā pavatto, na pana sukhā vedanā ‘‘yaṃ kiñci vedanaṃ vedeti sukhaṃ vā (ma. ni. 1.409), yo sukhaṃ dukkhato’’tievamādīsu (saṃ. ni. 4.253) sukha-saddo viya sātasāmaññaṃ gahetvā pavattoti. Yasmiṃ sati sukhahetūnaṃ pavatti, taṃ sukhamūlaṃ. Buddhuppāde ca kāmasamatikkamādike virāge ca sati sukhahetūnaṃ puññapassaddhiādīnaṃ pavatti hotīti taṃ ‘‘sukhamūlaṃ sukha’’nti vuttaṃ. Sukhassa ca ārammaṇattā ‘‘rūpaṃ sukha’’nti vuttaṃ. Puññānīti yadidaṃ vacanaṃ, taṃ sukhassa ca adhivacanaṃ iṭṭhavipākassa adhivacanaṃ tadatthassa iṭṭhavipākavipaccanatoti attho. Sukhapaccayānaṃ rūpādīnaṃ iṭṭhānaṃ ṭhānaṃ okāso saggā nandanañcāti ‘‘sukhā saggā sukhaṃ nandana’’nti vuttaṃ. Diṭṭhadhammeti imasmiṃ attabhāve. Sukhavihārāti paṭhamajjhānavihārādī. Nīvaraṇādibyābādharahitattā ‘‘abyābajjhā’’ti vuttā. Sabbasaṅkhāradukkhanibbāpanato taṃnirodhattā vā ‘‘nibbānaṃ sukha’’nti vuttaṃ. Ādi-saddena ‘‘adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita’’nti adukkhamasukhe. ‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā’’ti (saṃ. ni. 4.267) sukhopekkhāsu ca iṭṭhāsūti evamādīsu pavatti saṅgahitā.

Dukkhavatthūti dukkhassa okāso. Attano paccayehi uppajjamānampi hi taṃ dukkhaṃ jātiādīsu vijjamānesu tabbatthukaṃ hutvā uppajjati. Dukkhapaccayeti dukkhahetumhi, dukkhassa janaketi attho. Dukkhapaccayaṭṭhāneti dukkhajanakakammassa sahāyabhūtānaṃ aniṭṭharūpādipaccayānaṃ ṭhāne. Paccayasaddo hi janake janakasahāye ca pavattatīti. Ādi-saddena ‘‘yadaniccaṃ taṃ dukkha’’ntiādinā (saṃ. ni. 3.15, 45-46, 76) saṅkhāradukkhādīsu pavatti daṭṭhabbā. Sampayutte vatthuñca karajakāyaṃ sukhayati laddhassāde anuggahite karotīti sukhā. Sukhāti vedanāsaddamapekkhitvā sukhabhāvamattassa appakāsanena napuṃsakaliṅgatā na katā. Sabhāvato saṅkappato ca yaṃ iṭṭhaṃ, tadanubhavanaṃ iṭṭhākārānubhavanaṃ vā iṭṭhānubhavanaṃ.

Samanti avisamaṃ. Samā ekībhāvūpagatā viya yuttā, samaṃ vā saha yuttāti yojetabbaṃ. Ekuppādāti eko samāno uppādo etesanti ekuppādā, samānapaccayehi sahuppattikāti attho. Sahuppattikānaṃ rūpārūpānañca aññamaññasampayuttatā āpajjeyyāti ‘‘ekanirodhā’’ti vuttaṃ, ye samānuppādā samānanirodhā ca, te sampayuttāti rūpārūpānaṃ aññamaññasampayogo nivārito hoti. Evamapi avinibbhogarūpānaṃ aññamaññasampayuttatā āpajjeyyāti ‘‘ekavatthukā’’ti vuttaṃ, ye ekuppādā ekanirodhā ekavatthukā ca, te sampayuttāti. Evamapi avinibbhogarūpesu ekaṃ mahābhūtaṃ sesamahābhūtopādārūpānaṃ nissayapaccayo hotīti tena tāni ekavatthukānīti, cakkhādinissayabhūtāni vā bhūtāni ekaṃ vatthu etesu sannissitanti ekavatthukānīti kappentassa tesaṃ sampayuttatāpatti siyāti tannivāraṇatthaṃ ‘‘ekārammaṇā’’ti vuttaṃ, ye ekuppādā…pe… ekārammaṇā ca honti, te sampayuttāti. Paṭilomato vā ekārammaṇāti vutte ekavīthiyañca pañcaviññāṇasampaṭicchanānaṃ nānāvīthiyaṃ parasantāne ca ekasmiṃ ārammaṇe uppajjamānānaṃ bhinnavatthukānaṃ sampayuttatā āpajjeyyāti ‘‘ekavatthukā’’ti vuttaṃ, ye ekavatthukā hutvā ekārammaṇā, te sampayuttāti. Evamapi sampaṭicchanasantīraṇādīnaṃ sampayuttatā āpajjeyyāti ‘‘ekanirodhā’’ti vuttaṃ, ye ekanirodhā hutvā ekavatthukā ekārammaṇā, te sampayuttāti. Kiṃ pana nānuppādāpi evaṃ tividhalakkhaṇā honti, atha ekuppādā evāti vicāraṇāya ekuppādā eva evaṃ tividhalakkhaṇā hontīti dassanatthaṃ ‘‘ekuppādā’’ti vuttaṃ.

3. Vipakkabhāvamāpannānaṃ arūpadhammānanti yathā sālibījādīnaṃ phalāni taṃsadisāni nibbattāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena sārammaṇabhāvena sukkakaṇhādibhāvena ca taṃsadisāni vipakkabhāvamāpannānīti vipākaniruttiṃ labhanti, na rūpadhammā kammanibbattāpi kammāsadisāti dassetuṃ vuttaṃ. Jātijarāsabhāvāti jāyanajīraṇasabhāvā. Vipākapakatikāti vipaccanapakatikā. Vipaccanasabhāvatā ca anupacchinnāvijjātaṇhāmānasantāne sabyāpāratā, tena abhiññādikusalānaṃ bhāvanāyapahātabbādiakusalānañca vipākānuppādanepi vipākadhammatā siddhā hoti. Vipakkabhāvanti cettha bhāva-saddena sabhāvo eva vutto. Taṃ yathāvuttaṃ vipakkasabhāvaṃ dutiyassa vuttaṃ vipaccanasabhāvañca gahetvā ‘‘ubhayasabhāvapaṭikkhepavasenā’’ti āha.

4. Upetena ādinnā upādinnā. Kiṃ pana taṃ upetaṃ, kena ca upetaṃ, kathañca upetaṃ, ke ca tena ādinnāti? Sati ca lokuttarānaṃ kesañci ārammaṇabhāve tannivattanatthaṃ upetasaddasambandhinā upaya-saddena vuccamānāhi catubbidhupādānabhūtāhi taṇhādiṭṭhīhi upetaṃ, tehi ca ārammaṇakaraṇavasena upetaṃ, na samannāgamavasena. Sati ca sabbatebhūmakadhammānaṃ upādānārammaṇatte yehi vipākakaṭattārūpāni amhehi nibbattattā amhākaṃ etāni phalānīti gaṇhantehi viya ādinnāni, tāni tebhūmakakammāni kammabhāvena ekattaṃ upanetvā upetanti idha gahitāni. Tehi ca nibbattāni vipākakaṭattārūpāni upādinnā dhammāti sabbametaṃ dassetuṃ ‘‘ārammaṇakaraṇavasenā’’tiādi vuttaṃ. Ayañca atthanayo yathāsambhavaṃ yojetabbo, na vacanānupubbenāti. Etthāha – yadi ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena ādinnā upādinnā, sabbatebhūmakadhammā ca taṇhādīnaṃ ārammaṇā honti, na ca upetasaddo kamme eva niruḷho, tena kammasseva gahaṇe kāraṇaṃ natthi, tasmā sabbatebhūmakadhammapaccayuppannānaṃ avijjādihetūhi nibbattānaṃ saṅkhārādiphalānaṃ upādinnattaṃ āpajjati tesampi tehiphalabhāvena gahitattā. Upa-saddena ca upetatāmattaṃ jotitaṃ, na ārammaṇakaraṇaṃ samannāgamanivattakaṃ, ādinna-saddena ca gahitatāmattaṃ vuttaṃ, na kammasamuṭṭhānatāviseso. Tasmā sabbapaccayuppannānaṃ upādinnattaṃ āpajjatīti? Nāpajjati bodhaneyyajjhāsayavasena desanāpavattito. Yesañhi bodhanatthaṃ ‘‘upādinnā’’ti etaṃ vuttaṃ, te teneva vacanena yathāvuttappakāre dhamme bujjhiṃsu, etarahi pana tāvatā bujjhituṃ asakkontena sutvā tadattho veditabboti esā atthavibhāvanā katā ‘‘kammunā’’ti.

Ayaṃ pana aparo attho daṭṭhabbo – upa-saddo upetaṃ dīpeti. Ayañhi upa-saddo samāse payujjamāno ‘‘atimālā’’tiādīsu ati-saddo viya atikkamanaṃ sasādhanaṃ upagamanaṃ sasādhanaṃ vadati, upagamanañca upādānaupayo, tena upagataṃ upetaṃ. Kiṃ pana tanti? Yaṃ asati upādāne na hoti, taṃ ‘‘upādānapaccayā bhavo’’ti evaṃ vuttaṃ tebhūmakakammaṃ paccayabhāvena purimajātuppannena upādānena upagatattā ‘‘upeta’’nti vuccati. Na hi koci anupaggamma anicchanto kammaṃ karotīti. Tena upetena kammunā punabbhavassa ādānaṃ hoti. Kammunā hi sāsavena sattā ādiyanti punabbhavaṃ, tasmā ādātabbabhāvena pākaṭo punabbhavo. So ca upapattibhavo tebhūmakavipākakaṭattārūpasaṅgaho ‘‘bhavapaccayā jātī’’ti ettha jātivacane samavaruddhoti upādinnavacanena upapattibhavo vuccati, upapattibhavo ca tebhūmakavipākakaṭattārūpānīti dhātukathāyaṃ pakāsitametaṃ. Tasmā upetena ādinnāti te eva dhammā vuccantīti siddho ayamatthoti. Upādinna-saddassa atthaṃ vatvā taṃ vissajjetvā upādāniya-saddassa visuṃ upādinnasaddānapekkhaṃ atthaṃ vattuṃ ‘‘ārammaṇabhāvaṃ upagantvā’’tiādimāha. Tasmā eva avisesetvā ‘‘upādānassa ārammaṇapaccayabhūtānametaṃ adhivacana’’nti vuttaṃ. Taṃ pana upādāniyaṃ upādinnaṃ anupādinnanti duvidhaṃ. Tasmā taṃ visesanena dassento ‘‘upādinnā ca te upādāniyā cā’’tiādimāha.

5. Saṃkilesoti dasa kilesavatthūni vuccanti. Saṃkiliṭṭhāti tehi vibādhitā upatāpitā ca. Te pana yasmā saṃkilesasampayuttā ekuppādādīhi ninnānattā ekībhāvamiva gatā visādīhi viya sappiādayo vidūsitā malīnā vibādhitā upatāpitā ca nāma honti, tasmā āha ‘‘saṃkilesena samannāgatā saṃkiliṭṭhā’’ti. Saṃkilesaṃ arahantīti saṃkilesassa ārammaṇabhāvena taṃ laddhuṃ arahantīti attho. Ārammaṇabhāvānatikkamanatoti etena saṃkilesānatikkamanameva dasseti, vatthayugikasuṅkasālikasaddānaṃ viya saṃkilesika-saddassa pavatti veditabbā.

6. Saha vitakkena hontīti vacanaseso yojetabbo avuccamānassapi bhavati-atthassa viññāyamānattā. Mattāti pamāṇavācakaṃ ekaṃ padanti gahetvā ‘‘vicārova mattā etesa’’nti attho vutto. Aññattha avippayogīsu vitakkavicāresu vicārova etesaṃ mattā, tato uddhaṃ vitakkena sampayogaṃ na gacchantīti attho. Ayamaparo attho – matta-saddo visesanivattiattho. Savitakkasavicārā dhammā hi vitakkavisiṭṭhena vicārena savicārā, ete pana vicāramattena vitakkasaṅkhātavisesarahitena, tasmā ‘‘vicāramattā’’ti vuccanti, vicāramattavantoti attho. Vicāramattavacanena avitakkatte siddhe avitakkānaṃ aññesampi atthibhāvajotanatthaṃ avitakkavacanaṃ. Avitakkā hi vicāramattā ca santi avicārā cāti nivattetabbā gahetabbā ca honti, tesu avuccamānesu nivattetabbagahetabbassa adassitattā vicāramattāvaavitakkāti āpajjeyyāti. Visesanavisesitabbabhāvo pana yathākāmaṃ hotīti sāmaññena avitakkabhāvena saha vicāramattatāya dhammavisesanabhāvaṃ dassetuṃ ‘‘avitakkavicāramattā’’ti padānukkamo kato.

Atha vā savicārā duvidhā savitakkā avitakkā ca, tesu avitakke nivattetuṃ ādipadaṃ vuttaṃ. Avicārā ca duvidhā savitakkā avitakkā ca, tesu savitakke nivattetuṃ tatiyapadaṃ vuttaṃ. Ye pana dvīhipi nivattitā avitakkā savitakkā ca savicārā avicārā ca, tesu aññataradassanaṃ vā kattabbaṃ siyā ubhayadassanaṃ vā. Ubhayadassane kariyamāne yadi ‘‘savitakkasavicārā’’ti vucceyya, ādipadatthatāva āpajjati. Atha ‘‘avitakkaavicārā’’ti vucceyya, antapadatthatā. Atha pana ‘‘avitakkasavicārā savitakkaavicārā’’ti vucceyya, ajjhattabahiddhānaṃ viya atthantarābhāvo vā saṅkaradoso vā ekasseva savitakkāvitakkatāsavicārāvicāratāvirodho vā āpajjeyya, tasmā aññataradassanena itarampi pakāsetuṃ avitakkavacanena dvippakāresu vattabbesu savitakkaavicāre nivattetvā avitakkasavicāre dassento āha ‘‘avitakkavicāramattā’’ti. Atha vā vitakkābhāvena ete vicāramattā, na vicārato aññassa kassaci dhammassa abhāvāti dassetuṃ avitakkavacanena vicāramattā visesitā.

7. Upekkhatīti vedayamānāpi majjhattavedanā sukhākāre dukkhākāre ca udāsinā hotīti attho. Atha vā upetā yuttā sukhadukkhānaṃ aviruddhā ikkhā anubhavanaṃ upekkhā. Visesadassanavasenāti nānattadassanavasena. Yadi hi pītisahagatā eva sukhasahagatā siyuṃ, ‘‘pītisahagatā’’ti eteneva siddhattā ‘‘sukhasahagatā’’ti idaṃ na vattabbaṃ siyā, ‘‘sukhasahagatā’’ti vā vuccamāne ‘‘pītisahagatā’’ti na vattabbaṃ, tato tikaṃ pūrentena dukkhasahagatapadaṃ vattabbaṃ siyā, evañca sati ‘‘vedanāttiko evāya’’nti vuttavacanaṃ āpajjati, tasmā ‘‘pītisahagatā’’ti vatvā ‘‘sukhasahagatā’’ti vadanto pītivippayuttampi sukhaṃ atthīti tatiyajjhānakāyaviññāṇasampayuttaṃ sukhaṃ sappītikasukhato bhinnaṃ katvā dassetīti adhippāyo. Atha vā pītisukhānaṃ dubbiññeyyanānattānaṃ nānattadassanatthaṃ ayaṃ tiko vutto. ‘‘Pītisahagatā’’ti ettha hi sukhekadeso saṅgahito, na pīti. ‘‘Sukhasahagatā’’ti ettha pīti saṅgahitā, na sukhaṃ. Pītivippayuttasukhasahagatā ca purimena asaṅgahitā pacchimena saṅgahitāti siddho pītisukhānaṃ visesoti.

8. Nibbānaṃ dassanatoti nibbānārammaṇataṃ sandhāyāha. Atha vā dhammacakkhu punappunaṃ nibbattanena bhāvanābhāvaṃ appattaṃ dassanaṃ nāma, dhammacakkhu ca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadatisayo, tasmā natthettha gotrabhussa dassanabhāvāpattīti. Ubhayapaṭikkhepavasenāti dvīhi padehi vuttadhammapaṭikkhepavasena, na pahāyakapaṭikkhepavasena. Tathā hi sati dassanabhāvanāhi añño samucchedavasena pahāyako atthi, tena pahātabbā neva dassanena na bhāvanāya pahātabbāti ayamattho āpajjati, na ca añño pahāyako atthi aññehi vikkhambhitānañca punappavattisabbhāvā, nāpi pahātabbā tatiyapadena saṅgayhanti, kintu appahātabbā evāti. Tasmā pahātabbapadaṃ paccekaṃ yojetvā neva dassanena pahātabbā na bhāvanāya pahātabbāti dassanena bhāvanāya pahātabbehi aññe gahitāti veditabbā.

9. Evamatthaṃ aggahetvāti atthāyuttito ca saddāyuttito ca aggahetabbataṃ dasseti. Dassanabhāvanāhi appahātabbahetumattesu hi gayhamānesu ahetukā asaṅgahitāti yathādhippetassa atthassa aparipuṇṇattā atthāyutti, pahātabbasaddassa niccasāpekkhatte ca sati na sambandhīsaddato pahāyakato aññaṃ paṭisedhaṃ apekkhamānassa hetusaddena samāso upapajjatīti saddāyutti ca veditabbā. Evamattho gahetabboti pahātabba-saddaṃ paṭisedhena ayojetvā yesaṃ aññapadatthe samāso, tabbisesanaṃ atthīti idaṃ paṭisedhena yojetvā dassanabhāvanāhi pahātabbo hetu etesaṃ nevatthīti attho gahetabboti vuttaṃ hoti. Evañca sati yathādhippetattho sabbo saṅgahitoti. Atthāyutti mā hotu, saddo pana idhāpi na yutto. Ekantayogīnaṃ atthi-saddameva hi apekkhamānānaṃ ubhinnaṃ pahātabbahetu-saddānaṃ samāso yutto, na paṭisedhaṃ apekkhamānānanti, tasmā gahetabbatthadassanamattaṃ etaṃ kataṃ, saddo pana yathā yujjati, tathā yojetabbo. Evaṃ pana yujjati – pahātabbo hetu etesaṃ atthīti pahātabbahetukā. Kena pahātabboti? Dassanena bhāvanāya ca. Tayidaṃ pahātabbahetukapadaṃ dassanabhāvanāpadehi visuṃ visuṃ yojetvā tehi yuttena ye dassanena pahātabbahetukā neva honti, bhāvanāya pahātabbahetukā ca na hontīti paṭisedhañca visuṃ visuṃ yojetvā te neva dassanena na bhāvanāya pahātabbahetukāti vuccanti. Nevavipākanavipākadhammadhammavacanaṃ viya hi purimapadadvayasaṅgahitadhammapaṭisedhanena tadaññadhammanidassanametaṃ hoti, na ahetukapadaṃ viya hetuvirahappakāsanenāti. Evañca katvā dve paṭisedhā yuttā honti.

Hetuyeva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyāti purimasmiñhi atthe hetūnaṃ dassanabhāvanāhi pahātabbatā paṭikkhittā, paṭikkhepo ca pahātabbāsaṅkāsabbhāve hoti, pahātabbāsaṅkā ca hetumhi sati siyā, tesaṃ pana ahetukānaṃ hetuyeva natthi, yo dassanabhāvanāhi pahātabbo siyā, tadabhāvā pahātabbāsaṅkā natthīti taṃnivāraṇattho paṭikkhepo na sambhavati, tasmā ‘‘nevadassanena na bhāvanāya pahātabbo hetu etesa’’nti evaṃ ahetukānaṃ gahaṇaṃ na bhaveyyāti attho. Atha vā itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyyāti atthassa pākaṭattā na kāraṇasādhanīyo esoti gahetabbatthasseva kāraṇaṃ vadanto ‘‘hetuyeva hi tesaṃ natthī’’tiādimāha. Tesañhi nevadassanena na bhāvanāyapahātabbahetukapadavacanīyānaṃ yo dassanabhāvanāhi pahātabbo siyā, so evaṃpakāro hetu natthi. Te hi anekappakārā sahetukā ahetukā cāti, tasmā nevadassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti ayamattho gahetabboti attho.

10. Taṃ ārammaṇaṃ katvāti idaṃ catukiccasādhanavasena ārammaṇakaraṇaṃ sandhāya vuttanti veditabbaṃ. Aññathā gotrabhuphalapaccavekkhaṇādīnampi apacayagāmitā āpajjeyyāti. Atha vā hetubhāvena apacayaṃ nibbānaṃ gacchantīti apacayagāmino. Nibbānassa hi anibbattaniyattepi samudayappahānasamudayanirodhānaṃ adhigamaadhigantabbabhāvato hetuhetuphalabhāvo magganibbānānaṃ yujjati. Yathāha ‘‘dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719). Atthoti hi hetuphalaṃ. Dhammoti hetūti. Purimapacchimānaṃ purime sasampayuttā vuttā, pacchime kevalā. Purime viya pana pacchime atthepi ariyamaggasīsena sabbalokuttarakusalacittuppādā gahetabbā. Dutiye atthavikappe ‘‘ācayaṃ gāmino’’ti vattabbe anunāsikalopo katoti daṭṭhabbo. Ācinantīti vā ācayā, ācayā hutvā gacchanti pavattantītipi attho daṭṭhabbo.

11. Satta pana sekkhā sikkhanasīlāti sekkhā, tesaṃ imeti sekkhā, aññāsādhāraṇā maggaphalattayadhammā. Sayameva sikkhantīti sikkhanasīlānametaṃ nidassanaṃ. Ye hi dhammā sikkhanti, te sikkhanasīlā hontīti. Akkharattho pana sikkhā etesaṃ sīlanti sekkhāti. Na sekkhāti yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā aṭṭhasu maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi tāsu sikkhāsu jātāti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa eteti ca, sikkhā sīlaṃ etesanti ca sekkhāti āsaṅkitabbā siyunti tadāsaṅkānivattanatthaṃ ‘‘asekkhā’’ti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttā sikkhanasīlāti sikkhāsu jātātiādiatthehi aggaphaladhammā sekkhā na honti, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā ca sikkhanasīlavuttīti tattha dhammā yathāvuttehi atthehi sekkhā honti eva.

Sekkhāti vā apariyositasikkhā dassitā. Anantarameva ‘‘asekkhā’’ti vacanaṃ pariyositasikkhānaṃ dassananti na lokiyanibbānānaṃ asekkhatāpatti. Vuddhippattā vā sekkhāti etasmiṃ atthe sekkhadhammesu eva kesañci vuddhippattānaṃ asekkhatā āpajjati, tena arahattamaggadhammā vuddhippattā ca yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti? Na, taṃsadisesu tabbohārā. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti asekkhāti vuccantīti.

12. Kilesavikkhambhanāsamatthatādīhi parittā. ‘‘Kilesa…pe… tāyā’’ti atthattayampi kusalesu yujjati, vipākakiriyesu dīghasantānatāva. Pamāṇakarehi vā oḷārikehi kāmataṇhādīhi paricchinnā parittā. Tehi aparicchinnattā sukhumehi rūpataṇhādīhi paricchinnā pamāṇamahattaṃ gatāti mahaggatā. Aparicchinnā appamāṇā.

14. Atappakaṭṭhenāti divasampi paccavekkhiyamānā lokuttaradhammā tittiṃ na janenti samāpajjiyamānāpi phaladhammāti.

15. Mātughātādīsu pavattamānāpi hitasukhaṃ icchantāva pavattantīti te dhammā hitasukhāvahā me bhavissantīti āsīsitā honti, tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Micchāsabhāvāti musāsabhāvā. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti ‘‘vipākadāne satī’’tiādimāha. Tattha khandhabhedānantaranti cutianantaraṃ. Cuti hi maraṇaniddese (vibha. 193) ‘‘khandhānaṃ bhedo’’ti vuttāti. Etena vacanena sati phaladāne cutianantaro eva, na añño etesaṃ phalakāloti phalakālaniyameneva niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā ānantariyatā ca veditabbā. Avassañca niyatasabhāvā ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyakānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyakānaṃ avīciphalattā, na ca heṭṭhupapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyakaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyakopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti.

Anekāni ca ānantariyakāni katāni ekante vipāke sanniyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma tasmiṃ anantare niyuttāni tannibbattanena anantarakaraṇasīlāni anantarappayojanāni cāti sabhāvato ānantariyakāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kattabbassa kiccassa teneva katattā na dutiyaṃ tatiyampi ca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammā sabhāvāti saccasabhāvā.

16. Paripuṇṇamaggakiccattā cattāro ariyamaggāva idha ‘‘maggā’’ti vuttā. Paccayaṭṭhenāti maggapaccayaṭṭhena. Nikkhepakaṇḍepi hi ye maggapaccayaṃ labhanti, na pana sayaṃ maggapaccayabhāvaṃ gacchanti, te maggahetukāti dassetuṃ ‘‘ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā’’tiādi (dha. sa. 1039) vuttaṃ. Yo pana tattheva ‘‘ariyamaggasamaṅgissa alobho adoso amoho, ime dhammā maggahetū’’ti ādinayo vutto, taṃ dassetuṃ ‘‘maggasampayuttā vā’’tiādi vuttaṃ. ‘‘Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu cā’’tiādinā pana vuttanayaṃ dassetuṃ ‘‘sammādiṭṭhi saya’’ntiādimāha. Tattha pana asaṅgahitasaṅgaṇhanavasena paṭipāṭiyā tayo nayā vuttā, hetubahutāvasena tatiyo nayo idha dutiyo vutto.

Abhibhavitvā pavattanaṭṭhenāti sahajātādhipatipi pubbābhisaṅkhāravasena jeṭṭhakabhāve pavattamāno sahajāte attano vase anuvattayamāno te abhibhavitvā pavattati, ārammaṇādhipatipi tadārammaṇe dhamme tatheva attānaṃ anuvattayamāno te dhamme abhibhavitvā ārammaṇabhāvena pavattati, na paccuppannabhāvena, tasmā adhipatidvayampi saṅgahitanti veditabbaṃ. ‘‘Maggo adhipati etesa’’nti ayañca attho nikkhepakaṇḍe udāharaṇavasena āgataṃ atthanayaṃ gahetvā vutto. Yasmā pana paṭṭhāne (paṭṭhā. 2.16.11) ‘‘maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nādhipatipaccayā, maggādhipatī khandhe paṭicca maggādhipati adhipatī’’ti vuttaṃ, tasmā maggo adhipati maggādhipatīti ayampi attho pāḷiyaṃ sarūpekasesavasena samānasaddatthavasena vā saṅgahitoti veditabbo.

17. Anuppannāti etena sabbo uppannabhāvo paṭisiddho, na uppannadhammabhāvo evāti tena uppannā vigatā atītāpi na saṅgahitāti daṭṭhabbā. Yadi hi saṅgahitā siyuṃ, ‘‘anuppanno dhammo uppannassa dhammassa anantarapaccayena paccayo’’tievamādi vucceyya, na tu vuttanti. Anāgatāni vipākakaṭattārūpāni atīte anāgate vā kamme purimanipphanne eva uppajjissanti, nānipphanneti pariniṭṭhitakāraṇekadesāneva honti, tasmā tāni ‘‘avassaṃ uppajjissantīti uppādino dhammā’’ti vuccanti.

18. Attano sabhāvanti kakkhaḷaphusanādisabhāvaṃ.

20. Evaṃ pavattamānāti evaṃ cakkhādibhāvena phusanādibhāvena ca ekasantatipariyāpannatāvasena pavattamānā. Attānaṃ adhi ajjhattāti adhi-saddo samāsavisaye adhikāratthaṃ pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā. Tenāti yassa jhānā vuṭṭhahitvā ajjhattaṃ bahiddhā ajjhattabahiddhā ca suññataṃ āneñjañca manasikaroto ajjhattasuññatādīsu cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati, yo ca itiha tattha sampajāno, tena bhikkhunā. Tasmiṃyeva purimasmiṃ samādhinimitteti paṭhamajjhānādisamādhinimitte. Ajjhattamevāti jhānagocare kasiṇādimhi. Cittaṃ saṇṭhapetabbanti paṭhamajjhānādicittaṃ saṇṭhapetabbaṃ. Ajjhattaratoti gocarajjhatte nibbāne rato, samādhigocare kammaṭṭhāne vā rato. ‘‘Samāhito eko santusito tamāhu bhikkhu’’nti (dha. pa. 362) gāthāseso.

Ajjhattaṃ sampasādananti ettha jhānaṃ sakasantatipariyāpannattā ‘‘ajjhatta’’nti vuttanti niyakajjhattattho ajjhatta-saddo hoti. Ajjhattanti sakasantatiniyakaṃ. Ajjhatte bhavā ajjhattikāti niyakajjhattesupi abbhantarā cakkhādayo vuccanti. Ettha pana ajjhattika-saddo cakkhādīsu pavattamāno dassito, na ajjhattasaddo, atthi ca ajjhattaajjhattikasaddānaṃ bahiddhābāhira-saddānaṃ viya viseso. Ajjhattikasaddo hi saparasantānikesu sabbesu cakkhādīsu rūpādīsu bāhira-saddo viya pavattati, ajjhatta-saddo pana sakasantānikesveva cakkhurūpādīsu tato aññesveva bahiddhā-saddo viya pavattatīti tasmā saddato atthato ca asamānattā na idamettha udāharaṇaṃ yuttanti. Ayaṃ panettha adhippāyo daṭṭhabbo – ajjhatte bhavā ajjhattikāti ayañhi vacanattho. Yañca ajjhatte bhavaṃ, tena ajjhatteneva bhavitabbaṃ, tena taṃvācakassa ajjhatta-saddassa ajjhattika-saddassa ca samānatthatā. Ubhinnampi saddānaṃ samānatthabhāvato ajjhattajjhatte pavattamāne ajjhattika-sadde ajjhatta-saddo tattha pavattoti sakkā vattunti.

Ayaṃ kho panānanda, vihāroti vihārasuññatāsutte (ma. ni. 3.187) saṅgaṇikārāmatāya rūpādiratiyā ca ādīnavaṃ vatvā tappaṭipakkhavihāradassanatthaṃ vuttaṃ. Ajjhattaṃ suññatanti visayabhūtaṃ issariyaṭṭhānabhūtaṃ suññataṃ, suññatāphalasamāpattinti attho. Cittissarā hi buddhā bhagavanto dhammaṃ desentāpi yaṃ muhuttaṃ tuṇhī bhavitabbaṃ hoti, taṃ muhuttaṃ phalasamāpattiṃ samāpajjanti, pageva aññasmiṃ kāle, tasmā sabbatthāpi issariyānaṃ bahulaṃ phalasamāpattiyaṃ issariyassa pavattanato phalasamāpatti ‘‘issariyaṭṭhāna’’nti vuttā. Arahattaphalādhigamena vā tathāgatānaṃ issariyaṃ nibbattaṃ taṃjanakeneva maggenāti taṃ tesaṃ issariyaṭṭhānaṃ. Visayo ca anaññatthabhāvova yathā ‘‘ākāse sakuṇā udake macchā’’ti, buddhā ca aññattha dissamānāpi vivekapabbhāratāya phalasamāpattininnāva, tena tassā tassā kiriyāya anantaraṃ phalasamāpattiyaṃyeva bhavantīti sā tesaṃ visayo, tabbisayatā ca saccakasuttena (ma. ni. 1.364 ādayo) dīpetabbā.

22. Yesaṃ daṭṭhabbabhāvo atthi, te sanidassanā. Cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo, tassa rūpāyatanā anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā ‘‘saha nidassanenāti sanidassanā’’ti vuttaṃ. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto. Evañhi atthavisesāvabodho hotīti. Sayañca nissayavasena ca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananabhāvo, yena byāpārādivikārapaccayantarasahitesu cakkhādīnaṃ visayesu vikāruppatti.

Tikamātikāpadavaṇṇanā niṭṭhitā.

Dukamātikāpadavaṇṇanā

1-6. Mūlaṭṭhenāti suppatiṭṭhitabhāvasādhanena mūlabhāvena, na paccayamattaṭṭhena hetudhammā hetū dhammāti samāsāsamāsaniddesabhāvo dvinnaṃ pāṭhānaṃ viseso. Tathevāti sampayogatova. Sahetukānaṃ hetusampayuttabhāvato ‘‘sampayogato’’ti vuttanti veditabbaṃ, na sahasaddassa sampayogatthattā. Saha-saddo pana ekapuñje uppādato yāva bhaṅgā sahetukānaṃ hetūhi samānadesagahaṇānaṃ hetuādisabbhāvaṃ dīpeti, sampayutta-saddo ekuppādādivasena saha hetūhi ekībhāvupagamanaṃ, tato eva ca dvinnaṃ dukānaṃ nānattaṃ veditabbaṃ. Dhammanānattābhāvepi hi padatthanānattena dukantaraṃ vuccati. Na hi hetudukasaṅgahitehi dhammehi aññe sahetukadukādīhi vuccanti, te eva pana sahetukāhetukādibhāvato sahetukadukādīhi vuttā. Evaṃ sahetukadukasaṅgahitā eva hetusampayuttavippayuttabhāvato hetusampayuttadukena vuttā. Na hi dhammānaṃ avuttatāpekkhaṃ dukantaravacananti natthi punaruttidoso. Desetabbappakārajānanañhi desanāvilāso tathā desanāñāṇañcāti. Tena dhammānaṃ tappakāratā vuttā hoti. Sakalekadesavasena paṭhamadukaṃ dutiyatatiyehi saddhiṃ yojetvā catutthādayo tayo dukā vuttā. Sakalañhi paṭhamadukaṃ dutiyadukekadesena sahetukapadena tatiyadukekadesena hetusampayuttapadena ca yojetvā yathākkamaṃ catutthapañcamadukā vuttā, tathā paṭhamadukekadesaṃ nahetupadaṃ sakalena dutiyadukena yojetvā chaṭṭhaduko vutto. Idampi sambhavatīti etena avuttampi sambhavavasena dīpitanti dasseti. Sambhavo hi gahaṇassa kāraṇanti. Yathā hetusahetukāti idaṃ sambhavatīti katvā gahitaṃ, evaṃ hetuahetukāti idampi sambhavatīti katvā gahetabbamevāti evaṃ aññatthāpi yojetabbaṃ.

Evaṃ paṭhamadukaṃ dutiyatatiyadukesu dutiyapadehi yojetvā ‘‘hetū ceva dhammā ahetukā ca, ahetukā ceva dhammā na ca hetū, hetū ceva dhammā hetuvippayuttā ca, hetuvippayuttā ceva dhammā na ca hetū’’ti ye dve dukā kātabbā, tesaṃ sambhavavaseneva saṅgahaṃ dassetvā kho pana-padena aparesampi dukānaṃ saṅgahaṃ dassetuṃ ‘‘tatra yadeta’’ntiādimāha. Tatrāti pāḷiyaṃ. Ayaṃ atirekatthoti idāni yaṃ vakkhati, tamatthamāha. Tattha pana aññepi aññathāpīti etesaṃ visuṃ pavattiyā dve dukā dassitā, saha pavattiyā pana ayampi duko veditabbo ‘‘hetū ceva dhammā hetusampayuttāpi hetuvippayuttāpī’’ti, etesu pana pañcasu dukesu dutiyadukena tatiyaduko viya, catutthadukena pañcamaduko viya ca chaṭṭhadukena ninnānatthattā ‘‘na hetu kho pana dhammā hetusampayuttāpi hetuvippayuttāpī’’ti ayaṃ duko na vutto. Dassitaninnānatthanayo hi so purimadukehīti. Itaresu catūsu hetū ceva ahetukadukena samānatthattā hetū ceva hetuvippayuttaduko, hetusahetukadukena samānatthattā hetuhetusampayuttaduko ca nahetuhetusampayuttaduko viya na vattabbo. Tesu pana dvīsu pacchimaduke ‘‘hetū kho pana dhammā sahetukā’’ti padaṃ catutthaduke paṭhamapadena ninnānākaraṇattā na vattabbaṃ, ‘‘hetū kho pana dhammā ahetukā’’ti padaṃ ‘‘hetū ceva dhammā ahetukā’’ti etena ninnānattā na vattabbaṃ. Avasiṭṭhe pana ekasmiṃ duke ‘‘ahetukā ceva dhammā na ca hetū’’ti padaṃ chaṭṭhaduke dutiyapadena ekatthattā na vattabbaṃ. Idāni ‘‘hetū ceva dhammā ahetukā cā’’ti idamevekaṃ padaṃ avasiṭṭhaṃ, na ca ekena padena duko hotīti tañca na vuttanti. Catutthaduke dutiyapadena pana samānatthassa chaṭṭhaduke paṭhamapadassa vacanaṃ dukapūraṇatthaṃ, etena vā gatidassanena sabbassa sambhavantassa saṅgaho katoti daṭṭhabbo. Tathā hi sabbo sambhavaduko paṭhamaduke dutiyatatiyadukapakkhepena dassito, tesu ca paṭhamadukapakkhepenāti.

7-13. Samānakālena asamānakālena kālavimuttena ca paccayena nipphannānaṃ paccayāyattānaṃ paccayabhāvamattena tesaṃ paccayānaṃ atthitaṃ dīpetuṃ sappaccayavacanaṃ, na sahetukavacanaṃ viya samānakālānameva, nāpi sanidassanaṃ viya taṃsabhāvassa anatthantarabhūtassa. Saṅkhata-saddo pana sametehi nipphāditabhāvaṃ dīpetīti ayametesaṃ viseso dukantaravacane kāraṇaṃ. Ettha ca appaccayā asaṅkhatāti bahuvacananiddeso avinicchitatthaparicchedadassanavasena mātikāṭhapanato katoti veditabbo. Uddesena hi kusalādisabhāvānaṃ dhammānaṃ atthitāmattaṃ vuccati, na paricchedoti aparicchedena bahuvacanena uddeso vuttoti. Rūpanti rūpāyatanaṃ pathaviyādi vā. Purimasmiṃ atthavikappe rūpāyatanassa asaṅgahitatā āpajjatīti ruppanalakkhaṇaṃ vā rūpanti ayaṃ atthanayo vutto. Tattha rūpanti ruppanasabhāvo. Na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Dukkhasaccaṃ vā loko, tattha teneva lokasabhāvena viditāti lokiyā.

Evaṃ sante cakkhuviññāṇena vijānitabbassa rūpāyatanassa teneva navijānitabbassa saddāyatanādikassa ca nānattā dvinnampi padānaṃ atthanānattato duko hoti. Evaṃ pana duke vuccamāne dukabahutā āpajjati, yattakāni viññāṇāni, tattakā dukā vuttā samattā ṭhapetvā sabbadhammārammaṇāni viññāṇāni. Tesu ca dukassa pacchedo āpajjati, tathā ca sati ‘‘kenacī’’ti padaṃ sabbaviññāṇasaṅgāhakaṃ na siyā, niddesena ca viruddhaṃ idaṃ vacanaṃ. Yo ca tattha ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyāti ayaṃ duko na hotī’’ti paṭisedho kato, so ca kathaṃ yujjeyya. Na hi samatthā aṭṭhakathā pāḷiṃ paṭisedhetunti, na ca kenaci-saddassa tenevāti ayaṃ padattho sambhavati, ‘‘kenacī’’ti etassa ādipadassa aniyamitaṃ yaṃ kiñci ekaṃ padattho, taṃ vatvā vuccamānassa ‘‘kenacī’’ti dutiyapadassa yaṃ kiñci aparaṃ aniyamitaṃ padatthoti lokasiddhametaṃ, tatheva ca niddeso pavatto, na cettha viññātabbadhammabhedena dukabhedo samatto āpajjati yattakā viññātabbā, tattakā dukāti, tasmā natthi dukabahutā. Na hi ekaṃyeva viññātabbaṃ kenaci viññeyyaṃ kenaci na viññeyyañca, kintu aparampi aparampīti sabbaviññātabbasaṅgahe duko samatto hoti, evañca sati ‘‘kenacī’’ti padaṃ aniyamena sabbaviññāṇasaṅgāhakanti siddhaṃ hoti, viññāṇanānattena ca viññātabbaṃ bhinditvā ayaṃ duko vutto, na viññātabbānaṃ atthantaratāyāti. Etassa pana dukassa nikkheparāsiniddeso dukasaṅgahitadhammekadesesu dukapadadvayappavattidassanavasena pavatto. Atthuddhāraniddeso niravasesadukasaṅgahitadhammadassanavasenāti veditabbo.

14-19. Cakkhutopi…pe… manatopīti cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddoti. Dhammato yāva gotrabhunti tato paraṃ maggaphalesu appavattito vuttaṃ. Ete hi ārammaṇakaraṇavasena dhamme gacchantā tato paraṃ na gacchantīti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni, paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ maggaphalasamānatāya pana aññesu maggesu maggavīthiyaṃ phalasamāpattivīthiyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca pavatti nivāritā āsavānanti veditabbā. Savantīti gacchanti. Duvidho hi avadhi abhividhivisayo anabhividhivisayo ca. Abhividhivisayaṃ kiriyā byāpetvā pavattati ‘‘ābhavaggā bhagavato yaso gato’’ti, itaraṃ bahi katvā ‘‘āpāṭaliputtā vuṭṭho devo’’ti. Ayañca ā-kāro abhividhiattho idha gahitoti ‘‘antokaraṇattho’’ti vuttaṃ.

Cirapārivāsiyaṭṭho ciraparivutthatā purāṇabhāvo. Ādi-saddena ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā’’ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānañca ciraparivutthatāya dassitāya tabbhāvabhāvīnaṃ kāmāsavadiṭṭhāsavānañca ciraparivutthatā dassitā hoti. Aññesupi yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, nāññesanti etesveva āsavasaddo niruḷho daṭṭhabbo. Āyataṃ vā savanti phalantīti āsavā. Na hi kiñci saṃsāradukkhaṃ āsavehi vinā uppajjamānaṃ atthīti. Ārammaṇabhāvena ye dhammā vaṇo viya āsave paggharanti, te asampayoge atabbhāvepi saha āsavehīti sāsavā, āsavavantoti attho.

Osānaduke ‘‘no āsavā kho panā’’ti avatvā ‘‘āsavavippayuttā kho panā’’ti vacanaṃ sāsavānaṃ sahetukānaṃ viya sampayuttehi taṃsahitatā na hotīti dassanatthaṃ. Evaṃ sesagocchakesupi yathāsambhavaṃ vippayuttaggahaṇe payojanaṃ daṭṭhabbaṃ. Apica ‘‘no āsavā kho pana dhammā sāsavā’’ti idaṃ padaṃ catutthaduke dutiyapadena ninnānaṃ, na ca ekena duko hoti, tasmā āsavavippayuttapadameva gahetvā osānadukayojanā ñāyāgatāti katā. Hetugocchake pana hetuvippayuttānaṃ sahetukatā natthīti te gahetvā dukayojanāya asakkuṇeyyattā nahetupadaṃ gahetvā osānadukayojanā katā. Ye vā pana paṭhame duke dutiyassa pakkhepe eko, tatiyassa dve, paṭhamassa dutiye eko, tatiye dve, dutiyassa tatiye eko, dutiye ca tatiyassa ekoti aṭṭha dukā labbhanti, tesu tīhi itare ca nayato dassitāti veditabbā. Esa nayo sesagocchakesupi.

20-25. Kilesakammavipākavaṭṭānaṃ paccayabhāvena tattha saṃyojenti, satipi aññesaṃ tappaccayabhāve na vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, orambhāgiyuddhambhāgiyasaṅgahitehi ca taṃtaṃbhavanibbattakakammaniyamo bhavaniyamo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti. Saṃyojetabbāti vā saṃyojaniyā, saṃyojane niyuttāti vā. Dūragatassapi ākaḍḍhanato nissarituṃ appadānavasena bandhanaṃ saṃyojanaṃ, ganthakaraṇaṃ saṅkhalikacakkalakānaṃ viya paṭibaddhatākaraṇaṃ vā ganthanaṃ gantho, saṃsilisakaraṇaṃ yojanaṃ yogoti ayametesaṃ visesoti veditabbo. Dhammānaṃ sabhāvakiccavisesaññunā pana bhagavatā sampayuttesu ārammaṇesu tappaccayesu ca tehi tehi nipphādiyamānaṃ taṃ taṃ kiccavisesaṃ passantena te te dhammā tathā tathā āsavasaṃyojanaganthādivasena vuttāti ‘‘kimatthaṃ eteyeva dhammā evaṃ vuttā, kasmā ca vuttā eva puna vuttā’’ti na codetabbametaṃ.

26-37. Ganthaniyāti ettha ayamañño attho ‘‘ganthakaraṇaṃ ganthanaṃ, ganthane niyuttāti ganthaniyā, ganthayituṃ sakkuṇeyyā, ganthayituṃ arahantīti vā ganthaniyā’’ti. Evaṃ oghaniyādīsupi daṭṭhabbaṃ. Tenātikkamatīti etaṃ dhātvatthaṃ gahetvā oghaniyāti padasiddhi katā.

50-54. Dhammasabhāvaṃ aggahetvā parato āmasantīti parāmāsā. Paratoti niccādito. Āmasantīti sabhāvapaṭisedhena parimajjanti.

55-68. Sabhāvato vijjamānaṃ avijjamānaṃ vā vicittasaññāya saññitaṃ ārammaṇaṃ aggahetvā appavattito ālambamānā dhammā sārammaṇā. Cintanaṃ gahaṇaṃ ārammaṇūpaladdhi. Cetasi niyuttā, cetasā saṃsaṭṭhā vā cetasikā. Dubbiññeyyanānattatāya ekībhāvamivupagamanaṃ nirantarabhāvupagamanaṃ. Yesaṃ rūpānaṃ cittaṃ sahajātapaccayo hoti, tesaṃ cittassa ca suviññeyyanānattanti nirantarabhāvānupagamanaṃ veditabbaṃ. Ekato vattamānāpīti api-saddo ko pana vādo ekato avattamānāti etamatthaṃ dīpeti. Idamettha vicāretabbaṃ – avinibbhogarūpānaṃ kiṃ aññamaññaṃ saṃsaṭṭhatā, udāhu visaṃsaṭṭhatāti? Visuṃ ārammaṇabhāvena suviññeyyanānattattā na saṃsaṭṭhatā, nāpi visaṃsaṭṭhatā saṃsaṭṭhāti anāsaṅkanīyasabhāvattā. Catunnañhi khandhānaṃ aññamaññaṃ saṃsaṭṭhasabhāvattā rūpanibbānehipi so saṃsaṭṭhabhāvo atthi natthīti siyā āsaṅkā, tasmā tesaṃ itarehi, itaresañca tehi visaṃsaṭṭhasabhāvatā vuccati, na pana rūpānaṃ rūpehi katthaci saṃsaṭṭhatā atthīti tadāsaṅkābhāvato visaṃsaṭṭhatā ca rūpānaṃ rūpehi na vuccatīti. Esa hi tesaṃ sabhāvoti. Cittasaṃsaṭṭhasamuṭṭhānādipadesu saṃsaṭṭhasamuṭṭhānādisaddā cittasaddāpekkhāti paccekaṃ cittasaddasambandhattā cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti paccekaṃ yojetvā attho vutto. Upādiyantevāti bhūtāni gaṇhanti eva, nissayanti evāti attho. Yathā bhūtāni upādiyanti gayhanti nissīyanti, na tathā etāni gayhanti nissīyanti, tasmā upādā. Atha vā bhūtāni amuñcitvā tesaṃ vaṇṇanibhādibhāvena gahetabbato upādā.

75-82. Saṃkiliṭṭhattike vuttanayenāti saṃ-saddaṃ apanetvā kilisantīti kilesātiādinā nayena.

83-100. Kāmāvacarādīsu ayamaparo attho – kāmataṇhā kāmo, evaṃ rūpārūpataṇhā rūpaṃ arūpañca. Ārammaṇakaraṇavasena tāni yattha avacaranti, te kāmāvacarādayoti. Evañhi sati aññabhūmīsu uppajjamānānaṃ akāmāvacarāditā kāmāvacarāditā ca nāpajjatīti siddhaṃ hoti. Nikkhepakaṇḍepi ‘‘etthāvacarā’’ti vacanaṃ avīciparanimmitaparicchinnokāsāya kāmataṇhāya ārammaṇabhāvaṃ sandhāya vuttanti veditabbaṃ, tadokāsatā ca taṇhāya tanninnatāya veditabbā. Yadi pariyāpannasaddassa antogadhāti ayamattho, maggādidhammānañca lokuttarantogadhattā pariyāpannatā āpajjati. Na hi ‘‘pariyāpannā’’ti ettha tebhūmakagahaṇaṃ atthīti? Nāpajjati sabbadā pavattamānassa paccakkhassa lokassa vasena pariyāpannanicchayato. Atha vā paricchedakārikāya taṇhāya paricchinditvā āpannā paṭipannā gahitāti pariyāpannā.

Anīya-saddo bahulā kattuabhidhāyakoti vaṭṭacārakato niyyantīti niyyānīyā, nī-kārassa rassattaṃ ya-kārassa ca ka-kārattaṃ katvā ‘‘niyyānikā’’ti vuttaṃ, niyyānakaraṇasīlā vā niyyānikā. Uttaritabbassa aññassa niddiṭṭhassa abhāvā niddisiyamānā sauttarā dhammāva uttaritabbāti ‘‘attāna’’nti āha. Rāgādīnanti rāgādīnaṃ dasannaṃ kilesānaṃ sabbaniyatākusalānaṃ vā. Tehi nānappakāradukkhanibbattakehi abhibhūtā sattā kandanti akandantāpi kandanakāraṇabhāvato. Yasmā pana pahānekaṭṭhatāvasena ca ‘‘saraṇā’’ti āha, tasmā ‘‘rāgādīna’’nti vacanena rāgadosamohāva gahitāti ñāyati. Raṇa-saddo vā rāgādireṇūsu niruḷho daṭṭhabbo, raṇaṃ vā yuddhaṃ, ‘‘kāmā te paṭhamā senā’’ti (su. ni. 438; mahāni. 28, 68, 149; cūḷani. nandamāṇavapucchāniddesa 47) evamādikā ca akusalā senā ariyamaggayuddhena jetabbattā sayuddhattā ‘‘saraṇā’’ti vuccantīti. Araṇavibhaṅgasutte (ma. ni. 3.323 ādayo) pana sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipadābhūtā kāmasukhānuyogādayo ‘‘saraṇā’’ti vuttāti dukkhādīnaṃ raṇabhāvo tannibbattakasabhāvānaṃ akusalānaṃ saraṇatā ca veditabbā.

Piṭṭhidukā samattā.

Suttantikadukamātikāpadavaṇṇanā

101-108. Vijjārāsantogadhadhammā vijjāsabhāgatāya tadekadese vijjākoṭṭhāse vattantīti vuttā. Vajirassa yattha taṃ patati, tattha abhejjaṃ nāma kiñci maṇipāsāṇādi natthi, na ca tena gamanamaggo viruhati, evameva arahattamaggena yattha so uppajjati, tasmiṃ santāne abhejjo kileso nāma natthi, na ca bhinno puna viruhatīti vajirupamatā veditabbā. Tadupacārena bālā yathā ‘‘mañcā ghosantī’’ti. Kaṇhābhijātīti apāyā vuccanti manussesu ca dobhaggiyaṃ. Tapanassa vā dukkhassa hitāti tapaniyā.

Dāsādīsupi sirivaḍḍhakādisaddā viya atathattā vacanamattameva adhikāraṃ katvā pavattā adhivacanā. Yasmā pana adhivacananiruttipaññattipadāni samānatthāni, sabbañca vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā tesupi vacanavisesesu visesena pavattehi adhivacanādisaddehi sabbāni vacanāni atthappakāsanasāmaññena vuttānīti etenādhippāyena ayaṃ atthayojanā katāti veditabbā. Atha vā adhi-saddo uparibhāge, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti viditovāyamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsane nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā. Aññathā sirivaḍḍhakadhanavaḍḍhakappakārānameva abhilāpānaṃ adhivacanatā, abhisaṅkharontīti evaṃpakārānameva niddhāraṇavacanānaṃ niruttitā, takko vitakkoti evaṃpakārānameva ekamevatthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca āpajjeyyāti.

109-118. Phasso vedanāti sabbadāpi arūpadhammānaṃ phassādināmakattā pathaviyādīnaṃ kesakumbhādināmantarāpatti viya nāmantarānāpajjanato ca sadā attanāva katanāmatāya catukkhandhanibbānāni nāmakaraṇaṭṭhena nāmaṃ. Namanaṃ avinābhāvato ārammaṇābhimukhatā, namanahetubhūtatā nāmanaṃ. Atha vā adhivacanasamphasso viya adhivacanaṃ nāmamantarena ye anupacitabodhisambhārānaṃ gahaṇaṃ na gacchanti, te nāmāyattaggahaṇā nāmaṃ. Rūpaṃ pana vināpi nāmasādhanaṃ attano ruppanasabhāvena gahaṇaṃ upayātīti rūpaṃ.

119-123. Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ, majjhe samāpattīti evaṃ samāpattīnaṃ appanāparicchedapaññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo pubbe vuṭṭhāne paricchedakaraṇañāṇaṃ. Lakkhaṇādivasena aniccādivasena ca manasi karaṇaṃ manasikāro.

124-134. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatāti. Sammodakassa, sammodako vā mudubhāvo sammodakamudubhāvo, saṇhavācatā. ‘‘Aguttadvāratā’’ti vutte kesu dvāresūti na paññāyatīti ‘‘indriyesū’’ti vuttaṃ. Sampajānātīti sampajāno, tassa bhāvo sampajaññaṃ. Tadapi ñāṇaṃ yasmā sampajānāti, tasmā ‘‘sampajānātīti sampajañña’’nti āha. Appaṭisaṅkhāne nimitte visaye vā. Vīriyasīsenāti vīriyapāmokkhena. Uppannaṃ balanti vīriyopatthambhena hi kusalabhāvanā balavatī thirā uppajjatīti tathā uppannā balavatī kusalabhāvanā balavanto satta bojjhaṅgātipi vuccanti. Kasiṇanimittaṃ viya saññāṇaṃ viya saviggahaṃ viya ca suṭṭhu upalakkhetabbākāraṃ ‘‘nimitta’’nti vuccati. Samatho ca evaṃ ākāroti ‘‘nimitta’’nti vutto. Tathā hi so paccavekkhantena paccavekkhaṇato gayhatīti. Uddhaccamiva cittaṃ na vikkhipatīti, vikkhepapaṭikkhepo vā avikkhepo.

135-142. Sīlameva punappunaṃ āseviyamānaṃ lokiyaṃ lokuttarampi sīlaṃ paripūretīti ‘‘sīlaparipūraṇato’’ti vuttaṃ. Sīlassa sampadāti kāraṇasīlampi phalasīlampi sampannasamudāyassa ekadesavasena vuttaṃ. Atha vā ‘‘katame ca thapati akusalā sīlā? Akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ pāpako ājīvo’’ti (ma. ni. 2.264) vuttattā sabbampi kusalākusalaṃ ‘‘sīla’’nti gahetvā tattha kusalasīlaṃ niddhāretvā ‘‘sīlasampadā’’ti vuttaṃ. Evaṃ diṭṭhisampadāpi veditabbā.

Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānanti kammassakatañāṇādisaṅkhātā diṭṭhivisuddhi cevāti paṭipāṭiyā diṭṭhivisuddhi diṭṭhivisuddhi kho panāti ca padadvayassa samānattā paññā. Yathādiṭṭhissāti nibbattitappakāradiṭṭhissa nibbattetabbapadhānānurūpadiṭṭhissa vā yathādiṭṭhipavattakiriyassa vā. Saṃvegoti sahottappaṃ ñāṇaṃ, ottappameva vā. Samattaṃ tussanaṃ titti santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, asantuṭṭhissa bhāvo asantuṭṭhitā. Vīriyappavāhe pavattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ assa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā. Vimuccanaṃ nāma ārammaṇe adhimuttatā kilesehi sabbasaṅkhārehi ca nissaṭatā ca. Paṭisandhivasenāti kilesānaṃ taṃtaṃmaggavajjhānaṃ uppannamagge khandhasantāne puna saṃdahanavasena. Anuppādabhūteti taṃtaṃphale. Anuppādapariyosāneti anuppādakaro maggo anuppādo, tassa pariyosāne.

Suttantikadukamātikāpadavaṇṇanā niṭṭhitā.

Dukamātikāpadavaṇṇanā niṭṭhitā.

Kāmāvacarakusalapadabhājanīyavaṇṇanā

1. ‘‘Ye vā pana…pe… arūpino dhammā’’ti idaṃ ‘‘phasso hotī’’ti evamādikaṃ viya na visuṃ ‘‘tepi hontī’’ti hoti-saddena sambandhaṃ katvā vuttaṃ, uddiṭṭhāvasese ca pana gahetvā ‘‘ime dhammā kusalā’’ti appetuṃ vuttanti appanāya avarodhitaṃ. Evañca katvā niddesepi etassa padabhājanīyaṃ na vuttanti. Sarūpena pana adassitattā ‘‘atthī’’ti vatvā dutiyena hoti-saddena sambandho niddeso ca na kato, saṅkhepena pana uddisitvā saṅkhepeneva ye vā pana dhammā niddiṭṭhāti etassa dhammassa uddese avarodho yutto. Dhammaniddese ca niddesāvasāne vuttassāti.

Pucchāparicchedavacaneneva pucchābhāve viññāte pucchāvisesañāpanatthaṃ āha ‘‘ayaṃ kathetukamyatāpucchā’’ti. Pañcavidhā hīti mahāniddese (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12; mettagūmāṇavapucchāniddesa 18) āgatā pucchā dasseti. Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulābhūtāya paññāya atulitataṃ. Atīritanti tīraṇabhūtāya paññāya akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādipucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatāti kathetukamyatāya.

Pabhedato dhammānaṃ desananti mātikādesanaṃ āha. Tattha hi purato kusalādike pabhede vatvā pacchato dhammā vuttāti ‘‘pabhedavantadassanattha’’nti niddesaṃ āha. Idaṃ vuttaṃ hoti – mātikāya savisesanā dhammā vuttā, te ca visesitabbattā padhānā, padhānañca itikattabbatāya yujjatīti dhammānameva padhānānaṃ pucchitabbatā vissajjitabbatā ca hoti, tasmā te pucchitabbe dassetuṃ ‘‘katame dhammā’’ti vuttaṃ, te pana visesavanto pucchitāti dassetuṃ puna ‘‘kusalā’’ti vuttanti evaṃ pabhedavantadassanatthaṃ ayaṃ padānukkamo katoti. ‘‘Ime dhammā kusalā’’ti vissajjanepi evameva yojanā kātabbā. ‘‘Pabhedato dhammānaṃ desanaṃ dīpetvā’’ti etassa atthaṃ vivarituṃ ‘‘imasmiñhī’’tiādimāha. Anekappabhedā desetabbāti sambandho. Tasmāti avohāradesanato dhammānameva desetabbattā tesañca ghanavinibbhogapaṭisambhidāñāṇāvahanato pabhedavantānaṃ desetabbattā ‘‘kusalā…pe… dīpetvā’’ti etena sambandho. Evameva hi yathāvuttadīpanassa hetuṃ sakāraṇaṃ pakāsetuṃ puna ‘‘dhammāyevā’’tiādi vuttanti. Dhammāti sāmaññamattavacanena samūhādighanavasena ekattaggahaṇaṃ hotīti ekattavinibbhogakaraṇaṃ ghanavinibbhogañāṇaṃ āvahati pabhedadesanā, tathā kusalādidhammānaṃ abyākatādiatthānañca dīpanato dhammapaṭisambhidādiñāṇañca āvahati. ‘‘Pabhedavantadassanattha’’nti etaṃ vivarituṃ ‘‘idāni ye tenā’’tiādimāha. Pabheda…pe… yujjati itikattabbatāyuttassa visesanattā. Atha vā uddeso dhammappadhāno, pucchā saṃsayitappadhānā, na ca dhammabhāvo saṃsayito, kusalādibhedo pana saṃsayitoti nicchitasaṃsayitavasenāyaṃ padānukkamo kato.

Etthāti etasmiṃ vacane. Kimatthamāha bhagavāti taṃ dassetuṃ āha ‘‘samaye niddisi citta’’nti. Pariyosāneti samaye cittaniddesassa ‘‘yasmiṃ…pe… ārabbhā’’ti etassa pariyosāne. Tasmiṃ samayeti tasmiṃ cittuppādasamaye. Cittena samayaṃ niyametvāna atha pacchā bodhetunti sambandho. Vijjamānepi bhojanagamanādisamayanānatte samavāyādinānatte ca yathāvuttacittaniyamitā visesitā aññasmiṃ samaye yathādhippetānaṃ phassādīnaṃ abhāvā cittaniyamite samaye phassādayo bodhetuṃ visesanameva tāva cittaṃ dassetuṃ samaye cittaṃ niddisīti attho. Visesitabbopi hi samayo attano upakāratthaṃ visesanabhāvaṃ āpajjati, visesanabhūtañca cittaṃ tadupakāratthaṃ visesitabbabhāvanti. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ nirantaratāya ekībhūtānamiva pavatti santatighanatā, tathā phassādīnaṃ ekasamūhavasena dubbiññeyyakiccabhedavasena ekārammaṇatāvasena ca ekībhūtānamiva pavatti samūhādighanatāti.

Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo ‘‘khaṇo’’ti ca ‘‘samayo’’ti ca vuccati, so ekovāti attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāparipūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisamitabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃ sanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādibhāvena santāpanaṃ paridahanaṃ.

‘‘Idhā’’ti vacanaṃ akusalesu abyākatesu ca kesuci khaṇassa asambhavato. Nanu kusalānañca navamena khaṇena vinā uppatti hotīti? No na hoti, na pana navamo eva khaṇo, catucakkānipi khaṇoti vuttāni. Sabbantimena paricchedena attasammāpaṇidhikhaṇamantarena natthi kusalassa uppattīti khaṇo idha gahito. Indriyavisayamanasikārādhīnaṃ viññāṇanti evamādi sādhāraṇaphalaṃ daṭṭhabbaṃ. Navamoti aṭṭhakkhaṇe upādāya vuttaṃ. Catucakkaṃ vattatīti puna patirūpadesavāsādisampatti catucakkaṃ viparivattatīti attho. Okāsabhūtānīti attano nibbattiyā ‘‘idāni uppajjantu kusalānī’’ti anumatidānaṃ viya bhūtāni.

Cittakāloti dhammeneva satā kālo visesito, na tassa pavattittha pavattissati pavattatīti etena avatthāvisesena, nāpi tassa vijānanakiccena, tasmā evaṃvidhe dhamme upādāya paññattoti vutto. Kamappavattā visesā eva paṭipāṭīti bījabhāvo ca paṭipāṭīti vattumarahatīti iminādhippāyena ‘‘bījakāloti dhammapaṭipāṭiṃ upādāya paññatto’’ti āha. Dhammapaṭipāṭiṃ vāti aṭṭhakalāpadhamme sandhāyāha. Sañcitā viya gayhamānakālā eva kālasañcayo, yathā vā tathā vā kāloti ekaṃ sabhāvaṃ gahetvā abhinivesaṃ karontassa tadabhinivesanisedhanatthaṃ ‘‘so panesa sabhāvato avijjamānattā paññattimattako’’ti āha. Ñatvā viññeyyoti sambandho. Itaro pana hetūti esa samayo paccayova viññeyyo. Etthāti etasmiṃ adhikāre na hetuhetu sādhāraṇahetu cāti attho. Samavāyo paccayasāmaggī, hetu pana ekeko paccayoti ayametesaṃ viseso veditabbo. Cakkhuviññāṇādīnaṃ anekapaccayadassanena taṃtaṃdvārikānaṃ kusalānañca tappaccayataṃ dasseti.

Pariggaho kato aṭṭhakathācariyehi. Ekakāraṇavādoti pakatikāraṇavādo, issarakāraṇavādo vā. Aññamaññāpekkhoti avayavānaṃ aññamaññāpekkhatāya samudāyo vutto. Apekkhā ca yāva sahāyakāraṇasamāgamo na hoti, tāva phalassa anipphādanaṃ samāgame nipphādanasamatthassa nipphādanañca. Samāgamo ca yesu yujjamānesu nibyāpāresupi phalassa pavatti, tesaṃ sabbhāvoti.

Asāmaggī…pe… pattitoti cakkhurūpālokamanasikārānaṃ asamavetānaṃ cakkhuviññāṇassa ahetubhāve sati samavetānañca taṃsabhāvāvinivattito hetubhāvānāpattitoti attho. Na hi sabhāvantaraṃ aññena sahitaṃ sabhāvantaraṃ hotīti. Ekasminti andhasate ekekasmiṃ andheti adhippāyo. Aññathā yathārutavasena atthe gayhamāne ekassa andhassa dassanāsamatthatā sabbesampi na hoti, nāpi ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya evāti upamāvacanaṃ na yujjeyya, nāpi upamopamitabbasambandho. Na hi upamitabbesu cakkhādīsu ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya sahitānaṃ asamatthatāti. Andhasataṃ passatīti ca andhasataṃ sahitaṃ passatīti adhippāyo aññathā vuttanayena upamitabbāsamānatāpattito. Sādhā…pe… ṭhitabhāvoti yesu vijjamānesu phalappavatti tesaṃ samodhāne, yathā pavattamānesu tesu phalappavatti, tathā pavattimāha. Na yesaṃ kesañci anekesaṃ samodhānamattaṃ sāmaggī. Na hi saddagandharasaphoṭṭhabbasamodhānaṃ cakkhuviññāṇassa, kaṭṭhakapālapāsāṇasamodhānaṃ vā sotaviññāṇassa hetūti. Tanti taṃ dassanaṃ. Asā…pe… siddhoti nāyamattho sādhetabbo visuṃ ahetūnaṃ cakkhādīnaṃ sahitānaṃ hetubhāvassa paccakkhasiddhattāti attho. Na hi paccakkhasiddhe yuttimagganaṃ yuttanti.

Manussattādīnaṃ khaṇāvayavānaṃ sāmaggī khaṇasāmaggī, taṃ vinā so navamacakkasampattisaṅkhāto khaṇo natthi. Sā eva hi khaṇasāmaggī so khaṇoti attho. Khaṇa…pe… dīpeti attano dullabhatāyāti attho. Khaṇattho vā samayasaddo khaṇasaṅkhāto samayoti vutto. So yasmiṃ dullabhe khaṇe satīti imassatthassa vibhāvanavasena tadāyattāya kusaluppattiyā dullabhabhāvaṃ dīpeti. Etenupāyena samavāya…pe… vuttiṃ dīpetīti ettha ito paresu ca yojanā tassa tassa taṃtaṃdīpane kātabbā.

Tassa purisassāti ‘‘seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā sikkhitā katahatthā katupāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya ‘ahaṃ imesaṃ…pe… katupāsanānaṃ kaṇḍe khitte khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī’’’ti (saṃ. ni. 2.228) evaṃ vuttajavanapurisassa. Tāva parittakoti gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsannipātato ca parittataro kālo. Kālasaṅkhāto samayo cittaparicchinno vuccamāno teneva paricchedakacittena ‘‘evaṃ paritto aha’’nti attano parittataṃ dīpeti. Yathā cāhaṃ, evaṃ sabbo kusalacittappavattikāloti tassa parittataṃ dīpeti. Saddassa dīpanā vuttanayānusārena veditabbā.

Pakativādīnaṃ mahato viya aṇuvādīnaṃ dviaṇukassa viya ca ekasseva. Hetu…pe… vuttitaṃ dīpetīti paccayāyattavuttidīpanato tapparabhāvā hetusaṅkhātassa parāyattavuttidīpanatā vuttā. Sati pana paccayāyattabhāve paccayasāmaggīāyattatā samavāyasaṅkhātena dīpiyatīti atapparabhāvato tassa taṃdīpanatā na vuttā. Anena samayena kattubhūtena, anena samayena vā karaṇabhūtena bhagavatā paṭisedhitoti attho. Esa nayo purimāsu dīpanāsu.

Adhikaraṇavasenāti ādhāravasena. Etthāti kālasamūhasaṅkhāte samaye gahiteti attho. Kālopi hi cittaparicchinno sabhāvato avijjamānopi ādhārabhāveneva saññāto ‘‘adhikaraṇa’’nti vutto taṃkhaṇappavattānaṃ tato pubbe parato ca abhāvā. Bhāvoti kiriyā. Kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Yathā gāvīsu duyhamānāsu gato, duddhāsu āgatoti dohanakiriyā gamanakiriyāya lakkhaṇaṃ hoti, evamihāpi ‘‘yasmiṃ samaye tasmiṃ samaye’’ti ca vutte satīti ayamattho viññāyamāno eva hoti aññakiriyāsambandhābhāvena padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittuppādakiriyā phassādibhavanakiriyā ca lakkhīyatīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti.

Uddānatoti uddesato saṅkhepato. Kilesakāmo vatthukāmabhāvaṃ bhajanto kāmanīyavasena bhajati, na kāmanavasenāti kāmanavasena kilesakāmo eva hoti, na vatthukāmo. Duvidhopesoti vacanena duvidhassapi sahitassa avacaraṇappadesaṃ saṅgaṇhāti. Tena vatthukāmasseva pavattideso rūpārūpadhātudvayaṃ apanītaṃ hoti. Nanu ca duvidhopi sahito rūpārūpadhātūsu pavattati rūpārūpāvacaradhammānaṃ vatthukāmattā tadārammaṇānaṃ rūpārūparāgānañca kilesakāmabhāvasiddhitoti? Taṃ na, bahalakilesassa kāmarāgassa kilesakāmabhāvena idha saṅgahitattā. Evañca katvā rūpārūpadhātūsu pavattamānesu kāmāvacaradhammesu nikanti idha na saṅgahitā sukhumattā. ‘‘Uddānato dve kāmā’’ti sabbakāme uddisitvāpi hi ‘‘duvidhopeso’’ti ettha tadekadesabhūtā aññamaññasahitatāparicchinnā kāmarāgatabbatthukadhammāva saṅgahitāti, niravaseso vā kilesakāmo kāmarāgo kāmataṇhārūpataṇhāarūpataṇhānirodhataṇhābhedo idha pavattatīti anavasesappavattitaṃ sandhāya ‘‘duvidhopeso’’ti vuttaṃ, vatthukāmopi ca appako idhāpi na vattati rūpārūpāvacaravipākamatto, tathāpi paripuṇṇavatthukāmattā kāmāvacaradhammāva idha gahitā. Evañca katvā sasatthāvacaropamā yuttā hoti. ‘‘Rūpūpapattiyā maggaṃ bhāvetī’’ti (dha. sa. 163; vibha. 625) ettha rūpabhavo uttarapadalopaṃ katvā ‘‘rūpa’’nti vutto, evamidhāpi uttarapadalopo daṭṭhabbo. Aññathā hi cittaṃ kāmāvacarāvacaranti vucceyyāti. Ārammaṇakaraṇavasenātiādike ‘‘kāmo’’ti sabbaṃ taṇhamāha, tasmā ‘‘kāmañcesā’’tiādi vuttaṃ, ‘‘kāme avacāretīti kāmāvacāra’’nti vattabbe -saddassa rassattaṃ kataṃ.

Ruḷhisaddenāti ñāṇasampayuttesu ruḷhena saddena, ñāṇasampayuttesu vā pavattitvā anavajjasukhavipākatāya taṃsadisesu ñāṇavippayuttesu ruḷhena saddena. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavatti ruḷhi nāma yathā ‘‘mahiyaṃ setīti mahiṃso, gacchantīti gāvo’’ti, evaṃ kusalasaddassapi ruḷhibhāvo veditabbo. Paññāniddese ‘‘kosalla’’nti abhidhamme (dha. sa. 16) vuttaṃ, tassa ca bhāvā kusalasaddappavattīti kosallayogā kusalanti ayaṃ abhidhammapariyāyo hoti. Kusalanti kusalabhāvaṃ āha.

Vipākādīnaṃ avajjapaṭipakkhatā natthīti kusalameva anavajjalakkhaṇaṃ vuttaṃ. Anavajjalakkhaṇamevāti sukhavipākasabhāvassa lakkhaṇabhāvanivāraṇatthaṃ avadhāraṇaṃ kataṃ, taṃnivāraṇañca tassa paccupaṭṭhānataṃ vatthukāmatāya kataṃ. Sampattiatthena rasena vodānabhāvarasaṃ. Phalaṭṭhena paccupaṭṭhānena iṭṭhavipākapaccupaṭṭhānaṃ. Sabhāvo kakkhaḷādiphusanādiko asādhāraṇo. Sāmaññaṃ sādhāraṇo aniccādisabhāvo. Idha ca kusalalakkhaṇaṃ sabbakusalasādhāraṇasabhāvattā sāmaññaṃ daṭṭhabbaṃ, akusalādīhi asādhāraṇatāya sabhāvo vā. Upaṭṭhānākāroti gahetabbabhāvena ñāṇassa upaṭṭhahanākāro. Phalaṃ pana attano kāraṇaṃ paṭicca tappaṭibimbabhāvena, paṭimukhaṃ vā upaṭṭhātīti paccupaṭṭhānaṃ.

Vijānātīti saññāpaññākiccavisiṭṭhaṃ visayaggahaṇaṃ āha. Sabbacittasādhāraṇattā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabboti. Yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tathā ‘‘citta’’nti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakiriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena ‘‘citta’’nti veditabbaṃ. Hasituppādo pana aññajavanagatikova. Cittānaṃ panāti vicitrānanti attho. Tadantogadhattā hi samudāyavohārena avayavopi ‘‘citta’’nti vuccati yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccantīti. Caraṇaṃ nāma gahetvā caritabbacittapaṭo. Rūpānīti bimbāni.

Ajjhattikanti indriyabaddhaṃ vadati. Cittakatamevāti cittassa mūlakāraṇataṃ sandhāya vuttaṃ. Kammassa hetaṃ cittaṃ kāraṇanti. Taṃ pana atthaṃ vibhāvetuṃ ‘‘kāyakammādibheda’’ntiādimāha. Liṅganānattanti saṇṭhānanānattaṃ, bhinnasaṇṭhānaṅgapaccaṅgavato sarīrassa vā nānattaṃ. Vohāravasena itthipurisādibhāvena voharitabbesu patthanāvisesā uppajjanti, tato kammavisesā. Evamidaṃ kammanānattaṃ vohāranānattato hoti. Apā…pe… kāditāti evamādīsu ādi-saddehi gatiyā upapattiyā attabhāve lokadhammesu ca nānākaraṇāni suttāgatāni saṅgaṇhāti.

Kammanānattādivasenāti ettha kusalākusalavasena kammanānattaṃ veditabbaṃ. Visadisasabhāvatā hi nānattanti. Kusalakammassa dānādivasena kāyasucaritādibhāvena ca puthuttaṃ, akusalakammassa ca macchariyādīhi kāyaduccaritādīhi ca puthuttaṃ veditabbaṃ. Bahuppakāratā hi puthuttanti. Annadānādivasena dānādīnaṃ pāṇātipātāviratiādivasena kāyasucaritādīnaṃ āvāsamacchariyādivasena macchariyādīnaṃ pāṇātipātādivasena kāyaduccaritādīnañca pabhedo veditabbo. Ekekassa hi pakārassa bhedo pabhedoti. Nānattādīnaṃ vavatthānaṃ tathā tathā vavatthitatā nicchitatā. Etenupāyena liṅganānattādīni veditabbāni. Kammanānattādīhi nibbattāni hi tānīti.

Paccuppannassa liṅgassa kammato pavattiṃ tadanukkamena paccuppannakammassa nipphattiñca dassetvā tato anāgataliṅganānattādinipphattidassanena saṃsāraṃ ghaṭento ‘‘kammanānākaraṇaṃ paṭiccā’’tiādimāha. Tattha purimena kammavacanena avijjāsaṅkhārā, liṅgādivacanena viññāṇādīni bhavapariyosānāni, gatiādivacanena jātijarāmaraṇāni gahitānīti daṭṭhabbāni. Tattha gatīti nirayādayo pañca gatiyo vuccanti, tāsaṃ nānākaraṇaṃ apadādibhāvo. Tā hi tathā bhinnāti. Upapattīti gomahiṃsādikhattiyādicātumahārājikādiupapattiyo, tāsaṃ nānākaraṇaṃ uccāditā. Khattiyo eva hi ekacco kulabhogaissariyādīhi ucco hoti, ekacco nīco. Tehi eva hīnatāya hīno, padhānabhāvaṃ nītatāya paṇīto, aḍḍhatāya sugato, daliddatāya duggato. Kulavasena vā uccanīcatā, issariyavasena hīnapaṇītatā, bhogavasena sugataduggatatā yojetabbā. Suvaṇṇadubbaṇṇatāti odātasāmādivaṇṇasuddhiasuddhivasena vuttaṃ. Sujātadujjātatāti nigrodhaparimaṇḍalādiārohapariṇāhehi lakkhaṇehi vā attabhāvaparipuṇṇāparipuṇṇajātatāvasena. Susaṇṭhitadussaṇṭhitatāti aṅgapaccaṅgānaṃ saṇṭhānavasena.

Aparampi vuttaṃ ajjhattikacittassa yathāvuttassa cittakatabhāvasādhakaṃ suttaṃ ‘‘kammato’’tiādi. Kammañhi cittato nibbattanti tato nipphajjamānaṃ sabbampi cittaṃ cittakatamevāti sādheti. Kammanibbattato liṅgato pavattamānaliṅgasaññā mūlakāraṇato kammato āsannakāraṇato liṅgato ca pavattā hotīti ‘‘kammato…pe… pavattare’’ti āha. Atha vā liṅgañca saññā ca liṅgasaññā, tā yathāsaṅkhyaṃ kammato liṅgato ca pavattareti attho. Saññāto bhedaṃ gacchantīti te itthipurisādiliṅgasaññāto itthipurisādivohārabhedaṃ dhammā gacchanti, tathā tathā voharitabbāti attho. Imāya gāthāya atītapaccuppannaddhapaṭiccasamuppādavasena cittakataṃ cittaṃ dassitaṃ.

Loko eva pajātattā pajāti purimapādassa vivaraṇaṃ pacchimapādo daṭṭhabbo. Yathā rathassa āṇi nibandhanā, evaṃ sattalokarathassa kammaṃ nibandhananti upamāsaṃsandanaṃ veditabbaṃ. Imāya ca gāthāya addhadvayavasena cittassa kammaviññāṇakatatā dassitā. Kittinti parammukhā kittanaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā pasaṃsanaṃ thutiṃ. Kammanānākaraṇanti kammato nibbattanānākaraṇaṃ kammajehi anumiyamānaṃ kammasseva vā nānākaraṇaṃ.

Kammassakāti kammasayā. Kammassa dāyaṃ tena dātabbaṃ ādiyantīti kammadāyādā. Aṇḍajādīnañca yonīnaṃ kammato nibbattattā kammameva yoni attabhāvapaṭilābhanimittaṃ etesanti kammayonī. Bandhanaṭṭhena kammaṃ bandhu etesanti kammabandhū.

Cittassāti kammaviññāṇassa. Tassa pana aladdhokāsatā aññena kammena paṭibāhitattā tadavipaccanokāse puggalassa nibbattattā ca veditabbā. Vijjamānampi aparāpariyavedanīyakammaviññāṇaṃ kālagatipayogādisahakārīpaccayavikalatāya avasesapaccayavekallaṃ daṭṭhabbaṃ. Ekaccacittanti cittena kattabbacitrena ekaccabhūtaṃ tena kattabbacitramāha.

Anubhavitvā bhavitvā ca apagataṃ bhūtāpagataṃ. Anubhūtabhūtatā hi bhūtatāsāmaññena bhūtasaddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchābhāvato anubhavakavācako daṭṭhabbo. Vikappagāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca ārammaṇarasaṃ anubhavati, na vipāko kammavegakkhittattā, nāpi kiriyā ahetukānaṃ atidubbalatāya sahetukānañca khīṇakilesassa chaḷaṅgupekkhāvato uppajjamānānaṃ atisantavuttittā. Ettha ca purimanaye kusalākusalameva vattuṃ adhippāyavasena ‘‘bhūtāpagata’’nti vuttaṃ. Yaṃ ‘‘uppannānaṃ akusalānaṃ dhammānaṃ pahānāya uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā’’ti (saṃ. ni. 5.651-662; vibha. 390-391) ettha uppannanti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā, pacchimanaye pana ca-saddena kusalākusalañca ākaḍḍhitvā sabbaṃ saṅkhataṃ vuttaṃ bhūtāpagatabhāvābhidhānādhippāyena.

Vipaccituṃ okāsakaraṇavasena uppatitaṃ atītakammañca tato uppajjituṃ āraddho anāgato vipāko ca ‘‘okāsakatuppanna’’nti vutto. Yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ, taṃ sandhāya ‘‘nāhaṃ, bhikkhave, sañcetanikāna’’ntiādi (a. ni. 10.217, 219) vuttaṃ. Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattianāpāditatāya asamūhataṃ. Ettha ca laddhabhūmikaṃ ‘‘bhūmiladdha’’nti vuttaṃ aggiāhito viya. Okāsakatuppannasaddepi ca okāso kato etenāti, okāso kato etassāti ca duvidhatthepi evameva katasaddassa paranipāto veditabbo.

Sabbadā avattamānampi gamiyacittaṃ paṭipakkhapaccavekkhaṇāya avikkhambhitattā ‘‘uppanna’’nti vuttaṃ. Antaradhāpetīti vikkhambhikā ānāpānassati vikkhambheti. Antarāyevāti bhūmiladdhe sabhūmiyaṃ abbocchinne vicchinditvāti attho. Anatītaṃ ananāgatañca khaṇattayekadesagatampi uppajjamānaṃ ‘‘khaṇattayagata’’nti vuttaṃ. Desanāya padhānena gahito attho ‘‘sīsa’’nti vuccati. Lokiyadhammañhi desetabbaṃ patvā desanāya cittaṃ pubbaṅgamaṃ hoti, dhammasabhāvaṃ vā sandhāyetaṃ vuttaṃ. Akusalāti sabbepi akusalā dhammā vuttā. Cetanāti keci. Akusalabhāgiyāti rāgādayo ekantaakusalā. Akusalapakkhikāti phassādayopi tappakkhikā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti sahajātopi mano sampayutte saṅgaṇhitvā adhipatibhāvena pavattamāno paṭhamaṃ uppanno viya hotīti evaṃ vutto. Sampayuttāpi tadanuvattanatāya anvadeva akusalā dhammāti vuttā, anantarapaccayamanaṃ vā sandhāya manopubbaṅgamatā vuttā. Cittena nīyatīti abhisaṅkhāraviññāṇaṃ sandhāyāha, taṇhāsampayuttaṃ vā. Pabhassaranti sabhāvapaṇḍarataṃ sandhāyāha. Arakkhiteti satiyā anunayapaṭighādīhi arakkhite, rāgādīhi byāpanne, tehi eva avassute. Cittassa pubbaṅgamabhāvasādhane aññamaññaṃ baladānavasena suttānurakkhaṇaṃ, idha vā upasaṃhatānaṃ ābhidhammikehi viññātānaṃ cirakālappavattivasena veditabbaṃ.

Katarapaññaṃ tvantiādi na pāḷiāruḷhaṃ, evaṃ bhagavā pucchatīti aṭṭhakathāyameva vuttaṃ. Paññā pana kimatthiyāti idampi ekaṃ suttaṃ. ‘‘Abhiññatthā pariññatthā pahānatthā’’ti tassa vissajjanaṃ.

Sātanti sabhāvavasena vuttaṃ, madhuranti madhuraṃ viyāti upamāvasena. Ponobbhavikāti punabbhavakaraṇasīlā. Tatratatrābhinandanato nandī, nandibhūto rāgo nandirāgo, nandirāgabhāvena sahagatāti nandirāgasahagatāti na ettha sampayogavasena sahagatabhāvo atthīti sahagatasaddo taṇhāya nandirāgabhāvaṃ joteti. Nandirāgabhūtāti cassa attho. Nissayeti pādake. Rūpārūpārammaṇānanti pathavīkasiṇādiākāsādiārammaṇānaṃ. Saṃsaṭṭheti khīrodakaṃ viya samodite ekībhāvamiva gate. Sahajāteti sampayuttasahajāte, na sahajātamatte. Idhāpīti ‘‘imasmimpi pade ayameva attho adhippeto’’ti imissā aṭṭhakathāya yathādassitasaṃsaṭṭhasaddo sahajāte adhippetoti. Arūpaṃ rūpenāti paṭisandhikkhaṇe vatthunā. Ukkaṭṭhaniddesoti anavasesasaṅgahena kato atisayaniddeso.

Anābhaṭṭhatāyevāti ‘‘diṭṭhaṃ suta’’ntiādīsu diṭṭhatādayo viya abhāsitabbatā anābhaṭṭhatā. Sabbākārena sadisassa dutiyacittassa sasaṅkhārikatāvacanena imassa asaṅkhārikatā viññāyati, tasmā abhāsitabbatāya na gahitoti attho yujjati. Adhippāyo pana pāḷiyaṃ abhāsitattā eva tattha desetabbabhāvena na gahito na saṅgahito na tassatthassa abhāvāti. Atha vā pāḷiyaṃ anābhaṭṭhatāya eva aṭṭhakathāyaṃ na gahito na tassattho vutto. Niyametvāvāti parato evaṃvidhasseva sasaṅkhārikabhāvavacanato idha tadavacaneneva asaṅkhārikabhāvaṃ niyametvā.

Manoviññāṇanti ettha dvāraṃ vatthūti vuttaṃ, dvārena vā taṃsahāyabhūtaṃ hadayavatthu vuttaṃ. Sarasabhāvenāti sakiccabhāvena. Avijjā hi saṅkhārānaṃ paccayabhāvakiccā, aññāsādhāraṇo vā rasitabbo viññātabbo bhāvo sarasabhāvo, avijjāsabhāvo saṅkhārasabhāvoti evamādiko. ‘‘Sarasasabhāvenā’’tipi pāṭho, soyeva attho. Avijjāpaccayāti vā sarasena, saṅkhārāti sabhāvena.

Ekasamuṭṭhānāditā rūpadhammesu eva yojetabbā tesu tabbohārabāhullato. Atītādibhāvo rūpārūpadhammesu, cittacetasikanibbānānampi vā yathāsabhāvaṃ ekadvinakutocisamuṭṭhānatā yojetabbā. Anāpāthagatāti cakkhādīnaṃ agocaragatā sukhumarajādirūpaṃ viya vatthuparittatāya tattāyoguḷe patitodakabindurūpaṃ viya khaṇaparittatāya atidūratāya accāsannāditāya atītānāgatatāya ca. Visayo anaññatthabhāvena, gocaro ca tattha caraṇena vutto, tabbisayanicchayena mano paṭisaraṇaṃ. Ayamattho siddho hoti aññathā tesaṃ dhammārammaṇabhāvena ‘‘nesaṃ gocaravisayaṃ paccanubhotī’’ti vacanassa anupapattito. Dibbacakkhudibbasotaiddhividhañāṇehi yathāvuttanayena anāpāthagatāni rūpādīni ālambiyamānāni na dhammārammaṇanti katthaci vuccamānāni diṭṭhāni, itarathā ca diṭṭhāni ‘‘dibbena cakkhunā rūpaṃ passatī’’tiādīsūti.

Āpāthamāgacchati manasā pañcaviññāṇehi ca gahetabbabhāvūpagamanena. Ghaṭṭetvāti paṭimukhabhāvāpāthaṃ gantvā. Sarabhāṇakassa osārakassa. Pakatiyā diṭṭhādivasena āpāthagamanañca bhojanapariṇāmautubhojanavisesaussāhādīhi kalyaṃ, rogino vātādīhi ca upaddutaṃ vā kāyaṃ anuvattantassa jāgarassa bhavaṅgassa calanapaccayānaṃ kāyikasukhadukkhautubhojanādiupanissayānaṃ cittapaṇidahanasadisāsadisasambandhadassanādipaccayānaṃ, suttassa ca supinadassane dhātukkhobhādipaccayānaṃ vasena veditabbaṃ. Adiṭṭhassa asutassa anāgatabuddharūpādino pasādadātukāmatāvatthussa taṃsadisatāsaṅkhātena diṭṭhasutasambandheneva. Na kevalaṃ taṃsadisatāva ubhayasambandho, kintu tabbipakkhatā tadekadesatā taṃsampayuttatādiko ca veditabbo. Kenaci vutte kismiñci sute avicāretvā saddahanaṃ saddhā, sayameva taṃ vicāretvā rocanaṃ ruci, ‘‘evaṃ vā evaṃ vā bhavissatī’’ti ākāravicāraṇaṃ ākāraparivitakko, vicārentassa katthaci diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti.

Gerukaharitālañjanādidhātūsu. Subhanimittaṃ subhaggahaṇassa nimittaṃ. Taṃ subhanimittattā rañjanīyattā ca lobhassa vatthu. Niyamitassa cittassa vasena niyamitavasena. Evamitaresu dvīsu. Ābhogo ābhujitaṃ. Lūkhapuggalā dosabahulā. Adosabahulā siniddhapuggalā. Tadadhimuttatāti pītininnacittatā. Imehi…pe… veditabbo pītiyā somanassavippayogāsambhavatoti adhippāyo.

Jīvitavuttiyā āyatanabhāvato hatthārohādisippameva sippāyatanaṃ. Kasivāṇijjādikammameva kammāyatanaṃ. Āyuvedādivijjā eva vijjāṭṭhānaṃ. Abyāpajjeti domanassabyāpādarahite rūpabhave. Dhammapadāti dhammakoṭṭhāsā. Pilavantīti upaṭṭhahanti padissanti. Yogāti bhāvanābhiyogā samādhito. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ nimmalabhāvakiriyā. Saddhādīnaṃ indriyānaṃ aññamaññānativattanaṃ indriyasamattapaṭipādanatā. Gambhīrānaṃ ñāṇena caritabbānaṃ, gambhīrañāṇena vā caritabbānaṃ suttantānaṃ paccavekkhaṇā gambhīrañāṇacariyapaccavekkhaṇā.

Vaṃsoti anukkamo. Tantīti santati. Paveṇīti sambandho. Sabbametaṃ cārittakiriyāpabandhassa vacanaṃ. Cārittasīlattā sīlamayaṃ. ‘‘Dassāmī’’ti vacībhedena vatthussa pariṇatattā tato paṭṭhāya dānaṃ āraddhaṃ nāma hoti, yato tassa attano pariṇāmanādīsu āpatti hoti. Vijjamānavatthusmiṃ cintanakālato paṭṭhāya dānaṃ āraddhanti tattha dānamayaṃ kusalaṃ hotīti adhippāyo. Na hi dānavatthuṃ avijjamānakampi saṅkharontassa kusalaṃ na hotīti. Taṃ pana dānamayassa pubbabhāgoti tadeva bhajeyya, vuttaṃ aṭṭhakathāyaṃ. Kulavaṃsādivasenāti udāharaṇamattamevetaṃ. Attanā samādinnavattavasena sappurisavattagāmajanapadavattādivasena ca cārittasīlatā veditabbā.

Savatthukanti bheriādivatthusahitaṃ katvā. Vijjamānakavatthunti bheriādivatthuṃ. Dhammassavanaghosanādīsu ca savatthukaṃ katvā saddassa dānaṃ saddavatthūnaṃ ṭhānakaraṇānaṃ sasaddappavattikaraṇamevāti tassa cintanaṃ vijjamānavatthupariccāgo veditabbo. Bhājetvā dassesi dhammarājā idha ca rūpārammaṇādibhāvaṃ, aññattha ca ‘‘tīṇimāni, bhikkhave, puññakiriyavatthūnī’’ti (dī. ni. 3.305) dānamayādibhāvaṃ, aparattha ca ‘‘katame dhammā kusalā? Tīṇi…pe… taṃsamuṭṭhānaṃ kāyakamma’’ntiādinā kāyakammādibhāvañca vadanto. Apariyāpannā cāti paramatthato avijjamānattā aññāyatanattā ca asaṅgahitā.

Paribhogaraso paribhogapaccayaṃ pītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya rasārammaṇanti vutto, na sabhāvato. Sabhāvena pana gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇameva hotīti ‘‘sukhā vedanā dhammārammaṇa’’nti vuttaṃ. Ārammaṇameva nibaddhanti rūpārammaṇaṃ…pe… dhammārammaṇanti evaṃ niyametvā vuttaṃ. Kammassa anibaddhattāti kammassa aniyatattā. Yathā hi rūpādīsu ekārammaṇaṃ cittaṃ anaññārammaṇaṃ hoti, na evaṃ kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre nuppajjati, tasmā kammassa dvāraniyamarahitattā dvārampi kammaniyamarahitanti idha ārammaṇaṃ viya niyametvā na vuttaṃ. Vinā ārammaṇena anuppajjanatoti etassapi cattho ‘‘yathā kāyakammādīsu ekaṃ kammaṃ tena dvārena vinā aññasmiṃ dvāre carati, na evaṃ rūpādīsu ekārammaṇaṃ cittaṃ tenārammaṇena vinā ārammaṇantare uppajjatī’’ti veditabbo. Na hi yathā vacīdvāre uppajjamānampi ‘‘kāyakamma’’nti vuccati, evaṃ saddārammaṇe uppajjamānaṃ ‘‘rūpārammaṇa’’nti vuccati.

Kāmāvacarakusalaṃ

Kāyakammadvārakathāvaṇṇanā

Imassa panatthassāti kammadvārānaṃ aññamaññasmiṃ aniyatatāya ‘‘dvāre caranti kammānī’’tiādinā pakāsanatthaṃ. Pañca viññāṇānīti ettha chaṭṭhassa viññāṇassa tassa ca dvārassa anuddeso dvāradvāravantānaṃ sahābhāvā. Niyatarūparūpavasena catusamuṭṭhānikakāyā vuttāti saddassa vikārarūpādīnañca asaṅgaho.

Paṭhamajavanasamuṭṭhitā vāyodhātu yadipi tasmiṃ khaṇe rūpānaṃ desantaruppattihetubhāvena cāletuṃ na sakkoti, tathāpi viññattivikārasahitāva sā veditabbā. Dasasu hi disāsu yaṃ disaṃ gantukāmo aṅgapaccaṅgāni vā khipitukāmo, taṃdisābhimukhāneva rūpāni sā santhambheti sandhāreti cāti tadabhimukhabhāvavikāravatī hoti, adhippāyasahabhāvī ca vikāro viññattīti. Evañca katvā āvajjanassapi viññattisamuṭṭhāpakabhāvo yathādhippāyavikārarūpuppādanena upapanno hoti, yato bāttiṃsa cittāni rūpiriyāpathaviññattijanakāni vuttānīti. Yojanaṃ gato, dasayojanaṃ gatoti vattabbataṃ āpajjāpeti anekasahassavāraṃ uppannā.

Vāyodhātuyā…pe… paccayo bhavitunti thambhanacalanesu vāyodhātuyā paccayo bhavituṃ samattho cittasamuṭṭhānamahābhūtānaṃ eko ākāraviseso atthi, ayaṃ viññatti nāma. Tesañhi tadākārattā vāyodhātu thambheti cāleti cāti. Na cittasamuṭṭhānāti etena paramatthato abhāvaṃ dasseti. Na hi rūpaṃ appaccayaṃ atthi, na ca nibbānavajjo attho nicco atthīti. Viññattitāyāti viññattivikāratāya. Cittasamuṭṭhānabhāvo viya mahābhūtavikāratāya upādārūpabhāvo ca adhippetoti veditabbo.

Kāyikakaraṇanti kāyadvārappavattaṃ cittakiriyaṃ, adhippāyanti attho. Kāreti maññeti etena vaṇṇaggahaṇānusārena gahitāya viññattiyā yaṃ karaṇaṃ viññātabbaṃ, tassa vijānanena viññattiyā viññātattaṃ dasseti. Na hi viññattirahitesu rukkhacalanādīsu ‘‘idamesa kāretī’’ti vijānanaṃ hotīti. Cakkhuviññāṇassa hi rūpe abhinipātamattaṃ kiccaṃ, na adhippāyasahabhuno calanavikārassa gahaṇaṃ. Cittassa pana lahuparivattitāya cakkhuviññāṇavīthiyā anantaraṃ manoviññāṇena viññātampi calanaṃ cakkhunā diṭṭhaṃ viya maññanti avisesaviduno, tasmā yathā nīlābhinipātavasappavattāya cakkhuviññāṇavīthiyā nīlanti pavattāya manoviññāṇavīthiyā ca antaraṃ na viññāyati, evaṃ aviññāyamānantarena manodvāraviññāṇena gahite tasmiṃ cittena saheva anuparivatte kāyathambhanavikāracopanasaṅkhāte ‘‘idamesa kāreti, ayamassa adhippāyo’’ti vijānanaṃ hoti.

Tālapaṇṇādirūpāni disvā tadanantarappavattāya manodvāravīthiyā aviññāyamānantarāya tālapaṇṇādīnaṃ udakādisahacārippakārataṃ saññāṇākāraṃ gahetvā udakādiggahaṇaṃ viya. Ettha udakaṃ bhavissatītiādinā ca udakādisambandhanākārena rūpaggahaṇānusāraviññāṇena yaṃ udakādi viññātabbaṃ, tassa vijānanena tadākārassa viññātatā vuttāti daṭṭhabbā. Etassa pana kāyikakaraṇaggahaṇassa udakādiggahaṇassa ca purimasiddhasambandhaggahaṇaṃ upanissayo hotīti daṭṭhabbaṃ. Atha pana nālambitāpi viññatti kāyikakaraṇaggahaṇassa ca paccayo purimasiddhasambandhaggahaṇopanissayavasena sādhippāyavikārabhūtavaṇṇaggahaṇānantaraṃ pavattamānassa adhippāyaggahaṇassa adhippāyasahabhūvikārābhāve abhāvato, evaṃ sati vaṇṇaggahaṇānantarena udakādiggahaṇeneva tālapaṇṇādisaññāṇākāro viya vaṇṇaggahaṇānantarena adhippāyaggahaṇeneva viññatti pākaṭā hotīti ‘‘idañcidañca esa kāreti maññe’’ti adhippāyavijānaneneva viññattiyā viññātatā vuttā.

Ayaṃ no paharitukāmoti adhippāyavijānanena viññattiyā pākaṭabhāvaṃ dasseti. Na hi tadapākaṭabhāve adhippāyavijānanaṃ hotīti. Sammukhī…pe… yeva nāma hotīti asammukhībhūtatāya anāpāthagatānaṃ rūpādīnaṃ cakkhuviññeyyādibhāvo viya sabhāvabhūtaṃ taṃ dvidhā viññattibhāvaṃ sādheti. Paraṃ bodhetukāmatāya vināpi abhikkamanādippavattanena so cittasahabhūvikāro adhippāyaṃ viññāpeti, sayañca viññāyatīti dvidhāpi viññattiyevāti veditabbā.

Tasmiṃ dvāre siddhāti tena dvārena viññātabbabhāvato teneva dvārena nāmalābhato tasmiṃ dvāre pākaṭabhāvavasena siddhā. Kusalaṃ vā akusalaṃ vāti ṭhapetabbaṃ. Kasmā? Yasmā paravādino avipākassa kammabhāvo na siddho, itarassa pana siddhoti viññattisamuṭṭhāpakānaṃ ekādasannaṃ kiriyacittānaṃ vasena tikaṃ pūretvā ṭhapetabbaṃ.

Dvāre caranti kammānīti ettha ayamadhippāyo – yadi dvārā dvārantaracārino honti, dvārasambhedā kammasambhedopīti kāyakammaṃ kāyakammadvāranti aññamaññavavatthānaṃ na siyā, kammānampi kammantaracaraṇe eseva nayo. Yadi pana dvārānampi dvārabhāvena kammantaracaraṇaṃ kammānañca dvārantaracaraṇaṃ na siyā, suṭṭhutaraṃ kammadvāravavatthānaṃ siyā. Na pana kammānaṃ dvārantare acaraṇaṃ atthi, kintu dvāre aññasmiñca caranti kammāni aññānipi. Yasmā pana dvāre dvārāni na caranti, tasmā advāracārīhi dvārehi kāraṇabhūtehi kammāni dvārantare carantānipi vavatthitāni. Na kevalaṃ kammāneva, tehi pana dvārānipīti evaṃ kammadvārāni aññamaññaṃ vavatthitāni ‘‘yebhuyyenavuttitāya tabbahulavuttitāya cā’’ti vuccamānāya vavatthānayuttiyā. Tattha dvārāpekkhattā kammānaṃ kāyakammādibhāvassa advāracārīhi dvārehi vavatthānaṃ hoti, na pana dvārantaracārīhi kammehi dvārānaṃ avavatthānaṃ kammānapekkhakāyadvārādibhāvehi dvārehi vavatthitānaṃ kāyakammādīnaṃ kāyakammadvārādivavatthānakarattā. Atha vā dvārantare carantānipi kāyādīhi upalakkhitāneva caranti pāṇātipātādīnaṃ evaṃsabhāvattā āṇattihatthavikārādīhi vuccamānassapi kāyādīhi sādhetabbasabhāvāvabodhato, tasmā na kammantarassa attani carantassapi dvārantaraṃ sanāmaṃ deti, nāpi kammaṃ dvārassa, taṃtaṃdvārameva pana kammassa kammañca dvārantare carantampi attanoyeva dvārassa nāmaṃ detīti siddhaṃ aññamaññavavatthānaṃ. Pubbe pana dvāresu anibaddhatā kammānaṃ dvārantaracaraṇameva sandhāya vuttā, na etaṃ vavatthānanti.

Tatthāti tesu dvārakammesu. Kāyakammassa uppajjanaṭṭhānanti taṃsahajātā viññattiyeva vuccati. Kiñcāpi hi sā tassa kenaci pakārena paccayo na hoti, tathāpi kammassa visesikā viññatti taṃsahajātā hotīti tassa uppattiṭṭhānabhāvena vuttā yathāvuttaniyamena aññavisesanassa kammassa visesanantare uppattiabhāvā. Kāyena pana katattāti kāyaviññattiṃ janetvā tāya jīvitindriyupacchedādinipphādanato attano nipphattivasena ‘‘kāyena kataṃ kamma’’nti vuttaṃ. Kāraṇabhūto hi panettha kāyoti.

Aññamaññaṃ vavatthitāti ettha kammunā kāyo kāyakammadvāranti evaṃ vavatthito, na kāyo icceva. Yathā sūcikammunā sūcikammakaraṇanti vavatthitā, na sūci icceva, tathā idampi daṭṭhabbaṃ. Aññamaññaṃ vavatthitāti ca aññamaññaṃ visesitāti attho. Evaṃ santeti yathāvuttaṃ vavatthānaniyamaṃ aggahetvā ‘‘dvāre caranti kammānī’’tiādivacanameva gahetvā codeti. Tattha evaṃ santeti kammānaṃ dvāracaraṇe aññamaññena ca vavatthāne nāmalābhe visesane satīti attho.

Kāyakammadvārakathāvaṇṇanā niṭṭhitā.

Vacīkammadvārakathāvaṇṇanā

Catūhi, bhikkhave, aṅgehi samannāgatāti ettha subhāsitabhāsanasaṅkhātā apisuṇavācā, dhammabhāsanasaṅkhāto asamphappalāpo, piyabhāsanasaṅkhātā apharusavācā, saccabhāsanasaṅkhāto amusāvādo cāti etā vācā tathāpavattā cetanā daṭṭhabbā. Sahasaddā panāti tassa vikārassa saddena saha sambhūtattā vuttaṃ. Cittānuparivattitāya pana so na yāva saddabhāvīti daṭṭhabbo, vitakkavipphārasaddo na sotaviññeyyoti pavattena mahāaṭṭhakathāvādena cittasamuṭṭhānasaddo vināpi viññattighaṭṭanena uppajjatīti āpajjati. ‘‘Yā tāya vācāya viññattī’’ti (dha. sa. 636) hi vacanato asotaviññeyyasaddena saha viññattiyā uppatti natthīti viññāyatīti.

Cittasamuṭṭhānaṃ saddāyatananti ettha ca na koci cittasamuṭṭhāno saddo asaṅgahito nāma atthīti adhippāyena mahāaṭṭhakathāvādaṃ paṭisedheti. Chabbidhena rūpasaṅgahādīsu hi ‘‘sotaviññeyya’’nti ‘‘diṭṭhaṃ suta’’nti ettha ‘‘suta’’nti ca na koci saddo na saṅgayhatīti. Mahāaṭṭhakathāyaṃ pana viññattisahajameva jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ ‘‘dibbasotena sutvā ādisatī’’ti sutte paṭṭhāne ca oḷārikasaddaṃ sandhāya ‘‘sotaviññāṇassa ārammaṇapaccayena paccayo’’ti vuttanti iminā adhippāyena asotaviññeyyatā vuttā siyā. Saddo ca asotaviññeyyo cāti viruddhametanti pana paṭikkhepo veditabbo. Viññattipaccayā ghaṭṭanā viññattighaṭṭanā. Viññatti eva vā. Ghaṭṭanākārappavattabhūtavikāro hi ‘‘ghaṭṭanā’’ti vutto. Saṅghaṭṭanena saheva saddo uppajjati, na pubbāparabhāvena. Pathavīdhātuyāti idaṃ vāyodhātuyā viya cālanaṃ pathavīdhātuyā saṅghaṭṭanaṃ kiccaṃ adhikanti katvā vuttaṃ, vikārassa ca tappaccayabhāvo vuttanayeneva veditabbo. Tabbikārānañhi bhūtānaṃ aññamaññassa paccayabhāvoti. Aññampi sabbaṃ vidhānaṃ kāyaviññattiyaṃ viya veditabbaṃ.

Tisamuṭṭhānikakāyaṃ…pe… na labbhati. Na hi cālanaṃ upādinnaghaṭṭananti. Cālanañhi desantaruppādanaparamparatā, ghaṭṭanaṃ paccayavisesena bhūtakalāpānaṃ āsannataruppādoti. Upatthambhanakiccampi natthīti upatthambhanena vinā paṭhamacittasamuṭṭhānāpi ghaṭṭanākārena pavattatīti ghaṭṭanatthaṃ upatthambhanena payojanaṃ natthi, laddhāsevanena citteneva ghaṭṭanassa balavabhāvato cāti adhippāyo. Upatthambhanaṃ natthi atthīti vicāretvā gahetabbaṃ.

Vacīkammadvārakathāvaṇṇanā niṭṭhitā.

Manokammadvārakathāvaṇṇanā

Ayaṃ nāma cetanā kammaṃ na hotīti na vattabbāti idaṃ yassa dvāraṃ mano, taṃdassanatthaṃ vuttaṃ. Kappetīti ‘‘tvaṃ phusanaṃ karohi, tvaṃ vedayita’’nti evaṃ kappentaṃ viya pavattatīti attho. Pakappanañca tadeva. Kiṃ piṇḍaṃ karotīti āyūhanatthavasena pucchati. Phassādidhamme hi avippakiṇṇe katvā sakiccesu pavattanaṃ āyūhanaṃ, tattheva byāpāraṇaṃ cetayanaṃ, tathākaraṇaṃ abhisaṅkharaṇanti. Tebhūmakasseva gahaṇaṃ lokuttarakammassa kammakkhayakarattā.

Manokammadvārakathāvaṇṇanā niṭṭhitā.

Kammakathāvaṇṇanā

Cetayitvā kammaṃ karotīti ettha yasmā purimacetanāya cetayitvā sanniṭṭhānakammaṃ karoti, tasmā cetanāpubbakaṃ kammaṃ taṃcetanāsabhāvamevāti cetanaṃ ahaṃ kammaṃ vadāmīti attho. Atha vā samānakālattepi kāraṇakiriyā pubbakālā viya vattuṃ yuttā, phalakiriyā ca aparakālā viya. Yasmā ca cetanāya cetayitvā kāyavācāhi copanakiriyaṃ manasā ca abhijjhādikiriyaṃ karoti, tasmā tassā kiriyāya kārikaṃ cetanaṃ ahaṃ kammaṃ vadāmīti attho. Kāye vāti kāyaviññattisaṅkhāte kāye vā. Satīti dharamāne, anirodhite vā. Kāyasamuṭṭhāpikā cetanā kāyasañcetanā. Ettha ca sukhadukkhuppādakena kammena bhavitabbaṃ, cetanā ca sukhadukkhuppādikā vuttāti tassā kammabhāvo siddho hoti. Sañcetaniyanti sañcetanasabhāvavantaṃ. Samiddhittherena ‘‘sañcetaniyaṃ, āvuso…pe… manasā sukhaṃ so vedayatī’’ti (ma. ni. 3.300; kathā. 539) avibhajitvā byākato. Sukhavedanīyantiādinā pana vibhajitvā byākātabbo so pañho, tasmā sammā byākato nāma na hoti. Itaradvayepi eseva nayo. Yathā pana suttāni ṭhitāni, tathā copanakiriyānissayabhūtā kāyavācā abhijjhādikiriyānissayo ca manodvārāni, yāya pana cetanāya tehi kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karonti vāsiādīhi viya chedanādiṃ, sā cetanā kammanti dvārappavattiyampi kammadvārābhedanañca kammadvāravavatthānañca dissati, evañca sati ‘‘kāyena ce kataṃ kamma’’ntiādigāthāyo (dha. sa. aṭṭha. 1 kāyakammadvāra) ativiya yujjanti.

Lokuttaramaggo idha lokiyakammakathāyaṃ anadhippetopi bhajāpiyamāno tīṇi kammāni bhajati. Manena dussīlyanti kāyikavācasikavītikkamavajjaṃ sabbaṃ akusalaṃ saṅgaṇhāti, micchādiṭṭhisaṅkappavāyāmasatisamādhiṃ vā. Tampi cetaṃ ‘‘manasā saṃvaro sādhū’’ti (saṃ. ni. 1.116; dha. pa. 361) vuttassa saṃvarassa paṭipakkhavasena vuttaṃ, na sīlavipattivasena. Na hi sā mānasikā atthīti maggasseva bhajāpanaṃ mahāvisayattā. Bojjhaṅgā hi manokammameva bhajeyyuṃ, na ca na sakkā maggabhajāpaneneva tesaṃ bhajāpanaṃ viññātunti.

Kammapathaṃ appattānampi taṃtaṃdvāre saṃsandanaṃ avarodhanaṃ dvārantare kammantaruppattiyampi kammadvārābhedanañca dvārasaṃsandanaṃ nāma. ‘‘Tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādinā (kathā. 539) kammapathappattāva sanniṭṭhāpakacetanā kammanti vuttāti purimacetanā sabbā kāyakammaṃ na hotīti vuttaṃ. Āṇāpetvā…pe… alabhantassāti āṇattehi amāritabhāvaṃ sandhāya vuttaṃ, vacīduccaritaṃ nāma hoti akammapathabhāvatoti adhippāyo. ‘‘Ime sattā haññantū’’ti pavattabyāpādavasena cetanāpakkhikā vā bhavanti kāyakammavohāralābhā. Abbohārikā vā manokammavohāravirahā. Sasambhārapathavīādīsu āpādayo ettha nidassanaṃ.

Kulumbassāti gabbhassa, kulasseva vā. Tissopi saṅgītiyo āruḷhatāya ananujānanato ‘‘tava suttassā’’ti vuttaṃ. Dasavidhā iddhi paṭisambhidāmagge iddhikathāya gahetabbā. Bhāvanāmayanti adhiṭṭhāniddhiṃ sandhāya vadati. Ghaṭabhedo viya parūpaghāto, udakavināso viya iddhivināso ca hotīti upamā saṃsandati. Tava pañhoti bhāvanāmayāya parūpaghāto hotīti vutto ñāpetuṃ icchito attho. Āthabbaṇiddhi vijjāmayiddhi hoti. Sattame padeti maṇḍalādito sattame pade.

Vacanantarena gametabbatthaṃ neyyatthaṃ, sayameva gamitabbatthaṃ nītatthaṃ. Kiriyato samuṭṭhāti, udāhu akiriyatoti tenādhippetaṃ sampajānamusāvādaṃ sandhāya pucchati, na uposathakkhandhake vuttaṃ. Tattha avuttameva hi so anariyavohāraṃ vuttanti gahetvā voharatīti. Vācāgiranti vācāsaṅkhātaṃ giraṃ, vācānuccāraṇaṃ vā.

Khandasivādayo seṭṭhāti khandāti kumārā. Sivāti mahessarā, micchādiṭṭhiyā nidassanatthamidaṃ vuttanti daṭṭhabbaṃ. Natthikadiṭṭhādayo eva hi kammapathappattā kammanti. Cetanā panettha abbohārikāti kāyadvāre vacīdvāre ca samuṭṭhitāpi kāyakammaṃ vacīkammanti ca vohāraṃ na labhati abhijjhādippadhānattā. ‘‘Tividhā, bhikkhave, manosañcetanā akusalaṃ manokamma’’nti pana vacanato sabhāveneva sā manokammaṃ, na abhijjhādipakkhikattāti ‘‘abhijjhādipakkhikāvā’’ti na vuttaṃ. Imasmiṃ pana ṭhāne kāyaṅgavācaṅgāni acopetvā cintanakāle cetanāpi cetanāsampayuttadhammāpi manodvāre eva samuṭṭhahanti, tasmā cetanāya abbohārikabhāvo kathañci natthīti adhippāyo.

‘‘Tividhā, bhikkhave, kāyasañcetanā kusalaṃ kāyakamma’’ntiādivacanato (kathā. 539) pāṇātipātādipaṭipakkhabhūtā tabbirativisiṭṭhā cetanāva pāṇātipātaviratiādikā hontīti ‘‘cetanāpakkhikā vā’’ti vuttaṃ, na ‘‘viratipakkhikā’’ti. Rakkhatīti avināsetvā katheti. Bhindatīti vināsetvā katheti.

Kammakathāvaṇṇanā niṭṭhitā.

Cakkhuviññāṇadvāranti cakkhuviññāṇassa dvāraṃ. Cakkhu ca taṃ viññāṇadvārañcāti vā cakkhuviññāṇadvāraṃ. Cakkhu viññāṇadvāranti vā asamāsaniddeso. Taṃ pana cakkhumeva. Esa nayo sesesupi. ‘‘Cakkhunā saṃvaro sādhū’’tiādikāya (dha. pa. 360) gāthāya pasādakāyacopanakāyasaṃvare ekajjhaṃ katvā kāyena saṃvaro vutto, taṃ idha bhinditvā aṭṭha saṃvarā, tappaṭipakkhabhāvena asaṃvarā aṭṭha kathitā. Sīlasaṃvarādayopi pañceva saṃvarā sabbadvāresu uppajjamānāpi, tappaṭipakkhabhāvena dussīlyādīni asaṃvarāti vuttāni. Tattha dussīlyaṃ pāṇātipātādicetanā. Muṭṭhassaccaṃ satipaṭipakkhā akusalā dhammā. Pamādanti keci. Sītādīsu paṭigho akkhanti. Thinamiddhaṃ kosajjaṃ.

Vinā vacīdvārena suddhaṃ kāyadvārasaṅkhātanti idaṃ vacīdvārasallakkhitassa musāvādādinopi kāyadvāre pavattisabbhāvā asuddhatā atthīti taṃnivāraṇatthaṃ vuttaṃ. Na hi taṃ kāyakammaṃ hoti. Suddhavacīdvāropalakkhitaṃ pana vacīkammameva hotīti. Ettha asaṃvaroti etena suddhakāyadvārena upalakkhito asaṃvaro dvārantare uppajjamānopi vutto. Dvārantarānupalakkhitaṃ sabbaṃ taṃdvārikākusalañceti veditabbaṃ. Evañca katvā kammapathasaṃsandane ‘‘copanakāyaasaṃvaradvāravasena uppajjamāno asaṃvaro akusalaṃ kāyakammameva hotī’’tiādi ‘‘akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vacīasaṃvaravasena ca uppajjatī’’tiādinā saha aviruddhaṃ hoti. Asaṃvaro hi dvārantare uppajjamānopi sadvāre evāti vuccati, sadvāravasena uppannoti ca, kammaṃ aññadvāre aññadvāravasena cāti evaṃ aviruddhaṃ.

Atha vā etthāti suddhaṃ asuddhanti etaṃ avicāretvā etasmiṃ copaneti vuttaṃ hoti. Evaṃ sati dvārantaropalakkhitaṃ kammapathabhāvappattatāya vacīmanokammaṃ copanakāyaasaṃvaradvāre uppannaṃ, sesaṃ sabbaṃ taṃdvāruppannākusalaṃ viya ‘‘copanakāyaasaṃvaro’’ti vuccati. Kammapathabhāvappattiyā dvārantaruppannaṃ kāyakammañca tathā na vuccatīti kammapathasaṃsandanavirodho siyā, tadavirodhaṃ tattheva vakkhāma. Sīlasaṃvarādayo pañca nikkhepakaṇḍe āvi bhavissanti. Tattha ñāṇasaṃvare paccayasannissitasīlassa, vīriyasaṃvare ca ājīvapārisuddhiyā antogadhatā daṭṭhabbā.

Akusalakammapathakathāvaṇṇanā

Saraseneva ca patanasabhāvassa pāṇassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvāva sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi uppajjamānāya cetanāya balavābalavavaseneva appasāvajjamahāsāvajjatā veditabbā. Iddhimayo kammavipākajiddhimayo dāṭhākoṭikādīnaṃ viya.

Gottarakkhitā sagottehi rakkhitā. Dhammarakkhitā sahadhammikehi rakkhitā. Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Atthabhañjakoti kammapathappattaṃ vuttaṃ. Kammapathakathā hesāti. Attano santakaṃ adātukāmatāyātiādi musāvādasāmaññato vuttaṃ. Hasādhippāyena visaṃvādanapurekkhārasseva musāvādo. Suññabhāvanti pītivirahitatāya rittataṃ. Atthavipannatāya na hadayaṅgamā. Aggaṇhanteti asaddahante kammapathabhedo na hoti. Yo koci pana samphappalāpo dvīhi sambhārehi sijjhatīti. Attano pariṇāmanaṃ cittenevāti veditabbaṃ. Micchā passatīti vitathaṃ passati.

Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho. Nanu ca cetanā kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetuttā. Na hi cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivāritoti. ‘‘Pañca sikkhāpadā parittārammaṇā evā’’ti etena adinnādānādīnaṃ sattārammaṇabhāvavirodhaṃ ‘‘sattasaṅkhāte saṅkhāre eva ārabbha pavattito’’ti sayameva pariharissati. ‘‘Natthi sattā opapātikā’’ti pavattamānā diṭṭhi tebhūmakadhammavisayāvāti saṅkhārārammaṇatā vuttā. Vipākanissandaphalāni yathākkamaṃ nirayādivipākaduggatatādīni.

Akusalakammapathakathāvaṇṇanā niṭṭhitā.

Kusalakammapathakathāvaṇṇanā

Pāṇātipātādīhi pana viratiyoti etaṃ yāhi viratīhi sampayuttā cetanā ‘‘kāyavacīkammānī’’ti vuccanti, tāsañca kammapathabhāvo yuttoti katvā vuttaṃ. Tathā hi vakkhati ‘‘paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopī’’ti. Allasasamaṃsanti jīvamānakasasamaṃsaṃ. Voropetā hutvā nābhijānāmi. Dussīlyādārammaṇā tadārammaṇā. Jīvitindriyādiārammaṇā kathaṃ dussīlyādīni pajahantīti taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritā virati atthi anabhijjhādīheva tappahānato.

Kammapathasaṃsandanakathāvaṇṇanā

Kammapathappattānaṃ dussīlyādīnaṃ asaṃvarānaṃ tathā duccaritānañca akusalakammapathehi kammapathappattānameva ca susīlyādīnaṃ saṃvarānaṃ tathā sucaritānañca kusalakammapathehi atthato nānattābhāvadassanaṃ. Atha vā tesaṃ phassadvārādīhi avirodhabhāvena dīpanaṃ kammapathasaṃsandananti keci vadanti, tadetaṃ vicāretabbaṃ. Na hi pañcaphassadvārapañcaasaṃvaradvārapañcasaṃvaradvāresu uppannānaṃ asaṃvarānaṃ saṃvarānañca kammapathatā atthi pāṇātipātādīnaṃ parasantakavatthulobhaparasattārammaṇabyāpādaahetukadiṭṭhiādīnañca tesu dvāresu anuppattito. Tividhakaāyaduccaritādīni ca kammapathāti pākaṭā evāti kiṃ tesaṃ kammapathehi nānattābhāvadassanena, na ca duccaritānaṃ sucaritānañca phassadvārādivasena uppatti dīpitā, nāpi asaṃvarānaṃ saṃvarānañca yato tesaṃ phassadvārādīhi avirodhabhāvena dīpanā siyā, kevalaṃ pana phassadvārādivasena uppannānaṃ asaṃvarānaṃ saṃvarānañca kāyakammāditā dīpitā. Yadi ca ettakaṃ kammapathasaṃsandanaṃ, ‘‘akusalaṃ kāyakammaṃ pañcaphassadvāravasena nuppajjatī’’tiādi kammapathasaṃsandanaṃ na siyā. Esāpi chaphassadvārādīhi avirodhadīpanāti ce, vuttameva pakārantarena dassetuṃ ‘‘atha vā’’ti na vattabbaṃ. Samuccayatthe ca atha vā-sadde kammapathappattāneva dussīlyādīni kāyakammādināmehi vadantehi manokammassa chaphassadvāravasena uppatti na vattabbā. Na hi taṃ cakkhudvārādivasena uppajjatīti. Yadi ca kammapathappattā eva asaṃvarādayo gahitā, duccaritehi aññesaṃ asaṃvarānaṃ abhāvā tesañca taṃtaṃkammabhāvassa vuttattā ‘‘copanakāyaasaṃvaradvāravasena uppanno asaṃvaro akusalaṃ kāyakammameva hotī’’tiādi na vattabbaṃ siyā. Vuccamāne hi tasmiṃ saṅkaro siyā, vacīmanokammānipi hi kāyadvāre uppajjanti, tathā sesadvāresupi kammantarānīti.

Atha pana dvārantare uppajjamānaṃ kammantarampi taṃdvārikakammameva siyā, ‘‘tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammamevā’’tiādi, ‘‘akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vācāasaṃvaradvāravasena ca uppajjatī’’tiādi ca virujjheyya. Duccaritānañhi aññadvāracaraṇaṃ atthi, na cassa dvārantaruppannaṃ kammantaraṃ hotīti. Tasmā heṭṭhā kammapathappattānaṃ eva kāyakammādibhāvassa vuttattā sesānañca taṃtaṃdvāruppannānaṃ kusalākusalānaṃ dvārasaṃsandane taṃtaṃdvārapakkhikabhāvassa katattā idha kammapathaṃ appattānañca cetanābhāvato akammānañca asaṃvarānaṃ saṃvarānañca bhajāpiyamānānaṃ kammapathānaṃ viya kāyakammāditādīpanaṃ, kammapathappattānaṃ tividhakāyaduccaritādīnaṃ tividhakāyasucaritādīnañca dvārantaracaraṇepi kāyakammādibhāvāvijahanadīpanaṃ, yathāpakāsitānañca kammapathabhāvaṃ pattānaṃ apattānañca akusalakāyakammādīnañca kusalakāyakammādīnañca phassadvārādīhi uppattipakāsanañca kammapathasaṃsandanaṃ nāma. Kasmā? Akammapathānaṃ kammapathesu kammapathānañca akammapathesu samānanāmatāvasena, kammapathānaṃ kammapathesu sāmaññanāmāvijahanavasena, ubhayesañca uppattivasena dvāresu ettha saṃsanditattā.

Tattha tividhakammadvāravasena uppannānaṃ kammānaṃ ñātakammabhāvatāya taṃtaṃkammabhāvassa avacanīyattā kammadvāresu tesaṃ uppattiyā ca vuttattā pañcaviññāṇadvāravasena asaṃvarādīnaṃ uppattipariyāyavacanābhāvato ca kammadvāraviññāṇadvārāni virajjhitvā ‘‘pañcaphassadvāravasena hi uppanno’’tiādi vuttaṃ. ‘‘Yampidaṃ cakkhusamphassapaccayā uppajjati sukhaṃ vā’’tiādinā ‘‘cakkhusamphassapaccayā vedanākkhandho atthi kusalo’’tiādinā ca pañcaphassadvāravasena asaṃvarādīnaṃ uppattipariyāyo vutto, na ca ‘‘yamidaṃ cakkhuviññāṇapaccayā’’tiādivacanaṃ atthīti. Vuttampi cetaṃ ‘‘cakkhuviññāṇasahajāto hi phasso cakkhusamphasso’’tiādi (dha. sa. 1 kammakathā; mahāni. aṭṭha. 86). Tena hi asaṃvarānaṃ saṃvarānañca cakkhusamphassādīhi asahajātattā manosamphassasahajātānañca cakkhusamphassadvārādivasena uppatti dīpitāti. ‘‘So hi kāyadvāre copanaṃ patto akusalaṃ kāyakammaṃ hotī’’tiādinā ‘‘copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hotī’’tiādinā ca vacīkammādīnañca kammapathappattānaṃ asaṃvarabhūtānaṃ kāyakammādibhāve āpanne ‘‘catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hotī’’tiādinā apavādena nivatti daṭṭhabbā. Evañca katvā pubbe dassitesu asaṃvaravinicchayesu dutiyavinicchayesu ca na koci virodho. Na hi vacīkammādibhūto copanakāyaasaṃvaro kāyakammādi hotīti.

Akusalaṃ manokammaṃ pana chaphassadvāravasena uppajjati, taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyavacīkammaṃ hotīti ettha kiṃ taṃ akusalaṃ manokammaṃ nāma, heṭṭhā dassitanayena ca kāyavacīdvāresu uppannaṃ tividhaṃ manoduccaritaṃ copanaṃ appattaṃ sabbākusalañca. Yadi evaṃ tassa kāyavacīkammabhāvo natthīti ‘‘copanappattaṃ kāyavacīkammaṃ hotī’’ti na yujjatīti? No na yujjati copanappattaṃ kāye vācāya ca akusalaṃ kammaṃ hotīti atthasiddhito. Kammaṃ pana hontaṃ kiṃ kammaṃ hotīti? Manokammameva hotīti. Idaṃ vuttaṃ hoti – copanappattaṃ akusalaṃ kāyadvāre vacīdvāre ca manokammaṃ hotīti. Atha vā taṃ-saddassa manokammena sambandhaṃ akatvā chaphassadvāravasena yaṃ uppajjati, tanti yathāvuttauppādamattaparicchinnena sambandho kātabbo. Kiṃ pana tanti? Kammakathāya pavattamānattā kammanti viññāyati, tañca manosamphassadvāre uppajjamānampi tividhaṃ kammaṃ hotīti. Yathā taṃ hoti, taṃ dassetuṃ ‘‘kāyavacīdvāresu copanaṃ patta’’ntiādimāha. Tattha niyamassa akatattā copanappatti upalakkhaṇabhāvena kāyavacīkammanāmasādhikāva, na pana sabbampi copanappattaṃ kāyavacīkammameva, nāpi kusalapakkhe copanaṃ appattaṃ kāyavacīkammaṃ na hotīti ayamattho siddhova hotīti.

Atha tanti taṃ chaphassadvāravasena uppajjamānaṃ manokammanti sabbaṃ manasāpi nipphajjamānaṃ kammaṃ manokammanti codakādhippāyena gahetvā vadati, na pubbe dassitamanokammanti. Yo hi parassa adhippāyo ‘‘manasā nipphattito sabbena manokammeneva bhavitabbaṃ, na kāyavacīkammenā’’ti, taṃ nivattetvā kammattayaniyamaṃ dassetuṃ idamāraddhaṃ ‘‘taṃ kāyavacīdvāresu copanaṃ patta’’ntiādi. Ettha ca saṅkarābhāvo purimanayeneva veditabbo. Atha vā kammanti avisesena kammasaddamattena sambandhaṃ katvā yathāvutto kammappabhedo yathā hoti, taṃ pakāraṃ dasseti. Asaṅkaro ca vuttanayova. Yaṃ pana vadanti ‘‘kāyavacīkammasahajātā abhijjhādayo yadā cetanāpakkhikā honti, tadā tāni manokammāni kāyavacīkammāni hontī’’ti, tañca na, cetanāpakkhikānaṃ manokammattābhāvā. Abbohārikatte ca manokammatā suṭṭhutaraṃ natthi. Vuttampi cetaṃ ‘‘abbohārikā vā’’ti. Tasmā manokammassa kāyavacīkammatā na vattabbā. Abhijjhādikiriyākārikāya eva cetanāya sampayuttā abhijjhādayo manokammaṃ, na pāṇātipātādikāyavacīkiriyākārikāyāti bhiyyopi tesaṃ manokammatāti na tesaṃ manokammānaṃ sataṃ kāyavacīkammatā vattabbāti. Evaṃ kammānaṃ dvāresu dvārānañca kammesu aniyatattā dvāranibandhanaṃ na kataṃ. Idāni akatepi ca dvāranibandhane yesaṃ dvārānaṃ vasena idaṃ cittaṃ uppajjati, tesaṃ taṃtaṃdvārakammapathānañca vasena uppattiyā yathābhaṭṭhapāḷiyā vuttāya ca dīpanatthaṃ ‘‘tattha kāmāvacara’’ntiādimāha. Cittaṃ tividhakammadvāravasena uppajjatīti idaṃ manokammadvārabhūtassa tena sabhāvena uppattiṃ gahetvā vuttaṃ. Yathā vā cittaṃ cittādhipateyyanti sampayuttavasena vuccati, evamidhāpīti veditabbaṃ. Copanadvayarahitassa manopabandhassa manokammadvārabhāve pana vattabbameva natthi.

Kammapathasaṃsandanakathāvaṇṇanā niṭṭhitā.

Dvārakathāvaṇṇanā niṭṭhitā.

Ayaṃ yojanāti ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā’’ti etena saha ‘‘yaṃ yaṃ vā panā’’ti etassa ayaṃ sambandhoti attho. Ko panāyaṃ sambandhoti? Yena vacanāni aññamaññaṃ sambajjhanti, taṃ pubbāparavacane payojanaṃ sambandho. Idha ca sabbārammaṇatādidassanaṃ ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā’’ti etassa anantaraṃ ‘‘yaṃ yaṃ vā panā’’ti etassa vacane payojanaṃ yojanā daṭṭhabbaṃ. Tattha ‘‘rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā ārabbhā’’ti ettakena āpannaṃ dosaṃ dassetvā tannivattanavasena ‘‘yaṃ yaṃ vā panā’’ti etassa payojanaṃ dassetuṃ ‘‘heṭṭhā’’tiādimāha. Dutiye atthavikappe ‘‘yaṃ yaṃ vāpanā’’ti etena appadhānampi rūpādiṃ ākaḍḍhati. Na hi padhānassa cittassa attanoyeva ārammaṇabhāvo atthīti. Heṭṭhā vuttanayenāti sabbārammaṇatādinayena. ‘‘Heṭṭhā gahitameva gahitanti vatvā tassa vacane payojanaṃ dassetuṃ ‘rūpaṃ vā…pe… idaṃ vā idaṃ vā ārabbhā’ti kathetuṃ idaṃ vutta’’nti vuttaṃ. Tattha idaṃ vā idaṃ vāti etaṃ sabbārammaṇatādiṃ sandhāya kathitanti veditabbaṃ.

Dhammuddesavārakathā

Phassapañcamakarāsivaṇṇanā

Ācariyānanti revatācariyassa. Na panetaṃ sārato daṭṭhabbaṃ. Na hi phassādīnaṃ kāmāvacarādibhāvadassanatthaṃ idamāraddhaṃ, kintu tasmiṃ samaye phassādisabhāvadassanatthanti.

Cittassa paṭhamābhinipātattāti sabbe cetasikā cittāyattā cittakiriyābhāvena vuccantīti phasso ‘‘cittassa paṭhamābhinipāto’’ti vutto. Kāmaṃ uppannaphasso puggalo cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa padīpo viya vedanādīnaṃ paccayaviseso hotīti purimakālo viya vutto. Gopānasīnaṃ upari tiriyaṃ ṭhapitakaṭṭhaṃ pakkhapāso. Kaṭṭhadvayādi viya ekadesena ekapassena anallīyamānopi rūpena saha phassassa sāmaññaṃ anallīyamānaṃ saṅghaṭṭanameva, na visayabhāvo, saṅghaṭṭanañca phassassa cittārammaṇānaṃ sannipatanabhāvo eva. Vatthārammaṇasannipātena sampajjatīti saṅghaṭṭanasampattiko phasso. Pāṇidvayassa sannipāto viya cittārammaṇasannipāto phasso cittassa ārammaṇe sannipatitappavattiyā paccayo hotīti kiccaṭṭheneva rasena saṅghaṭṭanaraso. Tathā paccayabhāvo hi tassa phassassa saṅghaṭṭanakiccanti. Yathā hi pāṇiyā pāṇimhi saṅghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ cittassa ārammaṇe saṅghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo daṭṭhabbo. Citteyevāti etena cetasikasabhāvataṃ vatthārammaṇehi asaṃsaṭṭhaṃ saṅghaṭṭanaṃ vedanāya dasseti, na pana vatthunissayataṃ paṭikkhipati. Tassa phassassa kāraṇabhūto tadanurūpo samannāhāro tajjāsamannāhāro. Indriyassa tadabhimukhabhāvo āvajjanāya ca ārammaṇakaraṇaṃ visayassa parikkhatatā abhisaṅkhatatā viññāṇassa visayabhāvakaraṇanti attho.

Sukhavedanāyameva labbhati assādabhāvatoti adhippāyo. Vissavitāyāti arahatāya. Anekatthattā hi dhātūnaṃ arahattho vipubbo susaddo. Vissavaṃ vā sajanaṃ vasitā kāmakāritā vissavitā. Ārammaṇarasekadesameva anubhavantīti idaṃ phusanādikiccaṃ ekadesānubhavanamiva hotīti katvā vuttaṃ. Vedayitasabhāvo eva hi anubhavananti. Phusanādibhāvena vā ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitabhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ. Evaṃ sabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathāsakakiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Ayaṃ idhāti etena pañcasu vedanāsu imasmiṃ citte adhippetaṃ somanassavedanaṃ vadati, tasmā asomanassavedanaṃ apanetvā gahitāya somanassavedanāya samānā iṭṭhākārasambhogarasatā vuttāti veditabbā.

Nimittena punasañjānanakiccā paccābhiññāṇarasā. Punasañjānanassa paccayo punasañjānanapaccayo, tadeva nimittaṃ puna…pe… nimittaṃ, tassa karaṇaṃ puna…pe… karaṇaṃ. Punasañjānanapaccayabhūtaṃ vā nimittakaraṇaṃ puna…pe… karaṇaṃ, tadassā kiccanti attho. Punasañjānanapaccayanimittakaraṇaṃ nimittakārikāya nimittena sañjānantiyā ca sabbāya saññāya samānaṃ veditabbaṃ. Ñāṇameva anuvattati, tasmā abhinivesakārikā viparītaggāhikā ca na hotīti adhippāyo. Etenupāyena samādhisampayuttāya aciraṭṭhānatā ca na hotīti daṭṭhabbā.

Abhisandahatīti pabandhati pavatteti. Cetanābhāvo byāpārabhāvo. Diguṇussāhāti na diguṇaṃ vīriyayogaṃ sandhāya vuttaṃ, attano eva pana byāpārakiccassa mahantabhāvaṃ dīpeti. Ussāhanabhāvenāti ādarabhāvena. Sā hi sayaṃ ādarabhūtā sampayutte ādarayatīti.

Vijānanaṃ ārammaṇassa upaladdhi. Sandahanaṃ cittantarassa anuppabandhanaṃ. Cakkhunā hi diṭṭhanti cakkhunā daṭṭhabbaṃ. Yathā ‘‘diṭṭhaṃ sutaṃ mutaṃ viññāta’’nti daṭṭhabbādi vuccati, evamidhāpi veditabbaṃ. Cakkhunā hītiādīsu cakkhunā…pe… manasā dvārenāti attho. Nagaraguttikassa viya cittassa ārammaṇavibhāvanamattaṃ upadhāraṇamattaṃ upaladdhimattaṃ kiccaṃ, ārammaṇapaṭivedhanapaccābhiññāṇādi pana kiccaṃ paññāsaññādīnanti veditabbaṃ. Purimaniddiṭṭhanti samayavavatthāne niddiṭṭhaṃ. Bhāvento viya na na uppajjati, kintu uppajjatīti dassetuṃ ‘‘cittaṃ hotī’’ti vuttanti etaṃ hoti-saddassa uppajjati-saddassa ca samānatthatte sati yujjeyya, tadatthatte ca tattha uppannaṃ hotīti na vucceyya. Na hi yuttaṃ uppannaṃ uppajjatīti vattuṃ. Cittassa ca uppannatā samayavavatthāne vuttā evāti kiṃ tassa puna uppattidassanena. Yena ca samayavavatthānaṃ kataṃ, tassa niddeso na na sakkā kātunti kiṃ taṃ niddesatthaṃ uddesena dutiyena, niddeseneva ca phassādīhi ca aññattaṃ cittassa sijjhatīti kiṃ tadatthena puna vacanena, aññappayojanattā pana purimassa cittavacanassa pacchimaṃ vuttaṃ. Purimañhi samayavavatthānatthameva vuttaṃ, na vavatthitasamaye vijjamānadhammadassanatthaṃ, itarañca tasmiṃ samaye vijjamānadhammadassanatthaṃ vuttaṃ, na samayavavatthānatthaṃ, na ca aññadatthaṃ vacanaṃ aññadatthaṃ vadati, na ca lesena vuttoti katvā mahākāruṇiko atthaṃ pākaṭaṃ na karotīti.

Phassapañcamakarāsivaṇṇanā niṭṭhitā.

Jhānaṅgarāsivaṇṇanā

Vitakketīti dhammato aññassa kattunivattanatthaṃ dhammameva kattāraṃ niddisati. Tassa pana vasavattibhāvanivāraṇatthaṃ ‘‘vitakkanaṃ vā’’ti bhāvaniddeso. Rūpaṃ rūpanti pathavī pathavīti vā ākoṭento viya hotīti ākoṭanalakkhaṇo. Ādito, abhimukhaṃ vā hananaṃ āhananaṃ, parito, parivattetvā vā āhananaṃ pariyāhananaṃ. Vicārato oḷārikaṭṭhena vicārasseva pubbaṅgamaṭṭhena anuravato oḷāriko tassa ca pubbaṅgamo ghaṇṭābhighāto viya hoti vitakko. So yathā ghaṇṭābhighāto paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena paṭhamābhinipāto hoti. Vipphāravāti vicalanayutto. Anuppabandhena pavattiyanti upacāre vā appanāyaṃ vā santānena pavattiyaṃ. Tattha hi vitakko niccalo hutvā ārammaṇaṃ anupavisitvā pavattati. Maṇḍalanti khalamaṇḍalaṃ.

Piṇayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Khuddikā lahuṃ lomahaṃsanamattaṃ katvā bhinnā na puna uppajjati. Khaṇikā bahulaṃ uppajjati. Ubbegato pharaṇā niccalattā ciraṭṭhitikattā ca paṇītatarā. Passaddhiyā nimittabhāvena gabbhaṃ gaṇhantī. Appanāsampayuttāva pīti appanāsamādhipūrikāti katvā sā ṭhapitā. Itarā dve khaṇikopacārasamādhipūrikā pītī.

Samādhicittenāti samādhisahitacittena. Avisāro attano eva avisaraṇasabhāvo. Avikkhepo sampayuttānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo avikkhepoti. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti. Padīpanidassanena santānaṭṭhitibhāvaṃ samādhissa dasseti.

Jhānaṅgarāsivaṇṇanā niṭṭhitā.

Indriyarāsivaṇṇanā

Saddahanti etāyāti saddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati ‘‘puggalo saddahatī’’ti vohāro hoti. Pasādanīyaṭṭhānesu pasādassa paṭipakkhabhūtaṃ akusalaṃ assaddhiyaṃ micchādhimokkho ca. Pasādabhūto nicchayo vatthugato adhimokkhalakkhaṇaṃ, na yevāpanakādhimokkhoti. Indaṭṭhaṃ kāretīti ‘‘maṃ antarena tumhākaṃ adhimuccanaṃ natthi, mayā saddahathā’’ti viya attānaṃ anuvatteti sampayuttadhamme. Evaṃ sesesupi. Pakkhandananti saṃsīdanaṃ. Paṅko kaddamato ghanībhūto hoti. Paṇakaṃ picchilaṃ udakamalaṃ. Pītaṃ udakaṃ. Okappanalakkhaṇāti anupavisitvā evametanti kappanalakkhaṇā. Akalusabhāvo akālusiyaṃ, anāvilabhāvoti attho. Buddhādivatthūni saddheyyāni. Sappurisūpasevanasaddhammasavanayonisomanasikāradhammānudhammapaṭipattiyo sotāpattiyaṅgāni. Kusaladhammānaṃ ādāne hattho viya, sabbasampattinipphādane vittaṃ viya, amatakasiphalaphalane bījaṃ viya daṭṭhabbā.

Vīrabhāvoti yena vīro nāma hoti, so dhammoti attho. Anubalappadānaṃ paggaho. Maggo gantabbo hoti, maggo gato, kammaṃ kattabbaṃ, kammaṃ kataṃ, appamattako ābādho uppanno, gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhati…pe… pāripūrinti etāni anurūpapaccavekkhaṇāsahitāni aṭṭha vīriyārambhavatthūni taṃmūlakāni vā paccavekkhaṇāni.

Cirakatādiārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā ārammaṇassa upaṭṭhānaṃ. Udake alābu viya ārammaṇaṃ pilavitvā gantuṃ appadānaṃ pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Apilāpe karoti apilāpeti. Gatiyoti nipphattiyo sambhavato phalato ca. Aparo nayoti rasādidassanatthaṃ āraddhaṃ. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Satiyā vatthubhūtā kāyādayo kāyādisatipaṭṭhānā, satiyoyeva vā purimā pacchimānaṃ padaṭṭhānaṃ.

Vikkhepassa uddhaccassa. Paññāpetīti pakārehi jānāpeti. Ekālokā hotīti vipassanupakkilesobhāsaṃ sandhāyāha. Manate vijānāti etenāti vā mano, evañca katvā ‘‘manañca paṭicca dhamme cā’’ti (ma. ni. 1.204, 400; 3.421, 425) kāraṇabhāvena mano vutto. Sabbo hi mano attano anantarassa viññāṇassa kāraṇanti. Vijānātīti paricchinnopaladdhivasena jānāti, na saññāpaññā viya sañjānanapaṭivijjhanavasena.

Pītisomanassasampayogatoti vutte yena yogā sumano hoti, taṃ somanassanti vuccatīti pītiyā ca somanassabhāvo āpajjati, tasmā vināpi kāyena vatthunā sātavedanāsampayogatoti yojetabbaṃ. Evañca nippītikaṃ somanassañca saṅgahitaṃ hoti, pītiupalakkhitaṃ vā somanassaṃ sappītikaṃ nippītikañca somanassanti attho daṭṭhabbo.

Pavattasantatādhipateyyanti pavattasaṅkhātāya santatiyā adhipatibhūtaṃ. Jīvitindriyassa hi attano vijjamānakkhaṇe anupālentassa anantarañca sānupālanānaṃ uppattiyā hetubhūtassa vasena pavattaṃ ciraṭṭhitikaṃ hoti, taṃtaṃkammavisesena visesayuttaṃ yāva cuti avisesena vā yāva parinibbānaṃ avicchinnaṃ pavattati jīvamānatāvisesayuttañcāti rūpārūpajīvitindriyānaṃ samānalakkhaṇādiṃ vattuṃ ‘‘attanā avinibhuttadhammāna’’nti āha. Anupāletabbānaṃ atthikkhaṇeyeva. Asati hi anupāletabbe uppalādimhi kiṃ udakaṃ anupāleyyāti. Tassa tassāti anupālanādikassa. Sādhanatoti sādhanena. Taṃsādhanañca jīvamānavisesapaccayabhāvato.

Indriyarāsivaṇṇanā niṭṭhitā.

Maggaṅgarāsivaṇṇanā

Sammāti aviparītaniyyānikabhāvena. Pasatthatā ca evameva daṭṭhabbā.

Balarāsivaṇṇanā

Assaddhiyeti assaddhiyakāraṇā. Ubhayapadavasenāti saddhāpadaṃ balapadanti evamādipadadvayavasena. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavaṃ, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Jātiādimahattapaccavekkhaṇena uppajjamānā ca hirī tattha gāravavasena pavattatīti ‘‘sappatissavalakkhaṇā’’ti vuccati. Vajjaṃ bhāyati tañca bhayato passatīti vajjabhīrukabhayadassāvī. Evaṃsabhāvaṃ ottappaṃ. Hirī pāpadhamme gūthaṃ viya passati, ottappaṃ uṇhaṃ viya. Dāyajjaṃ navalokuttaradhammādi. Ajjhattasamuṭṭhānāditā ca hirīottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadāci aññamaññaṃ vippayogā. Na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ hotīti.

Mūlarāsivaṇṇanā

Agedho anabhijjhanaṃ anabhikaṅkhanaṃ. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo, evañhi upamāya sameti. Anukūlamitto anuvattako. Vinayarasoti vinayanaraso. Adoso dussīlyamalassāti idaṃ dussīlyassa dosasamuṭṭhānataṃ dosūpanissayatañca sandhāya vuttaṃ. Abhāvanāyāti ‘‘tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanāindriyānaṃ ekarasaṭṭhena bhāvanā tadupagavīriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā’’ti evaṃ vuttāya paññāsādhanāya bhāvanāya appavatti, tappaṭipakkhabhūtā vā akusalā abhāvanā. Nigguṇepi guṇaggahaṇaṃ adhikaggahaṇaṃ. Vijjamānampi guṇaṃ viddhaṃsetvā gahaṇaṃ ūnaggahaṇaṃ. Catuvipallāsaggahaṇaṃ viparītaggahaṇaṃ.

Yāthāvasabhāveti ‘‘ettako etassa guṇo, ettako doso’’ti guṇadosānaṃ sabhāve ‘‘jarādhammo jīrati, taṃ kutettha labbhā mā jīrī’’ti evamādipaccavekkhaṇasambhavato. Alobhena ca gahaṭṭhānaṃ khettavatthādīsu vivādābhāvato. Amohena pabbajitānaṃ diṭṭhigatavivādābhāvato. Kāmarāgābhinivesavinibandhā hi gahaṭṭhā gahaṭṭhehi vivadanti, diṭṭhirāgābhinivesavinibandhā samaṇā samaṇehīti. Rāgavasena mittasanthavo dosavasena virodho ca tabbisesena upagamāpagamā, ārammaṇe vā rūpādimhi anurodhavirodhā. Amajjhattabhāvassa paṭighānunayasaṅkhātassa mohena pavatti. Sukhavipariṇāme dukkhasamāyoge ca paṭighapavattiyaṃ vedanāpariggaho na sijjhatīti adosānubhāvena vedanāsatipaṭṭhānaṃ sijjhati. Dibbavihārassāti catunnaṃ jhānānaṃ. Ariyavihāro phalasamāpatti. Mohena avicārento udāsīnapakkhesupi sattasaṅkhāresu sabbesu abhisaṅgaṃ karotīti amūḷhassa tadabhāvo veditabbo. Dukkhadassanassa āsannapaṭipakkhattā dosassa tappaṭipakkhena adosena dukkhadassanaṃ hoti.

Kammapatharāsivaṇṇanā

Sukhādīni attano na byāpādeti na vināseti parassa cāti daṭṭhabbaṃ. Kammapathatātaṃsabhāgatāhi kammapathavasena.

Passaddhādiyugalavaṇṇanā

Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikānaṃ kilesānaṃ catunnaṃ vā khandhānaṃ etaṃ adhivacanaṃ. Uddhaccappadhānā kilesā uddhaccādikilesā, uddhaccaṃ vā ādiṃ katvā sabbakilese saṅgaṇhāti. Suvaṇṇavisuddhi viyāti yathā suvaṇṇavisuddhi alaṅkāravikativiniyogakkhamā, evaṃ ayampi hitakiriyāviniyogakkhamā.

Samaṃ, samantato vā pakārehi jānanaṃ sampajaññaṃ. Cetiyavandanādiatthaṃ abhikkamādīsu atthānatthapariggaṇhanaṃ sātthakasampajaññaṃ. Sati ca atthe sappāyāsappāyarūpādipariggaṇhanaṃ sappāyasampajaññaṃ. Gocaragāmābhikkamanādīsu kammaṭṭhānāvijahanaṃ gocarasampajaññaṃ. Abhikkamanādīnaṃ dhātuādivasena pavicayo asammohasampajaññaṃ. Sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakā ime dve dhammā pāripanthakaharaṇato bhāvanāvaḍḍhanato ca. Yathāha ‘‘dve dhammā bahukārā sati ca sampajaññañcā’’ti (dī. ni. 3.352). Yuge naddhā viyāti yuganaddhā, aññamaññaṃ nimittabhāvena samaṃ pavattāti attho. ‘‘Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.1) hi sutte etesaṃ yuganaddhatā vuttā. Sabbakusaladhammesu līnuddhaccābhāvo etehi dvīhi samaṃ yuttehīti ‘‘vīriyasamādhiyojanatthāyā’’ti āha, yogavacanatthāyāti attho.

Yevāpanakavaṇṇanā

Rūpābhāvenāti ruppanābhāvena. Dhammāti etassa attho sabhāvato upalabbhamānāti. Mettāpubbabhāgoti appanāppattāya mettāya pubbabhāgo, parikammamettā etasmiṃ citte atthīti attho. Virativasenāti vacīpavattiyā na pūreti, kintu viratiyogenāti attho. Apaṇṇakaṅgānīti aviraddhaṅgāni. Yathā tathā vā ārammaṇe vinicchayanaṃ adhimuccanaṃ. Na hi anadhimuccanto pāṇātipātādīsu dānādīsu vā pavattati, saddhā pana pasādanīyesu pasādādhimokkhoti ayametesaṃ viseso. Dārakassa viya ito cito ca saṃsappanassa karissāmi na karissāmīti avinicchayassa paṭipakkhakiriyā asaṃsappanaṃ. Purimamanatoti bhavaṅgato. Visadisaṃ vīthijavanaṃ manaṃ karotīti manasikārasāmaññena vīthijavanapaṭipādake dasseti. Tesu dhammesūti cittacetasikadhammesu. Atadārammaṇattepi hi tesu samappavattesu udāsīnabhāvato tatramajjhattatāti vuccati. Alīnānuddhatappavattipaccayattā ūnādhikanivāraṇarasā. Kāyaduccaritādivatthūnanti pāṇādīnaṃ. Amaddanā maddanapaṭipakkhabhāvova.

Taṃtaṃrāsikiccavasena vibhāgarahitā avibhattikā. Etthāti etesu savibhattikesu dutiyaṭṭhānādīsupi bhājiyamānesu apubbaṃ natthīti attho. Padaṃ pūritanti jhānādipadaṃ pañcakādivasena pūritaṃ. Pañca hi aṅgāni jhānapadassa attho, tesu ekasmiñca ūne jhānapadaṃ ūnaṃ hotīti. Padasamūho padakoṭṭhāso vā taṃ tameva vā padaṃ, avuttaṃ hāpitaṃ nāma hotīti vuttaṃ ‘‘pūrita’’nti. Vuttasmiññeva vuccamāne anekesaṃ purisasaddānaṃ viya koci sambandho natthīti maññamāno āha ‘‘ananusandhikā kathā’’ti. Antarantarā vuttasmiññeva vuccamāne anukkamena dhammā kathitā na hontīti āha ‘‘uppaṭipāṭiyā’’ti. Phassapañcamakarāsi sabbacittuppādasādhāraṇavasena catukkhandhatappaccayasaṅgahavasena ca vutto. Yathāvuttesu pana rāsīsu ekarāsikiccassapi abhāvā chandādayo yevāpanakavasena vuttā. Vuttānampi ca dhammānaṃ yathā vedanādīnaṃ jhānaṅgādibhāvo vutto, na evaṃ sovacassatākalyāṇamittatādiviseso vuttoti tassa saṅgaṇhanatthaṃ keci dhamme visuṃ ṭhapetvā te ca tañca visesaṃ ‘‘ye vā panā’’ti āha. Veneyyajjhāsayavasena vā sāvasese dhamme vatvā ‘‘ye vā panā’’ti vuttaṃ.

Yevāpanakavaṇṇanā niṭṭhitā.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Kāmāvacarakusalaṃ

Niddesavārakathāvaṇṇanā

2. Phusanakavasenāti sante asantepi visaye āpāthagate cittassa sannipatanavasena ‘‘cittaṃ mano’’tiādīsu (dha. sa. 6, 17) viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu (dha. sa. 6, 17) viya samāne atthe saddavisesaṃ, ‘‘paṇḍara’’ntiādīsu (dha. sa. 6, 17) viya guṇavisesaṃ, ‘‘cetasikaṃ sāta’’ntiādīsu (dha. sa. 2, 18) viya nissayavisesaṃ, ‘‘cittassa ṭhitī’’tiādīsu (dha. sa. 15, 24) viya aññassa avatthābhāvavisesaṃ, ‘‘alubbhanā’’tiādīsu (dha. sa. 32) viya aññassa kiriyābhāvavisesaṃ, ‘‘alubbhitatta’’ntiādīsu (dha. sa. 32) viya aññassa kiriyābhāvabhūtatāvisesantiādikaṃ anapekkhitvā dhammamattadīpanaṃ sabhāvapadaṃ. Phusantassa hi cittassa phusanakiriyā phusanākāro. Samphusanāti ārammaṇasamāgamaphusanā, na paṭilābhasamphusanā. Samphusitassa ārammaṇena samāgatassa cittassa bhāvo samphusitattaṃ. Yasmiṃ sati cittaṃ samphusitanti vuccati, so tassa bhāvo. Evaṃ aññesupi bhāvaniddesesu daṭṭhabbaṃ.

Aparassa vevacanassa, aparena vā purimatthassa dīpanā aparadīpanā. ‘‘Paṇḍiccaṃ kosalla’’nti evamādayo paññāvisesā nānākāle labbhamānāpi ekasmiṃ citte labbhanti. Ekasmiñca visese itarepi anugatā hontīti dassetuṃ tathā vibhatti atthato vibhatti hoti atthanānattena katattā. Atha vā yathā ‘‘kodho kujjhanā kujjhitatta’’nti (dha. sa. 1066) sabhāvākārabhāvaniddesehi kodhoti evamākārova attho vutto, na evamidha, idha pana paṇḍitādibhāvākārabhinno attho vuttoti idaṃ vibhattigamanaṃ atthavasena hoti. Samphusitattanti etthāpi na ‘‘phasso’’ti evamākārova attho vutto. Samphassoti evamākāro pana vuttoti atthato vibhattigamananti vuttaṃ.

Doso byāpādoti uddesepi nāmanānattena nānābhūto uddiṭṭho. Niddesepi teneva nānattena niddiṭṭho. Ekova khandho hotīti ekena khandhasaddena vattabbataṃ sandhāyāha. Cetanāti saṅkhārakkhandhaṃ dasseti tappamukhattā. Asaddhammāti asataṃ, asanto vā dhammā, na vā saddhammāti asaddhammāti asaddhammavacanīyabhāvena ekībhūtopi asaddhammo kodhagarutādivisiṭṭhena saddhammagarutāpaṭikkhepanānattena nānattaṃ gatoti ‘‘cattāro’’ti vuttaṃ. Na saddhammagarutāti vuccamānā vā asaddhammagarutā asaddhammagarutābhāvena ekībhūtāpi kodhādivisiṭṭhapaṭikkhepanānattena nānattaṃ gatā. Paṭipakkho vā paṭikkhipīyati tena, sayaṃ vā paṭikkhipatīti paṭikkhepoti vuccatīti saddhammagarutāpaṭikkhepanānattena asaddhammagarutā asaddhammā vā nānattaṃ gatā. Alobhotiādīnaṃ phassādīhi nānattaṃ lobhādivisiṭṭhena paṭikkhepena lobhādipaṭipakkhena vā veditabbaṃ. Alobhādosāmohānaṃ aññamaññanānattaṃ yathāvuttena paṭikkhepanānattena yojetabbaṃ. Padatthassa padantarena vibhāvanaṃ padatthuti. Tena hi taṃ padaṃ mahatthanti dīpitaṃ hoti alaṅkatañcāti. Atthavisesābhāvepi ābharaṇavasena ca ādaravasena ca puna vacanaṃ daḷhīkammaṃ.

3. Tajjanti tassa phalassa anucchavikaṃ. Na kevalaṃ niddisiyamānaṃ sātameva adhikataṃ, atha kho yathāniddiṭṭhāni ārammaṇānipīti ‘‘tehi vā’’tiādi vuttaṃ. Tassa vā jātā kāraṇabhāvena phassatthaṃ pavattāti tajjā. Taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Suṭṭhu khādati, khaṇati vā dukkhanti sukhaṃ.

5. Pāsoti rāgapāso. So hi nirāvaraṇattā antalikkhacaro. Akusalampi paṇḍaranti vuttaṃ, ko pana vādo kusalanti adhippāyo. Tañhi paṇḍarato nikkhantaṃ sayañca paṇḍaranti. Atha vā sabbampi cittaṃ sabhāvato paṇḍarameva, āgantukopakkilesavodānehi pana sāvajjānavajjānaṃ upakkiliṭṭhavisuddhataratā hontīti. Dāruppamāṇesu silādīsu khandhapaññattiyā abhāvā kiñci nimittaṃ anapekkhitvā dārumhi pavattā khandhapaññattīti ‘‘paṇṇattimattaṭṭhenā’’ti vuttaṃ. Taṃ-saddena manoviññāṇadhātuyeva vucceyya niddisitabbattāti na tassā tajjatā. Tehi ārammaṇehi jātā tajjāti ca vuccamāne samphassajatā na vattabbā. Na hi so ārammaṇaṃ, nāpi visesapaccayo. ‘‘Tiṇṇaṃ saṅgati phasso’’ti viññāṇameva phassassa visesapaccayoti vuttoti tasmā na viññāṇaṃ visesapaccayabhūtaṃ samphassajatāya tajjāmanoviññāṇadhātusamphassajāpaññattiṃ labhati, na ca tadeva tassa kāraṇabhāvena phalabhāvena ca vuccamānaṃ suviññeyyaṃ hotīti. Kiṃ vā etena, yathā bhagavatā vuttā taṃsabhāvāyeva te dhammāti na evaṃvidhesu kāraṇaṃ maggitabbaṃ.

7. Evaṃ takkanavasena lokasiddhenāti adhippāyo. Evañcevañca bhavitabbanti vividhaṃ takkanaṃ kūpe viya udakassa ārammaṇassa ākaḍḍhanaṃ vitakkanaṃ.

8. Samantato caraṇaṃ vicaraṇaṃ.

9. Attamanatāti ettha atta-saddena na cittaṃ vuttaṃ. Na hi cittassa mano atthīti. Attamanassa pana puggalassa bhāvo attamanatāti vatvā puna puggaladiṭṭhinisedhanatthaṃ ‘‘cittassā’’ti vuttaṃ.

11. Na balavatī, kasmā avaṭṭhiti vuttāti? Ekaggacittena pāṇavadhādikaraṇe tathā avaṭṭhānamattabhāvato. Virūpaṃ, vividhaṃ vā saṃharaṇaṃ vikiraṇaṃ visāhāro, saṃharaṇaṃ vā sampiṇḍanaṃ, tadabhāvo visāhāro.

12. Aññasmiṃ pariyāyeti aññasmiṃ kāraṇe. Samānādhikaraṇabhāvo dvinnaṃ bahūnaṃ vā padānaṃ ekasmiṃ atthe pavatti.

13. Ārambhati cāti āpajjati ca. Uddhaṃ yamanaṃ uyyāmo. Dhuranti nipphādetuṃ āraddhaṃ kusalaṃ, paṭiññaṃ vā.

14. Tiṇṇanti buddhādīnaṃ. Citte ārammaṇassa upaṭṭhānaṃ jotanañca satiyevāti tassā etaṃ lakkhaṇaṃ.

16. Pāsāṇasakkharavālikādirahitā bhūmi saṇhāti ‘‘saṇhaṭṭhenā’’ti vuttaṃ.

19. Ayantīti ekakammanibbattamanussādisantatiavicchedavasena pavattanti. Kusalākusalesupi hi jīvitaṃ indriyapaccayabhāvena sampayutte pavattayamānameva tadavicchedassa paccayo hoti.

30. Yaṃ hirīyatīti hirīyati-saddena vutto bhāvo yaṃ-saddena vuccatīti yanti bhāvanapuṃsakaṃ vā etaṃ daṭṭhabbaṃ. Hiriyitabbenāti ca hetuatthe karaṇavacanaṃ yujjati.

32. Alubbhanakavasenāti ettha alubbhanameva alubbhanakanti bhāvaniddeso daṭṭhabbo.

33. Abyāpajjoti byāpādena dukkhena domanassasaṅkhātena dosena viya na byāpādetabbotipi attho yujjati.

42-43. Thinamiddhādipaṭipakkhabhāvena kusaladhamme aniccādimanasikāre ca sīghaṃ sīghaṃ parivattanasamatthatā lahupariṇāmatā, avijjānīvaraṇānañhi taṇhāsaṃyojanānaṃ sattānaṃ akusalappavatti pakatibhūtāti na tattha lahupariṇāmatāya attho. Tesañca bhāvo garutāyevāti tabbidhurasabhāvānaṃ lahutā daṭṭhabbā. Sā hi pavattamānā sīghaṃ bhavaṅgavuṭṭhānassa paccayo hoti.

44-45. Ye ca dhammā mohasampayuttā viya avipannalahutā, tesañca kusalakaraṇe appaṭighāto mudutā. Appaṭighātena mudutādirūpasadisatāya arūpadhammānampi mudutā maddavatātiādi vuttaṃ.

46-47. Sinehavasena kilinnaṃ atimudukaṃ cittaṃ akammaññaṃ hoti vilīnaṃ viya suvaṇṇaṃ, mānādivasena atithaddhañca atāpitaṃ viya suvaṇṇaṃ, yaṃ panānurūpamudutāyuttaṃ, taṃ kammaññaṃ hoti yuttamaddavaṃ viya suvaṇṇaṃ. Tasseva mudukassa yo kammaññākāro, sā kammaññatāti mudutāvisiṭṭhā kammaññatā veditabbā.

50-51. Paccosakkanabhāvena pavattaṃ akusalameva paccosakkanaṃ. Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, cakkhutelaṃ pacati, veḷudānaṃ deti, paṇṇadānaṃ deti, pupphadānaṃ deti, phaladānaṃ deti, sinānadānaṃ deti, dantakaṭṭhadānaṃ deti, mukhodakadānaṃ deti, cuṇṇadānaṃ deti, mattikādānaṃ deti, cāṭukakammaṃ karoti, muggasūpiyaṃ, pāribhaṭyaṃ, jaṅghapesaniyaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsati. Cha agocarā vesiyāgocaro, vidhavā, thullakumārī, paṇḍaka, pānāgāra, bhikkhunīagocaroti. Saṅkhepatoti sarūpena anuddiṭṭhattā ‘‘tattha katamo chando’’tiādi na sakkā vattunti ‘‘yo chando chandikatā’’tiādiniddesaṃ saṅkhipitvā ‘‘ye vā panā’’ti niddeso katoti attho.

Niddesavārakathāvaṇṇanā niṭṭhitā.

Koṭṭhāsavāravaṇṇanā

58-120. Niddesavāre pucchādīnaṃ paccekaṃ anekattepi pucchādibhāvena ekattaṃ upanetvā catuparicchedatā vuttā. Cattāro dveti evamādikaṃ saṅkhipitvā saha vā gahaṇaṃ saṅgaho. Ṭhapetvā yevāpanaketi saṅgahetabbe sandhāya vuttaṃ. Te hi visuṃ visuṃ uddiṭṭhattā niddiṭṭhattā ca vippakiṇṇāti saṅgahetabbā honti, na yevāpanakā saṅgahagamaneneva tathā avippakiṇṇattā. Yasmā pana saṅkhārakkhandhapariyāpannā honti, tasmā taṃniddese akhandhabhāvanivāraṇatthaṃ yevāpanātveva vuttāti na yevāpanakā ṭhapetabbāti. Paccayasaṅkhātenāti āhārapaccayasaṅkhātenāti vuttaṃ hoti. Atha vā ‘‘hetu paccayo’’ti etesu dvīsu janako hetu upatthambhako paccayoti evaṃ visesavantesu paccayasaṅkhātena. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evamimepi vedanādiāharaṇena nāmakāyanti. Tathā ca hontīti sādhāraṇe sahajātādipaccaye sandhāyāha. Aññathā cāti aññena ca ekenākārena paccayā hontiyevāti āhārāti vuccantīti attho. Tasmā āharaṇakiccarahitānaṃ hetuadhipatiādīnaṃ natthi āhārabhāvappasaṅgo. Tisso ca vedanā āharatītiādi yathāsambhavavasena vuttaṃ, na imasmiṃyeva citte phassādivasena. Tayo ca bhaveti kāmādibhavabhūtaṃ viññāṇaṃ visesena, avisesena ca pañcupādānakkhandhe.

Ārammaṇaṃ upagantvā nijjhāyanaṃ cintanaṃ upanijjhāyanaṃ. Hetvaṭṭhenāti upāyatthena, na mūlatthena. Pubbabhāge gato paṭipanno nānākkhaṇiko aṭṭhaṅgiko maggo lokuttarakkhaṇeva saha pavatto yathāgatamaggoti vutto. Vipassanākkhaṇato pubbeva kāyakammādīnaṃ suparisuddhatāya aṭṭhaṅgikamaggupanissayassa ‘‘ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti (ma. ni. 3.431) evaṃ vuttena pariyāyena pubbabhāgamaggassa aṭṭhaṅgikatā yathāgatavacanena dīpitā, na ekakkhaṇe aṭṭhannaṃ aṅgānaṃ sabbhāvāti evamassapi pariyāyadesanatā veditabbā. Vijānanameva cittavicittatāti ‘‘cittavicittaṭṭhena ekova dhammo viññāṇakkhandho’’ti āha. Cattāro khandhā hontītiādīsu vedanākkhandhādīnaṃ saṅgahe katepi puna ‘‘eko vedanākkhandho hotī’’tiādivacanaṃ na aneke vedanākkhandhādayo jātiniddesena idha vuttāti dassanatthaṃ. Indriyesu ca ekassa jātiniddesabhāve paṭikkhitte aññesaṃ indriyānaṃ āhārādīnañca tappaṭikkhepo kato hotīti pubbaṅgamassa manindriyasseva katoti daṭṭhabbo.

Koṭṭhāsavāravaṇṇanā niṭṭhitā.

Suññatavāravaṇṇanā

121-145. Etthāti etasmiṃ yathāvutte samaye, etesu vā dhammesu. Bhāvoti satto, yo koci vā attho.

Dutiyacittādivaṇṇanā

146. Sappayogenāti līnassa cittassa ussāhanapayogasahitena. Saupāyenāti kusalassa karaṇākaraṇesu ādīnavānisaṃsapaccavekkhaṇaṃ parehi ussāhananti evamādiupāyasahitena.

156-159. Mahāaṭṭhakathāyaṃ anuññātā nātisamāhitāya bhāvanāyāti yevāpanakehipi nibbisesataṃ dasseti.

Puññakiriyavatthādikathāvaṇṇanā

Apaciti eva apacitisahagataṃ puññakiriyāvatthu yathā ‘‘nandirāgasahagatā’’ti. Apaciti vā cetanāsampayuttakadhammā kāyavacīkiriyā vā, taṃsahitā cetanā apacitisahagataṃ. Hitapharaṇenāti desake mettāpharaṇena, ‘‘evaṃ me hitaṃ bhavissatī’’ti pavattena hitacittena vā. Kammassakatāñāṇaṃ diṭṭhijukammaṃ. Niyamalakkhaṇanti mahapphalatāniyamassa lakkhaṇaṃ. Sīlamaye saṅgahaṃ gacchanti cārittavasena. Anavajjavatthuṃ pariccajanto viya abbhanumodamānopi parassa sampattiyā modatīti abbhanumodanā dānamaye saṅgahitā. Bhāventopīti asamattabhāvanaṃ sandhāyāha. Samattā hi appanā hotīti. Aṭṭheva koṭṭhāse katvāti ekassa sattassa ekasmiṃ khaṇe uppannamekaṃ paṭhamacittaṃ dassetvā aññāni tādisāni adassentena sabbāni tāni sarikkhaṭṭhena ekīkatāni honti, tathā sesānipīti evaṃ aṭṭha katvā.

Kāmāvacarakusalavaṇṇanā niṭṭhitā.

Rūpāvacarakusalaṃ

Catukkanayo

Paṭhamajjhānakathāvaṇṇanā

160. Uttarapadalopaṃ katvā rūpabhavo rūpanti vutto. Jhānassa amaggabhāvepi sati maggavacanaṃ aññamaggabhāvanivāraṇatthanti imasmiṃ atthe maggaggahaṇassa payojanaṃ vuttaṃ, na sabbassa kusalajjhānassa maggabhāvoti. Tattha maggassa bhāvanāya samayavavatthānassa katattā amaggabhāvanāsamaye pavattānaṃ phassādīnaṃ kusalabhāvo na dassito siyā, tasmā sabbassa maggabhāvo dassetabboti. Ito añño maggo natthīti evaṃ aññabhūmikavidhuro sati paccayantare rūpūpapattijanakasabhāvo vipākadhammasabhāvo viya vipākadhammavasena sabbasamāno maggasaddena vuttoti dassetīti veditabbaṃ. Kusalaṃ dānanti alobho daṭṭhabbo. Atha vā cetanā dānaṃ, taṃ vajjetvā itare dve cetanāsampayuttakāti vuttā. Vaṭṭantīti maggabhāvato jhānavacanena saṅgahetvā maggoti vattuṃ vaṭṭantīti attho. Okappanāti saddahanā. Aññattha diṭṭhaṃ atthaṃ pariccajitvā ‘‘janeti vaḍḍhetī’’ti ayamattho kasmā vuttoti nirupasaggassa aññattha evamatthasseva diṭṭhattāti imamatthaṃ vibhāvetuṃ ‘‘puna caparaṃ udāyī’’ti (ma. ni. 2.246 ādayo) suttamāhaṭaṃ. Kesañci ariyānaṃ ariyamaggena siddhāni aññāni ca jhānāni bhāvanāsabhāvānevāti tesupi bhāventena samayavavatthānaṃ ijjhatīti.

Nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā. Tesaṃ kāmānaṃ nissaraṇaṃ pahānanti attho. Evañhi ‘‘kāmāna’’nti kattari sāmivacanaṃ yujjati. Vatthukāmehipīti vatthukāmehi viviccevātipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmānaṃ dutiyapadena vivekassa vuttattā. Akusalasaddena yadipi kilesakāmā, athāpi sabbākusalā gahitā, sabbathā pana kilesakāmehi viveko vuttoti āha ‘‘dutiyena kilesakāmehi vivekavacanato’’ti. Kāmaguṇādhigamahetupi pāṇātipātādiasuddhappayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena āsayaposanaṃ.

Aññesampi ti diṭṭhimānādīnaṃ phassādīnañca. Upari vuccamānāni jhānaṅgāni uparijjhānaṅgāni, tesaṃ attano vipaccanīkānaṃ paṭipakkhabhāvadassanatthaṃ tappaccanīkanīvaraṇavacanaṃ. Byāpādavivekavacanena ‘‘anatthaṃ me acarī’’tiādiāghātavatthubhedavisayassa dosassa mohādhikānaṃ thinamiddhādīnaṃ vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhanakañcedaṃ sabbākusalapaṭipakkhasabhāvattā sabbakusalānaṃ tena sabhāvena sabbākusalānaṃ pahānaṃ hontampi kāmarāgādivikkhambhanasabhāvamevāti taṃsabhāvattā avisesetvā nīvaraṇākusalamūlādīnaṃ vikkhambhanaviveko vutto hotīti āha.

Vitakkassa kiccavisesena thirabhāvappatte paṭhamajjhānasamādhimhi paccanīkadūrībhāvakatena thirabhāvena taṃsadisesu vitakkarahitesu dutiyajjhānādisamādhīsu ca appanāti aṭṭhakathāvohāroti vitakkassa appanāyogo vutto, aññathā vitakkova appanāti tassa taṃsampayogo na siyāti. Attho…pe… daṭṭhabbo jhānasamaṅgino vitakkavicārasamaṅgitādassanena jhānasseva savitakkasavicārabhāvassa vuttattā.

Vivekajaṃ pītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ. Pītisukhasaddato ca atthiatthavisesavato assa, asmiṃ vāti ettha a-kāro vutto. Dutiye pītisukhameva vivekajaṃ. Vivekajaṃpītisukhanti ca aññapadatthe samāso paccattaniddesassa ca alopo kato, lope vā sati ‘‘vivekajapītisukha’’nti pāṭhoti ayaṃ viseso. Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti vacananti attho. Niccādivipallāsappahānena maggo asammohato aniccādilakkhaṇāni paṭivijjhatīti lakkhaṇūpanijjhānaṃ. Asammosadhammaṃ nibbānaṃ aviparītalakkhaṇattā anaññathābhāvato tathalakkhaṇaṃ.

Dutiyajjhānakathāvaṇṇanā

161-2. Vitakkavicārānaṃ vūpasamāti etena yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyajjhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho dīpito hoti. Evaṃ ‘‘pītiyā ca virāgā’’tiādīsu nayo. Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamaparidīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ taṃdīpakanti vuttaṃ. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādhigamadīpakena pītivirāgādivacanānaṃ pītiyādisamatikkamā tatiyādiadhigamadīpakatā hotīti tassa taṃdīpakatā vuttā.

Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Yena sampasādanena yogā jhānaṃ sampasādanaṃ, tasmiṃ dassite ‘‘sampasādanaṃ jhāna’’nti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitāti avirodho yutto. Ekodibhāve kathanti ekodimhi dassite ‘‘ekodibhāvaṃ jhāna’’nti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttā hotīti. Ekodibhāvanti panidaṃ uddharitvā ekodissa niddeso na kattabbo siyāti ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhānamhi pavattatīti yuttaṃ.

Appitāti gamitā vināsaṃ. Dutiyajjhānādiadhigamupāyadīpakena ajjhattasampasādanatāya cetaso ekodibhāvatāya ca hetudīpakena avitakkāvicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāpahānañca etesaṃ vūpasamanaṃ. Ye ca saṅkhāresu taṇhāpahānaṃ karonti, tesu maggesu pahīnataṇhesu phalesu ca saṅkhārappavatti hoti, evamidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti taṃnivāraṇatthaṃ āvajjitukāmatādiatikkamova tesaṃ vūpasamoti dassanatthañca ‘‘avitakkaṃ avicāra’’nti vuttaṃ.

Tatiyajjhānakathāvaṇṇanā

163. Parisuddhapakati khīṇāsavapakati nikkilesatā. Upekkhānimittanti ettha līnuddhaccapakkhapātarahitaṃ majjhattaṃ vīriyaṃ ‘‘upekkhā’’ti vuttaṃ, tadeva taṃ ākāraṃ gahetvā pavattetabbassa tādisassa vīriyassa nimittabhāvato upekkhānimittaṃ. Paṭhamajjhānappaṭilābhatthāya nīvaraṇe…pe… nevasaññānāsaññāyatanasamāpattipaṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanāpaññāsaṅkhārupekkhāsu ñāṇanti imā aṭṭha samāpattivasena uppajjanti. Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jarāmaraṇasokaparidevadukkhadomanassaupāyāse. Sotāpattiphalasamāpattatthāya uppādaṃ…pe… upāyāse…pe… arahattamaggapaṭilābhatthāya uppādaṃ…pe… upāyāse. Arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamāpattatthāya uppādaṃ pavattaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇanti imā dasa vipassanāvasena uppajjanti.

Yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Diṭṭhasovatthikattayassa sappalakkhaṇavicinane viya diṭṭhalakkhaṇattayassa bhūtassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhati. Anābhogarasāti paṇītasukhepi tasmiṃ avanati paṭipakkhakiccāti attho. Nāmakāyena cetasikasukhaṃ kāyikasukhahetu rūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccati. Phuṭattā byāpitattā. Yathā hi udakena phuṭasarīrassa tādise nātipaccanīke vātādike phoṭṭhabbe phuṭṭhe sukhaṃ uppajjati, evaṃ etehi phuṭasarīrassapi.

Catutthajjhānakathāvaṇṇanā

165. Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya avibhūtākārā piṭṭhipāsāṇagatamigamaggo viya tadanumātabbāvibhūtākāropaṭṭhānā.

Catukkanayavaṇṇanā niṭṭhitā.

Pañcakanayavaṇṇanā

167. Yassā pana dhammadhātuyāti sabbaññutaññāṇassa. Tena hi dhammānaṃ ākārabhedaṃ ñatvā tadanurūpaṃ desanaṃ niyāmetīti. Ettha ca pañcakanaye dutiyajjhānaṃ catukkanaye dutiyajjhānapakkhikaṃ katvā vibhattaṃ ‘‘yasmiṃ…pe… maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharatī’’ti. Kasmā? Ekattakāyanānattasaññīsattāvāsaphalatāya dutiyajjhānena samānaphalattā paṭhamajjhānasamādhito jātattā ca. Paṭhamajjhānameva hi kāmehi akusalehi ca vivittanti tadabhāvā na idha ‘‘vivicceva kāmehi vivicca akusalehī’’ti sakkā vattuṃ, nāpi ‘‘vivekaja’’nti. Suttantadesanāsu ca pañcakanaye dutiyatatiyajjhānāni dutiyajjhānameva bhajanti vitakkavūpasamā vicāravūpasamā avitakkattā avicārattā cāti.

Paṭipadācatukkavaṇṇanā

176-180. Tassa tassa jhānassa upacāranti nīvaraṇavitakkavicāranikantiyādīnaṃ vūpasamā thirabhūto kāmāvacarasamādhi. Tadanudhammatāti tadanurūpatābhūtā, sā pana tadassādasaṅkhātā tadassādasampayuttakkhandhasaṅkhātā vā micchāsatīti vadanti. Avigatanikantikā taṃtaṃpariharaṇasatītipi vattuṃ vaṭṭatīti evañca katvā ‘‘satiyā vā nikantiyā vā’’ti vikappo kato. Āgamanavasenāpi ca paṭipadā hontiyevāti idaṃ kadāci dutiyādīnaṃ paṭhamādiāgamanakatapaṭipadataṃ sandhāya vuttaṃ. Api-saddo hi anekantikataṃ dīpeti, etassa anekantikattā eva ca pāḷiyaṃ ekekasmiṃ jhāne catasso paṭipadā cattāri ārammaṇāni soḷasakkhattukañca visuṃ visuṃ yojitaṃ. Aññathā ekekasmiṃ paṭipadādimhi nava nava jhānāni yojetabbāni siyunti.

Ārammaṇacatukkavaṇṇanā

181. Appaguṇanti pañcahi vasitāhi avasīkataṃ.

Ārammaṇapaṭipadāmissakavaṇṇanā

186. Heṭṭhāti soḷasakkhattukato pubbe. Ye keci jhānaṃ uppādenti nāmāti vacanena ye katādhikārā sekkhā maggeneva uppāditajjhānā, tesaṃ jhānāni maggapaṭibaddhatāya suddhikanavakasaṅgahitānīti veditabbāni. Na hi te uppādenti nāmāti.

Kasiṇakathāvaṇṇanā

203. Nirodhapādakatāvacanena āruppapādakatā ca dassitā. Khippadassanaṃ khippābhiññatā khippanisantibhāvo.

Abhibhāyatanakathāvaṇṇanā

204. Aññampīti kevalaṃ kasiṇāyatanasaṅkhātameva ahutvā abhibhāyatanasaṅkhātampi pavattatīti satipi abhibhāyatanānaṃ kasiṇāyatanatte kasiṇāyatanabhāvato añño abhibhāyatanabhāvo kasiṇanimittābhibhavanakabhāvanānimittanānattatoti dasseti. Tattha abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Maggappaṭibaddhatāya tadā samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavatto vuttoti daṭṭhabbo. Āgamesu pana ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ arūpasaññī eko…pe… parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇānī’’ti (dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65) imesaṃ catunnaṃ abhibhāyatanānaṃ āgatattā āgamaṭṭhakathāsu (dī. ni. aṭṭha. 2.173; ma. ni. aṭṭha. 2. 249-250; a. ni. aṭṭha. 3.8.65) ‘‘vaṇṇavasena ābhoge vijjamānepi parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī’’ti vuttaṃ. Parittaappamāṇatā hi abhibhavanassa kāraṇaṃ vaṇṇābhoge satipi asatipi. Tattha ca vaṇṇābhogarahitāni sahitāni ca sabbāni parittāni ‘‘suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā appamāṇānīti daṭṭhabbāni. Atthi hi eso pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyāti. Idha pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni sahitāni ca. Atthi hi ubhayattha abhibhavanavisesoti.

Tattha ca pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’ti abhibhāyatanadvayaṃ vuttaṃ, tatiyacatutthaabhibhāyatanesu dutiyavimokkho vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, idha pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni vimokkhadesanāya vuttāni, tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.

Ajjhattarūpānaṃ anabhibhavanīyatoti idaṃ katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva idha vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca bahiddhārūpānaṃ viya avibhūtattā, desanāvilāso ca yathāvuttavavatthānavasena veditabbo. Suvaṇṇadubbaṇṇānīti eteneva siddhattā nīlādiabhibhāyatanāni na vattabbānīti ce? Na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇaparittatā tadappamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti.

Abhibhāyatanakathāvaṇṇanā niṭṭhitā.

Vimokkhakathāvaṇṇanā

248. Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti. Yena visiṭṭhena rūpīti vucceyya, tadeva sasantatipariyāpannarūpanimittaṃ jhānamiva paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Kasiṇadesanā jhānānameva kasiṇabhāvena pavattā abhidhamme, sutte pana ārammaṇānanti ‘‘abhidhammavasenā’’ti vuttaṃ.

Vimokkhakathāvaṇṇanā niṭṭhitā.

Brahmavihārakathāvaṇṇanā

251. Somanassadomanassarahitaṃ aññāṇameva aññāṇupekkhā. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattavipākassa ajitattā avipākajinassa. Niddosabhāvenāti nippaṭighabhāvena. Ekassapi sattassa appaṭibhāganimittattā paricchedaggahaṇaṃ natthi, na ca sammutisaccavasena pavattaṃ sattaggahaṇaṃ paricchinnarūpādiggahaṇaṃ hotīti appanāppattiyāpi aparāmāsasattaggahaṇamuddhabhūtānaṃ mettādīnaṃ ekasattārammaṇānampi appamāṇagocaratā vuttāti veditabbā.

Brahmavihārakathāvaṇṇanā niṭṭhitā.

Asubhakathāvaṇṇanā

263. Uddhaṃ dhumātattā uddhumātaṃ. Setarattehi paribhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Saṅghāṭo aṅgānaṃ susambaddhatā. Ārammaṇassa dubbalatā paṭipakkhabhāvena cittaṃ ṭhapetuṃ asamatthatā. Attani ānisaṃsadassananīvaraṇarogavūpasamānaṃ yathākkamaṃ pupphachaḍḍakavamanavirecanaupamā yojetabbā. Paṭikūlamanasikārasāmaññena asubhehi kesādīhi paṭikūlajjhānassa gahaṇaṃ sivathikāvaṇṇajjhānassa ca. Tampi hi paṭikūlamanasikāravaseneva uppajjatīti, sivathikappakārāni vā sivathikāvaṇṇāni.

Asubhakathāvaṇṇanā niṭṭhitā.

Rūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Arūpāvacarakusalakathāvaṇṇanā

265. Sabbākārenāti evaṃ rūpanimittaṃ daṇḍādānasambhavadassanādinā sabbena rūparūpanimittesu tadārammaṇajjhānesu dosadassanākārena, rūpādīsu nikantippahānaanāvajjitukāmatādinā vā. Virāgāti jigucchanā. Āneñjābhisaṅkhāravacanādīhi āneñjatā ‘‘santā ime cunda ariyassa vinaye vimokkhā’’tiādinā santavimokkhatā ca vuttā. Dosadassanapaṭipakkhabhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti. Tathā pana na suppahīnattā sabbarūpasamāpattito vuṭṭhānaṃ siyā, paṭhamajjhānaṃ pana appakampi saddaṃ na sahatīti taṃ samāpannassa saddo kaṇṭakoti vuttaṃ.

Āruppabhāvanāya abhāve cutito uddhaṃ uppattirahānaṃ rūpasaññāpaṭighasaññānaṃ yāva attano vipākappavatti, tāva anuppattidhammatāpādanena samatikkamo atthaṅgamo ca vutto. Nānattasaññāsu pana yā tasmiṃ bhave na uppajjanti, tā anokāsatāya na uppajjanti, na āruppabhāvanāya nivāritattā. Anivāritattā ca kāci uppajjanti. Tasmā tāsaṃ amanasikāro anāvajjanaṃ apaccavekkhaṇaṃ, javanapaṭipādakena vā bhavaṅgamanassa antare akaraṇaṃ appavesanaṃ vuttaṃ, tena ca nānattasaññāmanasikārahetūnaṃ rūpānaṃ samatikkamā samādhissa thirabhāvaṃ dasseti. Rūpasamatikkamābhāveneva hi rūpasamāpattīsu ‘‘nānattasaññānaṃ amanasikārā’’ti ekassa avacananti. Ko ānisaṃso, na hi sabbassādavatthurahite ākāse pavattitasaññāya ānisaṃso dissatīti vuttaṃ hoti. Rūpasaññāsamatikkamanādikaṃ vacanaṃ ānisaṃsassa pakāsanaṃ, na attho.

Aññatthāti suttesu. Tattha hi parittakasiṇugghāṭanepi rūpavivekamattaggahaṇena paricchedassa aggahaṇato anantapharaṇatā ca vuttā, idha pana anantapharaṇatāsabbhāvepi ugghāṭitakasiṇavasena parittānantatā hotīti dassanatthaṃ ‘‘ananto ākāso’’ti na vuttanti adhippāyo. Samayavavatthāpanajhānavisesanenevettha attho, na paṭipattiyāti tadavacanaṃ.

266. Paṭhamāruppaviññāṇaṃ attano pharaṇākāreneva anantanti manasikātabbattā ‘‘ananta’’nti vuttaṃ. Ugghāṭabhāvo ugghāṭimaṃ.

267. Akiñcananti viññāṇassa kiñci pakāraṃ aggahetvā sabbena sabbaṃ vibhāvanaṃ āha.

268. Yāyāti saṅkhārāvasesasaññāya. Taṃ tāva paṭipattiṃ. Āvajjissāmītiādinā tanninnāvajjanādipavattiyā abhāvaṃ dasseti, na tadatikkamanatthāya āvajjanabhāvanāpavattiyā. Nāsaññāti saññābhāvo ca etissā atthīti attho. Samūhagahaṇavasena pavattaṃ kalāpasammasanaṃ. Phassādiekekadhammagahaṇavasena pavattā anupadadhammavipassanā.

Ākāse pavattitaviññāṇātikkamato tatiyā. Tadatikkamato hi tasseva vibhāvanaṃ hoti. Dutiyāruppaviññāṇavibhāvane hi tadeva atikkantaṃ siyā, na tassa ārammaṇaṃ, na cārammaṇe dosaṃ disvā anārammaṇassa vibhāvanātikkamo yujjati. Pāḷiyañca ‘‘viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāvetī’’ti (cūḷani. upasīvamāṇavapucchāniddesa 39) ttaṃ, na vuttaṃ ‘‘taññeva viññāṇañcāyatanaṃ abhāvetī’’ti, ‘‘taññeva abhāvetī’’ti vā. ‘‘Anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajjā’’ti (vibha. 508) ettha pana dvayaṃ vuttaṃ ārammaṇañca viññāṇaṃ viññāṇañcāyatanañca. Tasmiṃ dvaye yena kenaci yato vā vuṭṭhito, teneva paṭṭhānaniddiṭṭhena taṃsaddassa sambandhe āpanne viññāṇañcāyatanassa nivattanatthaṃ viññāṇavacanaṃ, tasmā paṭhamāruppaviññāṇasseva abhāvanātikkamo vutto. Tannissitanti tena nissitaṃ. Taṃ maṇḍapalaggaṃ anissāya tena vinābhūte vivitte bahi okāse ṭhānaṃ viya ākāsalaggaviññāṇassa viveke tadapagame tatiyāruppassa ṭhānaṃ.

Arūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Tebhūmakakusalavaṇṇanā

269. Ime tāva chandādhipateyye pañca nayāti chandādhipateyyanaye ante purimanayānaṃ taṃnayābhimukhappavattiṃ sandhāya vuttaṃ, ayaṃ pana pakāro na pāḷianugato. Na hi pāḷiyaṃ suddhikanayādayo vatvā vīriyādhipateyyādinayā vuttāti. Mahāpakaraṇe sattahi mahāvārehi anulomādinayavicittehi hīnattiko vibhatto. Tattha ca majjhimadhammekadesabhūtā ime vīsati lokiyamahānayāti katvā ‘‘tattha vibhattā’’ti vuttaṃ, na etena kamena imesaṃ nayānaṃ tattha āgatattā.

Evametesaṃ vibhattaṭṭhānaṃ dassetvā idāni etasmiṃ tebhūmakakusalakathāvasānaṭṭhāne aṭṭhārasakammadvāradassanatthaṃ ‘‘imasmiṃ pana ṭhāne’’tiādimāha. Atha vā hīnapaṇītehi vinivattetvā majjhimarāsiantogadhabhāvaṃ dassentena etesaṃ tebhūmakakusalanayānaṃ hīnattike vibhāgo kato. ‘‘Imasmiṃ pana ṭhāne’’tiādikassa yathāvuttova sambandho. Hīnattike majjhimarāsimhi ye savipākā vaṭṭanissiteneva dānādivasena pavattitā, te hīnāti kātabbā. Ye vivaṭṭanissitena dānādivasena pavattitā, te paṇītāti kātabbā. Avipākā majjhimāti kātabbā. Avipākattā ca tesu majjhimarāsiṃ ṭhapetvā itare dve ekantavaṭṭanissitā nava, vivaṭṭupanissayabhūtā ca navāti aṭṭhārasa kammadvārāni, kammāni ca tāni tassa tassa phalassa kāraṇabhāvena dvārāni cāti kammadvārāni. Tattha tattha vā cittāni kammadvārānīti āha. Taṃtaṃdvārāni vā kāyādīni. Aṭṭhārasa khattiyā ca abhabbā hīnahīnattayādayo nava, bhabbā ca paṇītapaṇītattayādayo navāti kammānurūpeneva veditabbā. Evaṃ brāhmaṇādayo devā ca yojetabbā. Aṭṭhacattālīsa gottacaraṇāni tesaññeva khattiyādīnaṃ bhedā. ‘‘Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… cittādhipateyya’’nti (dha. sa. 269-270) evaṃ vutto cittassa cittādhipateyyabhāvo, cittacetasikasamudāye samayavavatthāpako cittasaddo pavattoti ‘‘sampayuttadhammānaṃ vasena vutto’’ti āha.

Tebhūmakakusalavaṇṇanā niṭṭhitā.

Lokuttarakusalavaṇṇanā

277. Lokaṃ taratīti etena lokasamatikkamapaṭipattimāha. Uttaratīti etena lokassantagamanaṃ phale patiṭṭhānaṃ phalaṃ. Samatikkammātiādinā nibbānaṃ. Samatikkammāti hi nissaritvā. Abhibhuyyāti visaṃyuttaṃ hutvāti attho. Tividhopi cattho maggādīsu ekekasmiṃ yojetabbo, maggeyeva vā idha tassa adhippetattā. Ekacittakkhaṇikanti ekamaggassa dve vāre anuppattiṃ sandhāyāha. Aññamaññaṃ dhammānaṃ anativattanādisādhikāya paññāya vaḍḍheti. ‘‘Niyyātīti niyyānīya’’nti vattabbe ī-kārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā ‘‘niyyānika’’nti vuttaṃ. Niyyāti etenāti niyyānaṃ, niyyānameva niyyānikaṃ venayiko viya. Ettha ‘‘neyyānika’’nti vattabbe i-kārassa e-kārattaṃ akatvā vuttaṃ.

Phalanti cittacetasikarāsi vuccati, taṃ aññamaññaṃ sampayuttānaṃ dhammānaṃ attano avayavabhūtānaṃ nissayo hoti. Phalañāṇaṃ vā phalaṃ, sammādiṭṭhiādayo aṅgāni vā. Lokuttarabhāveti lokaṃ uttiṇṇabhāve. Tena phalanibbānāni saṅgaṇhāti. Tesu yaṃ bhavati phalaṃ, taṃ ‘‘bhūmī’’ti vuccati. Yathā vā kammanibbattā kāmabhavādayo taṃsamaṅgino nissayabhāvena ‘‘bhūmī’’ti vuccanti, evaṃ maggena nibbattaṃ phalaṃ ariyasāvakassa kālena kālaṃ samāpajjitabbatāya nissayabhāvato ‘‘bhūmī’’ti vuccati, tatoyeva ariyā cirataraṃ tiṭṭhanti. Samucchedavivekavasenāti ettha apāyagamanīyānaṃ accantasamucchedo itaresañca vijjutobhāsena viya tamassa samucchedo daṭṭhabbo. Lokiyajjhānampi puthujjanassa ariyassa ca akatādhikārassa na vinā paṭipadāya ijjhati, katādhikārassa pana ariyassa maggeneva samijjhanato vipākānaṃ viya kusalena tathā samiddhassa ariyamaggena sadisatāya abhāvato atabbipākattā ca na maggapaṭipadā tassa jhānassa paṭipadāti sakkā vattunti tattha tathā garuṃ katvā paṭipadāhi eva desanā na katā, yathāvuttajjhānasaṅgahatthaṃ suddhikadesanāpi katā.

Idha pana kassaci vinā paṭipadāya asiddhito garuṃ katvā dassetuṃ ‘‘dukkhapaṭipada’’ntiādi vuttaṃ. Yo koci vāroti sakiṃ dvikkhattuṃ tikkhattuṃ catukkhattuṃ anekakkhattunti evamādīsu vikkhambhanavāresu yo koci. Sakiṃ dvikkhattuñca vikkhambhanavārā sukhā paṭipadā eva, na ca tato uddhaṃ sukhā paṭipadā hotīti tikkhattuṃ vikkhambhanavāraṃ dukkhā paṭipadāti rocesuṃ aṭṭhakathācariyā. Tasmiṃ tathārocite tato paresu catukkhattuṃ vikkhambhanavārādīsu vattabbameva natthīti. Rūpārūpānaṃ lakkhaṇādīhi paricchinditvā gahaṇaṃ rūpārūpapariggaho, nāmarūpamattametaṃ, na añño koci sattādikoti vavatthāpanaṃ nāmarūpavavatthāpanaṃ. Pariggahitarūpārūpassa maggapātubhāvadandhatā ca nāmarūpavavatthāpanādīnaṃ kicchasiddhito siyāti na rūpārūpapariggahakicchatāya eva dukkhapaṭipadatā vattabbāti ce? Taṃ na, nāmarūpavavatthāpanādīnaṃ paccanīkakilesamandatāya sukhasiddhiyampi tathāsiddhavipassanāsahagatānaṃ indriyānaṃ mandatāya maggapātubhāvadandhabhāvato.

Rūpārūpaṃ pariggahetvāti akicchenapi pariggahetvā. Kicchena pariggahite vattabbameva natthi. Evaṃ sesesupi. Imaṃ vāraṃ rocesunti kalāpasammasanāvasāne udayabbayānupassanāya vattamānāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāraṃ dukkhā paṭipadāti rocesuṃ etadantattā paṭipadāya. Etassa akicchattepi purimānaṃ kicchatte dukkhapaṭipadatā vuttanayāvāti na paṭisiddhāti daṭṭhabbaṃ. Yathāvuttaṃ vā sabbaṃ rūpārūpapariggahādikicchataṃ tikkhattuṃ vikkhambhanavāratāvasena ‘‘imaṃ vāra’’nti āha. Yassa pana sabbattha akicchatā, tassa sukhā paṭipadā veditabbā.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā. Sā siniddhabhāvato sampayuttadhamme pariggaṇhāti sammāvācāpaccayasubhāsitasotārañca janaṃ. Kāyikakiriyākiccaṃ kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratipi samuṭṭhānasabhāvāti vuttā. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhahanaṃ kāyikakiriyāya bhārukkhipanaṃ viya, jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ ājīvasseva vā jīvitindriyavuttiyā.

283. Maggasannissitanti paramatthamaggasabhāvattā maggāvayavabhāvena samudāyasannissitanti attho.

285. Patiṭṭhānaṃ kilesavasena, āyūhanaṃ abhisaṅkhāravasena. Taṇhāvasena vā patiṭṭhānaṃ, diṭṭhivasena āyūhanaṃ. Bodhīti yā ayaṃ dhammasāmaggī vuccatīti yojetabbā. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti. Aṅga-saddo kāraṇatthopi hotīti catusaccabodhāya saṃvattantīti bojjhaṅgā. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti ‘‘anubujjhantīti bojjhaṅgā’’ti vuttaṃ. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītatāya sammā ca bujjhantīti evamatthavisesadīpakehi upasaggehi ‘‘anubujjhantī’’tiādi vuttaṃ. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena saṅgaṇhātīti.

299. Tiṇṇanti rāgādīnaṃ. Karoti nāma kiṃ duccaritāni anuvattamānāni.

301. Pāṇātipātādinipphāditapaccayānaṃ niccasevanaṃ dhuvapaṭisevanaṃ. Sakiccakoti visuṃ attano kiccavā. Na hotīti atthantarabhāvaṃ paṭikkhipati. Paccayapaṭisevanasāmantajappanairiyāpathappavattanāni pāpicchatānibbattāni tīṇi kuhanavatthūnīti.

343. Vuṭṭhānagāminīvipassanā saṅkhārupekkhā sānulomā, sā suññato passantī ‘‘suññatā’’ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato ‘‘appaṇihita’’nti. Sā āgamanīyaṭṭhāne maggādhigamatthaṃ āgamanapaṭipadāṭhāne ṭhatvā suññatāppaṇihitanti nāmaṃ deti. Āgamanato nāme laddhe saguṇato ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanatoti vavatthānakarattā ca nippariyāyadesanāya āgamanatova idha nāmaṃ labhati, na itarehīti vuttaṃ.

350. Animittavipassananti aniccānupassanaṃ. Nimittadhammesūti samūhādighanavasena ca sakiccaparicchedatāya ca sapariggahesu khandhesu. Animittavimokkhoti aniccānupassanamāha. Evaṃsampadamidanti kathamidha upamāsaṃsandanaṃ hoti. Na hi chandacittānaṃ maggasaṅkhātaadhipatibhāvābhāvo viya saddhindriyādhikassa animittavimokkhassa animittabhāvābhāvo atthi, na ca amaggādhipatīnaṃ maggādhipatināmadānābhāvo viya animittassa animittanāmadānābhāvoti sakkā vattuṃ animittavimokkhassa ananimittatāya abhāvato. Maggo adhipati etesanti ca maggādhipatinoti yutto tattha chandacittehi taṃsampayuttānaṃ maggādhipatibhāvābhāvo. Idha pana maggo animittaṃ etassāti maggānimittoti ayamattho na sambhavatīti na tena amaggena maggassa animittabhāvo na yujjati, kiṃ vā ettha sāmaññaṃ adhippetanti. Amaggaṅgamagganāmābhāvo. Yathā satipi adhipatibhāve chandacittānaṃ na maggādhipatīti magganāmaṃ, na ca tehi maggassa tesaṃ amaggaṅgattā, tathā satipi saddhāya āgamanabhāvena tassā animittanti magganāmaṃ, na ca tāya maggassa tassā amaggaṅgattā. Evaṃ animittavipassanāyapi animittabhāvo nippariyāyena natthīti dīpito hoti.

Nanu ca idha jhānaṃ suññatādināmena vuttaṃ, na maggoti ce? Na, maggasampayogato jhānassa suññatādināmakattā. Suttantapariyāyena saguṇārammaṇehi idha abhidhammepi nāmaṃ labhatīti āhaṃsu. Tasmā paṭikkhittā ‘‘na pana labhantī’’ti. Kiṃ kāraṇā? Abhidhamme sarasaṃ anāmasitvā paccanīkatova nāmalābhāti adhippāyo. Yo hi saguṇārammaṇehi nāmalābho, so sarasappadhāno hoti. Saraseneva ca nāmalābhe sabbamaggānaṃ suññatādibhāvoti vavatthānaṃ na siyā. Tasmā abhidhamme satipi dvīhi nāmalābhe paccanīkato nāmavavatthānakaraṃ gahitanti saguṇārammaṇehi suññatāppaṇihitamaggā nāmaṃ na labhantīti āha. Atha vā na pana labhantīti aññanirapekkhehi saguṇārammaṇehi na labhanti. Kiṃ kāraṇā? Abhidhamme sarasapaccanīkehi sahitehi nāmalābhāti attho. Paccanīkañhi vavatthānakaraṃ anapekkhitvā kevalassa sarasassa nāmahetubhāvo abhidhamme natthi avavatthānāpattito. Tasmā attābhinivesapaṇidhipaṭipakkhavipassanānulomā maggā satipi sarasantare paccanīkasahitena sarasena nāmaṃ labhanti. Animittamaggassa pana vipassanā nimittapaṭipakkhā na hoti sayaṃ nimittaggahaṇato nimittaggahaṇānivāraṇāti tadanulomamaggopi na nimittassa paṭipakkho. Yadi siyā, nimittagatavipassanāyapi paṭipakkho siyāti. Tasmā vijjamānopi saraso vavatthānakarapaccanīkābhāvā abhidhamme animittanti nāmadāyako na gahito. Aniccānupassanānulomo pana maggo suddhikapaṭipadānayeyeva saṅgahitoti daṭṭhabbo. Tasmā eva ca so nayo vuttoti. Evanti yaṃ vakkhati ‘‘aniccato vuṭṭhahantassa maggo animitto hotī’’ti (dha. sa. aṭṭha. 350), evaṃ āharitvā aṭṭhakathācariyehi so animittamaggo dīpitoti attho.

Vuṭṭhāna…pe… kimārammaṇāti aniccādito vuṭṭhahantassa vuṭṭhānagāminiyā lakkhaṇārammaṇatte sati saṅkhārehi vuṭṭhānaṃ na siyā, saṅkhārārammaṇatte ca lakkhaṇapaṭivedhoti maññamāno pucchati. ‘‘Anicca’’ntiādinā saṅkhāresu pavattamānena ñāṇena lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāragahaṇatoti āha ‘‘lakkhaṇārammaṇā’’ti. Saṅkhārārammaṇā eva yathāvuttādhippāyena ‘‘lakkhaṇārammaṇā’’ti vuttāti dassento ‘‘lakkhaṇaṃ nāmā’’tiādimāha. Aniccatā dukkhatā anattatāti hi visuṃ gayhamānaṃ lakkhaṇaṃ paññattigatikaṃ paramatthato avijjamānaṃ, avijjamānattā eva parittādivasena navattabbadhammabhūtaṃ. Tasmā visuṃ gahetabbassa lakkhaṇassa paramatthato abhāvā ‘‘aniccaṃ dukkhamanattā’’ti saṅkhāre sabhāvato sallakkhentova lakkhaṇāni sallakkheti nāmāti āha ‘‘yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkhetī’’ti. Yasmā ca aniccantiādinā saṅkhārāva dissamānā, tasmā te kaṇṭhe baddhakuṇapaṃ viya paṭinissajjanīyā honti.

Lokuttarakusalaṃ

Pakiṇṇakakathāvaṇṇanā

Tatrāti lokuttarajjhāne. Ajjhattañcāti upaḍḍhagāthāya abhinivisitabbaṃ vuṭṭhātabbaṃ vipassanābhūmiṃ pañcadhā uddisati. Sattaaṭṭhādīni aṅgāni sattaṭṭhaṅgānīti ādisaddassa lopo daṭṭhabbo. Nimittanti yato vuṭṭhānaṃ, tāni nimittapavattāni nimittavacaneneva uddisati. Saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti. Kasmā? Tato tato dutiyādipādakajjhānato uppannassa sasaṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhāvato itarassa ca atabbhāvato. Tesampi vādesu…pe… vipassanāva niyametīti veditabbā. Kasmā? Vipassanāniyameneva hi paṭhamattheravādepi apādakapaṭhamajjhānapādakamaggā paṭhamajjhānikāva honti, itare ca pādakajjhānavipassanāniyamehi taṃtaṃjhānikā. Evaṃ sesavādesupi vipassanāniyamo yathāsambhavaṃ yojetabbo.

Pakiṇṇakasaṅkhāreti pādakajjhānato aññasaṅkhāre. Tena pādakajjhānasaṅkhāresu sammasitesu vattabbameva natthīti dasseti. Tatrāpīti dutiyattheravādepi. Taṃtaṃjhānikatā taṃtaṃsammasitasaṅkhāravipassanāniyamehi hoti. Tatrāpi hi vipassanā taṃtaṃvirāgāvirāgabhāvanābhāvena somanassasahagatā upekkhāsahagatā ca hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo.

Tanti taṃtaṃjhānasadisabhavanaṃ. Svāyamattho pādakajjhānasammasitajjhānupanissayehi vinā ajjhāsayamattena asijjhanā upanissayena vinā saṅkappamattena sakadāgāmiphalādīnaṃ asijjhanadīpakena nandakovādena (ma. ni. 3.398 ādayo) dīpetabbo. Tattha hi sotāpannāyapi paripuṇṇasaṅkappabhāvaṃ vadantena bhagavatā yassa yassa upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassāti tena tena paripuṇṇasaṅkappatā hoti, na tato paraṃ saṅkappasabbhāvepi asijjhanatoti ayamattho dīpito hoti. Evamidhāpi yassa yassa dutiyādijhānikassa maggassa yathāvutto upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassa satipi tasmiṃ asijjhanato. Imasmiṃ pana vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hoti, taṃtaṃphalūpanissayasabbhāve taṃtaṃsaṅkappo viyāti tadabhāvābhāvato ajjhāsayo niyametīti vuttaṃ.

Yasmiṃ pana pādakajjhānaṃ natthīti catutthajjhānikavajjānaṃ pādakāni lokiyajjhānāni sandhāya vuttaṃ. Appanāppatti ca oḷārikaṅgātikkamanupanissayābhāve pañcahi aṅgehi vinā na hotīti ‘‘somanassasahagatamaggo hotī’’ti āha. Upekkhāsahagatamaggoti etena catutthajjhānikatāpi samānā anusayasamugghāṭanasamatthassa na saṅkhārāvasesatāti dasseti. Te ca vādā na virujjhanti ajjhāsayavasena pañcamajjhānikatāya paṭhamādijjhānikatāya ca sambhavatoti adhippāyo. Ajjhāsayo ca sātthako hoti, aññathā pādakasammasitajjhāneheva niyamassa siddhattā ajjhāsayo niyāmako vuccamāno niratthako siyāti. Idha pana aṭṭhasāliniyā niyāmane ekantikaṃ vipassanāsaṅkhātaṃ atthameva uddharitvā ‘‘tesampi vādesu ayaṃ…pe… vipassanāva niyametī’’ti vadantena tayopete vāde vipassanāva niyametīti dassitaṃ. Taṃtaṃvādānañhi vipassanāsahitānameva siddhi, nāññathāti dassitanti.

Pavedhatīti gotrabhussa paccayo bhavituṃ na sakkotīti attho. Yadi pañcamacittakkhaṇe javanaṃ patitaṃ nāma hoti, kathaṃ tadā gotrabhu tadanantarañca maggo javanassa patitakkhaṇe uppajjatīti? Apubbassa javanantarassa patitatābhāvato. Tadeva hi javanaṃ anekakkhattuṃ pavattamānaṃ patitaṃ siyāti, gotrabhu pana ārammaṇantare uppannaṃ apubbaṃ javanaṃ, tathā maggo bhūmantarato cāti. Nanu ca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti, tatthāyaṃ adhippāyo siyā ‘‘paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattā sā sattamajavanacetanā upapajjavedanīyā ānantarikā ca hoti, na apatitajavanacetanā viya balavatāyā’’ti.

Puna anulomaṃ taṃ anubandheyyāti gotrabhussa hi saṅkhārārammaṇatte sati tadapi anulomamevāti purimaanulomaṃ viya taṃ tadapi aññaṃ anulomaṃ anubandheyya, na maggoti maggavuṭṭhānameva ca na bhaveyya attano sadisālambanassa āvajjanaṭṭhāniyassa paccayassa alābhā. Appahīnabhāvena pañcasu upādānakkhandhesu anusayitā kilesā sā bhūmi etehi laddhāti katvā bhūmiladdhā. Vaṭṭaṃ sinonti bandhantīti katvā vaṭṭasetū ca, tesaṃ samugghātakaraṇantipi etadevassa lobhakkhandhādipadālanaṃ vuccati. Tanti pavattaṃ. Ekaṃ bhavanti anāgāmino anekakkhattuñca tattheva upapajjantassa heṭṭhā anāgamanavasena eko bhavoti gahetvā vuttaṃ.

Imassa panatthassāti yathāvuttassa upādinnakapavattato vuṭṭhānassa. Apāyesu sattamabhavato uddhaṃ sugatiyañca vipākadāyakassa abhisaṅkhāraviññāṇassa paccayaghāto sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodho daṭṭhabbo. Dvīsu bhavesūti anāgāmimagge abhāvite sakadāgāmissa kāmadhātuyaṃ ye dve bhavā uppajjeyyuṃ, tesūti attho. Calatīti etena calanasabhāvameva dasseti, na acalanābhāvaṃ, tasmā acalanaṃ dassetvā puna calanaṃ dassetuṃ ‘‘tathāgatassa hī’’tiādimāha. Yepi vā katthaci cattāropi magge samānapaṭipade disvā sabhāvato acalanameva gaṇheyyuṃ, tesaṃ taṃgahaṇanivāraṇatthaṃ ‘‘calatī’’ti vuttaṃ, na calanāvadhāraṇatthanti yuttaṃ ubhayadassanaṃ. Atha vā yadipi kesañci cattāropi maggā samānapaṭipadā, tathāpi kilesindriyehi sijjhamānā paṭipadā tesaṃ vasena calanapakatikā evāti ‘‘calati’’cceva vuttaṃ, na ‘‘na calatī’’ti.

Lokuttarakusalapakiṇṇakakathāvaṇṇanā niṭṭhitā.

Paṭhamamaggavīsatimahānayavaṇṇanā

357. Yassa pubbabhāge ‘‘maggaṃ bhāvemī’’ti ajjhāsayo pavatto, so maggaṃ bhāveti. Evaṃ sabbattha ajjhāsayavisesena taṃtaṃbhāvanāviseso daṭṭhabbo.

358. Chandādhipateyyantiādīsu ekacittakkhaṇe vattamānesu dhammesu kathaṃ chandassa taṃsahajātassa adhipatibhāvo vīriyādīnañcāti? Upanissayavasena. Yassa hi sace chandavato kusalaṃ nipphajjati, ‘‘ahaṃ nipphādessāmī’’ti pavattamānassa kusalaṃ nipphannaṃ, tassa taṃsahajāto chando tena purimupanissayena visiṭṭho sahajātadhamme attano vase vatteti. Tasmiñca pavattamāne te pavattanti, nivattamāne nivattanti, tadanurūpabalā ca honti rājapurisā viyāti. Evaṃ vīriyādīsu. Sesadhammānaṃ pana katthaci vuttappakārappavattisabbhāvepi ataṃsabhāvattā adhipatibhāvo natthīti daṭṭhabbo.

Dutiyamaggavaṇṇanā

361. Ā-kārassa rassattaṃ katvā aññindriyaṃ vuttaṃ, ā-kāro ca dhammamariyādattho.

Tatiyacatutthamaggavaṇṇanā

362. Maggaṅgāni na pūrenti akiccakattā sammādiṭṭhiyāti adhippāyo. Mārento gacchatīti hi maggo, na cetāya māretabbaṃ atthīti. Mānassa diṭṭhisadisā pavatti ahamasmīti pavattamānassa diṭṭhiṭṭhāne ṭhānaṃ. Ālokasseva pavattikālo viyāti cirappavattiṃ sandhāyāha. Ekadesasāmaññena hi yathādhippetena upamā hotīti. Khāre vāti kaṭṭhādīnaṃ khāracchārikāyaṃ. Sammadditvāti kiledetvā. Chandoti taṇhā. Anusayoti taṇhā mānānusayo ca. Etasmiñca sutte asamūhatassa gandhassa samugghāṭanaṃ viya asamūhatamānādisamugghātaṃ dassentena aññamaññe kilese pajahatīti dassitanti ānītaṃ, na yathāvuttanayena upamāya vuttattāti daṭṭhabbaṃ. Nirantaraṃ pavattamāne citte tassa saṃkilesavodānakarā sāvajjānavajjā cetasikā uppajjamānā tassaṅgabhūtā avayavā viya hontīti ‘‘cittaṅgavasenā’’ti vuttaṃ.

Lokuttarakusalavaṇṇanā niṭṭhitā.

Kusalakathāvaṇṇanā niṭṭhitā.

Akusalapadaṃ

Dhammuddesavāro

Paṭhamacittakathāvaṇṇanā

365. Kusale vuttanayaṃ anugantvā yathānurūpaṃ veditabbatāya ‘‘vuttanayenā’’ti āha. Gantabbābhāvatoti bujjhitabbābhāvato. Diṭṭhiyā gatamattanti diṭṭhiyā gatimattaṃ gahaṇamattaṃ. Āsannakāraṇattā ayonisomanasikārassa visuṃ gahaṇaṃ ekantakāraṇattā ca. Satisaṃvaroti idha sītādīhi phuṭṭhassa appamajjanaṃ khamanaṃ daṭṭhabbaṃ. Pahānasaṃvaroti vīriyasaṃvaro.

Assādadassananti assādadiṭṭhi. Phalaṭṭhena paccupaṭṭhānena asammāpaṭipattipaccupaṭṭhānomoho, sammāpaṭipattipaṭipakkhabhāvaggahaṇākāro vā. Sabbassa lobhassa abhijjhābhāve satipi visesayuttāya abhijjhāya kammapathappattāya idhuppajjamānāya lakkhaṇādiṃ dassetuṃ ‘‘sā parasampattīna’’ntiādimāha. Attano pariṇāmanassa purecārikā taṇhābhirati abhirati.

Anupaparikkhā moho. Mohavasena hi diṭṭhivasena vā avatthusmiṃ sānunayo adhimokkho uppajjatīti. Asatiyacitteti ahirikādīhi ārakkharahitacitte. Satirahitattā satipaṭipakkhattā cāti etena satirahitā satipaṭipakkhā ca akusalā khandhā eva micchāsatīti dasseti. Te pana upanāhādippavattiyaṃ cirakatādisallakkhaṇe paṭusaññāsampayuttā daṭṭhabbā. Sadarathādibhāvo avisesena kilesasampayogato vutto lahutādiekantapaṭipakkhānaṃ thinamiddhādīnaṃ kesañci idha abhāvā. Avūpasamoti asannisinnasabbhāvamāha. Anavaṭṭhānarasanti calanakiccaṃ. Cetaso avūpasameti nipphādetabbe payojane bhummaṃ, avūpasamapaccayabhūtaṃ ārammaṇaṃ vā ‘‘avūpasamo’’ti vuttaṃ.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Niddesavārakathāvaṇṇanā

377. Sahajātadhammesu akampanaṃ na kosajjesu akampanaṃ viya tappaṭipakkhabhāvato daṭṭhabbaṃ, taṃtaṃpāpakiriyāya ussahanavasena pana thiratā tattha akampanaṃ.

381. Diṭṭhiyā virūpaṃ phanditanti tathā tathā sassatādivasena pavattā diṭṭhi eva vuccati. Tarantīti titthe viya pilavanti. Vipariyesatoti vatthussa viparītato.

390. Sabhāvapaṭicchādanavasena pakatiattādiasantagahaṇassa aniccādīnaṃ niccādivisamagahaṇassa ca saññādivipariyesassa nissayattā ‘‘asantaṃ asamañca bujjhatī’’ti vuttaṃ.

Dutiyacittavaṇṇanā

399. Kiñcāpi…pe… parāmasantassa uppajjatīti purimacittena avisesaṃ dasseti. Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ.

Tatiyacittavaṇṇanā

400. Idha mānena saddhiṃ pañca apaṇṇakaṅgānīti avirajjhanakaṅgāni uppattiarahaṅgāni hontīti attho daṭṭhabbo. Mānassa aniyatattā na niyatayevāpanakāti. Paṭṭhāne hi ‘‘saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā’’ti (paṭṭhā. 3.4.1) ettha ‘‘catukkhattuṃ kāmarāgena tikkhattuṃ paṭighena ca māno vicikicchā bhavarāgo tayopete sakadāgāmino saṃyojanānaṃ saṃyojanehi dasavidhā yojanā’’ti dassitāya dasavidhāya yojanāya ‘‘kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana’’nti vatvā ‘‘kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti ‘‘mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana’’nti ca vatvā ‘‘bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti vuttāhi yojanāhi mānassa aniyatabhāvo pakāsito, tathā kilesadukepi. Idha ca vakkhati ‘‘dasavidhā saṃyojanānaṃ yojanā, tathā dasavidhā kilesāna’’nti ca. Unnamanavaseneva sampaggaharaso, na vīriyaṃ viya taṃtaṃkiccasādhane abbhussāhanavasena. Omānassapi attānaṃ avaṃkatvā gahaṇaṃ sampaggahoti daṭṭhabbo.

Catutthacittavaṇṇanā

402. Pariharaṇatthaṃ vikkhittā hutvā ussāhaṃ janentā ‘‘pariharaṇatthaṃ saussāhā’’ti vuttā, tesaṃ.

Navamacittavaṇṇanā

413. Visappanaaniṭṭharūpasamuṭṭhānavasena attano pavattiākāravasena ca visappanaraso. Doso upayogaphalesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Anabhiratirasāti evaṃpakāresu paṭikkhepena rasavacanesu taṃtaṃpaṭipakkhakiccagahaṇaṃ daṭṭhabbaṃ. Kaṭukākāragati kaṭukañcukatā, attasampatti āvāsādi, parāyattatāya dāsabyaṃ viya daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ kukkucce sati taṃsamaṅgī. Na hi so attano dhammatāya pavattituṃ sakkoti kusaleti. Atha vā katākatākusalakusalānusocane āyattatāya tadubhayavasena kukkuccena taṃsamaṅgī hotīti dāsabyaṃ viya taṃ hoti.

418. Viruddhākāroti viruddhassa puggalassa, cittassa vā ākāro viruddhabhāvo. Tena virujjhanaṃ virodhoti dasseti. Vacananti etaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbameva hi kiccaṃ etena kariyamānaṃ suropitaṃ sujanitaṃ na hotīti. Ropasaddavacanatthameva keci vaṇṇenti. Taṃ appamāṇanti kodhassa tathāpavattanasabhāvābhāvā aññena kenaci kāraṇena paripuṇṇatā siyāti sandhāya vuttaṃ.

Ekādasamacittavaṇṇanā

422. Vigatā cikicchāti cikicchituṃ dukkaratāya vuttaṃ, na sabbathā cikicchābhāvā vicikicchāyāti tadatthaṃ dasseti.

424. Nicchayābhāvā asaṇṭhahanato cetaso pavattipaccayamattatāya ‘‘pavattiṭṭhitimatta’’nti vuttaṃ.

425. Ekaṃ ākāraṃ gantuṃ asamatthatāya attano āmukhaṃ sappanato osakkati.

Dvādasamacittavaṇṇanā

429. Uddhaccaṃ attano gahitākāre eva ṭhatvā bhamatīti ekārammaṇasmiṃyeva vipphandanaṃ hoti. Vicikicchā pana yadipi rūpādīsu ekasmiññevārammaṇe uppajjati, tathāpi ‘‘evaṃ nu kho, idaṃ nu kho’’ti uppajjamānā ‘‘nanu kho, aññaṃ nu kho’’ti aññaṃ gahetabbākāraṃ apekkhatīti nānārammaṇe calanaṃ hoti.

‘‘Evaṃsampadamidaṃ veditabba’’nti ettāvatā imasmiṃ cittadvaye vuttapakiṇṇakaṃ dassetvā dvādasasu dassetuṃ ‘‘sabbesupī’’tiādimāha. Kusalesupi ārammaṇādhipatiṃ anuddharitvā sahajātādhipatino eva uddhaṭattā idhāpi so eva uddharitabbo siyāti ‘‘sahajātādhipati labbhamānopi na uddhaṭo’’ti vuttaṃ nārammaṇādhipatino alabbhamānattā. Sopi hi aṭṭhasu lobhasahagatesu labbhatīti. Sesopīti vīmaṃsato aññopi sahajātādhipati natthi, yo uddharitabbo siyā. Ārammaṇādhipatimhi vattabbameva natthi. Kañci dhammanti chandādīsu ekampi sahajātaṃ. Kusalattike tāva paṭiccavārādīsu ‘‘na hetupaccayā adhipatipaccayā’’ti ekassapi pañhassa anuddhaṭattā paṭṭhāne paṭisiddhatā veditabbā. Aññathā hi ‘‘akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati na hetupaccayā adhipatipaccayā’’ti (paṭṭhā. 1.1.86) etassa vasena ‘‘eka’’nti vattabbaṃ siyā.

Dassanena pahātabbābhāvatoti dassanena pahātabbassa abhāvato, dassanena pahātabbesu vā abhāvato. Etena paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamananti tattha anāgamanena paṭisandhianākaḍḍhanaṃ sādheti. Anākaḍḍhanato anāgamanaṃ pana sādhetuṃ ‘‘tesu hī’’tiādimāha. Ettheva paṭisandhidānaṃ bhaveyya. Tathā ca sati dassanena pahātabbaṃ siyā apāyagamanīyassa dassanena pahātabbabhāvato. Na cetaṃ dassanena pahātabbaṃ siyā, tasmā dassanena pahātabbavibhaṅge nāgatanti adhippāyo.

Kathaṃ panetaṃ ñāyati ‘‘paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamana’’nti? Dassanena pahātabbānaññeva nānākkhaṇikakammapaccayabhāvassa vuttattā. Duvidhā hi akusalā dassanena pahātabbā bhāvanāya pahātabbāti. Tattha bhāvanāya pahātabbacetanānaṃ nānākkhaṇikakammapaccayabhāvo na vutto, itarāsaññeva vutto. ‘‘Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccayena paccayo’’ti ettha hi sahajātameva vibhattaṃ, na nānākkhaṇikanti. Tathā paccanīyepi ‘‘bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo…pe… sahajātapaccayena…pe… upanissayapaccayena…pe…. Pacchājātapaccayena paccayo’’ti ettakameva vuttaṃ, na vuttaṃ ‘‘kammapaccayena paccayo’’ti. Itarattha ca vuttaṃ. Uddhaccasahagatā ca cetanā bhāvanāya pahātabbesu eva āgatāti nānākkhaṇikakammapaccayo na siyāti. Yadi siyā, bhāvanāya pahātabbacetanāya ca nānākkhaṇikakammapaccayabhāvo vucceyya, na tu vutto. Tasmā uddhaccasahagatā nānākkhaṇikakammapaccayabhāve sati dassanena pahātabbesu vattabbā siyā, tadabhāvā na vuttāti. Paṭisandhianākaḍḍhanato tattha anāgatāti ayametthādhippāyo. Nānākkhaṇikakammapaccayāvacanena pana bhāvanāya pahātabbānaṃ pavattivipākatā paṭikkhittā. Pavattivipākassapi hi nānākkhaṇikakammapaccayatā na sakkā nivāretuṃ. Vuttañca ‘‘sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo, nānākkhaṇikā’’tiādi (paṭṭhā. 1.3.56-57). Yadi bhāvanāya pahātabbānaṃ vipākadānaṃ natthi, kathaṃ te vipākadhammadhammā hontīti? Abhiññācittādīnaṃ viya vipākārahasabhāvattā. Yaṃ pana vuttaṃ ‘‘yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ…pe… avikkhepo hoti, imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 730-731) idampi tesaṃ vipākārahataññeva sandhāya vuttaṃ siyā. Idaṃ pana ṭhānaṃ suṭṭhu vicāretabbaṃ. Atthi hi ettha vacanokāso. Na hi vipāketi vacanaṃ vipākadhammavacanaṃ viya vipākārahataṃ vadatīti.

Akusalapadavaṇṇanā niṭṭhitā.

Abyākatapadaṃ

Ahetukakusalavipākavaṇṇanā

431. Tesu vipākābyākatantiādīnaṃ ‘‘bhājetvā dassetuṃ katame dhammā abyākatātiādi āraddha’’nti etena sambandho. Tassāpīti etassa ‘‘uppattiṃ dīpetuṃ kāmā…pe… ādi vutta’’nti etena sambandho. Upacitattāti yathā aññassa vipākaṃ paṭibāhitvā attano vipākābhimukhaṃ hoti tathā vaḍḍhitattā. Rūpādīnaṃ paccayānaṃ aññaviññāṇasādhāraṇattā asādhāraṇena vatthunā cakkhuviññāṇaṃ sotaviññāṇanti nāmaṃ uddhaṭaṃ. Cakkhādīnaṃ tikkhamandabhāve viññāṇānaṃ tikkhamandabhāvā visesapaccayattā ca.

Cakkhusannissitañca taṃ rūpavijānanañcāti cakkhusannissitarūpavijānanaṃ. Evaṃlakkhaṇaṃ cakkhuviññāṇaṃ. Tattha cakkhusannissitavacanena rūpārammaṇaṃ aññaviññāṇaṃ paṭikkhipati. Rūpavijānanavacanena cakkhunissaye phassādayo nivatteti. Cakkhurūpavacanehi ca nissayato ārammaṇato ca vijānanaṃ vibhāveti. Rūpamattassa ārammaṇassa gahaṇaṃ kiccametassāti rūpamattārammaṇarasaṃ. Jhānaṅgavasenāti idaṃ dvipañcaviññāṇavajjesu vijjamānānaṃ upekkhāsukhadukkhekaggatānaṃ jhānaṅgikattā idhāpi taṃsadisānaṃ tadupacāraṃ katvā vuttaṃ. Na hi jhānapaccayattābhāve jhānaṅgatā atthi. Vuttañhi ‘‘jhānaṅgāni jhānasampayutta…pe… rūpānaṃ jhānapaccayena paccayo’’ti (paṭṭhā. 1.3.112). Etesañca jhānapaccayabhāvo paṭikkhitto. Yathāha ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati na jhānapaccayā. Pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādi (paṭṭhā. 1.1.98). Jhānapaccayattābhāvepi vedanācittaṭṭhitīnaṃ upekkhādibhāvato tathābhūtānaṃ vacane aññaṭṭhānābhāvato ca dutiyarāsiniddeso.

436. Vatthupaṇḍarattāti sayaṃ kaṇhadhammānaṃ appaṭipakkhattā sabhāvaparisuddhānaṃ pasādahadayavatthunissayānaṃ vasena paṇḍarasabhāvaṃ jātanti adhippāyo. Ayaṃ pana nayo catuvokāre na labbhatīti tattha bhavaṅgassa tato nikkhantākusalassa ca paṇḍaratā na siyā, tasmā tattha paṇḍaratāya kāraṇaṃ vattabbaṃ. Sabhāvo vāyaṃ cittassa paṇḍaratāti.

439. Idampīti pi-saddo ṭhitimattasahitaṃ pubbe vuttaṃ vicikicchāsahagataṃ apekkhitvā vutto. Pakatiyāti anatikkamanena. Sopi viseso. Kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññatīti āpāthaṃ gantvā paṭihaññatīti attho. Yathā ca ‘‘rūpaṃ ārabbha uppanna’’nti vutte na ārammaṇuppādānaṃ pubbāparakālatā hoti, evamidhāpi ghaṭṭanapaṭihananesu daṭṭhabbaṃ. Upamāpi ubhayaghaṭṭanadassanatthaṃ vuttā, na nissitanissayaghaṭṭanānaṃ pubbāparatādassanatthaṃ. Ettha ca bahiddhāti etaṃ nidassanamattaṃ. Ajjhattampi hi ārammaṇaṃ hotīti. Viññāṇadhātunissayabhūtehi vā aññaṃ ‘‘bahiddhā’’ti vuttaṃ. Paṭighaṭṭanānighaṃso balavā hoti, tato eva iṭṭhāniṭṭhaphoṭṭhabbasamāyoge sukhadukkhapaccayā dhātuanuggahadhātukkhobhā ciraṃ anuvattanti.

455. Aññesaṃ cittānaṃ sabhāvasuññatasabbhāvā manodhātubhāvo āpajjatīti ce? Na, visesasabbhāvā. Cakkhuviññāṇādīnañhi cakkhādinissitatā cakkhādīnaṃ savisayesu dassanādippavattibhāvatā ca viseso. Manoviññāṇassa pana anaññanissayamanopubbaṅgamatāya aññanissayaviññāṇassa anantarapaccayattābhāvena manodvāraniggamanamukhabhāvābhāvato ca sātisayavijānanakiccatā viseso. Tabbisesavirahā manomattā dhātu manodhātūti tividhā manodhātu eva vuccati, na visesamano. Tasmā ettha mano eva dhātu manodhātūti eva-saddo mattasaddattho daṭṭhabbo. Visesanivattanattho hi so viññāṇassāti. Manodvāraniggamanapavesamukhabhāvato pana manodhātuyā vijānanavisesaviraho daṭṭhabbo, tato eva manoviññāṇantipi na vuccati. Na hi taṃ viññāṇaṃ manato pavattaṃ manaso paccayo, nāpi manaso paccayabhūtaṃ manato pavattaṃ, dassanādīnaṃ pana paccayo, tehi ca pavattaṃ tesaṃ purecaraṃ anucarañcāti. Sammāsaṅkappoti avacanaṃ mahāvipākānaṃ viya janakasadisattābhāvato. Tattha hi tihetukato duhetukampi uppajjamānaṃ sammāsaṅkappatādīhi sadisaṃ sahetukatāyāti. Pañcaviññāṇasoteti ettha yathā paguṇaṃ ganthaṃ sajjhāyanto sajjhāyasote patitaṃ kañci kañci vācanāmaggaṃ na sallakkheti, evaṃ tathāgatassa asallakkhaṇā nāma natthi, na ca pañcaviññāṇasote jhānaṅgābhāvo idha avacanassa kāraṇaṃ. Yadi tadanantaraṃ niddeso taṃsotapatitatā, ito paresaṃ dvinnaṃ manoviññāṇadhātūnaṃ taṃsotapatitatā na siyā. Tasmā pañcaviññāṇānaṃ viya ahetukatāya maggapaccayavirahā ca vijjamānesupi vitakkavicāresu jhānaṅgadhammānaṃ dubbalattā pañcaviññāṇesu viya agaṇanupagabhāvā ca pañcaviññāṇasotapatitatā. Tato eva hi ahetukakiriyattayepi jhānaṅgāni balāni ca saṅgahavāre na uddhaṭāni, jhānapaccayakiccamattato pana paṭṭhāne dubbalānaṃ ettha vitakkādīnaṃ jhānapaccayatā vuttā.

469. Samānavatthukaṃ anantarapaccayaṃ labhitvā uppajjamānaṃ santīraṇaṃ manodhātuto balavataraṃ hotīti taṃ yathārammaṇaṃ ārammaṇarasaṃ anubhavantaṃ iṭṭhe somanassasahagataṃ hoti, iṭṭhamajjhatte upekkhāsahagataṃ sātisayānubhavattā, tasmā ‘‘ayañhi iṭṭhārammaṇasmiṃ yevā’’tiādi vuttaṃ. Voṭṭhabbanaṃ pana satipi balavabhāve vipākappavattiṃ nivattetvā visadisaṃ manaṃ karontaṃ manasikārakiccantarayogato vipāko viya anubhavanameva na hotīti sabbattha upekkhāsahagatameva hoti, tathā pañcadvārāvajjanaṃ manodvārāvajjanañca kiccavasena apubbattā.

Ahetukakusalavipākavaṇṇanā niṭṭhitā.

Aṭṭhamahāvipākacittavaṇṇanā

498. Alobho abyākatamūlantiādīsu kusalapakkhe tāva alobhādosānaṃ niddesesu ‘‘yo tasmiṃ samaye alobho alubbhanā…pe… alobho kusalamūla’’nti (dha. sa. 32), ‘‘yo tasmiṃ samaye adoso adussanā…pe… adoso kusalamūla’’nti (dha. sa. 33) ca vuttattā idhāpi taṃniddesesu ‘‘alobho abyākatamūla’’nti ‘‘adoso abyākatamūla’’nti vacanaṃ yujjeyya. Paññindriyādiniddesesu pana ‘‘paññāratanaṃ amoho dhammavicayo sammādiṭṭhī’’ti (dha. sa. 34, 37) evaṃ tatthapi vuttaṃ, na vuttaṃ ‘‘amoho kusalamūla’’nti. Tasmā idhāpi ‘‘amoho abyākatamūla’’nti pāṭhena na bhavitabbaṃ siyā. Alobhādosānaṃ viya amohassapi abyākatamūladassanatthaṃ panetaṃ vuttanti veditabbaṃ. Aviññattijanakatoti kāyavacīkammadvāranivāraṇaṃ karoti. Avipākadhammatoti manokammadvāranivāraṇañca. Vipākadhammānañhi kammadvāraṃ vuttanti. Tathā appavattitoti dānādipuññakiriyabhāvena appavattito. Etena puññakiriyavatthubhedameva nivāreti.

Balavapaccayehīti payogena vinā nipphannehi ārammaṇādipaccayehi. Asaṅkhārikādīsu hi yena kenaci cittena kamme āyūhite asaṅkhārena appayogena kammakammanimittagatinimittapaccupaṭṭhāne paṭisandhi uppajjamānā asaṅkhārikā hoti, sasaṅkhārena sappayogena kammādipaccupaṭṭhāne sasaṅkhārikā. Bhavaṅgacutiyo pana paṭisandhisadisāva. Tadārammaṇañca kusalākusalāni viya asaṅkhārikaṃ sasaṅkhārikañca daṭṭhabbanti. Etesu balavaṃ dubbalañca vicāretuṃ ‘‘tattha sabbepi sabbaññubodhisattā’’tiādimāha. Kālavasena pana pariṇamatīti appāyukasaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānaṃ candasūriyavisamaparivattādijanitautāhārādivisamapaccayānañca vasena pariṇamati.

Vipākuddhārakathāvaṇṇanā

Yato yattako ca vipāko hoti, yasmiñca ṭhāne vipaccati, taṃ dassetuṃ vipākuddhārakathā āraddhā. Etthevāti ekāya cetanāya kamme āyūhiteyeva. Duhetukapaṭisandhivasena dvādasakamaggopi hoti, dvādasakappakāropīti attho. Ahetukapaṭisandhivasena ahetukaṭṭhakampi. Asaṅkhārikasasaṅkhārikānaṃ sasaṅkhārikaasaṅkhārikavipākasaṅkaraṃ anicchanto dutiyatthero ‘‘dvādasā’’tiādimāha. Purimassa hi paccayatosasaṅkhārikaasaṅkhārikabhāvo, itaresaṃ kammato. Tatiyo tihetukato duhetukampi anicchanto ‘‘dasā’’tiādimāha.

Imasmiṃ vipākuddhāraṭṭhāne kammapaṭisandhivavatthānatthaṃ sāketapañhaṃ gaṇhiṃsu. Kammavasena vipākassa taṃtaṃguṇadosussadanimittataṃ dassetuṃ ussadakittanaṃ gaṇhiṃsu. Hetukittanaṃ idha paṭhamattherassa adhippāyena vuttaṃ. Dutiyattheravādādīsu visesaṃ tattha tattheva vakkhāmi. Ñāṇassa jaccandhādivipattinimittapaṭipakkhabhāvato tihetukaṃ atidubbalampi samānaṃ paṭisandhiṃ ākaḍḍhantaṃ duhetukaṃ ākaḍḍheyyāti ‘‘ahetukā na hotī’’ti āha. Yaṃ pana paṭisambhidāmagge sugatiyaṃ jaccandhabadhirādivipattiyā ahetukaupapattiṃ vajjetvā gatisampattiyā sahetukopapattiṃ dassentena ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti’’cceva (paṭi. ma. 1.232) vuttaṃ. Tena ñāṇavippayuttena kammunā ñāṇasampayuttapaṭisandhi na hotīti dīpitaṃ hoti. Aññathā ‘‘sattannaṃ hetūnaṃ paccayā upapatti hotī’’ti idampi vucceyya. Tathā hi ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpa’’nti vissajjitaṃ ñāṇasampayuttopapattiyaṃ.

Evaṃ ñāṇavippayuttato ñāṇasampayuttupapattiyā ca vijjamānāya ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ sattannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe dve hetū kusalā’’ti vatvā aññattha ca pubbe vuttanayeneva sakkā vissajjanaṃ kātunti. Yathā pana ‘‘ñāṇasampayutte sattannaṃ hetūnaṃ paccayā’’ti avacanato ñāṇavippayuttato ñāṇasampayuttā paṭisandhi na hoti, evaṃ ‘‘gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti’’cceva (paṭi. ma. 1.233) vatvā ‘‘sattannaṃ hetūnaṃ paccayā’’ti avacanato ñāṇasampayuttato ñāṇavippayuttāpi paṭisandhi na hotīti āpannaṃ. Etthāpi hi na na sakkā kammanikantikkhaṇesu tayo ca dve ca hetū yojetvā paṭisandhikkhaṇe dve yojetunti. Imassa pana therassa ayamadhippāyo siyā ‘‘kammasarikkhakavipākadassanavasena idha pāṭho sāvaseso kathito’’ti. ‘‘Ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā’’ti etthāpi pāṭhassa sāvasesatāpattīti ce? Na, dubbalassa duhetukakammassa ñāṇasampayuttavipākadāne asamatthattā. Tihetukassa pana ahetukavipaccane viya duhetukavipaccanepi natthi samatthatāvighātoti. Ārammaṇena vedanā parivattetabbāti santīraṇatadārammaṇe sandhāya vuttaṃ. Vibhāgaggahaṇasamatthatābhāvato hi cakkhuviññāṇādīni iṭṭhaiṭṭhamajjhattesu upekkhāsahagatāneva honti, kāyaviññāṇañca sukhasahagatameva paṭighaṭṭanāvisesenāti.

Visesavatā kālena tadārammaṇapaccayasabbajavanavatā vipākappavattiṃ dassetuṃ ‘‘saṃvarāsaṃvare…pe… upagatassā’’ti vuttaṃ aññakāle pañcaviññāṇādiparipuṇṇavipākappavattiabhāvā. Kakkaṭaka…pe… bhavaṅgotaraṇanti etena idaṃ dasseti – kedāre pūretvā nadīpavesanamaggabhūtaṃ mātikaṃ appavisitvā kakkaṭakamaggādinā amaggena nadīotaraṇaṃ viya cittassa javitvā bhavaṅgappavesanamaggabhūte tadārammaṇe anuppanne maggena vinā bhavaṅgotaraṇanti.

Etesu tīsu moghavāresu dutiyo upaparikkhitvā gahetabbo. Yadi hi anulome vedanāttike paṭiccavārādīsu ‘‘āsevanapaccayā na magge dve’’ti ‘‘na maggapaccayā āsevane dve’’ti ca vuttaṃ siyā, sopi moghavāro labbheyya. Yadi pana voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayabhāvī dhammo āsevanapaccayoti avutto atthi. Voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo avutto. ‘‘Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ dhammaṃ…pe… nāsevanapaccayā’’ti (paṭṭhā. 1.1.93) vacanato paṭikkhittova. Athāpi siyā ‘‘asamānavedanānaṃ vasena evaṃ vutta’’nti, evamapi yathā ‘‘āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayoti’’pi vattabbaṃ siyā, jātibhedā na vuttanti ce? Bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyāti vattabbo eva siyā. Abhinnajātikassa ca vasena yathā ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na tu vuttaṃ. Tasmā vedanāttikepi saṅkhittāya gaṇanāya ‘‘āsevanapaccayā na magge ekaṃ, na maggapaccayā āsevane eka’’nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattassa abhāvā yathāvuttappakāro dutiyo moghavāro vīmaṃsitabbo.

Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato āvajjanā, tato visadisassa javanassa karaṇato manasikāro ca. Evañca katvā paṭṭhāne ‘‘voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo’’tiādi na vuttaṃ, ‘‘āvajjanā’’icceva vuttaṃ. Tasmā voṭṭhabbanato catunnaṃ vā pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiāvajjanādīnaṃ paccayo bhavituṃ na sakkoti, ayametassa sabhāvoti javanāpāripūriyā dutiyo moghavāro dassetuṃ yutto siyā, ayampi aṭṭhakathāyaṃ anāgatattā suṭṭhu vicāretabbo. Bhavaṅgassa javanānubandhanabhūtattā ‘‘tadārammaṇaṃ bhavaṅga’’nti vuttaṃ. Paṭṭhāne (paṭṭhā. 3.1.102) ca vuttaṃ ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti, ‘‘ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti ca. Kusalākusalānaṃ sukhadukkhavipākamatto vipāko na iṭṭhāniṭṭhānaṃ vibhāgaṃ karoti, javanaṃ pana rajjanavirajjanādivasena iṭṭhāniṭṭhavibhāgaṃ karotīti ‘‘ārammaṇarasaṃ javanameva anubhavatī’’ti vuttaṃ.

Avijjamāne kārake kathaṃ āvajjanādibhāvena pavatti hotīti taṃ dassetuṃ pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu. Niyāmo ca dhammānaṃ sabhāvakiccapaccayabhāvavisesova. Taṃtaṃsadisaphaladānanti tassa tassa attano anurūpaphalassa dānaṃ. Sadisavipākadānanti ca anurūpavipākadānanti attho. Idaṃ vatthunti ekavacananiddeso ekagāthāvatthubhāvena kato. Jagatippadesoti yathāvuttato aññopi lokappadeso. Kālagatiupadhipayogapaṭibāḷhañhi pāpaṃ na vipacceyya, na padesapaṭibāḷhanti. Sabbaññutaññāṇapadaṭṭhānapaṭisandhiyādidhammānaṃ niyāmo dasasahassikampanapaccayabhāvo dhammaniyāmo. Ayaṃ idha adhippetoti etena niyāmavasena āvajjanādibhāvo, na kārakavasenāti etamatthaṃ dasseti.

Imasmiṃ ṭhāneti soḷasavipākakathāṭhāne. Dvādasahi vāhetabbā nāḷiyantopamā na dvādasannaṃ cittānaṃ ekasmiṃ dvāre ekārammaṇe saha kiccakaraṇavasena vuttā, atha kho dvādasannaṃ ekasmiṃ dvāre sakiccakaraṇamattavasena. Ahetukapaṭisandhijanakasadisajavanānantaraṃ ahetukatadārammaṇaṃ dassento ‘‘catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa…pe… patiṭṭhātī’’ti āha. Ahetukapaṭisandhikassa pana tihetukajavane javite paṭisandhidāyakena kammena ahetukassa tadārammaṇassa nibbatti na paṭisedhitā. Evaṃ duhetukapaṭisandhikassapi tihetukānantaraṃ duhetukatadārammaṇaṃ appaṭisiddhaṃ daṭṭhabbaṃ. Paripuṇṇavipākassa ca paṭisandhijanakakammassa vasenāyaṃ vipākavibhāvanā tassā mukhanidassanamattamevāti pavattivipākassa ca ekassa tihetukādikammassa soḷasavipākacittādīni vuttanayena yojetabbāni. Tasmā yena kenaci kammunā ekena anekaṃ tadārammaṇaṃ pavattamānaṃ kammavisesābhāvā yesaṃ taṃ anubandhabhūtaṃ, tesaṃ javanasaṅkhātānaṃ paccayānaṃ visesena visiṭṭhaṃ hotīti javanenāyaṃ tadārammaṇaniyāmo vutto, na nānākammunā nibbattamānassa vasena. Evañca katvā paṭṭhāne (paṭṭhā. 3.1.98) ‘‘sahetuke khandhe aniccato dukkhato anattato vipassati. Kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjatī’’ti ñāṇānantaraṃ ahetukatadārammaṇaṃ, ‘‘kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī’’ti akusalānantarañca sahetukatadārammaṇaṃ vuttaṃ, na ca ‘‘taṃ etena therena adassita’’nti katvā tassa paṭisedho kato hotīti.

Yaṃ pana javanena…pe… taṃ kusalaṃ sandhāya vuttanti idaṃ kusalassa viya akusalassa sadiso vipāko natthīti katvā vuttaṃ. Sasaṅkhārikāsaṅkhārikaniyamanaṃ pana sandhāya tasmiṃ vutte akusalepi na taṃ na yujjatīti. Aṭṭhānametanti idaṃ niyamitādivasena yoniso ayoniso vā āvaṭṭite ayoniso yoniso vā vavatthāpanassa abhāvaṃ sandhāya vuttaṃ.

Paṭisiddhanti avacanameva paṭisedhoti katvā vuttaṃ. Kāmataṇhānibbattena kammunā mahaggatalokuttarānubhavanavipāko na hotīti tattha tadārammaṇābhāvo veditabbo. Āpāthagate visaye tanninnaṃ bhavaṅgaṃ āvajjanaṃ uppādetīti āvajjanaṃ visaye ninnattā uppajjati. Bhavaṅgaṃ pana sabbadā savisaye ninnamevāti visayantaraviññāṇassa paccayo hutvāpi tadabhāvā vinā āvajjanena savisaye ninnattāva uppajjati. Ciṇṇattāti āvajjanena vinā bahulaṃ uppannapubbattā. Samudācārattāti āpāthagate visaye paṭisandhivisaye ca bahulaṃ uppāditapubbattā. Ciṇṇattāti vā puggalena āsevitabhāvo vutto. Samudācārattāti sayaṃ bahulaṃ pavattabhāvo. Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatananti idaṃ tadanantarameva nirodhaphusanaṃ sandhāya vuttaṃ, na arūpakkhandhānaṃ viya nirodhassa anantarapaccayabhāvaṃ. Nevasaññānāsaññāyatanaṃ pana kiñci parikammena vinā uppajjamānaṃ natthi. Parikammāvajjanameva tassa āvajjananti aññassa viya etassapi sāvajjanatāya bhavitabbaṃ.

Ayaṃ panetthādhippāyo daṭṭhabbo – nevasaññānāsaññāyatanassa na nirodhassa anantarapaccayabhāve ninnāditā aññattha diṭṭhā atadatthaparikammabhāve ca uppattiyā, atha ca taṃ tassa anantarapaccayo hoti, tathā ca uppajjati. Evaṃ yathāvuttā manoviññāṇadhātu asatipi nirāvajjanuppattiyaṃ ninnādibhāve nirāvajjanā uppajjatīti. Evañca katvā ‘‘ariyamaggacittaṃ maggānantarāni phalacittānī’’ti idaṃ vuttaṃ. Yadi hi nibbānārammaṇāvajjanābhāvaṃ sandhāyetaṃ vuttaṃ siyā, gotrabhuvodānāni nidassanāni siyuṃ teheva etesaṃ nirāvajjanatāsiddhito. Phalasamāpattikāle ca ‘‘parittārammaṇaṃ mahaggatārammaṇaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti vacanato samānārammaṇāvajjanarahitattā ‘‘maggānantarāni phalacittānī’’ti evaṃ phalasamāpatticittāni na vajjetabbāni siyuṃ, gotrabhuvodānāni pana yadipi nibbāne ciṇṇāni samudācārāni ca na honti, ārammaṇantare ciṇṇasamudācārāneva. Phalasamāpatticittāni ca maggavīthito uddhaṃ tadatthaparikammasabbhāvāti tesaṃ gahaṇaṃ na kataṃ, anulomānantarañca phalasamāpatticittaṃ ciṇṇaṃ samudācāraṃ, na nevasaññānāsaññāyatanānantaraṃ maggānantarassa viya tadatthaparikammābhāvāti ‘‘nirodhā vuṭṭhahantassā’’ti tañca nidassanaṃ. Ārammaṇena pana vinā nuppajjatīti idaṃ etassa mahaggatārammaṇattābhāvā pucchaṃ kāretvā ārammaṇaniddhāraṇatthaṃ vuttaṃ.

Tatthāti vipākakathāyaṃ. Jaccandhapīṭhasappiupamānidassanaṃ vipākassa nissayena vinā appavattidassanatthaṃ. Visayaggāhoti idaṃ cakkhādīnaṃ savisayaggahaṇena cakkhuviññāṇādivipākassa dassanatthaṃ vuttaṃ. Upanissayato cakkhādīnaṃ dassanādiatthato ca tasseva vipākassa dassanatthaṃ ‘‘upanissayamatthaso’’ti vuttaṃ. Hadayavatthumevāti yathā purimacittāni hadayavatthunissitāni ca pasādavatthuanugatāni ca aññārammaṇāni honti, na evaṃ bhavaṅgaṃ, taṃ panetaṃ vatthārammaṇantararahitaṃ kevalaṃ hadayavatthumeva nissāya pavattatīti vuttaṃ hoti. Hadayarūpavatthukanti idhāpi aññavatthānugatanti adhippāyo veditabbo. Makkaṭakassa hi suttārohaṇaṃ viya pasādavatthukaṃ cittaṃ, suttena gamanādīni viya tadanugatāni sesacittānīti. Suttaghaṭṭanamakkaṭakacalanāni viya pasādaghaṭṭanabhavaṅgacalanāni saha hontīti dīpanato ‘‘ekekaṃ…pe… āgacchatī’’tipi dīpeti.

Bhavaṅgassa āvaṭṭitakāloti idaṃ dovārikasadisānaṃ cakkhuviññāṇādīnaṃ pādaparimajjakasadisassa āvajjanassa saññādānasadiso anantarapaccayabhāvo eva bhavaṅgāvaṭṭananti katvā vuttaṃ. Vipākamanodhātuādīnaṃ adisvāva sampaṭicchanādikaraṇaṃ gāḷhaggahaṇamattaputhulacaturassabhāvavijānanamattakahāpaṇabhāvavijānanamattakammopanayanamattasāmaññavasena vuttaṃ, na gāḷhaggāhakādīnaṃ kahāpaṇadassanassa abhāvo taṃsamānabhāvo ca sampaṭicchanādīnaṃ adhippetoti veditabbo.

Paṇḍaraṃ etanti paṇḍararūpadassanasāmaññato cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpanaṃ veditabbaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ savanādivasena. Santāpanavasena guḷasīlo guḷappayojano vā goḷiyako. Upanissayatoti na upanissayapaccayaṃ sandhāya vuttaṃ. Yasmiṃ pana asati yo na hoti, so idha ‘‘upanissayo’’ti adhippeto. Ālokasannissitanti idampi āloke sati sabbhāvaṃ sandhāya vuttaṃ, na upanissayapaccayataṃ. Mandathāmagataṃ nāma kiriyacittassa paccayabhāvaṃ anupagantvā sayameva pavattamānaṃ.

Asaṅkhārikasasaṅkhārikesu dosaṃ disvāti na kammassa viruddhasabhāvena vipākena bhavitabbanti asaṅkhārikakammassa sasaṅkhārikavipākesu, sasaṅkhārikakammassa ca asaṅkhārikavipākesu dosaṃ disvā. Ahetukānaṃ pana rūpādīsu abhinipātamattādikiccānaṃ na sasaṅkhārikaviruddho sabhāvoti asaṅkhārikatā natthi, asaṅkhārikaviruddhasabhāvābhāvā nāpi sasaṅkhārikatāti ubhayāvirodhā ubhayenapi tesaṃ nibbattiṃ anujānāti. Cittaniyāmanti tadārammaṇaniyāmaṃ. Kiriyato pañcāti imesaṃ…pe… patiṭṭhātīti kiriyajavanānantarañca tadārammaṇaṃ vuttaṃ. Paṭṭhāne (paṭṭhā. 1.3.94) pana ‘‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vipākadhammadhammānameva anantarā tadārammaṇaṃ vuttaṃ. Kusalattike ca ‘‘sekkhā vā puthujjanā vā kusalaṃ aniccato’’tiādinā (paṭṭhā. 1.1.406) kusalākusalajavanameva vatvā tadanantaraṃ tadārammaṇaṃ vuttaṃ, na abyākatānantaraṃ, na ca katthaci kiriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāne ca tasmiṃ avacane kāraṇaṃ natthi, tasmā upaparikkhitabbo eso theravādo. Vipphārikañhi javanaṃ nāvaṃ viya nadīsoto bhavaṅgaṃ anubandhatīti yuttaṃ, na pana chaḷaṅgupekkhavato santavuttiṃ kiriyajavanaṃ paṇṇapuṭaṃ viya nadīsototi.

Piṇḍajavanaṃ javatīti kusalākusalakiriyajavanāni piṇḍetvā kathitānīti tathā kathitāni javanāni piṇḍitāni viya vuttāni, ekasmiṃ vā tadārammaṇe piṇḍetvā dassitāni hutvā javitāneva vuttāni. Imañca pana piṇḍajavanaṃ vadantena akusalato cattāriyeva upekkhāsahagatāni gahetvā dvādasupekkhāsahagatajavanāni piṇḍitāni viya vuttāni. Paṭṭhāne pana ‘‘kusalaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati. Diṭṭhi, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati. Akusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vuttattā itarāni dve iṭṭhārammaṇe pavattavicikicchuddhaccasahagatānipi kusalavipāke tadārammaṇe piṇḍetabbāni siyuṃ. Tesaṃ pana anantaraṃ ahetukavipākeneva tadārammaṇena bhavitabbaṃ, so ca santīraṇabhāveneva gahitoti apubbaṃ gahetabbaṃ natthi. Ahetuke ca piṇḍetabbaṃ nārahantīti adhippāyena na piṇḍetīti.

Tihetukajavanāvasāne panetthāti etasmiṃ dutiyavāde tihetukajavanāvasāne tihetukatadārammaṇaṃ yuttanti dassetuṃ yuttaṃ vadati javanasamānattā, nālabbhamānattā aññassa. Paṭhamattherena akusalānantaraṃ vuttassa ahetukatadārammaṇassa, kusalānantaraṃ vuttassa ca sahetukatadārammaṇassa akusalānantaraṃ uppattiṃ vadantassa hi paṭisandhijanakaṃ tihetukakammaṃ duhetukāhetukaṃ vipākaṃ janayantampi tihetukajavanānantaraṃ na janetīti na ettha kāraṇaṃ dissatīti evaṃ yuttaṃ gahetabbaṃ avuttampīti adhippāyo. Atha vā tasmiṃ tasmiṃ theravāde yena adhippāyena sasaṅkhārāsaṅkhāravidhānādi vuttaṃ, taṃ teneva adhippāyena yuttaṃ gahetabbaṃ, na adhippāyantaraṃ adhippāyantarena āloḷetabbanti attho. Hetusadisamevāti janakakammahetusadisameva. Mahāpakaraṇe āvi bhavissatīti mahāpakaraṇe āgatapāḷiyā pākaṭaṃ uppattividhānaṃ āvi bhavissatīti adhippāyena vadati.

Kāmāvacarakusalavipākakathāvaṇṇanā niṭṭhitā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā

499. Anantarāyenāti parihānipaccayavirahena. Paṭipadādibhedoti paṭipadārammaṇabhedo. Tathā hi dukkhapaṭipadaṃ dandhābhiññaṃ jhānaṃ uppādetvā punappunaṃ samāpajjantassa taṃ jhānaṃ taṃpaṭipadameva hoti. Etasmiṃ aparihīne tassa vipāko nibbattamāno tappaṭipadova bhavituṃ arahatīti. Chandādhipateyyādibhāvo pana tasmiṃ khaṇe vijjamānānaṃ chandādīnaṃ adhipatipaccayabhāvena hoti, na āgamanavasena. Tathā hi ekameva jhānaṃ nānākkhaṇesu nānādhipateyyaṃ hoti. Catutthajjhānasseva hi caturiddhipādabhāvena bhāvanā hoti, tasmā vipākassa āgamanavasena chandādhipateyyāditā na vuttā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā niṭṭhitā.

Lokuttaravipākakathāvaṇṇanā

505. Yathā vaṭṭaṃ ācinati, tathā taṇhādīhi abhisaṅkhataṃ lokiyakammaṃ upacitanti vuccati. Lokuttaraṃ pana evaṃ na hotīti tathā na vuttaṃ. Suddhāgamanavasenāti animittāppaṇihitanāmadāyakehi saguṇārammaṇehi vijjamānehipi phalassa suññatanāmadānadīpane aggahitabhāveneva avomissenāti attho. Āgamanato suññatāppaṇihitanāmavato maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ yojitaṃ, itarassapi pana tatheva yojetabbaṃ. Nayamattadassanañhetaṃ. Saguṇārammaṇehi pana nāmattayavato aniccānupassanānantarassapi maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ na nivāritanti. Vaḷañjanakaphalasamāpattiyā ca vipassanāgamanavasena nāmalābhe maggassa viya animittanāmalābho na siyā. Yathā pana maggānantarassa viya vaḷañjanakaphalasamāpattiyāpi jhānapaṭipadābhedo hoti, evaṃ suññatādināmalābhe sati animittanāmañca labhatīti. Avūpasantāyāti idaṃ kenaci aññena anantaritattā tādisāya eva saddhāya…pe… paññāya ca anantarapaccayabhāvaṃ sandhāya vuttaṃ. Tena chandādayopi attano anantarasadisānaṃ chandādīnaṃ uppādakā adhipatibhūtā adhipatibhūte eva uppādentīti imamatthaṃ dīpeti.

555. Kilesasamucchedakassa maggassa sammādiṭṭhiādikassa niyyānikasabhāvassa phalenapi paṭippassaddhakilesena niyyānasabhāveneva bhavitabbaṃ, tasmā phalepi ‘‘maggaṅgaṃ maggapariyāpanna’’nti vuttaṃ. Evañca katvā maggavibhaṅge phalesu ca aṭṭhaṅgiko pañcaṅgiko ca maggo uddhaṭo, evaṃ bojjhaṅgāpīti. Maggaṃ upādāyāti maggasadisatāya maggoti imamatthaṃ sandhāyāha.

Lokuttaravipākakathāvaṇṇanā niṭṭhitā.

Akusalavipākakathāvaṇṇanā

556. Iṭṭhaiṭṭhamajjhattesu viya na aniṭṭhaaniṭṭhamajjhattesu santīraṇaviseso atthi, aniṭṭhārammaṇameva pana adhimattaṃ mandañca evaṃ dvidhā vuttaṃ.

Akusalavipākakathāvaṇṇanā niṭṭhitā.

Kiriyābyākataṃ

Manodhātucittavaṇṇanā

566. Vātapupphanti moghapupphaṃ. Taṃ acchinnepi rukkhe na phalati, chinnarukkhapupphaṃ pana acchinne phaleyya. Evaṃ acchinnabhavamūlassapi pavattamānaṃ yaṃ na phalati, taṃ vātapupphasadisaṃ. Itarasseva pana pavattamānaṃ chinnarukkhapupphasadisaṃ. Tañhi acchinne bhavamūle phaleyyāti.

Kiriyamanoviññāṇadhātucittavaṇṇanā

568. Loluppataṇhā pahīnāti imassa cittassa paccayabhūtā purimā pavatti dassitā. Idaṃ pana cittaṃ vicāraṇapaññārahitanti kevalaṃ somanassamattaṃ uppādentassa hotīti. Evaṃ cetiyapūjādīsupi daṭṭhabbaṃ. Vattaṃ karontoti idaṃ vattaṃ karontassa phoṭṭhabbārammaṇe kāyadvāracittappavattiṃ sandhāya vuttaṃ. Pañcadvārānugataṃ hutvā labbhamānaṃ sandhāya pañcadvāre eva vā loluppataṇhāpahānādipaccavekkhaṇahetubhūtaṃ idameva pavattiṃ sandhāya tattha tattha ‘‘iminā cittena somanassito hotī’’ti vuttanti ‘‘evaṃ tāva pañcadvāre labbhatī’’ti āha. Atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇānuparivattī’’tiādivacanato (mahāni. 156 atthato samānaṃ) ‘‘bhagavato idaṃ uppajjatī’’ti vuttavacanaṃ vicāretabbaṃ. Ahetukassa mūlābhāvena suppatiṭṭhitatā natthīti balabhāvo aparipuṇṇo, tasmā uddesavāre ‘‘samādhibalaṃ hoti, vīriyabalaṃ hotī’’ti na vuttaṃ. Tato eva hi ahetukānaṃ saṅgahavāre jhānaṅgāni ca na uddhaṭāni. Teneva imasmimpi ahetukadvaye balāni anuddesāsaṅgahitāni. Yasmā pana vīriyassa vijjamānattā sesāhetukehi balavaṃ, yasmā ca ettha vitakkādīnaṃ jhānapaccayamattatā viya samādhivīriyānaṃ balamattatā atthi, tasmā niddesavāre ‘‘samādhibalaṃ vīriyabala’’nti vatvā ṭhapitaṃ. Yasmā pana neva kusalaṃ nākusalaṃ, tasmā sammāsamādhi micchāsamādhīti, sammāvāyāmo micchāvāyāmoti ca na vuttanti adhippāyo. Evaṃ sati mahākiriyacittesu ca etaṃ na vattabbaṃ siyā, vuttañca, tasmā sammā, micchā vā niyyānikasabhāvābhāvato maggapaccayabhāvaṃ appattā samādhivāyāmā idha tathā na vuttāti daṭṭhabbā.

574. Indriyaparopariyattaāsayānusayasabbaññutānāvaraṇañāṇāni imassānantaraṃ uppajjamānāni yamakapāṭihāriyamahākaruṇāsamāpattiñāṇāni ca imassa anantaraṃ uppannaparikammānantarāni iminā āvajjitārammaṇeyeva pavattantīti āha ‘‘cha…pe… gaṇhantī’’ti. Mahāvisayattā mahāgajo viya mahantanti mahāgajaṃ.

Rūpāvacarārūpāvacarakiriyacittavaṇṇanā

577. Idāni yāni kiriyāni jātāni, tāni veditabbānīti evaṃ yojanā kātabbā. Attabhāvoti pañcakkhandhā vuccanti.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

2. Rūpakaṇḍaṃ

Uddesavaṇṇanā

Idāni rūpamabyākataṃ bhājetabbaṃ, tañca kenaci samayavavatthānaṃ katvā na sakkā bhājetuṃ. Na hi rūpassa cittuppādena samayavavatthānaṃ sakkā kātuṃ acittasamuṭṭhānasabbhāvato, cittasamuṭṭhānassa ca anekacittasamuṭṭhānatāya rūpasamuṭṭhāpakacittānañca kesañci katthaci asamuṭṭhāpanatāya vavatthānābhāvato, viññattidvayavajjitassa rūpassa acittasahabhubhāvato ca, na ca rūpānaṃ upasampajja viharaṇena samayavavatthānaṃ yujjati mahaggatappamāṇānaṃ jhānānaṃ viya rūpānaṃ upasampajja vihātabbatābhāvā, upādārūpehi ca na yujjati tesaṃ sahajātādipaccayabhāvena appavattanato, nāpi mahābhūtehi yujjati kesañci mahābhūtānaṃ kehici upādārūpehi vinā pavattito asamānakālānañca sabbhāvato. Na hi ‘‘yasmiṃ samaye pathavīdhātu uppannā hoti, tasmiṃ samaye cakkhāyatanaṃ hotī’’ti sakkā vattuṃ sotādinissayabhūtāya pathaviyā cittādisamuṭṭhānāya ca saha cakkhāyatanassa abhāvā. Evaṃ sotāyatanādīsupi yojetabbaṃ.

Mahābhūtehi asamānakālāni viññattiupacayādīnipi tasmiṃ samaye hontīti na sakkā vattunti. Ekasmiñca kāle anekāni kalāpasahassāni uppajjanti pavattanti ca, na arūpadhammānaṃ viya rūpānaṃ kalāpadvayasahābhāvo atthi. Ekasmiñca kalāpe vattamāne eva aññassa nirodho, aññassa cuppatti hotīti sabbathā rūpābyākataṃ samayavavatthānaṃ katvā na sakkā vibhajituṃ. Ekakādīhi pana nayehi na hetuādinā sabhāvena vibhajituṃ sakkāti tathā vibhajanatthaṃ cittuppādakaṇḍe tāva avibhattaṃ abyākataṃ atthīti dassetuṃ samayavavatthānena vinā abyākatassa sabhāvatoyeva niddese ekadesaṃ niddisitvā nigamanakaraṇassa anupapattito ca vibhattañca avibhattañca sabbaṃ saṅgaṇhanto āha ‘‘katame dhammā abyākatā? Kusalā…pe… asaṅkhatā ca dhātu. Ime dhammā abyākatā’’ti. Avibhatte hi vibhajitabbe dassite vibhajanaṃ yuttaṃ ñātuṃ icchāya uppāditāyāti. Ettha pana vipākakiriyābyākataṃ vibhattattā na vibhajitabbaṃ, asaṅkhatā ca dhātu bhedābhāvato. Yaṃ panettha bhedayuttattā avibhattattā ca vibhajitabbaṃ, taṃ vibhajanto āha ‘‘tattha katamaṃ sabbaṃ rūpa’’ntiādi. Ayamettha pāḷiyojanā.

Nayaṃ dassetvāti ettha heṭṭhā gahaṇameva nayadassanaṃ. Taṃ vipākesu katvā viññātattā kiriyābyākatesu nissaṭṭhaṃ. Kāmāvacarādibhāvena vattabbassa kiriyābyākatassa vā dassanaṃ, taṃ katvā kāmāvacarātiādikaṃ gahetvā vuttattā nissaṭṭhaṃ. Pañcavīsati rūpānīti pāḷiyaṃ vuttāni dasāyatanāni pañcadasa ca sukhumarūpāni, upacayasantatiyo vā ekanti katvā hadayavatthuñca. Channavutīti cakkhādidasakā satta utusamuṭṭhānādayo tayo aṭṭhakā utucittajā dve saddā ca. Kalāpabhāvena pavattarūparūpāni ‘‘rūpakoṭṭhāsā’’ti vuttāni rūpakalāpakoṭṭhāsabhāvato. Koṭṭhāsāti ca aṃsā, avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā. Nibbānaṃ nippadesato gahitanti sopādisesanirupādisesarāgakkhayādiasaṅkhatādivacanīyabhāvena bhinnaṃ nippadesato gahitaṃ. Atthato hi ekāva asaṅkhatā dhātūti.

584. Sabbanti sakalaṃ cakkavāḷaṃ. Parimaṇḍalaṃ parimaṇḍalasaṇṭhānaṃ, parikkhepato chattiṃsa satasahassāni dasa ceva sahassāni aḍḍhacatutthāni ca yojanasatāni hontīti attho. Ettha ca vaṭṭaṃ ‘‘parimaṇḍala’’nti vuttaṃ. Cattāri nahutānīti cattālīsa sahassāni. Nagavhayāti nagāti avhātabbā nagasaddanāmāti attho.

Devadānavādīnaṃ tigāvutādisarīravasena mahantāni pātubhūtāni. Tatthāyaṃ vacanattho – bhūtāni jātāni nibbattāni mahantāni mahābhūtānīti. Anekacchariyadassanena anekābhūtavisesadassanavasena ca māyākāro mahanto bhūtoti mahābhūto. Yakkhādayo jātivaseneva mahantā bhūtāti mahābhūtā. Niruḷho vā ayaṃ mahābhūtasaddo tesu daṭṭhabbo. Pathaviyādayo pana mahābhūtā viya mahābhūtā. Bhūtasaddassa ubhayaliṅgattā napuṃsakatā katā. Mahāparihāratoti ettha vacanatthaṃ vadanto āha ‘‘mahantehi bhūtāni, mahāparihārāni vā bhūtānī’’ti. Tattha pacchimatthe purimapade uttarapadassa parihārasaddassa lopaṃ katvā ‘‘mahābhūtānī’’ti vuccanti.

Accimatoti aggissa. Koṭisatasahassaṃ ekaṃ koṭisatasahassekaṃ. Cakkavāḷanti taṃ sabbaṃ āṇākkhettavasena ekaṃ katvā voharanti. Vilīyati khārodakena. Vikīratīti viddhaṃsati. Upādinnakesu vikāraṃ dassento ‘‘patthaddho’’tiādimāha. Kaṭṭhamukhena vāti -saddo upamattho. Yathā kaṭṭhamukhasappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhamukhagato viya patthaddho hotīti attho. Atha vā -saddo evasaddassatthe. ‘‘Pathavīdhātuppakopenā’’ti etassa ca parato āharitvā veditabbo. Tatrāyamattho – ‘‘kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhamukhagato viya hotī’’ti. Atha vā aniyamattho -saddo. Tatrāyamattho – ‘‘kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā na vā hoti mantāgadavasena, pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhamukhagato viya hoti ekantapatthaddho’’ti. Pūtiyoti kuthito. Mahāvikārāni bhūtānīti mahāvikārāni jātāni, vijjamānānīti vā attho. Ettha ca purimapade uttarapadassa vikārasaddassa lopaṃ katvā ‘‘mahābhūtānī’’ti vuttāni.

Pathavītiādinā sabbalokassa pākaṭānipi vipallāsaṃ muñcitvā yathāsabhāvato pariggayhamānāni mahantena vāyāmena vinā na pariggayhantīti pākaṭānipi duviññeyyasabhāvattā ‘‘mahantānī’’ti vuccanti. Tāni hi suviññeyyāni amahantānīti gahetvā ṭhito tesaṃ duppariggahitataṃ disvā ‘‘aho mahantāni etānī’’ti pajānāti. Upādāyāti etena viññāyamānā pacchimakālakiriyā pavattīti katvā ‘‘pavattarūpa’’nti vuttaṃ. Evañhi ‘‘upādāyā’’ti etena paṭiccasamuppannatā vuttā hotīti. Atha vā upādāyati nissayatīti upādāyaṃ, upādāyameva rūpaṃ upādāyarūpaṃ, aññanissayassa ekantanissitassa rūpassetaṃ adhivacanaṃ. Taṃ pana na sattassa, nāpi vedanādino tadabhāvepi bhāvatoti dassetuṃ ‘‘catunnaṃ mahābhūtāna’’ntiādimāha. Bhavati hi nissayarūpānaṃ sāmibhāvoti.

Tividharūpasaṅgahavaṇṇanā

585. Pakiṇṇakadukesu ajjhattikadukaṃ muñcitvā añño sabbadukehi tikavasena yojanaṃ gacchanto natthi, viññattiduko ca yojanaṃ na gacchatīti sabbadukayogīsu ādibhūtaṃ ajjhattikadukameva gahetvā sesehi sabbadukehi yojetvā tikā vuttā. Sakkā hi etena nayena aññesampi dukānaṃ dukantarehi labbhamānā tikayojanā viññātunti.

Catubbidhādirūpasaṅgahavaṇṇanā

586. Catukkesu ekantacittasamuṭṭhānassa viññattidvayabhāvato viññattidukādīhi samānagatiko cittasamuṭṭhānadukoti tena saha upādādukassa yojanāya labbhamānopi catukko na vutto, tathā sanidassanadukādīnaṃ tena tassa ca oḷārikadūradukehi yojanāya labbhamānā na vuttā, dhammānaṃ vā sabhāvakiccāni bodhetabbākārañca yāthāvato jānantena bhagavatā tena aññesaṃ tassa ca aññehi yojanā na katāti kiṃ ettha kāraṇapariyesanāya, addhā sā yojanā na kātabbā, yato bhagavatā na katāti veditabbā. Aññe pana pakiṇṇakadukā aññehi pakiṇṇakadukehi yojetuṃ yuttā, tehi yojitā eva. Vatthudukādīsu pana sotasamphassārammaṇadukādayo vajjetvā aññehi ārammaṇabāhirāyatanādilabbhamānadukehi upādinnakadukassa upādinnupādāniyadukassa ca yojanāya catukkā labbhanti, cittasamuṭṭhānadukassa ca sabbārammaṇabāhirāyatanādilabbhamānadukehi. Avasesehi pana tesaṃ aññesañca sabbavatthudukādīhi yojanāya na labbhantīti veditabbā.

Uddesavaṇṇanā niṭṭhitā.

Rūpavibhatti

Ekakaniddesavaṇṇanā

594. Avijjamānavibhāgassa vibhāgābhāvadassanameva niddeso nicchayakaraṇato, tasmā ‘‘sabbaṃ rūpaṃ na hetumevā’’tiādinā vibhāgābhāvāvadhāraṇena eva-saddena niddesaṃ karoti. Hetuhetūti mūlahetu, hetupaccayahetūti vā ayamattho. Mahābhūtā hetūti ayamevattho mahābhūtā paccayoti etenapi vuttoti. Hetupaccayasaddānaṃ samānatthattā paccayo eva hetu paccayahetu. Yo ca rūpakkhandhassa hetu, so eva tassa paññāpanāya hetūti vutto tadabhāve abhāvato. Atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākanti ettha vijjamānesupi aññesu paccayesu iṭṭhāniṭṭhavipākaniyāmakattā uttamaṃ padhānaṃ kusalākusalaṃ gatiupadhikaālapayogasampattivipattiṭṭhānanipphāditaṃ iṭṭhāniṭṭhārammaṇañca kammamiva padhānattā ‘‘hetū’’ti vuttanti iminā adhippāyena kammārammaṇāni ‘‘uttamahetū’’ti vuttāni. Vakkhati ca ‘‘gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetū’’ti. Idha pana kammamiva uttamattā ārammaṇampi hetuvacanaṃ arahatīti ‘‘uttamahetū’’ti vuttaṃ. Saṅkhārānanti puññābhisaṅkhārādīnaṃ avijjā sādhāraṇapaccayattā ‘‘hetū’’ti vuttā. Pharatīti gacchati pāpuṇāti. Paṭikkhepaniddesoti idaṃ mātikāya āgatapaṭikkhepavasena vuttaṃ. Idha pana mātikāya na hetupadādisaṅgahitatā ca rūpassa vuttā taṃtaṃsabhāvattā, avadhāritatā ca anaññasabhāvato.

Rūpīduke rūpīpadameva idha ‘‘rūpa’’nti vuttaṃ. Tena rūpīrūpapadānaṃ ekatthatā siddhā hoti ruppanalakkhaṇayuttasseva rūpīrūpabhāvato. Uppannaṃ chahi viññāṇehi viññeyyanti arūpato vidhuraṃ rūpassa sabhāvaṃ dasseti. Na hi arūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ yathā rūpaṃ, tena rūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ, na arūpanti arūpato nivattetvā rūpe eva etaṃ sabhāvaṃ niyameti, na rūpaṃ etasmiṃ sabhāve. Atthi hi rūpaṃ atītānāgataṃ yaṃ uppannaṃ chahi viññāṇehi viññeyyasabhāvaṃ na hotīti. Etameva ca niyamaṃ puna evasaddena niyameti ‘‘yathāvutto niyamo rūpe atthi eva, arūpe viya na natthī’’ti. Atha vā sabbaṃ rūpanti bhūtupādāyarūpaṃ kālabhedaṃ anāmasitvā ‘‘sabba’’nti vuttaṃ, taṃ sabbaṃ arūpehi samānaviññeyyasabhāvaṃ atītānāgataṃ nivattetuṃ uppannanti etena viseseti, taṃ uppannaṃ sabbaṃ rūpaṃ chahi viññāṇehi viññeyyamevāti attho.

Nanu evaṃ rūpāyatanassapi sotaviññāṇādīhi viññeyyatā āpajjatīti? Nāpajjati rūpaṃ sabbaṃ sampiṇḍetvā ekantalakkhaṇadassanavasena ekībhāvena gahetvā arūpato vidhurassa chahi viññāṇehi viññeyyasabhāvassa dassanato. Paccuppannarūpameva chahi viññāṇehi viññeyyanti etasmiṃ pana niyame ‘‘sabbaṃ rūpa’’nti etthāyaṃ viññeyyabhāvaniyamo na vutto, atha kho paccuppannanti sabbarūpassa ekantalakkhaṇaniyamo dassito na siyā. Pāḷiyañca viññeyyamevāti eva-kāro vutto, na uppannamevāti. Tasmā uppannasseva manoviññeyyaniyamāpatti natthīti kiṃ sotapatitattena, tasmā vuttanayenattho yojetabbo.

Kathaṃvidhanti guṇehi kathaṃ saṇṭhitaṃ. Ñāṇameva ñāṇavatthu. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyanti etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Aññamaññopakāravasena avippayogena ca samādhidese jātā sammāsatiādayo samādhikkhandhe saṅgahitā. Yattha ca satiādisahāyavato samādhissa attano kiccakaraṇaṃ, so cittuppādo samādhideso. Sammāsaṅkappassa ca appanābhāvato paṭivedhasadisaṃ kiccanti samānena paṭivedhakiccena diṭṭhisaṅkappā paññakkhandhe saṅgahitā.

Rūpavibhattiekakaniddesavaṇṇanā niṭṭhitā.

Dukaniddeso

Upādābhājanīyakathāvaṇṇanā

596. Apparajakkhādisattasamūhadassanaṃ buddhacakkhu, chasu asādhāraṇañāṇesu indriyaparopariyattañāṇaṃ daṭṭhabbaṃ. Sabbasaṅkhatāsaṅkhatadassanaṃ samantacakkhu. ‘‘Dukkhaṃ pariññeyyaṃ pariññāta’’nti (saṃ. ni. 5.1081; mahāva. 15) evamādinā ākārena pavattaṃ ñāṇadassanaṃ ñāṇacakkhu, tampi purimadvayamiva kāmāvacaraṃ. Catusaccadhammadassanaṃ dhammacakkhu. Upatthambhabhūtā catusamuṭṭhānikarūpasantatiyo sambhārā. Saha sambhārehi sasambhāraṃ, sambhāravantaṃ. Sambhavoti āpodhātumeva sambhavasambhūtamāha. Saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Tesaṃ pana visuṃ vacanaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Cuddasasambhāro hi maṃsapiṇḍo. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Āpodhātuvaṇṇāyatanānameva vā sambhavasaṇṭhānābhāvā visuṃ vuttāti catudhātunissitatā ca na virujjhati. Yaṃ maṃsapiṇḍaṃ setādinā sañjānanto na pasādacakkhuṃ sañjānāti, patthiṇṇatādivisesaṃ vattukāmo ‘‘pathavīpi atthī’’tiādi vuttampi vadati.

Sarīrasaṇṭhānuppattidesabhūteti etena avasesaṃ kaṇhamaṇḍalaṃ paṭikkhipati. Snehamiva sattakkhipaṭalāni byāpetvā ṭhitāheva attano nissayabhūtāhi catūhi dhātūhi katūpakāraṃ taṃnissitehi eva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ tiṭṭhati. Sattakkhipaṭalānaṃ byāpanavacanena ca anekakalāpagatabhāvaṃ cakkhussa dasseti. Pamāṇato ūkāsiramattanti ūkāsiramatte padese pavattanato vuttaṃ. Rūpāni manupassatīti ma-kāro padasandhikaro. Atha vā manūti macco. Upakārabhūtehi saṅgahito. Pariyāyenāti catunnaṃ pasādo tesu ekassa dvinnañcātipi vattuṃ yutto samānadhanānaṃ dhanaṃ viyāti etena pariyāyena. Sarīraṃ rūpakkhandho eva. Paṭighaṭṭanameva nighaṃso paṭighaṭṭanānighaṃso. Rūpābhimukhabhāvena cakkhuviññāṇassa nissayabhāvāpattisaṅkhāto paṭighaṭṭanato jāto vā nighaṃso paṭighaṭṭanānighaṃso.

Parikappavacanaṃ ‘‘sace āpāthaṃ āgaccheyyā’’ti hetukiriyaṃ, ‘‘passeyyā’’ti phalakiriyañca parikappetvā tena parikappena vacanaṃ. Ettha ca hetukiriyā anekattā avuttāpi viññāyatīti daṭṭhabbā. ‘‘Passe vā’’ti iminā vacanena tīsupi kālesu cakkhuviññāṇassa nissayabhāvaṃ anupagacchantaṃ cakkhuṃ saṅgaṇhāti. Dassane pariṇāyakabhāvo dassanapariṇāyakaṭṭho. Yathā hi issaro ‘‘idañcidañca karothā’’ti vadanto tasmiṃ tasmiṃ kicce sapurise pariṇāyati pavattayati, evamidampi cakkhusamphassādīnaṃ nissayabhāvena te dhamme dassanakicce āṇāpentaṃ viya pariṇāyatīti cakkhūti vuccati. Cakkhatīti hi cakkhu, yathāvuttena nayena ācikkhati pariṇāyatīti attho. Atha vā samavisamāni rūpāni cakkhati ācikkhati, pakāsetīti vā cakkhu. Sañjāyanti etthāti sañjāti. Ke sañjāyanti? Phassādīni. Tathā samosaraṇaṃ. Cakkhusamphassādīnaṃ attano tikkhamandabhāvānupavattanena indaṭṭhaṃ kāretīti. Niccaṃ dhuvaṃ attāti gahitassapi lujjanapalujjanaṭṭhena. Vaḷañjanti pavisanti etenāti vaḷañjanaṃ, taṃdvārikānaṃ phassādīnaṃ vaḷañjanaṭṭhena.

597. Pubbe vutto parikappo eva vikappanattho. Ghaṭṭayamānamevāti pasādassa abhimukhabhāvavisesaṃ gacchantameva.

599. Rūpaṃ ārabbha cakkhusamphassādīnaṃ uppattivacaneneva tesaṃ taṃdvārikānaṃ aññesañca rūpaṃ ārabbha uppatti vuttā hoti. Yathā ca tesaṃ rūpaṃ paccayo hoti, tena paccayena uppatti vuttā hotīti adhippāyena ‘‘iminā’’tiādimāha. Tattha cakkhupasādavatthukānaṃ phassādīnanti iminā vacanena tadālambanarūpārammaṇatāya taṃsadisānaṃ manodhātuādīnañca purejātapaccayena uppatti dassitāti daṭṭhabbā. Yattha pana viseso atthi, taṃ dassetuṃ ‘‘cakkhudvārajavanavīthipariyāpannāna’’ntiādimāha. Tāni hi rūpaṃ garuṃ katvā pavattamānassādanābhinandanabhūtāni taṃsampayuttāni ca ārammaṇādhipatiārammaṇūpanissayehi uppajjanti, aññāni ārammaṇapurejātenevāti evaṃ ‘‘ārabbhā’’ti vacanaṃ ārammaṇapaccayato aññapaccayabhāvassapi dīpakaṃ, ārammaṇavacanaṃ ārammaṇapaccayabhāvassevāti ayametesaṃ viseso.

600. Suṇātīti sotaviññāṇassa nissayabhāvena suṇāti. Jivhāsaddena viññāyamānā kiriyā sāyananti katvā ‘‘sāyanaṭṭhenā’’ti āha. Kucchitānaṃ dukkhasampayuttaphassādīnaṃ āyoti kāyo, dukkhadukkhavipariṇāmadukkhānaṃ vā. Kāyāyatanassa byāpitāya cakkhupasāde kāyapasādabhāvopi atthi, tena cakkhupasādassa anuviddhattā no byāpitā ca na siyā, vuttā ca sā. Tasmā cakkhupasādassa phoṭṭhabbāvabhāsanaṃ kāyapasādassa ca rūpāvabhāsanaṃ āpannanti lakkhaṇasammissataṃ codeti. Cakkhukāyānaṃ aññanissayattā kalāpantaragatatāya ‘‘aññassa aññattha abhāvato’’ti āha. Rūparasādinidassanaṃ samānanissayānañca aññamaññasabhāvānupagamena aññamaññasmiṃ abhāvo, ko pana vādo asamānanissayānanti dassetuṃ vuttaṃ.

Rūpābhighātāraho ca so bhūtappasādo cāti rūpābhighātārahabhūtappasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpābhighātoti ca rūpe, rūpassa vā abhighātoti attho. Paripuṇṇāparipuṇṇāyatanattabhāvanibbattakassa kammassa nidānabhūtā kāmataṇhā rūpataṇhā ca tadāyatanikabhavapatthanābhāvato daṭṭhukāmatādivohāraṃ arahatīti dutiyo nayo sabbattha vutto. Tattha daṭṭhukāmatānidānaṃ kammaṃ samuṭṭhānametesanti daṭṭhukāmatānidānakammasamuṭṭhānāni, evaṃvidhānaṃ bhūtānaṃ pasādalakkhaṇaṃ cakkhu, evaṃvidho vā bhūtappasādo daṭṭhukāmatāni…pe… pasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpesu puggalassa vā viññāṇassa vā āviñchanarasaṃ.

Kāyo sabbesanti ko ettha viseso, nanu tejādiadhikānañca bhūtānaṃ pasādā sabbesaṃyevāti? Saccametaṃ, idaṃ pana ‘‘sabbesa’’nti vacanaṃ ‘‘samānāna’’nti imamatthaṃ dīpeti anuvattamānassa ekadesādhikabhāvassa nivāraṇavasena vuttattā. Tejādīnanti padīpasaṅkhātassa tejassa obhāsena vāyussa saddena pathaviyā gandhena kheḷasaṅkhātassa udakassa rasenāti purimavāde pacchimavāde ca yathāyogaṃ taṃtaṃbhūtaguṇehi anuggayhabhāvato rūpādiggahaṇe upakaritabbatoti attho. Rūpādīnaṃ adhikabhāvadassanatoti aggimhi rūpassa pabhassarassa vāyumhi saddassa sabhāvena suyyamānassa pathaviyā surabhiādino gandhassa āpe ca rasassa madhurassa visesayuttānaṃ dassanato ‘‘rūpādayo tesaṃ guṇā’’ti paṭhamavādī āha. Tasseva ca ‘‘iccheyyāmā’’tiādinā uttaramāha. Imināvupāyena dutiyavādissapi niggaho hotīti.

Atha vā rūpādivisesaguṇehi tejaākāsapathavīāpavāyūhi cakkhādīni katānīti vadantassa kaṇādassa vādaṃ tatiyaṃ uddharitvā taṃ niggahetuṃ ‘‘athāpi vadeyyu’’ntiādi vuttanti daṭṭhabbaṃ. Āsave upalabbhamānopi gandho pathaviyā āposaṃyuttāya kappāsato visadisāyāti na kappāsagandhassa adhikabhāvāpattīti ce? Na, anabhibhūtattā. Āsavehi udakasaṃyuttā pathavī udakena abhibhūtā, na kappāsapathavīti tassāyeva adhikena gandhena bhavitabbanti. Uṇhodakasaññutto ca aggi upalabbhanīyo mahantoti katvā tassa phasso viya vaṇṇopi pabhassaro upalabbhitabboti uṇhodakavaṇṇato agginā anabhisambandhassa sītudakassa vaṇṇo parihāyetha. Tasmāti etassubhayassa abhāvā. Tadabhāvena hi rūpādīnaṃ tejādivisesaguṇatā nivattitā, taṃnivattanena ‘‘tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato’’ti idaṃ kāraṇaṃ nivattitanti. Evaṃ paramparāya ubhayābhāvo visesakappanappahānassa kāraṇaṃ hotīti āha ‘‘tasmā pahāyetheta’’ntiādi. Ekakalāpepi rūparasādayo visadisā, ko pana vādo nānākalāpe cakkhādayo bhūtavisesābhāvepīti dassetuṃ rūparasādinidassanaṃ vuttaṃ.

Yadi bhūtaviseso natthi, kiṃ pana cakkhādivisesassa kāraṇanti taṃ dassetuṃ ‘‘yaṃ aññamaññassā’’tiādimāha. Ekampi kammaṃ pañcāyatanikattabhāvapatthanānipphannaṃ cakkhādīnaṃ visesahetuttā ‘‘aññamaññassa asādhāraṇa’’nti ca ‘‘kammaviseso’’ti ca vuttanti daṭṭhabbaṃ. Na hi taṃ yena visesena cakkhussa paccayo, teneva sotassa hoti indriyantarābhāvappattito. ‘‘Paṭisandhikkhaṇe mahaggatā ekā cetanā kaṭattārūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.12.78) vacanena paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃ kaṭattārūpānaṃ ekā cetanā kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ sati parittena ca mahaggatena ca kammunā nibbattitaṃ kaṭattārūpaṃ āpajjeyyāti na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena kammena anekindriyuppatti hotīti. Anallīno nissayo etassāti anallīnanissayo, rūpasaddasaṅkhāto visayo. Gandharasānaṃ nissayā ghānajivhānissaye allīyantīti te nissayavasena allīnā, phoṭṭhabbaṃ sayaṃ kāyanissayaallīnaṃ bhūtattayattā. Dūre…pe… sampatto eva nāma paṭighaṭṭananighaṃsajanakatoti adhippāyo. Saddo pana dhātuparamparāya vāyu viya āgantvā nissayavasena sotanissaye allīyitvā sotaṃ ghaṭṭetvā vavatthānaṃ gacchanto saṇikaṃ vavatthānaṃ gacchatīti vutto. Evaṃ pana saticittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā. Na hi bahiddhā cittasamuṭṭhānuppatti upapajjatīti.

Cirena suyyeyyāti kasmā etaṃ vuttaṃ, nanu dūre ṭhitehi rajakādisaddā cirena suyyantīti? Na, dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi dūrāsannānaṃ vacanasadde yathā pākaṭībhūte gahaṇavisesato ākāravisesānaṃ aggahaṇaṃ gahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti yāvāvasānā kamena pākaṭībhūte dūrassa cāvasāne majjhe vā piṇḍavasena pavattipākaṭībhūte nicchayagahaṇānaṃ sotaviññāṇavīthiyā parato pavattānaṃ visesato lahukaṃ suto cirena sutoti abhimāno hoti. So pana saddo yattha uppanno, taṃ nissitova attano vijjamānakkhaṇe sotassa āpāthamāgacchati. Dūre ṭhito pana saddo aññattha paṭighosuppattiyā bhājanādicalanassa ca ayokanto viya ayocalanassa paccayo hotīti daṭṭhabbo. Yathā vā ghaṇṭābhighātānujāni bhūtāni anuravassa nissayabhūtāni ghaṭṭanasabhāvāni, evaṃ ghaṭṭanānujāni yāva sotappasādā uppattivasena āgatāni bhūtāni ghaṭṭanasabhāvānevāti taṃnissito saddo nissayavasena dhātuparamparāya ghaṭṭetvā saṇikaṃ vavatthānaṃ gacchatīti vutto. Asukadisāya nāmāti na paññāyeyya. Kasmā? Sotappadesasseva saddassa gahaṇato.

Visame ajjhāsayo etassāti visamajjhāsayo, ajjhāsayarahitampi cakkhu visamaninnattā visamajjhāsayaṃ viya hotīti ‘‘visamajjhāsaya’’nti vuttaṃ. Cakkhumato vā puggalassa ajjhāsayavasena cakkhu ‘‘visamajjhāsaya’’nti vuttaṃ.

Kaṇṇakūpachiddeyeva pavattanato ārammaṇaggahaṇahetuto ca tattheva ‘‘ajjhāsayaṃ karotī’’ti vuttaṃ. Tassa sotassa sotaviññāṇanissayabhāvena saddasavane. Ajaṭākāsopi vaṭṭatīti etassa aṭṭhakathādhippāyena atthaṃ vadanto ‘‘antoleṇasmi’’ntiādimāha. Attano adhippāyena vadanto ‘‘kiṃ etāya dhammatāyā’’tiādimavoca.

Vātūpanissayo gandho gocaro etassāti vātūpanissayagandhagocaraṃ. Ettha ca gandhaggahaṇassa vāto upanissayo, tabbohārena pana gandho ‘‘vātūpanissayo’’ti vutto. Atha vā vāto eva upanissayo vātūpanissayo. Kassāti? Ghānaviññāṇassa. So sahakārīpaccayantarabhūto etassa atthīti vātūpanissayo, gandho paccayo.

Āpo ca sahakārīpaccayantarabhūto kheḷādiko. Tathā pathavī. Gahetabbassa hi phoṭṭhabbassa uppīḷiyamānassa ādhārabhūtā pathavī kāyassa ca phoṭṭhabbena uppīḷiyamānassa nissayabhūtānaṃ ādhārabhūtā sabbadā phoṭṭhabbagahaṇassa upanissayoti. Uppīḷanena pana vinā phoṭṭhabbagahaṇe kāyāyatanassa nissayabhūtā pathavī upanissayoti daṭṭhabbā. Sabbadāpi ca tassā upanissayabhāvo yutto eva.

Pañcavaṇṇānanti vacanaṃ tadādhārānaṃ suttānaṃ nānattadassanatthaṃ. Pañcappakārā pañcavaṇṇā. Ekantatoti idaṃ sabbadā uppīḷanena vinibbhujjituṃ asakkuṇeyyānaṃ kalāpantararūpānaṃ sabbhāvā tesaṃ nivattanatthaṃ vuttaṃ. Na hi tāni ekantena avinibhuttāni kalāpantaragatattāti.

616. Vaṇṇanibhāti rūpāyatanameva niddiṭṭhanti tadeva apekkhitvā ‘‘sanidassana’’nti napuṃsakaniddeso kato. Tasmāti nippariyāyarūpānaṃ nīlādīnaṃ phusitvā ajānitabbato dīghādīnañca phusitvā jānitabbato na nippariyāyena dīghaṃ rūpāyatanaṃ. Taṃ taṃ nissāyāti dīghādisannivesaṃ bhūtasamudāyaṃ nissāya. Tathā tathā ṭhitanti dīghādisannivesena ṭhitaṃ vaṇṇasamudāyabhūtaṃ rūpāyatanameva dīghādivohārena bhāsitaṃ. Aññamaññaparicchinnaṃ ekasmiṃ itarassa abhāvā. Visayagocarānaṃ viseso anaññatthabhāvo tabbahulacāritā ca cakkhuviññāṇassa.

620. Bherisaddādīnañca vāditasaddattā ‘‘vuttāvasesāna’’nti āha. Amanussavacanena na manussehi aññe pāṇino eva gahitā, atha kho kaṭṭhādayopīti adhippāyena ‘‘seso sabbopī’’ti āha. Evaṃ santepi vatthuvisesakittanavasena pāḷiyaṃ anāgato tathā kittetabbo ye vā panāti vuttoti adhippāyo.

624. Vissagandhoti virūpo maṃsādigandho. Lambilanti madhurambilaṃ.

632. Sañjānanti etenāti sañjānanaṃ, upalakkhaṇaṃ. Sakena sakena kammacittādinā paccayena samuṭṭhitānipi itthiliṅgādīni indriyasahite sarīre uppajjamānāni taṃtadākārāni hutvā uppajjantīti ‘‘itthindriyaṃ paṭicca samuṭṭhahantī’’ti vuttāni. Itthiliṅgādīsu eva ca adhipatibhāvā etassa indriyatā vuttā, indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā anuppādanato itthiggahaṇassa ca tesaṃ rūpānaṃ paccayabhāvato. Yasmā pana bhāvadasakepi rūpānaṃ itthindriyaṃ na janakaṃ, nāpi anupālakaṃ upatthambhakaṃ vā, na ca aññakalāparūpānaṃ, tasmā taṃ jīvitindriyaṃ viya sakalāparūpānaṃ āhāro viya vā kalāpantararūpānañca indriyaatthiavigatapaccayoti na vuttaṃ. Esa nayo purisindriyepi. Liṅgādiākāresu rūpesu rūpāyatanassa cakkhuviññeyyattā liṅgādīnaṃ cakkhuviññeyyatā vuttā.

633. Ubhayampi…pe… kusalena patiṭṭhātīti sugatiṃ sandhāya vuttanti veditabbaṃ. Duggatiyañhi paṭisandhi akusalenevāti tadā uppajjamāno bhāvopi akusaleneva bhaveyya, paṭisandhiyaṃ viya pavattepīti. Tayidaṃ dvayaṃ yasmā santāne saha na pavattati ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No’’tiādivacanato (yama. 3.indriyayamaka.188), tasmā ubhatobyañjanakassapi ekamevindriyaṃ hotīti vuttaṃ.

635. Ekantaṃ kāyaviññattiyaṃ kāyavohārassa pavattidassanatthaṃ ‘‘kāyena saṃvaro sādhū’’ti (dha. pa. 361; saṃ. ni. 1.116) sādhakasuttaṃ āhaṭaṃ. Bhāvassa gamanaṃ pakāsanaṃ copanaṃ. Thambhanāti vāyodhātuadhikānaṃ bhūtānaṃ thambhanākāro viññattīti attho. Uddhaṅgamavātādayo viya hi yo vātādhiko kalāpo, tattha bhūtānaṃ viññattiākāratā hotīti. Teneva ‘‘kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā’’ti vāyodhātukiccavasena viññatti vuttā. Tato eva ca ‘‘vāyodhātuyā ākāro kāyaviññattī’’ti ca vattuṃ vaṭṭati, tathā ‘‘pathavīdhātuyā vacīviññattī’’ti pathavīdhātuadhikabhūtavikārato.

636. Pabhedagatā vācā evāti tissa phussāti pabhedagatā. Atha vā vacīsaṅkhārehi vitakkavicārehi pariggahitā savanavisayabhāvaṃ anupanītatāya abhinnā tabbhāvaṃ nīyamānā vācā ‘‘vacībhedo’’ti vuccati. Iriyāpathampi upatthambhentīti yathāpavattaṃ iriyāpathaṃ upatthambhenti. Yathā hi abbokiṇṇe bhavaṅge vattamāne aṅgāni osīdanti paviṭṭhāni viya honti, na evaṃ ‘‘dvattiṃsa chabbīsā’’ti vuttesu jāgaraṇacittesu vattamānesu. Tesu pana vattamānesu aṅgāni upatthaddhāni yathāpavattiriyāpathabhāveneva pavattantīti. Khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ, ‘‘kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) pana vacanato aññesampi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādivinibaddhābhāvena kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ ‘‘cuto ca cittasamuṭṭhānañcassa pavattatī’’ti, nāpi ‘‘cuticittaṃ rūpaṃ samuṭṭhāpetī’’ti pāḷi atthīti.

637. Na kassatīti na vilekhiyati. Gatanti viññātaṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti yasmiṃ kalāpe bhūtānaṃ paricchedo, teheva asamphuṭṭhaṃ. Vijjamānepi hi kalāpantarabhūtānaṃ kalāpantarabhūtasamphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā paricchinnabhāvo na siyā tesaṃ bhūtānaṃ byāpitabhāvāpattito. Abyāpitā hi asamphuṭṭhatāti.

638. Lahutādīnaṃ aññamaññāvijahanena dubbiññeyyanānattatā vuttāti taṃtaṃvikārādhikarūpehi taṃtaṃnānattappakāsanatthaṃ ‘‘evaṃ santepī’’tiādimāha. Yathāvuttā ca paccayā taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbe sabbesaṃ paccayāti.

641. Ādito cayo ācayo, paṭhamuppatti. Upari cayo upacayo. Pabandho santati. Tattha uddese avuttopi ācayo upacayasaddeneva viññāyatīti ‘‘yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo’’ti āha. Pāḷiyaṃ pana upa-saddo paṭhamattho upariattho ca hotīti ‘‘ādicayo upacayo, uparicayo santatī’’ti ayamattho viññāyatīti. Aññathā hi ācayasaṅkhātassa paṭhamuppādassa avuttatā āpajjeyya.

Evanti ‘‘yo āyatanānaṃ ācayo’’tiādiniddesena kiṃ kathitaṃ hoti? Āyatanena ācayo kathito. Ācayūpacayasantatiyo hi nibbattibhāvena ācayo evāti āyatanehi ācayādīnaṃ pakāsitattā tehi ācayo kathito. Āyatanānaṃ ācayādivacaneneva ācayasabhāvāni uppādadhammāni āyatanānīti ācayena taṃpakatikāni āyatanāni kathitāni. Lakkhaṇañhi uppādo, na rūparūpanti. Tenevādhippāyenāha ‘‘āyatanameva kathita’’nti. Ācayañhi lakkhaṇaṃ kathayantena taṃlakkhaṇāni āyatanāneva kathitāni hontīti. Evampi kiṃ kathitaṃ hotīti āyatanācayehi ācayāyatanehi ācayameva āyatanameva kathentena uddese niddese ca ācayoti idameva avatvā upacayasantatiyo uddisitvā tesaṃ vibhajanavasena āyatanena ācayakathanādinā kiṃ kathitaṃ hotīti adhippāyo. Ācayoti upacayamāha, upacayoti ca santatiṃ. Tadevubhayaṃ yathākkamaṃ vivaranto ‘‘nibbatti vaḍḍhi kathitā’’ti āha. Upacayasantatiyo hi atthato ekattā ācayovāti taduddesavibhajanavasena āyatanena ācayakathanādinā nibbattivaḍḍhiākāranānattaṃ ācayassa kathitanti attho. Imamevatthaṃ vibhāvetuṃ ‘‘atthato hī’’tiādimāha. Yasmā ca ubhayampi etaṃ jātirūpassevādhivacanaṃ, tasmā jātirūpassa lakkhaṇādivisesesu ācayādīsu pavattiādīsu ca ācayādilakkhaṇādiko upacayo, pavattiādilakkhaṇādikā santatīti veditabbāti attho.

643. Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya pāpuṇitabbaṃ phalameva vā pakati. Na ca khaṇḍiccādīneva jarāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpaparipākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjanti. Tāni udakādimaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripakkarūpesu uppannāni jarāya gatamaggoicceva vuttāni, na jarāti. Aviññāyamānantarajarā avīcijarā. Maraṇe upanayanarasā.

644. Taṃ patvāti taṃ attano eva khayavayasaṅkhātaṃ sabhāvaṃ patvā rūpaṃ khīyati veti bhijjati. Pothetvā pātitassa dubbalatā parādhīnatā sayanaparāyaṇatā ca hoti, tathā jarābhibhūtassāti pothakasadisī jarā.

645. Kattabbatoti kattabbasabhāvato. Visāṇādīnaṃ taracchakheḷatemitānaṃ pāsāṇānaṃ viya thaddhabhāvābhāvato ahivicchikānaṃ viya savisattābhāvato ca sukhumatā vuttā. Ojālakkhaṇoti ettha aṅgamaṅgānusārino rasassa sāro upatthambhabalakāro bhūtanissito eko viseso ojāti.

Upādābhājanīyakathāvaṇṇanā niṭṭhitā.

Noupādābhājanīyakathāvaṇṇanā

646. Na upādiyatevāti na nissayati eva, kintu nissayati ca nissīyati cāti attho.

647. Purimā panāti pañcavidhasaṅgahe pathavīdhātuāpodhātutejodhātuvāyodhātūnaṃ purimuddesavasena vuttaṃ. Phoṭṭhabbāyatananiddese vā vuttānaṃ pathavīdhātuādīnaṃ purimā uddese vuttā āpodhātūti adhippāyo, vuttassa vā phoṭṭhabbāyatanassa atītatāya pacchimatā, anāgatatāya ca āpodhātuyā purimatā vuttāti daṭṭhabbā. Āyūti jīvitindriyaṃ. Kammajatejaṃ usmā. Yaṃ kiñci dhātuṃ…pe… ekappahārena nuppajjatīti ekasmiṃ khaṇe anekāsu pathavīsu āpāthagatāsu tāsu tāsu saha nuppajjati, tathā tejavāyūsu cāti attho. Anekesu ārammaṇesu sannipatitesu ābhujitavasena ārammaṇapasādādhimattatāvasena ca paṭhamaṃ katthaci uppatti dassitā, aññattha ca pana uppatti atthi eva. Sāyaṃ ārammaṇato ārammaṇantarasaṅkanti yena upāyena hoti, tassa vijānanatthaṃ pucchati ‘‘kathaṃ pana cittassa ārammaṇato saṅkanti hotī’’ti.

651. Ayapiṇḍiādīsu pathavīdhātu tādisāya āpodhātuyā anābaddhā santī visareyya, tasmā ‘‘tāni āpodhātu ābandhitvā baddhāni karotī’’ti vuttaṃ. Yathā hi yuttappamāṇaṃ udakaṃ paṃsucuṇṇāni ābandhitvā mattikāpiṇḍaṃ katvā ṭhapeti, evaṃ ayopiṇḍiādīsupi tadanurūpapaccayehi tattheva uppannā āpodhātu tathā ābandhitvā ṭhapetīti daṭṭhabbā.

Aphusitvā patiṭṭhā hotīti āpodhātuyā aphoṭṭhabbabhāvato vuttaṃ, tathā ‘‘aphusitvāva ābandhatī’’ti. Na hi yathā phoṭṭhabbadhātūnaṃ phoṭṭhabbabhāvena aññamaññanissayatā, evaṃ phoṭṭhabbāphoṭṭhabbadhātūnaṃ hotīti adhippāyo veditabbo. Avinibbhogavuttīsu hi bhūtesu aññamaññanissayatā aññamaññapaccayabhūtesu na sakkā nivāretuṃ, nāpi sahajātesu avinibbhogatāya ekībhūtesu phusanāphusanāni vicāretuṃ yuttānīti. Na uṇhā hutvā jhāyatīti tejosabhāvataṃyeva paṭikkhipati, na sītattaṃ anujānāti, tejosabhāvapaṭikkhepeneva ca sītattañca paṭikkhittaṃ hoti. Tejo eva hi sītaṃ himapātasamayādīsu sītassa paripācakatādassanato, sītuṇhānañca aññamaññapaṭipakkhabhāvato uṇhena saha na sītaṃ bhūtantaraṃ pavattatīti yujjati. Uṇhakalāpe pana sītassa appavatti sītakalāpe ca uṇhassa dvinnaṃ aññamaññapaṭipakkhattā tejovisesabhāve yujjatīti. Bhāvaññathattanti kharānaṃ guḷādīnaṃ davatā mudutā rasādīnañca davānaṃ kharatā paccayavisesehi omattādhimattapathavīdhātuādikānaṃ uppatti. Lakkhaṇaññathattaṃ kakkhaḷādilakkhaṇavijahanaṃ, taṃ etesaṃ na hoti, omattādhimattatāsaṅkhātaṃ bhāvaññathattaṃyeva hotīti attho.

652. Anupādinnādīnaṃyevāti ekantaanupādinnaekantanacittasamuṭṭhānādīnaṃ niddesesu gahaṇesu gahitāti attho. Yaṃ vā panaññampīti pana vacanena purimānampi nakammassakatattābhāvādikaṃ dīpeti. Tā hi anupādinnādinakammassakatattādivacanānaṃ samānatthattā ekena avattabbatte itarenapi avattabbā siyuṃ, vattabbatte vā vattabbā. Tasmā ekantākammajādīsveva gahetabbattā tā anekantesu na gahitāti daṭṭhabbā.

666. Ekanta …pe… paññāyati tesaṃ vikārattā, anipphannattā pana tassa uppādo na kenaci sakkā vattunti adhippāyo.

Dukaniddesavaṇṇanā niṭṭhitā.

Catukkaniddesavaṇṇanā

966. Pacchimapadassāti viññātapadassa. Sabbameva hi rūpaṃ viññātanti tassa abhinditabbattā viññātato aññaṃ diṭṭhaṃ sutaṃ mutañca na hotīti pucchaṃ akatvāva vissajjitaṃ. Na hi sakkā viññātato aññaṃ ‘‘katamaṃ rūpaṃ diṭṭha’’nti pucchitunti adhippāyo. Yathā hi dvīsu uddiṭṭhesu nopādato aññattaṃ sandhāya ‘‘katamaṃ taṃ rūpaṃ upādā’’ti pucchitaṃ, evaṃ diṭṭhādīsu catūsu uddiṭṭhesu sutādīhi tīhipi aññattaṃ sandhāya ‘‘katamaṃ taṃ rūpaṃ diṭṭha’’nti pucchitabbaṃ siyā, tadabhāvo na pucchitaṃ, evaṃ sutādīsupīti. Dassanādiggahaṇavisesato pana diṭṭhādīhi aññassa viññātassa sabbhāvato ca catukko vutto.

Pañcakaniddesavaṇṇanā

969. Tejobhāvaṃ gatanti sabhāveneva tejobhāvaṃ pattanti attho. Vuttassapi aññena pakārena saṅgahārahassa saṅgaṇhanaṃ nayakaraṇaṃ idha daṭṭhabbaṃ, tayidaṃ ‘‘viññāta’’nti catukkapadepi yojetabbaṃ. Phoṭṭhabbassa bhedasabbhāvo aṭṭhake nayo.

Pakiṇṇakakathāvaṇṇanā

975. Natthi nīvaraṇāti vacanena middhassapi nīvaraṇassa pahānaṃ vuttaṃ, na ca rūpaṃ pahātabbaṃ, na ca rūpakāyagelaññaṃ munino natthīti sakkā vattuṃ ‘‘piṭṭhi me āgilāyati, tamahaṃ āyamissāmī’’ti (ma. ni. 2.22) vacanato. Saviññāṇakasaddoti viññāṇena pavattito vacīghosādisaddo. Na hi etāni jāyantīti paripaccamānassa rūpassa paripaccanaṃ jarā, khīyamānassa khayo aniccatāti rūpabhāvamattāni etāni, na sayaṃ sabhāvavantānīti sandhāya vuttaṃ. Tathā jāyamānassa jananaṃ jāti, sā ca rūpabhāvova, na sayaṃ sabhāvavatīti ‘‘na pana paramatthato jāti jāyatī’’ti vuttaṃ.

Tesaṃ paccayo etissāti tappaccayā, tappaccayāya bhāvo tappaccayabhāvo, tappaccayabhāvena pavatto vohāro tappaccayabhāvavohāro, taṃ labhati. Abhinibbattitadhammakkhaṇasminti abhinibbattiyamānadhammakkhaṇasminti adhippāyo. Na hi tadā te dhammā na jāyantīti jāyamānabhāvova jātīti yuttā tassā kammādisamuṭṭhānatā taṃnibbattatā ca, na pana tadā te dhammā jīyanti khīyanti ca, tasmā na tesaṃ te jīraṇabhijjanabhāvā cittādisamuṭṭhānā taṃnibbattā cāti vacanaṃ arahanti. Evamapi upādinna-saddo upetena kammunā ādinnataṃ vadati, na nibbattinti upādinnapākabhedānaṃ upādinnatā tesaṃ vattabbāti ce? Na, ādinna-saddassa nibbattivācakattā. Upetena nibbattañhi upādinnanti paccayānubhāvakkhaṇañca nibbattiñca gahetvāva pavatto ayaṃ vohāro tadā abhāvā jarāmaraṇe na pavattatīti. Paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā tesaṃ uppāde sati jarāmaraṇaṃ hoti, asati na hoti. Na hi ajātaṃ paripaccati bhijjati vā, tasmā jātipaccayataṃ sandhāya ‘‘jarāmaraṇaṃ paṭiccasamuppanna’’nti vuttaṃ.

Nissayapaṭibaddhavuttitoti jāyamānaparipaccamānabhijjamānānaṃ jāyamānādibhāvamattattā jāyamānādinissayapaṭibaddhavuttikā jātiādayoti vuttaṃ hoti. Yadi evaṃ upādāyarūpānañca cakkhāyatanādīnaṃ uppādādisabhāvabhūtā jātiādayo taṃnissitā hontīti bhūtanissitānaṃ tesaṃ lakkhaṇānaṃ upādāyabhāvo viya upādāyarūpanissitānaṃ upādāyupādāyabhāvo āpajjatīti ce? Na, bhūtapaṭibaddhaupādāyarūpalakkhaṇānañca bhūtapaṭibaddhabhāvassa avinivattanato. Apica ekakalāpapariyāpannānaṃ rūpānaṃ saheva uppādādippavattito ekassa kalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpānupālakaṃ ‘‘upādāyarūpa’’nti vuccati, evaṃ kalāpuppādādisabhāvā jātiādayo ‘‘upādāyarūpāni’’cceva vuccanti. Evaṃ vikāraparicchedarūpāni ca yojetabbāni.

Kammasamuṭṭhānasambandhaṃ utusamuṭṭhānaṃ kammavisesena suvaṇṇadubbaṇṇasusaṇṭhitadussaṇṭhitādivisesaṃ hotīti ‘‘kammapaccaya’’nti vuttaṃ. Kammavipākānubhavanassa kāraṇabhūtaṃ bāhirautusamuṭṭhānaṃ kammapaccayautusamuṭṭhānaṃ. Kammasahāyo paccayo, kammassa vā sahāyabhūto paccayo kammapaccayo, sova utu kammapaccayautu, so samuṭṭhānaṃ etassāti kammapaccayautusamuṭṭhānanti vacanattho. Sīte uṇhe vā kismiñci utumhi samāgate tato suddhaṭṭhakaṃ uppajjati, tassa so utu samuṭṭhānaṃ. Dutiyassa suddhaṭṭhakassa utusamuṭṭhānikapaṭibandhakassa so eva purimo utu paccayo. Tatiyaṃ pana suddhaṭṭhakaṃ purimautusahāyena utunā nibbattattā pubbe vuttanayeneva ‘‘utupaccayautusamuṭṭhāna’’nti vuttaṃ. Evamayaṃ purimo utu tisso santatiyo ghaṭṭeti, tato paraṃ aññautusamāgame aññasantatittayaṃ, tato ca aññena aññanti evaṃ pavatti daṭṭhabbā. Tadetaṃ sītuṇhānaṃ appabahubhāve taṃsamphassassa acirappavattiyā cirappavattiyā ca veditabbaṃ, anupādinnena dīpanā na santatittayavasena, atha kho meghasamuṭṭhāpakamūlautuvasena pakārantarena daṭṭhabbā, taṃ dassetuṃ ‘‘utusamuṭṭhāno nāma valāhako’’tiādimāha. Rūparūpānaṃ vikārādimattabhāvato aparinipphannatā vuttā. Tesañhi rūpavikārādibhāvato rūpatāti adhippāyo. Rūpavikārādibhāvato eva pana rūpe sati santi, asati na santīti asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttāti.

Rūpakaṇḍavaṇṇanā niṭṭhitā.

3. Nikkhepakaṇḍaṃ

Tikanikkhepakathāvaṇṇanā

985. Sabbesanti cittuppādavasena rūpāsaṅkhatavasena ca bhinnānaṃ sabbesaṃ phassādicakkhādipadabhājananayena vitthārito. Tattha pana asaṅkhatassa bhedābhāvato asaṅkhatā dhātūtveva padabhājanaṃ daṭṭhabbaṃ. Yevāpanakānaṃ pana sukhumupādāyarūpassa ca indriyavikāraparicchedalakkhaṇarūpupatthambhakabhāvarahitassa hadayavatthussa paduddhārena idha niddesānarahattā niddeso na katoti daṭṭhabbo. Na hi tathāgatassa dhammesu ācariyamuṭṭhi atthīti. Nikkhipitvāti vitthāradesanaṃ ṭhapetvā, apanetvāti attho, vitthāradesanaṃ antogadhaṃ katvāti vā. Gāthāttho nidāne vutto eva.

Mūlavasena paccayabhāvo hetupaccayattho. Pabhavati etasmāti pabhavo, so eva ‘‘janako’’ti visesito. Samuṭṭhāti etenāti samuṭṭhānaṃ, tassa visesanaṃ nibbattakanti. Sabbāni vā etāni pariyāyavacanāni. Atthavasenāti kasmā vuttaṃ, nanu kusalamūlānaṃ hetubhāvato dhammavasenāti yuttanti? Saccametaṃ, alobhādīnaṃ pana tiṇṇaṃ samānassa mūlaṭṭhassa vasena dassitataṃ sandhāya ‘‘atthavasenā’’ti vuttaṃ. Iminā dhammoti bhāvo, atthoti dhammakiccaṃ adhippetanti viññāyati. ‘‘Alobho nidānaṃ kammānaṃ samudayāyā’’tiādivacanato (a. ni. 3.34) tāni kusalamūlāni samuṭṭhānaṃ etassātipi taṃsamuṭṭhānaṃ. Taṃ pana tehi samuṭṭhitaṃ hotīti ‘‘alobhādīhi samuṭṭhita’’nti āha. Te kusalamūlataṃsampayuttā samuṭṭhānaṃ etassātipi attho sambhavati. Ettha pana cetanaṃ ṭhapetvā aññe ‘‘taṃsampayuttā’’ti samuṭṭhānabhāve vattabbā. Tattha mūlehi attano paccayato kusale pariyādiyati, khandhehi sabhāvato, kammehi aññassa nibbattanakiccato. Mūlehi ca kusalānaṃ anavajjatāya hetuṃ dasseti, khandhehi taṃsampayogakataṃ anavajjasabhāvaṃ, kammehi sukhavipākataṃ. Mūlehi vā nidānasampattiyā ādikalyāṇataṃ, khandhehi sabhāvasampattiyā majjhekalyāṇataṃ, kammehi nibbattisampattiyā pariyosānakalyāṇataṃ.

986. Taṃ …pe… uddhaṃ akusalaṃ nāma natthīti kasmā vuttaṃ, nanu vicikicchuddhaccasahagatamoho atthīti? Saccametaṃ, tena pana vinā taṃsampayuttatā natthīti taṃsampayuttesu gahitesu moho gahito evāti katvā ‘‘tato uddhaṃ natthī’’ti vuttaṃ aññattha abhāvā. Ekasmiṃ ṭhitaṃ ekaṭṭhaṃ, sahajabhāvena ekaṭṭhaṃ sahajekaṭṭhaṃ. Pahātabbanti pahānaṃ, pahānabhāvena ekaṭṭhaṃ pahānekaṭṭhaṃ. Yena hi yaṃ saha pahātabbaṃ, tena taṃ ekasmiṃ puggale ṭhitaṃ hoti, ekasmiṃ samucchinne asamucchinne ca itarassa samucchinnatāya asamucchinnatāya ca vasena aññamaññāvirahitato.

987. Tīṇi lakkhaṇānīti aniccadukkhaanattatā. Nāmakasiṇasattapaññattiyo tisso paññattiyo. Paramatthe amuñcitvā vohariyamānā vihāramañcādikā upādāpaññatti sattapaññattiggahaṇena gahitāti veditabbā, etāni ca lakkhaṇādīni heṭṭhā dvīsu kaṇḍesu viññattiādīni viya na vuttāni, na ca sabhāvadhammāti katvā na labbhantīti vuttāni. Na hi koci sabhāvo kusalattikāsaṅgahitoti vattuṃ yuttanti.

988. Sukhabhūmīti kāmāvacarādayopi yujjanti. Sukhasahagatā hi kāmāvacarādibhūmi sukhabhūmi. Kāmāvacarādibhūmīti ca kāmāvacarāditāya dhammā eva vuccantīti kāmāvacarādicittuppādesūti atthato viññāyati. Evañca katvā ‘‘sukhabhūmiya’’nti vatvā tassā eva vibhāgadassanatthaṃ ‘‘kāmāvacare’’tiādi vuttaṃ. Bhūmi-saddo ca abhidhamme kāmāvacarādīsu niruḷhoti ‘‘catūsu bhūmīsu kusala’’ntiādīsu (dha. sa. 1384) aññabhūmiggahaṇaṃ na hotīti. Pāḷito cāti ‘‘visiṭṭhānaṃ pākāti vipākā’’tiādivacanatthavibhāvanena pāḷito. ‘‘Vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacana’’ntiādinā bhāsitatthavibhāvanena atthato ca. Nāmaparicchedādīhi tikadukānaṃ vavatthānadassanena vā pāḷito, tadatthaviññāpanena atthato.

991. Sāliphalanti sālipākamāha.

994. Amhākaṃ mātulattheroti puggalārammaṇassapi upādānassa upādānakkhandhā eva paccayo, na lokuttarā, ko pana vādo khandhārammaṇassa. Tenāha ‘‘aggahitānī’’ti.

998. Yathā upādānehi aggahetabbā anupādāniyā, evaṃ saṃkilesehi aggahetabbā asaṃkilesikāti katvā ‘‘asaṃ…pe… eseva nayo’’ti āha.

1006. Diṭṭhiyā gahito attā na vijjati. Yesu pana vipallatthagāho, te upādānakkhandhāva vijjanti. Tasmā yasmiṃ avijjamānaniccādivipariyāsākāragahaṇaṃ atthi, sova upādānakkhandhapañcakasaṅkhāto kāyo. Tattha niccādiākārassa avijjamānatādassanatthaṃ ruppanādisabhāvasseva ca vijjamānatādassanatthaṃ vijjamāno kāyoti visesetvā vutto, lokuttarā pana na kadāci avijjamānākārena gayhantīti na idaṃ visesanaṃ arahanti. Sakkāye diṭṭhi, satī vā kāye diṭṭhi sakkāyadiṭṭhi. Attanā gahitākārassa avijjamānatāya sayameva satī, na tāya gahito attā attaniyaṃ vāti attho. Ayaṃ panattho sambhavatīti katvā vutto, purimo eva pana padhāno. Dutiye hi diṭṭhiyā vatthu avisesitaṃ hoti. Kāyoti hi khandhapañcake vuccamāne lokuttarāpanayanaṃ natthi. Na hi lokuttaresu kāya-saddo na vattati. Kāyapassaddhiādīsu hi lokuttaresu kāya-saddopi lokuttarakkhandhavācakoti. Sīlenāti suddhiyā ahetubhūtena sīlena. Gahitasamādānanti uppāditaparāmāsova. So hi samādiyanti etena kukkurasīlavatādīnīti ‘‘samādāna’’nti vutto. Tattha avītikkamanīyatāya sīlaṃ, bhattivasena satataṃ caritabbatāya vataṃ daṭṭhabbaṃ.

1007. Idheva tiṭṭhamānassāti imissāyeva indasālaguhāyaṃ tiṭṭhamānassa. Vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi janitāti vā puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā etesanti puthujjanāti vacanattho. Puthu…pe… avuṭṭhitāti ettha janetabbā, jāyanti vā etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Rāgaggiādayo santāpā. Te eva sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesūti ettha jāyatīti jano, ‘‘rāgo gedho’’ti evamādiko. Puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva jana-saddo daṭṭhabbo. Palibuddhāti sambaddhā upaddutā vā. Assutavāti etena andhatā vuttāti ‘‘andhaputhujjano vutto’’ti āha.

Anayeti avaḍḍhiyaṃ. Sabbattha niruttilakkhaṇena padasiddhi veditabbā. Anekesu ca kappasatasahassesu kataṃ jānanti, pākaṭañca karonti upakāraṃ satijananaāmisapaṭiggahaṇādinā paccekasambuddhā, tatheva dukkhitassa sakkaccaṃ kātabbaṃ karonti. Sammāsambuddho pana asaṅkhyeyyaappameyyesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca javaṃ sabbattha sakkaccameva dhammadesanaṃ karoti. Ariyabhāvoti yehi yogato ariyā vuccanti, te maggaphaladhammā daṭṭhabbā. Ariyakaradhammā aniccadassanādayo, vipassiyamānā vā aniccādayo.

Sotānīti taṇhādiṭṭhikilesaduccaritaavijjāsotāni. ‘‘Sotānaṃ saṃvaraṃ brūmī’’ti vatvā ‘‘paññāyete pidhīyare’’ti vacanena sotānaṃ saṃvaro pidahanaṃ samucchedañāṇanti viññāyati. Khantīti adhivāsanā, sā ca tathāpavattā khandhā. Paññāti eke, adoso eva vā. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādomanassānaṃ pāpakānaṃ akkhantiaññāṇakosajjānañca. Anupekkhā saṅkhārehi avivaṭṭanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedagāho, tappaṭicchādakamoho vā. Nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādako moho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso daṭṭhabbo. Saṅkhāranimittaggahaṇassa atikkamanaṃ vā pahānaṃ.

Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti yojanā veditabbā. Kena pana pahānanti? Ariyamaggehevāti viññāyamāno ayamattho tesaṃ bhāvitattā appavattivacanena. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā ca saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Kāyavācācittānaṃ virūpappavattiyā nayanaṃ apayāpanaṃ, kāyaduccaritādīnaṃ vināsanayanaṃ vā vinayo, tesaṃ vā jimhappavattiṃ vicchinditvā ujukanayanaṃ vinayanaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvova. Sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.

Advayanti dvayatārahitaṃ, vaṇṇameva ‘‘accī’’ti gahetvā acciṃ vā ‘‘vaṇṇo evā’’ti tesaṃ ekattaṃ passanto viya yathātakkitaṃ attānaṃ ‘‘rūpa’’nti, yathādiṭṭhaṃ vā rūpaṃ ‘‘attā’’ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca ‘‘rūpaṃ attā’’ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya. Upamāyo ca anaññattādiggahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānattassa, attano viya vā vaṇṇādīnaṃ avijjamānattassa dassanatthaṃ.

1008. Sarīranipphattiyāti sarīrapāripūriyā. Nicchetuṃ asakkonto vicinanto kicchatīti vicikicchā. Idappaccayānaṃ bhāvoti jātiādisabhāvameva āha, jātiādīnaṃ vā jarāmaraṇādiuppādanasamatthataṃ. Sā pana jātiādivinimuttā natthīti tesaṃyevādhivacanaṃ hoti ‘‘idappaccayatā’’ti.

1009. Idha anāgatakilesā ‘‘tadekaṭṭhā kilesā’’ti vuccantīti te dassetuṃ ‘‘imissā ca pāḷiyā’’tiādi āraddhaṃ. Sahajekaṭṭhavasenāti tattha uppannadiṭṭhiyā sahajekaṭṭhavasenāti atthato viññāyati. Taṃsampayuttoti tehi saṃyojanakilesehi sampayuttotipi attho yujjati. Tathā te saṃyojanakilesā samuṭṭhānaṃ etassāti taṃsamuṭṭhānanti vā. Saṃyojanarahitehi ca pana kilesehi sampayuttānaṃ samuṭṭhitānañca sabbhāvato kileseheva yojanā katā.

1011. Saṃyojanādīnaṃ viyāti saṃyojanatadekaṭṭhakilesādīnaṃ yathāvuttānaṃ viya. Tehīti dassanabhāvanāmaggehi. Abhisaṅkhāraviññāṇaṃ kusalākusalaṃ, nāmarūpañca vipākanti katvā ‘‘kusalādīnampi pahānaṃ anuññāta’’nti āha.

1013. Hetū cevāti ‘‘pahātabbahetukā’’ti etasmiṃ samāsapade ekadesena samāsapadatthaṃ vadati. Ettha ca purimanayena ‘‘ime dhammā dassanenapahātabbahetukā’’ti imeyeva dassanenapahātabbahetukā, na ito aññeti ayaṃ niyamo paññāyati, na ime dassanenapahātabbahetukāyevāti. Tasmā imesaṃ dassanenapahātabbahetukabhāvo aniyato vicikicchāsahagatamohassa ahetukattāti purimanayo vivaraṇīyatthavā hoti. Tasmā purimanayena dhammato dassanenapahātabbahetuke nikkhipitvā atthato nikkhipituṃ dutiyanayo vutto.

1029. Mahaggatā vā iddhividhādayo. Appamāṇārammaṇā mahaggatā cetopariyapubbenivāsānāgataṃsañāṇasampayuttā.

1035. Anantare niyuttāni, anantaraphalappayojanāni, anantaraphalakaraṇasīlāni vā ānantarikāni. Tāni pana paṭipakkhena anivāraṇīyaphalattā antarāyarahitānīti ‘‘anantarāyena phaladāyakānī’’ti vuttaṃ. Anantarāyāni vā ānantarikānīti niruttivasena padasiddhi veditabbā. Ekasmimpīti pi-saddena anekasmimpi āyūhite vattabbamevanatthīti dasseti. Na ca tesaṃ aññamaññapaṭibāhakattaṃ atthi appaṭipakkhattā, appaṭipakkhatā ca samānaphalattā anubalappadānato ca. ‘‘Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) evamādiko ahetukavādo. ‘‘Karoto kho kārayato chindato chedāpayato…pe… karoto na karīyati pāpa’’nti (dī. ni. 1.166) evamādiko akiriyavādo. ‘‘Natthi dinna’’nti (dī. ni. 1.171; ma. ni. 2.94; 3.91) evamādiko natthikavādo. Etesu purimavādo bandhamokkhānaṃ hetuṃ paṭisedheti, dutiyo kammaṃ, tatiyo vipākanti ayametesaṃ viseso. Tañhīti ahetukādiniyatamicchādiṭṭhiṃ, na pana niyatabhāvaṃ appattaṃ.

1039. Paccayaṭṭhenāti maggapaccayasaṅkhātena sampayogavisiṭṭhena paccayabhāvenāti veditabbaṃ. Ettha ca maggaṅgānaṃ ṭhapanaṃ maggapaccayabhāvarahite maggahetuke dassetuṃ, tena maggahetuke asaṅkarato vavatthapeti. Sace pana koci vadeyya ‘‘ekekaṃ aṅgaṃ ṭhapetvā taṃtaṃsampayuttānaṃ maggahetukabhāvepi ‘maggaṅgāni ṭhapetvā’ti idaṃ vacanaṃ yujjatī’’ti. Evañhi sati tatiyanaye viya idhāpi ‘‘ṭhapetvā’’ti na vattabbaṃ siyā, vuttañcetaṃ, tasmā vuttanayenevattho veditabbo. Maggaṅgāmaggaṅgānañhi sampayuttānaṃ visesadassanattho ayaṃ nayoti. Sesamaggaṅgānaṃ pubbe ṭhapitānanti adhippāyo. Phassādīnañhi purimanayepi maggahetukatā siddhāti.

Sammādiṭṭhiyā dutiyanayepi ṭhapitāya tatiyanaye sahetukabhāvo dassito. Kathaṃ dassito, nanu ariyamaggasamaṅgissa ‘‘alobho adoso ime dhammā maggahetū’’ti (dha. sa. 1039) avatvā ‘‘alobho adoso amoho ime dhammā maggahetū’’ti visuṃ sammādiṭṭhiādike maggahetū dassetvā ‘‘taṃsampayutto…pe… viññāṇakkhandho’’ti (dha. sa. 1039) visuṃ maggahetukānaṃ dassitattā ‘‘maggahetūsu amoho’’ti (dha. sa. 1039) vuttāya sammādiṭṭhiyā maggahetukatā na dassitā siyā? No na dassitā. Yathā hi tīṇi saṃyojanāni dassetvā ‘‘tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetū’’ti (dha. sa. 1017) visuṃ pahātabbahetū niyametvā ‘‘tadekaṭṭhā ca kilesā’’tiādivacanena (dha. sa. 1017) lobhadosamohā ca aññamaññasahajekaṭṭhā aññamaññasampayuttā saṅkhārakkhandhabhūtā ca dassanenapahātabbahetukāti dassitā honti, evamidhāpi ‘‘alobhādayo ime dhammā maggahetū’’ti nigamitāpi aññamaññasampayuttasaṅkhārakkhandhabhāvato taṃsampayuttasaṅkhārakkhandhavacanena ‘‘maggahetukā’’ti dassitā evāti siddhaṃ hoti, sammādiṭṭhiyāpi amohoti vuttāya maggahetukabhāvadassanaṃ. Sace pana yo dutiyanaye maggo ceva hetu cāti vutto, tato aññasseva aññena asādhāraṇena pariyāyena maggahetubhāvaṃ dassetvā taṃsampayogato sammādiṭṭhiyā maggahetukabhāvadassanattho tatiyanayo siyā. ‘‘Ariyamaggasamaṅgissa alobho adoso ime dhammā maggahetū’’tiādi vattabbaṃ siyā. Yasmā pana ‘‘maggahetū’’ti iminā aññena sādhāraṇena pariyāyena yesaṃ maggahetubhāvo sambhavati, te sabbe ‘‘maggahetū’’ti dassetvā taṃsampayuttānaṃ tesaṃ aññesañca maggahetukabhāvadassanattho tatiyanayo, tasmā tattha ‘‘amoho’’tipi vuttaṃ. Na hi so maggahetu na hotīti. Ime pana tayopi nayā atthavisesavasena nikkhittattā atthato nikkhepā daṭṭhabbā. Atha vā sarūpena vacanaṃ dhammato nikkhepo, atthena atthatoti evampi yojanā sambhavati. Tattha dutiyatatiyanayā sarūpato hetuhetumantudassanavasena dhammato nikkhepo. Paṭhamanayo tathāadassanato atthena ca maggaṅgataṃsampayuttānaṃ hetuhetumantubhāvāvagamanato atthato nikkhepoti.

1040. Yasmiṃ sabhāvadhamme ninnapoṇapabbhārabhāvena cittaṃ pavattati, so tassa ārammaṇādhipati veditabbo. Cetopariyañāṇena jānitvā paccavekkhamāno tena paccavekkhamānoti vutto. Etthāpīti etasmimpi aṭṭhakathāvacane, ettha vā paṭṭhāne maggādīni ṭhapetvā aññesaṃ adhipatipaccayabhāvassa avacaneneva paṭikkhepapāḷiyaṃ. Ayamevatthoti attano maggaphalaṃ ṭhapetvāti attho. Vīmaṃsādhipateyyanti padhānena adhipatinā sahajātādhipati nidassito, tayidaṃ nayadassanamattameva hotīti aññopi evaṃpakāro sahajāto maggādhipati nidassito hoti, tasmā vīriyādhipateyyanti ca yojetabbaṃ. Idampi hi atthato vuttamevāti.

1041. Attano sabhāvo attabhāvo. Laddhokāsassa kammassa vipāko kappasahassātikkame uppajjati anekakappasahassāyukānaṃ sattānaṃ, kappasahassātikkamepi vā laddhokāsaṃ yaṃ bhavissati, tadapi laddhokāsamevāti attano vipākaṃ sandhāya vuccati. Natthi nāma na hotīti anuppanno nāma na hotīti adhippāyo. Uppādīsu antogadhattā ‘‘uppādino dhammā’’ti etena vacanena vuccatīti katvā āha ‘‘uppādino dhammā nāma jāto’’ti. Arūpasaṅkhāto attāti arūpabhavaṅgaṃ āha. Tattha ākāsānañcāyatanasaññādimayo attāti hi atthato vohāro pavattoti.

Yadi pana āyū…pe… sabbaṃ vipākaṃ dadeyya, aladdhokāsañca vipākaṃ detīti katvā vipakkavipākañca dadeyya, tato ekasseva kammassa sabbavipākena bhavitabbanti aññassa kammassa okāso na bhaveyya niratthakattā, uppattiyāyeva okāso na bhaveyya, uppannassa vā phaladāne. Atha vā aladdhokāsassa vipākadāne paccayantararahitassapi vipākadānaṃ āpannanti avijjātaṇhādipaccayantarakhepakassa aññassa apacayagāmikammassa kammakkhayakarassa okāso na bhaveyya. Bhāvitepi magge avijjādipaccayantararahitassa ca kammassa vipaccanato samatthatā na siyāti attho. Sabbadā vā vipākappavattiyā eva bhavitabbattā vipākato aññassa pavattiokāso na bhaveyya. Taṃ panāti āyūhitaṃ kammaṃ. Idaṃ pana dhuvavipākassa vipākena adhuvavipākassapi laddhokāsassa vipākaṃ uppādīti dassetuṃ āraddhanti daṭṭhabbaṃ. Aṭṭha samāpattiyo ca balavavirahe aggamaggabhāvanāvirahe ca appahīnasabhāvato dhuvaṃ vipaccantīti dhuvavipākāti vuttā. Āyūhitakamme vuccamāne anuppannaṃ kasmā vuttanti? Yaṃ āyūhitaṃ bhavissati, tatthāpi āyūhita-saddappavattisabbhāvā.

1050. Upādinnāti ettha na upetena ādinnāti ayamattho, upasaddo pana upasaggamattameva, tasmā upādānārammaṇā upādānehi, aññe ca anabhinivesena ‘‘ahaṃ maggaṃ bhāvayiṃ, mama maggo uppanno’’tiādikena gahaṇena ādinnā icceva upādinnā. Upādinna-saddena vā amaggaphaladhammāyeva vuttā, itarehi maggaphaladhammā cāti veditabbaṃ.

Tikanikkhepakathāvaṇṇanā niṭṭhitā.

Dukanikkhepakathāvaṇṇanā

1062. Mettāyanavasenāti mettāpharaṇavasena. ‘‘Mettayanavasenā’’ti vattabbe dīghaṃ katvā vuttanti daṭṭhabbaṃ. Mettā, medanaṃ vā mettāyanaṃ, tañca sinehavasena. Anudayatīti anudāti vattabbe ‘‘anuddā’’ti da-kārāgamanaṃ katvā vuttaṃ. Anuddāyanākāroti anurakkhaṇākāro. Rakkhaṇañhi dāyanā. Anuddāyitassāti anuddāya ayitassa. ‘‘Jātipi dukkhā’’tiādiṃ suṇantassa savane, aniccādito sammasantassa sammasane, maggenettha sammohaṃ viddhaṃsentassa paṭivedhe, paṭivijjhitvā paccavekkhantassa paccavekkhaṇeti catūsu kālesu dukkhe ñāṇaṃ vattati.

1065. Cittassa saṃrañjanaṃ cittassa sārāgo. Gijjhantīti abhikaṅkhanti. Sañjaṃntīti bandhanti. Lagganaṭṭhenāti saṃvaraṇaṭṭhena, olambanaṭṭhena vā. Tassa tasseva bhavassāti kāmabhavādisaṅkhātassa vipākakaṭattārūpassa abhinibbattiatthaṃ paṭisandhiyā paccayabhāvavasena parikaḍḍhati. Cittamassa bhavantare vidhāvati nibbattati. Taṇhāvipphanditaniveso aṭṭhasatataṇhāvicaritādibhāvena taṇhāpavattiyeva.

Saritānīti rāgavasena allāni. Taṃsampayuttapītivasena siniddhāni sinehitāni. Visatāti vitthatā. Rūpādīsu tebhūmakadhammesu byāpanavasena visaṭā. Purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisappati, sahati vā. Ratto hi rāgavatthunā pādena tāliyamānopi sahatīti. Osakkanaṃ, vipphandanaṃ vā visakkananti vadanti. Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati. Visaṃ vā dukkhaṃ, taṃ harati vahatīti attho. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhavedanāmūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visatā vā panā’’tiādi vuttaṃ. Itthabhāvaññathābhāvanti manussabhāvadevādibhāvabhūtaṃ.

Paṇidhānakavasenāti cittassa rūpādīsu ṭhapanakavasena. Aññopi bandhu taṇhāya eva hoti, so pana abandhupi hoti. Taṇhā pana niccasannissitāti ‘‘pāṭiyekko bandhū’’ti vuttā. Asanatoti byāpanato bhuñjanato ca. Tadubhayaṃ dasseti ‘‘ajjhottharaṇato’’tiādinā. Āsīsanavasenāti icchanavasena. Aññenākārenāti jappanājappitattānaṃ jappāya anaññattadassanākārena. Cittaṃ pariyuṭṭhātīti cittaṃ mūsati. Mārapāsoti mārena gahitatāya rāgo mārapāso.

1066. Saṅkhāresu uppanno kammapathabhedaṃ na karotīti etena sattesu uppanno aṭṭhānakopo karotīti viññāyati. ‘‘Atthaṃ me nācari, na carati, na carissati, piyassa me manāpassa atthaṃ nācari, na carati, na carissati, appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī’’ti uppajjamānopi hi kopo avatthusmiṃ uppannattā aṭṭhānakopo eva bhavituṃ yutto. Āghātentoti hananto. Punaruttidoso paṭisedhitoti dosa-padassa paṭivirodha-padassa ca dvikkhattuṃ āgatattā vuttaṃ. Paṭighassa vā visesanatthaṃ pubbe ‘‘paṭivirodho’’ti, padosādivisesanatthaṃ ‘‘doso’’ti ca vuttaṃ, dussanādivisesanatthaṃ pacchā ‘‘doso’’ti, virodhavisesanatthañca ‘‘paṭivirodho’’ti vuttanti natthi punaruttidoso.

1091. Aniddhāritaparicchede dhammānaṃ atthitāmattadīpake mātikuddese aparicchedena bahuvacanena uddeso katoti bahuvacaneneva pucchati – ‘‘katame dhammā appaccayā’’ti. Sabhāvasaṅkhāparicchedādivasena hi dhamme ajānantassa vasena uddeso pucchā ca karīyatīti. Tasmā paricchedaṃ akatvā uddiṭṭhā pucchitā ca. Imeti asaṅkhatadhātuto uddhaṃ natthīti dīpanatthaṃ ekampi taṃ niddisitvā bahuvacaneneva nigamanaṃ kataṃ niddesato pubbe bodhaneyyassa ajānanakālaṃ upādāya.

1101. Kiṃ pana natthi, kiṃ tena na vuttāti yojanā kātabbā. Idameva manoviññeyyanti niyamābhāvo vavatthānābhāvo. Cakkhuviññāṇādiviññeyyameva cakkhādiviññeyyanti pāḷiyaṃ vuttanti manoviññāṇaviññeyyenapi manoviññeyyena bhavitabbanti katvā aṭṭhakathāya ‘‘kiṃ pana manoviññāṇenā’’tiādi vuttaṃ. Kehici viññeyyā kehici aviññeyyāti idaṃ kāmāvacaraṃ manoviññāṇaṃ ārammaṇādivasena bhinditvā yojetabbaṃ. Rūpāvacarādiārammaṇena hi kāmāvacaramanoviññāṇena rūparāgādisampayuttena ca kāmāvacaradhammā na viññeyyā, itarena ca viññeyyā. Evaṃ kāmāvacarānameva ārammaṇānaṃ kesañci saddādīnaṃ rūpārammaṇādīhi aviññeyyatā viññeyyatā ca yojetabbā, tathā dvārabhedavasena. Atha vā somanassasahagatasantīraṇaṃ iṭṭhārammaṇamevāti itaraṃ tena na viññeyyaṃ. Evaṃ upekkhāsahagate kusalavipāke akusalavipāke cāti sabbattha yathāyogaṃ yojetabbaṃ. Rūpāvacarādayo kāmāvacaravipākādīhi aviññeyyā, kecideva viññeyyā arūpāvacarehīti yojetabbaṃ anuvattamānattā. Nibbānena aviññeyyattāti ‘‘kehici aviññeyyā’’ti imassa padassa atthasambhavamattaṃ sandhāya vuttaṃ, na nibbānassa anuvattamānamanoviññāṇabhāvato.

1102. Pañcakāmaguṇikarāgoti ukkaṭṭhavasena vuttaṃ. Bhavāsavaṃ ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā ‘‘bhavāsavo’’ti aṭṭhakathāyaṃ vutto. Bhavāsavo pana ‘‘diṭṭhigatavippayuttesu eva uppajjatī’’ti pāḷiyaṃ vutto. Sopi rāgo kāmāsavo bhavituṃ yutto. Diṭṭhadhammikasamparāyikadukkhānaṃ kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.

1103. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādiārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Kattukamyatāchando akusalepi uppajjati, na pana dhammacchando.

1105. Aññaṃ jīvanti gahaṇaṃ yadipi upādānakkhandhesveva pavattati, rūpe…pe… viññāṇe vā pana na patiṭṭhāti. Tato aññaṃ katvā jīvaṃ gaṇhātīti sassatadiṭṭhi hotīti. Brahmādiṃ ekaccaṃ attānaṃ ‘‘hotī’’ti niccato aññañca ‘‘na hotī’’ti aniccato gaṇhantassa ‘‘hoti ca na ca hotī’’ti ekaccasassatadiṭṭhi. ‘‘Hotī’’ti ca puṭṭhe ‘‘nevā’’ti, ‘‘na hotī’’ti ca puṭṭhe ‘‘na’’iti sabbattha paṭikkhipantassa amarāvikkhepadiṭṭhi, amarā anupacchedā, amaramacchasadisī vā vikkhepadiṭṭhīti attho.

Pañcakāmaguṇiko rāgo kāmāsavoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmāsavabhāvaṃ paṭikkhipati. Yadi pana lobho kāmāsavabhavāsavavinimutto atthi, so yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā ‘‘catūsu diṭṭhigatavippayuttesu lobhasahagatesu cittuppādesu uppanno moho siyā āsavasampayutto siyā āsavavippayutto’’ti. ‘‘Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti, ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.1) ca vacanato diṭṭhisahagato rāgo kāmāsavo na hotīti na sakkā vattuṃ. Kilesapaṭipāṭiyāpi āharituṃ vaṭṭatīti āsavānaṃ vacanaṃ pahātabbadassanatthanti katvā te pahāne āhariyamānā pahātabbānampi tesaṃ kilesānaṃ uddesakkamena āharituṃ vaṭṭanti pajahanakānaṃ maggānampīti attho.

1121. Paṭhamakamānabhājanīyeti ‘‘seyyohamasmī’’ti mānassa niddese. Tattha hi ‘‘ekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā mānaṃ jappeti, yo evarūpo māno maññanā…pe… ketukamyatā cittassā’’ti (vibha. 866) seyyassa sadisassa hīnassa ca pavattamāno puggalavisesaṃ anāmasitvā seyyamāno vibhattoti imamatthaṃ sandhāya ‘‘eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito’’ti āha. Na kevalañcāyaṃ paṭhamakamānabhājanīye eva evaṃ kathito, dutiyakatatiyakamānabhājanīyepi kathito evāti nidassanamatthaṃ etaṃ daṭṭhabbaṃ. Atha vā puggale anissāya vuttānaṃ tiṇṇampi mānānaṃ bhājanīyaṃ ‘‘paṭhamakamānabhājanīye’’ti āha. Seyyassa ‘‘seyyohamasmīti māno’’tiādīnañhi puggalaṃ āmasitvā vuttānaṃ navannaṃ mānānaṃ bhājanīyaṃ dutiyakamānabhājanīyaṃ hoti, tassa mānarāsissa puggalaṃ anāmasitvā vuttamānarāsito dutiyatatiyakattāti, athāpi ca yathāvutte dutiyakamānabhājanīye ‘‘ekekassa tayo tayo mānā uppajjantīti kathita’’nti idha vuttāya atthavaṇṇanāya samānadassanatthaṃ ‘‘paṭhamakamānabhājanīye’’ti vuttaṃ. So eva māno idhāgatoti tattha kathito eva attho yujjatīti adhippāyo. Mānakaraṇavasenāti ‘‘seyyo’’tiādikiccakaraṇavasena. Aparāpare upādāyāti idaṃ purimapurimā mānā aparāpare upanissayabhāvena te uppādentā accuggacchantīti imamatthaṃ sandhāya vuttaṃ. Ketukamyatācittaṃ accuggatabhāvaṃ gacchatīti katvā citteneva visesitaṃ.

1126. Akkhamanabhāvappakāsanaṃ khiyyanaṃ. Manena piyakaraṇanti evaṃpakāraṃ pūjanaṃ mānananti vuccatīti attho. Issākaraṇavasenāti lābhādiakkhamanakiccavasena.

1127. Ariyasāvakāti vacanaṃ ‘‘ariyasāvakānaṃyeva paṭivedho atthi, te ca taṃ na maccharāyantī’’ti paṭivedhadhamme macchariyābhāvadassanatthaṃ. Ganthoti pāḷi. Kathāmaggoti aṭṭhakathāpabandho. Dhammantaranti kusalādidhammaṃ bhinditvā akusalādiṃ attano lolatāya tathāgatabhāsitaṃ titthiyabhāsitaṃ vā karonto ālolessati. Attānaṃ āvikatvāti attānaṃ aññathā santaṃ aññathā pavedayitvā. Yo panāti titthiyo gahaṭṭho vā attano samayassa sadosabhāvaṃ daṭṭhuṃ anicchanto aññāṇena abhinivesena vā.

Byāpitumanicchoti viviccho, tassa bhāvo vevicchaṃ. Anādaroti macchariyena dāne ādararahito. Kaṭacchunā gāho bhattassa kaṭacchuggāho, kaṭacchuggāho viya kaṭacchuggāho. Yathā hi kaṭacchuggāho yathāvutte bhatte na saṃpasārayati, evaṃ macchariyampi āvāsādīsūti. Gayhati etenāti vā gāho, kaṭacchu eva gāho kaṭacchuggāho. So yathā saṅkuṭitaggo na saṃpasārayati, evaṃ macchariyampīti. Āvaritvā gahitaṃ aggahitaṃ, tassa bhāvo aggahitattaṃ, macchariyaṃ. ‘‘Āvāsādi parehi sādhāraṇamasādhāraṇaṃ vā mayheva hotū’’ti pavattivasena attasampattiggahaṇalakkhaṇatā, ‘‘mā aññassā’’ti pavattivasena attasampattinigūhaṇalakkhaṇatā ca yojetabbā. Yaṃ pana ‘‘parasantakaṃ gaṇhitukāmo’’ti vuttaṃ, taṃ macchariyassa parasantakalobhassa upanissayabhāvaṃ dassetuṃ vuttanti daṭṭhabbaṃ. Yadi hi taṃ macchariyappavattidassanaṃ, parasampattiggahaṇalakkhaṇatā ca vattabbā siyāti.

1140. Abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, naabhijjhāya noāsavabhāvo cāti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi ‘‘āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo’’ti sattamo ca navamo ca pañho. Gaṇanāya ca ‘‘hetuyā sattā’’ti vuttaṃ, na ‘‘navā’’ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhavissajjanaṃ labheyyuṃ, gaṇanā ca ‘‘hetuyā navā’’ti vattabbā siyā. Diṭṭhivippayutte ca lobhe noāsave vijjamāne pubbe dassito dosoti.

1159. Kāmacchandanīvaraṇaniddese kāmesūti tebhūmakesu sāsavesu sabbesu vatthukāmesu. Sabbo hi lobho kāmacchandanīvaraṇaṃ. Teneva tassa āruppe uppatti vuttā ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā. Āruppe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ. Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇa’’nti (paṭṭhā. 3.8.1).

1162. Iriyāpathikacittanti iriyāpathūpatthambhakaṃ aṭṭhapaññāsavidhaṃ cittaṃ. Tattha pana balavathinamiddhasahagataṃ cittaṃ ‘‘iriyāpathaṃ sandhāretuṃ asakkonta’’nti vuttaṃ. Olīyatīti olambati.

1163. Onayhatīti chādeti, avattharati vā. Nānārammaṇesu pavattinivāraṇena, vipphārikatānivāraṇeneva vā antosamorodho. Ekaccānanti sirīsādirukkhānaṃ. Rūpakāyeneva siyuṃ, tena sukhappaṭisaṃvedananibbānasacchikiriyānaṃ rūpatāpatti siyāti adhippāyo. Tasmāti ‘‘kāyassā’’ti vacanassa rūpattāsādhakattā. Na hi nāmakāyo supatīti idaṃ thinamiddhasamuṭṭhitarūpehi rūpakāyassa garubhāvappattaṃ aṅgapaccaṅgādīnaṃ saṃsīdanaṃ soppanti sandhāya vuttaṃ, na jāgaraṇacittarahitaṃ bhavaṅgasantatinti. Tassa phalattāti phalūpacārena indriyaṃ viya middhaṃ dassetuṃ middhassa phalattā indriyaniddese viya liṅgādīni middhaniddesepi soppādīni vuttānīti attho.

Rūpakāyassa antosamorodho natthīti so nāmakāye vuttoti viññāyati. Tena saha vuttā onāhapariyonāhā ca. Rūpakāyassa vā vipphārikāvipphārikabhāvo nāma attano sabhāvena natthi, nāmakāyassa nāmakāye vipphārike lahuko, avipphārike garukoti avipphārikabhāvena onāhanādi nāmakāyasseva hotīti onāhanādayopi nāmakāye viññāyanti. Tenāha ‘‘na hi rūpaṃ nāmakāyassa onāho…pe… hotī’’ti. Āvaraṇabhāvo viya hi onāhanādibhāvopi nāmakāyasseva hotīti. Itaro adhippāyaṃ ajānanto meghādīhi rūpehi rūpānaṃ onāhanādiṃ passanto ‘‘nanu cā’’tiādimāha. Yadi evanti yadi rūpassa onāhanāditā siddhā, arūpassa na siyā, setubandhādīsu rūpassa āvaraṇaṃ diṭṭhanti āvaraṇampi arūpassa na bhaveyyāti attho.

Surāmerayapānaṃ akusalanti katvā yutto tassa upakkilesabhāvo, surā…pe… pamādaṭṭhānānuyogassa ca akusalattā paññāya dubbalīkaraṇabhāvo yutto, tathāpi parassa adhippāyaṃ anujānitvā surāmerayassa upakkilesatā paññāya dubbalīkaraṇatā ca upakkilesānaṃ paññāya dubbalīkaraṇānañca paccayattā phalavohārena vuttāti dassento āha ‘‘na, paccayaniddesato’’ti. Evameva khoti yathā jātarūpassa ayo lohaṃ tipu sīsaṃ sajjanti pañcupakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya, evameva. Paccayaniddesatoti upakkilesapaññādubbalīkaraṇānaṃ paccayabhāvaniddesato, paccaye phalaniddesatoti attho. Sayameva kileso upakkilesaniddesesu niddiṭṭhoti adhippāyo.

Nīvaraṇaṃ hutvāva nīvaraṇasampayutte dassiyamāne na nīvaraṇatādassanattho ārambho, atha kho siddhanīvaraṇabhāvassa nīvaraṇasampayuttatādassanatthoti yathālābhavasena ca asampayuttassa vacanaṃ na yujjati. Yathā hi tiṭṭhantampi carantampīti sippisambukādīsu yathālābhasambhavaṃ taṃ dvayaṃ vuttaṃ, na evaṃ ‘‘thinamiddhanīvaraṇaṃ sampayuttampi asampayuttampī’’ti vacanaṃ atthi, yaṃ yathālābhaṃ sambhaveyyāti. Cittajassāsambhavavacanatoti ‘‘cattattā’’tiādivacanassa jhānakkhaṇe cittajassa thinamiddhassa asambhavavacanabhāvatoti attho, ‘‘cattattā’’tiādivacanena vā asambhavassa vacanato pakāsanatoti attho.

Kāmesu kho pana…pe… sudiṭṭhoti iminā kāmādīnave aññāṇassa pahānamāha. Taṃ tattha pahānanti taṃ tattha rūpe pahānanti pahānaṃ apekkhitvā ‘‘ta’’nti vuttaṃ, taṃ vinayananti vā attho. Tena rūpassa appahātabbattameva dasseti, na pana ‘‘cha dhamme pahāyā’’tiādīsu middhassa appahātabbatādassanato añño pakāro vutto. Na yathā…pe… vuttanti cha dhammā pañca nīvaraṇāni ca yathā pahātabbāneva hontāni ‘‘pahātabbānī’’ti vuttāni, na evaṃ rūpaṃ pahātabbameva hontaṃ ‘‘pahātabba’’nti vuttanti attho.

Aññehi ca suttehīti vuttasuttānaṃ dassanatthaṃ ‘‘tathā hī’’tiādimāha. Kusalappavattiṃ āvarantīti āvaraṇā. Nīvārentīti nīvaraṇā. Cittaṃ abhibhavantā ārohantīti cetaso ajjhāruhā. Āvaraṇādikiccañca arūpasseva yujjati, tathā andhakaraṇādikiccaṃ. Tattha catūsu padesu purimapurimassa pacchimapacchimo attho. Saṃsāradukkhaṃ vighāto, taṃjanakatāya vighātapakkhikaṃ. Cetaso pariyuṭṭhānaṃ ayonisomanasikārato uppatti akusalarāsibhāvo ca arūpasseva hotīti arūpameva middhaṃ.

1166. Gaṇabhojanādiakappiyabhojanaṃ kappiyasaññī bhuñjitvā puna jānitvā koci vippaṭisārī hoti, anavajjañca bhikkhudassanacetiyavandanādiṃ vajjasaññī akatvā katvā ca koci assaddho vippaṭisārī hoti. Vatthunti mūlaṃ. Evarūpanti mūlavasena evaṃpakāranti attho. Kukkuccapadaṃ yevāpanakesu ‘‘kucchitaṃ kataṃ kukataṃ, tassa bhāvo’’ti vuttatthameva. Kukkuccāyanākāroti kukkuccabhāvanākāro kukkuccakaraṇākāro kukkuccagamanākāro vā. Etena kukkuccaṃ kiriyabhāvena dasseti. ‘‘Kappati na kappatī’’ti pavattacittuppādova vinayakukkuccaṃ.

1176. Cittavikkhipanakiccasāmaññena uddhaccaṃ kukkuccañca saha vuttanti veditabbaṃ. Kāmacchandassa anāgāmimaggena pahānaṃ ukkaṭṭhanīvaraṇavasena vuttanti veditabbaṃ. Yadi hi lobho nonīvaraṇo siyā, ‘‘nonīvaraṇo dhammo nīvaraṇassa dhammassa hetupaccayena paccayo’’tiādi vattabbaṃ siyā, na cetaṃ vuttaṃ. Gaṇanāya ca ‘‘hetuyā cattārī’’ti vuttaṃ, na ‘‘navā’’ti. Tasmā sabbo lobho kāmacchandanīvaraṇanti arahattamaggenassa pahānavacanaṃ yuttaṃ.

1219. Kāmo cāti kilesakāmo ca. Purimadiṭṭhiṃ uttaradiṭṭhi upādiyatīti purimadiṭṭhiṃ ‘‘sassato’’ti gaṇhantī upādiyati, purimadiṭṭhiākāreneva vā uppajjamānā uttaradiṭṭhi teneva purimadiṭṭhiṃ daḷhaṃ karontī taṃ upādiyatīti vuttaṃ. Gosīlagovatādīnīti tathābhūtaṃ diṭṭhimāha. Abhinivesatoti abhinivesabhāvato, abhinivisanato vā. Attavādamattamevāti attassa abhāvā ‘‘attā’’ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti. Kathaṃ? Attāti. Attāti hi abhinivisantā vacanameva daḷhaṃ katvā gaṇhantīti attho. Evaṃ attavādamattameva upādiyantīti vuttaṃ. ‘‘Attavādamatta’’nti vā vācāvatthumattamāha. Vācāvatthumattameva hi ‘‘attā’’ti upādiyanti atthassa abhāvāti.

1221. Dinnanti dānamāha, taṃ aphalattā rūpaṃ viya dānaṃ nāma na hotīti paṭikkhipati. Mahāvijitayaññasadiso yañño mahāyāgo. Āmantetvā havanaṃ dānaṃ āhunaṃ, pāhunānaṃ atithīnaṃ atithikiriyā pāhunaṃ, āvāhādīsu maṅgalatthaṃ dānaṃ maṅgalakiriyā. Paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhātīti imaṃ lokaṃ avekkhitvā paraloko, parañca avekkhitvā ayaṃ loko hoti gantabbato āgantabbato cāti paralokato idhāgamanassa abhāvā tattheva ucchijjanato cittena paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhātīti attho veditabbo. Na hi ayaṃ diṭṭhi paraloke nibbattasseva hotīti. Idhaloke ṭhitoti etthāpi ayameva nayo. Ayaṃ vā ettha attho ‘‘saṃsaraṇappadeso idhaloko ca paraloko ca nāma koci natthi saṃsaraṇassa abhāvā tattha tattheva ucchijjanato’’ti. Purimabhavato pacchimabhave upapatanaṃ upapāto, so yesaṃ sīlaṃ, te opapātikā. Te pana cavanakā upapajjanakā hontīti katvā āha ‘‘cavanakaupapajjanakasattā natthīti gaṇhātī’’ti. Anulomappaṭipadanti nibbānānukūlaṃ sīlādippaṭipadaṃ.

1236. Nippadesatova gahitoti iminā yaṃ āsavagocchake brahmānaṃ kapparukkhādīsu rāgassa ca diṭṭhirāgassa ca asaṅgahaṇena nīvaraṇagocchake ca kāmacchandassa anāgāmimaggena pahātabbatādassanena sappadesattaṃ vuttaṃ, taṃ nivāritaṃ hoti. Arahattamaggenāti vacanena catūhi maggehi pahātabbatā vuttāti daṭṭhabbaṃ. Na hi purimehi atanukatā mohādayo arahattamaggena pahīyantīti.

1287. Niratiatthenāti pītivirahena, balavanikantivirahena vā. Na hi dukkhāya vedanāya rajjantīti. Ava-saddena avagāhattho adhoattho cāti dvidhā ava-saddassa attho vutto.

1301. Vicikicchāsahagato moharaṇo pahānekaṭṭhena diṭṭhisampayuttena rāgaraṇena saraṇo, uddhaccasahagato rūparāgaarūparāgasaṅkhātena. Araṇavibhaṅgasutte (ma. ni. 3.333) pana ‘‘yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo’’tiādivacanato phalabhūtadukkhaupaghātaupāyāsapariḷāhasabhāvabhūto micchāpaṭipadābhāvova ‘‘saraṇo’’ti viññāyatīti tehi sabbākusalānaṃ saraṇatā siddhā hotīti.

Suttantikadukanikkhepakathāvaṇṇanā

1303. Vivecitattāti visuṃ katattā pakāsitattā. Asesetvā khepetīti vajiraṃ attanā patitaṭṭhānaṃ asesetvā khepeti puna apākatikatāāpādanena.

1311. Tappatīti vippaṭisārī hoti, anusocati vā.

1313. Ahanti iti-saddaparena ahaṃ-saddena hetubhūtena yo attho viññāyati, so saṃkathīyati, udīrīyatīti attho. Aññathā hi vuccamānassa vacanena pakāsiyamānassa padatthassa saṅkhādibhāve sabbesaṃ kusalādidhammānaṃ adhivacanāditā siyāti. Bhāvoti sattavevacananti bhaṇanti, dhātuyā vā etaṃ adhivacanaṃ. Dattoti ettāvatā sattapaññattiṃ dassetvā aññampi upādāpaññattiṃ dassetuṃ ‘‘mañco’’tiādimāha. Ahanti ca pavattaṃ adhivacanaṃ vadantena suṇantena ca pubbe gahitasaññena atthappakāsanabhāvena viññāyati. Na hi tasmiṃ aviññāte tadatthavijānanaṃ atthīti visesena adhivacanaṃ ‘‘ñāyatīti samaññā’’ti vuttaṃ. Etassatthassa ahanti idaṃ adhivacananti evaṃ vā saññāgahaṇavasena ñāyati samaññāyati pākaṭā hotīti samaññā. Paññāpīyatīti ahanti idaṃ etassa adhivacananti evaṃ ṭhapīyatīti attho. Voharīyatīti vuccati. Uddheyyanti uddharitabbaṃ. Api nāmasahassatoti anekehipi nāmasahassehīti attho. Sayameva upapatanasīlaṃ nāmaṃ ‘‘opapātikanāma’’nti vuccati.

Karīyatīti kammaṃ, nāmameva kammaṃ nāmakammaṃ. Tathā nāmadheyyaṃ. Karaṇaṭhapanasaddāpi hi kammatthā hontīti. Atha karaṇatthā, karīyati ca ṭhapīyati ca etena attho evaṃnāmoti paññāpīyatīti karaṇaṃ ṭhapanañca nāma hoti. Atha bhāvatthā, ñāpanamattameva karaṇaṃ ṭhapananti ca vuttaṃ. Nāmanirutti nāmabyañjananti nāmamicceva vuttaṃ hoti. Na hi pathavīsaṅkhātaṃ atthappakāramattaṃ nivadati byañjayati vā pathavīti nāmaṃ nivadati byañjayati vā, tasmā anāmassa niruttibyañjanabhāvanivāraṇatthaṃ ‘‘nāmanirutti nāmabyañjana’’nti vuttaṃ. Evaṃ nāmābhilāpoti etthāpi nayo. Ettha pana saṅkhā samaññā paññatti vohāroti catūhi padehi paññāpitabbato paññatti vuttā, itarehi paññāpanato.

Tattha ca ‘‘purimā upādāpaññatti uppādavayakiccarahitā lokasaṅketasiddhā, pacchimā nāmapaññatti, yāya purimā paññatti rūpādayo ca sotadvāraviññāṇasantānānantaramuppannena gahitapubbasaṅketena manodvāraviññāṇasantānena gahitāya paññāpīyantī’’ti ācariyā vadanti. Etasmiṃ pana imissā pāḷiyā aṭṭhakathāya ca atthe sati yaṃ vuttaṃ mātikāyaṃ ‘‘vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma, sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma, pakārena ñāpanato paññatti nāmā’’ti (dha. sa. aṭṭha. 101-108), tena virodho siyā. Na hi uppādavayakiccarahitassa vacanamattaṃ adhikāraṃ katvā pavatti atthi uppādādisahitasseva pavattisabbhāvato, na ca vacanavacanatthavimuttassa nāmassa niddhāretvā sahetukaṃ katvā vuccamānatā atthi, nāpi aniddhāritasabhāvassa padatthassa tena tena pakārena ñāpanaṃ atthīti.

Duvidhā cāyaṃ paññatti yathāvuttappakārāti aṭṭhakathāvacanañca na dissati, aṭṭhakathāyaṃ pana vijjamānapaññattiādayo cha paññattiyova vuttā. Tattha ‘‘rūpaṃ vedanā’’tiādikā vijjamānapaññatti. ‘‘Itthī puriso’’tiādikā avijjamānapaññatti. ‘‘Tevijjo chaḷabhiñño’’tiādikā vijjamānena avijjamānapaññatti. ‘‘Itthisaddo purisasaddo’’tiādikā avijjamānena vijjamānapaññatti. ‘‘Cakkhuviññāṇaṃ sotaviññāṇa’’ntiādikā vijjamānena vijjamānapaññatti. ‘‘Khattiyakumāro brāhmaṇakumāro’’tiādikā avijjamānena avijjamānapaññatti. Na cettha yathāvuttappakārā duvidhā paññatti vuttāti sakkā viññātuṃ. Vijjamānassa hi saṅkhā…pe… abhilāpo vijjamānapaññatti. Avijjamānassa ca saṅkhādikā avijjamānapaññatti. Tesaṃyeva visesanavisesitabbabhāvena pavattā saṅkhādayo itarāti.

Avijjamānapaññattivacanena paññāpitabbā upādāpaññatti, tassā paññāpanabhūtā nāmapaññatti ca vuttā, itarehi nāmapaññattiyeva yathāvuttāti ce? Na, asiddhattā. Sati hi ujuke purime pāḷianugate atthe ayamattho imāya aṭṭhakathāya vuttoti asiddhametaṃ. Yadi ca sattarathaghaṭādidisākālakasiṇaajaṭākāsakasiṇugghāṭimākāsaākiñcaññāyatanavisayanirodhasamāpattiādippakārā upādāpaññatti avijjamānapaññatti, eteneva vacanena tassā avijjamānatā vuttāti na sā atthīti vattabbā. Yathā ca paññāpitabbato avijjamānānaṃ sattādīnaṃ avijjamānapaññattibhāvo, evaṃ rūpādīnaṃ vijjamānānaṃ paññapetabbato vijjamānapaññattibhāvo āpajjati. Tato ‘‘sabbe dhammā paññattī’’ti paññattipathehi avisiṭṭho paññattidhammaniddeso vattabbo siyā. Athāpi paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddeso, tathāpi ‘‘ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ nipatantī’’tiādinā paññāpitabbānaṃ paññattipathabhāvassa dassitattā paññāpitabbānaṃ paññattibhāve paññattipathā paññattisaddeneva vuttāti paññattipathapadaṃ na vattabbaṃ siyā, nāpi sakkā paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddesoti vattuṃ saṅkhādisaddānaṃ samānatthattā. Vuttañhi ‘‘maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññatī’’ti (mahāni. 41) ettha ‘‘purisoti saṅkhā samaññā…pe… abhilāpo’’ti (mahāni. 41). Tathā ‘‘māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā’’tiādi (mahāni. 73). Na ca ‘‘ayaṃ itthannāmo’’ti saṅketaggahaṇaṃ ‘‘rūpaṃ tisso’’tiādivacanaggahaṇañca muñcitvā aññassa asiddhasabhāvassa atthapaññāpane samatthatā sambhavati, tesañca asamatthatā. Yadi hi tesaṃ vinā paññattiyā atthapaññāpane asamatthatā siyā, paññattipaññāpane ca asamatthatāti tassā aññā paññatti vattabbā siyā, tassā tassāti anavatthānaṃ, tato atthavijānanameva na siyā, nāpi saṅketaggahaṇaṃ saṅketassa paññattibhāve ‘‘ayaṃ imassa bhāsitassa attho’’ti vā, ‘‘imassatthassa idaṃ vacanaṃ jotaka’’nti vā. Saññuppādamatte pana saṅketaggahaṇe vacanassa vacanatthavinimuttassa kappane payojanaṃ natthi. ‘‘Buddhassa bhagavato vohāro lokiye sote paṭihaññati’’ (kathā. 347), ‘‘abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho’’ti (dī. ni. 2.280), ‘‘nāmañca sāveti koṇḍañño ahaṃ bhagavā’’tiādīhi (saṃ. ni. 1.217) ca paññattiyā vacanabhāvo siddho. Tasmā pāḷiyā aṭṭhakathāya ca aviruddho attho vicāretvā gahetabbo.

Yadi sattādayo avijjamānapaññatti na honti, kā pana avijjamānapaññatti nāmāti? Pakāsito ayamattho ‘‘avijjamānānaṃ sattādīnaṃ saṅkhā…pe… abhilāpo avijjamānapaññattī’’ti. Sattādīnañca avijjamānattā atthitā neva vattabbā, ye ca vadeyyuṃ ‘‘rūpādīni viya avijjamānattā avijjamānatā vuttā, na natthibhāvato’’ti, ayañca vādo hevatthikathāya paṭisiddho, na ca rūpaṃ vedanā na hotīti avijjamānaṃ nāma hoti. Evaṃ sattādayopi yadi atthi, rūpādayo na hontīti avijjamānāti na vattabbā. Yasmā pana yesu rūpādīsu cakkhādīsu ca tathā tathā pavattamānesu ‘‘satto itthī ratho ghaṭo’’tiādikā vicittasaññā uppajjati, saññānulomāni ca adhivacanāni, tehi rūpacakkhādīhi añño sattarathādisaññāvalambito vacanattho vijjamāno na hoti, tasmā sattarathādiabhilāpā ‘‘avijjamānapaññattī’’ti vuccanti, na ca te ‘‘musā’’ti vuccanti lokasamaññāvasena pavattattā. Tato eva te abhilāpā ‘‘sammutisacca’’nti vuccanti. So ca vacanattho sayaṃ avijjamānopi vijjamānassa vacanasseva vasena paññattivohāraṃ labhati, ‘‘sammutisacca’’nti ca vuccati yathāgahitasaññāvasena pavattavacanatthabhāvato. ‘‘Sammutiñāṇaṃ saccārammaṇameva, nāññārammaṇa’’nti (kathā. 434) kathāya ca ‘‘pathavīkasiṇādi cīvarādi ca sammutisaccamhī’’ti imināva adhippāyena vuttanti viññāyati. Yasmā rūpādīsu santānena pavattamānesu ekattaggahaṇavasena te amuñcitvā pavattaṃ sattādiggahaṇaṃ cakkhuviññāṇādīni viya rūpādīsu tesu khandhesu cakkhādīsu ca asantaṃ avijjamānaṃ sattarathādiṃ gaṇhāti, tasmā taṃ parittārammaṇādibhāvena na vattabbanti vuttaṃ. Tathā yaṃ khandhasamūhasantānaṃ ekattena gahitaṃ upādāya ‘‘kalyāṇamitto pāpamitto puggalo’’ti gahaṇaṃ paññatti ca pavattati, taṃ tadupādānabhūtaṃ puggalasaññāya sevamānassa kusalākusalānaṃ uppatti hotīti ‘‘puggalopi upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.9) vuttaṃ. Yasmā pana puggalo nāma koci bhāvo natthi, tasmā yathā āpodhātuādīni cittena vivecetvā pathavīdhātu upalabbhati, na evaṃ rūpādayo khandhe vivecetvā puggalo upalabbhati. Paṭisedhitā ca puggalakathāya puggaladiṭṭhi. Vajirāya ca bhikkhuniyā vuttaṃ –

‘‘Kaṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī’’ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);

Sattoti pana vacanassa paññattiyā pavattiṃ dassetuṃ sā evamāha –

‘‘Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammutī’’ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);

Yadi puggalo na vijjati, kathaṃ puggalaggahaṇassa sārammaṇatā siyāti? Avijjamānassapi ārammaṇassa gahaṇato. Avijjamānampi hi parikappitaṃ lokasaññātaṃ vā vijjamānaṃ vā sabhāvabhūtaṃ ārammaṇaṃ gahetvāva uppajjanato sārammaṇatā vuttā. Sārammaṇāti hi vacanaṃ cittacetasikānaṃ ārammaṇena vinā appavattiññeva dīpeti, na tehi gahitassa ārammaṇassa vijjamānataṃ avijjamānataṃ vāti. Ayaṃ saṅkhatāsaṅkhatavinimuttassa atthitāpaṭisedhaṃ sabbathā anuvattantānaṃ vinicchayo.

1316. Nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti. Tasmā mahājanassa ñātīnaṃ guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti natthiyeva nāmabhāvo, vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādinidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāmasaddo arūpadhammesu eva vutto, na pathavīādīsūti na tesaṃ nāmabhāvo. Mātikāya ca pathavīādīnaṃ nāmatānāpatti vuttāva. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.

Atha vā rūpadhammā cakkhādayo rūpādayo ca tesaṃ pakāsakapakāsitabbabhāvato vinā nāmena pākaṭā honti, na evaṃ arūpadhammāti adhivacanasamphasso viya nāmāyattagahaṇīyabhāvena ‘‘nāma’’nti vuttā, paṭighasamphassopi na cakkhādīni viya nāmena vinā pākaṭoti ‘‘nāma’’nti vutto. Arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi ‘‘rūpayatīti rūpaṃ, nāmayatīti nāma’’nti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsayatīti attho, nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ taṃnāmanasabhāvena paccayoti nibbānameva ‘‘nāma’’nti vuttaṃ.

1318. Vaṭṭamūlasamudācāradassanatthanti sattānaṃ vaṭṭamūlasamudācāro nāma avijjā ca bhavataṇhā ca, taṃdassanatthanti attho. Tattha samudācaratīti samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācārassa dassanatthantipi attho.

1320. Ekekasmiñca attāti ca lokoti ca gahaṇavisesaṃ upādāya ‘‘attā ca loko cā’’ti vuttaṃ. Ekaṃ vā khandhaṃ attato gahetvā aññaṃ attano upabhogabhūto lokoti gaṇhantassa attano attānaṃ ‘‘attā’’ti gahetvā parassa attānaṃ ‘‘loko’’ti gaṇhantassa vā vasena ‘‘attā ca loko cā’’ti vuttaṃ. Taṃ bhavissatīti taṃ dvidhāpi gahitaṃ khandhapañcakaṃ bhavissatīti niviṭṭhā parāmasantīti attho.

1332. Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ. Kammatthe vattamānato dovacassasaddato āya-saddaṃ anaññatthaṃ katvā ‘‘dovacassāya’’nti vuttanti adhippāyena ‘‘dubbacassa kamma’’nti āha. Dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Vacanassa paṭiviruddhavacanaṃ paṭāṇikagahaṇaṃ. Guṇehi garūsu gāravena vasanaṃ garuvāso. Jātiādīhi jeṭṭhakesu paṭissuṇitabbesu vasanaṃ sajeṭṭhakavāso. Ottappitabbā vā garuno. Hiriyitabbā jeṭṭhakā. Yāya cetanāya dubbaco hoti, sā dovacassatā bhavituṃ arahatīti ‘‘saṅkhārakkhandhoyevā’’ti āha.

1333. Du-saddena yuttaṃ nāmaṃ dunnāmaṃ. Anupasaṅkamantassapi anusikkhanaṃ sevanāti adhippāyena ‘‘bhajanāti upasaṅkamanā’’ti āha. Sabbatobhāgenāti kāyavācācittehi āvi ceva raho ca.

1336. Vinayoti vibhaṅgakhandhakā vuttā. Vatthuvītikkamato pubbe parato ca āpattiṃ āpajjanto nāma na hotīti saha vatthunā āpattiṃ paricchindati. Tenāha ‘‘saha vatthunā…pe… āpattikusalatā nāmā’’ti. Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpajji’’ntiādikāya ca. Saheva hi kammavācāya āpattivuṭṭhānañca paricchindatīti. Āpattiyā vā kāraṇaṃ vatthu, vuṭṭhānassa kāraṇaṃ kammavācāti kāraṇena saha phalassa jānanavasena ‘‘saha vatthunā saha kammavācāyā’’ti vuttaṃ.

1338. Ayamevattho saha parikammenāti ettha vutto. Vuṭṭhānakapaññāyāti vuṭṭhānassa kāraṇabhūtāya parikammapaññāya.

1340. Dhātuvisayā sabbāpi paññā dhātukusalatā, tadekadesā manasikārakusalatāti adhippāyena purimapadepi uggahamanasikārajānanapaññā vuttā. Purimapade vā vācuggatāya dhātupāḷiyā manasikaraṇaṃ ‘‘manasikāro’’ti vuttaṃ. Tattha uggaṇhantī manasikarontī dhātupāḷiyā atthaṃ suṇantī ganthato ca atthato ca dhārentī ‘‘ayaṃ cakkhudhātu nāmā’’tiādinā sabhāvato aṭṭhārasevāti gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Pacchimapade pañcavidhāpi sā paññā uggahoti tato ca pavatto aniccādimanasikāro ‘‘uggahamanasikāro’’ti vutto, tassa jānanaṃ pavattanameva, yathā pavattaṃ vā uggahaṃ, evameva pavatto uggahoti jānanaṃ uggahajānanaṃ. Manasikāropi ‘‘evaṃ pavattetabbo evañca pavatto’’ti jānanaṃ manasikārajānanaṃ. Tadubhayampi manasikārakosallanti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ yuttoti yo ca manasi kātabbo, yo ca manasikaraṇupāyo, sabbo so manasikāroti vattuṃ vaṭṭatīti. Tattha ca kosallaṃ manasikārakusalatāti.

1342. Tīsupi vā…pe… vaṭṭatīti tassā ca uggahādibhāvo vutto. Sammasanaṃ paññā, sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto tatheva aniccādimanasikārakiccaṃ maggasampayutto sādheti. Tenāha ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. Iminā pana paccayena idaṃ hotīti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatāti dasseti.

1344. Ambabījādīni anupādinnakadassanatthaṃ vuttāni. Sotaviññāṇādīnaṃ visabhāgā ananurūpā anuppādakāyeva cakkhādayo ‘‘visabhāgapaccayā’’ti vuttā, tehi anuppajjamānāneva ca sotaviññāṇādīni ‘‘visabhāgapaccayasamuppannadhammā’’ti. Sotaviññāṇena vā visabhāgassa cakkhuviññāṇassa paccayoti visabhāgapaccayo, cakkhāyatanassa visabhāgena sotāyatanena paccayena samuppanno visabhāgapaccayasamuppanno.

1346. Ajjavaniddese ajjavo ajjavatāti ujutā ujukatā icceva vuttaṃ hotīti ajjavamaddavaniddesesu ujukatāmudutāniddesehi visesaṃ maddavaniddese vuttaṃ ‘‘nīcacittatā’’tipadamāha. Tattha ‘‘nīcacittatā mudutā’’ti puna mudutāvacanaṃ nīcacittatāya visesanatthaṃ. Omānopi hi nīcacittatā hoti, na pana mudutāti.

1348. Paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsenti. Cittassa sakamanatāti cittassa abyāpanno sako manobhāvoti attho. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanattaṃ āha. Attamano vā puggalo, tassa bhāvo attamanatā. Sā na sattassāti puggaladiṭṭhinivāraṇattaṃ ‘‘cittassā’’ti vuttaṃ.

1349. Kāyavācāhi kattabbassa akaraṇena asādiyitabbassa sādiyanena ca manasāpi ācarati eva, indriyasaṃvarādibhedanavasena vā etaṃ vuttanti veditabbaṃ.

1350. Sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakāni vā uṭṭhitāni ‘‘aṇḍakānī’’ti vadanti. Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo gaṇṭhiyo vā ‘‘aṇḍakānī’’ti veditabbā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā viya pavisantī kakkasā daṭṭhabbā. Kodhena nibbattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaḍḍhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti ‘‘bhāsitā hotī’’ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. Saṇhavācatātiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti.

1351. Āmisālābhena yaṃ chiddaṃ hoti, taṃ āmisālābhena ‘‘chidda’’nti vuttaṃ. Dveyeva hīti yathāvuttāni āmisadhammālābhehi pavattamānāni chiddāni āha. Gamanasabhāgenāti gamanamaggassa anucchavikadisābhāgena. Saṅgahapakkhe ṭhatvāti saṅgahaṃ karomicceva kathetabbaṃ, na lābhasakkārakāmatādīhīti attho. Avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Abbhānato aññaṃ āpattivuṭṭhānaṃ ‘‘vuṭṭhāna’’nti vuttaṃ.

1352. Sasambhārakathāti dassanassa kāraṇasahitāti attho, sasambhārassa vā dassanassa kathā sasambhārakathā. Yassa cakkhundriyāsaṃvarassa hetūti vatvā puna ‘‘tassa cakkhundriyassa satikavāṭena pidahanatthāyā’’ti vuttaṃ, na asaṃvarassāti. Tadidaṃ yaṃ cakkhundriyāsaṃvarassa hetu abhijjhādianvāssavanaṃ dassitaṃ, taṃ asaṃvutacakkhundriyasseva hetupavattaṃ dassitanti katvā vuttanti veditabbaṃ, yatvādhikaraṇanti hi yassa cakkhundriyassa kāraṇāti attho. Kassa ca kāraṇāti? Asaṃvutassa. Kiñca asaṃvutaṃ? Yassa cakkhundriyāsaṃvarassa hetu anvāssavanti tadupalakkhitaṃ, tassa saṃvarāyāti ayamatthayojanā.

Javanakkhaṇe pana dussīlyaṃ vātiādi puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhātaṃ dussīlyaṃ atthīti. Yathā kintiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti evaṃ aññesaṃ saṃvare, aññesaṃ saṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ anto bahi sāmaññaṃ vā. Sati vā dvārabhavaṅgādike puna uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ, itarañca antonagaradvārasamānaṃ. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādimūsanaṃ kusalabhaṇḍavināsanaṃ kathitanti daṭṭhabbaṃ.

1353. Iminā āhārena nittharaṇatthena atthikabhāvo idamatthikatā. Āhāraparibhoge asantussanāti āhāraparibhogakkhaṇe pavattā asantussanā, davatthādiabhilāsoti attho. Ettha ca asantuṭṭhitā lobho, amattaññutā appaṭisaṅkhā ca mohoti ime dve dhammā ‘‘bhojane amattaññutā’’ti veditabbā.

1355. ‘‘Seyyohamasmī’’tiādinā pavattamānova mānamado. Asaddhammasevanāsamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado. Sakkarasappikhīrādīni yojetvā bahalapakkaṃ bhojanaṃ piṇḍarasabhojanaṃ, bahalapakkaṃ vā maṃsarasādibhojanaṃ. Mandanti appaṃ. Ṭhitiyāti ṭhitatthaṃ. Tadatthañca bhuñjanto yasmā ‘‘kāyaṃ ṭhapessāmī’’ti bhuñjati, tasmā ‘‘ṭhapanatthāyā’’ti vuttaṃ. Abhuttapaccayā uppajjanakāti idaṃ khudāya visesanaṃ yassā appavatti bhojanena kātabbā, tassā dassanatthaṃ. Sakalaṃ sāsananti pāḷidhammampi sabbakusalepi saṅgaṇhāti. Abhuttapaccayā uppajjanakavedanā, bhuttapaccayā na uppajjanakavedanāti etāsaṃ ko viseso? Purimā yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo pavattanavasena uppajjatīti. Pacchimāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā pubbe anuppannāva na uppajjissati. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrāti yāpanā vuttā, pubbepi ‘‘yāpanāyā’’ti vuttaṃ, ko ettha viseso? Pubbe ‘‘yāpanāyāti jīvitindriyayāpanatthāyā’’ti vuttaṃ, idha pana catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrāti ayamettha viseso. Dāyakadeyyadhammānaṃ attano ca pamāṇaṃ ajānitvā paṭiggahaṇaṃ, saddhādeyyavinipātanatthaṃ vā paṭiggahaṇaṃ adhammikapaṭiggahaṇaṃ, yena vā āpattiṃ āpajjeyya. Apaccavekkhitaparibhogo adhammena paribhogo. Anavajje aninditabbe paccaye sāvajjaṃ sanindaṃ paribhogena attānaṃ karoti. Anavajjatā ca bhavissatīti attano pakatiaggibalādiṃ jānitvā ‘‘evaṃ me agarahitabbatā ca bhavissatī’’ti pamāṇayuttaṃ āhāretīti attho.

Sukho iriyāpathavihāro phāsuvihāro. Ettakañhi bhuñjitvā…pe… pavattantīti iriyāpathānaṃ sukhappavattiyā kāraṇabhūtaṃ bhuñjanaṃ pivanañca iriyāpathehi kāraṇabhāvena gahitattā tehi sādhitaṃ viya vuttaṃ. ‘‘Abhutvā udakaṃ pive’’ti likhanti, ‘‘bhutvānā’’ti pana pāṭho. Punapi hi appasseva anujānanavasena –

‘‘Kappiyaṃ taṃ ce chādeti, cīvaraṃ idamatthikaṃ;

Alaṃ phāsuvihārāya.

‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

Alaṃ phāsuvihārāyā’’ti. (theragā. 984-985) –

Āha.

Bhojanānisaṃsoti yathāvuttehi aṭṭhahaṅgehi samannāgatassa bhojanassa agarahitabbatā sukhavihāro ca ānisaṃsoti attho. Yuttassa niddosassa bhojanassa parimāṇassa ca vasena jānanaṃ yuttapamāṇajānanaṃ nāma.

1356. Vināsaṃ pattiyā naṭṭhā, paṭipakkhehi abhibhūtattā muṭṭhā ca sati yassa, so naṭṭhamuṭṭhassati, tassa bhāvo naṭṭhamuṭṭhassatitā.

1368. Visuddhippattanti maggaphalasīlaṃ vuccati. Lokuttaradhammāvāti lokuttarasatiādidhammāva. Sīlasampadā pana rūpārūpāvacarā natthīti sambhavato yojetabbā.

1373. Bhogūpakaraṇehi sabhogo. Catunnaṃ saccānaṃ anulomanti catusaccappaṭivedhassa anulomanti attho. ‘‘Saccāna’’nti hi paṭivijjhitabbehi paṭivedho vutto, catusaccappaṭivedhassa vā upanissayabhūtaṃ paṭivijjhitabbānaṃ catunnaṃ saccānaṃ anulomanti vuttaṃ.

1378. ‘‘Mama gharaṃ dhuraṃ katvā bhikkhaṃ pavisathā’’ti diyyamānaṃ dhurabhattanti vadanti. Niccabhattādi vā aññepi āṇāpetvā sayaṃ dhuraṃ hutvā dinnaṃ dhurabhattaṃ.

1379. Paṭivāseti nāmāti nivatteti nāma osakketi nāma.

1380. Pubbe nivutthakkhandhāti purimajātīsu santatipariyāpanne khandhe āha. Khandhapaṭibaddhanti vatthābharaṇayānagāmajanapadādi. Khayasamayeti maggakkhaṇaṃ āha.

1381. Adhimuccanaṭṭhenāti aniggahitapakkhandanasaṅkhātena yathāsukhaṃ pavattanaṭṭhena.

1382. Khīṇānaṃ anto avasānaṃ niṭṭhitabhāvo khīṇanto, khīṇānaṃ vā ādikālo, tasmiṃ khīṇante. Esa nayo niruddhantetiādīsu.

Dukanikkhepakathāvaṇṇanā niṭṭhitā.

Nikkhepakaṇḍavaṇṇanā niṭṭhitā.

4. Aṭṭhakathākaṇḍaṃ

Tikaatthuddhāravaṇṇanā

1384. Nayamagganti suttantabhājanīyādinayagamanaṃ anulomādinayagamanañca. Tampi hi ettha atthesu nicchitesu sukhaṃ samānenti. Pañhuddhāranti ekūnapaññāsāya ekūnapaññāsāya navasu navasu ca pañhesu labbhamānassa uddharaṇaṃ, tesuyeva labbhamānānaṃ gaṇanānaṃ ṭhapanaṃ gaṇanācāro. Atthuddhāranti ‘‘ime nāma cittuppādādayo atthā kusalādikā’’ti uddharaṇaṃ. Kaṇṇikaṃ kaṇṇikanti cittuppādakaṇḍarūpakaṇḍesu vibhatte pasaṭe dhamme ‘‘catūsu bhūmīsu kusalaṃ dvādasākusalacittuppādā’’tiādinā rāsirāsivasena saha ganthetvāti attho. Ghaṭagocchakā kaṇṇikavevacanāneva. Ettha pana catūsu bhūmīsu kusalanti ekavacananiddeso catubhūmakānaṃ kusalaphassādīnaṃ kusalabhāve ekattūpagamanato. Cittuppādakaṇḍarūpakaṇḍesu catubhūmicittuppādādivasena viññātadhammassa vasenāyaṃ atthuddhāradesanā āraddhāti tattha yaṃ catūsu bhūmīsu kusalaṃ vibhattaṃ yāva viññātaṃ, ime dhammā kusalāti attho.

Yadipi kusalattikavitthāro pubbe viññāto, tathāpi tattha dhammā samayavasena phassādisabhāvavasena ca vibhattā bhinnā viññātā, na pana ekasmiṃ lakkhaṇe samānetvā, tasmā tattha vuttaṃ samayādibhedaṃ vajjetvā sabbabhedabhinnānaṃ ekasmiṃ kusalādilakkhaṇe samānetvā bodhanatthaṃ idha kusalattikaniddeso puna vibhatto. Ettha ca ekavacanena kusalaniddesaṃ katvā bahuvacanena nigamanassa kāraṇaṃ vuttameva. Yadi dhammānaṃ kusalatte ekattūpagamanaṃ, kasmā ekavacanena pucchāpi na katā? Uddese kusala-saddassa dhammavisesanabhāvato tabbisesanānaṃ dhammānaṃ pucchitattā tesañca aniddhāritasaṅkhāvisesattā, niddese pana catūhi bhūmīhi vitthārato viññātāhi kusale visesetvā dassetīti yuttaṃ ‘‘catūsu bhūmīsu kusala’’nti ekattaṃ netvā vacanaṃ. Kusalapadañhi ettha padhānaṃ, tañca visesitabbānapekkhaṃ kusalākārameva attano sabhāve ṭhitaṃ gahetvā pavattamānaṃ ekattameva upādāya pavattati, na bhedanti.

1385. Dvādasa akusalacittuppādāti etthāpi paṭhamākusalacittuppādo samayaphassādivasena bhedaṃ anāmasitvā somanassasahagatadiṭṭhigatasampayuttacittuppādabhāve ekattaṃ netvā vutto, evaṃ yāva dvādasamoti ‘‘dvādasa akusalacittuppādā’’ti vuttaṃ. Evaṃ catūsu bhūmīsu vipākotiādīsupi yathāyogaṃ yojetabbaṃ. Cittuppādāti ettha uppajjati etthāti uppādo, kiṃ uppajjati? Cittaṃ, cittassa uppādo cittuppādoti evaṃ avayavena samudāyopalakkhaṇavasena attho sambhavati. Evañhi sati cittacetasikarāsi cittuppādoti siddho hoti. Aṭṭhakathāyaṃ pana ‘‘cittameva uppādo cittuppādo’’ti aññassuppajjanakassa nivattanatthaṃ cittaggahaṇaṃ kataṃ, cittassa anuppajjanakabhāvanivattanatthaṃ uppādaggahaṇaṃ, cittuppādakaṇḍe vā ‘‘cittaṃ uppannaṃ hotī’’ti cittassa uppajjanakabhāvo pākaṭoti katvā ‘‘cittameva uppādo’’ti vuttaṃ, cittassa anuppajjanakassa nivattetabbassa sabbhāvā uppādaggahaṇaṃ katanti veditabbaṃ. Ayañcattho ‘‘dvepañcaviññāṇānī’’tiādīsu viya cittappadhāno niddesoti katvā vuttoti daṭṭhabbo.

1420. Chasu dvāresūti ettha pañcadvāre vattabbameva natthi, manodvārepi parittārammaṇameva javanaṃ tadārammaṇasaṅkhātaṃ bhavaṅgaṃ anubandhati. Tañhi parittassa kammassa vipāko, vipāko ca iṭṭhāniṭṭhārammaṇānubhavanaṃ, kammānurūpo ca vipāko hotīti parittakammavipāko parittārammaṇasseva anubhavanaṃ hoti. Tasmā sabbaṃ tadārammaṇaṃ ‘‘parittārammaṇa’’nti vuttaṃ. Yadi evaṃ mahaggatavipākopi mahaggatānubhavanameva āpajjatīti ce? Na, samādhippadhānassa kammassa appanāppattassa saññāvasārammaṇassa tādiseneva vipākena bhavitabbattā. Tasmā samādhi sukhānubhavanabhūto, sopi kammānurūpatoyeva kammārammaṇo hotīti daṭṭhabbo. Kammānurūpato eva ca tadārammaṇaṃ parittārammaṇampi mahaggatajavanaṃ nānubandhati. Tato eva paṭisandhiādibhūto kāmāvacaravipāko kammanimittampi parittameva ārammaṇaṃ karoti, na mahaggataṃ appamāṇaṃ vā. Yasmā pana vuttaṃ ‘‘mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo, appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo’’ti, na ca mahaggatappamāṇavipāko parittārammaṇo atthi, idha ca sabbakāmāvacaravipākānaṃ parittārammaṇatāva vuttā, tasmā kammānurūpato mahaggatappamāṇārammaṇampi parittakammaṃ yadi paṭisandhiṃ deti, kammagatinimittārammaṇameva deti. Pavattivipākampi rūpādiparittārammaṇamevāti veditabbaṃ. Khīṇāsavānaṃ vāsanāvasena sativippayuttahasanaṃ pavattamānaṃ parittesveva pavattati, na itaresu kilesavirahe tādisahasanapaccayabhāvābhāvato. Tasmā tassa parittārammaṇatā vuttā. Khīṇāsavānaṃ asakkaccadānādīni ādarākaraṇavaseneva veditabbāni, na kosajjādiakusalavasena. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Tesaṃ ādarākaraṇañca nirussukkatā evāti veditabbā.

1421. Atipaguṇānanti vacanaṃ nirādarassa ñāṇavippayuttapaccavekkhaṇassa visayadassanaṃ, na tassevāti visayaniyamanaṃ. Ñāṇasampayuttassapi hi atipaguṇānaṃ visayatā suṭṭhutaraṃ hoti eva. Yathā paguṇaṃ ganthaṃ sajjhāyanto dve tayo vācanāmagge gatepi na sallakkheti ñāṇavippayuttasatimantena sajjhāyitattā, evaṃ paguṇajjhānesupi pavatti hotīti āha ‘‘atipaguṇāna’’ntiādi. Kasiṇanimittādipaññattīti pubbe dassitaṃ sabbaṃ upādāpaññattimāha. Taṃ pana rūpādayo viya avijjamāno vijjamāno ca atthoti ācariyā vadanti. Sammutisacce pana vuccamānānaṃ kasiṇanimittādi vācāvatthumattato vacanavohāreneva paññattīti vuccati. Tassa hi paññāpanaṃ avijjamānapaññattīti tassa avijjamānattaṃ aṭṭhakathāyaṃ vuttanti. Avijjamānampi pana taṃ vijjamānamiva gahetvā pavattamānāya saññāya parittādīsu ‘‘ayaṃ nāma dhammo ārammaṇa’’nti na sakkā vattuṃ te eva dhamme upādāya pavattamānāyapi dhammesveva aṭṭhānato. Tasmā sā sasampayuttā parittādiārammaṇāti na vattabbāti vuttā. Navattabbārammaṇāti idaṃ pana vacanaṃ yathāgahitākārassa saññāvisayassa navattabbataṃ sandhāya navattabbaṃ ārammaṇaṃ etesanti navattabbārammaṇā, cittuppādāti aññapadatthasamāsaṃ katvā aṭṭhakathāyaṃ vuttaṃ.

Catupaññāsacittuppādānaṃ rūpassa ca vasena pañcapaṇṇāsāya. Kevalanti vinā parāmasanena. Aniṭṭhaṅgatavasenāti anicchayagamanavasena, anicchayaṃ vā dveḷhaṃ gato cittuppādo aniṭṭhaṅgato, tenākārena pavatti ‘‘aniṭṭhaṅgatavasena pavattī’’ti vuttā. Nānārammaṇesu cittassa vikkhipanaṃ vikkhepo. Anavaṭṭhānaṃ avūpasamo. Gotrabhuvodāne gotrabhūti gahetvā ‘‘gotrabhukāle’’ti āha.

Sabbatthapādakacatutthanti idha sabbattha-saddo sāmiattho daṭṭhabbo, sabbesu vā vipassanādīsu pādakaṃ kāraṇaṃ sabbatthapādakanti phalassa visayabhāvena niddeso. Ākāsakasiṇacatutthanti paricchedākāsakasiṇacatutthamāha. Tañhi rūpāvacaraṃ, na itaranti. Kusalatopi dvādasavidhaṃ kiriyatopīti catuvīsatividhatā vuttā hoti. Vaṭṭassapi pādakaṃ hotiyevāti kusalaṃ kiriyañca ekato katvā sabbatthapādakaṃ vuttanti kiriyajjhānassa avaṭṭapādakattā sāsaṅkaṃ vadati. Mahaggatacitte samodahatīti idaṃ ‘‘so evaṃ samāhite citte’’tiādinā nayena vuttaṃ pākaṭaṃ pādakajjhānacittaṃ parikammehi gahetvā citte rūpakāyaṃ adhiṭṭhānacittena samodahatīti katvā vuttaṃ. Pādakajjhānacittaṃ rūpakāye samodahatīti idampi yathāvuttaṃ pādakajjhānacittaṃ ārammaṇaṃ katvā cittasantānaṃ rūpakāye samodahitaṃ tadanugatikaṃ katvā adhiṭṭhātīti katvā vuttaṃ, idaṃ pana adhiṭṭhānadvayaṃ adissamānakāyataṃ dissamānakāyatañca āpādeti. Gantukāmatāparikammavasena taṃsampayuttāya saññāya sukhasaññālahusaññābhāvato gamanampi nipphādetīti daṭṭhabbaṃ.

Sotāpannassa cittanti sotāpannassa pāṭipuggalikaṃ maggaphalacittanti veditabbaṃ. Mārādīnañhi bhagavato cittajānanaṃ vuttanti cetopariyañāṇalābhī kasmā sāsavacittaṃ na jānissatīti. Chinnavaṭumakā chinnasaṃsāravaṭṭā buddhā. Maggaphalanibbānapaccavekkhaṇatopīti ettha maggaphalapaccavekkhaṇāni tāva pubbenivāsānussatiñāṇena maggaphalesu ñātesu pavattanti, nibbānapaccavekkhaṇañca nibbānārammaṇesu appamāṇadhammesu ñātesūti maggādipaccavekkhaṇāni pubbenivāsānussatiñāṇassa appamāṇārammaṇataṃ sādhentīti veditabbāni. ‘‘Appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena paccayo’’icceva (paṭṭhā. 2.12.58) hi vuttaṃ, na nibbānanti. Tasmā pubbenivāsānussatiñāṇena eva maggaphalapaccavekkhaṇakicce vuccamānepi nibbānapaccavekkhaṇatā na sakkā vattuṃ, aṭṭhakathāyaṃ pana tassapi nibbānārammaṇatā anuññātāti dissati. Kāmāvacarenibbattissatīti nibbattakkhandhajānanamāha. Nibbānadhātuyā parinibbāyissatīti nibbānārammaṇehi maggaphalehi kilesaparinibbānabhūtehi parinibbāyissatīti attho sambhavati.

1429. Asahajātattāti asampayuttattāti attho. Na hi arūpadhammānaṃ arūpadhammehi sahajātatā sampayogato aññā atthīti. ‘‘Aññadhammārammaṇakāle’’ti vuttaṃ, maggārammaṇakālepi pana garuṃ akaraṇe maggādhipatibhāvena navattabbatā yojetabbā.

1433. Niyogāti niyogatoti imamatthaṃ sandhāya ‘‘niyamenā’’ti āha, niyogavanto vā niyogā, niyatāti attho. Cittuppādakaṇḍe hi bodhitesu cittuppādesu ekantena anāgatārammaṇo koci natthīti.

1434. Kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇāvāti vuttaṃ, kammanimittaṃ pana ārabbha pavattiyaṃ paccuppannārammaṇabhāvañca paṭisandhiyā paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ vakkhati. Tasmā idaṃ manodvāracutiyaṃ atītakammanimittaṃ manodvāre āpāthagataṃ sandhāya vuttanti veditabbaṃ. Satadārammaṇāya cutiyā pañcacittakkhaṇāvasiṭṭhāyuke gatinimitte paṭisandhiyā pavattāya cattāri bhavaṅgāni paccuppannārammaṇāni, itarattha ca cha sandhāyāha ‘‘tato paraṃ bhavaṅgakāle cā’’ti. Yadā hi gatinimittārammaṇe javane pavatte anuppanne eva tadārammaṇe cuti hoti rūpāvacarārūpāvacarasattassa viya kāmadhātuṃ upapajjantassa, tadā paṭisandhito parāni cha bhavaṅgāni paccuppannārammaṇāni hontīti. Diṭṭhisampayuttehi assādanādīni saparāmāsāneva daṭṭhabbāni. Paṇṇattinibbānārammaṇānañca javanānaṃ purecārikakāleti yesaṃ purecārikakāle ekantena āvajjanāya atītādiārammaṇabhāvena navattabbatā, tesaṃ vasena nayaṃ dasseti. Nibbānārammaṇānampi javanānaṃ purecārikakāle sā tathā na vattabbā, na pana ekantena maggaphalavīthīsu tassā anibbānārammaṇattā.

Ime gandhāti nanu paccuppannā gandhā gahitā, kathaṃ ettha anāgatārammaṇatā hotīti? ‘‘Aṭṭhārasavassādhikāni dve vassasatāni mā sussiṃsū’’ti pavattito, anāgate mā sussiṃ sūti hi anāgataṃ gandhaṃ gahetvā pavattatīti adhippāyo. Cittavasena kāyaṃ pariṇāmento abhimukhībhūtaṃ tadā vijjamānameva kāyaṃ ārammaṇaṃ karotīti paccuppannārammaṇaṃ adhiṭṭhānacittaṃ hoti. Tathā attano kāyassa dīgharassāṇuthūlanīlādibhāvāpādanavasena aññassa ca pāṭihāriyassa karaṇe yojetabbaṃ. Etthantare ekadvesantativārā veditabbāti etthantare pavattā rūpasantatiarūpasantativārā ekadvesantativārā nāmāti veditabbāti attho. Atiparittasabhāvautuādisamuṭṭhānā vā ‘‘ekadvesantativārā’’ti vuttā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotīti attho. Saṃhīratīti taṇhādiṭṭhābhinandanāhi ākaḍḍhīyati.

Kecīti abhayagirivāsinoti vadanti, te pana cittassa ṭhitikkhaṇaṃ na icchantīti ‘‘ṭhitikkhaṇe vā paṭivijjhatī’’ti na vattabbaṃ siyā. Tathā ye ‘‘iddhimassa ca parassa ca ekakkhaṇe vattamānaṃ cittaṃ uppajjatī’’ti vadanti, tesaṃ ‘‘ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatī’’ti vacanaṃ na sameti. Na hi tasmiṃ khaṇadvaye uppajjamānaṃ paracittena saha ekakkhaṇe uppajjati nāmāti. Ṭhitibhaṅgakkhaṇesu ca uppajjamānaṃ ekadesaṃ paccuppannārammaṇaṃ, ekadesaṃ atītārammaṇaṃ āpajjati. Yañca vuttaṃ ‘‘parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite’’ti, ettha ca mahājano attanā pare aneke puggalāti paresaṃ cittaṃ jānissāmīti āvajjanappavatti vattabbā siyā. Athāpi parassāti mahājanassāti attho sambhaveyya, tathāpi tassa puggalasseva vā cittarāsiṃ āvajjitvā ekassa paṭivijjhanaṃ ayuttaṃ. Na hi rāsiāvajjanaṃ ekadesāvajjanaṃ hotīti. Tasmā tehi ‘‘mahājanassa citte āvajjite’’tiādi na vattabbaṃ.

Yaṃ pana te vadanti ‘‘yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatī’’ti, tatthāyaṃ adhippāyo siyā – cetopariyañāṇalābhī parassa cittaṃ ñātukāmo pādakajjhānaṃ samāpajjitvā vuṭṭhāya atītādivibhāgaṃ akatvā cittasāmaññena ‘‘imassa cittaṃ jānāmī’’ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya sāmaññeneva cittaṃ āvajjitvā tiṇṇaṃ catunnaṃ vā parikammānaṃ anantarā cetopariyañāṇena paracittaṃ paṭivijjhati vibhāveti rūpaṃ viya dibbacakkhunā. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthānaṃ hoti nīlādivavatthānaṃ viya. Tattha dibbacakkhunā diṭṭhahadayavatthurūpassa sattassa abhimukhībhūtassa cittasāmaññena cittaṃ āvajjayamānaṃ āvajjanaṃ abhimukhībhūtaṃ vijjamānaṃ cittaṃ ārammaṇaṃ katvā cittaṃ āvajjeti. Parikammāni ca taṃ taṃ vijjamānaṃ cittaṃ cittasāmaññeneva ārammaṇaṃ katvā cittajānanaparikammāni hutvā pavattanti. Cetopariyañāṇaṃ pana vijjamānaṃ cittaṃ paṭivijjhantaṃ vibhāventaṃ tena saha ekakkhaṇe eva uppajjati. Tattha yasmā santānassa santānaggahaṇato ekattavasena āvajjanādīni cittantveva pavattāni, tañca cittameva, yaṃ cetopariyañāṇena vibhāvitaṃ, tasmā samānākārappavattito na aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne nānārammaṇatā āvajjanajavanānaṃ hoti. Paccuppannārammaṇañca parikammaṃ paccuppannārammaṇassa cetopariyañāṇassa āsevanapaccayoti siddhaṃ hoti. Atītattiko ca evaṃ abhinno hoti. Aññathā santatipaccuppanne addhāpaccuppanne ca paccuppannanti idha vuccamāne atītānāgatānañca paccuppannatā āpajjeyya, tathā ca sati ‘‘paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo’’tiādi vattabbaṃ siyā, na ca taṃ vuttaṃ. ‘‘Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo, purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantara…pe… anulomaṃ gotrabhussā’’tiādivacanato (paṭṭhā. 2.18.5) pana addhāsantatipaccuppannesveva anantarātītā cattāro khandhā atītāti viññāyanti, na ca abhidhammamātikāya āgatassa paccuppannapadassa addhāsantatipaccuppannapadatthatā katthaci pāḷiyaṃ vuttā. Tasmā tehi iddhimassa ca parassa ca ekakkhaṇe cittuppattiyā cetopariyañāṇassa paccuppannārammaṇatā vuttā. Yadā pana ‘‘yaṃ imassa cittaṃ pavattaṃ, taṃ jānāmi. Yaṃ bhavissati, taṃ jānissāmī’’ti vā ābhogaṃ katvā pādakajjhānasamāpajjanādīni karoti, tadā āvajjanaparikammāni cetopariyañāṇañca atītānāgatārammaṇāneva honti āvajjaneneva vibhāgassa katattā.

Ye pana ‘‘iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati, tato cattāri pañca vā javanāni. Yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti, na ca tāni nānārammaṇāni honti, addhāvasena paccuppannārammaṇattā’’ti idaṃ vacanaṃ nissāya ‘‘āvajjanajavanānaṃ paccuppannātītārammaṇabhāvepi nānārammaṇattābhāvo viya ekadviticatupañcacittakkhaṇānāgatesupi cittesu āvajjitesu āvajjanajavanānaṃ yathāsambhavaṃ anāgatapaccuppannātītārammaṇabhāvepi nānārammaṇatā na siyā, tena catupañcacittakkhaṇānāgate āvajjite anāgatārammaṇaparikammānantaraṃ khaṇapaccuppannārammaṇaṃ cetopariyañāṇaṃ siddha’’nti vadanti, tesaṃ vādo ‘‘anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo, paccuppannārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo’’ti imesaṃ pañhānaṃ anuddhaṭattā gaṇanāya ca ‘‘āsevane tīṇī’’ti vuttattā na sijjhati. Na hi kusalakiriyamahaggataṃ anāsevanaṃ atthīti.

Etassa ca vādassa nissayabhāvo āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa na sijjhati, yaṃ pavattaṃ yaṃ pavattissatīti vā visesaṃ akatvā gahaṇe āvajjanassa anāgataggahaṇabhāvaṃ, tadabhāvā javanānampi vattamānaggahaṇābhāvañca sandhāyeva tassa vuttattā. Tadā hi bhavaṅgacalanānantaraṃ abhimukhībhūtameva cittaṃ ārabbha āvajjanā pavattatīti. Jānanacittassapi vattamānārammaṇabhāve āvajjanajānanacittānaṃ sahaṭṭhānadosāpattiyā rāsiekadesāvajjanapaṭivedhe sampattasampattāvajjanajānane ca aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvadosāpattiyā ca yaṃ vuttaṃ ‘‘khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī’’ti, taṃ ayuttanti paṭikkhipitvā yathāvuttadosānāpattikālavaseneva addhāsantatipaccuppannārammaṇattā nānārammaṇatābhāvaṃ disvā āvajjanajavanānaṃ vattamānataṃ niruddhārammaṇabhāvo vuttoti, tampi vacanaṃ purimavādino nānujāneyyuṃ. Tasmiñhi sati āvajjanā kusalānantiādīsu viya aññapadasaṅgahitassa anantarapaccayavidhānato ‘‘paccuppannārammaṇā āvajjanā atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vattabbaṃ siyā, na ca vuttanti.

Kasmā panevaṃ cetopariyañāṇassa paccuppannārammaṇatā vicāritā, nanu ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti etesaṃ vibhaṅgesu ‘‘atītā khandhā iddhividhañāṇassacetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2), ‘‘anāgatā khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.3-4), uppannattike ca ‘‘anuppannākhandhā, uppādino khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassā’’ti etassa vibhaṅge ‘‘paccuppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.3), uppannattike ca ‘‘uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.2) ettakasseva vuttattā ‘‘paccuppannacitte cetopariyañāṇaṃ nappavattatī’’ti viññāyati. Yadi hi pavatteyya, purimesu viya itaresu ca cetopariyañāṇaggahaṇaṃ kattabbaṃ siyāti? Saccaṃ kattabbaṃ, nayadassanavasena panetaṃ saṃkhittanti aññāya pāḷiyā viññāyati. ‘‘Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo (paṭṭhā. 2.19.20), anāgatārammaṇo dhammo paccuppannārammaṇassa. Paccuppannārammaṇo dhammo paccuppannārammaṇassā’’ti (paṭṭhā. 2.19.22) etesañhi vibhaṅgesu ‘‘cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.22), ‘‘cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ…pe… cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.21) cetopariyañāṇassa paccuppannārammaṇe pavatti vuttāti. Tenevāyaṃ vicāraṇā katāti veditabbā.

Tesanti tesu dvīsu ñāṇesūti niddhāraṇe sāmivacanaṃ. Kusalā khandhāti iddhividhapubbenivāsānāgataṃsañāṇāpekkho bahuvacananiddeso, na cetopariyañāṇayathākammūpagañāṇāpekkhoti. Tesaṃ catukkhandhārammaṇabhāvassa asādhakoti ce? Na, aññattha ‘‘avitakkavicāramattā khandhā ca vicāro ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.72) ‘‘savitakkasavicārā khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.69) ca vuttattā cetopariyañāṇāpekkhopi bahuvacananiddesoti imassatthassa siddhito. Evamapi yathākammūpagañāṇassa ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādīsu avuttattā catukkhandhārammaṇatā na sijjhatīti? Na, tattha avacanassa aññakāraṇattā. Yathākammūpagañāṇena hi kammasaṃsaṭṭhā cattāro khandhā kammappamukhena gayhanti. Tañhi yathā cetopariyañāṇaṃ purimaparikammavasena savitakkādivibhāgaṃ sarāgādivibhāgañca cittaṃ vibhāveti, na evaṃ savibhāgaṃ vibhāveti, kammavaseneva pana samudāyaṃ vibhāvetīti ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādike vibhāgakaraṇe taṃ na vuttaṃ, na catukkhandhānārammaṇatoti. Idaṃ pana avacanassa kāraṇanti. Keci tatthāpi ‘‘pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassā’’ti paṭhanti eva. Na hi taṃ kusalākusalavibhāgaṃ viya savitakkādivibhāgaṃ kammaṃ vibhāvetuṃ asamatthaṃ. Duccaritasucaritabhāvavibhāvanampi hi lobhādialobhādisampayogavisesavibhāvanaṃ hotīti.

1435. Niyakajjhattapariyāyassa abhāvenāti sabhāvadhammattā kenaci pariyāyena niyakajjhattaṃ ahontaṃ sabbathā bahiddhābhāveneva ‘‘ekantabahiddhā’’ti vuttaṃ, na asabhāvadhammattā bahiddhāpi ahontaṃ kasiṇādi viya niyakajjhattamattassa asambhavato. Asabhāvadhammattā eva hi kasiṇādiajjhattadhammabhūto ca koci bhāvo na hotīti ajjhattattike na vuttanti adhippāyo. Taṃ sabbaṃ ākiñcaññāyatanādi atītārammaṇattike ‘‘navattabbārammaṇa’’nti vuttanti sambandho. Ettha ca vuttanti anuññātattā vacanatoti etehi kāraṇehi pakāsitanti attho.

Idāni tanti ‘‘etañhi ākiñcaññāyatana’’nti vuttaṃ ākiñcaññāyatanaṃ taṃ-saddena ākaḍḍhitvā vadati. Yo panāyamettha attho vutto ‘‘ākiñcaññāyatanaṃ ekampi idha vuccamānaṃ atītārammaṇattike tena sahekārammaṇatampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatāya vuttattā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpetīti katvā tasmiṃ vutte tānipi vuttāneva honti, tasmā visuṃ na vuttānī’’ti, tamaññe nānujānanti. Na hi īdisaṃ lesavacanaṃ aṭṭhakathākaṇḍe atthi. Yadi siyā, parittārammaṇattike yesaṃ samānārammaṇānaṃ parittādiārammaṇatā navattabbatā ca vuttā. Puna atītārammaṇattike tesu ekameva vatvā aññaṃ na vattabbaṃ siyā. Tathā vedanāttike samānavedanānaṃ yesaṃ sukhāya vedanāya sampayuttatā vuttā, tesu ekameva pītittike sukhasahagataniddese vatvā aññaṃ na vattabbaṃ siyā. Evaṃ upekkhāsahagataniddesādīsu yojetabbaṃ. Lesena pana vinā aṭṭhakathākaṇḍe atthuddhārassa katattā ākiñcaññāyatanassa viya kāmāvacarakusalādīnampi ajjhattārammaṇattike navattabbatāya sati tānipi navattabbānīti vattabbāni, na pana vuttāni. Tasmā abhāvanāsāmaññepi yāya abhāvanāniṭṭhappavattiyā ākiñcaññāyatanaṃ pavattamānaṃ navattabbaṃ jātaṃ, tassā pavattiyā abhāvena tāni navattabbānīti na vuttāni. Gahaṇavisesanimmitāneva hi kasiṇādīni sabhāvato avijjamānānīti tadārammaṇānaṃ bahiddhāgahaṇavasena bahiddhārammaṇatā vuttā. Ākiñcaññāyatanaṃ pana na bahiddhāgahaṇabhāvena pavattati, nāpi ajjhattaggahaṇabhāvena pavattatīti navattabbanti vuttaṃ. Yena pana gahaṇākārena ākiñcaññāyatanaṃ pavattati, na tena sabbaññutaññāṇampi pavattati. Yadi pavatteyya, tampi ākiñcaññāyatanameva bhaveyya. Yathā hi kilesānaṃ gocaraṃ pavattivisesañca sabbaṃ jānantaṃ sabbaññutaññāṇaṃ na yathā te gaṇhanti, tathā gaṇhāti tassapi kilesabhāvāpattito, evaṃ ākiñcaññāyatanassa ca pavattanākāraṃ yathāsabhāvato jānantaṃ taṃ ākiñcaññāyatanamiva na gaṇhāti, kimaṅgaṃ pana aññanti. Tena kāmāvacarakusalānaṃ navattabbatā na vuttāti. Ayaṃ ‘‘ākiñcaññāyatanassa visayabhūto apagamo nāma eko attho atthī’’ti anicchantānaṃ ācariyānaṃ vinicchayo.

Vipākaṃ pana na kassaci ārammaṇaṃ hotīti vipākaṃ ākāsānañcāyatanaṃ vipākādīsu viññāṇañcāyatanesu na kassaci ārammaṇaṃ hotīti attho, tathā ākiñcaññāyatanañca nevasaññānāsaññāyatanassa. Yathā hi vipākattike vipākadhammadhammanevavipākanavipākadhammadhammamūlakesu pañhesu ‘‘ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa, tathā vipākassa kiriyassa. Ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.406, 410) vuttaṃ, na tathā vipākadhammamūlakesu ‘‘ākāsānañcāyatanaākiñcaññāyatanavipākā viññāṇañcāyatananevasaññānāsaññāyatanavipākakusalakiriyānaṃ ārammaṇapaccayena paccayo’’ti vuttā. Vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavatoti vipākaṃ ārammaṇaṃ katvā abhinīhārāsambhavatoti attho. Vipākassa hi ārammaṇaṃ katvā natthi abhinīhāroti.

Attano khandhādīnīti arūpakkhandhe ‘‘khandhā’’ti gahetvā ādi-saddena rūpaṃ gaṇhāti. Ajjhattaṃ vā gayhamānaṃ ahanti paññattiṃ ādi-saddena gaṇhāti. Esa nayo paresaṃ khandhādiggahaṇe ca. Puna paññattiggahaṇena kasiṇavihārādianindriyabaddhupādāyapaññattimāha. Ādi-saddena vā ahaṃ paraṃ paṇṇattiggahaṇe sabbaṃ upādāyapaññattiṃ. Kammādīsu kammaṃ ajjhattaṃ, kammanimittaṃ ubhayaṃ, gatinimittaṃ bahiddhāti daṭṭhabbaṃ. Attano sarīre eva kimi hutvā nibbattamānassa gatinimittampi ajjhattaṃ siyā. Mallikāya kummāsaṃ dadamānāya rañño aggamahesiṭṭhānalābhaṃ, santatimahāmattassa hatthikkhandhagatassa arahattappattiṃ, sumanamālākārassa ca pupphamuṭṭhinā pūjentassa paccekabodhisacchikiriyaṃ nissāya bhagavā sitaṃ pātvākāsi.

Imasmiṃ tike okāsaṃ labhantīti parittārammaṇātītārammaṇattikesu aladdhokāsāni navattabbānīti vuttāni, idha pana navattabbāni na honti, ajjhattādīsu ekārammaṇataṃ labhantīti attho. Etāni hi pañca sabbatthapādakākāsālokakasiṇacatutthānaṃ kasiṇārammaṇattā, brahmavihāracatutthassa paññattiārammaṇattā, ānāpānacatutthassa nimittārammaṇattā bahiddhārammaṇānīti. Sakāyacittānanti sakakāyacittānaṃ, tena payojanaṃ natthi, tasmā na taṃ ajjhattārammaṇanti attho. Anindriyabaddhassa vā rūpassāti ettha ‘‘tissannaṃ vā paññattīna’’nti idampi -saddena āharitabbaṃ, nayadassanaṃ vā etaṃ daṭṭhabbaṃ. Īdise hi kāle bahiddhārammaṇanti.

Tikaatthuddhāravaṇṇanā niṭṭhitā.

Dukaatthuddhāravaṇṇanā

1473. Māno …pe… ekadhāvāti idaṃ avuttappakāradassanavasena vuttaṃ, aññathā māno kāmarāgāvijjāsaññojanehi ekato uppajjatīti dvidhāti vattabbo siyā. Esa nayo bhavarāgādīsu. Tathā vicikicchāti ettha tathāti etassa ekadhāvāti attho.

1511. Sasaṅkhārikesūti idaṃ kāmacchandanīvaraṇassa tīhi nīvaraṇehi saddhiṃ uppajjanaṭṭhānadassanamattaṃ daṭṭhabbaṃ, na niyamato tattha tassa tehi uppattidassanatthaṃ thinamiddhassa aniyatattā. Heṭṭhimaparicchedenāti uddhaccassa sabbākusale uppajjanato uddhaccasahagate dve, aññesu thinamiddhakukkuccavirahe tīṇi heṭṭhimantato uppajjantīti katvā ‘‘dve tīṇī’’ti vuttanti attho. Yattakānaṃ pana ekato uppattiyaṃ nīvaraṇā ceva nīvaraṇasampayuttā cāti ayamattho sambhavati, heṭṭhimantena tesaṃ dassanatthaṃ ‘‘dve’’ti vuttaṃ. Tato uddhampi pavattiyaṃ ayamattho sambhavati evāti dassanatthaṃ ‘‘tīṇī’’ti vuttaṃ. Dve tīṇīti ca dve vā tīṇi vāti aniyamaniddesoti cattāri vā pañca vātipi viññāyati. Yattha sahuppatti, tattha nīvaraṇā ceva nīvaraṇasampayuttā ca hontīti etassa vā lakkhaṇassa dassanametanti. Yattha cattāri pañca ca uppajjanti, tattha cāyamattho sādhito hoti. Evañca katvā kilesagocchake ca ‘‘dve tayo’’ti vuttaṃ. Lakkhaṇadassanavasena hi kilesā ceva kilesasampayuttā ca vuttā, na sabbesaṃ sambhavantānaṃ sarūpena dassanavasenāti.

Yadi uddhaccaṃ sabbākusale uppajjati, kasmā vuttaṃ ‘‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’’ti? Suttante vuttesu pañcasu nīvaraṇesu aññanīvaraṇarahitassa uddhaccassa visayavisesadassanatthaṃ. Chaṭṭhaṃ pana nīvaraṇaṃ abhidhamme itarehi sahagatanti tassa aññanīvaraṇarahitassa na koci visayaviseso atthi, attanā sahagatehi vinā uppajjanaṭṭhānābhāvā tadupalakkhitassa cittuppādassa abhāvā ca nattheva visayaviseso, tasmā ‘‘taṃ sabbākusale uppajjatī’’ti vuttaṃ. Uddhaccasahagato pana vuttacittuppādo sesadhammānaṃ uddhaccānuvattanabhāvena tadupalakkhito uddhaccassa visayaviseso, tasmā sabbākusale uppajjamānaṃ uddhaccaṃ sāmaññena ‘‘uddhaccanīvaraṇa’’nti gahetvāpi taṃ attano visayavisesena pakāsetuṃ ‘‘uddhaccasahagate cittuppāde uppajjatī’’ti āha. Evañca pakāsanaṃ visayavisesesu lobhadomanassasahagatasasaṅkhārikavicikicchuddhaccasahagatesu pañca nīvaraṇāni vavatthapetvā tesaṃ byāpakabhāvena chaṭṭhaṃ pakāsetuṃ katanti veditabbaṃ.

Keci pana ‘‘uddhaccasahagateti sāmaññena sabbaṃ uddhaccaṃ ‘uddhacca’nti gahetvā tena sahagate cittuppāde’’ti vadanti, ayaṃ panattho na bahumato dvādasamacittuppādassa viya sabbākusalacittuppādānaṃ uddhaccena anupalakkhitattā, sati ca upalakkhitatte ‘‘aṭṭhasu lobhasahagatesū’’tiādīsu viya aññesaṃ cittuppādānaṃ nivattanatthaṃ ‘‘dvādasasu uddhaccasahagatesū’’ti vattabbattā. Uddhaccānupalakkhitattā pana sabbākusalānaṃ avijjānīvaraṇaṃ viya idampi ‘‘sabbākusalesu uppajjatī’’ti vattabbaṃ siyā, na pana vuttaṃ, tasmā vuttanayeneva attho veditabbo. Yasmā ca avijjānīvaraṇaṃ viya uddhaccanīvaraṇañca sabbākusalesu uppajjati, tasmā nikkhepakaṇḍe ‘‘kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’tiādi vuttaṃ. Tena ekasmiṃyeva cittuppāde uddhaccanīvaraṇaṃ uppajjatīti aggahetvā adhippāyo maggitabboti.

Kilesagocchake lobhādīni dasa kilesavatthūni iminā anukkamena idheva abhidhamme āgatāni. Tasmā idheva vuttassa uddhaccakilesassa attanā saha vuttehi kilesehi rahitassa visayaviseso natthīti visayavisesena pakāsanaṃ akatvā ‘‘uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjatī’’ti vuttaṃ. Kilesā ceva saṃkiliṭṭhapadaniddese yasmā saṃkiliṭṭhapadaṃ kilesasampayuttapadena asamānatthaṃ kevalaṃ malena upatāpitataṃ vibādhitatañca dīpeti, tasmā kilesā ceva kilesasampayuttapadaniddesena samānaṃ niddesaṃ akatvā ‘‘teva kilesā kilesā ceva saṃkiliṭṭhā cā’’ti vuttaṃ.

1577. Dve tayo kilesāti ettha ‘‘dve tayoti hetugocchakādīsu vuttādhikāravasena ruḷhiyā vutta’’nti keci vadanti. Yadi atthaṃ anapekkhitvā ruḷhiyā vucceyya, ganthagocchake ca ‘‘yattha dve tayo ganthā ekato uppajjantī’’ti vattabbaṃ siyā. Yañca vadanti ‘‘yattha dve tayo aññehi ekato uppajjantīti imassatthassa sambhavato ekato-saddo kilesagocchake sātthako, na hetugocchakādīsu tena vināpi adhippāyavijānanato’’ti, tampi na, hetugocchakādīsupi nānāuppattiyaṃ hetū ceva hetusampayuttādiggahaṇanivāraṇatthattā ekato-saddassa, tasmā ruḷhīanvatthakathāropanañca vajjetvā yathāvutteneva nayena attho veditabboti. Lobho chadhātiādinā lobhapaṭighamohānaṃ aññehi ekato uppattidassaneneva tesampi lobhādīhi ekato uppatti dassitāti veditabbā. Sesaṃ uttānatthamevāti.

Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.

Cattāri ca sahassāni, puna tīṇi satāni ca;

Aṭṭhasāliniyā ete, padā līnatthajotakā.

Dhammamittoti nāmena, sakkaccaṃ abhiyācito;

Ānandoiti nāmena, katā ganthā subuddhināti.

Iti aṭṭhasāliniyā līnatthapadavaṇṇanā

Dhammasaṅgaṇī-mūlaṭīkā samattā.