Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Kathāvatthupāḷi

1. Puggalakathā

1. Suddhasaccikaṭṭho

1. Anulomapaccanīkaṃ

1. [iminā lakkhaṇena sakavādīpucchā dassitā] Puggalo upalabbhati saccikaṭṭhaparamatthenāti [saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)]? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re [no vata re (syā. pī.)] vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

Anulomapañcakaṃ.

2. [iminā lakkhaṇena paravādīpucchā dassitā] Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

Paṭikammacatukkaṃ.

3. Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti, tena tava [tvaṃ (syā.) ṭīkā oloketabbā] tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ [ṭīkā oloketabbā] hevaṃ niggahetabbe. Atha taṃ niggaṇhāma. Suniggahito ca [suniggahitova (syā.)] hosi.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

Niggahacatukkaṃ.

4. Ese ce dunniggahite hevamevaṃ [hevameva (syā.)] tattha dakkha. Vattabbe kho – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. Atha maṃ niggaṇhāsi. Dunniggahitā ca [dunniggahitāva (syā.)] homa.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

Upanayanacatukkaṃ.

5. Na hevaṃ niggahetabbe. Tena hi yaṃ niggaṇhāsi – ‘‘hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā. Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Paṭhamo niggaho.

1. Suddhasaccikaṭṭho

2. Paccanīkānulomaṃ

6. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

Paccanīkapañcakaṃ.

7. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

Paṭikammacatukkaṃ.

8. Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe. Atha taṃ niggaṇhāma. Suniggahito ca hosi.

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

9. Ese ce dunniggahite hevamevaṃ tattha dakkha. Vattabbe kho – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. Atha maṃ niggaṇhāsi. Dunniggahitā ca homa.

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.

Upanayanacatukkaṃ.

10. Na hevaṃ niggahetabbe. Tena hi yaṃ niggaṇhāsi – ‘‘hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘vattabbe kho – puggalo nupalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā. Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Dutiyo niggaho.

2. (Ka) okāsasaccikaṭṭho

1. Anulomapaccanīkaṃ

11. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Tatiyo niggaho.

3. (Ka) kālasaccikaṭṭho

1. Anulomapaccanīkaṃ

12. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Catuttho niggaho.

4. (Ka) avayavasaccikaṭṭho

1. Anulomapaccanīkaṃ

13. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Pañcamo niggaho.

2. (Kha) okāsasaccikaṭṭho

2. Paccanīkānulomaṃ

14. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Chaṭṭho niggaho.

3. (Kha) kālasaccikaṭṭho

2. Paccanīkānulomaṃ

15. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Sattamo niggaho.

4. (Kha) avayavasaccikaṭṭho

2. Paccanīkānulomaṃ

16. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe – ‘sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā…pe….

Aṭṭhakaniggaho.

5. Suddhikasaṃsandanaṃ

17. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena’, no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

18. Puggalo upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

19. Puggalo upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanañca upalabbhati… ghānāyatanañca upalabbhati… jivhāyatanañca upalabbhati… kāyāyatanañca upalabbhati… rūpāyatanañca upalabbhati… saddāyatanañca upalabbhati… gandhāyatanañca upalabbhati… rasāyatanañca upalabbhati… phoṭṭhabbāyatanañca upalabbhati… manāyatanañca upalabbhati… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

20. Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu ca upalabbhati… ghānadhātu ca upalabbhati… jivhādhātu ca upalabbhati… kāyadhātu ca upalabbhati… rūpadhātu ca upalabbhati… saddadhātu ca upalabbhati… gandhadhātu ca upalabbhati… rasadhātu ca upalabbhati… phoṭṭhabbadhātu ca upalabbhati… cakkhuviññāṇadhātu ca upalabbhati… sotaviññāṇadhātu ca upalabbhati… ghānaviññāṇadhātu ca upalabbhati… jivhāviññāṇadhātu ca upalabbhati… kāyaviññāṇadhātu ca upalabbhati… manodhātu ca upalabbhati… manoviññāṇadhātu ca upalabbhati… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

21. Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyañca upalabbhati… ghānindriyañca upalabbhati… jivhindriyañca upalabbhati… kāyindriyañca upalabbhati … manindriyañca upalabbhati… jīvitindriyañca upalabbhati… itthindriyañca upalabbhati… purisindriyañca upalabbhati… sukhindriyañca upalabbhati… dukkhindriyañca upalabbhati… somanassindriyañca upalabbhati… domanassindriyañca upalabbhati… upekkhindriyañca upalabbhati… saddhindriyañca upalabbhati… vīriyindriyañca upalabbhati… satindriyañca upalabbhati… samādhindriyañca upalabbhati… paññindriyañca upalabbhati… anaññātaññassāmītindriyañca upalabbhati… aññindriyañca upalabbhati… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

22. [pu. pa. mātikā 4.24; a. ni. 4.95-96] Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

23. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ vedanā ca upalabbhati…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ viññāṇañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ viññāṇañca upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

24. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ cakkhāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

25. Cakkhudhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… kāyadhātu ca upalabbhati…pe… rūpadhātu ca upalabbhati…pe… phoṭṭhabbadhātu ca upalabbhati…pe… cakkhuviññāṇadhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

26. Cakkhundriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… aññindriyañca [aññātāvindriyañca (bahūsu)] upalabbhati saccikaṭṭhaparamatthena…pe….

27. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

Suddhikasaṃsandanā.

6. Opammasaṃsandanaṃ

28. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanāti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

29. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇanti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññaṃ viññāṇaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

30. Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati…pe… rūpañca upalabbhati saccikaṭṭhaparamatthena…pe….

31. Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti…pe… viññāṇañca upalabbhati…pe… rūpañca upalabbhati…pe… vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe….

32. Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati…pe… rūpañca upalabbhati…pe… vedanā ca upalabbhati…pe… saññā ca upalabbhati saccikaṭṭhaparamatthena…pe….

33. Viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati…pe… vedanā ca upalabbhati…pe… saññā ca upalabbhati…pe… saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārāti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ viññāṇaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ viññāṇaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena, aññaṃ viññāṇaṃ aññe saṅkhārā, puggalo upalabbhati saccikaṭṭhaparamatthena, viññāṇañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ viññāṇaṃ añño puggalo’’’ti micchā…pe….

34. Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanaṃ upalabbhati…pe… dhammāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, cakkhāyatanañca upalabbhati…pe… manāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

35. Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu upalabbhati…pe… dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

36. Cakkhundriyaṃ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati…pe… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyaṃ upalabbhati…pe… aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena…pe… cakkhundriyañca upalabbhati…pe… aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti? Āmantā. Puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamatthena, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

37. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – aññaṃ rūpaṃ añño puggaloti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ rūpaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ rūpañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘rūpaṃ upalabbhati saccikaṭṭhaparamatthena, vedanā ca upalabbhati saccikaṭṭhaparamatthena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, rūpañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ rūpaṃ añño puggalo’’’ti micchā…pe….

38. Rūpaṃ upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati… saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati saccikaṭṭhaparamatthena…pe….

39. Vedanā upalabbhati saccikaṭṭhaparamatthena, saññā ca upalabbhati… saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati… rūpañca upalabbhati saccikaṭṭhaparamatthena…pe….

40. Saññā upalabbhati saccikaṭṭhaparamatthena, saṅkhārā ca upalabbhanti… viññāṇañca upalabbhati… rūpañca upalabbhati… vedanā ca upalabbhati saccikaṭṭhaparamatthena…pe….

41. Saṅkhārā upalabbhanti saccikaṭṭhaparamatthena, viññāṇañca upalabbhati… rūpañca upalabbhati… vedanā ca upalabbhati… saññā ca upalabbhati saccikaṭṭhaparamatthena…pe….

42. Viññāṇaṃ upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati… vedanā ca upalabbhati… saññā ca upalabbhati… saṅkhārā ca upalabbhanti saccikaṭṭhaparamatthena…pe….

43. Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamatthena, sotāyatanañca upalabbhati…pe… dhammāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe… sotāyatanaṃ upalabbhati…pe… dhammāyatanaṃ upalabbhati saccikaṭṭhaparamatthena cakkhāyatanañca upalabbhati…pe… manāyatanañca upalabbhati saccikaṭṭhaparamatthena…pe….

44. Cakkhudhātu upalabbhati saccikaṭṭhaparamatthena, sotadhātu ca upalabbhati…pe… dhammadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe… sotadhātu upalabbhati saccikaṭṭhaparamatthena…pe… dhammadhātu upalabbhati saccikaṭṭhaparamatthena, cakkhudhātu ca upalabbhati…pe… manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamatthena…pe….

45. Cakkhundriyaṃ upalabbhati saccikaṭṭhaparamatthena, sotindriyañca upalabbhati…pe… aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena…pe… sotindriyaṃ upalabbhati…pe… aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, cakkhundriyañca upalabbhati…pe… aññindriyañca upalabbhati saccikaṭṭhaparamatthena; aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññaṃ aññātāvindriyaṃ añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena; tena vata re vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘aññaṃ aññātāvindriyaṃ añño puggalo’’ti, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno,’ aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamatthena, aññindriyañca upalabbhati saccikaṭṭhaparamatthena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno, aññātāvindriyañca upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘aññaṃ aññātāvindriyaṃ añño puggalo’’’ti micchā…pe….

Opammasaṃsandanaṃ.

7. Catukkanayasaṃsandanaṃ

46. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘rūpaṃ puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘rūpaṃ puggalo’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā…pe….

47. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpanti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ rūpa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ rūpa’’’nti micchā.

No ce pana vattabbe – ‘‘puggalasmiṃ rūpa’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ rūpa’’’nti micchā…pe….

48. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe….

Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe….

Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe….

Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā.

No ce pana vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā…pe….

49. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe….

Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe….

Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo …pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā.

No ce pana vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā…pe….

50. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Rūpaṃ puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘rūpaṃ puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘rūpaṃ puggaloti’’’ micchā.

No ce pana vattabbe – ‘‘rūpaṃ puggalo’’ti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘rūpaṃ puggalo’’’ti micchā…pe….

51. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Rūpasmiṃ puggalo…pe… aññatra rūpā puggalo…pe… puggalasmiṃ rūpaṃ…pe….

Vedanā puggalo…pe… vedanāya puggalo…pe… aññatra vedanāya puggalo…pe… puggalasmiṃ vedanā…pe….

Saññā puggalo…pe… saññāya puggalo…pe… aññatra saññāya puggalo…pe… puggalasmiṃ saññā…pe….

Saṅkhārā puggalo…pe… saṅkhāresu puggalo…pe… aññatra saṅkhārehi puggalo…pe… puggalasmiṃ saṅkhārā…pe….

Viññāṇaṃ puggalo…pe… viññāṇasmiṃ puggalo…pe… aññatra viññāṇā puggalo…pe… puggalasmiṃ viññāṇanti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā.

No ce pana vattabbe – ‘‘puggalasmiṃ viññāṇa’’nti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ viññāṇa’’’nti micchā…pe….

52. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Cakkhāyatanaṃ puggalo…pe… cakkhāyatanasmiṃ puggalo…pe… aññatra cakkhāyatanā puggalo…pe… puggalasmiṃ cakkhāyatanaṃ…pe… dhammāyatanaṃ puggalo…pe… dhammāyatanasmiṃ puggalo…pe… aññatra dhammāyatanā puggalo…pe… puggalasmiṃ dhammāyatanaṃ…pe….

Cakkhudhātu puggalo…pe… cakkhudhātuyā puggalo…pe… aññatra cakkhudhātuyā puggalo…pe… puggalasmiṃ cakkhudhātu…pe… dhammadhātu puggalo…pe… dhammadhātuyā puggalo…pe… aññatra dhammadhātuyā puggalo…pe… puggalasmiṃ dhammadhātu…pe….

Cakkhundriyaṃ puggalo…pe… cakkhundriyasmiṃ puggalo…pe… aññatra cakkhundriyā puggalo…pe… puggalasmiṃ cakkhundriyaṃ…pe… aññātāvindriyaṃ puggalo…pe… aññātāvindriyasmiṃ puggalo…pe… aññatra aññātāvindriyā puggalo…pe… puggalasmiṃ aññātāvindriyanti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā.

No ce pana vattabbe – ‘‘puggalasmiṃ aññātāvindriya’’nti, no ca vata re vattabbe – ‘‘vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘puggalasmiṃ aññātāvindriya’’’nti micchā…pe….

Catukkanayasaṃsandanaṃ.

8. Lakkhaṇayuttikathā

53. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Puggalo sappaccayo…pe… puggalo appaccayo… puggalo saṅkhato … puggalo asaṅkhato… puggalo sassato … puggalo asassato… puggalo sanimitto… puggalo animittoti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

54. Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Puggalo sappaccayo…pe… puggalo appaccayo… puggalo saṅkhato… puggalo asaṅkhato… puggalo sassato… puggalo asassato… puggalo sanimitto… puggalo animittoti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

Lakkhaṇayuttikathā.

9. Vacanasodhanaṃ

55. Puggalo upalabbhati, upalabbhati puggaloti? Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti. Puggalo kehici upalabbhati kehici na upalabbhatīti? Na hevaṃ vattabbe…pe….

56. Puggalo saccikaṭṭho, saccikaṭṭho puggaloti? Puggalo saccikaṭṭho, saccikaṭṭho kehici puggalo kehici na puggaloti. Puggalo kehici saccikaṭṭho kehici na saccikaṭṭhoti? Na hevaṃ vattabbe…pe….

57. Puggalo vijjamāno, vijjamāno puggaloti? Puggalo vijjamāno, vijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici vijjamāno kehici na vijjamānoti? Na hevaṃ vattabbe…pe….

58. Puggalo saṃvijjamāno, saṃvijjamāno puggaloti? Puggalo saṃvijjamāno, saṃvijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici saṃvijjamāno kehici na saṃvijjamānoti? Na hevaṃ vattabbe…pe….

59. Puggalo atthi, atthi puggaloti? Puggalo atthi, atthi kehici puggalo kehici na puggaloti. Puggalo kehici atthi kehici natthīti? Na hevaṃ vattabbe…pe….

60. Puggalo atthi, atthi na sabbo puggaloti? Āmantā…pe… puggalo natthi, natthi na sabbo puggaloti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

Vacanasodhanaṃ.

10. Paññattānuyogo

61. Rūpadhātuyā rūpī puggaloti? Āmantā. Kāmadhātuyā kāmī puggaloti? Na hevaṃ vattabbe…pe….

62. Rūpadhātuyā rūpino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaṃ vattabbe…pe….

63. Arūpadhātuyā arūpī puggaloti? Āmantā. Kāmadhātuyā kāmī puggaloti? Na hevaṃ vattabbe…pe….

64. Arūpadhātuyā arūpino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaṃ vattabbe…pe….

65. Rūpadhātuyā rūpī puggalo arūpadhātuyā arūpī puggalo, atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti? Āmantā. Rūpī puggalo upacchinno, arūpī puggalo jātoti? Na hevaṃ vattabbe…pe….

66. Rūpadhātuyā rūpino sattā arūpadhātuyā arūpino sattā, atthi ca koci rūpadhātuyā cuto arūpadhātuṃ upapajjatīti? Āmantā. Rūpī satto upacchinno, arūpī satto jātoti? Na hevaṃ vattabbe…pe….

67. Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Añño kāyo, añño puggaloti? Āmantā. Aññaṃ jīvaṃ, aññaṃ sarīranti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo; tena vata re vattabbe – ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo,’ no ca vattabbe – ‘aññaṃ jīvaṃ aññaṃ sarīra’’’nti micchā.

No ce pana vattabbe – ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti, no ca vata re vattabbe – ‘‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggaloti vā jīvoti vā, jīvoti vā puggaloti vā, puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo’, no ca vattabbe – ‘aññaṃ jīvaṃ aññaṃ sarīra’’’nti micchā…pe….

68. Kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti? Āmantā. Añño kāyo añño puggaloti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ. Hañci kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ tena vata re vattabbe – ‘‘añño kāyo añño puggalo’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘añño kāyo añño puggalo’’’ti micchā.

No ce pana vattabbe – ‘‘añño kāyo añño puggalo’’ti, no ca vata re vattabbe – ‘‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – ‘atthi puggalo attahitāya paṭipanno’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘kāyoti vā sarīranti vā, sarīranti vā kāyoti vā, kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ bhagavatā – atthi puggalo attahitāya paṭipanno,’ no ca vattabbe – ‘añño kāyo añño puggalo’’’ti micchā. (Saṃkhittaṃ)

Paññattānuyogo.

11. Gatianuyogo

69. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe …pe….

70. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Añño puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

71. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So ca añño ca sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

72. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Neva so sandhāvati, na añño sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

73. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. So puggalo sandhāvati, añño puggalo sandhāvati, so ca añño ca sandhāvati, neva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

74. Na vattabbaṃ – ‘‘puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sa sattakkhattuparamaṃ, sandhāvitvāna puggalo;

Dukkhassantakaro hoti, sabbasaṃyojanakkhayā’’ti [saṃ. ni. 2.133; itivu. 24 itivuttakepi].

Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti.

75. Na vattabbaṃ – ‘‘puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘anamataggoyaṃ [anamataggāyaṃ (ka.)], bhikkhave, saṃsāro. Pubbakoṭi na paññāyati, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti [saṃ. ni. 2.124]! Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti.

76. Puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Na hevaṃ vattabbe…pe….

77. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Atthi koci manusso hutvā devo hotīti? Āmantā. Sveva manusso so devoti? Na hevaṃ vattabbe…pe….

78. Sveva manusso so devoti? Āmantā. Manusso hutvā devo hoti, devo hutvā manusso hoti, manussabhūto añño, devo añño, manussabhūto svevāyaṃ sandhāvatīti micchā…pe….

Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño, hevaṃ maraṇaṃ na hehiti, pāṇātipātopi nupalabbhati. Kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā.

79. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti, tiracchānagato hoti, oṭṭho hoti, goṇo hoti, gadrabho hoti, sūkaro hoti, mahiṃso [mahiso (sī. syā. kaṃ. pī.)] hotīti? Āmantā. Sveva manusso so mahiṃsoti? Na hevaṃ vattabbe…pe….

80. Sveva manusso so mahiṃsoti? Āmantā. Manusso hutvā mahiṃso hoti, mahiṃso hutvā manusso hoti, manussabhūto añño, mahiṃso añño, manussabhūto svevāyaṃ sandhāvatīti micchā…pe….

Sace hi sandhāvati sveva puggalo ito cuto paraṃ lokaṃ anañño, hevaṃ maraṇaṃ na hehiti, pāṇātipātopi nupalabbhati. Kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne svevāyaṃ sandhāvatīti micchā.

81. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Atthi koci khattiyo hutvā brāhmaṇo hotīti? Āmantā. Sveva khattiyo so brāhmaṇoti? Na hevaṃ vattabbe…pe….

82. Atthi koci khattiyo hutvā vesso hoti, suddo hotīti? Āmantā. Sveva khattiyo so suddoti? Na hevaṃ vattabbe…pe….

83. Atthi koci brāhmaṇo hutvā vesso hoti, suddo hoti, khattiyo hotīti? Āmantā. Sveva brāhmaṇo so khattiyoti? Na hevaṃ vattabbe…pe….

84. Atthi koci vesso hutvā suddo hoti, khattiyo hoti, brāhmaṇo hotīti? Āmantā. Sveva vesso so brāhmaṇoti? Na hevaṃ vattabbe…pe….

85. Atthi koci suddo hutvā khattiyo hoti, brāhmaṇo hoti, vesso hotīti? Āmantā. Sveva suddo so vessoti? Na hevaṃ vattabbe…pe….

86. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… kuṇihatthako… phaṇahatthako… kuṭṭhiyo… gaṇḍiyo… kilāsiyo… sosiyo… apamāriyo… oṭṭho… goṇo… gadrabho… sūkaro… mahiṃso mahiṃsova hotīti? Na hevaṃ vattabbe…pe….

87. Na vattabbaṃ – ‘‘sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti? Āmantā. Nanu sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hotīti? Āmantā.

Hañci sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hoti, tena vata re vattabbe – ‘‘sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti.

88. Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi sotāpannova hotīti katvā tena ca kāraṇena sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tatthapi manusso hotīti katvā? Na hevaṃ vattabbe…pe….

89. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Anañño avigato sandhāvatīti? Na hevaṃ vattabbe…pe….

90. Anañño avigato sandhāvatīti? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaṇṇacchinno… nāsacchinno… kaṇṇanāsacchinno… aṅgulicchinno… aḷacchinno… kaṇḍaracchinno… kuṇihatthako… phaṇahatthako… kuṭṭhiyo… gaṇḍiyo… kilāsiyo… sosiyo… apamāriyo… oṭṭho… goṇo… gadrabho… sūkaro… mahiṃso mahiṃsova hotīti? Na hevaṃ vattabbe…pe….

91. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Sarūpo sandhāvatīti? Na hevaṃ vattabbe…pe… sarūpo sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

Savedano…pe… sasañño…pe… sasaṅkhāro…pe… saviññāṇo sandhāvatīti? Na hevaṃ vattabbe…pe… saviññāṇo sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

92. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Arūpo sandhāvatīti? Na hevaṃ vattabbe…pe… arūpo sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

Avedano…pe… asañño…pe… asaṅkhāro…pe… aviññāṇo sandhāvatīti? Na hevaṃ vattabbe…pe… aviññāṇo sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

93. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Rūpaṃ sandhāvatīti? Na hevaṃ vattabbe…pe… rūpaṃ sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

Vedanā …pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ sandhāvatīti? Na hevaṃ vattabbe…pe… viññāṇaṃ sandhāvatīti? Āmantā. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe….

94. Sveva puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti? Āmantā. Rūpaṃ na sandhāvatīti? Na hevaṃ vattabbe…pe… rūpaṃ na sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

Vedanā …pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ na sandhāvatīti? Na hevaṃ vattabbe…pe… viññāṇaṃ na sandhāvatīti? Āmantā. Aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe. (Saṃkhittaṃ).

Khandhesu bhijjamānesu, so ce bhijjati puggalo;

Ucchedā bhavati diṭṭhi, yā buddhena vivajjitā.

Khandhesu bhijjamānesu, no ce bhijjati puggalo;

Puggalo sassato hoti, nibbānena samasamoti.

Gatianuyogo.

12. Upādāpaññattānuyogo

95. Rūpaṃ upādāya puggalassa paññattīti? Āmantā. Rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā? Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

96. Vedanaṃ upādāya… saññaṃ upādāya… saṅkhāre upādāya… viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

97. Rūpaṃ upādāya puggalassa paññattīti? Āmantā. Nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… pītaṃ rūpaṃ upādāya… lohitaṃ rūpaṃ upādāya… odātaṃ rūpaṃ upādāya… sanidassanaṃ rūpaṃ upādāya… anidassanaṃ rūpaṃ upādāya… sappaṭighaṃ rūpaṃ upādāya… appaṭighaṃ rūpaṃ upādāya appaṭighassa puggalassa paññattīti? Na hevaṃ vattabbe…pe….

98. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti? Āmantā. Kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākāti? Āmantā. Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

99. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti? Āmantā. Akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākāti? Āmantā. Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaṃ vattabbe…pe….

100. Vedanaṃ upādāya puggalassa paññattīti? Āmantā. Abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti? Āmantā. Abyākatā vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammāti? Āmantā. Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

101. Saññaṃ upādāya… saṅkhāre upādāya… viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti? Āmantā. Kusalaṃ viññāṇaṃ saphalaṃ savipākaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

102. Viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti? Āmantā. Akusalaṃ viññāṇaṃ saphalaṃ savipākaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Āmantā. Akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaṃ vattabbe…pe….

103. Viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti? Na hevaṃ vattabbe…pe… abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti? Āmantā. Abyākataṃ viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

104. Cakkhuṃ upādāya ‘‘cakkhumā puggalo’’ti vattabboti? Āmantā. Cakkhumhi niruddhe ‘‘cakkhumā puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe… sotaṃ upādāya… ghānaṃ upādāya… jivhaṃ upādāya… kāyaṃ upādāya… manaṃ upādāya ‘‘manavā puggalo’’ti vattabboti? Āmantā. Manamhi niruddhe ‘‘manavā puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe.

105. Micchādiṭṭhiṃ upādāya ‘‘micchādiṭṭhiyo puggalo’’ti vattabboti? Āmantā. Micchādiṭṭhiyā niruddhāya ‘‘micchādiṭṭhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe. Micchāsaṅkappaṃ upādāya… micchāvācaṃ upādāya… micchākammantaṃ upādāya… micchāājīvaṃ upādāya … micchāvāyāmaṃ upādāya… micchāsatiṃ upādāya… micchāsamādhiṃ upādāya ‘‘micchāsamādhiyo puggalo’’ti vattabboti? Āmantā. Micchāsamādhimhi niruddhe ‘‘micchāsamādhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe.

106. Sammādiṭṭhiṃ upādāya ‘‘sammādiṭṭhiyo puggalo’’ti vattabboti? Āmantā. Sammādiṭṭhiyā niruddhāya ‘‘sammādiṭṭhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe… sammāsaṅkappaṃ upādāya… sammāvācaṃ upādāya… sammākammantaṃ upādāya… sammāājīvaṃ upādāya… sammāvāyāmaṃ upādāya… sammāsatiṃ upādāya… sammāsamādhiṃ upādāya ‘‘sammāsamādhiyo puggalo’’ti vattabboti? Āmantā. Sammāsamādhimhi niruddhe ‘‘sammāsamādhiyo puggalo niruddho’’ti vattabboti? Na hevaṃ vattabbe…pe….

107. Rūpaṃ upādāya, vedanaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ khandhānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… rūpaṃ upādāya, vedanaṃ upādāya, saññaṃ upādāya, saṅkhāre upādāya, viññāṇaṃ upādāya puggalassa paññattīti? Āmantā. Pañcannaṃ khandhānaṃ upādāya pañcannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

108. Cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ āyatanānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya…pe… dhammāyatanaṃ upādāya puggalassa paññattīti? Āmantā. Dvādasannaṃ āyatanānaṃ upādāya dvādasannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

109. Cakkhudhātuṃ upādāya, sotadhātuṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ dhātūnaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhudhātuṃ upādāya, sotadhātuṃ upādāya…pe… dhammadhātuṃ upādāya puggalassa paññattīti? Āmantā. Aṭṭhārasannaṃ dhātūnaṃ upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

110. Cakkhundriyaṃ upādāya, sotindriyaṃ upādāya puggalassa paññattīti? Āmantā. Dvinnaṃ indriyānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… cakkhundriyaṃ upādāya, sotindriyaṃ upādāya…pe… aññātāvindriyaṃ upādāya puggalassa paññattīti? Āmantā. Bāvīsatīnaṃ [bāvīsatiyā (?)] indriyānaṃ upādāya bāvīsatīnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe….

111. Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti? Āmantā. Catuvokārabhavaṃ upādāya catunnaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti? Āmantā. Pañcavokārabhavaṃ upādāya pañcannaṃ puggalānaṃ paññattīti? Na hevaṃ vattabbe…pe… ekavokārabhave ekova puggaloti? Āmantā. Catuvokārabhave cattārova [cattāro (?)] puggalāti? Na hevaṃ vattabbe…pe… ekavokārabhave ekova puggaloti? Āmantā. Pañcavokārabhave pañceva puggalāti? Na hevaṃ vattabbe…pe….

112. Yathā rukkhaṃ upādāya chāyāya paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti? ( ) [(āmantā) (?) evaṃ anantaravārattayepi] Yathā rukkhaṃ upādāya chāyāya paññatti, rukkhopi anicco chāyāpi aniccā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, rūpampi aniccaṃ puggalopi aniccoti? Na hevaṃ vattabbe…pe… yathā rukkhaṃ upādāya chāyāya paññatti, añño rukkho aññā chāyā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

113. Yathā gāmaṃ upādāya gāmikassa paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti? Yathā gāmaṃ upādāya gāmikassa paññatti, añño gāmo añño gāmiko, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

114. Yathā raṭṭhaṃ upādāya rañño paññatti, evamevaṃ rūpaṃ upādāya puggalassa paññattīti? Yathā raṭṭhaṃ upādāya rañño paññatti, aññaṃ raṭṭhaṃ añño rājā, evamevaṃ rūpaṃ upādāya puggalassa paññatti, aññaṃ rūpaṃ añño puggaloti? Na hevaṃ vattabbe…pe….

115. Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, evamevaṃ na rūpaṃ rūpavā, yassa rūpaṃ so rūpavāti? Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, añño nigaḷo añño negaḷiko, evamevaṃ na rūpaṃ rūpavā, yassa rūpaṃ so rūpavā, aññaṃ rūpaṃ añño rūpavāti? Na hevaṃ vattabbe…pe….

116. Citte citte puggalassa paññattīti? Āmantā. Citte citte puggalo jāyati jīyati mīyati cavati upapajjatīti? Na hevaṃ vattabbe…pe… dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti? Āmantā. Dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti? Vattabbaṃ.

Ājānāhi niggahaṃ. Hañci dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne na vattabbaṃ – ‘kumārakoti vā kumārikāti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – kumārakoti vā kumārikāti vā’’’ti micchā.

Hañci vā pana dutiye citte uppanne vattabbaṃ – ‘‘kumārakoti vā kumārikā’’ti vā, tena vata re vattabbe – ‘‘dutiye citte uppanne vattabbaṃ – ‘soti vā aññoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – kumārakoti vā kumārikāti vā’’’ti micchā.

117. Dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā’’ti? Āmantā. Dutiye citte uppanne na vattabbaṃ – ‘‘itthīti vā purisoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā’’ti? Vattabbaṃ.

Ājānāhi niggahaṃ. Hañci dutiye citte uppanne na vattabbaṃ – ‘‘soti vā aññoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne na vattabbaṃ – ‘devoti vā manussoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – devoti vā manussoti vā’’’ti micchā.

Hañci vā pana dutiye citte uppanne vattabbaṃ – ‘‘devoti vā manussoti vā,’’ tena vata re vattabbe – ‘‘dutiye citte uppanne vattabbaṃ – ‘soti vā aññoti vā’’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘dutiye citte uppanne na vattabbaṃ – soti vā aññoti vā, dutiye citte uppanne vattabbaṃ – devoti vā manussoti vā’’’ti micchā…pe….

118. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu yo passati yaṃ passati yena passati, so passati taṃ passati tena passatīti? Āmantā. Hañci yo passati yaṃ passati yena passati, so passati taṃ passati tena passati; tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

119. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu yo suṇāti…pe… yo ghāyati… yo sāyati… yo phusati… yo vijānāti yaṃ vijānāti yena vijānāti, so vijānāti taṃ vijānāti tena vijānātīti? Āmantā. Hañci yo vijānāti yaṃ vijānāti yena vijānāti, so vijānāti taṃ vijānāti tena vijānāti; tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

120. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu yo na passati yaṃ na passati yena na passati, so na passati taṃ na passati tena na passatīti? Āmantā. Hañci yo na passati yaṃ na passati yena na passati, so na passati taṃ na passati tena na passati; no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu yo na suṇāti…pe… yo na ghāyati… yo na sāyati… yo na phusati… yo na vijānāti yaṃ na vijānāti yena na vijānāti, so na vijānāti taṃ na vijānāti tena na vijānātīti? Āmantā. Hañci yo na vijānāti yaṃ na vijānāti yena na vijānāti, so na vijānāti taṃ na vijānāti tena na vijānāti; no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

121. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī’’ti [ma. ni. 1.213 thokaṃ visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

122. Vuttaṃ bhagavatā – ‘‘passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmī’’ti katvā teneva kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Rūpaṃ passati. Rūpaṃ puggalo, rūpaṃ cavati, rūpaṃ upapajjati, rūpaṃ yathākammūpaganti? Na hevaṃ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Puggalaṃ passati. Puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati, cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu, ubho nīlā, ubho pītakā, ubho lohitakā, ubho odātā, ubho cakkhuviññeyyā, ubho cakkhusmiṃ paṭihaññanti, ubho cakkhussa āpāthaṃ āgacchanti, ubho cavanti, ubho upapajjanti, ubho yathākammūpagāti? Na hevaṃ vattabbe.

Upādāpaññattānuyogo.

13. Purisakārānuyogo

123. Kalyāṇapāpakāni kammāni upalabbhantīti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

124. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

125. Tassa kattā kāretā upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

126. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

127. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

128. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti, mahāpathaviyā kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

129. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Mahāsamuddo upalabbhatīti, mahāsamuddassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

130. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Sinerupabbatarājā upalabbhatīti, sinerussa pabbatarājassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

131. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Āpo upalabbhatīti, āpassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

132. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tejo upalabbhatīti, tejassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

133. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Vāyo upalabbhatīti, vāyassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

134. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ kattā kāretā upalabbhatīti? Na hevaṃ vattabbe…pe….

135. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti? Āmantā. Aññāni kalyāṇapāpakāni kammāni añño kalyāṇapāpakānaṃ kammānaṃ kattā kāretāti? Na hevaṃ vattabbe…pe….

136. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

137. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

138. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

139. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

140. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

141. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti…pe… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

142. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Añño kalyāṇapāpakānaṃ kammānaṃ vipāko, añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti? Na hevaṃ vattabbe…pe….

143. Dibbaṃ sukhaṃ upalabbhatīti? Āmantā. Dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

144. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

145. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

146. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

147. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

148. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti…pe… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

149. Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Aññaṃ dibbaṃ sukhaṃ, añño dibbassa sukhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

150. Mānusakaṃ sukhaṃ upalabbhatīti? Āmantā. Mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

151. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

152. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

153. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

154. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

155. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

156. Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti? Āmantā. Aññaṃ mānusakaṃ sukhaṃ añño mānusakassa sukhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

157. Āpāyikaṃ dukkhaṃ upalabbhatīti? Āmantā. Āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

158. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

159. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

160. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

161. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

162. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

163. Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Aññaṃ āpāyikaṃ dukkhaṃ, añño āpāyikassa dukkhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

164. Nerayikaṃ dukkhaṃ upalabbhatīti? Āmantā. Nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe.

Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

165. Tassa paṭisaṃvedī upalabbhatīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

166. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Puggalo upalabbhatīti, puggalassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

167. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Nibbānaṃ upalabbhatīti, nibbānassa paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

168. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Mahāpathavī upalabbhatīti…pe… mahāsamuddo upalabbhatīti… sinerupabbatarājā upalabbhatīti… āpo upalabbhatīti… tejo upalabbhatīti… vāyo upalabbhatīti… tiṇakaṭṭhavanappatayo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti? Na hevaṃ vattabbe…pe….

169. Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti? Āmantā. Aññaṃ nerayikaṃ dukkhaṃ, añño nerayikassa dukkhassa paṭisaṃvedīti? Na hevaṃ vattabbe…pe….

170. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. So karoti so paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

171. So karoti so paṭisaṃvedetīti? Āmantā. Sayaṅkataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

172. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

173. Añño karoti añño paṭisaṃvedetīti? Āmantā. Paraṅkataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

174. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. So ca añño ca karonti so ca añño ca paṭisaṃvedentīti? Na hevaṃ vattabbe…pe….

175. So ca añño ca karonti, so ca añño ca paṭisaṃvedentīti? Āmantā. Sayaṅkatañca paraṅkatañca sukhadukkhanti? Na hevaṃ vattabbe…pe….

176. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. Neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

177. Neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Āmantā. Asayaṅkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

178. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti? Āmantā. So karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti so ca añño ca paṭisaṃvedenti, neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

179. So karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti so ca añño ca paṭisaṃvedenti, neva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti? Āmantā. Sayaṅkataṃ sukhadukkhaṃ, paraṅkataṃ sukhadukkhaṃ, sayaṅkatañca paraṅkatañca sukhadukkhaṃ, asayaṅkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….

180. Kammaṃ atthīti? Āmantā. Kammakārako atthīti? Na hevaṃ vattabbe…pe….

181. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Tassa kārako atthīti? Na hevaṃ vattabbe…pe….

182. Tassa kārako atthīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

183. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Puggalo atthīti, puggalassa kārako atthīti? Na hevaṃ vattabbe…pe….

184. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Nibbānaṃ atthīti, nibbānassa kārako atthīti? Na hevaṃ vattabbe…pe….

185. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Mahāpathavī atthīti…pe… mahāsamuddo atthīti… sinerupabbatarājā atthīti… āpo atthīti… tejo atthīti… vāyo atthīti… tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṃ kārako atthīti? Na hevaṃ vattabbe…pe….

186. Kammaṃ atthīti, kammakārako atthīti? Āmantā. Aññaṃ kammaṃ, añño kammakārakoti? Na hevaṃ vattabbe…pe….

187. Vipāko atthīti? Āmantā. Vipākapaṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

188. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Tassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

189. Tassa paṭisaṃvedī atthīti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe… vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Puggalo atthīti, puggalassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

190. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Nibbānaṃ atthīti, nibbānassa paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

191. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Mahāpathavī atthīti…pe… mahāsamuddo atthīti… sinerupabbatarājā atthīti… āpo atthīti… tejo atthīti… vāyo atthīti… tiṇakaṭṭhavanappatayo atthīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī atthīti? Na hevaṃ vattabbe…pe….

192. Vipāko atthīti, vipākapaṭisaṃvedī atthīti? Āmantā. Añño vipāko, añño vipākapaṭisaṃvedīti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

Purisakārānuyogo.

Kalyāṇavaggo paṭhamo.

14. Abhiññānuyogo

193. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci iddhiṃ vikubbatīti? Āmantā. Hañci atthi koci iddhiṃ vikubbati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

194. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci dibbāya sotadhātuyā saddaṃ suṇāti…pe… paracittaṃ vijānāti… pubbenivāsaṃ anussarati… dibbena cakkhunā rūpaṃ passati… āsavānaṃ khayaṃ sacchikarotīti? Āmantā. Hañci atthi koci āsavānaṃ khayaṃ sacchikaroti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

195. Atthi koci iddhiṃ vikubbatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo iddhiṃ vikubbati, sveva puggalo? Yo iddhiṃ na vikubbati, na so puggaloti? Na hevaṃ vattabbe…pe….

196. Yo dibbāya sotadhātuyā saddaṃ suṇāti…pe… yo paracittaṃ vijānāti… yo pubbenivāsaṃ anussarati… yo dibbena cakkhunā rūpaṃ passati… yo āsavānaṃ khayaṃ sacchikaroti, sveva puggalo? Yo āsavānaṃ khayaṃ na sacchikaroti, na so puggaloti? Na hevaṃ vattabbe…pe….

Abhiññānuyogo.

15-18. Ñātakānuyogādi

197. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu mātā atthīti? Āmantā. Hañci mātā atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

198. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu pitā atthi…pe… bhātā atthi… bhaginī atthi… khattiyo atthi … brāhmaṇo atthi… vesso atthi… suddo atthi… gahaṭṭho atthi… pabbajito atthi… devo atthi… manusso atthīti? Āmantā. Hañci manusso atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

199. Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci na mātā hutvā mātā hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe… atthi koci na pitā hutvā…pe… na bhātā hutvā… na bhaginī hutvā… na khattiyo hutvā… na brāhmaṇo hutvā… na vesso hutvā… na suddo hutvā… na gahaṭṭho hutvā… na pabbajito hutvā… na devo hutvā… na manusso hutvā manusso hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

200. Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci mātā hutvā na mātā hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

Atthi koci pitā hutvā… bhātā hutvā… bhaginī hutvā… khattiyo hutvā… brāhmaṇo hutvā… vesso hutvā… suddo hutvā… gahaṭṭho hutvā… pabbajito hutvā… devo hutvā… manusso hutvā na manusso hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

19. Paṭivedhānuyogo

201. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu sotāpanno atthīti? Āmantā. Hañci sotāpanno atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

202. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu sakadāgāmī atthi…pe… anāgāmī atthi… arahā atthi… ubhatobhāgavimutto atthi… paññāvimutto atthi… kāyasakkhi [kāyasakkhī (syā.)] atthi… diṭṭhippatto atthi… saddhāvimutto atthi… dhammānusārī atthi… saddhānusārī atthīti? Āmantā.

Hañci saddhānusārī atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

203. Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci na sotāpanno hutvā sotāpanno hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

204. Atthi koci na sakadāgāmī hutvā… na anāgāmī hutvā… na arahā hutvā… na ubhatobhāgavimutto hutvā… na paññāvimutto hutvā… na kāyasakkhi hutvā… na diṭṭhippatto hutvā… na saddhāvimutto hutvā… na dhammānusārī hutvā… na saddhānusārī hutvā saddhānusārī hotīti? Āmantā. Atthi koci na puggalo hutvā puggalo hotīti? Na hevaṃ vattabbe…pe….

205. Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Atthi koci sotāpanno hutvā na sotāpanno hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

Atthi koci sakadāgāmī hutvā… anāgāmī hutvā na anāgāmī hotīti? Āmantā. Atthi koci puggalo hutvā na puggalo hotīti? Na hevaṃ vattabbe…pe….

Paṭivedhānuyogo.

20. Saṅghānuyogo

206. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā atthīti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā atthi, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

207. Cattāro purisayugā aṭṭha purisapuggalā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Cattāro purisayugā aṭṭha purisapuggalā buddhapātubhāvā pātubhavantīti? Āmantā. Puggalo buddhapātubhāvā pātubhavatīti? Na hevaṃ vattabbe…pe….

Puggalo buddhapātubhāvā pātubhavatīti? Āmantā. Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti? Na hevaṃ vattabbe…pe….

Saṅghānuyogo.

21. Saccikaṭṭhasabhāgānuyogo

208. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Puggalo saṅkhatoti? Na hevaṃ vattabbe…pe… puggalo asaṅkhatoti? Na hevaṃ vattabbe…pe… puggalo neva saṅkhato nāsaṅkhatoti? Na hevaṃ vattabbe.

209. Puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti? Na hevaṃ vattabbe…pe….

210. Saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘dvemā, bhikkhave, dhātuyo. Katamā dve? Saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho, bhikkhave, dve dhātuyo’’ti [ma. ni. 1.125, ālapanamattameva nānaṃ]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘saṅkhatañca asaṅkhatañca ṭhapetvā atthaññā tatiyā koṭī’’ti.

211. Puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ saṅkhataṃ, aññaṃ asaṅkhataṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

212. Khandhā saṅkhatā, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññe khandhā, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

213. Rūpaṃ saṅkhataṃ, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ rūpaṃ, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe. Vedanā… saññā… saṅkhārā… viññāṇaṃ saṅkhataṃ, nibbānaṃ asaṅkhataṃ, puggalo neva saṅkhato nāsaṅkhatoti? Āmantā. Aññaṃ viññāṇaṃ, aññaṃ nibbānaṃ, añño puggaloti? Na hevaṃ vattabbe…pe….

214. Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti? Āmantā. Puggalo saṅkhatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Saṅkhatānaṃ, bhikkhave, dhammānaṃ [katamāni tīṇi (a. ni. 3.47)] uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyatī’’ti [a. ni. 3.47]. Puggalassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; tena hi puggalo saṅkhatoti.

215. Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyatīti? Āmantā. Puggalo asaṅkhatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni. Asaṅkhatānaṃ, bhikkhave, dhammānaṃ na uppādo paññāyati, na vayo paññāyati, na ṭhitānaṃ aññathattaṃ paññāyatī’’ti [a. ni. 3.48]. Puggalassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati; tena hi puggalo asaṅkhatoti.

216. Parinibbuto puggalo atthatthamhi, natthatthamhīti? Atthatthamhīti. Parinibbuto puggalo sassatoti? Na hevaṃ vattabbe…pe… natthatthamhīti. Parinibbuto puggalo ucchinnoti? Na hevaṃ vattabbe…pe….

217. Puggalo kiṃ nissāya tiṭṭhatīti? Bhavaṃ nissāya tiṭṭhatīti. Bhavo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….

218. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Āmantā. Hañci atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

219. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci dukkhaṃ vedanaṃ vediyamāno…pe… adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Āmantā. Hañci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

220. Atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….

Yo dukkhaṃ vedanaṃ vediyamāno…pe… yo adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….

221. Atthi koci sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Aññā sukhā vedanā, añño sukhaṃ vedanaṃ vediyamāno ‘‘sukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Na hevaṃ vattabbe…pe… aññā dukkhā vedanā…pe… aññā adukkhamasukhā vedanā, añño adukkhamasukhaṃ vedanaṃ vediyamāno ‘‘adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātīti? Na hevaṃ vattabbe …pe….

222. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci kāye kāyānupassī viharatīti? Āmantā. Hañci atthi koci kāye kāyānupassī viharati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

223. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu atthi koci vedanāsu…pe… citte… dhammesu dhammānupassī viharatīti? Āmantā. Hañci atthi koci dhammesu dhammānupassī viharati, tena vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

224. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo kāye kāyānupassī viharati, sveva puggalo; yo na kāye kāyānupassī viharati, na so puggaloti? Na hevaṃ vattabbe…pe….

Yo vedanāsu…pe… citte… dhammesu dhammānupassī viharati, sveva puggalo; yo na dhammesu dhammānupassī viharati, na so puggaloti? Na hevaṃ vattabbe…pe….

225. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Añño kāyo, añño kāye kāyānupassī viharatīti? Na hevaṃ vattabbe…pe… aññā vedanā… aññaṃ cittaṃ… aññe dhammā, añño dhammesu dhammānupassī viharatīti? Na hevaṃ vattabbe…pe….

226. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca [ohacca (syā.), uhacca (ka.)], evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti [su. ni. 1125; cūḷani. 88 mogharājamāṇavapucchāniddesa].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

227. Puggalo avekkhatīti? Āmantā. Saha rūpena avekkhati, vinā rūpena avekkhatīti? Saha rūpena avekkhatīti. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe… vinā rūpena avekkhatīti, aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

228. Puggalo avekkhatīti? Āmantā. Abbhantaragato avekkhati, bahiddhā nikkhamitvā avekkhatīti? Abbhantaragato avekkhatīti. Taṃ jīvaṃ taṃ sarīranti? Na hevaṃ vattabbe…pe… bahiddhā nikkhamitvā avekkhatīti, aññaṃ jīvaṃ aññaṃ sarīranti? Na hevaṃ vattabbe…pe….

229. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno’’ti. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

230. Na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti [a. ni. 1.162-169]. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaṭṭhaparamatthenāti.

231. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘sabbe dhammā anattā’’ti [ma. ni. 1.356; dha. pa. 279 dhammapade]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

232. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘dukkhameva uppajjamānaṃ uppajjati, dukkhameva [dukkhaṃ (saṃ. ni. 2.15)] nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati, aparappaccayaññāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hotī’’ti [saṃ. ni. 2.15]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

233. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca –

‘‘Kinnu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

‘‘Yathā hi [yathāpi (bahūsu)] aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā. kaṃ.)].

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti [saṃ. ni. 1.171].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

234. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu āyasmā ānando bhagavantaṃ etadavoca – ‘‘‘suñño loko suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, ‘suñño loko’ti vuccatī’’ti? ‘‘Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā, rūpā suññā…pe… cakkhuviññāṇaṃ suññaṃ… cakkhusamphasso suñño… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā, sotaṃ suññaṃ…pe… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño… phoṭṭhabbā suññā… mano suñño… dhammā suññā… manoviññāṇaṃ suññaṃ… manosamphasso suñño… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccatī’’ti [saṃ. ni. 4.85]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

235. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘attani vā, bhikkhave, sati ‘attaniyaṃ me’ti assā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Attaniye vā, bhikkhave, sati ‘attā me’ti assā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamāne [anupalabbhamāne (ma. ni. 1.244)] yampidaṃ [yamidaṃ (syā.) yampitaṃ (ma. ni. 1.244)] diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti – ‘nanvāyaṃ, bhikkhave, kevalo paripūro bāladhammo’’’ti? ‘‘Kiñhi no siyā, bhante, kevalo hi, bhante, paripūro bāladhammo’’ti [ma. ni. 1.244]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

236. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘tayo me, seniya, satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, seniya, ekacco satthā diṭṭheva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañca attānaṃ saccato thetato paññāpeti.

‘‘Idha pana, seniya, ekacco satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti.

‘‘Idha pana, seniya, ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañca attānaṃ saccato thetato na paññāpeti.

‘‘Tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañca attānaṃ saccato thetato paññāpeti – ayaṃ vuccati, seniya, satthā sassatavādo.

‘‘Tatra, seniya, yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti – ayaṃ vuccati, seniya, satthā ucchedavādo.

‘‘Tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañca attānaṃ saccato thetato na paññāpeti – ayaṃ vuccati, seniya, satthā sammāsambuddho. Ime kho, seniya, tayo satthāro santo saṃvijjamānā lokasmi’’nti [pu. pa. 131 puggalapaññattiyaṃ, atthato ekaṃ]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

237. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘sappikumbho’’ti? Āmantā. Atthi koci sappissa kumbhaṃ karotīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.

238. Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? Āmantā. Vuttaṃ bhagavatā – ‘‘telakumbho… madhukumbho… phāṇitakumbho… khīrakumbho… udakakumbho… pānīyathālakaṃ… pānīyakosakaṃ… pānīyasarāvakaṃ… niccabhattaṃ… dhuvayāgū’’ti? Āmantā. Atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe.…Pe…. Tena hi na vattabbaṃ – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. (Saṃkhittaṃ)

Aṭṭhakaniggahapeyyālā, sandhāvaniyā upādāya;

Cittena pañcamaṃ kalyāṇaṃ, iddhisuttāharaṇena aṭṭhamaṃ.

Saccikaṭṭhasabhāgānuyogo.

Puggalakathā niṭṭhitā.

2. Parihānikathā

1. Vādayuttiparihāni

239. Parihāyati arahā arahattāti? Āmantā. Sabbattha arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbattha arahā arahattā parihāyatīti? Āmantā. Sabbattha arahato parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Sabbadā arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbadā arahā arahattā parihāyatīti? Āmantā. Sabbadā arahato parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Sabbeva arahanto arahattā parihāyantīti? Na hevaṃ vattabbe…pe… sabbeva arahanto arahattā parihāyantīti? Āmantā. Sabbesaṃyeva arahantānaṃ parihānīti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno catūhi phalehi parihāyatīti? Na hevaṃ vattabbe…pe….

Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne seṭṭhittā parihīno hotīti? Āmantā. Sabbasāpateyyā parihīno hotīti? Na hevaṃ vattabbe…pe….

Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne bhabbo sabbasāpateyyā parihāyitunti? Āmantā. Arahā arahattā parihāyamāno bhabbo catūhi phalehi parihāyitunti? Na hevaṃ vattabbe…pe….

2. Ariyapuggalasaṃsandanaparihāni

240. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

241. Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kattha saṇṭhātīti? Anāgāmiphaleti. Anāgāmī anāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sakadāgāmiphaleti. Sakadāgāmī sakadāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sotāpattiphaleti. Sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ. Hañci arahā arahattā parihāyamāno anāgāmiphale saṇṭhāti, anāgāmī anāgāmiphalā parihāyamāno sakadāgāmiphale saṇṭhāti, sakadāgāmī sakadāgāmiphalā parihāyamāno sotāpattiphale saṇṭhāti; tena vata re vattabbe – ‘‘sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātī’’ti.

Arahā arahattā parihāyamāno sotāpattiphale saṇṭhātīti? Āmantā. Sotāpattiphalassa anantarā arahattaṃyeva sacchikarotīti? Na hevaṃ vattabbe…pe….

242. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sotāpannassa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā anāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati anāgāmī anāgāmiphalā’’ti.

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

243. Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa bahutarā kilesā pahīnā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

244. Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā maggabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā satipaṭṭhānabhāvanā…pe… sammappadhānabhāvanā… iddhipādabhāvanā… indriyabhāvanā … balabhāvanā… bojjhaṅgabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā anāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – ‘‘parihāyati anāgāmī anāgāmiphalā’’ti.

245. Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti.

Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sakadāgāmī sakadāgāmiphalā’’ti.

246. Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – ‘‘parihāyati sotāpanno sotāpattiphalā’’ti…pe….

247. Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena samudayo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā nirodho diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena nirodho diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā maggo diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena maggo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Anāgāminā cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

248. Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

249. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

250. Sotāpannena dukkhaṃ diṭṭhaṃ, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā dukkhaṃ diṭṭhaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sotāpannena samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….

Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā.

Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

251. Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno …pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ [thīnaṃ (sī. syā. kaṃ. pī.)] pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno…pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….

Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… aṇusahagato kāmarāgo pahīno… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

252. Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

253. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.

254. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

255. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

256. Anāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.

257. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

258. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.

259. Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.

260. Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato [anabhāvakato (sī.)] āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re [no vata re (syā. pī.) evamuparipi] vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Nanu arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

261. Parihāyati arahā arahattāti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo; dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

262. Parihāyati arahā arahattāti? ( ) [(āmantā) (ka.)] Samayavimutto arahā arahattā parihāyati, asamayavimutto arahā arahattā na parihāyatīti. Samayavimutto arahā arahattā parihāyatīti? Āmantā. Asamayavimutto arahā arahattā parihāyatīti [na parihāyatīti (ka.)]? Na hevaṃ vattabbe.

Asamayavimutto arahā arahattā na parihāyatīti? Āmantā. Samayavimutto arahā arahattā na parihāyatīti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgo pahīno, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgo pahīno, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappaṃ pahīnaṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Samayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….

Samayavimutto arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.

263. Asamayavimuttassa arahato rāgo pahīno, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgo pahīno, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappaṃ pahīnaṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.

Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….

264. Parihāyati arahā arahattāti? Āmantā. Sāriputto thero parihāyittha arahattāti? Na hevaṃ vattabbe. Mahāmoggallāno [mahāmoggalāno (ka.)] thero… mahākassapo thero… mahākaccāyano [mahākaccāno (ma. ni. 1.202 ādayo)] thero… mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] thero… mahāpanthako thero parihāyittha arahattāti? Na hevaṃ vattabbe.

Sāriputto thero na parihāyittha arahattāti? Āmantā. Hañci sāriputto thero na parihāyittha arahattā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Mahāmoggallāno thero… mahākassapo thero… mahākaccāyano thero… mahākoṭṭhiko thero… mahāpanthako thero na parihāyittha arahattāti? Āmantā. Hañci mahāpanthako thero na parihāyittha arahattā, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Ariyapuggalasaṃsandanaṃ.

3. Suttasādhanaparihāni

265. Parihāyati arahā arahattāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Uccāvacā hi paṭipadā [paṭipādā (aṭṭha.)], samaṇena pakāsitā;

Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ muta’’nti [su. ni. 719 suttanipāte].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘parihāyati arahā arahattā’’ti.

Parihāyati arahā arahattāti? Āmantā. Atthi chinnassa chediyanti? Na hevaṃ vattabbe.

Atthi chinnassa chediyanti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Vītataṇho anādāno, kiccaṃ yassa na vijjati;

Chinnassa chediyaṃ natthi, oghapāso samūhato’’ti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi chinnassa chediya’’nti.

266. Parihāyati arahā arahattāti? Āmantā. Atthi katassa paticayoti? Na hevaṃ vattabbe.

Atthi katassa paticayoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paticayo natthi, karaṇīyaṃ na vijjati.

‘‘Selo yathā ekagghano, vātena na samīrati;

Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.

‘‘Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;

Ṭhitaṃ cittaṃ vippamuttaṃ, vayaṃ cassānupassatī’’ti [mahāva. 244; a. ni. 6.55].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi katassa paticayo’’ti.

267. Na vattabbaṃ – ‘‘parihāyati arahā arahattā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti [a. ni. 5.149]. Attheva suttantoti? Āmantā. Tena hi parihāyati arahā arahattāti.

Atthi arahato kammārāmatāti? Na hevaṃ vattabbe.

Atthi arahato kammārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato bhassārāmatā, atthi arahato niddārāmatā, atthi arahato saṅgaṇikārāmatāti? Na hevaṃ vattabbe.

Atthi arahato saṅgaṇikārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.

268. Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kiṃ pariyuṭṭhito parihāyatīti? Rāgapariyuṭṭhito parihāyatīti. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe.

Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayoti? Na hevaṃ vattabbe.

Dosapariyuṭṭhito parihāyatīti…pe… mohapariyuṭṭhito parihāyatīti…. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe…pe….

Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo…pe… avijjānusayoti? Na hevaṃ vattabbe.

Parihāyati arahā arahattāti? Āmantā. Arahato arahattā parihāyamānassa kiṃ upacayaṃ gacchatīti? Rāgo upacayaṃ gacchatīti. Sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe. Doso upacayaṃ gacchatīti…pe… moho upacayaṃ gacchatīti, sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe.

Parihāyati arahā arahattāti? Āmantā. Arahā ācinatīti? Na hevaṃ vattabbe. Arahā apacinatīti? Na hevaṃ vattabbe. Arahā pajahatīti? Na hevaṃ vattabbe. Arahā upādiyatīti? Na hevaṃ vattabbe. Arahā visinetīti? Na hevaṃ vattabbe. Arahā ussinetīti? Na hevaṃ vattabbe. Arahā vidhūpetīti? Na hevaṃ vattabbe. Arahā sandhūpetīti? Na hevaṃ vattabbe.

Nanu arahā nevācinati na apacinati apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācinati na apacinati apacinitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva pajahati na upādiyati pajahitvā ṭhitoti? Āmantā. Hañci arahā neva pajahati na upādiyati pajahitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva visineti na ussineti visinitvā ṭhitoti? Āmantā. Hañci arahā neva visineti na ussineti visinitvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘parihāyati arahā arahattā’’ti.

Parihānikathā niṭṭhitā.

3. Brahmacariyakathā

1. Suddhabrahmacariyakathā

269. Natthi devesu brahmacariyavāsoti? Āmantā. Sabbe devā jaḷā elamūgā [eḷamūgā (syā.)] aviññū hatthasaṃvācikā nappaṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, sabbe devā na buddhe pasannā na dhamme pasannā na saṅghe pasannā, na buddhaṃ bhagavantaṃ payirupāsanti, na buddhaṃ bhagavantaṃ pañhaṃ pucchanti, na buddhena bhagavatā pañhe vissajjite attamanā, sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṅghabhedakā, sabbe devā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusāvācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikāti? Na hevaṃ vattabbe…pe….

Nanu atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ, atthi devā buddhe pasannā dhamme pasannā saṅghe pasannā, buddhaṃ bhagavantaṃ payirupāsanti, buddhaṃ bhagavantaṃ pañhaṃ pucchanti, buddhena bhagavatā pañhe vissajjite attamanā honti, atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṅghabhedakā, atthi devā na pāṇātipātino na adinnādāyino na kāmesumicchācārino na musāvādino na pisuṇāvācā na pharusāvācā na samphappalāpino na abhijjhāluno abyāpannacittā sammādiṭṭhikāti? Āmantā.

Hañci atthi devā ajaḷā anelamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthamaññātuṃ…pe… atthi devā buddhe pasannā…pe… sammādiṭṭhikā, no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

270. Atthi devesu brahmacariyavāsoti? Āmantā. Atthi tattha pabbajjā muṇḍiyaṃ kāsāvadhāraṇā pattadhāraṇā, devesu sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

Devesu pabbajjā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pabbajjā tattheva brahmacariyavāso, yattha natthi pabbajjā natthi tattha brahmacariyavāsoti? Āmantā. Yo pabbajati tasseva brahmacariyavāso, yo na pabbajati natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu muṇḍiyaṃ natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi muṇḍiyaṃ tattheva brahmacariyavāso, yattha natthi muṇḍiyaṃ natthi tattha brahmacariyavāsoti? Āmantā. Yo muṇḍo hoti tasseva brahmacariyavāso, yo muṇḍo na hoti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu kāsāvadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso, yattha natthi kāsāvadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā. Yo kāsāvaṃ dhāreti tasseva brahmacariyavāso, yo kāsāvaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu pattadhāraṇā natthīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha atthi pattadhāraṇā tattheva brahmacariyavāso, yattha natthi pattadhāraṇā natthi tattha brahmacariyavāsoti? Āmantā? Yo pattaṃ dhāreti tasseva brahmacariyavāso, yo pattaṃ na dhāreti natthi tassa brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu sammāsambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sammāsambuddhā uppajjanti tattheva brahmacariyavāso, yattha sammāsambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā. Lumbiniyā bhagavā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ; tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu paccekasambuddhā nuppajjantīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha paccekasambuddhā uppajjanti tattheva brahmacariyavāso, yattha paccekasambuddhā nuppajjanti natthi tattha brahmacariyavāsoti? Āmantā. Majjhimesu janapadesu paccekasambuddhā uppajjanti, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Devesu sāvakayugaṃ nuppajjatīti, natthi devesu brahmacariyavāsoti? Āmantā. Yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Na hevaṃ vattabbe…pe… yattha sāvakayugaṃ uppajjati tattheva brahmacariyavāso, yattha sāvakayugaṃ nuppajjati natthi tattha brahmacariyavāsoti? Āmantā. Magadhesu sāvakayugaṃ uppannaṃ, tattheva brahmacariyavāso, natthaññatra brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

271. Atthi devesu brahmacariyavāsoti? Āmantā. Sabbadevesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi manussesu brahmacariyavāsoti? Āmantā. Sabbamanussesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi devesu brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe…pe….

Atthi manussesu brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu [milakkhūsu (syā. ka.)] aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

Atthi devesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Asaññasattesu devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso, saññasattesu [asaññasattesu (ka.)] devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Devesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Asaññasattesu devesu natthi brahmacariyavāso, saññasattesu [asaññasattesu (ka.)] devesu atthi brahmacariyavāsoti. Asaññasattesu devesu natthi brahmacariyavāsoti? Āmantā. Saññasattesu [asaññasattesu (ka.)] devesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Saññasattesu devesu atthi brahmacariyavāsoti? Āmantā. Asaññasattesu devesu atthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Atthi manussesu brahmacariyavāsoti? Atthi yattha atthi, atthi yattha natthīti. Paccantimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Manussesu atthi yattha atthi, atthi yattha natthi brahmacariyavāsoti? Āmantā. Kattha atthi, kattha natthīti? Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, majjhimesu janapadesu atthi brahmacariyavāsoti. Paccantimesu janapadesu natthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Āmantā. Majjhimesu janapadesu natthi brahmacariyavāsoti? Na hevaṃ vattabbe.

Majjhimesu janapadesu atthi brahmacariyavāsoti? Āmantā. Paccantimesu janapadesu atthi brahmacariyavāso milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti? Na hevaṃ vattabbe.

Atthi devesu brahmacariyavāsoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse! Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso’’ti [a. ni. 9.21]. Attheva suttantoti? Āmantā. Tena hi natthi devesu brahmacariyavāsoti.

Sāvatthiyaṃ vuttaṃ bhagavatā – ‘‘idha brahmacariyavāso’’ti? Āmantā. Sāvatthiyaṃyeva brahmacariyavāso, natthi aññatra brahmacariyavāsoti? Na hevaṃ vattabbe.

272. Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṃ phaluppattīti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa kuhiṃ bhāroharaṇaṃ, kuhiṃ dukkhapariññātaṃ, kuhiṃ kilesappahānaṃ, kuhiṃ nirodhasacchikiriyā, kuhiṃ akuppapaṭivedhoti? Tattheva. Hañci anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ akuppapaṭivedho; no ca vata re vattabbe – ‘‘natthi devesu brahmacariyavāso’’ti.

Anāgāmissa puggalassa pañcorambhāgiyāni saṃyojanāni pahīnāni, pañcuddhambhāgiyāni saṃyojanāni appahīnāni, ito cutassa tattha upapannassa tahiṃ phaluppatti, tahiṃ bhāroharaṇaṃ, tahiṃ dukkhapariññātaṃ, tahiṃ kilesappahānaṃ, tahiṃ nirodhasacchikiriyā, tahiṃ akuppapaṭivedho; kenaṭṭhena vadesi – ‘‘natthi devesu brahmacariyavāso’’ti? Handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti [sacchikaroti (bahūsu)].

2. Saṃsandanabrahmacariyakathā

273. Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sotāpanno puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti? Āmantā. Sakadāgāmī puggalo idha parinibbāyipuggalo [idhaparinibbāyī (?)] tattha bhāvitena maggena idha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Sotāpanno puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Sakadāgāmī puggalo idha parinibbāyipuggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti? Āmantā. Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti? Na hevaṃ vattabbe…pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

Idha vihāya niṭṭhassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe.

Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa…pe… arahattasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Āmantā. Idha vihāya niṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati, kilesā ca pahīyantīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha upapajjatīti? Āmantā. Arahā upapajjatīti? Na hevaṃ vattabbe.

Arahā upapajjatīti? Āmantā. Atthi arahato punabbhavoti? Na hevaṃ vattabbe.

Atthi arahato punabbhavoti? Āmantā. Arahā bhavena bhavaṃ gacchati, gatiyā gatiṃ gacchati, saṃsārena saṃsāraṃ gacchati, upapattiyā upapattiṃ gacchatīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjatīti? Āmantā. Bhāroharaṇāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjatīti? Āmantā. Akuppapaṭivedhāya puna maggaṃ bhāvetīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohaṭabhāro tattha upapajjati, na ca bhāroharaṇāya puna maggaṃ bhāvetīti? Āmantā. Anohaṭabhāro ca tattha parinibbāyatīti? Na hevaṃ vattabbe.

Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha upapajjati, na ca akuppapaṭivedhāya puna maggaṃ bhāvetīti? Āmantā. Appaṭividdhākuppo ca tattha parinibbāyatīti? Na hevaṃ vattabbe. Yathā migo sallena viddho dūrampi gantvā kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti.

Yathā migo sallena viddho dūrampi gantvā sasallova kālaṃ karoti, evamevaṃ anāgāmī puggalo idha bhāvitena maggena tattha sasallova parinibbāyatīti? Na hevaṃ vattabbe…pe….

Brahmacariyakathā niṭṭhitā.

3. Odhisokathā

274. Odhisodhiso kilese jahatīti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto [sotāpattiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ jahati, vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno…pe… ekadesaṃ ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṅkolo, ekabījī, buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

275. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto [sakadāgāmiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Oḷārikaṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

276. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto [anāgāmiphalaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Aṇusahagataṃ byāpādaṃ jahati, tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī…pe… ekadesaṃ uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

277. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto [arahattaṃ patto (?)] paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, (ekadesaṃ sacchikātabbaṃ sacchikataṃ,) [( ) (?)] ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Samudayadassanena kiṃ jahatīti? Rūparāgaṃ arūparāgaṃ jahati, mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā…pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Nirodhadassanena kiṃ jahatīti? Mānaṃ jahati, uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā …pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Maggadassanena kiṃ jahatīti? Uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ arahā, ekadesaṃ na arahā, ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

278. Na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti [dha. pa. 239 dhammapade].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba [abhabbo (sī. syā.)] kātu’’nti [khu. pā. 6.10; su. ni. 233].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisodhiso kilese jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso’’ti [aṅguttaranikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘odhisodhiso kilese jahatī’’ti.

Odhisokathā niṭṭhitā.

4. Jahatikathā

1. Nasuttāharaṇakathā

279. Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti…pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti …pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ jahati, na anavasesaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Katamena maggenāti? Rūpāvacarena maggenāti. Rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaṃyojaniyo aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṃkilesiyoti? Na hevaṃ vattabbe. Nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saṃyojaniyo…pe… saṃkilesiyoti? Āmantā. Hañci rūpāvacaro maggo aniyyāniko na khayagāmī…pe… saṃkilesiyo, no ca vata re vattabbe – ‘‘jahati puthujjano rūpāvacarena maggena kāmarāgabyāpāda’’nti.

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Āmantā. Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Na hevaṃ vattabbe…pe….

Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Na hevaṃ vattabbe…pe….

280. Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Arahatte saṇṭhātīti? Na hevaṃ vattabbe…pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Apubbaṃ acarimaṃ tayo magge bhāvetīti? Na hevaṃ vattabbe…pe….

Apubbaṃ acarimaṃ tayo magge bhāvetīti? Āmantā. Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Na hevaṃ vattabbe…pe….

Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Āmantā. Tiṇṇaṃ phassānaṃ tissannaṃ vedanānaṃ tissannaṃ saññānaṃ tissannaṃ cetanānaṃ tiṇṇaṃ cittānaṃ tissannaṃ saddhānaṃ tiṇṇaṃ vīriyānaṃ tissannaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tissannaṃ paññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe….

Sakadāgāmimaggenāti? Na hevaṃ vattabbe. Katamena maggenāti? Anāgāmimaggenāti. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe….

2. Suttāharaṇakathā

281. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī’’ti. Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe….

Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī’’ti.

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Ye keci dhammaṃ abhisamenti, sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Ahesuṃ te [ahiṃsakā (a. ni. 6.54)] atītaṃse, cha satthāro yasassino;

Nirāmagandhā karuṇedhimuttā [karuṇādhimuttā (sī. ka.)], kāmasaṃyojanātigā.

‘‘Kāmarāgaṃ virājetvā, brahmalokūpagā ahu;

Ahesuṃ sāvakā tesaṃ, anekāni satānipi.

‘‘Nirāmagandhā karuṇedhimuttā, kāmasaṃyojanātigā;

Kāmarāgaṃ virājetvā, brahmalokūpagā ahū’’ti [a. ni. 6.54].

Attheva suttantoti? Āmantā. Tena hi jahati puthujjano kāmarāgabyāpādanti.

Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so hi nāma, bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi. Taṃ kissa hetu? Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ? Ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavoti.

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti [a. ni. 7.66].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti.

Jahatikathā niṭṭhitā.

5. Sabbamatthītikathā

1. Vādayutti

282. Sabbamatthīti? Āmantā. Sabbattha sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbadā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbena sabbaṃ sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbesu sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Ayoganti katvā sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Yampi natthi, tampatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti, hevamatthīti? Na hevaṃ vattabbe. (Saṃkhittaṃ). Vādayutti.

2. Kālasaṃsandanā

283. Atītaṃ atthīti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ atthī’’ti.

Anāgataṃ atthīti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ atthī’’ti.

Paccuppannaṃ atthi paccuppannaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ atthi atītaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… paccuppannaṃ atthi paccuppannaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ atthi anāgataṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe…pe… anāgataṃ atthi anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

284. Atītaṃ rūpaṃ atthīti? Āmantā. Nanu atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ rūpaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthī’’ti.

Anāgataṃ rūpaṃ atthīti? Āmantā. Nanu anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ rūpaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ rūpaṃ atthī’’ti.

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe.

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti? Na hevaṃ vattabbe.

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Na hevaṃ vattabbe.

Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Na hevaṃ vattabbe.

Atītā vedanā atthi…pe… saññā atthi, saṅkhārā atthi, viññāṇaṃ atthīti? Āmantā. Nanu atītaṃ viññāṇaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthī’’ti.

Anāgataṃ viññāṇaṃ atthīti? Āmantā. Nanu anāgataṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgataṃ viññāṇaṃ atthī’’ti.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ aniruddhaṃ…pe… na abbhatthaṅgatanti? Na hevaṃ vattabbe.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ jātaṃ…pe… pātubhūtanti? Na hevaṃ vattabbe.

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ niruddhaṃ…pe… abbhatthaṅgatanti? Na hevaṃ vattabbe. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Āmantā.

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ ajātaṃ…pe… apātubhūtanti? Na hevaṃ vattabbe.

285. ‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ paccuppannabhāvaṃ jahatīti? Āmantā. Rūpabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

‘‘Paccuppannanti vā rūpa’’nti vā, ‘‘rūpanti vā paccuppanna’’nti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Paccuppannaṃ rūpaṃ nirujjhamānaṃ rūpabhāvaṃ na jahatīti? Āmantā. Paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ odātabhāvaṃ jahatīti? Āmantā. Vatthabhāvaṃ jahatīti? Na hevaṃ vattabbe.

‘‘Odātanti vā vattha’’nti vā, ‘‘vatthanti vā odāta’’nti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāteti? Āmantā. Odātaṃ vatthaṃ rajjamānaṃ vatthabhāvaṃ na jahatīti? Āmantā. Odātabhāvaṃ na jahatīti? Na hevaṃ vattabbe.…Pe….

286. Rūpaṃ rūpabhāvaṃ na jahatīti? Āmantā. Rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe. Nanu rūpaṃ rūpabhāvaṃ na jahatīti rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ rūpabhāvaṃ na jahatī’’ti.

Nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Rūpaṃ rūpabhāvaṃ na jahatīti [na jahati (sī. ka.)] rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… rūpaṃ rūpabhāvaṃ na jahati rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ atthi anāgataṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe…pe….

Paccuppannaṃ atthi paccuppannaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) aṭṭhakathā oloketabbā]? Na hevaṃ vattabbe.

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ atthi atītaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahatīti nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ atthi atītaṃ atītabhāvaṃ na jahatīti atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ atthi atītaṃ atītabhāvaṃ na jahati atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

287. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ rūpaṃ atthi anāgataṃ rūpaṃ anāgatabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Paccuppannaṃ rūpaṃ atthi paccuppannaṃ rūpaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ rūpaṃ aniccaṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimañhehi saṃsandetabbaṃ] atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ atthi atītaṃ rūpaṃ atītabhāvaṃ na jahati atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītā vedanā atthi… atītā saññā atthi… atītā saṅkhārā atthi… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti? Na hevaṃ vattabbe…pe….

Anāgataṃ viññāṇaṃ atthi anāgataṃ viññāṇaṃ anāgatabhāvaṃ jahatīti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ viññāṇaṃ atthi paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ jahatīti [na jahatīti (bahūsu) anulomapañhoyeva]? Na hevaṃ vattabbe…pe….

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti? Āmantā. Atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Hañci atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahatī’’ti.

Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Āmantā. Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati [na jahatīti (?) purimapañhehi saṃsandetabbaṃ] atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Atītaṃ viññāṇaṃ atthi atītaṃ viññāṇaṃ atītabhāvaṃ na jahati atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Āmantā. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe….

Vacanasodhanā

288. Atītaṃ nvatthīti? Āmantā. Hañci atītaṃ nvatthi, atītaṃ atthīti micchā. Hañci vā pana atthi nvātītaṃ, atthi atītanti micchā. Anāgataṃ nvatthīti? Āmantā. Hañci anāgataṃ nvatthi, anāgataṃ atthīti micchā. Hañci vā pana atthi nvānāgataṃ, atthi anāgatanti micchā.

Anāgataṃ hutvā paccuppannaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva paccuppannaṃ taṃ atītanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ hutvā paccuppannaṃ hoti, paccuppannaṃ hutvā atītaṃ hotīti? Āmantā. Taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Na hevaṃ vattabbe…pe… taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītanti? Āmantā. Hutvā hoti hutvā hotīti? Na hevaṃ vattabbe…pe… hutvā hoti hutvā hotīti? Āmantā. Na hutvā na hoti na hutvā na hotīti? Na hevaṃ vattabbe.

Atītacakkhurūpādikathā

289. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti? Āmantā. Atītena sotena atītaṃ saddaṃ suṇātīti? Na hevaṃ vattabbe…pe… atītaṃ ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti? Āmantā. Atītena ghānena atītaṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti? Āmantā. Atītāya jivhāya atītaṃ rasaṃ sāyatīti? Na hevaṃ vattabbe…pe… atīto kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi pathavī atthi manasikāro atthīti? Āmantā. Atītena kāyena atītaṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe… atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti? Āmantā. Anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi … mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti? Āmantā. Anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, atītena cakkhunā atītaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe…. Paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, atītena manena atītaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Āmantā. Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… paccuppannaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Āmantā. Anāgato mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, anāgatena manena anāgataṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca atītena cakkhunā atītaṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atītaṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca atītena manena atītaṃ dhammaṃ vijānātīti? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca anāgatena cakkhunā anāgataṃ rūpaṃ passatīti? Āmantā. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… anāgataṃ sotaṃ atthi… ghānaṃ atthi… jivhā atthi… kāyo atthi… mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca anāgatena manena anāgataṃ dhammaṃ vijānātīti? Āmantā. Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atītañāṇādikathā

290. Atītaṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ñāṇaṃ atthīti? Āmantā. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Anāgataṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Anāgataṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe…. Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Arahantādikathā

291. Arahato atīto rāgo atthīti? Āmantā. Arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthīti? Āmantā. Arahā tena dosena sadosoti? Na hevaṃ vattabbe…pe… arahato atīto moho atthīti? Āmantā. Arahā tena mohena samohoti? Na hevaṃ vattabbe…pe… arahato atīto māno atthīti? Āmantā. Arahā tena mānena samānoti? Na hevaṃ vattabbe…pe… arahato atītā diṭṭhi atthīti? Āmantā. Arahā tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… arahato atītā vicikicchā atthīti? Āmantā. Arahā tāya vicikicchāya savicikicchoti? Na hevaṃ vattabbe…pe… arahato atītaṃ thinaṃ atthīti? Āmantā. Arahā tena thinena sathinoti? Na hevaṃ vattabbe…pe… arahato atītaṃ uddhaccaṃ atthīti? Āmantā. Arahā tena uddhaccena sauddhaccoti? Na hevaṃ vattabbe…pe… arahato atītaṃ ahirikaṃ atthīti? Āmantā. Arahā tena ahirikena saahirikoti? Na hevaṃ vattabbe…pe… arahato atītaṃ anottappaṃ atthīti? Āmantā. Arahā tena anottappena saanottappīti? Na hevaṃ vattabbe…pe….

Anāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā. Anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto aṇusahagato kāmarāgo atthi… atīto aṇusahagato byāpādo atthīti? Āmantā. Anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sakadāgāmissa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto oḷāriko kāmarāgo atthi… atīto oḷāriko byāpādo atthīti? Āmantā. Sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sotāpannassa atītā sakkāyadiṭṭhi atthīti? Āmantā. Sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi… atīto sīlabbataparāmāso atthi… atīto apāyagamanīyo rāgo atthi… atīto apāyagamanīyo doso atthi… atīto apāyagamanīyo moho atthīti? Āmantā. Sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

292. Puthujjanassa atīto rāgo atthi, puthujjano tena rāgena sarāgoti? Āmantā. Arahato atīto rāgo atthi, arahā tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… puthujjanassa atīto doso atthi…pe… atītaṃ anottappaṃ atthi puthujjano tena anottappena anottappīti? Āmantā. Arahato atītaṃ anottappaṃ atthi, arahā tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Anāgāmissa atītā sakkāyadiṭṭhi atthi, anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, puthujjano tena byāpādena byāpannacittoti? Āmantā. Anāgāmissa atīto aṇusahagato byāpādo atthi, anāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi… atīto oḷāriko byāpādo atthi, puthujjano tena byāpādena byāpannacittoti? Āmantā. Sakadāgāmissa atīto oḷāriko byāpādo atthi, sakadāgāmī tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Sotāpannassa atītā sakkāyadiṭṭhi atthi, sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… puthujjanassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, puthujjano tena mohena samohoti? Āmantā. Sotāpannassa atīto apāyagamanīyo moho atthi, sotāpanno tena mohena samohoti? Na hevaṃ vattabbe…pe….

Arahato atīto rāgo atthi, na ca arahā tena rāgena sarāgoti? Āmantā. Puthujjanassa atīto rāgo atthi, na ca puthujjano tena rāgena sarāgoti? Na hevaṃ vattabbe…pe… arahato atīto doso atthi…pe… atītaṃ anottappaṃ atthi, na ca arahā tena anottappena anottappīti? Āmantā. Puthujjanassa atītaṃ anottappaṃ atthi, na ca puthujjano tena anottappena anottappīti? Na hevaṃ vattabbe…pe….

Anāgāmissa atītā sakkāyadiṭṭhi atthi, na ca anāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… anāgāmissa atītā vicikicchā atthi…pe… atīto aṇusahagato byāpādo atthi, na ca anāgāmī tena byāpādena byāpannacittoti? Āmantā. Puthujjanassa atīto aṇusahagato byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, na ca sakadāgāmī tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sakadāgāmissa atītā vicikicchā atthi…pe… atīto oḷāriko byāpādo atthi, na ca sakadāgāmī tena byāpādena byāpannacittoti? Āmantā. Puthujjanassa atīto oḷāriko byāpādo atthi, na ca puthujjano tena byāpādena byāpannacittoti? Na hevaṃ vattabbe…pe….

Sotāpannassa atītā sakkāyadiṭṭhi atthi, na ca sotāpanno tāya diṭṭhiyā sadiṭṭhikoti? Āmantā. Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhikoti? Na hevaṃ vattabbe…pe… sotāpannassa atītā vicikicchā atthi…pe… atīto apāyagamanīyo moho atthi, na ca sotāpanno tena mohena samohoti? Āmantā. Puthujjanassa atīto apāyagamanīyo moho atthi, na ca puthujjano tena mohena samohoti? Na hevaṃ vattabbe…pe….

Atītahatthādikathā

293. Atītā hatthā atthīti? Āmantā. Atītesu hatthesu sati ādānanikkhepanaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atītā pādā atthīti? Āmantā. Atītesu pādesu sati abhikkamapaṭikkamo paññāyatīti? Na hevaṃ vattabbe…pe… atītā pabbā atthīti? Āmantā. Atītesu pabbesu sati samiñjanapasāraṇaṃ paññāyatīti? Na hevaṃ vattabbe…pe… atīto kucchi atthīti? Āmantā. Atītasmiṃ kucchismiṃ sati jighacchā pipāsā paññāyatīti? Na hevaṃ vattabbe…pe….

Atīto kāyo atthīti? Āmantā. Atīto kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe…pe… atīte kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… labbhā atīto kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….

Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto tejo atthīti? Āmantā. Tena tejena tejakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe… atīto vāyo atthīti? Āmantā. Tena vāyena vāyakaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Atītakkhandhādisamodhānakathā

294. Atīto rūpakkhandho atthi, anāgato rūpakkhandho atthi, paccuppanno rūpakkhandho atthīti? Āmantā. Tayo rūpakkhandhāti? Na hevaṃ vattabbe …pe… atītā pañcakkhandhā atthi, anāgatā pañcakkhandhā atthi, paccuppannā pañcakkhandhā atthīti? Āmantā. Pannarasakkhandhāti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhāyatanaṃ atthi, anāgataṃ cakkhāyatanaṃ atthi, paccuppannaṃ cakkhāyatanaṃ atthīti? Āmantā. Tīṇi cakkhāyatanānīti? Na hevaṃ vattabbe…pe… atītāni dvādasāyatanāni atthi, anāgatāni dvādasāyatanāni atthi, paccuppannāni dvādasāyatanāni atthīti? Āmantā. Chattiṃsāyatanānīti? Na hevaṃ vattabbe…pe….

Atītā cakkhudhātu atthi, anāgatā cakkhudhātu atthi, paccuppannā cakkhudhātu atthīti? Āmantā. Tisso cakkhudhātuyoti? Na hevaṃ vattabbe…pe… atītā aṭṭhārasa dhātuyo atthi, anāgatā aṭṭhārasa dhātuyo atthi, paccuppannā aṭṭhārasa dhātuyo atthīti? Āmantā. Catupaññāsa dhātuyoti? Na hevaṃ vattabbe…pe….

Atītaṃ cakkhundriyaṃ atthi, anāgataṃ cakkhundriyaṃ atthi, paccuppannaṃ cakkhundriyaṃ atthīti? Āmantā. Tīṇi cakkhundriyānīti? Na hevaṃ vattabbe…pe… atītāni bāvīsatindriyāni atthi, anāgatāni bāvīsatindriyāni atthi, paccuppannāni bāvīsatindriyāni atthīti? Āmantā. Chasaṭṭhindriyānīti? Na hevaṃ vattabbe…pe….

Atīto rājā cakkavattī atthi, anāgato rājā cakkavattī atthi, paccuppanno rājā cakkavattī atthīti? Āmantā. Tiṇṇannaṃ rājūnaṃ cakkavattīnaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

Atīto sammāsammuddho atthi, anāgato sammāsambuddho atthi, paccuppanno sammāsambuddho atthīti? Āmantā. Tiṇṇannaṃ sammāsambuddhānaṃ sammukhībhāvo hotīti? Na hevaṃ vattabbe…pe….

Padasodhanakathā

295. Atītaṃ atthīti? Āmantā. Atthi atītanti? Atthi siyā atītaṃ, siyā nvātītanti.

Ājānāhi niggahaṃ. Hañci atītaṃ atthi, atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

No ce pana atītaṃ nvātītaṃ nvātītaṃ atītanti, no ca vata re vattabbe – ‘‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātīta’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atīta’’’nti micchā.

Anāgataṃ atthīti? Āmantā. Atthi anāgatanti? Atthi siyā anāgataṃ, siyā nvānāgatanti.

Ājānāhi niggahaṃ. Hañci anāgataṃ atthi atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

No ce panānāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti, no ca vata re vattabbe – ‘‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgata’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgata’’’nti micchā.

Paccuppannaṃ atthīti, āmantā. Atthi paccuppannanti? Atthi siyā paccuppannaṃ, siyā no paccuppannanti.

Ājānāhi niggahaṃ. Hañci paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ, no paccuppannaṃ, no paccuppannaṃ paccuppannanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

No ce pana paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannanti, no ca vata re vattabbe – ‘‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppanna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppanna’’’nti micchā.

Nibbānaṃ atthīti? Āmantā. Atthi nibbānanti? Atthi siyā nibbānaṃ siyā no nibbānanti.

Ājānāhi niggahaṃ. Hañci nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

No ce pana nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti, no ca vata re vattabbe – ‘‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbāna’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbāna’’’nti micchā.

Suttasādhanaṃ

296. Na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – ayaṃ vuccati viññāṇakkhandho’’ti [saṃ. ni. 3.48]. Attheva suttantoti? Āmantā. Tena hi atītaṃ atthi, anāgataṃ atthīti.

Atītaṃ atthi, anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tayome, bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame tayo? Yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ ‘bhavissatī’ti tassa saṅkhā, ‘bhavissatī’ti tassa samaññā, ‘bhavissatī’ti tassa paññatti; na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘ahosī’ti.

‘‘Yaṃ, bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Yā vedanā…pe… yā saññā… ye saṅkhārā… yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ ‘atthī’ti tassa saṅkhā, ‘atthī’ti tassa samaññā, ‘atthī’ti tassa paññatti; na tassa saṅkhā ‘ahosī’ti, na tassa saṅkhā ‘bhavissatī’ti. Ime kho, bhikkhave, tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

‘‘Yepi te, bhikkhave, ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosaupārambhabhayā’’ti [saṃyuttanikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthi, anāgataṃ atthī’’ti.

Atītaṃ atthīti? Āmantā. Nanu āyasmā phagguno bhagavantaṃ etadavoca – ‘‘atthi nu kho taṃ, bhante, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyāti. Atthi nu kho sā, bhante, jivhā…pe… atthi nu kho so, bhante, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti.

‘‘Natthi kho taṃ, phagguna, cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyya. Natthi kho sā, phagguna, jivhā…pe… natthi nu kho so, phagguna, mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññāpeyyā’’ti [saṃ. ni. 4.83]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

Atītaṃ atthīti? Āmantā. Nanu āyasmā nandako etadavoca – ‘‘ahu pubbe lobho tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ. Ahu pubbe doso… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala’’nti [aṅguttaranikāye]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītaṃ atthī’’ti.

Na vattabbaṃ – ‘‘anāgataṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā; patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sarajaṃ [sadaraṃ (saṃ. ni. 2.64) tadeva yuttataraṃ] saupāyāsanti vadāmi.

‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo, atthi nandī…pe… sarajaṃ saupāyāsanti vadāmī’’ti [saṃ. ni. 2.64]. Attheva suttantoti? Āmantā. Tena hi anāgataṃ atthīti.

Anāgataṃ atthīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo, natthi nandī, natthi taṇhā; appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha viññāṇaṃ appatiṭṭhitaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, arajaṃ anupāyāsanti vadāmi.

‘‘Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo, natthi nandī…pe… arajaṃ anupāyāsanti vadāmī’’ti [saṃ. ni. 2.64]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anāgataṃ atthī’’ti.

Sabbamatthītikathā niṭṭhitā.

6. Atītakkhandhādikathā

1. Nasuttasādhanaṃ

297. Atītaṃ khandhāti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ āyatananti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ dhātūti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ khandhā dhātu āyatananti [khandhadhātuāyatananti (syā.)]? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ khandhāti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ āyatananti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ dhātūti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ khandhā paccuppannaṃ atthīti? Āmantā. Atītaṃ khandhā atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti? Āmantā. Atītaṃ āyatanaṃ atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ dhātu paccuppannaṃ atthīti? Āmantā. Atītaṃ dhātu atītaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ atthīti? Āmantā. Atītaṃ khandhā dhātu āyatanaṃ atītaṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ khandhā paccuppannaṃ atthīti? Āmantā. Anāgataṃ khandhā anāgataṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti? Āmantā. Anāgataṃ āyatanaṃ anāgataṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ dhātu paccuppannaṃ atthīti? Āmantā. Anāgataṃ dhātu anāgataṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ atthīti? Āmantā. Anāgataṃ khandhā dhātu āyatanaṃ anāgataṃ atthīti? Na hevaṃ vattabbe…pe….

Atītaṃ khandhā atītaṃ natthīti? Āmantā. Paccuppannaṃ khandhā paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ āyatanaṃ atītaṃ natthīti? Āmantā. Paccuppannaṃ āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ dhātu atītaṃ natthīti? Āmantā. Paccuppannaṃ dhātu paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ khandhā dhātu āyatanaṃ atītaṃ natthīti? Āmantā. Paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ khandhā anāgataṃ natthīti? Āmantā. Paccuppannaṃ khandhā paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ āyatanaṃ…pe… anāgataṃ dhātu…pe… anāgataṃ khandhā dhātu āyatanaṃ anāgataṃ natthīti? Āmantā. Paccuppannaṃ khandhā dhātu āyatanaṃ paccuppannaṃ natthīti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ khandhoti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ āyatananti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ dhātūti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ khandhā dhātu āyatananti? Āmantā. Atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ rūpaṃ khandhoti? Āmantā. Anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ āyatanaṃ…pe… anāgataṃ rūpaṃ dhātu…pe… anāgataṃ rūpaṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti? Āmantā. Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ āyatanaṃ…pe… paccuppannaṃ rūpaṃ dhātu…pe… paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ atthīti? Āmantā. Atītaṃ rūpaṃ khandhā dhātu āyatanaṃ atītaṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti? Āmantā. Anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ āyatanaṃ…pe… paccuppannaṃ rūpaṃ dhātu…pe… paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ atthīti? Āmantā. Anāgataṃ rūpaṃ khandhā dhātu āyatanaṃ anāgataṃ rūpaṃ atthīti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ rūpaṃ āyatanaṃ…pe… atītaṃ rūpaṃ dhātu…pe… atītaṃ rūpaṃ khandhā dhātu āyatanaṃ atītaṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ āyatanaṃ…pe… anāgataṃ rūpaṃ dhātu…pe… anāgataṃ rūpaṃ khandhā dhātu āyatanaṃ anāgataṃ rūpaṃ natthīti? Āmantā. Paccuppannaṃ rūpaṃ khandhā dhātu āyatanaṃ paccuppannaṃ rūpaṃ natthīti? Na hevaṃ vattabbe…pe….

Atītā vedanā… atītā saññā… atītā saṅkhārā… atītaṃ viññāṇaṃ khandhoti? Āmantā. Atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ āyatanaṃ …pe… atītaṃ viññāṇaṃ dhātu…pe… atītaṃ viññāṇaṃ khandhā dhātu āyatananti? Āmantā. Atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ viññāṇaṃ khandhoti? Āmantā. Anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ āyatanaṃ…pe… anāgataṃ viññāṇaṃ dhātu…pe… anāgataṃ viññāṇaṃ khandhā dhātu āyatananti? Āmantā. Anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ viññāṇaṃ āyatanaṃ…pe… paccuppannaṃ viññāṇaṃ dhātu…pe… paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Atītaṃ viññāṇaṃ khandhā dhātu āyatanaṃ atītaṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe… paccuppannaṃ viññāṇaṃ āyatanaṃ…pe… paccuppannaṃ viññāṇaṃ dhātu…pe… paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ atthīti? Āmantā. Anāgataṃ viññāṇaṃ khandhā dhātu āyatanaṃ anāgataṃ viññāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… atītaṃ viññāṇaṃ āyatanaṃ…pe… atītaṃ viññāṇaṃ dhātu…pe… atītaṃ viññāṇaṃ khandhā dhātu āyatanaṃ atītaṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe… anāgataṃ viññāṇaṃ āyatanaṃ…pe… anāgataṃ viññāṇaṃ dhātu…pe… anāgataṃ viññāṇaṃ khandhā dhātu āyatanaṃ anāgataṃ viññāṇaṃ natthīti? Āmantā. Paccuppannaṃ viññāṇaṃ khandhā dhātu āyatanaṃ paccuppannaṃ viññāṇaṃ natthīti? Na hevaṃ vattabbe…pe….

2. Suttasādhanaṃ

298. Na vattabbaṃ – ‘‘atītānāgatā khandhā dhātu āyatanaṃ natthi cete’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tayome, bhikkhave, niruttipathā adhivacanapathā paññatti…pe… viññūhīti…pe…’’. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītānāgatā khandhā dhātu āyatanaṃ natthi cete’’ti.

Atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati viññāṇakkhandho’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atītānāgatā khandhā dhātu āyatanaṃ natthi cete’’ti.

Atītakkhandhādikathā niṭṭhitā.

7. Ekaccaṃ atthītikathā

1. Atītādiekaccakathā

299. Atītaṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ niruddhaṃ, ekaccaṃ na niruddhaṃ; ekaccaṃ vigataṃ, ekaccaṃ avigataṃ; ekaccaṃ atthaṅgataṃ, ekaccaṃ na atthaṅgataṃ; ekaccaṃ abbhatthaṅgataṃ, ekaccaṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā vipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipākā dhammā ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti? Āmantā. Kiṃ atthi kiṃ natthīti? Atītā avipakkavipākā dhammā – te atthi; atītā vipakkavipākā dhammā – te natthīti. Atītā avipakkavipākā dhammā – te atthīti? Āmantā. Atītā vipakkavipākā dhammā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā – te atthīti? Āmantā. Atītā avipākā dhammā – te atthīti [atītā avipakkavipākā dhammā te natthīti (ka.)]? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā – te natthīti? Na hevaṃ vattabbe …pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā – te atthīti? Āmantā. Nanu atītā avipakkavipākā dhammā niruddhāti? Āmantā. Hañci atītā avipakkavipākā dhammā niruddhā, no ca vata re vattabbe – ‘‘atītā avipakkavipākā dhammā – te [dhammā niruddhā te (syā. ka.)] atthī’’ti.

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā vipakkavipākā dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā avipākā [avipakkavipākā (sī. ka.)] dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā ekadesaṃ vipakkavipākā dhammā ekadesaṃ avipakkavipākā dhammā niruddhā – te ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘atītā avipakkavipākā dhammā – te atthī’’ti? Āmantā. Nanu atītā avipakkavipākā dhammā vipaccissantīti? Āmantā. Hañci atītā avipakkavipākā dhammā vipaccissanti, tena vata re vattabbe – ‘‘atītā avipakkavipākā dhammā – te atthī’’ti.

Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti? Āmantā. Vipaccissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… vipaccissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

2. Anāgatādiekaccakathā

300. Anāgataṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ jātaṃ, ekaccaṃ ajātaṃ; ekaccaṃ sañjātaṃ, ekaccaṃ asañjātaṃ; ekaccaṃ nibbattaṃ, ekaccaṃ anibbattaṃ; ekaccaṃ pātubhūtaṃ, ekaccaṃ apātubhūtanti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā uppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā anuppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Kiṃ atthi, kiṃ natthīti? Anāgatā uppādino dhammā – te atthi; anāgatā anuppādino dhammā – te natthīti. Anāgatā uppādino dhammā – te atthīti? Āmantā. Anāgatā anuppādino dhammā – te atthīti? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā – te natthīti? Āmantā. Anāgatā uppādino dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Anāgatā uppādino dhammā – te atthīti? Āmantā. Nanu anāgatā uppādino dhammā ajātāti? Āmantā. Hañci anāgatā uppādino dhammā ajātā, no ca vata re vattabbe – ‘‘anāgatā uppādino dhammā – te atthī’’ti.

Anāgatā uppādino dhammā ajātā – te atthīti? Āmantā. Anāgatā anuppādino dhammā ajātā – te atthīti? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā ajātā – te natthīti? Āmantā. Anāgatā uppādino dhammā ajātā – te natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘anāgatā uppādino dhammā – te atthī’’ti? Āmantā. Nanu anāgatā uppādino dhammā uppajjissantīti? Āmantā. Hañci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbe – ‘‘anāgatā uppādino dhammā – te atthī’’ti.

Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti? Āmantā. Uppajjissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… uppajjissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

Ekaccaṃ atthītikathā niṭṭhitā.

8. Satipaṭṭhānakathā

301. Sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbe dhammā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaṃyojaniyā aganthaniyā anoghaniyā ayoganiyā anīvaraṇiyā aparāmaṭṭhā anupādāniyā asaṃkilesikā, sabbe dhammā buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti? Na hevaṃ vattabbe…pe….

Sabbe dhammā satipaṭṭhānāti? Āmantā. Cakkhāyatanaṃ satipaṭṭhānanti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ satipaṭṭhānanti? Āmantā. Cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṃ asaṃyojaniyaṃ…pe… asaṃkilesikaṃ, cakkhāyatanaṃ buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti? Na hevaṃ vattabbe…pe… sotāyatanaṃ… ghānāyatanaṃ… jivhāyatanaṃ… kāyāyatanaṃ… rūpāyatanaṃ… saddāyatanaṃ… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ… anottappaṃ satipaṭṭhānanti? Na hevaṃ vattabbe…pe… anottappaṃ satipaṭṭhānanti? Āmantā. Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati…pe… kāyagatāsati upasamānussatīti? Na hevaṃ vattabbe…pe….

Sati satipaṭṭhānā, sā ca satīti? Āmantā. Cakkhāyatanaṃ satipaṭṭhānaṃ, tañca satīti? Na hevaṃ vattabbe…pe… sati satipaṭṭhānā, sā ca satīti? Āmantā. Sotāyatanaṃ…pe… kāyāyatanaṃ… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ… rāgo… doso… moho…pe… anottappaṃ satipaṭṭhānaṃ, tañca satīti? Na hevaṃ vattabbe…pe….

Cakkhāyatanaṃ satipaṭṭhānaṃ, tañca na satīti? Āmantā. Sati satipaṭṭhānā, sā ca na satīti? Na hevaṃ vattabbe…pe… sotāyatanaṃ…pe… kāyāyatanaṃ… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ… rāgo … doso… moho…pe… anottappaṃ satipaṭṭhānaṃ, tañca na satīti? Āmantā. Sati satipaṭṭhānā, sā ca na satīti? Na hevaṃ vattabbe…pe….

302. Na vattabbaṃ – ‘‘sabbe dhammā satipaṭṭhānā’’ti? Āmantā. Nanu sabbe dhamme ārabbha sati santiṭṭhatīti? Āmantā. Hañci sabbe dhamme ārabbha sati santiṭṭhatīti, tena vata re vattabbe – ‘‘sabbe dhammā satipaṭṭhānā’’ti.

Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti sabbe dhammā phassapaṭṭhānāti? Na hevaṃ vattabbe…pe….

Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati… saññā santiṭṭhati… cetanā santiṭṭhati… cittaṃ santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti? Na hevaṃ vattabbe…pe….

Sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā; sabbesaṃ sattānaṃ sati paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….

303. Sabbe dhammā satipaṭṭhānāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī’’ti [a. ni. 1.600]. Attheva suttantoti? Āmantā. Sabbe sattā kāyagatāsatiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti? Na hevaṃ vattabbe…pe….

Sabbe dhammā satipaṭṭhānāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā’’ti [dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367]! Attheva suttantoti? Āmantā? Sabbe dhammā ekāyanamaggoti? Na hevaṃ vattabbe…pe….

Sabbe dhammā satipaṭṭhānāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ? Cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa… maṇiratanassa… itthiratanassa … gahapatiratanassa… pariṇāyakaratanassa pātubhāvo hoti. Rañño, bhikkhave, cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti.

‘‘Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ? Satisambojjhaṅgaratanassa pātubhāvo hoti, dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti, vīriyasambojjhaṅgaratanassa pātubhāvo hoti, pītisambojjhaṅgaratanassa pātubhāvo hoti, passaddhisambojjhaṅgaratanassa pātubhāvo hoti, samādhisambojjhaṅgaratanassa pātubhāvo hoti, upekkhāsambojjhaṅgaratanassa pātubhāvo hoti. Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotī’’ti [saṃ. ni. 5.223]. Attheva suttantoti? Āmantā. Tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanāva hontīti? Na hevaṃ vattabbe…pe… sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbe dhammā sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgāti? Na hevaṃ vattabbe…pe….

Satipaṭṭhānakathā niṭṭhitā.

9. Hevatthikathā

304. Atītaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

305. Atītaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Atītaṃ atītanti hevatthi, atītaṃ anāgatanti heva natthi, atītaṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Anāgataṃ anāgatanti hevatthi, anāgataṃ atītanti heva natthi, anāgataṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Paccuppannaṃ paccuppannanti hevatthi, paccuppannaṃ atītanti heva natthi, paccuppannaṃ anāgatanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘atītaṃ hevatthi, heva natthi; anāgataṃ hevatthi, heva natthi; paccuppannaṃ hevatthi, heva natthī’’ti? Āmantā. Atītaṃ anāgatanti hevatthi, atītaṃ paccuppannanti hevatthi, anāgataṃ atītanti hevatthi, anāgataṃ paccuppannanti hevatthi, paccuppannaṃ atītanti hevatthi, paccuppannaṃ anāgatanti hevatthīti? Na hevaṃ vattabbe.…Pe…. Tena hi atītaṃ hevatthi heva natthi, anāgataṃ hevatthi heva natthi, paccuppannaṃ hevatthi, heva natthīti.

306. Rūpaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Rūpaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Rūpaṃ rūpanti hevatthi, rūpaṃ vedanāti hevaṃ natthi…pe… rūpaṃ saññāti heva natthi…pe… rūpaṃ saṅkhārāti heva natthi…pe… rūpaṃ viññāṇanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Viññāṇaṃ viññāṇanti hevatthi. Viññāṇaṃ rūpanti heva natthi…pe… viññāṇaṃ vedanāti heva natthi…pe… viññāṇaṃ saññāti heva natthi…pe… viññāṇaṃ saṅkhārāti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘rūpaṃ hevatthi, heva natthīti; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Rūpaṃ vedanāti hevatthi…pe… rūpaṃ saññāti hevatthi…pe… rūpaṃ saṅkhārāti hevatthi…pe… rūpaṃ viññāṇanti hevatthi… vedanā… saññā … saṅkhārā… viññāṇaṃ rūpanti hevatthi… viññāṇaṃ vedanāti hevatthi… viññāṇaṃ saññāti hevatthi… viññāṇaṃ saṅkhārāti hevatthīti? Na hevaṃ vattabbe…pe… tena hi rūpaṃ hevatthi, heva natthi; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti.

Hevatthikathā niṭṭhitā.

Tassuddānaṃ –

Upalabbho parihāni, brahmacariyavāso odhiso;

Pariññā kāmarāgappahānaṃ, sabbatthivādo āyatanaṃ;

Atītānāgato subhaṅgo [atītānāgatesu bhāgo (syā.)], sabbe dhammā satipaṭṭhānā.

Hevatthi heva natthīti.

Paṭhamavaggo

Mahāvaggo.

2. Dutiyavaggo

(10) 1. Parūpahārakathā

307. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi puthujjanassa asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Kenaṭṭhenāti? Handa hi mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Atthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Āmantā. Hañci natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhi, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Mārakāyikā devatā attano asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, aññesaṃ asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Na hevaṃ vattabbe…pe….

Mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Hañci mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Lomakūpehi upasaṃharantīti? Na hevaṃ vattabbe…pe….

308. Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Kiṃ kāraṇāti? Handa hi vimatiṃ gāhayissāmāti. Atthi arahato vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato vimatīti? Āmantā. Atthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Natthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Hañci natthi arahato satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimati, no ca vata re vattabbe – ‘‘atthi arahato vimatī’’ti.

Atthi puthujjanassa vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi arahato vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi puthujjanassa vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahato asuci sukkavissaṭṭhi kissa nissandoti? Asitapītakhāyitasāyitassa nissandoti. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Āmantā. Dārakā asanti pivanti khādanti sāyanti, atthi dārakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe.

Paṇḍakā asanti pivanti khādanti sāyanti, atthi paṇḍakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Devā asanti pivanti khādanti sāyanti, atthi devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

309. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti? Āmantā. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Āmantā. Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Na hevaṃ vattabbe…pe….

310. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya [methunaṃ dhammaṃ uppādeyya (sī. syā.)], puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

Atthi puthujjanassa asuci sukkavissaṭṭhi, puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe…pe….

Atthi arahato asuci sukkavissaṭṭhi, na ca arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, na ca puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

311. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

312. Atthi arahato asuci sukkavissaṭṭhīti? Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhi, paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti. Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

313. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ye te [ye keci (sī.)], bhikkhave, bhikkhū puthujjanā sīlasampannā satā sampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Yepi te, bhikkhave, bāhirakā isayo kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā’’ti [mahāva. 353 atthato samānaṃ; a. ni. 5.210 passitabbaṃ]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

Na vattabbaṃ – ‘‘atthi arahato parūpahāro’’ti? Āmantā. Nanu arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti? Āmantā. Hañci arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyuṃ, tena vata re vattabbe – ‘‘atthi arahato parūpahāro’’ti.

Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti, atthi arahato parūpahāroti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare upasaṃhareyyunti? Na hevaṃ vattabbe…pe….

Parūpahārakathā niṭṭhitā.

2. Dutiyavaggo

(11) 2. Aññāṇakathā

314. Atthi arahato aññāṇanti? Āmantā. Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe. Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Hañci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi puthujjanassa aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Āmantā. Atthi puthujjanassa aññāṇaṃ, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇanti? Āmantā. Arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgāriyaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi puthujjanassa aññāṇaṃ, puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi arahato aññāṇaṃ, arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, na ca arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Āmantā. Atthi puthujjanassa aññāṇaṃ, na ca puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya…pe… gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti? Na hevaṃ vattabbe.

Atthi arahato aññāṇanti? Āmantā. Atthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

Natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Hañci natthi arahato satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi puthujjanassa aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Atthi arahato aññāṇaṃ, atthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

Atthi arahato aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Āmantā. Atthi puthujjanassa aññāṇaṃ, natthi tassa satthari aññāṇaṃ, dhamme aññāṇaṃ, saṅghe aññāṇaṃ…pe… idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti? Na hevaṃ vattabbe.

315. Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito …pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

316. Atthi arahato aññāṇanti? Sadhammakusalassa arahato atthi aññāṇaṃ, paradhammakusalassa arahato natthi aññāṇanti. Sadhammakusalassa arahato atthi aññāṇanti? Āmantā. Paradhammakusalassa arahato atthi aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi aññāṇanti? Āmantā. Sadhammakusalassa arahato natthi aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato rāgappahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Āmantā. Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe… sacchikātabbaṃ sacchikataṃ, natthi tassa aññāṇanti? Na hevaṃ vattabbe…pe….

317. Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ [jānatāhaṃ (sī.), jānatvāhaṃ (syā. pī. ka.)], bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā…pe… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti [saṃ. ni. 3.101; itivu. 102; saṃ. ni. 5.1095]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodho’ti – jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti [saṃ. ni. 5.1095]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya, sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti [saṃ. ni. 4.26; itivu. 7 itivuttakepi]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātu’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Atthi arahato aññāṇanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti.

Na vattabbaṃ – ‘‘atthi arahato aññāṇa’’nti? Āmantā. Nanu arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti? Āmantā. Hañci arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyya, tena vata re vattabbe – ‘‘atthi arahato aññāṇa’’nti.

Arahā itthipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti, atthi arahato aññāṇanti? Āmantā. Arahā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā na jāneyyāti? Na hevaṃ vattabbe…pe….

Aññāṇakathā niṭṭhitā.

2. Dutiyavaggo

(12) 3. Kaṅkhākathā

318. Atthi arahato kaṅkhāti? Āmantā. Atthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā. Hañci natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi puthujjanassa kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā. Atthi arahato kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Āmantā. Atthi puthujjanassa kaṅkhā, natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇanti? Na hevaṃ vattabbe…pe….

Atthi arahato kaṅkhāti? Āmantā. Atthi arahato satthari kaṅkhā, dhamme kaṅkhā, saṅghe kaṅkhā, sikkhāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

Natthi arahato satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Āmantā. Hañci natthi arahato satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi puthujjanassa kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Āmantā. Atthi arahato kaṅkhā, atthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

Atthi arahato kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Āmantā. Atthi puthujjanassa kaṅkhā, natthi tassa satthari kaṅkhā, dhamme kaṅkhā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti? Na hevaṃ vattabbe.

319. Atthi arahato kaṅkhāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā; nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

320. Atthi arahato kaṅkhāti? Sadhammakusalassa arahato atthi kaṅkhā, paradhammakusalassa arahato natthi kaṅkhāti. Sadhammakusalassa arahato atthi kaṅkhāti? Āmantā. Paradhammakusalassa arahato atthi kaṅkhāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi kaṅkhāti? Āmantā. Sadhammakusalassa arahato natthi kaṅkhāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… sadhammakusalo arahā vītarāgo vītadoso vītamoho …pe… sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhāti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe… paradhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa kaṅkhāti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa kaṅkhāti? Na hevaṃ vattabbe…pe….

321. Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ’…pe… ‘iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti, bhikkhave…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sahāvassa dassanasampadāya …pe… chaccābhiṭhānāni abhabba kātu’’nti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Atthi arahato kaṅkhāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetudhammanti.

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṃ paccayānaṃ avedīti.

‘‘Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṃ tiṭṭhati mārasenaṃ,

Sūriyova [suriyova (sī. syā. kaṃ. pī.)] obhāsayamantalikkhanti [mahāva. 3; udā. 3].

‘‘Yā kāci kaṅkhā idha vā huraṃ vā,

Sakavediyā vā paravediyā vā;

Jhāyino [ye jhāyino (udāne)] tā pajahanti sabbā,

Ātāpino brahmacariyaṃ carantāti [udā. 47 udānepi].

‘‘Ye kaṅkhāsamatikkantā, kaṅkhābhūtesu pāṇisu;

Asaṃsayā visaṃyuttā, tesu dinnaṃ mahapphalanti.

‘‘Etādisī dhammapakāsanettha,

Na tattha kiṃ kaṅkhati koci sāvako;

Nitthiṇṇaoghaṃ [nitiṇṇaoghaṃ (sī. ka.), nittiṇṇaoghaṃ (syā. kaṃ.)] vicikicchachinnaṃ,

Buddhaṃ namassāma jinaṃ janindā’’ti [dī. ni. 2.354].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti.

Na vattabbaṃ – ‘‘atthi arahato kaṅkhā’’ti? Āmantā. Nanu arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyā’’ti? Āmantā. Hañci arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyya; tena vata re vattabbe – ‘‘atthi arahato kaṅkhā’’ti.

Arahā itthipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyāti, atthi arahato kaṅkhāti? Āmantā. Arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaṅkheyyāti? Na hevaṃ vattabbe…pe….

Kaṅkhākathā niṭṭhitā.

2. Dutiyavaggo

(13) 4. Paravitāraṇakathā

322. Atthi arahato paravitāraṇāti? Āmantā. Arahā paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

Nanu arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti? Āmantā. Hañci arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajāno, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi puthujjanassa paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Āmantā. Atthi arahato paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Āmantā. Atthi puthujjanassa paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇāti? Āmantā. Atthi arahato satthari paravitāraṇā, dhamme paravitāraṇā, saṅghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇā, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

Natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idapaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Hañci natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi puthujjanassa paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi arahato paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

Atthi arahato paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi puthujjanassa paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

323. Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

324. Atthi arahato paravitāraṇāti? Sadhammakusalassa arahato atthi paravitāraṇā, paradhammakusalassa arahato natthi paravitāraṇāti. Sadhammakusalassa arahato atthi paravitāraṇāti? Āmantā. Paradhammakusalassa arahato atthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato natthi paravitāraṇāti? Āmantā. Sadhammakusalassa arahato natthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

Sadhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ …pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

Paradhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

Paradhammakusalassa arahato doso pahīno, moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

325. Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ’…pe… ‘iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti…pe… ‘ayaṃ dukkhanirodho’ti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sahāvassa dassanasampadāya…pe… chaccābhiṭhānāni abhabba kātu’’nti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Nāhaṃ sahissāmi [gamissāmi (sī. syā. ka.), samīhāmi (pī.)] pamocanāya,

Kathaṅkathiṃ dhotaka kañci [kiñci (ka.)] loke;

Dhammañca seṭṭhaṃ abhijānamāno,

Evaṃ tuvaṃ oghamimaṃ taresī’’ti [su. ni. 1070 suttanipāte; cūḷani. 33 dhotakamāṇavapucchāniddesa].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

Na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti? Āmantā. Nanu arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti? Āmantā. Hañci arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ, tena vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

Arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti, atthi arahato paravitāraṇāti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyunti? Na hevaṃ vattabbe…pe….

Paravitāraṇakathā niṭṭhitā.

2. Dutiyavaggo

(14) 5. Vacībhedakathā

326. Samāpannassa atthi vacībhedoti? Āmantā. Sabbattha samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbadā samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbesaṃ samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sabbasamāpattīsu atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa natthi kāyabhedoti? Āmantā. Samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vācā, atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyo, atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi kāyo, natthi kāyabhedoti? Āmantā. Samāpannassa atthi vācā, natthi vacībhedoti? Na hevaṃ vattabbe…pe….

327. Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Samudayoti jānanto samudayoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Nirodhoti jānanto nirodhoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Maggoti jānanto maggoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Samudayoti jānanto na ca samudayoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Nirodhoti jānanto na ca nirodhoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

Maggoti jānanto na ca maggoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

328. Samāpannassa atthi vacībhedoti? Āmantā. Ñāṇaṃ kiṃgocaranti? Ñāṇaṃ saccagocaranti. Sotaṃ saccagocaranti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Sotaṃ kiṃ gocaranti? Sotaṃ saddagocaranti. Ñāṇaṃ saddagocaranti? Na hevaṃ vattabbe.

Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Hañci ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaraṃ, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Dvinnaṃ phassānaṃ, dvinnaṃ vedanānaṃ, dvinnaṃ saññānaṃ, dvinnaṃ cetanānaṃ, dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe.

329. Samāpannassa atthi vacībhedoti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe.

Samāpannassa atthi vacībhedoti? Āmantā. Āpokasiṇaṃ…pe… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Āpokasiṇaṃ … tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Samāpannassa atthi vacībhedoti? Āmantā. Lokiyasamāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe…. Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ catutthaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

330. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

331. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

332. Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti [atthi vitakkavicārā (syā.) evamuparipi], atthi tassa vacībhedoti? Āmantā. Pathavīkasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – ‘‘dutiyaṃ jhānaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārā’’ti? Na hevaṃ vattabbe…pe….

Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

333. Samāpannassa atthi vacībhedoti? Āmantā. Nanu ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263]! Attheva suttantoti? Āmantā. Hañci ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti, attheva suttantoti, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā hontī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti [saṃ. ni. 4.259, 263], attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī’’ti [saṃ. ni. 4.259, 263; a. ni. 9.31; dī. ni. 3.344], attheva suttantoti, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako [kṇṭako (syā.) a. ni. 10.72] vutto bhagavatāti [a. ni. 10.72 kaṇṭakasuttaṃ nissāya pucchati]? Āmantā. Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpannassa atthi vacībhedoti? Āmantā. Dutiyassa jhānassa vitakkavicārā kaṇṭako vutto bhagavatā… tatiyassa jhānassa pīti kaṇṭako vutto bhagavatā… catutthassa jhānassa assāsapassāsā kaṇṭako vutto bhagavatā [a. ni. 10.72] … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako vutto bhagavatā… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako vutto bhagavatā… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako vutto bhagavatā… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako vutto bhagavatā… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā [a. ni. 10.72], atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sikhissa, ānanda, bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito dasasahassilokadhātuṃ sarena viññāpesi –

‘Ārabbhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (sī. syā. kaṃ.) viharissati (ka.)];

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’’ti [a. ni. 1 tikanipāte; saṃ. ni. 1.285].

Attheva suttantoti? Āmantā. Tena hi samāpannassa atthi vacībhedoti.

Vacībhedakathā niṭṭhitā.

2. Dutiyavaggo

(15) 6. Dukkhāhārakathā

334. Dukkhāhāro maggaṅgaṃ maggapariyāpannanti? Āmantā. Ye keci dukkhanti vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti? Na hevaṃ vattabbe.

Ye keci dukkhanti vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti? Āmantā. Bālaputhujjanā dukkhanti vācaṃ bhāsanti, bālaputhujjanā maggaṃ bhāventīti? Na hevaṃ vattabbe. Mātughātako… pitughātako… arahantaghātako… ruhiruppādako [lohituppādako (sī. ka.) aññaṭṭhānesu pana ruhiruppādakotveva dissati] … saṅghabhedako dukkhanti vācaṃ bhāsati, saṅghabhedako maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Dukkhāhārakathā niṭṭhitā.

2. Dutiyavaggo

(16) 7. Cittaṭṭhitikathā

335. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Upaḍḍhadivaso uppādakkhaṇo, upaḍḍhadivaso vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ dve divase tiṭṭhatīti? Āmantā. Divaso uppādakkhaṇo, divaso vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ cattāro divase tiṭṭhati… aṭṭha divase tiṭṭhati… dasa divase tiṭṭhati… vīsati divase tiṭṭhati… māsaṃ tiṭṭhati… dve māse tiṭṭhati… cattāro māse tiṭṭhati… aṭṭha māse tiṭṭhati… dasa māse tiṭṭhati… saṃvaccharaṃ tiṭṭhati… dve vassāni tiṭṭhati… cattāri vassāni tiṭṭhati… aṭṭha vassāni tiṭṭhati… dasa vassāni tiṭṭhati… vīsati vassāni tiṭṭhati… tiṃsa vassāni tiṭṭhati… cattārīsa vassāni tiṭṭhati… paññāsa vassāni tiṭṭhati… vassasataṃ tiṭṭhati… dve vassasatāni tiṭṭhati… cattāri vassasatāni tiṭṭhati… pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassāni tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… soḷasa kappasahassāni tiṭṭhati… vīsati kappasahassāni tiṭṭhati… cattārīsa kappasahassāni tiṭṭhati… saṭṭhi kappasahassāni tiṭṭhati… caturāsīti kappasahassāni tiṭṭhatīti? Āmantā. Dvecattārīsa kappasahassāni uppādakkhaṇo, dvecattārīsa kappasahassāni vayakkhaṇoti? Na hevaṃ vattabbe.

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Atthaññe dhammā ekāhaṃ bahumpi uppajjitvā nirujjhantīti? Āmantā. Te dhammā cittena lahuparivattāti? Na hevaṃ vattabbe.

Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ lahuparivattaṃ yathayidaṃ cittaṃ. Yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṃ citta’’nti [a. ni. 1.48]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

Te dhammā cittena lahuparivattāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati; evameva kho, bhikkhave, yamidaṃ [yadidaṃ (bahūsu)] vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhatī’’ti [saṃ. ni. 2.61]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘te dhammā cittena lahuparivattā’’ti.

336. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Cakkhuviññāṇaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe. Sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… akusalaṃ cittaṃ… rāgasahagataṃ… dosasahagataṃ… mohasahagataṃ… mānasahagataṃ… diṭṭhisahagataṃ… vicikicchāsahagataṃ… thinasahagataṃ… uddhaccasahagataṃ… ahirikasahagataṃ… anottappasahagataṃ cittaṃ divasaṃ tiṭṭhatīti? Na hevaṃ vattabbe…pe….

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena cakkhunā rūpaṃ passati, teneva cittena sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti…pe… yeneva cittena manasā dhammaṃ vijānāti, teneva cittena cakkhunā rūpaṃ passati…pe… sotena saddaṃ suṇāti… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Ekaṃ cittaṃ divasaṃ tiṭṭhatīti? Āmantā. Yeneva cittena abhikkamati, teneva cittena paṭikkamati; yeneva cittena paṭikkamati, teneva cittena abhikkamati; yeneva cittena āloketi, teneva cittena viloketi; yeneva cittena viloketi, teneva cittena āloketi; yeneva cittena samiñjeti, teneva cittena pasāreti; yeneva cittena pasāreti, teneva cittena samiñjetīti? Na hevaṃ vattabbe…pe….

337. Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ…pe… tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmapārisajjānaṃ devānaṃ… brahmapurohitānaṃ devānaṃ… mahābrahmānaṃ devānaṃ… parittābhānaṃ devānaṃ… appamāṇābhānaṃ devānaṃ… ābhassarānaṃ devānaṃ… parittasubhānaṃ devānaṃ… appamāṇasubhānaṃ devānaṃ… subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ… avihānaṃ devānaṃ… atappānaṃ devānaṃ… sudassānaṃ devānaṃ… sudassīnaṃ devānaṃ… akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Manussānaṃ vassasataṃ āyuppamāṇaṃ, manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti? Āmantā. Cātumahārājikānaṃ devānaṃ pañca vassasatāni āyuppamāṇaṃ, cātumahārājikānaṃ devānaṃ ekaṃ cittaṃ pañca vassasatāni tiṭṭhati… vassasahassaṃ tiṭṭhati… dve vassasahassāni tiṭṭhati… cattāri vassasahassāni tiṭṭhati… aṭṭha vassasahassāni tiṭṭhati… soḷasa vassasahassāni tiṭṭhati… kappassa tatiyabhāgaṃ tiṭṭhati… upaḍḍhakappaṃ tiṭṭhati… ekaṃ kappaṃ tiṭṭhati… dve kappe tiṭṭhati… cattāro kappe tiṭṭhati… aṭṭha kappe tiṭṭhati… soḷasa kappe tiṭṭhati… bāttiṃsa kappe tiṭṭhati… catusaṭṭhi kappe tiṭṭhati… pañca kappasatāni tiṭṭhati… kappasahassaṃ tiṭṭhati… dve kappasahassāni tiṭṭhati… cattāri kappasahassāni tiṭṭhati… aṭṭha kappasahassāni tiṭṭhati… akaniṭṭhānaṃ devānaṃ soḷasa kappasahassāni āyuppamāṇaṃ, akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ soḷasa kappasahassāni tiṭṭhatīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ cittaṃ muhuttaṃ muhuttaṃ uppajjati muhuttaṃ muhuttaṃ nirujjhatīti? Āmantā. Ākāsānañcāyatanūpagā devā muhuttaṃ muhuttaṃ cavanti muhuttaṃ muhuttaṃ uppajjantīti? Na hevaṃ vattabbe.

Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti? Āmantā. Ākāsānañcāyatanūpagā devā yeneva cittena uppajjanti, teneva cittena cavantīti? Na hevaṃ vattabbe…pe….

Cittaṭṭhitikathā niṭṭhitā.

2. Dutiyavaggo

(17) 8. Kukkuḷakathā

338. Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu atthi sukhā vedanā, kāyikaṃ sukhaṃ, cetasikaṃ sukhaṃ, dibbaṃ sukhaṃ, mānusakaṃ sukhaṃ, lābhasukhaṃ, sakkārasukhaṃ, yānasukhaṃ, sayanasukhaṃ, issariyasukhaṃ, ādhipaccasukhaṃ, gihisukhaṃ, sāmaññasukhaṃ, sāsavaṃ sukhaṃ, anāsavaṃ sukhaṃ, upadhisukhaṃ, nirūpadhisukhaṃ, sāmisaṃ sukhaṃ, nirāmisaṃ sukhaṃ, sappītikaṃ sukhaṃ, nippītikaṃ sukhaṃ, jhānasukhaṃ, vimuttisukhaṃ, kāmasukhaṃ, nekkhammasukhaṃ, vivekasukhaṃ, upasamasukhaṃ, sambodhasukhanti? Āmantā. Hañci atthi sukhā vedanā…pe… sambodhasukhaṃ, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Sabbe saṅkhārā dukkhā vedanā kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsāti? Na hevaṃ vattabbe.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, ādittaṃ! Kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ, bhikkhave, ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto; yamidaṃ [yampidaṃ (saṃ. ni. 4.28)] cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmi. Sotaṃ ādittaṃ, saddā ādittā…pe… ghānaṃ ādittaṃ, gandhā ādittā…pe… jivhā ādittā, rasā ādittā…pe… kāyo āditto, phoṭṭhabbā ādittā…pe… mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto; yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? ‘Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta’nti vadāmī’’ti [mahāva. 54; saṃ. ni. 4.28]. Attheva suttantoti? Āmantā. Tena hi vattabbaṃ [tena hi (sī. syā.), tena hi na vattabbaṃ (ka.)] – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā’’ti [ma. ni. 1.166; saṃ. ni. 4.268]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho [paṭividdho (bahūsu)] brahmacariyavāsāya! Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma nirayā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpaññeva passati no iṭṭharūpaṃ, akantarūpaññeva passati no kantarūpaṃ, amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti, aniṭṭharūpaññeva vijānāti no iṭṭharūpaṃ, akantarūpaññeva vijānāti no kantarūpaṃ, amanāparūpaññeva vijānāti no manāparūpa’’nti [saṃ. ni. 4.135]. Attheva suttantoti? Āmantā. Tena hi vattabbaṃ [tena hi na vattabbaṃ (syā. ka.)] – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘lābhā vo, bhikkhave, suladdhaṃ vo, bhikkhave, khaṇo vo paṭiladdho brahmacariyavāsāya! Diṭṭhā mayā, bhikkhave, cha phassāyatanikā nāma saggā. Tattha yaṃ kiñci cakkhunā rūpaṃ passati, iṭṭharūpaññeva passati no aniṭṭharūpaṃ, kantarūpaññeva passati no akantarūpaṃ, manāparūpaññeva passati no amanāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti…pe… ghānena gandhaṃ ghāyati… jivhāya rasaṃ sāyati… kāyena phoṭṭhabbaṃ phusati… manasā dhammaṃ vijānāti, iṭṭharūpaññeva vijānāti no aniṭṭharūpaṃ, kantarūpaññeva vijānāti no akantarūpaṃ, manāparūpaññeva vijānāti no amanāparūpa’’nti [saṃ. ni. 4.135]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti? Āmantā. Nanu ‘‘yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15],’’ vuttaṃ bhagavatā, ‘‘sabbe saṅkhārā aniccā’’ti [dha. pa. 277; ma. ni. 1.356]? Āmantā. Hañci ‘‘yadaniccaṃ taṃ dukkhaṃ,’’ vuttaṃ bhagavatā, ‘‘sabbe saṅkhārā aniccā,’’ tena vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe.

Sīlaṃ…pe… uposatho…pe… bhāvanā…pe… brahmacariyaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe.

Nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Nanu sīlaṃ… uposatho… bhāvanā… brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti, no ca vata re vattabbe – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Sabbe saṅkhārā anodhiṃ katvā kukkuḷāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sukho viveko tuṭṭhassa, sutadhammassa passato;

Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.

‘‘Sukhā virāgatā loke, kāmānaṃ samatikkamo;

Asmimānassa yo vinayo, etaṃ ve paramaṃ sukhaṃ [mahāva. 5; udā. 11 udāne ca].

‘‘Taṃ sukhena sukhaṃ pattaṃ, accantasukhameva taṃ;

Tisso vijjā anuppattā, etaṃ ve paramaṃ sukha’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sabbe saṅkhārā anodhiṃ katvā kukkuḷā’’ti.

Kukkuḷakathā niṭṭhitā.

2. Dutiyavaggo

(18) 9. Anupubbābhisamayakathā

339. Anupubbābhisamayoti? Āmantā. Anupubbena sotāpattimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sotāpattimaggaṃ bhāvetīti? Āmantā. Anupubbena sotāpattiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti? Āmantā. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena sakadāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena sakadāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti? Āmantā. Anupubbena anāgāmimaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena anāgāmimaggaṃ bhāvetīti? Āmantā. Anupubbena anāgāmiphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

Anupubbābhisamayoti? Āmantā. Anupubbena arahattamaggaṃ bhāvetīti? Na hevaṃ vattabbe. Anupubbena arahattamaggaṃ bhāvetīti? Āmantā. Anupubbena arahattaphalaṃ sacchikarotīti? Na hevaṃ vattabbe.

340. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe.

Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno, catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato, dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, catubhāgaṃ na ariyakantehi sīlehi samannāgatoti? Na hevaṃ vattabbe…pe….

341. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī, catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

342. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Samudayadassanena…pe… nirodhadassanena…pe… maggadassanena kiṃ jahatīti? Aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī, catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ antarāparinibbāyī…pe… upahaccaparinibbāyī… asaṅkhāraparinibbāyī… sasaṅkhāraparinibbāyī… uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

343. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo…pe… vītadoso… vītamoho…pe… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Samudayadassanena … nirodhadassanena… maggadassanena kiṃ jahatīti? Rūparāgaṃ, arūparāgaṃ, mānaṃ, uddhaccaṃ, avijjaṃ, tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ arahā, catubhāgaṃ na arahā, catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati, catubhāgaṃ vītarāgo… vītadoso… vītamoho… katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ…pe… sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

344. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā. Dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabboti? Āmantā. Nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe… maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe phale ṭhitoti vattabboti? Āmantā. Samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe phale ṭhitoti vattabboti? Na hevaṃ vattabbe…pe….

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto paṭipannakoti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Maggaṃ dakkhanto ‘‘paṭipannako’’ti vattabbo, magge diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo, dukkhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ dukkhadassananti? Na hevaṃ vattabbe…pe… samudayaṃ dakkhanto…pe… nirodhaṃ dakkhanto paṭipannakoti vattabbo, nirodhe diṭṭhe na vattabbaṃ – ‘‘phale ṭhitoti vattabbo’’ti? Āmantā. Niratthiyaṃ nirodhadassananti? Na hevaṃ vattabbe…pe….

345. [paravādīpucchālakkhaṇaṃ] Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti? Āmantā. Dukkhasaccaṃ cattāri saccānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti? Āmantā. Rūpakkhandho pañcakkhandhāti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhāyatanaṃ dvādasāyatanānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti? Āmantā. Cakkhudhātu aṭṭhārasa dhātuyoti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti? Āmantā. Cakkhundriyaṃ bāvīsatindriyānīti? Na hevaṃ vattabbe…pe….

[sakavādīpucchālakkhaṇaṃ] Catūhi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Cattāri sotāpattiphalānīti? Na hevaṃ vattabbe…pe… aṭṭhahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Aṭṭha sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasahi ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… catucattārīsāya ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Catucattārīsaṃ sotāpattiphalānīti? Na hevaṃ vattabbe…pe… sattasattatiyā ñāṇehi sotāpattiphalaṃ sacchikarotīti? Āmantā. Sattasattati sotāpattiphalānīti? Na hevaṃ vattabbe…pe….

346. Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evameva kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti [cūḷava. 385; a. ni. 8.20; udā. 45 udāne ca]. Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

Na vattabbaṃ – ‘‘anupubbābhisamayo’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti [dha. pa. 239 dhammapade].

Attheva suttantoti? Āmantā. Tena hi anupubbābhisamayoti.

Anupubbābhisamayoti? Āmantā. Nanvāyasmā gavampati thero bhikkhū etadavoca – ‘‘sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – ‘yo, bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhasamudayaṃ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṃ paṭipadampi passati; yo dukkhanirodhagāminiṃ paṭipadaṃ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’’’ti [saṃ. ni. 5.1100]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiṭṭhī vicikicchitañca,

Sīlabbataṃ vāpi yadatthi kiñci;

Catūhapāyehi ca vippamutto,

Chaccābhiṭhānāni abhabba kātu’’nti.

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘anupubbābhisamayo’’ti.

Anupubbābhisamayakathā niṭṭhitā.

2. Dutiyavaggo

(19) 10. Vohārakathā

347. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Lokuttare sote paṭihaññati no lokiye, lokuttarena viññāṇena paṭivijānanti no lokiyena, sāvakā paṭivijānanti no puthujjanāti? Na hevaṃ vattabbe…pe….

Nanu buddhassa bhagavato vohāro lokiye sote paṭihaññatīti? Āmantā. Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññati, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Nanu buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānantīti? Āmantā. Hañci buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānanti, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Nanu buddhassa bhagavato vohāraṃ puthujjanā paṭivijānantīti? Āmantā. Hañci buddhassa bhagavato vohāraṃ puthujjanā paṭivijānanti, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

348. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāraṃ suṇantīti? Āmantā. Lokuttaro dhammo sotaviññeyyo, sotasmiṃ paṭihaññati, sotassa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchatīti? Āmantā. Hañci lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchati, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

349. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre rajjeyyunti? Āmantā. Lokuttaro dhammo rāgaṭṭhāniyo rajanīyo kamanīyo madanīyo bandhanīyo mucchanīyoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyoti? Āmantā. Hañci lokuttaro dhammo na rāgaṭṭhāniyo na rajanīyo na kamanīyo na madanīyo na bandhanīyo na mucchanīyo, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre dusseyyunti? Āmantā. Lokuttaro dhammo dosaṭṭhāniyo kopaṭṭhāniyo paṭighaṭṭhāniyoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyoti? Āmantā. Hañci lokuttaro dhammo na dosaṭṭhāniyo na kopaṭṭhāniyo na paṭighaṭṭhāniyo, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Atthi keci buddhassa bhagavato vohāre muyheyyunti? Āmantā. Lokuttaro dhammo mohaṭṭhāniyo aññāṇakaraṇo acakkhukaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattanikoti? Na hevaṃ vattabbe…pe….

Nanu lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattanikoti? Āmantā. Hañci lokuttaro dhammo na mohaṭṭhāniyo na aññāṇakaraṇo na acakkhukaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko, no ca vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokuttaro’’ti.

350. Buddhassa bhagavato vohāro lokuttaroti? Āmantā. Ye keci buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti? Na hevaṃ vattabbe…pe….

Ye keci buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti? Āmantā. Bālaputhujjanā buddhassa bhagavato vohāraṃ suṇanti, bālaputhujjanā maggaṃ bhāventīti? Na hevaṃ vattabbe…pe… mātughātako maggaṃ bhāveti…pe… pitughātako… arahantaghātako… ruhiruppādako… saṅghabhedako buddhassa bhagavato vohāraṃ suṇāti, saṅghabhedako maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

351. Labbhā sovaṇṇamayāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti? Āmantā. Evamevaṃ bhagavā lokuttarena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.

Labbhā elaṇḍiyāya laṭṭhiyā dhaññapuñjopi suvaṇṇapuñjopi ācikkhitunti? Āmantā. Evamevaṃ bhagavā lokiyena vohārena lokiyampi lokuttarampi dhammaṃ voharatīti.

352. Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Lokiyaṃ voharantassa lokiye sote paṭihaññati, lokuttaraṃ voharantassa lokuttare sote paṭihaññati; lokiyaṃ voharantassa lokiyena viññāṇena paṭivijānanti, lokuttaraṃ voharantassa lokuttarena viññāṇena paṭivijānanti; lokiyaṃ voharantassa puthujjanā paṭivijānanti, lokuttaraṃ voharantassa sāvakā paṭivijānantīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Nanu bhagavā lokiyampi lokuttarampi dhammaṃ voharatīti? Āmantā. Hañci bhagavā lokiyampi lokuttarampi dhammaṃ voharati, tena vata re vattabbe – ‘‘buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotī’’ti.

Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti? Āmantā. Maggaṃ voharantassa maggo hoti, amaggaṃ voharantassa amaggo hoti, phalaṃ voharantassa phalaṃ hoti, aphalaṃ voharantassa aphalaṃ hoti, nibbānaṃ voharantassa nibbānaṃ hoti, anibbānaṃ voharantassa anibbānaṃ hoti, saṅkhataṃ voharantassa saṅkhataṃ hoti, asaṅkhataṃ voharantassa asaṅkhataṃ hoti, rūpaṃ voharantassa rūpaṃ hoti, arūpaṃ voharantassa arūpaṃ hoti, vedanaṃ voharantassa vedanā hoti, avedanaṃ voharantassa avedanā hoti, saññaṃ voharantassa saññā hoti, asaññaṃ voharantassa asaññā hoti, saṅkhāre voharantassa saṅkhārā honti, asaṅkhāre voharantassa asaṅkhārā honti, viññāṇaṃ voharantassa viññāṇaṃ hoti, aviññāṇaṃ voharantassa aviññāṇaṃ hotīti? Na hevaṃ vattabbe…pe….

Vohārakathā niṭṭhitā.

2. Dutiyavaggo

(20) 11. Nirodhakathā

353. Dve nirodhāti? Āmantā. Dve dukkhanirodhāti? Na hevaṃ vattabbe…pe… dve dukkhanirodhāti? Āmantā. Dve nirodhasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve dukkhasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve samudayasaccānīti? Na hevaṃ vattabbe…pe… dve nirodhasaccānīti? Āmantā. Dve maggasaccānīti? Na hevaṃ vattabbe…pe….

Dve nirodhasaccānīti? Āmantā. Dve tāṇāni…pe… dve leṇāni… dve saraṇāni… dve parāyaṇāni… dve accutāni… dve amatāni… dve nibbānānīti? Na hevaṃ vattabbe…pe….

Dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Dve nirodhāti? Āmantā. Nanu appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhentīti? Āmantā. Hañci appaṭisaṅkhāniruddhe saṅkhāre paṭisaṅkhā nirodhenti, no ca vata re vattabbe – ‘‘dve nirodhā’’ti.

Na vattabbaṃ – ‘‘dve nirodhā’’ti? Āmantā. Nanu appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggāti? Āmantā. Hañci appaṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, paṭisaṅkhāniruddhāpi saṅkhārā accantabhaggā, tena vata re vattabbe – ‘‘dve nirodhā’’ti.

Dve nirodhāti? Āmantā. Paṭisaṅkhāniruddhāpi [paṭisaṅkhāniruddhā (?)] saṅkhārā ariyamaggaṃ āgamma niruddhāti? Āmantā. Appaṭisaṅkhāniruddhā saṅkhārā ariyamaggaṃ āgamma niruddhāti? Na hevaṃ vattabbe…pe….

Dve nirodhāti? Āmantā. Paṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti? Āmantā. Appaṭisaṅkhāniruddhā saṅkhārā na puna uppajjantīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘dve nirodhā’’ti.

Nirodhakathā niṭṭhitā.

Dutiyavaggo.

Tassuddānaṃ –

Parūpahāro aññāṇaṃ, kaṅkhā paravitāraṇā;

Vacībhedo dukkhāhāro, cittaṭṭhiti ca kukkuḷā;

Anupubbābhisamayo, vohāro ca nirodhakoti.

3. Tatiyavaggo

(21) 1. Balakathā

354. Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgatabalaṃ sāvakabalaṃ, sāvakabalaṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Taññeva tathāgatabalaṃ taṃ sāvakabalaṃ, taññeva sāvakabalaṃ taṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Yādisaṃ tathāgatabalaṃ tādisaṃ sāvakabalaṃ, yādisaṃ sāvakabalaṃ tādisaṃ tathāgatabalanti? Na hevaṃ vattabbe…pe….

Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Yādiso tathāgatassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā tādiso sāvakassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti? Na hevaṃ vattabbe…pe….

Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgato jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Tathāgato anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Sāvako sabbaññū sabbadassāvīti? Na hevaṃ vattabbe…pe….

355. Sāvako ṭhānāṭhānaṃ jānātīti? Āmantā. Hañci sāvako ṭhānāṭhānaṃ jānāti, tena vata re vattabbe – ‘‘ṭhānāṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānātīti? Āmantā. Hañci sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānāti, tena vata re vattabbe – ‘‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako sabbatthagāminiṃ paṭipadaṃ jānātīti? Āmantā. Hañci sāvako sabbatthagāminiṃ paṭipadaṃ jānāti, tena vata re vattabbe – ‘‘sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānātīti? Āmantā. Hañci sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānāti, tena vata re vattabbe – ‘‘anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako sattānaṃ nānādhimuttikataṃ jānātīti? Āmantā. Hañci sāvako sattānaṃ nānādhimuttikataṃ jānāti, tena vata re vattabbe – ‘‘sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ jānātīti? Āmantā. Hañci sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ jānāti, tena vata re vattabbe – ‘‘jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako pubbenivāsānussatiṃ jānātīti? Āmantā. Hañci sāvako pubbenivāsānussatiṃ jānāti, tena vata re vattabbe – ‘‘pubbenivāsānussati yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Sāvako sattānaṃ cutūpapātaṃ jānātīti? Āmantā. Hañci sāvako sattānaṃ cutūpapātaṃ jānāti, tena vata re vattabbe – ‘‘sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

Nanu tathāgatassāpi āsavā khīṇā sāvakassāpi āsavā khīṇāti? Āmantā. Atthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimuttīti? Natthi. Hañci natthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimutti, tena vata re vattabbe – ‘‘āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇa’’nti.

356. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe [ayamettha sādhāraṇapakkhaṃ sandhāya paṭikkhepo (ṭīkā oloketabbā)] …pe….

Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Āmantā…pe…. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Āmantā. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti? Na hevaṃ vattabbe…pe….

Balakathā niṭṭhitā.

3. Tatiyavaggo

(22) 2. Ariyantikathā

357. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Suññatārammaṇanti? Na hevaṃ vattabbe…pe…. Suññatārammaṇanti? Āmantā. Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe… appaṇihitārammaṇanti? Āmantā. Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhānañca manasi karoti, appaṇihitañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

358. Satipaṭṭhānā ariyā suññatārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

Satipaṭṭhānā ariyā animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

Sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ariyā suññatārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

Bojjhaṅgā ariyā animittārammaṇā… appaṇihitārammaṇāti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

359. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘suññatārammaṇā’’ti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Sammappadhānaṃ…pe… bojjhaṅgā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

360. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Suññatārammaṇanti? Na hevaṃ vattabbe…pe… suññātārammaṇanti? Āmantā. Sattānaṃ cutūpapātañca manasi karoti, suññatañca manasi karotīti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapātañca manasi karoti, suññatañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Animittārammaṇaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe… appaṇihitārammaṇanti? Āmantā. Sattānaṃ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapātañca manasi karoti, appaṇihitañca manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

361. Satipaṭṭhānā ariyā suññatārammaṇā…pe… animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

Sammappadhānaṃ …pe… bojjhaṅgā ariyā suññatārammaṇā…pe… animittārammaṇā…pe… appaṇihitārammaṇāti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Satipaṭṭhānā ariyā na vattabbā – ‘‘appapaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

362. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Sammappadhānā…pe… bojjhaṅgā ariyā na vattabbā – ‘‘appaṇihitārammaṇā’’ti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Āmantā. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyanti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Na hevaṃ vattabbe …pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ na vattabbaṃ – ‘‘ariya’’nti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇanti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ animittārammaṇaṃ… appaṇihitārammaṇanti? Āmantā. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā…pe…. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘suññatārammaṇa’’nti? Na hevaṃ vattabbe…pe….

Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – animittārammaṇaṃ… appaṇihitārammaṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘appaṇihitārammaṇa’’nti? Na hevaṃ vattabbe…pe….

Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – suññatārammaṇaṃ…pe… animittārammaṇaṃ…pe… appaṇihitārammaṇanti? Āmantā. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ ariyaṃ na vattabbaṃ – ‘‘appaṇihitārammaṇa’’nti? Na hevaṃ vattabbe…pe….

Ariyantikathā niṭṭhitā.

3. Tatiyavaggo

(23) 3. Vimuttikathā

363. Sarāgaṃ cittaṃ vimuccatīti? Āmantā. Rāgasahagataṃ rāgasahajātaṃ rāgasaṃsaṭṭhaṃ rāgasampayuttaṃ rāgasahabhu rāgānuparivatti akusalaṃ lokiyaṃ sāsavaṃ saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sarāgaṃ cittaṃ vimuccati, rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ…pe… sasaññaṃ…pe… sacetanaṃ…pe… sapaññaṃ [sasaññaṃ (sī. ka.)] cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Sarāgaṃ cittaṃ vimuccati, rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Saphassaṃ sarāgaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ sarāgaṃ…pe… sasaññaṃ sarāgaṃ…pe… sacetanaṃ sarāgaṃ…pe… sapaññaṃ sarāgaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Rāgo ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

364. Sadosaṃ cittaṃ vimuccatīti? Āmantā. Dosasahagataṃ dosasahajātaṃ dosasaṃsaṭṭhaṃ dosasampayuttaṃ dosasahabhu dosānuparivatti akusalaṃ lokiyaṃ sāsavaṃ…pe… saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ…pe… sasaññaṃ…pe… sacetanaṃ…pe… sapaññaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Saphassaṃ sadosaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Sadosaṃ cittaṃ vimuccati, doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ sadosaṃ… sasaññaṃ sadosaṃ… sacetanaṃ sadosaṃ… sapaññaṃ sadosaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Doso ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

365. Samohaṃ cittaṃ vimuccatīti? Āmantā. Mohasahagataṃ mohasahajātaṃ mohasaṃsaṭṭhaṃ mohasampayuttaṃ mohasahabhu mohānuparivatti akusalaṃ lokiyaṃ sāsavaṃ…pe… saṃkilesiyaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe….

Saphassaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Samohaṃ cittaṃ vimuccati, moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ … sasaññaṃ… sacetanaṃ… sapaññaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Samohaṃ cittaṃ vimuccati, moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Saphassaṃ samohaṃ cittaṃ vimuccati, phasso ca cittañca ubho vimuccantīti? Āmantā. Moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Savedanaṃ samohaṃ… sasaññaṃ samohaṃ… sacetanaṃ samohaṃ…pe… sapaññaṃ samohaṃ cittaṃ vimuccati, paññā ca cittañca ubho vimuccantīti? Āmantā. Moho ca cittañca ubho vimuccantīti? Na hevaṃ vattabbe…pe….

Sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatīti? Āmantā. Vītarāgaṃ vītadosaṃ vītamohaṃ nikkilesaṃ cittaṃ vimuccatīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatī’’ti.

Vimuttikathā niṭṭhitā.

3. Tatiyavaggo

(24) 4. Vimuccamānakathā

366. Vimuttaṃ vimuccamānanti? Āmantā. Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Na hevaṃ vattabbe…pe….

Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsotoakaniṭṭhagāmī, ekadesaṃ na uddhaṃsotoakaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ arahā ekadesaṃ na arahā, ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho…pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

Vimuttaṃ vimuccamānanti? Āmantā. Uppādakkhaṇe vimuttaṃ, bhaṅgakkhaṇe vimuccamānanti? Na hevaṃ vattabbe…pe….

367. Na vattabbaṃ – ‘‘vimuttaṃ vimuccamāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccatī’’ti [dī. ni. 1.248 ādayo]! Attheva suttantoti? Āmantā. Tena hi vattabbaṃ [tena hi (sī. syā. kaṃ.), tena hi na vattabbaṃ (ka.)] – ‘‘vimuttaṃ vimuccamāna’’nti.

Vimuttaṃ vimuccamānanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘vimuttaṃ vimuccamāna’’nti.

Atthi cittaṃ vimuccamānanti? Āmantā. Atthi cittaṃ rajjamānaṃ dussamānaṃ muyhamānaṃ kilissamānanti? Na hevaṃ vattabbe…pe… nanu rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañcāti? Āmantā. Hañci rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañca, no ca vata re vattabbe – ‘‘atthi cittaṃ vimuccamāna’’nti.

Vimuccamānakathā niṭṭhitā.

3. Tatiyavaggo

(25) 5. Aṭṭhamakakathā

368. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamako puggalo sotāpanno sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamako puggalo sotāpanno sotāpattiphalappatto…pe… kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhānusayo pahīnoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa vicikicchānusayo… sīlabbataparāmāso pahīnoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa vicikicchānusayo pahīnoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhānusayo… sīlabbataparāmāso pahīnoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa diṭṭhānusayo appahīnoti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ appahīnanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa diṭṭhānusayo appahīnoti? Āmantā. Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ appahīnanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa vicikicchānusayo… sīlabbataparāmāso appahīnoti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ appahīnanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa sīlabbataparāmāso appahīnoti? Āmantā. Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ appahīnanti? Na hevaṃ vattabbe…pe….

369. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānapahānāya maggo bhāvitoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānapahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā…pe… bojjhaṅgā bhāvitāti? Na hevaṃ vattabbe.

Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnanti? Āmantā. Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānapahānāya maggo abhāvitoti? Āmantā. Amaggena pahīnaṃ lokiyena sāsavena…pe… saṃkilesiyenāti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānapahānāya satipaṭṭhānā…pe… bojjhaṅgā abhāvitāti? Āmantā. Amaggena pahīnaṃ lokiyena sāsavena…pe… saṃkilesiyenāti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānapahānāya maggo abhāvito…pe… satipaṭṭhānā…pe… bojjhaṅgā abhāvitāti? Āmantā. Amaggena pahīnaṃ lokiyena sāsavena…pe… saṃkilesiyenāti? Na hevaṃ vattabbe…pe….

370. Na vattabbaṃ – ‘‘aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīna’’nti? Āmantā. Uppajjissatīti? Nuppajjissati. Hañci nuppajjissati, tena vata re vattabbe – ‘‘aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīna’’nti.

Na vattabbaṃ – ‘‘aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīna’’nti? Āmantā. Uppajjissatīti? Nuppajjissati. Hañci nuppajjissati, tena vata re vattabbe – ‘‘aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīna’’nti.

Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Āmantā. Aṭṭhamakassa puggalassa diṭṭhānusayo nuppajjissatīti katvā pahīnoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Āmantā. Aṭṭhamakassa puggalassa vicikicchānusayo… sīlabbataparāmāso nuppajjissatīti katvā pahīnoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Āmantā. Aṭṭhamakassa puggalassa vicikicchānusayo… sīlabbataparāmāso nuppajjissatīti katvā pahīnoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Āmantā. Gotrabhuno puggalassa diṭṭhipariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Āmantā. Gotrabhuno puggalassa vicikicchāpariyuṭṭhānaṃ nuppajjissatīti katvā pahīnanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakakathā niṭṭhitā.

3. Tatiyavaggo

(26) 6. Aṭṭhamakassaindriyakathā

371. Aṭṭhamakassa puggalassa natthi saddhindriyanti? Āmantā. Aṭṭhamakassa puggalassa natthi saddhāti? Na hevaṃ vattabbe. Aṭṭhamakassa puggalassa natthi vīriyindriyaṃ…pe… natthi satindriyaṃ…pe… natthi samādhindriyaṃ…pe… natthi paññindriyanti? Āmantā. Aṭṭhamakassa puggalassa natthi paññāti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhāti? Āmantā. Aṭṭhamakassa puggalassa atthi saddhindriyanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa atthi vīriyaṃ…pe… atthi sati… atthi samādhi… atthi paññāti? Āmantā. Aṭṭhamakassa puggalassa atthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi mano, atthi manindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa atthi mano, atthi manindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi somanassaṃ, atthi somanassindriyaṃ, atthi jīvitaṃ, atthi jīvitindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa atthi jīvitaṃ, atthi jīvitindriyanti? Āmantā. Aṭṭhamakassa puggalassa…pe… atthi paññā, atthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi mano, natthi manindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi somanassaṃ, natthi somanassindriyanti…pe… atthi jīvitaṃ, natthi jīvitindriyanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa atthi paññā, natthi paññindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi mano, natthi manindriyanti? Atthi somanassaṃ, natthi somanassindriyanti? Atthi jīvitaṃ, natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa natthi saddhindriyanti? Āmantā. Aṭṭhamako puggalo assaddhoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa natthi vīriyindriyanti? Āmantā. Aṭṭhamako puggalo kusīto hīnavīriyoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa natthi satindriyanti? Āmantā. Aṭṭhamako puggalo muṭṭhassati asampajānoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa natthi samādhindriyanti? Āmantā. Aṭṭhamako puggalo asamāhito vibbhantacittoti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa natthi paññindriyanti? Āmantā. Aṭṭhamako puggalo duppañño elamūgoti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikāti? Āmantā. Hañci aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikā, no ca vata re vattabbe – ‘‘aṭṭhamakassa puggalassa natthi saddhindriya’’nti. Aṭṭhamakassa puggalassa atthi vīriyaṃ, tañca vīriyaṃ niyyānikaṃ; atthi sati, sā ca sati niyyānikā; atthi samādhi, so ca samādhi niyyāniko; atthi paññā, sā ca paññā niyyānikāti? Āmantā. Hañci aṭṭhamakassa puggalassa atthi paññā, sā ca paññā niyyānikā, no ca vata re vattabbe – ‘‘aṭṭhamakassa puggalassa natthi paññindriya’’nti.

372. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, atthi paññindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa… arahattasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyaṃ…pe… atthi paññā, atthi paññindriyanti? Āmantā. Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, natthi saddhindriyanti? Na hevaṃ vattabbe…pe… aṭṭhamakassa puggalassa atthi paññā, natthi paññindriyanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, natthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa atthi saddhā, natthi saddhindriyanti…pe… atthi paññā, natthi paññindriyanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa… arahattasacchikiriyāya paṭipannassa puggalassa atthi paññā, natthi paññindriyanti? Na hevaṃ vattabbe…pe….

Aṭṭhamakassa puggalassa natthi pañcindriyānīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, indriyāni! Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni. Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahā hoti. Tato mudutarehi arahattasacchikiriyāya paṭipanno hoti, tato mudutarehi anāgāmī hoti, tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho, bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ ‘bāhiro puthujjanapakkhe ṭhito’ti vadāmī’’ti [saṃ. ni. 5.488]. Attheva suttantoti? Āmantā. Aṭṭhamako puggalo bāhiro puthujjanapakkhe ṭhitoti? Na hevaṃ vattabbe…pe… tena hi aṭṭhamakassa puggalassa atthi pañcindriyānīti.

Aṭṭhamakassa indriyakathā niṭṭhitā.

3. Tatiyavaggo

(27) 7. Dibbacakkhukathā

373. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Maṃsacakkhuṃ dibbacakkhuṃ, dibbacakkhuṃ maṃsacakkhunti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Yādisaṃ maṃsacakkhuṃ tādisaṃ dibbacakkhuṃ, yādisaṃ dibbacakkhuṃ tādisaṃ maṃsacakkhunti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Taññeva maṃsacakkhuṃ taṃ dibbacakkhuṃ, taṃ dibbacakkhuṃ taṃ maṃsacakkhunti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Yādiso maṃsacakkhussa visayo ānubhāvo gocaro tādiso dibbassa cakkhussa visayo ānubhāvo gocaroti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Upādiṇṇaṃ [upādinnaṃ (syā. kaṃ.)] hutvā anupādiṇṇaṃ hotīti? Na hevaṃ vattabbe…pe….

Upādiṇṇaṃ hutvā anupādiṇṇaṃ hotīti? Āmantā. Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti? Na hevaṃ vattabbe…pe….

Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti? Āmantā. Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti? Na hevaṃ vattabbe…pe….

Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti? Āmantā. Pariyāpannaṃ hutvā apariyāpannaṃ hotīti? Na hevaṃ vattabbe…pe….

374. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Dibbacakkhuṃ dhammupatthaddhaṃ maṃsacakkhuṃ hotīti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Dibbacakkhuṃ dhammupatthaddhaṃ paññācakkhuṃ hotīti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Dibbacakkhuṃ dhammupatthaddhaṃ maṃsacakkhuṃ hotīti? Na hevaṃ vattabbe…pe….

Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti? Āmantā. Dveva cakkhūnīti? Na hevaṃ vattabbe…pe… dveva cakkhūnīti? Āmantā. Nanu tīṇi cakkhūni vuttāni bhagavatā – maṃsacakkhuṃ, dibbacakkhuṃ, paññācakkhunti? Āmantā. Hañci tīṇi cakkhūni vuttāni bhagavatā – maṃsacakkhuṃ, dibbacakkhuṃ, paññācakkhuṃ, no ca vata re vattabbe – ‘‘dveva cakkhūnī’’ti.

Dveva cakkhūnīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, cakkhūni! Katamāni tīṇi? Maṃsacakkhuṃ, dibbacakkhuṃ, paññācakkhunti – imāni kho, bhikkhave, tīṇi cakkhūnī’’ti.

‘‘Maṃsacakkhuṃ dibbacakkhuṃ, paññācakkhuṃ anuttaraṃ;

Etāni tīṇi cakkhūni, akkhāsi purisuttamo.

‘‘Maṃsacakkhussa uppādo, maggo dibbassa cakkhuno;

Yadā ca ñāṇaṃ udapādi, paññācakkhuṃ anuttaraṃ;

Tassa cakkhussa paṭilābhā, sabbadukkhā pamuccatī’’ti [itivu. 61 itivuttake].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dveva cakkhūnī’’ti.

Dibbacakkhukathā niṭṭhitā.

3. Tatiyavaggo

(28) 8. Dibbasotakathā

375. Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Maṃsasotaṃ dibbasotaṃ, dibbasotaṃ maṃsasotanti? Na hevaṃ vattabbe…pe….

Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Yādisaṃ maṃsasotaṃ tādisaṃ dibbasotaṃ, yādisaṃ dibbasotaṃ tādisaṃ maṃsasotanti? Na hevaṃ vattabbe…pe….

Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Taññeva maṃsasotaṃ taṃ dibbasotaṃ, taṃ dibbasotaṃ taṃ maṃsasotanti? Na hevaṃ vattabbe…pe….

Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Yādiso maṃsasotassa visayo ānubhāvo gocaro tādiso dibbassa sotassa visayo ānubhāvo gocaroti? Na hevaṃ vattabbe…pe….

Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Upādiṇṇaṃ hutvā anupādiṇṇaṃ hotīti? Na hevaṃ vattabbe…pe….

Upādiṇṇaṃ hutvā anupādiṇṇaṃ hotīti? Āmantā. Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti? Na hevaṃ vattabbe…pe….

Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti? Āmantā. Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti? Na hevaṃ vattabbe…pe….

Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti? Āmantā. Pariyāpannaṃ hutvā apariyāpannaṃ hotīti? Na hevaṃ vattabbe…pe….

376. Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Dibbasotaṃ dhammupatthaddhaṃ maṃsasotaṃ hotīti? Na hevaṃ vattabbe…pe….

Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti? Āmantā. Ekaṃyeva sotanti? Na hevaṃ vattabbe…pe….

Ekaṃyeva sotanti? Āmantā. Nanu dve sotāni vuttāni bhagavatā – ‘‘maṃsasotaṃ, dibbasota’’nti? Āmantā. Hañci dve sotāni vuttāni bhagavatā – maṃsasotaṃ, dibbasotaṃ, no ca vata re vattabbe – ‘‘ekaññeva sota’’nti.

Dibbasotakathā niṭṭhitā.

3. Tatiyavaggo

(29) 9. Yathākammūpagatañāṇakathā

377. Yathākammūpagataṃ ñāṇaṃ [yathākammūpagatañāṇaṃ (syā. kaṃ.)] dibbacakkhunti? Āmantā. Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Na hevaṃ vattabbe…pe….

Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. ‘‘Ime vata bhonto sattā’’ti ca manasi karoti, ‘‘kāyaduccaritena samannāgatā’’ti ca manasi karoti, ‘‘vacīduccaritena samannāgatā’’ti ca manasi karoti, ‘‘manoduccaritena samannāgatā’’ti ca manasi karoti, ‘‘ariyānaṃ upavādakā’’ti ca manasi karoti, ‘‘micchādiṭṭhikā’’ti ca manasi karoti, ‘‘micchādiṭṭhikammasamādānā’’ti ca manasi karoti, ‘‘te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’’ti ca manasi karoti, ‘‘ime vā pana bhonto sattā’’ti ca manasi karoti, ‘‘kāyasucaritena samannāgatā’’ti ca manasi karoti, ‘‘vacīsucaritena samannāgatā’’ti ca manasi karoti, ‘‘manosucaritena samannāgatā’’ti ca manasi karoti, ‘‘ariyānaṃ anupavādakā’’ti ca manasi karoti, ‘‘sammādiṭṭhikā’’ti ca manasi karoti, ‘‘sammādiṭṭhikammasammādānā’’ti ca manasi karoti, ‘‘te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti ca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Na hevaṃ vattabbe…pe….

‘‘Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti ca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

378. Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānātīti? Āmantā. Hañci atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānāti, no ca vata re vattabbe – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti? Āmantā. Hañci āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānāti, no ca vata re vattabbe – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti? Āmantā. Atthāyasmato sāriputtassa dibbacakkhunti? Na hevaṃ vattabbe…pe….

Atthāyasmato sāriputtassa dibbacakkhunti? Āmantā. Nanu āyasmā sāriputto etadavoca –

‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

Cetopariyāya iddhiyā, sotadhātuvisuddhiyā;

Cutiyā upapattiyā, paṇidhi me na vijjatī’’ti [theragā. 996 theragāthāyaṃ].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

Yathākammūpagatañāṇakathā niṭṭhitā.

3. Tatiyavaggo

(30) 10. Saṃvarakathā

379. Atthi devesu saṃvaroti? Āmantā. Atthi devesu asaṃvaroti? Na hevaṃ vattabbe…pe….

Natthi devesu asaṃvaroti? Āmantā. Natthi devesu saṃvaroti? Na hevaṃ vattabbe…pe….

Nanu asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaroti? Āmantā. Atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīlanti? Na hevaṃ vattabbe…pe….

Ājānāhi niggahaṃ. Hañci asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro, tena vata re vattabbe – ‘‘atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīla’’nti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro,’ no ca vattabbe – ‘atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīla’’’nti micchā.

No ce pana vattabbe – ‘‘atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīla’’nti, no ca vata re vattabbe – ‘‘asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho ‘asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro,’ no ca vattabbe – ‘atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīla’’’nti micchā.

Atthi manussesu saṃvaro, atthi tattha asaṃvaroti? Āmantā. Atthi devesu saṃvaro, atthi tattha asaṃvaroti? Na hevaṃ vattabbe…pe….

Atthi devesu saṃvaro, natthi tattha asaṃvaroti? Āmantā. Atthi manussesu saṃvaro, natthi tattha asaṃvaroti? Na hevaṃ vattabbe…pe….

380. Atthi devesu pāṇātipātā veramaṇīti? Āmantā. Atthi devesu pāṇātipātoti? Na hevaṃ vattabbe…pe….

Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇīti? Āmantā. Atthi devesu surāmerayamajjapamādaṭṭhānanti? Na hevaṃ vattabbe…pe….

Natthi devesu pāṇātipātoti? Āmantā. Natthi devesu pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe….

Natthi devesu surāmerayamajjapamādaṭṭhānanti? Āmantā. Natthi devesu surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe….

Atthi manussesu pāṇātipātā veramaṇi, atthi tattha pāṇātipātoti? Āmantā. Atthi devesu pāṇātipātā veramaṇi, atthi tattha pāṇātipātoti? Na hevaṃ vattabbe…pe….

Atthi manussesu surāmerayamajjapamādaṭṭhānā veramaṇi, atthi tattha surāmerayamajjapamādaṭṭhānanti? Āmantā. Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇi, atthi tattha surāmerayamajjapamādaṭṭhānanti? Na hevaṃ vattabbe…pe….

Atthi devesu pāṇātipātā veramaṇi, natthi tattha pāṇātipātoti? Āmantā. Atthi manussesu pāṇātipātā veramaṇi, natthi tattha pāṇātipātoti? Na hevaṃ vattabbe…pe….

Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇi, natthi tattha surāmerayamajjapamādaṭṭhānanti? Āmantā. Atthi manussesu surāmerayamajjapamādaṭṭhānā veramaṇi, natthi tattha surāmerayamajjapamādaṭṭhānanti? Na hevaṃ vattabbe…pe….

Natthi devesu saṃvaroti? Āmantā. Sabbe devā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino surāmerayamajjapamādaṭṭhāyinoti? Na hevaṃ vattabbe…pe… tena hi atthi devesu saṃvaroti.

Saṃvarakathā niṭṭhitā.

3. Tatiyavaggo

(31) 11. Asaññakathā

381. Asaññasattesu saññā atthīti? Āmantā. Saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nanu asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Hañci asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho, no ca vata re vattabbe – ‘‘asaññasattesu saññā atthī’’ti.

Asaññasattesu saññā atthīti? Āmantā. Pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nanu ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Āmantā. Hañci ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho, no ca vata re vattabbe – ‘‘asaññasattesu saññā atthī’’ti.

Asaññasattesu saññā atthīti? Āmantā. Tāya saññāya saññākaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

382. Manussesu saññā atthi, so ca saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Āmantā. Asaññasattesu saññā atthi, so ca saññābhavo saññāgati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Manussesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Āmantā. Asaññasattesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Manussesu saññā atthi, tāya saññāya saññākaraṇīyaṃ karotīti? Āmantā. Asaññasattesu saññā atthi, tāya saññāya saññākaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Asaññasattesu saññā atthi, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Manussesu saññā atthi, so ca asaññabhavo asaññagati…pe… asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Asaññasattesu saññā atthi, so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Āmantā. Manussesu saññā atthi, so ca ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Asaññasattesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṃ karotīti? Āmantā. Manussesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

383. Na vattabbaṃ – ‘‘asaññasattesu saññā atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘santi, bhikkhave, asaññasattā nāma devā; saññuppādā ca pana te devā tamhā kāyā cavantī’’ti [dī. ni. 1.68]! Attheva suttantoti? Āmantā. Tena hi asaññasattesu saññā atthīti.

Asaññasattesu saññā atthīti? Kiñci [kañci (syā.)] kāle atthi, kiñci kāle natthīti. Kiñci kāle saññasattā kiñci kāle asaññasattā, kiñci kāle saññabhavo kiñci kāle asaññabhavo, kiñci kāle pañcavokārabhavo kiñci kāle ekavokārabhavoti? Na hevaṃ vattabbe…pe….

Asaññasattesu saññā kiñci kāle atthi, kiñci kāle natthīti? Āmantā. Kaṃ kālaṃ atthi, kaṃ kālaṃ natthīti? Cutikāle upapattikāle atthi, ṭhitikāle natthīti. Cutikāle upapattikāle saññasattā, ṭhitikāle asaññasattā; cutikāle upapattikāle saññabhavo, ṭhitikāle asaññabhavo; cutikāle upapattikāle pañcavokārabhavo, ṭhitikāle ekavokārabhavoti? Na hevaṃ vattabbe…pe….

Asaññakathā niṭṭhitā.

3. Tatiyavaggo

(32) 12. Nevasaññānāsaññāyatanakathā

384. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nanu saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Āmantā. Hañci saññābhavo saññāgati…pe… saññattabhāvapaṭilābho, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nanu catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

385. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi’’, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthi,’’ so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ – ‘‘saññā atthi,’’ so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’’’ti.

386. Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Āmantā. Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’ti vā ‘natthī’ti vā’’ti.

Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatane na vattabbaṃ [nevasaññānāsaññāyatane vattabbaṃ (?)] – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Nanu nevasaññānāsaññāyatananti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ, tena vata re vattabbe – ‘‘nevasaññānāsaññāyatane na vattabbaṃ – ‘saññā atthī’ti vā ‘natthī’ti vā’’ti.

Nevasaññānāsaññāyatananti katvā nevasaññānāsaññāyatane na vattabbaṃ – ‘‘saññā atthī’’ti vā ‘‘natthī’’ti vāti? Āmantā. Adukkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya [adukkhamasukhā vedanā (sī. ka.)] na vattabbaṃ – ‘‘vedanā’’ti vā ‘‘avedanā’’ti vāti? Na hevaṃ vattabbe…pe….

Nevasaññānāsaññāyatanakathā niṭṭhitā.

Tatiyavaggo.

Tassuddānaṃ –

Balaṃ sādhāraṇaṃ ariyaṃ, sarāgaṃ cittaṃ vimuccati;

Vimuttaṃ vimuccamānaṃ, atthi cittaṃ vimuccamānaṃ.

Aṭṭhamakassa puggalassa, diṭṭhipariyuṭṭhānaṃ pahīnaṃ;

Aṭṭhamakassa puggalassa, natthi pañcindriyāni cakkhuṃ.

Sotaṃ dhammupatthaddhaṃ, yathākammūpagataṃ ñāṇaṃ;

Devesu saṃvaro asañña-sattesu saññā evameva bhavagganti.

4. Catutthavaggo

(33) 1. Gihissa arahātikathā

387. Gihissa arahāti? Āmantā. Atthi arahato gihisaṃyojananti? Na hevaṃ vattabbe…pe… natthi arahato gihisaṃyojananti? Āmantā. Hañci natthi arahato gihisaṃyojanaṃ, no ca vata re vattabbe – ‘‘gihissa arahā’’ti.

Gihissa arahāti? Āmantā. Nanu arahato gihisaṃyojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato gihisaṃyojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘gihissa arahā’’ti.

Gihissa arahāti? Āmantā. Atthi koci gihī gihisaṃyojanaṃ appahāya diṭṭheva dhamme dukkhassantakaroti [ma. ni. 2.186]? Natthi. Hañci natthi koci gihī gihisaṃyojanaṃ appahāya diṭṭheva dhamme dukkhassantakaro, no ca vata re vattabbe – ‘‘gihissa arahā’’ti.

Gihissa arahāti? Āmantā. Nanu vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘atthi nu kho, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro’’ti? ‘‘Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘gihissa arahā’’ti.

Gihissa arahāti? Āmantā. Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya, tittiravaṭṭakamorakapiñjaraṃ [… kapiñjalaṃ (syā. kaṃ. pī.)] paṭiggaṇheyya, cittavaṇḍavālamoḷiṃ [pītavaṇṭavālamoḷikaṃ (syā. kaṃ. pī.)] dhāreyya, odātāni vatthāni dīghadasāni dhāreyya, yāvajīvaṃ agāriyabhūto assāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘gihissa arahā’’ti? Āmantā. Nanu yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṃ pattoti? Āmantā. Hañci yaso kulaputto, uttiyo gahapati, setu māṇavo, gihibyañjanena arahattaṃ patto, tena vata re vattabbe – ‘‘gihissa arahā’’ti.

Gihissa arahātikathā niṭṭhitā.

4. Catutthavaggo

(34) 2. Upapattikathā

388. Saha upapattiyā arahāti? Āmantā. Saha upapattiyā sotāpanno hotīti? Na hevaṃ vattabbe…pe….

Saha upapattiyā arahāti? Āmantā. Saha upapattiyā sakadāgāmī hotīti? Na hevaṃ vattabbe…pe….

Saha upapattiyā arahāti? Āmantā. Saha upapattiyā anāgāmī hotīti? Na hevaṃ vattabbe…pe….

Saha upapattiyā sotāpanno na hotīti? Āmantā. Hañci saha upapattiyā sotāpanno na hoti, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

Saha upapattiyā sakadāgāmī na hotīti? Āmantā. Hañci saha upapattiyā sakadāgāmī na hoti, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

Saha upapattiyā anāgāmī na hotīti? Āmantā. Hañci saha upapattiyā anāgāmī na hoti, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

389. Saha upapattiyā arahāti? Āmantā. Sāriputto thero saha upapattiyā arahāti? Na hevaṃ vattabbe. Mahāmoggallāno thero …pe… mahākassapo thero…pe… mahākaccāno thero…pe… mahākoṭṭhiko thero…pe… mahāpanthako thero saha upapattiyā arahāti? Na hevaṃ vattabbe…pe….

Sāriputto thero na saha upapattiyā arahāti? Āmantā. Hañci sāriputto thero na saha upapattiyā arahā, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

Mahāmoggallāno thero…pe… mahākassapo thero…pe… mahākaccāno thero…pe… mahākoṭṭhiko thero…pe… mahāpanthako thero na saha upapattiyā arahāti? Āmantā. Hañci mahāpanthako thero na saha upapattiyā arahā, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

390. Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena arahattaṃ sacchikaroti lokiyena sāsavena…pe… saṃkilesiyenāti? Na hevaṃ vattabbe…pe….

Saha upapattiyā arahāti? Āmantā. Upapattesiyaṃ cittaṃ niyyānikaṃ khayagāmī bodhagāmī apacayagāmī anāsavaṃ…pe… asaṃkilesiyanti? Na hevaṃ vattabbe…pe….

Nanu upapattesiyaṃ cittaṃ aniyyānikaṃ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṃ…pe… saṃkilesiyanti? Āmantā. Hañci upapattesiyaṃ cittaṃ aniyyānikaṃ na khayagāmi na bodhagāmi na apacayagāmi sāsavaṃ…pe… saṃkilesiyaṃ, no ca vata re vattabbe – ‘‘saha upapattiyā arahā’’ti.

Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Saha upapattiyā arahāti? Āmantā. Upapattesiyaṃ cittaṃ maggo… satipaṭṭhānaṃ…pe… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Saha upapattiyā arahāti? Āmantā. Upapattesiyena cittena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe …pe… saha upapattiyā arahāti? Āmantā. Cuticittaṃ maggacittaṃ upapattesiyaṃ cittaṃ phalacittanti? Na hevaṃ vattabbe…pe….

Upapattikathā niṭṭhitā.

4. Catutthavaggo

(35) 3. Anāsavakathā

391. Arahato sabbe dhammā anāsavāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Arahato sabbe dhammā anāsavāti? Āmantā. Arahato cakkhuṃ anāsavanti? Na hevaṃ vattabbe…pe…. Arahato cakkhuṃ anāsavanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Arahato sotaṃ…pe… arahato ghānaṃ… arahato jivhā… arahato kāyo anāsavoti? Na hevaṃ vattabbe …pe… arahato kāyo anāsavoti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

Arahato kāyo anāsavoti? Āmantā. Arahato kāyo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Āmantā. Anāsavo dhammo paggahaniggahupago chedanabhedanupago kākehi gijjhehi kulalehi sādhāraṇoti? Na hevaṃ vattabbe …pe….

Arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Anāsave dhamme visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe….

Labbhā arahato kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Āmantā. Labbhā anāsavo dhammo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṅkhalikabandhanena bandhituṃ, gāmanigamanagarajanapadabandhanena bandhituṃ, kaṇṭhapañcamehi bandhanehi bandhitunti? Na hevaṃ vattabbe…pe….

392. Yadi arahā puthujjanassa cīvaraṃ deti, anāsavaṃ hutvā sāsavaṃ hotīti? Na hevaṃ vattabbe…pe… anāsavaṃ hutvā sāsavaṃ hotīti? Āmantā. Taññeva anāsavaṃ taṃ sāsavanti? Na hevaṃ vattabbe…pe… taññeva anāsavaṃ taṃ sāsavanti? Āmantā. Maggo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… phalaṃ… satipaṭṭhānaṃ… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe….

Yadi arahā puthujjanassa piṇḍapātaṃ deti, senāsanaṃ deti, gilānapaccayabhesajjaparikkhāraṃ deti, anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… anāsavo hutvā sāsavo hotīti? Āmantā. Taññeva anāsavaṃ taṃ sāsavanti? Na hevaṃ vattabbe…pe… taññeva anāsavaṃ taṃ sāsavanti? Āmantā. Maggo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe… phalaṃ… satipaṭṭhānaṃ… sammappadhānaṃ… iddhipādo… indriyaṃ… balaṃ… bojjhaṅgo anāsavo hutvā sāsavo hotīti? Na hevaṃ vattabbe…pe….

Yadi puthujjano arahato cīvaraṃ deti, sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe… sāsavaṃ hutvā anāsavaṃ hotīti? Āmantā. Taññeva sāsavaṃ taṃ anāsavanti? Na hevaṃ vattabbe…pe… taññeva sāsavaṃ taṃ anāsavanti? Āmantā. Rāgo sāsavo hutvā anāsavo hotīti? Na hevaṃ vattabbe…pe… doso…pe… moho…pe… anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe….

Yadi puthujjano arahato piṇḍapātaṃ deti, senāsanaṃ deti, gilānapaccayabhesajjaparikkhāraṃ deti, sāsavo hutvā anāsavo hotīti? Na hevaṃ vattabbe…pe… sāsavo hutvā anāsavo hotīti? Āmantā. Taññeva sāsavaṃ taṃ anāsavanti? Na hevaṃ vattabbe…pe… taññeva sāsavaṃ taṃ anāsavanti? Āmantā. Rāgo sāsavo hutvā anāsavo hotīti? Na hevaṃ vattabbe…pe… doso…pe… moho…pe… anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘arahato sabbe dhammā anāsavā’’ti? Āmantā. Nanu arahā anāsavoti? Āmantā. Hañci arahā anāsavo, tena vata re vattabbe – ‘‘arahato sabbe dhammā anāsavā’’ti.

Anāsavakathā niṭṭhitā.

4. Catutthavaggo

(36) 4. Samannāgatakathā

393. Arahā catūhi phalehi samannāgatoti? Āmantā. Arahā catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi vīriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāmī tīhi phassehi…pe… tīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāmī dvīhi phassehi…pe… dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Arahā sotāpattiphalena samannāgatoti? Āmantā. Arahā sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe… arahā sakadāgāmiphalena samannāgatoti? Āmantā. Arahā sakadāgāmīti? Na hevaṃ vattabbe …pe… arahā anāgāmiphalena samannāgatoti? Āmantā. Arahā anāgāmī, antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Anāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe …pe… anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Anāgāmī sakadāgāmīti? Na hevaṃ vattabbe…pe….

Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmī sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….

394. Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Arahā sotāpattiphalena samannāgatoti? Āmantā. Sveva arahā, so sotāpannoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalena samannāgato ‘‘sakadāgāmī’’ti vattabboti? Āmantā. Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

Anāgāmiphalena samannāgato ‘‘anāgāmī’’ti vattabboti? Āmantā. Arahā anāgāmiphalena samannāgatoti? Āmantā. Sveva arahā, so anāgāmīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalena samannāgato ‘‘sakadāgāmī’’ti vattabboti? Āmantā. Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Sveva anāgāmī, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalena samannāgato ‘‘sotāpanno’’ti vattabboti? Āmantā. Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Sveva sakadāgāmī, so sotāpannoti? Na hevaṃ vattabbe…pe….

395. Arahā sotāpattiphalena samannāgatoti? Āmantā. Nanu arahā sotāpattiphalaṃ vītivattoti? Āmantā. Hañci arahā sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā sotāpattiphalena samannāgato’’ti.

Arahā sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

Arahā sakadāgāmiphalena samannāgatoti? Āmantā. Nanu arahā sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā sakadāgāmiphalena samannāgato’’ti.

Arahā sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

Arahā anāgāmiphalena samannāgatoti? Āmantā. Nanu arahā anāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahā anāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahā anāgāmiphalena samannāgato’’ti.

Arahā anāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Arahā anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ, aṇusahagataṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu anāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmī sotāpattiphalena samannāgato’’ti.

Anāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Anāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmī sakadāgāmiphalena samannāgatoti? Āmantā. Nanu anāgāmī sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci anāgāmī sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmī sakadāgāmiphalena samannāgato’’ti.

Anāgāmī sakadāgāmiphalaṃ vītivatto tena samannāgatoti? Āmantā. Anāgāmī sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ, oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

Sakadāgāmī sotāpattiphalena samannāgatoti? Āmantā. Nanu sakadāgāmī sotāpattiphalaṃ vītivattoti? Āmantā. Hañci sakadāgāmī sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘sakadāgāmī sotāpattiphalena samannāgato’’ti.

Sakadāgāmī sotāpattiphalaṃ vītivatto tena samannāgatoti? Āmantā. Sakadāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto tena samannāgatoti? Na hevaṃ vattabbe…pe….

396. Na vattabbaṃ – ‘‘arahā catūhi phalehi samannāgato’’ti? Āmantā. Nanu arahatā cattāri phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘arahā catūhi phalehi samannāgato’’ti.

Na vattabbaṃ – ‘‘anāgāmī tīhi phalehi samannāgato’’ti? Āmantā. Nanu anāgāminā tīṇi phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘anāgāmī tīhi phalehi samannāgato’’ti.

Na vattabbaṃ – ‘‘sakadāgāmī dvīhi phalehi samannāgato’’ti? Āmantā. Nanu sakadāgāminā dve phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘sakadāgāmī dvīhi phalehi samannāgato’’ti.

Arahatā cattāri phalāni paṭiladdhāni tehi ca aparihīnoti, arahā catūhi phalehi samannāgatoti? Āmantā. Arahatā cattāro maggā paṭiladdhā tehi ca aparihīnoti, arahā catūhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāminā tīṇi phalāni paṭiladdhāni tehi ca aparihīnoti, anāgāmī tīhi phalehi samannāgatoti? Āmantā. Anāgāminā tayo maggā paṭiladdhā tehi ca aparihīnoti, anāgāmī tīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Sakadāgāminā dve phalāni paṭiladdhāni tehi ca aparihīnoti, sakadāgāmī dvīhi phalehi samannāgatoti? Āmantā. Sakadāgāminā dve maggā paṭiladdhā, tehi ca aparihīnoti, sakadāgāmī dvīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Samannāgatakathā niṭṭhitā.

4. Catutthavaggo

(37) 5. Upekkhāsamannāgatakathā

397. Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā chahi phassehi, chahi vedanāhi, chahi saññāhi…pe… chahi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā cakkhunā rūpaṃ passanto sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti…pe… manasā dhammaṃ vijānanto cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Arahā chahi upekkhāhi samannāgatoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ chahi upekkhāhi samannāgato samohito [samāhito (syā.)], cha upekkhāyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘arahā chahi upekkhāhi samannāgato’’ti? Āmantā. Nanu arahā chaḷaṅgupekkhoti? Āmantā. Hañci arahā chaḷaṅgupekkho, tena vata re vattabbe – ‘‘arahā chahi upekkhāhi samannāgato’’ti…pe….

Upekkhāsamannāgatakathā niṭṭhitā.

4. Catutthavaggo

(38) 6. Bodhiyā buddhotikathā

398. Bodhiyā buddhoti? Āmantā. Bodhiyā niruddhāya vigatāya paṭipassaddhāya abuddho hotīti? Na hevaṃ vattabbe…pe….

Bodhiyā buddhoti? Āmantā. Atītāya bodhiyā buddhoti? Na hevaṃ vattabbe…pe… atītāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Bodhiyā buddhoti? Āmantā. Anāgatāya bodhiyā buddhoti? Na hevaṃ vattabbe…pe….

Anāgatāya bodhiyā buddhoti? Āmantā. Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Āmantā. Atītāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Āmantā. Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Atītāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Atītāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti? Na hevaṃ vattabbe…pe….

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Āmantā. Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

399. Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddhoti? Āmantā. Tīhi bodhīhi buddhoti? Na hevaṃ vattabbe…pe….

Tīhi bodhīhi buddhoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ tīhi bodhīhi samannāgato samohito, tisso bodhiyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘bodhiyā buddho’’ti? Āmantā. Nanu bodhipaṭilābhā buddhoti? Āmantā. Hañci bodhipaṭilābhā buddho, tena vata re vattabbe – ‘‘bodhiyā buddho’’ti.

Bodhipaṭilābhā buddhoti, bodhiyā buddhoti? Āmantā. Bodhipaṭilābhā bodhīti? Na hevaṃ vattabbe…pe….

Bodhiyā buddhotikathā niṭṭhitā.

4. Catutthavaggo

(39) 7. Lakkhaṇakathā

400. Lakkhaṇasamannāgato bodhisattoti? Āmantā. Padesalakkhaṇehi samannāgato padesabodhisattoti? Na hevaṃ vattabbe…pe….

Lakkhaṇasamannāgato bodhisattoti? Āmantā. Tibhāgalakkhaṇehi samannāgato tibhāgabodhisattoti? Na hevaṃ vattabbe…pe….

Lakkhaṇasamannāgato bodhisattoti? Āmantā. Upaḍḍhalakkhaṇehi samannāgato upaḍḍhabodhisattoti? Na hevaṃ vattabbe…pe….

Lakkhaṇasamannāgato bodhisattoti? Āmantā. Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Na hevaṃ vattabbe…pe….

Cakkavattisatto lakkhaṇasamannāgato, cakkavattisatto bodhisattoti? Āmantā. Yādiso bodhisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā, tādiso cakkavattisattassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti? Na hevaṃ vattabbe…pe….

401. Yathā bodhisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussā [dī. ni. 2.27; ma. ni. 3.205 vuttaṃ dissāya pucchati], evamevaṃ cakkavattisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti pacchā manussāti? Na hevaṃ vattabbe…pe….

Yathā bodhisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – ‘‘attamanā, devi, hohi! Mahesakkho te putto uppanno’’ti, evamevaṃ cakkavattisattassa jāyamānassa cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – ‘‘attamanā, devi, hohi! Mahesakkho te putto uppanno’’ti? Na hevaṃ vattabbe…pe….

Yathā bodhisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena bodhisattassa udakakiccaṃ karonti mātu ca, evamevaṃ cakkavattisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa, ekā uṇhassa – yena cakkavattisattassa udakakiccaṃ karonti mātu cāti? Na hevaṃ vattabbe…pe….

Yathā sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti, evamevaṃ sampatijāto cakkavattisatto samehi pādehi patiṭṭhahitvā uttarena abhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṃ bhāsati – ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti? Na hevaṃ vattabbe…pe….

Yathā bodhisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hoti, evamevaṃ cakkavattisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hotīti? Na hevaṃ vattabbe…pe….

Yathā bodhisattassa pakatikāyo samantā byāmaṃ obhāsati, evamevaṃ cakkavattisattassa pakatikāyo samantā byāmaṃ obhāsatīti? Na hevaṃ vattabbe…pe….

Yathā bodhisatto mahāsupinaṃ passati, evamevaṃ cakkavattisatto mahāsupinaṃ passatīti? Na hevaṃ vattabbe…pe….

402. Na vattabbaṃ – ‘‘lakkhaṇasamannāgato bodhisatto’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā [na aññā (ka.)]! Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado’’ti [dī. ni. 3.200]. Attheva suttantoti? Āmantā. Tena hi lakkhaṇasamannāgato bodhisattoti.

Lakkhaṇakathā niṭṭhitā.

4. Catutthavaggo

(40) 8. Niyāmokkantikathā

403. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti [ma. ni. 2.282 ghaṭikārasuttaṃ nissāya pucchati]? Āmantā. Bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….

Bodhisatto kassapassa bhagavato sāvakoti? Āmantā. Sāvako hutvā buddho hotīti? Na hevaṃ vattabbe…pe….

Sāvako hutvā buddho hotīti? Āmantā. Anussaviyoti? Na hevaṃ vattabbe…pe….

Anussaviyoti? Āmantā. Nanu bhagavā sayambhūti? Āmantā. Hañci bhagavā sayambhū, no ca vata re vattabbe – ‘‘anussaviyo’’ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Bhagavatā bodhiyā mūle tīṇeva sāmaññaphalāni abhisambuddhānīti? Na hevaṃ vattabbe…pe….

Nanu bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhānīti? Āmantā. Hañci bhagavatā bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhāni, no ca vata re vattabbe – ‘‘bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti.

404. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Bodhisatto dukkarakāriyaṃ akāsīti? Āmantā. Dassanasampanno puggalo dukkarakāriyaṃ kareyyāti? Na hevaṃ vattabbe…pe….

Bodhisatto aparantapaṃ [amaraṃ tapaṃ (saṃ. ni. 1.137)] akāsi, aññaṃ satthāraṃ uddisīti? Āmantā. Dassanasampanno puggalo aññaṃ satthāraṃ uddiseyyāti? Na hevaṃ vattabbe…pe….

Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, āyasmā ānando bhagavato sāvakoti? Āmantā. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….

Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, citto gahapati hatthako āḷavako bhagavato sāvakoti? Āmantā. Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, bodhisatto kassapassa bhagavato sāvakoti? Na hevaṃ vattabbe…pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Āyasmā ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti? Na hevaṃ vattabbe…pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Citto gahapati hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvakoti? Na hevaṃ vattabbe…pe….

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca kassapassa bhagavato sāvakoti? Āmantā. Sāvako jātiṃ vītivatto asāvako hotīti? Na hevaṃ vattabbe…pe….

405. Na vattabbaṃ – ‘‘bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kassape ahaṃ, ānanda, bhagavati brahmacariyaṃ acariṃ āyatiṃ sambodhāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anupalitto;

Sabbañjaho taṇhakkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyyaṃ.

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

‘‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ [andhabhūtasmiṃ (sī. syā. kaṃ. pī.)] lokasmiṃ, āhañchaṃ [āhaññiṃ (ka.)] amatadundubhi’’nti [dudrabhinti (ka.)].

‘‘Yathā kho tvaṃ, āvuso, paṭijānāsi, arahasi anantajino’’ti?

‘‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhaṃ upaka jino’’ti [mahāva. 11; ma. ni. 1.285; 2.341].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti.

Bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘idaṃ dukkhaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Idaṃ dukkhasamudayaṃ ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ.)] ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhaṃ [dukkhanirodho (syā. kaṃ.)] ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti [mahāva. 15; saṃ. ni. 5.1081; paṭi. ma. 2.30]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘bodhisatto kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo’’ti.

Niyāmokkantikathā niṭṭhitā.

4. Catutthavaggo

(41) 9. Aparāpi samannāgatakathā

406. Arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi vīriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi phassehi tīhi vedanāhi…pe… tīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phassehi dvīhi vedanāhi…pe… dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….

Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmīti? Na hevaṃ vattabbe…pe….

Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmī antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmīti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṅkolo, ekabījīti? Na hevaṃ vattabbe…pe….

407. Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva arahattasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalena samannāgato sakadāgāmīti vattabboti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Sveva arahattasacchikiriyāya paṭipanno puggalo, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

Anāgāmiphalena samannāgato anāgāmīti vattabboti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā. Sveva arahattasacchikiriyāya paṭipanno puggalo, so anāgāmīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva anāgāmiphalasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalena samannāgato sakadāgāmīti vattabboti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Sveva anāgāmiphalasacchikiriyāya paṭipanno puggalo, so sakadāgāmīti? Na hevaṃ vattabbe…pe….

Sotāpattiphalena samannāgato sotāpannoti vattabboti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sveva sakadāgāmiphalasacchikiriyāya paṭipanno puggalo, so sotāpannoti? Na hevaṃ vattabbe…pe….

408. Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato’’ti.

Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato’’ti.

Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti? Āmantā. Nanu arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivattoti? Āmantā. Hañci arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato’’ti.

Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipanno puggalo anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

409. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato’’ti.

Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivattoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato’’ti.

Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

410. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Nanu sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivattoti? Āmantā. Hañci sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no ca vata re vattabbe – ‘‘sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato’’ti.

Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ…pe… apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgatoti? Na hevaṃ vattabbe…pe….

411. Na vattabbaṃ – ‘‘arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato’’ti? Āmantā. Nanu arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato’’ti.

Na vattabbaṃ – ‘‘anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato’’ti? Āmantā. Nanu anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni, tehi ca aparihīnoti? Āmantā. Hañci anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni tehi ca aparihīno, tena vata re vattabbe – ‘‘anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato’’ti.

Na vattabbaṃ – ‘‘sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato’’ti? Āmantā. Nanu sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ, tena ca aparihīnoti? Āmantā. Hañci sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ tena ca aparihīno, tena vata re vattabbe – ‘‘sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato’’ti.

412. Arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni tehi ca aparihīnoti, arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgatoti? Āmantā. Arahattasacchikiriyāya paṭipannena puggalena cattāro maggā paṭiladdhā tehi ca aparihīnoti, arahattasacchikiriyāya paṭipanno puggalo catūhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni tehi ca aparihīnoti, anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgatoti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannena puggalena tayo maggā paṭiladdhā tehi ca aparihīnoti, anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ tena ca aparihīnoti, sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena dve maggā paṭiladdhā tehi ca aparihīnoti, sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi maggehi samannāgatoti? Na hevaṃ vattabbe…pe….

Aparāpi samannāgatakathā niṭṭhitā.

4. Catutthavaggo

(42) 10. Sabbasaṃyojanappahānakathā

413. Sabbasaṃyojanānaṃ pahānaṃ arahattanti? Āmantā. Arahattamaggena sabbe saṃyojanā pahīyantīti? Na hevaṃ vattabbe…pe….

Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sabbe saṃyojanā pahīyantī’’ti.

414. Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti? Na hevaṃ vattabbe…pe….

415. Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sabbe saṃyojanā pahīyantī’’ti.

Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti? Na hevaṃ vattabbe…pe….

416. Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sabbe saṃyojanā pahīyantī’’ti.

Arahattamaggena sabbe saṃyojanā pahīyantīti? Āmantā. Nanu rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṃ arahattaṃ vuttaṃ bhagavatāti? Āmantā. Hañci rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṃ arahattaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sabbe saṃyojanā pahīyantī’’ti.

417. Na vattabbaṃ – ‘‘sabbasaṃyojanānaṃ pahānaṃ arahatta’’nti? Āmantā. Nanu arahato sabbe saṃyojanā pahīnāti? Āmantā. Hañci arahato sabbe saṃyojanā pahīnā, tena vata re vattabbe – ‘‘sabbasaṃyojanānaṃ pahānaṃ arahatta’’nti.

Sabbasaṃyojanappahānakathā niṭṭhitā.

Catutthavaggo.

Tassuddānaṃ –

Gihissa arahā, saha upapattiyā arahā, arahato sabbe dhammā anāsavā, arahā catūhi phalehi samannāgato, evamevaṃ chahi upekkhāhi, bodhiyā buddho, salakkhaṇasamannāgato, bodhisatto okkantaniyāmo caritabrahmacariyo, paṭipannako phalena samannāgato, sabbasaṃyojanānaṃ pahānaṃ arahattanti.

5. Pañcamavaggo

(43) 1. Vimuttikathā

418. Vimuttiñāṇaṃ vimuttanti? Āmantā. Yaṃ kiñci vimuttiñāṇaṃ sabbaṃ taṃ vimuttanti? Na hevaṃ vattabbe…pe…. Vimuttiñāṇaṃ vimuttanti? Āmantā. Paccavekkhaṇañāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

Vimuttiñāṇaṃ vimuttanti? Āmantā. Gotrabhuno puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpannassa ñāṇaṃ, sotāpattiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmissa ñāṇaṃ, sakadāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmissa ñāṇaṃ, anāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahato ñāṇaṃ, arahattaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe….

419. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

420. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe….

Vimuttikathā niṭṭhitā.

5. Pañcamavaggo

(44) 2. Asekhañāṇakathā

421. Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… nanu sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Hañci sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharati, no ca vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Āmantā. Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

422. Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sakadāgāmiphala… anāgāmiphala… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

423. Na vattabbaṃ – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti? Āmantā. Nanu āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānātīti? Āmantā. Hañci āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānāti, tena vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

Asekhañāṇakathā niṭṭhitā.

5. Pañcamavaggo

(45) 3. Viparītakathā

424. Pathavīkasiṇaṃ samāpattiṃ [pathavīkasiṇasamāpattiṃ (sī. ka.)] samāpannassa viparīte ñāṇanti? Āmantā. Anicce niccanti vipariyesoti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyesoti? Na hevaṃ vattabbe…pe….

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Akusalanti? Na hevaṃ vattabbe…pe… nanu kusalanti? Āmantā. Hañci kusalaṃ, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Anicce niccanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe….

425. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Anicce niccanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe… pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe….

426. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Hañci arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyya, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Atthi arahato vipariyesoti? Na hevaṃ vattabbe…pe….

Atthi arahato vipariyesoti? Āmantā. Atthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Na hevaṃ vattabbe…pe….

Natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Āmantā. Hañci natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, no ca vata re vattabbe – ‘‘atthi arahato vipariyeso’’ti.

427. Na vattabbaṃ – pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpajjantassa sabbeva pathavīti? Na hevaṃ vattabbe. Tena hi pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Nanu pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjatīti? Āmantā. Hañci pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjati, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Pathavī atthi, pathaviṃ pathavito samāpajjantassa viparītaṃ hotīti? Āmantā. Nibbānaṃ atthi, nibbānaṃ nibbānato samāpajjantassa viparītaṃ hotīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Viparītakathā niṭṭhitā.

5. Pañcamavaggo

(46) 4. Niyāmakathā

428. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Niyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Niyatassa niyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa niyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

429. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi niyāmoti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi satipaṭṭhānā… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgāti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya natthi niyāmoti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi niyāmo, no vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

Aniyatassa niyāmagamanāya natthi satipaṭṭhānā…pe… bojjhaṅgāti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi bojjhaṅgā, no vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

430. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

431. Na vattabbaṃ – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti? Āmantā. Nanu bhagavā jānāti – ‘‘ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametu’’nti? Āmantā. Hañci bhagavā jānāti – ‘‘ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametuṃ,’’ tena vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

Niyāmakathā niṭṭhitā.

5. Pañcamavaggo

(47) 5. Paṭisambhidākathā

432. Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sammutiñāṇaṃ paṭisambhidāti? Na hevaṃ vattabbe…pe… sammutiñāṇaṃ paṭisambhidāti? Āmantā. Ye keci sammutiṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe… sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Cetopariyāye ñāṇaṃ paṭisambhidāti? Na hevaṃ vattabbe…pe… cetopariyāye ñāṇaṃ paṭisambhidāti? Āmantā. Ye keci paracittaṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe….

Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sabbā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… sabbā paññā paṭisambhidāti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… vāyokasiṇaṃ…pe… nīlakasiṇaṃ…pe… pītakasiṇaṃ…pe… lohitakasiṇaṃ…pe… odātakasiṇaṃ…pe… ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa…pe… dānaṃ dadantassa…pe… cīvaraṃ dadantassa…pe… piṇḍapātaṃ dadantassa…pe… senāsanaṃ dadantassa…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe….

433. Na vattabbaṃ – ‘‘sabbaṃ ñāṇaṃ paṭisambhidā’’ti? Āmantā. Atthi lokuttarā paññā, sā paññā na paṭisambhidāti? Na hevaṃ vattabbe…pe… tena hi sabbaṃ ñāṇaṃ paṭisambhidāti.

Paṭisambhidākathā niṭṭhitā.

5. Pañcamavaggo

(48) 6. Sammutiñāṇakathā

434. Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhīti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā…pe… nanu āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti? Āmantā. Hañci gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

435. Sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇanti? Āmantā. Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Sammutiñāṇakathā niṭṭhitā.

5. Pañcamavaggo

(49) 7. Cittārammaṇakathā

436. Cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇanti? Āmantā. Nanu atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Nanu atthi koci vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ…pe… avimuttaṃ cittaṃ ‘‘avimuttaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘avimuttaṃ cittaṃ avimuttaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

437. Phassārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Hañci phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti. Vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ… cetanārammaṇe ñāṇaṃ… cittārammaṇe ñāṇaṃ… saddhārammaṇe ñāṇaṃ… vīriyārammaṇe ñāṇaṃ… satārammaṇe ñāṇaṃ… samādhārammaṇe ñāṇaṃ… paññārammaṇe ñāṇaṃ… rāgārammaṇe ñāṇaṃ … dosārammaṇe ñāṇaṃ… mohārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Hañci anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Phassārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Phassapariyāye ñāṇanti? Na hevaṃ vattabbe…pe… vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Anottappapariyāye ñāṇanti? Na hevaṃ vattabbe…pe….

438. Na vattabbaṃ – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu cetopariyāye ñāṇanti? Āmantā. Hañci cetopariyāye ñāṇaṃ, tena vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Cittārammaṇakathā niṭṭhitā.

5. Pañcamavaggo

(50) 8. Anāgatañāṇakathā

439. Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti, ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe…. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Sakadāgāmi…pe… anāgāmi …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

440. Na vattabbaṃ – ‘‘anāgate ñāṇaṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedā vā’’ti [mahāva. 286; dī. ni. 2.152; udā. 76]! Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.

Anāgatañāṇakathā niṭṭhitā.

5. Pañcamavaggo

(51) 9. Paṭuppannakathā

441. Paṭuppanne [paccuppanne (sī. syā.)] ñāṇaṃ atthīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ jānātīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ ‘‘ñāṇa’’nti jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ ‘‘ñāṇa’’nti jānātīti? Āmantā. Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Na hevaṃ vattabbe…pe….

Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pītiṃ piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānāti, tena khaggena taṃ khaggaṃ chindati, tena pharasunā taṃ pharasuṃ tacchati, tāya kudhāriyā taṃ kudhāriṃ tacchati, tāya vāsiyā taṃ vāsiṃ tacchati, tāya sūciyā taṃ sūciṃ sibbeti, tena aṅgulaggena taṃ aṅgulaggaṃ parāmasati, tena nāsikaggena taṃ nāsikaggaṃ parāmasati, tena matthakena taṃ matthakaṃ parāmasati, tena gūthena taṃ gūthaṃ dhovati, tena muttena taṃ muttaṃ dhovati, tena kheḷena taṃ kheḷaṃ dhovati, tena pubbena taṃ pubbaṃ dhovati, tena lohitena taṃ lohitaṃ dhovatīti? Na hevaṃ vattabbe …pe….

442. Na vattabbaṃ – ‘‘paṭuppanne ñāṇaṃ atthī’’ti? Āmantā. Nanu sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hotīti? Āmantā. Hañci sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hoti, tena vata re vattabbe – ‘‘paṭuppanne ñāṇaṃ atthī’’ti.

Paṭuppannañāṇakathā [paccuppannakathā (sī.)] niṭṭhitā.

5. Pañcamavaggo

(52) 10. Phalañāṇakathā

443. Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako phalassa kataṃ paññāpetīti? Na hevaṃ vattabba…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

444. Na vattabbaṃ – ‘‘sāvakassa phale ñāṇaṃ atthī’’ti? Āmantā. Sāvako aññāṇīti? Na hevaṃ vattabbe…pe… tena hi sāvakassa phale ñāṇaṃ atthīti…pe….

Phalañāṇakathā niṭṭhitā.

Pañcamavaggo.

Tassuddānaṃ –

Vimuttiñāṇaṃ vimuttaṃ, sekhassa asekhaṃ ñāṇaṃ, viparīte ñāṇaṃ, aniyatassa niyāmagamanāya atthi ñāṇaṃ, sabbaṃ ñāṇaṃ paṭisambhidāti, sammutiñāṇaṃ, cetopariyāye ñāṇaṃ, anāgate ñāṇaṃ, paṭuppanne ñāṇaṃ, sāvakassa phale ñāṇanti.

Mahāpaṇṇāsako.

Tassāpi uddānaṃ –

Sattupaladdhiṃ, upaharato, balaṃ, gihissa arahā ca, vimuttipañcamanti.

6. Chaṭṭhavaggo

(53) 1. Niyāmakathā

445. Niyāmo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe….

Dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe….

Dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Atthi keci niyāmaṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

446. Niyāmo asaṅkhatoti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Maggo saṅkhatoti? Āmantā. Niyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhatoti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sakadāgāminiyāmo…pe… anāgāminiyāmo…pe… arahattaniyāmo asaṅkhatoti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe …pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhato…pe… arahattaniyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Micchattaniyāmo asaṅkhatoti? Na hevaṃ vattabbe…pe… micchattaniyāmo saṅkhatoti? Āmantā. Sammattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

447. Na vattabbaṃ – ‘‘niyāmo asaṅkhato’’ti? Āmantā. Niyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe…. Tena hi niyāmo asaṅkhatoti. Micchattaniyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe… tena hi micchattaniyāmo asaṅkhatoti.

Niyāmakathā niṭṭhitā.

6. Chaṭṭhavaggo

(54) 2. Paṭiccasamuppādakathā

448. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe… dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

449. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjāpaccayā saṅkhārā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjāpaccayā saṅkhārā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Saṅkhārapaccayā viññāṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… saṅkhārapaccayā viññāṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Viññāṇapaccayā nāmarūpaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… viññāṇapaccayā nāmarūpaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Jātipaccayā jarāmaraṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… jātipaccayā jarāmaraṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe….

450. Na vattabbaṃ – ‘‘paṭiccasamuppādo asaṅkhato’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jātipaccayā, bhikkhave, jarāmaraṇaṃ. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti. ‘Passathā’ti cāha – jātipaccayā, bhikkhave, jarāmaraṇaṃ. Bhavapaccayā, bhikkhave, jāti…pe… avijjāpaccayā, bhikkhave, saṅkhārā. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu…pe… ‘passathā’ti cāha – avijjāpaccayā, bhikkhave, saṅkhārā. Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā – ayaṃ vuccati, bhikkhave, paṭiccasamuppādo’’ti [saṃ. ni. 2.20]. Attheva suttantoti? Āmantā. Tena hi paṭiccasamuppādo asaṅkhatoti.

451. Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Tīṇi asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Tīṇi asaṅkhatānīti? Āmantā. Tīṇi tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā…pe… jātipaccayā jarāmaraṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dvādasa asaṅkhatānīti? Na hevaṃ vattabbe…pe… dvādasa asaṅkhatānīti? Āmantā. Dvādasa tāṇāni dvādasa leṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Paṭiccasamuppādakathā niṭṭhitā.

6. Chaṭṭhavaggo

(55) 3. Saccakathā

452. Cattāri saccāni asaṅkhatānīti? Āmantā. Cattāri tāṇāni cattāri leṇāni cattāri saraṇāni cattāri parāyanāni cattāri accutāni cattāri amatāni cattāri nibbānānīti? Na hevaṃ vattabbe…pe… cattāri nibbānānīti? Āmantā. Atthi catunnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhatanti? Āmantā. Dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… dukkhasaccaṃ asaṅkhatanti? Āmantā. Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā asaṅkhatāti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Kāmataṇhā bhavataṇhā vibhavataṇhā asaṅkhatāti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhaṃ saṅkhatanti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā saṅkhatāti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… samudayo saṅkhatoti? Āmantā. Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāmataṇhā bhavataṇhā vibhavataṇhā saṅkhatāti? Āmantā. Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… maggo saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… sammādiṭṭhi…pe… sammāsamādhi saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

453. Nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Samudayasaccaṃ asaṅkhataṃ, samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Maggasaccaṃ asaṅkhataṃ, maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ saṅkhatanti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhataṃ, samudayo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhataṃ, maggo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe….

454. Na vattabbaṃ – ‘‘cattāri saccāni asaṅkhatānī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni! Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ…pe… ‘ayaṃ dukkhasamudayo’ti…pe… ‘ayaṃ dukkhanirodho’ti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathānī’’ti [saṃ. ni. 5.1090]. Attheva suttantoti? Āmantā. Tena hi cattāri saccāni asaṅkhatānīti.

Saccakathā niṭṭhitā.

6. Chaṭṭhavaggo

(56) 4. Āruppakathā

455. Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Ākāsānañcāyatanaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Asaṅkhataṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Atthi ākāsānañcāyatanūpagaṃ kammanti? Āmantā. Atthi asaṅkhatūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi ākāsānañcāyatanūpagā sattāti? Āmantā. Atthi asaṅkhatūpagā sattāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatane sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Asaṅkhate sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… ākāsānañcāyatane atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Asaṅkhate atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ catuvokārabhavoti? Āmantā. Asaṅkhataṃ catuvokārabhavoti? Na hevaṃ vattabbe…pe….

456. Na vattabbaṃ – ‘‘cattāro āruppā asaṅkhatā’’ti? Āmantā. Nanu cattāro āruppā anejā vuttā bhagavatāti? Āmantā. Hañci cattāro āruppā anejā vuttā bhagavatā, tena vata re vattabbe ‘‘cattāro āruppā asaṅkhatā’’ti.

Āruppakathā niṭṭhitā.

6. Chaṭṭhavaggo

(57) 5. Nirodhasamāpattikathā

457. Nirodhasamāpatti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… nirodhasamāpatti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Nirodhasamāpatti asaṅkhatāti? Āmantā. Atthi keci nirodhaṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

458. Nirodhā vodānaṃ vuṭṭhānaṃ paññāyatīti? Āmantā. Asaṅkhatā vodānaṃ vuṭṭhānaṃ paññāyatīti? Na hevaṃ vattabbe…pe… nirodhaṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Āmantā. Asaṅkhataṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Na hevaṃ vattabbe…pe… nirodhā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Āmantā. Asaṅkhatā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Āmantā. Asaṅkhatā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Āmantā. Asaṅkhatā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Na hevaṃ vattabbe…pe….

459. Na vattabbaṃ – ‘‘nirodhasamāpatti asaṅkhatā’’ti? Āmantā. Saṅkhatāti? Na hevaṃ vattabbe…pe… tena hi nirodhasamāpatti asaṅkhatāti.

Nirodhasamāpattikathā niṭṭhitā.

6. Chaṭṭhavaggo

(58) 6. Ākāsakathā

460. Ākāso asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāso asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāso asaṅkhatoti? Āmantā. Atthi keci anākāsaṃ ākāsaṃ karontīti? Āmantā. Atthi keci saṅkhataṃ asaṅkhataṃ karontīti? Na hevaṃ vattabbe…pe… atthi keci ākāsaṃ anākāsaṃ karontīti? Āmantā. Atthi keci asaṅkhataṃ saṅkhataṃ karontīti? Na hevaṃ vattabbe…pe….

Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ [sattiṃ (?)] khipanti, usuṃ khipantīti? Āmantā. Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti? Na hevaṃ vattabbe…pe….

461. Ākāsaṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Āmantā. Asaṅkhataṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Na hevaṃ vattabbe…pe….

Udapāne khaññamāne anākāso ākāso hotīti? Āmantā. Saṅkhataṃ asaṅkhataṃ hotīti? Na hevaṃ vattabbe…pe….

Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti? Āmantā. Asaṅkhataṃ antaradhāyatīti? Na hevaṃ vattabbe…pe….

462. Na vattabbaṃ – ‘‘ākāso asaṅkhato’’ti? Āmantā. Ākāso saṅkhatoti? Na hevaṃ vattabbe…pe… tena hi ākāso asaṅkhatoti.

Ākāsakathā niṭṭhitā.

6. Chaṭṭhavaggo

(59) 7. Ākāso sanidassanotikathā

463. Ākāso sanidassanoti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Ākāso sanidassanoti? Āmantā. Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe …pe….

Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti – attheva [atthi (?)] suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti [ma. ni. 1.400; 3.421; saṃ. ni. 4.60] – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa’’nti.

464. Na vattabbaṃ – ‘‘ākāso sanidassano’’ti? Āmantā. Nanu passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddanti? Āmantā. Hañci passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddaṃ, tena vata re vattabbe – ‘‘ākāso sanidassano’’ti.

Ākāso sanidassanotikathā niṭṭhitā.

6. Chaṭṭhavaggo

(60) 8. Pathavīdhātu sanidassanātiādikathā

465. Pathavīdhātu sanidassanāti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Pathavīdhātu sanidassanāti? Āmantā. Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa’’nti.

466. Na vattabbaṃ – ‘‘pathavīdhātu sanidassanā’’ti? Āmantā. Nanu passati bhūmiṃ pāsāṇaṃ pabbatanti? Āmantā. Hañci passati [passasi (sī. syā. ka.) evamuparipi] bhūmiṃ pāsāṇaṃ pabbataṃ, tena vata re vattabbe – ‘‘pathavīdhātu sanidassanā’’ti…pe….

Na vattabbaṃ – ‘‘āpodhātu sanidassanā’’ti? Āmantā. Nanu passati udakanti? Āmantā. Hañci passati udakaṃ, tena vata re vattabbe – ‘‘āpodhātu sanidassanāti…pe….

Na vattabbaṃ – tejodhātu sanidassanāti? Āmantā. Nanu passati aggiṃ jalantanti? Āmantā. Hañci passati aggiṃ jalantaṃ, tena vata re vattabbe – ‘‘tejodhātu sanidassanā’’ti…pe….

Na vattabbaṃ – ‘‘vāyodhātu sanidassanā’’ti? Āmantā. Nanu passati vātena rukkhe sañcāliyamāneti? Āmantā. Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe – ‘‘vāyodhātu sanidassanā’’ti…pe….

Pathavīdhātu sanidassanātiādikathā niṭṭhitā.

6. Chaṭṭhavaggo

(61) 9. Cakkhundriyaṃ sanidassanantiādikathā

467. Cakkhundriyaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu…pe… cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Cakkhundriyaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa’’nti.

468. Na vattabbaṃ – ‘‘pañcindriyāni sanidassanānī’’ti? Āmantā. Nanu passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyanti? Āmantā. Hañci passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ, tena vata re vattabbe – ‘‘pañcindriyāni sanidassanānī’’ti…pe….

Cakkhundriyaṃ sanidassanantiādikathā niṭṭhitā.

6. Chaṭṭhavaggo

(62) 10. Kāyakammaṃ sanidassanantikathā

469. Kāyakammaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Kāyakammaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa’’nti.

470. Na vattabbaṃ – ‘‘kāyakammaṃ sanidassana’’nti? Āmantā. Nanu passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentanti? Āmantā. Hañci passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentaṃ, tena vata re vattabbe – ‘‘kāyakammaṃ sanidassana’’nti.

Kāyakammaṃ sanidassanantikathā niṭṭhitā.

Chaṭṭhavaggo.

Tassuddānaṃ –

Niyamo asaṅkhato, paṭiccasamuppādo asaṅkhato, cattāri saccāni asaṅkhatāni, cattāro āruppā asaṅkhatā, nirodhasamāpatti asaṅkhatā, ākāso asaṅkhato, ākāso sanidassano, cattāro mahābhūtā, pañcindriyāni, tatheva kāyakammanti.

7. Sattamavaggo

(63) 1. Saṅgahitakathā

471. Natthi keci dhammā kehici dhammehi saṅgahitāti [saṅgahītāti (pī.)]? Āmantā. Nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannā, no ca vata re vattabbe – ‘‘natthi keci dhammā kehici dhammehi saṅgahitā’’ti.

Cakkhāyatanaṃ katamakkhandhagaṇanaṃ [katamaṃ khandhagaṇanaṃ (sī. pī. ka.)] gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘kāyāyatanaṃ rūpakkhandhena saṅgahita’’nti.

Rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘phoṭṭhabbāyatanaṃ rūpakkhandhena saṅgahita’’nti.

Sukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘sukhā vedanā vedanākkhandhena saṅgahitā’’ti. Dukkhā vedanā…pe… adukkhamasukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘adukkhamasukhā vedanā vedanākkhandhena saṅgahitā’’ti.

Cakkhusamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘cakkhusamphassajā saññā saññākkhandhena saṅgahitā’’ti. Sotasamphassajā saññā…pe… manosamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā saññā saññākkhandhena saṅgahitā’’ti.

Cakkhusamphassajā cetanā…pe… manosamphassajā cetanā katamakkhandhagaṇanaṃ gacchatīti? Saṅkhārakkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manosamphassajā cetanā saṅkhārakkhandhena saṅgahitā’’ti.

Cakkhuviññāṇaṃ …pe… manoviññāṇaṃ katamakkhandhagaṇanaṃ gacchatīti? Viññāṇakkhandhagaṇanaṃ gacchatīti. Hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – ‘‘manoviññāṇaṃ viññāṇakkhandhena saṅgahita’’nti.

472. Yathā dāmena vā yottena vā dve balibaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito; evameva te dhammā tehi dhammehi saṅgahitāti [sakavādivacanaṃ (aṭṭhakathā passitabbā)]? Hañci dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito, tena vata re vattabbe – ‘‘atthi keci dhammā kehici dhammehi saṅgahitā’’ti [sakavādivacanaṃ (aṭṭhakathā passitabbā)].

Saṅgahitakathā niṭṭhitā.

7. Sattamavaggo

(64) 2. Sampayuttakathā

473. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – ‘‘natthi keci dhammā kehici dhammehi sampayuttā’’ti.

Vedanākkhandho saññākkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho saññākkhandhena sahajāto, tena vata re vattabbe – ‘‘vedanākkhandho saññākkhandhena sampayutto’’ti.

Vedanākkhandho saṅkhārakkhandhena… viññāṇakkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho viññāṇakkhandhena sahajāto, tena vata re vattabbe – ‘‘vedanākkhandho viññāṇakkhandhena sampayutto’’ti.

Saññākkhandho … saṅkhārakkhandho… viññāṇakkhandho vedanākhandhena… saññākkhandhena… saṅkhārakkhandhena sahajātoti? Āmantā. Hañci viññāṇakkhandho saṅkhārakkhandhena sahajāto, tena vata re vattabbe – ‘‘viññāṇakkhandho saṅkhārakkhandhena sampayutto’’ti.

474. Yathā tilamhi telaṃ anugataṃ anupaviṭṭhaṃ, ucchumhi raso anugato anupaviṭṭho; evameva te dhammā tehi dhammehi anugatā anupaviṭṭhāti? Na hevaṃ vattabbe…pe….

Sampayuttakathā niṭṭhitā.

7. Sattamavaggo

(65) 3. Cetasikakathā

475. Natthi cetasiko dhammoti? Āmantā. Nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – ‘‘natthi cetasiko dhammo’’ti.

Phasso cittena sahajātoti? Āmantā. Hañci phasso cittena sahajāto, tena vata re vattabbe – ‘‘phasso cetasiko’’ti. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā… rāgo… doso… moho…pe… anottappaṃ cittena sahajātanti? Āmantā. Hañci anottappaṃ cittena sahajātaṃ, tena vata re vattabbe – ‘‘anottappaṃ cetasika’’nti.

476. Cittena sahajātāti katvā cetasikāti? Āmantā. Phassena sahajātāti katvā phassasikāti [phassikāti (pī. aṭṭha.)]? Āmantā. Cittena sahajātāti katvā cetasikāti? Āmantā. Vedanāya… saññāya… cetanāya… saddhāya… vīriyena… satiyā… samādhinā… paññāya… rāgena… dosena… mohena…pe… anottappena sahajātāti katvā anottappāsikāti [anottappikāti (?)]? Āmantā.

477. Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Cittañhidaṃ cetasikā ca dhammā,

Anattato saṃviditassa honti;

Hīnappaṇītaṃ tadubhaye viditvā,

Sammaddaso vedi palokadhamma’’nti.

Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, kevaṭṭa, bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati – ‘evampi te mano, itthampi te mano, itipi te citta’’’nti [dī. ni. 1.485]. Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Cetasikakathā niṭṭhitā.

7. Sattamavaggo

(66) 4. Dānakathā

478. Cetasiko dhammo dānanti? Āmantā. Labbhā cetasiko dhammo paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā cetasiko dhammo paresaṃ dātunti? Āmantā. Labbhā phasso paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā paresaṃ dātunti? Na hevaṃ vattabbe…pe….

479. Na vattabbaṃ – cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe…pe… nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ, tena vata re vattabbe – ‘‘cetasiko dhammo dāna’’nti.

Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti [upari vuccamānāya paravādīpucchāya sadisā, aṭṭhakathā oloketabbā]? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto senāsanaṃ gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

480. Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti [a. ni. 8.32].

Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

Na vattabbaṃ – ‘‘cetasiko dhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi! Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ [abyāpajjhaṃ (syā. ka.)] deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī’’ti [a. ni. 8.39]. Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

481. Na vattabbaṃ – ‘‘deyyadhammo dāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idhekacco annaṃ deti, pānaṃ deti, vatthaṃ deti, yānaṃ deti, mālaṃ deti, gandhaṃ deti, vilepanaṃ deti, seyyaṃ deti, āvasathaṃ deti, padīpeyyaṃ detī’’ti [saṃ. ni. 3.362-391 thokaṃ visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi deyyadhammo dānanti.

482. Deyyadhammo dānanti? Āmantā. Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto dānaṃ… senāsanaṃ dānaṃ… gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘deyyadhammo dāna’’nti.

Dānakathā niṭṭhitā.

7. Sattamavaggo

(67) 5. Paribhogamayapuññakathā

483. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

484. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā na samannāharati, hoti puññanti? Āmantā. Anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjhantassa (syā.)] hoti… anābhogassa hoti… asamannāharantassa hoti… amanasikarontassa hoti… acetayantassa hoti… apatthayantassa hoti… appaṇidahantassa hotīti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hotīti? Āmantā. Hañci āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hoti, no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

485. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā kāmavitakkaṃ vitakketi, byāpādavitakkaṃ vitakketi, vihiṃsāvitakkaṃ vitakketi, hoti puññanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca tīraṃ – idaṃ dutiyaṃ suvidūravidūraṃ. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti – idaṃ tatiyaṃ suvidūravidūraṃ. Satañca, bhikkhave, dhammo asatañca dhammo – idaṃ catutthaṃ suvidūravidūraṃ. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

‘‘Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti.

‘‘Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca dhammaṃ;

Abyāyiko hoti sataṃ samāgamo,

Yāvampi tiṭṭheyya tatheva hoti.

‘‘Khippañhi veti [khippaṃhaveti (bahūsu)] asataṃ samāgamo;

Tasmā sataṃ dhammo asabbhi ārakā’’ti [a. ni. 4.47].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

486. Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Ārāmaropā vanaropā, ye janā setukārakā;

Papañca udapānañca, ye dadanti upassayaṃ.

‘‘Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

Dhammaṭṭhā sīlasampannā, te janā saggagāmino’’ti [saṃ. ni. 1.47].

Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

Na vattabbaṃ – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti! Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno…pe… senāsanaṃ paribhuñjamāno…pe… gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī’’ti [a. ni. 4.51]. Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

487. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññanti? Āmantā. Hañci dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññanti? Āmantā. Hañci dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññaṃ; no ca vata re vattabbe – ‘‘paribhogamayaṃ puññaṃ vaḍḍhatī’’ti.

Paribhogamayapuññakathā niṭṭhitā.

7. Sattamavaggo

(68) 6. Itodinnakathā

488. Ito dinnena tattha yāpentīti? Āmantā. Ito cīvaraṃ denti taṃ cīvaraṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe… ito piṇḍapātaṃ denti, ito senāsanaṃ denti, ito gilānapaccayabhesajjaparikkhāraṃ denti, ito khādanīyaṃ denti, ito bhojanīyaṃ denti, ito pānīyaṃ denti; taṃ pānīyaṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe….

Ito dinnena tattha yāpentīti? Āmantā. Añño aññassa kārako parakataṃ sukhadukkhaṃ añño karoti, añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

489. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhantīti? Āmantā. Hañci petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhanti; tena vata re vattabbe – ‘‘ito dinnena tattha yāpentī’’ti.

490. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Unname udakaṃ vuṭṭhaṃ, yathāninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

‘‘Na hi tattha kasī atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayakkayaṃ (sī. pī.)];

Ito dinnena yāpenti, petā kālaṅkatā tahi’’nti [khu. pā. 7.6; pe. va. 19].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

491. Na vattabbaṃ – ‘‘ito dinnena tattha yāpentī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ! Katamāni pañca? Bhaṭo vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissati, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassati – imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamāna’’nti.

‘‘Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Bhaṭo vā no bharissati, kiccaṃ vā no karissati.

‘‘Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

Atha vā pana petānaṃ, dakkhiṇaṃ anuppadassati.

‘‘Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Tasmā santo sappurisā, kataññū katavedino.

‘‘Bharanti mātāpitaro, pubbe katamanussaraṃ;

Karonti tesaṃ kiccāni, yathā taṃ pubbakārinaṃ.

‘‘Ovādakārī bhaṭaposī, kulavaṃsaṃ ahāpayaṃ;

Saddho sīlena sampanno, putto hoti pasaṃsiyo’’ti [a. ni. 5.31].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

Ito dinnakathā niṭṭhitā.

7. Sattamavaggo

(69) 7. Pathavī kammavipākotikathā

492. Pathavī kammavipākoti? Āmantā. Sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā, sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saññāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaṇā; atthi tāya āvaṭṭanā [āvajjanā (syā. kaṃ.)] ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā, na sukhāya vedanāya sampayuttā, na dukkhāya vedanāya sampayuttā, na adukkhamasukhāya vedanāya sampayuttā, na phassena sampayuttā, na vedanāya sampayuttā, na saññāya sampayuttā, na cetanāya sampayuttā, na cittena sampayuttā, anārammaṇā; natthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘pathavī kammavipāko’’ti.

Phasso kammavipāko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya…pe… adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya sampayutto saññāya sampayutto cetanāya sampayutto cittena sampayutto sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Pathavī kammavipāko, pathavī sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya…pe… adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā; atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe …pe… pathavī kammavipāko, pathavī na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso kammavipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Pathavī kammavipākoti? Āmantā. Pathavī paggahaniggahupagā chedanabhedanupagāti? Āmantā. Kammavipāko paggahaniggahupago chedanabhedanupagoti? Na hevaṃ vattabbe…pe….

Labbhā pathavī ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Āmantā. Labbhā kammavipāko ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Na hevaṃ vattabbe…pe….

493. Pathavī paresaṃ sādhāraṇāti? Āmantā. Kammavipāko paresaṃ sādhāraṇoti? Na hevaṃ vattabbe…pe….

Kammavipāko paresaṃ sādhāraṇoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Asādhāraṇamaññesaṃ, acoraharaṇo nidhi;

Kayirātha macco puññāni, sace sucaritaṃ care’’ti [khu. pā. 8.9 khuddakapāṭhe, thokaṃ visadisaṃ].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kammavipāko paresaṃ sādhāraṇo’’ti.

Pathavī kammavipākoti? Āmantā. Paṭhamaṃ pathavī saṇṭhāti, pacchā sattā uppajjantīti? Āmantā. Paṭhamaṃ vipāko uppajjati, pacchā vipākapaṭilābhāya kammaṃ karontīti? Na hevaṃ vattabbe…pe….

Pathavī sabbasattānaṃ kammavipākoti? Āmantā. Sabbe sattā pathaviṃ paribhuñjantīti? Na hevaṃ vattabbe…pe… sabbe sattā pathaviṃ paribhuñjantīti? Āmantā. Atthi keci pathaviṃ aparibhuñjitvā parinibbāyantīti? Āmantā. Atthi keci kammavipākaṃ akhepetvā parinibbāyantīti? Na hevaṃ vattabbe…pe….

Pathavī cakkavattisattassa kammavipākoti? Āmantā. Aññe sattā pathaviṃ paribhuñjantīti? Āmantā. Cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe… cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Āmantā. Cakkavattisattassa phassaṃ vedanaṃ saññaṃ cetanaṃ cittaṃ saddhaṃ vīriyaṃ satiṃ samādhiṃ paññaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe….

494. Na vattabbaṃ – ‘‘pathavī kammavipāko’’ti? Āmantā. Nanu atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – ‘‘pathavī kammavipāko’’ti.

Pathavī kammavipākotikathā niṭṭhitā.

7. Sattamavaggo

(70) 8. Jarāmaraṇaṃ vipākotikathā

495. Jarāmaraṇaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ, vedanāya sampayuttaṃ, saññāya sampayuttaṃ, cetanāya sampayuttaṃ, cittena sampayuttaṃ, sārammaṇaṃ; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ; atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

496. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘kusalānaṃ dhammānaṃ vipāko’’ti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – ‘‘akusalānaṃ dhammānaṃ vipāko’’ti? Na hevaṃ vattabbe…pe….

497. Na vattabbaṃ – ‘‘jarāmaraṇaṃ vipāko’’ti? Āmantā. Nanu atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – ‘‘jarāmaraṇaṃ vipāko’’ti.

Jarāmaraṇaṃ vipākotikathā niṭṭhitā.

7. Sattamavaggo

(71) 9. Ariyadhammavipākakathā

498. Natthi ariyadhammavipākoti? Āmantā. Nanu mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññanti? Āmantā. Hañci mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti.

Natthi ariyadhammavipākoti? Āmantā. Nanu atthi sotāpattiphalanti? Āmantā. Hañci atthi sotāpattiphalaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti. Nanu atthi sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalanti? Āmantā. Hañci atthi arahattaphalaṃ, no ca vata re vattabbe – ‘‘natthi ariyadhammavipāko’’ti.

Sotāpattiphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… sotāpattiphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… arahattaphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… dānaphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

Dānaphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe… sīlaphalaṃ…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

499. Kāmāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ kusalaṃ…pe… arūpāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ avipākanti? Āmantā. Kāmāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe… lokuttaraṃ kusalaṃ avipākanti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe….

500. Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Kāmāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe…. Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe….

Ariyadhammavipākakathā niṭṭhitā.

7. Sattamavaggo

(72) 10. Vipāko vipākadhammadhammotikathā

501. Vipāko vipākadhammadhammoti? Āmantā. Tassa vipāko vipākadhammadhammoti? Na hevaṃ vattabbe…pe… tassa vipāko vipākadhammadhammoti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭupacchedo natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipākoti vā vipākadhammadhammoti vā vipākadhammadhammoti vā vipākoti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipāko ca vipākadhammadhammo ca vipākadhammadhammo ca vipāko ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Taññeva akusalaṃ so akusalassa vipāko, taññeva kusalaṃ so kusalassa vipākoti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Yeneva cittena pāṇaṃ hanati teneva cittena niraye paccati, yeneva cittena dānaṃ deti teneva cittena sagge modatīti? Na hevaṃ vattabbe…pe….

502. Na vattabbaṃ – ‘‘vipāko vipākadhammadhammo’’ti? Āmantā. Nanu vipākā cattāro khandhā arūpino aññamaññapaccayāti? Āmantā. Hañci vipākā cattāro khandhā arūpino aññamaññapaccayā, tena vata re vattabbe – ‘‘vipāko vipākadhammadhammo’’ti.

Vipāko vipākadhammadhammotikathā niṭṭhitā.

Sattamavaggo.

Tassuddānaṃ –

Saṅgaho, sampayutto, cetasiko dhammo, cetasikaṃ dānaṃ, paribhogamayaṃ puññaṃ vaḍḍhati, ito dinnena tattha yāpenti, pathavī kammavipāko, jarāmaraṇaṃ vipāko, natthi ariyadhammavipāko, vipāko vipākadhammadhammoti.

8. Aṭṭhamavaggo

(73) 1. Chagatikathā

503. Cha gatiyoti? Āmantā. Nanu pañca gatiyo vuttā bhagavatā – nirayo, tiracchānayoni, pettivisayo, manussā, devāti [ma. ni. 1.153]? Āmantā. Hañci pañca gatiyo vuttā bhagavatā – nirayo, tiracchānayoni, pettivisayo, manussā, devā; no ca vata re vattabbe – ‘‘cha gatiyo’’ti.

Cha gatiyoti? Āmantā. Nanu kālakañcikā [kālakañjikā (sī. syā. kaṃ.), kāḷakañjakā (pī.)] surā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci kālakañcikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe – ‘‘cha gatiyo’’ti.

Cha gatiyoti? Āmantā. Nanu vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe – ‘‘cha gatiyo’’ti.

Cha gatiyoti? Āmantā. Nanu vepacittiparisā pubbadevāti? Āmantā. Hañci vepacittiparisā pubbadevā, no ca vata re vattabbe – ‘‘cha gatiyo’’ti.

504. Na vattabbaṃ – ‘‘cha gatiyo’’ti? Āmantā. Nanu atthi asurakāyoti, āmantā. Hañci atthi asurakāyo, tena vata re vattabbe – ‘‘cha gatiyo’’ti.

Chagatikathā niṭṭhitā.

8. Aṭṭhamavaggo

(74) 2. Antarābhavakathā

505. Atthi antarābhavoti? Āmantā. Kāmabhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Rūpabhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Arūpabhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavoti? Na hevaṃ vattabbe…pe….

Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavoti? Āmantā. Hañci kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe – ‘‘atthi antarābhavo’’ti. Rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavoti? Āmantā. Hañci rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavo, no ca vata re vattabbe – ‘‘atthi antarābhavo’’ti.

506. Atthi antarābhavoti? Āmantā. Pañcamī sā yoni, chaṭṭhamī sā gati, aṭṭhamī sā viññāṇaṭṭhiti, dasamo so sattāvāsoti? Na hevaṃ vattabbe…pe… atthi antarābhavoti? Āmantā. Antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

507. Atthi kāmabhavo, kāmabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… kāmabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… kāmabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmabhavo pañcavokārabhavoti? Āmantā. Antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Atthi rūpabhavo, rūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… rūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpabhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpabhavo pañcavokārabhavoti? Āmantā. Antarābhavo pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Atthi arūpabhavo, arūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi arūpabhavūpagaṃ kammanti? Āmantā. Atthi antarābhavūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi arūpabhavūpagā sattāti? Āmantā. Atthi antarābhavūpagā sattāti? Na hevaṃ vattabbe…pe… arūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… arūpabhave atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Antarābhave atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… arūpabhavo catuvokārabhavoti? Āmantā. Antarābhavo catuvokārabhavoti? Na hevaṃ vattabbe…pe….

508. Atthi antarābhavoti? Āmantā. Sabbesaññeva sattānaṃ atthi antarābhavoti? Na hevaṃ vattabbe …pe… sabbesaññeva sattānaṃ natthi antarābhavoti? Āmantā. Hañci sabbesaññeva sattānaṃ natthi antarābhavo, no ca vata re vattabbe – ‘‘atthi antarābhavo’’ti.

Atthi antarābhavoti? Āmantā. Ānantariyassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… ānantariyassa puggalassa natthi antarābhavoti? Āmantā. Hañci ānantariyassa puggalassa natthi antarābhavo, no ca vata re vattabbe – ‘‘atthi antarābhavo’’ti.

Na ānantariyassa puggalassa atthi antarābhavoti? Āmantā. Ānantariyassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… ānantariyassa puggalassa natthi antarābhavoti? Āmantā. Na ānantariyassa puggalassa natthi antarābhavoti? Na hevaṃ vattabbe…pe… nirayūpagassa puggalassa…pe… asaññasattūpagassa puggalassa …pe… arūpūpagassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… arūpūpagassa puggalassa natthi antarābhavoti? Āmantā. Hañci arūpūpagassa puggalassa natthi antarābhavo, no ca vata re vattabbe – ‘‘atthi antarābhavo’’ti.

Na arūpūpagassa puggalassa atthi antarābhavoti? Āmantā. Arūpūpagassa puggalassa atthi antarābhavoti? Na hevaṃ vattabbe…pe… arūpūpagassa puggalassa natthi antarābhavoti? Āmantā. Na arūpūpagassa puggalassa natthi antarābhavoti? Na hevaṃ vattabbe…pe….

509. Na vattabbaṃ atthi antarābhavoti? Āmantā. Nanu antarāparinibbāyī puggalo atthīti? Āmantā. Hañci antarāparinibbāyī puggalo atthi, tena vata re [no ca vata re (sī. ka.), no vata re (syā.)] vattabbe – ‘‘atthi antarābhavo’’ti.

Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti? Āmantā. Upahaccaparinibbāyī puggalo atthīti katvā atthi upahaccabhavoti? Na hevaṃ vattabbe…pe… antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti? Āmantā. Asaṅkhāraparinibbāyī puggalo…pe… sasaṅkhāraparinibbāyī puggalo atthīti katvā atthi sasaṅkhārabhavoti? Na hevaṃ vattabbe…pe….

Antarābhavakathā niṭṭhitā.

8. Aṭṭhamavaggo

(75) 3. Kāmaguṇakathā

510. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Nanu atthi tappaṭisaññutto chandoti? Āmantā. Hañci atthi tappaṭisaññutto chando, no ca vata re vattabbe – ‘‘pañceva kāmaguṇā kāmadhātū’’ti. Nanu atthi tappaṭisaññutto rāgo tappaṭisaññutto chando tappaṭisaññutto chandarāgo tappaṭisaññutto saṅkappo tappaṭisaññutto rāgo tappaṭisaññutto saṅkapparāgo tappaṭisaññuttā pīti tappaṭisaññuttaṃ somanassaṃ tappaṭisaññuttaṃ pītisomanassanti? Āmantā. Hañci atthi tappaṭisaññuttaṃ pītisomanassaṃ, no ca vata re vattabbe – ‘‘pañceva kāmaguṇā kāmadhātū’’ti.

Pañceva kāmaguṇā kāmadhātūti? Āmantā. Manussānaṃ cakkhu na kāmadhātūti? Na hevaṃ vattabbe…pe… manussānaṃ sotaṃ…pe… manussānaṃ ghānaṃ…pe… manussānaṃ jivhā…pe… manussānaṃ kāyo…pe… manussānaṃ mano na kāmadhātūti? Na hevaṃ vattabbe…pe….

Manussānaṃ mano na kāmadhātūti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Pañca kāmaguṇā loke, manocchaṭṭhā paveditā;

Ettha chandaṃ virājetvā, evaṃ dukkhā pamuccatī’’ti [su. ni. 173; saṃ. ni. 1.30].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘manussānaṃ mano na kāmadhātū’’ti.

511. Pañceva kāmaguṇā kāmadhātūti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe… kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

Kāmadhātu bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagaṃ kammanti? Āmantā. Atthi kāmaguṇūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi kāmadhātūpagā sattāti? Āmantā. Atthi kāmaguṇūpagā sattāti? Na hevaṃ vattabbe…pe….

Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe …pe… kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Kāmaguṇe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… kāmadhātu pañcavokārabhavoti? Āmantā. Kāmaguṇā pañcavokārabhavoti? Na hevaṃ vattabbe…pe… kāmadhātuyā sammāsambuddhā uppajjanti, paccekasabuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Āmantā. Kāmaguṇe sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

512. Na vattabbaṃ – ‘‘pañceva kāmaguṇā kāmadhātū’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā’’ti. Attheva suttantoti? Āmantā. Tena hi pañceva kāmaguṇā kāmadhātūti.

Kāmaguṇakathā niṭṭhitā.

8. Aṭṭhamavaggo

(76) 4. Kāmakathā

513. Pañcevāyatanā kāmāti? Āmantā. Nanu atthi tappaṭisaṃyutto chandoti? Āmantā. Hañci atthi tappaṭisaṃyutto chando, no ca vata re vattabbe – ‘‘pañcevāyatanā kāmā’’ti. Nanu atthi tappaṭisaṃyutto rāgo tappaṭisaṃyutto chando tappaṭisaṃyutto chandarāgo tappaṭisaṃyutto saṅkappo tappaṭisaṃyutto rāgo tappaṭisaṃyutto saṅkapparāgo tappaṭisaṃyuttā pīti tappaṭisaṃyuttaṃ somanassaṃ tappaṭisaṃyuttaṃ pītisomanassanti? Āmantā. Hañci atthi tappaṭisaṃyuttaṃ pītisomanassaṃ, no ca vata re vattabbe – ‘‘pañcevāyatanā kāmā’’ti.

514. Na vattabbaṃ – ‘‘pañcevāyatanā kāmā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā’’ti. Attheva suttantoti? Āmantā. Tena hi pañcevāyatanā kāmāti.

Pañcevāyatanā kāmāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pañcime, bhikkhave, kāmaguṇā! Katame pañca? Cakkhuviññeyyā rūpā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, bhikkhave, pañca kāmaguṇā. Api ca, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vucca’’nti –

‘‘Saṅkapparāgo purisassa kāmo,

Na te kāmā yāni citrāni loke;

Saṅkapparāgo purisassa kāmo,

Tiṭṭhanti citrāni tatheva loke;

Athettha dhīrā vinayanti chanda’’nti [a. ni. 6.63 nibbedhikasutte].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘pañcevāyatanā kāmā’’ti.

Kāmakathā niṭṭhitā.

8. Aṭṭhamavaggo

(77) 5. Rūpadhātukathā

515. Rūpino dhammā rūpadhātūti? Āmantā. Rūpaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe… rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

Rūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Rūpaṃ bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagaṃ kammanti? Āmantā. Atthi rūpūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi rūpadhātūpagā sattāti? Āmantā. Atthi rūpūpagā sattāti? Na hevaṃ vattabbe…pe….

Rūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Rūpe sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… rūpadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Rūpe atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… rūpadhātu pañcavokārabhavoti? Āmantā. Rūpaṃ pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

516. Rūpino dhammā rūpadhātu, kāmadhātuyā atthi rūpanti? Āmantā. Sāva kāmadhātu, sā rūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena cāti? Na hevaṃ vattabbe.

Rūpadhātukathā niṭṭhitā.

8. Aṭṭhamavaggo

(78) 6. Arūpadhātukathā

517. Arūpino dhammā arūpadhātūti? Āmantā. Vedanā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe… vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

Arūpadhātu bhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Vedanā bhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagaṃ kammanti? Āmantā. Atthi vedanūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi arūpadhātūpagā sattāti? Āmantā. Atthi vedanūpagā sattāti? Na hevaṃ vattabbe…pe….

Arūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… arūpadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Vedanāya atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… arūpadhātu catuvokārabhavoti? Āmantā. Vedanā catuvokārabhavoti? Na hevaṃ vattabbe…pe….

518. Arūpino dhammā arūpadhātu, kāmadhātuyā atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Sāva kāmadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti – kāmabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

Rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, kāmadhātuyā atthi rūpaṃ vedanā saññā saṅkhārā viññāṇanti? Āmantā. Sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Na hevaṃ vattabbe…pe… sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti? Āmantā. Kāmabhavena samannāgato puggalo tīhi bhavehi samannāgato hoti – kāmabhavena ca rūpabhavena ca arūpabhavena cāti? Na hevaṃ vattabbe…pe….

Arūpadhātukathā niṭṭhitā.

8. Aṭṭhamavaggo

(79) 7. Rūpadhātuyāāyatanakathā

519. Atthi saḷāyataniko attabhāvo rūpadhātuyāti? Āmantā. Atthi tattha ghānāyatananti? Āmantā. Atthi tattha gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatananti? Āmantā. Atthi tattha rasāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatananti? Āmantā. Atthi tattha phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Natthi tattha gandhāyatananti? Āmantā. Natthi tattha ghānāyatananti? Na hevaṃ vattabbe…pe… natthi tattha rasāyatananti? Āmantā. Natthi tattha jivhāyatananti? Na hevaṃ vattabbe…pe… natthi tattha phoṭṭhabbāyatananti? Āmantā. Natthi tattha kāyāyatananti? Na hevaṃ vattabbe…pe….

520. Atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ, atthi rūpāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha ghānāyatanaṃ, atthi gandhāyatananti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ, atthi dhammāyatananti? Āmantā. Atthi tattha jivhāyatanaṃ, atthi rasāyatananti…pe… atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā. Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ, natthi gandhāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe… atthi tattha jivhāyatanaṃ, natthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha cakkhāyatanaṃ, natthi rūpāyatananti? Na hevaṃ vattabbe…pe… atthi tattha kāyāyatanaṃ, natthi phoṭṭhabbāyatananti? Āmantā. Atthi tattha sotāyatanaṃ, natthi saddāyatanaṃ …pe… atthi tattha manāyatanaṃ, natthi dhammāyatananti? Na hevaṃ vattabbe…pe….

521. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyati…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Na hevaṃ vattabbe…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti? Āmantā. Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ, na ca tena cakkhunā taṃ rūpaṃ passatīti? Na hevaṃ vattabbe…pe… atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ…pe… atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ…pe… atthi tattha manāyatanaṃ atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti? Na hevaṃ vattabbe…pe….

522. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti? Āmantā. Atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho vissagandho sugandho duggandhoti? Na hevaṃ vattabbe…pe….

Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyatīti? Āmantā. Atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇiyaṃ khāriyaṃ lambilaṃ kasāvo sādu asādūti? Na hevaṃ vattabbe…pe….

Atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti? Āmantā. Atthi tattha kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukanti? Na hevaṃ vattabbe…pe….

523. Na vattabbaṃ – ‘‘saḷāyataniko attabhāvo rūpadhātuyā’’ti? Āmantā. Nanu atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittanti? Āmantā. Hañci atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittaṃ, tena vata re vattabbe – ‘‘saḷāyataniko attabhāvo rūpadhātuyā’’ti.

Rūpadhātuyā āyatanakathā niṭṭhitā.

8. Aṭṭhamavaggo

(80) 8. Arūpe rūpakathā

524. Atthi rūpaṃ arūpesūti? Āmantā. Rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Hañci arūpabhavo…pe… arūpattabhāvapaṭilābho, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

Atthi rūpaṃ arūpesūti? Āmantā. Pañcavokārabhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… nanu catuvokārabhavo…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

525. Atthi rūpaṃ rūpadhātuyā, so ca rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ arūpesu, so ca rūpabhavo rūpagati…pe… rūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ rūpadhātuyā, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ arūpesu, so ca pañcavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe…. Atthi rūpaṃ arūpesu, so ca arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā [arūpadhātuyā (sabbattha)], so ca arūpabhavo arūpagati…pe… arūpattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… atthi rūpaṃ arūpesu, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Atthi rūpaṃ rūpadhātuyā [arūpadhātuyā (sabbattha)], so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

526. Atthi rūpaṃ arūpesūti? Āmantā. Nanu rūpānaṃ nissaraṇaṃ arūpaṃ [itivu. 72; a. ni. 5.200; dī. ni. 3.321] vuttaṃ bhagavatāti? Āmantā. Hañci rūpānaṃ nissaraṇaṃ arūpaṃ [itivu. 72; a. ni. 5.200; dī. ni. 3.321] vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpesū’’ti.

Rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ bhagavatā, atthi rūpaṃ arūpesūti? Āmantā. Kāmānaṃ nissaraṇaṃ nekkhammaṃ vuttaṃ bhagavatā, atthi nekkhammesu kāmā, atthi anāsavesu āsavā, atthi apariyāpannesu pariyāpannāti? Na hevaṃ vattabbe…pe….

Arūpe rūpakathā niṭṭhitā.

8. Aṭṭhamavaggo

(81) 9. Rūpaṃ kammantikathā

527. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti, no ca vata re vattabbe – ‘‘kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusala’’nti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

528. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu … āpodhātu… tejodhātu…pe… vāyodhātu kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu … tejodhātu …pe… vāyodhātu abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

529. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ … rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

530. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu phassavippayuttā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

531. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalanti? Āmantā. Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā kusalāti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu anārammaṇā phassavippayuttā abyākatāti? Āmantā. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

532. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusala’’nti.

Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalanti? Āmantā. Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ kusalanti? Na hevaṃ vattabbe…pe… yathā kāyakammaṃ tathā vacīkammanti.

533. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi; no ca vata re vattabbe – ‘‘akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusala’’nti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalanti? Āmantā. Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

534. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusala’’nti.

Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitā vedanā…pe… saññā … cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Akusalena cittena samuṭṭhitā vedanā…pe… saññā… cetanā… rāgo… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ sabbaṃ taṃ akusalanti? Na hevaṃ vattabbe…pe….

535. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatanti? Na hevaṃ vattabbe…pe….

536. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatanti? Na hevaṃ vattabbe…pe….

537. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalanti? Āmantā. Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto akusaloti? Na hevaṃ vattabbe…pe….

Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe… akusalena cittena samuṭṭhitaṃ saddāyatanaṃ…pe… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo anārammaṇo phassavippayutto abyākatoti? Āmantā. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatanti? Na hevaṃ vattabbe…pe….

538. Na vattabbaṃ – ‘‘rūpaṃ kusalampi akusalampī’’ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – ‘‘rūpaṃ kusalampi akusalampī’’ti.

Rūpaṃ kusalampi akusalampīti? Āmantā. Cakkhāyatanaṃ kusalampi akusalampīti? Na hevaṃ vattabbe…pe… rūpaṃ kusalampi akusalampīti? Āmantā. Sotāyatanaṃ…pe… ghānāyatanaṃ… jivhāyatanaṃ… kāyāyatanaṃ… rūpāyatanaṃ… saddāyatanaṃ… gandhāyatanaṃ… rasāyatanaṃ … phoṭṭhabbāyatanaṃ… pathavīdhātu… āpodhātu… tejodhātu…pe… vāyodhātu asuci assu lohitaṃ sedo kusalopi akusalopīti? Na hevaṃ vattabbe…pe….

Kāyo rūpaṃ, kāyakammaṃ rūpanti? Āmantā. Mano rūpaṃ, manokammaṃ rūpanti? Na hevaṃ vattabbe …pe… mano arūpaṃ, manokammaṃ arūpanti? Āmantā. Kāyo arūpaṃ, kāyakammaṃ arūpanti? Na hevaṃ vattabbe…pe….

Kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Cakkhāyatanaṃ rūpanti, cakkhuviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Sotāyatanaṃ rūpanti, sotaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Ghānāyatanaṃ rūpanti, ghānaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Jivhāyatanaṃ rūpanti, jivhāviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe… kāyo rūpanti, kāyakammaṃ rūpanti? Āmantā. Kāyāyatanaṃ rūpanti, kāyaviññāṇaṃ rūpanti? Na hevaṃ vattabbe…pe….

539. Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi; cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti [a. ni. 6.63 nibbedhikasutte]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘kāye vā, ānanda [hānanda (saṃ. ni. 2.25)], sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; vācāya vā, ānanda [hānanda (saṃ. ni. 2.25)], sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; mane vā, ānanda [hānanda (saṃ. ni. 2.25)], sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkha’’nti [saṃ. ni. 2.25; a. ni. 4.171]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā akusalaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, manosañcetanā akusalaṃ manokammaṃ dukkhudrayaṃ dukkhavipākaṃ; tividhā, bhikkhave, kāyasañcetanā kusalaṃ kāyakammaṃ sukhudrayaṃ sukhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā kusalaṃ vacīkammaṃ sukhudrayaṃ sukhavipākaṃ; tividhā, bhikkhave, manosañcetanā kusalaṃ manokammaṃ sukhudrayaṃ sukhavipāka’’nti [a. ni. 10.217 thokaṃ pana visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

Rūpaṃ kammanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sacāyaṃ, ānanda, samiddhi moghapuriso pāṭaliputtassa [potaliputtassa (ma. ni. 3.300)] paribbājakassa evaṃ puṭṭho evaṃ byākareyya – ‘sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedaniyaṃ sukhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedaniyaṃ dukkhaṃ so vedayati; sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṃ adukkhamasukhaṃ so vedayatī’ti, evaṃ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā’’ti [ma. ni. 3.300]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘rūpaṃ kamma’’nti.

Rūpaṃ kammantikathā niṭṭhitā.

8. Aṭṭhamavaggo

(82) 10. Jīvitindriyakathā

540. Natthi rūpajīvitindriyanti? Āmantā. Natthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti? Āmantā. Hañci atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti.

Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriyanti? Āmantā. Atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi rūpajīvitindriyanti? Āmantā. Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā, natthi arūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Arūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe… rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe….

541. Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe….

Rūpīnañca arūpīnañca dhammānaṃ āyu arūpajīvitindriyanti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu rūpajīvitindriyanti? Na hevaṃ vattabbe…pe….

Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – ‘‘rūpajīvitindriya’’nti? Āmantā. Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ – ‘‘arūpajīvitindriya’’nti? Na hevaṃ vattabbe…pe… natthi rūpajīvitindriyanti? Āmantā. Nirodhaṃ samāpannassa natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

542. Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Hañci nirodhaṃ samāpannassa atthi jīvitindriyaṃ, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti.

Nirodhaṃ samāpannassa atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti? Āmantā. Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

Nirodhaṃ samāpannassa atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

543. Natthi rūpajīvitindriyanti? Āmantā. Asaññasattānaṃ natthi jīvitindriyanti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Hañci asaññasattānaṃ atthi jīvitindriyaṃ, no ca vata re vattabbe – ‘‘natthi rūpajīvitindriya’’nti. Asaññasattānaṃ atthi jīvitindriyanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Asaññasattānaṃ atthi saṅkhārakkhandhoti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi saṅkhārakkhandhoti? Āmantā. Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Na hevaṃ vattabbe…pe….

Asaññasattānaṃ atthi vedanākkhandho…pe… saññākkhandho…pe… viññāṇakkhandhoti? Āmantā. Pañcavokārabhavoti? Na hevaṃ vattabbe…pe….

544. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne ekadesaṃ bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne ekadeso bhijjatīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne anavaseso bhijjatīti? Āmantā. Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne anavasesaṃ bhijjatīti? Na hevaṃ vattabbe…pe….

545. Dve jīvitindriyānīti? Āmantā. Dvīhi jīvitehi jīvati, dvīhi maraṇehi mīyatīti? Āmantā [na hevaṃ vattabbe (syā. kaṃ. pī.)].

Jīvitindriyakathā niṭṭhitā.

8. Aṭṭhamavaggo

(83) 11. Kammahetukathā

546. Kammahetu arahā arahattā parihāyatīti? Āmantā. Kammahetu sotāpanno sotāpattiphalā parihāyatīti? Na hevaṃ vattabbe…pe… kammahetu arahā arahattā parihāyatīti? Āmantā. Kammahetu sakadāgāmī…pe… anāgāmī anāgāmiphalā parihāyatīti? Na hevaṃ vattabbe…pe….

Kammahetu sotāpanno sotāpattiphalā na parihāyatīti? Āmantā. Kammahetu arahā arahattā na parihāyatīti? Na hevaṃ vattabbe …pe… kammahetu sakadāgāmī…pe… anāgāmī anāgāmiphalā na parihāyatīti? Āmantā. Kammahetu arahā arahattā na parihāyatīti? Na hevaṃ vattabbe…pe….

Kammahetu arahā arahattā parihāyatīti? Āmantā. Pāṇātipātakammassa hetūti? Na hevaṃ vattabbe…pe… adinnādānakammassa hetu…pe… kāmesumicchācārakammassa hetu… musāvādakammassa hetu… pisuṇavācākammassa hetu… pharusavācākammassa hetu… samphappalāpakammassa hetu… mātughātakammassa [mātughātakakammassa (syā.), mātughātikammassa (ka.) tathā pitughātaarahantaghātakammassātipadesu] hetu… pitughātakammassa hetu… arahantaghātakammassa hetu… ruhiruppādakammassa hetu…pe… saṅghabhedakammassa hetūti? Na hevaṃ vattabbe…pe….

Katamassa kammassa hetūti? Handa hi arahantānaṃ abbhācikkhatīti. Arahantānaṃ abbhācikkhanakammassa hetu arahā arahattā parihāyatīti? Āmantā. Ye keci arahantānaṃ abbhācikkhanti, sabbe te arahattaṃ sacchikarontīti? Na hevaṃ vattabbe…pe….

Kammahetukathā niṭṭhitā.

Aṭṭhamavaggo.

Tassuddānaṃ –

Cha gatiyo, antarābhavo, pañceva kāmaguṇā kāmadhātu, pañceva āyatanā kāmā, rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, saḷāyataniko attabhāvo rūpadhātuyā, atthi rūpaṃ arūpesu, rūpaṃ kammaṃ, rūpaṃ jīvitaṃ, kammahetukā parihāyatīti.

9. Navamavaggo

(84) 1. Ānisaṃsadassāvīkathā

547. Ānisaṃsadassāvissa saṃyojanānaṃ pahānanti? Āmantā. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre aniccato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti.

Nanu saṅkhāre dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato…pe… vipariṇāmadhammato manasikaroto saṃyojanā pahīyantīti? Āmantā. Hañci saṅkhāre vipariṇāmadhammato manasikaroto saṃyojanā pahīyanti, no ca vata re vattabbe – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti.

Saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca dukkhato…pe… vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Na hevaṃ vattabbe…pe… saṅkhāre ca vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

548. Na vattabbaṃ – ‘‘ānisaṃsadassāvissa saṃyojanānaṃ pahāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī, satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno’’ti [a. ni. 7.19]! Attheva suttantoti? Āmantā. Tena hi ānisaṃsadassāvissa saṃyojanānaṃ pahānanti.

Ānisaṃsadassāvīkathā niṭṭhitā.

9. Navamavaggo

(85) 2. Amatārammaṇakathā

549. Amatārammaṇaṃ saṃyojananti? Āmantā. Amataṃ saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesiyanti? Na hevaṃ vattabbe…pe… nanu amataṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Āmantā. Hañci amataṃ asaṃyojaniyaṃ…pe… asaṃkilesiyaṃ, no ca vata re vattabbe – ‘‘amatārammaṇaṃ saṃyojana’’nti.

Amataṃ ārabbha rāgo uppajjatīti? Āmantā. Amataṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā. Hañci amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha rāgo uppajjatī’’ti.

Amataṃ ārabbha doso uppajjatīti? Āmantā. Amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Hañci amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha doso uppajjatī’’ti.

Amataṃ ārabbha moho uppajjatīti? Āmantā. Amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ acakkhukaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe… nanu amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ na acakkhukaraṇaṃ paññābuddhiyaṃ avighātapakkhiyaṃ nibbānasaṃvattaniyanti? Āmantā. Hañci amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyaṃ, no ca vata re vattabbe – ‘‘amataṃ ārabbha moho uppajjatī’’ti.

550. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ saṃyojaniyaṃ ganthaniyaṃ…pe… saṃkilesiyanti? Āmantā. Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ saṃyojaniyaṃ…pe… saṃkilesiyanti? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ rāgaṭṭhāniyaṃ rajaniyaṃ kamaniyaṃ madaniyaṃ bandhaniyaṃ mucchaniyanti? Āmantā. Amataṃ ārabbha rāgo uppajjati, amataṃ rāgaṭṭhāniyaṃ…pe… mucchaniyanti? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha doso uppajjati, rūpaṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Āmantā. Amataṃ ārabbha doso uppajjati, amataṃ dosaṭṭhāniyaṃ kopaṭṭhāniyaṃ paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

Rūpaṃ ārabbha moho uppajjati, rūpaṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Āmantā. Amataṃ ārabbha moho uppajjati, amataṃ mohaṭṭhāniyaṃ aññāṇakaraṇaṃ…pe… anibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha saṃyojanā uppajjanti, amataṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Rūpaṃ ārabbha saṃyojanā uppajjanti, rūpaṃ asaṃyojaniyaṃ aganthaniyaṃ…pe… asaṃkilesiyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha rāgo uppajjati, amataṃ na rāgaṭṭhāniyaṃ na rajaniyaṃ na kamaniyaṃ na madaniyaṃ na bandhaniyaṃ na mucchaniyanti? Āmantā. Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ na rāgaṭṭhāniyaṃ…pe… na mucchaniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha doso uppajjati, amataṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Āmantā. Rūpaṃ ārabbha doso uppajjati, rūpaṃ na dosaṭṭhāniyaṃ na kopaṭṭhāniyaṃ na paṭighaṭṭhāniyanti? Na hevaṃ vattabbe…pe….

Amataṃ ārabbha moho uppajjati, amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Āmantā. Rūpaṃ ārabbha moho uppajjati, rūpaṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ…pe… nibbānasaṃvattaniyanti? Na hevaṃ vattabbe…pe….

551. Na vattabbaṃ – ‘‘amatārammaṇaṃ saṃyojana’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nibbānaṃ nibbānato sañjānāti, nibbānaṃ nibbānato sañjānitvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandatī’’ti [ma. ni. 1.6]! Attheva suttantoti? Āmantā. Tena hi amatārammaṇaṃ saṃyojananti.

Amatārammaṇakathā niṭṭhitā.

9. Navamavaggo

(86) 3. Rūpaṃ sārammaṇantikathā

552. Rūpaṃ sārammaṇanti? Āmantā. Atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Hañci natthi tassa āvaṭṭanā ābhogo…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ sārammaṇa’’nti.

Phasso sārammaṇo, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Vedanā…pe… saññā cetanā cittaṃ saddhā vīriyaṃ sati samādhi paññā rāgo doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ…pe… anottappaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Phasso sārammaṇo, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Āmantā. Vedanā…pe… anottappaṃ sārammaṇaṃ, natthi tassa āvaṭṭanā ābhogo…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

553. Na vattabbaṃ – ‘‘rūpaṃ sārammaṇa’’nti? Āmantā. Nanu rūpaṃ sappaccayanti? Āmantā. Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe – ‘‘rūpaṃ sārammaṇa’’nti.

Rūpaṃ sārammaṇantikathā niṭṭhitā.

9. Navamavaggo

(87) 4. Anusayā anārammaṇakathā

554. Anusayā anārammaṇāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo anārammaṇoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ anārammaṇanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ sārammaṇanti? Āmantā. Kāmarāgānusayo sārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo anārammaṇoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno anārammaṇoti? Āmantā. Kāmarāgo saṅkhārakkhandhapariyāpanno anārammaṇoti? Na hevaṃ vattabbe…pe… kāmarāgo saṅkhārakkhandhapariyāpanno sārammaṇoti? Āmantā. Kāmarāgānusayo saṅkhārakkhandhapariyāpanno sārammaṇoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno anārammaṇo, kāmarāgo saṅkhārakkhandhapariyāpanno sārammaṇoti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

555. Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo anārammaṇoti? Āmantā. Avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ anārammaṇanti? Na hevaṃ vattabbe…pe… avijjā avijjogho…pe… avijjānīvaraṇaṃ sārammaṇanti? Āmantā. Avijjānusayo sārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo anārammaṇoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno anārammaṇoti? Āmantā. Avijjā saṅkhārakkhandhapariyāpannā anārammaṇāti? Na hevaṃ vattabbe…pe… avijjā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Avijjānusayo saṅkhārakkhandhapariyāpanno sārammaṇoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno anārammaṇo, avijjā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

556. Na vattabbaṃ – ‘‘anusayā anārammaṇā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti? Āmantā. Atthi tesaṃ anusayānaṃ ārammaṇanti? Na hevaṃ vattabbe…pe… tena hi anusayā anārammaṇāti. Puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti? Āmantā. Atthi tassa rāgassa ārammaṇanti? Na hevaṃ vattabbe…pe…. Tena hi rāgo anārammaṇoti.

Anusayā anārammaṇātikathā niṭṭhitā.

9. Navamavaggo

(88) 5. Ñāṇaṃ anārammaṇantikathā

557. Ñāṇaṃ anārammaṇanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ anārammaṇanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo anārammaṇoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo sārammaṇoti? Āmantā. Ñāṇaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ anārammaṇanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho anārammaṇoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ anārammaṇanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā anārammaṇāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ anārammaṇaṃ, paññā saṅkhārakkhandhapariyāpannā sārammaṇāti? Āmantā. Saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Āmantā. Vedanākkhandho saññākkhandho viññāṇakkhandho ekadeso sārammaṇo ekadeso anārammaṇoti? Na hevaṃ vattabbe…pe….

558. Na vattabbaṃ – ‘‘ñāṇaṃ anārammaṇa’’nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī ñāṇīti vattabboti? Āmantā. Atthi tassa ñāṇassa ārammaṇanti? Na hevaṃ vattabbe…pe… tena hi ñāṇaṃ anārammaṇanti. Arahā cakkhuviññāṇasamaṅgī paññavāti vattabboti? Āmantā. Atthi tāya paññāya ārammaṇanti? Na hevaṃ vattabbe…pe…. Tena hi paññā anārammaṇāti.

Ñāṇaṃ anārammaṇantikathā niṭṭhitā.

9. Navamavaggo

(89) 6. Atītānāgatārammaṇakathā

559. Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītārammaṇanti? Āmantā. Hañci atītārammaṇaṃ, no ca vata re vattabbe – ‘‘atītārammaṇaṃ cittaṃ anārammaṇa’’nti. Atītārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – ‘‘atītārammaṇa’’nti. Anārammaṇaṃ atītārammaṇanti micchā.

Atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘atītārammaṇaṃ cittaṃ anārammaṇa’’nti.

560. Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgatārammaṇanti? Āmantā. Hañci anāgatārammaṇaṃ, no ca vata re vattabbe – ‘‘anāgatārammaṇaṃ cittaṃ anārammaṇa’’nti. Anāgatārammaṇaṃ cittaṃ anārammaṇanti micchā. Hañci vā pana anārammaṇaṃ, no ca vata re vattabbe – ‘‘anāgatārammaṇa’’nti. Anārammaṇaṃ anāgatārammaṇanti micchā.

Anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Nanu anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘anāgatārammaṇaṃ cittaṃ anārammaṇa’’nti.

Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe… paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇanti? Āmantā. Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ sārammaṇanti? Na hevaṃ vattabbe…pe….

Atītaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, atītārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

Anāgataṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, anāgatārammaṇaṃ cittaṃ anārammaṇanti? Āmantā. Paccuppannaṃ ārabbha atthi āvaṭṭanā…pe… paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

561. Na vattabbaṃ – ‘‘atītānāgatārammaṇaṃ cittaṃ anārammaṇa’’nti? Āmantā. Nanu atītānāgataṃ natthīti? Āmantā. Hañci atītānāgataṃ natthi, tena vata re vattabbe – ‘‘atītānāgatārammaṇaṃ cittaṃ anārammaṇa’’nti…pe….

Atītānāgatārammaṇakathā niṭṭhitā.

9. Navamavaggo

(90) 7. Vitakkānupatitakathā

562. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Sabbaṃ cittaṃ vicārānupatitaṃ pītānupatitaṃ sukhānupatitaṃ dukkhānupatitaṃ somanassānupatitaṃ domanassānupatitaṃ upekkhānupatitaṃ saddhānupatitaṃ vīriyānupatitaṃ satānupatitaṃ samādhānupatitaṃ paññānupatitaṃ rāgānupatitaṃ dosānupatitaṃ…pe… anottappānupatitanti? Na hevaṃ vattabbe…pe….

Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko vicāramatto samādhīti? Āmantā. Hañci atthi avitakko vicāramatto samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti.

Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko avicāro samādhīti? Āmantā. Hañci atthi avitakko avicāro samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti [dī. ni. 3.305, 353]? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti.

Vitakkānupatitakathā niṭṭhitā.

9. Navamavaggo

(91) 8. Vitakkavipphārasaddakathā

563. Sabbaso vitakkayato vicārayato vitakkavipphāro saddoti? Āmantā. Sabbaso phusayato phassavipphāro saddo, sabbaso vedayato vedanāvipphāro saddo, sabbaso sañjānato saññāvipphāro saddo, sabbaso cetayato cetanāvipphāro saddo, sabbaso cintayato cittavipphāro saddo, sabbaso sarato sativipphāro saddo, sabbaso pajānato paññāvipphāro saddoti? Na hevaṃ vattabbe…pe….

Sabbaso vitakkayato vicārayato vitakkavipphāro saddoti? Āmantā. Vitakkavipphāro saddo sotaviññeyyo sotasmiṃ paṭihaññati sotassa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe…. Nanu vitakkavipphāro saddo na sotaviññeyyo na sotasmiṃ paṭihaññati na sotassa āpāthaṃ āgacchatīti? Āmantā. Hañci vitakkavipphāro saddo na sotaviññeyyo na sotasmiṃ paṭihaññati na sotassa āpāthaṃ āgacchati, no ca vata re vattabbe – ‘‘sabbaso vitakkayato vicārayato vitakkavipphāro saddo’’ti.

Vitakkavipphārasaddakathā niṭṭhitā.

9. Navamavaggo

(92) 9. Na yathācittassa vācātikathā

564. Na yathācittassa vācāti? Āmantā. Aphassakassa vācā avedanakassa vācā asaññakassa vācā acetanakassa vācā acittakassa vācāti? Na hevaṃ vattabbe…pe… nanu saphassakassa vācā savedanakassa vācā sasaññakassa vācā sacetanakassa vācā sacittakassa vācāti? Āmantā. Hañci saphassakassa vācā…pe… sacittakassa vācā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

Na yathācittassa vācāti? Āmantā. Anāvaṭṭentassa [anāvaṭṭantassa (pī.), anāvajjantassa (sī. syā. ka.) kathā. 484 passitabbaṃ] vācā…pe… anābhogassa vācā…pe… appaṇidahantassa vācāti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa vācā ābhogassa vācā…pe… paṇidahantassa vācāti? Āmantā. Hañci āvaṭṭentassa vācā ābhogassa vācā paṇidahantassa vācā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

Na yathācittassa vācāti? Āmantā. Nanu vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādāti? Āmantā. Hañci vācā cittasamuṭṭhānā cittena sahajātā cittena saha ekuppādā, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

Na yathācittassa vācāti? Āmantā. Na bhaṇitukāmo bhaṇati, na kathetukāmo katheti, na ālapitukāmo ālapati, na voharitukāmo voharatīti? Na hevaṃ vattabbe…pe… nanu bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharatīti? Āmantā. Hañci bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharati, no ca vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

565. Na vattabbaṃ – ‘‘na yathācittassa vācā’’ti? Āmantā. Nanu atthi koci ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati, ‘‘aññaṃ kathessāmī’’ti aññaṃ katheti, ‘‘aññaṃ ālapissāmī’’ti aññaṃ ālapati, ‘‘aññaṃ voharissāmī’’ti aññaṃ voharatīti? Āmantā. Hañci atthi koci ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati,…pe… ‘‘aññaṃ voharissāmī’’ti aññaṃ voharati, tena vata re vattabbe – ‘‘na yathācittassa vācā’’ti.

Na yathācittassa vācātikathā niṭṭhitā.

9. Navamavaggo

(93) 10. Na yathācittassa kāyakammantikathā

566. Na yathācittassa kāyakammanti? Āmantā. Aphassakassa kāyakammaṃ…pe… acittakassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammanti? Āmantā. Hañci saphassakassa kāyakammaṃ…pe… sacittakassa kāyakammaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

Na yathācittassa kāyakammanti? Āmantā. Anāvaṭṭentassa kāyakammaṃ…pe… appaṇidahantassa kāyakammanti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammanti? Āmantā. Hañci āvaṭṭentassa kāyakammaṃ…pe… paṇidahantassa kāyakammaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

Na yathācittassa kāyakammanti? Āmantā. Nanu kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādanti? Āmantā. Hañci kāyakammaṃ cittasamuṭṭhānaṃ cittena sahajātaṃ cittena saha ekuppādaṃ, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

Na yathācittassa kāyakammanti? Āmantā. Na abhikkamitukāmo abhikkamati, na paṭikkamitukāmo paṭikkamati, na āloketukāmo āloketi, na viloketukāmo viloketi, na samiñjitukāmo samiñjeti, na pasāretukāmo pasāretīti? Na hevaṃ vattabbe…pe…. Nanu abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, samiñjitukāmo samiñjeti, pasāretukāmo pasāretīti? Āmantā. Hañci abhikkamitukāmo abhikkamati…pe… pasāretukāmo pasāreti, no ca vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

567. Na vattabbaṃ – ‘‘na yathācittassa kāyakamma’’nti? Āmantā. Nanu atthi koci ‘‘aññatra gacchissāmī’’ti aññatra gacchati…pe… ‘‘aññaṃ pasāressāmī’’ti aññaṃ pasāretīti? Āmantā. Hañci atthi koci ‘‘aññatra gacchissāmī’’ti aññatra gacchati…pe… ‘‘aññaṃ pasāressāmī’’ti aññaṃ pasāreti, tena vata re vattabbe – ‘‘na yathācittassa kāyakamma’’nti.

Na yathācittassa kāyakammantikathā niṭṭhitā.

9. Navamavaggo

(94) 11. Atītānāgatasamannāgatakathā

568. Atītena samannāgatoti? Āmantā. Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatanti? Āmantā. Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no ca vata re vattabbe – ‘‘atītena samannāgato’’ti.

Anāgatena samannāgatoti? Āmantā. Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtanti? Āmantā. Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no ca vata re vattabbe – ‘‘anāgatena samannāgato’’ti.

569. Atītena rūpakkhandhena samannāgato, anāgatena rūpakkhandhena samannāgato, paccuppannena rūpakkhandhena samannāgatoti? Āmantā. Tīhi rūpakkhandhehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi pañcahi khandhehi samannāgato, anāgatehi pañcahi khandhehi samannāgato, paccuppannehi pañcahi khandhehi samannāgatoti? Āmantā. Pannarasahi khandhehi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītena cakkhāyatanena samannāgato, anāgatena cakkhāyatanena samannāgato, paccuppannena cakkhāyatanena samannāgatoti? Āmantā. Tīhi cakkhāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi dvādasahi āyatanehi samannāgato, anāgatehi dvādasahi āyatanehi samannāgato, paccuppannehi dvādasahi āyatanehi samannāgatoti? Āmantā. Chattiṃsāyatanehi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītāya cakkhudhātuyā samannāgato, anāgatāya cakkhudhātuyā samannāgato, paccuppannāya cakkhudhātuyā samannāgatoti? Āmantā. Tīhi cakkhudhātūhi samannāgatoti? Na hevaṃ vattabbe…pe… atītāhi aṭṭhārasahi dhātūhi samannāgato, anāgatāhi aṭṭhārasahi dhātūhi samannāgato, paccuppannāhi aṭṭhārasahi dhātūhi samannāgatoti? Āmantā. Catupaññāsadhātūhi samannāgatoti? Na hevaṃ vattabbe…pe….

Atītena cakkhundriyena samannāgato, anāgatena cakkhundriyena samannāgato, paccuppannena cakkhundriyena samannāgatoti? Āmantā. Tīhi cakkhundriyehi samannāgatoti? Na hevaṃ vattabbe…pe… atītehi bāvīsatindriyehi samannāgato, anāgatehi bāvīsatindriyehi samannāgato, paccuppannehi bāvīsatindriyehi samannāgatoti? Āmantā. Chasaṭṭhindriyehi samannāgatoti? Na hevaṃ vattabbe…pe….

570. Na vattabbaṃ – ‘‘atītānāgatehi samannāgato’’ti? Āmantā. Nanu atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhīti? Āmantā. Hañci atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī navannaṃ anupubbavihārasamāpattīnaṃ lābhī, tena vata re vattabbe – ‘‘atītānāgatehi samannāgato’’ti.

Atītānāgatasamannāgatakathā niṭṭhitā.

Navamavaggo.

Tassuddānaṃ –

Ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ, amatārammaṇaṃ saṃyojanaṃ, rūpaṃ sārammaṇaṃ, anusayā anārammaṇā, evamevaṃ ñāṇaṃ, atītānāgatārammaṇaṃ cittaṃ, sabbaṃ cittaṃ vitakkānupatitaṃ, sabbaso vitakkayato vicārayato vitakkavipphāro saddo, na yathācittassa vācā, tatheva kāyakammaṃ atītānāgatehi samannāgatoti.

10. Dasamavaggo

(95) 1. Nirodhakathā

571. Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjantīti? Āmantā. Dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Upapattesiye pañcakkhandhe aniruddhe kiriyā cattāro khandhā uppajjantīti? Āmantā. Navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Upapattesiye pañcakkhandhe aniruddhe kiriyāñāṇaṃ uppajjatīti? Āmantā. Channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

572. Upapattesiye pañcakkhandhe niruddhe maggo uppajjatīti? Āmantā. Mato maggaṃ bhāveti, kālaṅkato maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Nirodhakathā niṭṭhitā.

10. Dasamavaggo

(96) 2. Rūpaṃ maggotikathā

573. Maggasamaṅgissa rūpaṃ maggoti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘maggasamaṅgissa rūpaṃ maggo’’ti.

Sammāvācā maggoti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘sammāvācā maggo’’ti.

Sammākammanto …pe… sammāājīvo maggoti? Āmantā. Sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhi; no ca vata re vattabbe – ‘‘sammāājīvo maggo’’ti.

574. Sammādiṭṭhi maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… sammādiṭṭhi maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammākammanto…pe… sammāājīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe….

Sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammākammanto…pe… sammāājīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Sammāvācā maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammādiṭṭhi maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… sammāvācā maggo, sā ca anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammāsaṅkappo…pe… sammāvāyāmo… sammāsati … sammāsamādhi maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Sammākammanto …pe… sammāājīvo maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Sammādiṭṭhi… sammāsaṅkappo… sammāvāyāmo… sammāsati…pe… sammāsamādhi maggo, so ca anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

575. Na vattabbaṃ – ‘‘maggasamaṅgissa rūpaṃ maggo’’ti? Āmantā. Nanu sammāvācā sammākammanto sammāājīvo maggoti? Āmantā. Hañci sammāvācā sammākammanto sammāājīvo maggo, tena vata re vattabbe – ‘‘maggasamaṅgissa rūpaṃ maggo’’ti.

Rūpaṃ maggotikathā niṭṭhitā.

10. Dasamavaggo

(97) 3. Pañcaviññāṇasamaṅgissa maggakathā

576. Pañcaviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti? Āmantā. Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti.

Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti? Āmantā. Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti.

577. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe… cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti.

578. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ phassaṃ ārabbha…pe… vedanaṃ ārabbha… saññaṃ ārabbha … cetanaṃ ārabbha… cittaṃ ārabbha… cakkhuṃ ārabbha… kāyaṃ ārabbha…pe… saddaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ phassaṃ ārabbha… vedanaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ phassaṃ ārabbha… vedanaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

579. Na vattabbaṃ – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī…pe… sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī’’ti! [ma. ni. 1.349; a. ni. 4.37] Attheva suttantoti? Āmantā. Tena hi pañcaviññāṇasamaṅgissa atthi maggabhāvanāti.

Pañcaviññāṇasamaṅgissa maggakathā niṭṭhitā.

10. Dasamavaggo

(98) 4. Pañcaviññāṇā kusalāpi akusalāpītikathā

580. Pañcaviññāṇā kusalāpi akusalāpīti? Āmantā. Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti? Āmantā. Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti. Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti? Āmantā. Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti.

581. Cakkhuviññāṇaṃ kusalanti? Āmantā. Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti.

582. Cakkhuviññāṇaṃ kusalampi akusalampīti? Āmantā. Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe…. Cakkhuviññāṇaṃ kusalampi akusalampīti? Āmantā. Cakkhuviññāṇaṃ phassaṃ ārabbha…pe… cittaṃ ārabbha… cakkhuṃ ārabbha…pe… kāyaṃ ārabbha… saddaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

Manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ kusalampi akusalampi, manoviññāṇaṃ phassaṃ ārabbha…pe… cittaṃ ārabbha…pe… kāyaṃ ārabbha … saddaṃ ārabbha …pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ kusalampi akusalampi, cakkhuviññāṇaṃ phassaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

583. Na vattabbaṃ – ‘‘pañcaviññāṇā kusalāpi akusalāpī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti…pe… sotena saddaṃ sutvā…pe… kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti…pe… na nimittaggāhī hotī’’ti! Attheva suttantoti? Āmantā. Tena hi pañcaviññāṇā kusalāpi akusalāpīti.

Pañcaviññāṇā kusalāpi akusalāpītikathā niṭṭhitā.

10. Dasamavaggo

(99) 5. Sābhogātikathā

584. Pañcaviññāṇā sābhogāti? Āmantā. Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti? Āmantā. Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe – ‘‘pañcaviññāṇā sābhogā’’ti. Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, nanu pañcaviññāṇā na aññamaññassa samanantarā uppajjantīti? Āmantā. Hañci pañcaviññāṇā na aññamaññassa samanantarā uppajjanti, no ca vata re vattabbe – ‘‘pañcaviññāṇā sābhogā’’ti.

585. Cakkhuviññāṇaṃ sābhoganti? Āmantā. Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe… cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi…pe… ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti.

Cakkhuviññāṇaṃ sābhoganti? Āmantā. Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ sābhoganti? Āmantā. Cakkhuviññāṇaṃ phassaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ phassaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ phassaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

586. Na vattabbaṃ – ‘‘pañcaviññāṇā sābhogā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti…pe… kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti…pe… na nimittaggāhī hotī’’ti! Attheva suttantoti? Āmantā. Tena hi pañcaviññāṇā sābhogāti…pe….

Sābhogātikathā niṭṭhitā.

10. Dasamavaggo

(100) 6. Dvīhisīlehikathā

587. Maggasamaṅgī dvīhi sīlehi samannāgatoti? Āmantā. Maggasamaṅgī dvīhi phassehi dvīhi vedanāhi dvīhi saññāhi dvīhi cetanāhi dvīhi cittehi dvīhi saddhāhi dvīhi vīriyehi dvīhi satīhi dvīhi samādhīhi dvīhi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

Maggasamaṅgī lokiyena sīlena samannāgatoti? Āmantā. Maggasamaṅgī lokiyena phassena lokiyāya vedanāya lokiyāya paññāya lokiyāya cetanāya lokiyena cittena lokiyāya saddhāya lokiyena vīriyena lokiyāya satiyā lokiyena samādhinā lokiyāya paññāya samannāgatoti? Na hevaṃ vattabbe…pe….

Maggasamaṅgī lokiyena ca lokuttarena ca sīlena samannāgatoti? Āmantā. Maggasamaṅgī lokiyena ca lokuttarena ca phassena samannāgato…pe… lokiyāya ca lokuttarāya ca paññāya samannāgatoti? Na hevaṃ vattabbe…pe… maggasamaṅgī lokiyena sīlena samannāgatoti? Āmantā. Maggasamaṅgī puthujjanoti? Na hevaṃ vattabbe…pe….

588. Maggasamaṅgī lokiyāya sammāvācāya samannāgatoti? Āmantā. Maggasamaṅgī lokiyāya sammādiṭṭhiyā samannāgatoti? Na hevaṃ vattabbe…pe… maggasamaṅgī lokiyāya sammāvācāya samannāgatoti? Āmantā. Maggasamaṅgī lokiyena sammāsaṅkappena…pe… lokiyena sammāvāyāmena…pe… lokiyāya sammāsatiyā…pe… lokiyena sammāsamādhinā samannāgatoti? Na hevaṃ vattabbe…pe… maggasamaṅgī lokiyena sammākammantena…pe… lokiyena sammāājīvena samannāgatoti? Āmantā. Maggasamaṅgī lokiyāya sammādiṭṭhiyā…pe… lokiyena sammāsamādhinā samannāgatoti? Na hevaṃ vattabbe…pe….

Maggasamaṅgī lokiyāya ca lokuttarāya ca sammāvācāya samannāgatoti? Āmantā. Maggasamaṅgī lokiyāya ca lokuttarāya ca sammādiṭṭhiyā samannāgatoti? Na hevaṃ vattabbe…pe… maggasamaṅgī lokiyāya ca lokuttarāya ca sammāvācāya samannāgatoti? Āmantā. Maggasamaṅgī lokiyena ca lokuttarena ca sammāsaṅkappena…pe… lokiyena ca lokuttarena ca sammāvāyāmena …pe… lokiyāya ca lokuttarāya ca sammāsatiyā…pe… lokiyena ca lokuttarena ca sammāsamādhinā samannāgatoti? Na hevaṃ vattabbe…pe….

Maggasamaṅgī lokiyena ca lokuttarena ca sammākammantena…pe… sammāājīvena samannāgatoti? Āmantā. Maggasamaṅgī lokiyāya ca lokuttarāya ca sammādiṭṭhiyā samannāgatoti? Na hevaṃ vattabbe…pe… maggasamaṅgī lokiyena ca lokuttarena ca sammāājīvena samannāgatoti? Āmantā. Maggasamaṅgī lokiyena ca lokuttarena ca sammāsaṅkappena…pe… lokiyena ca lokuttarena ca sammāsamādhinā samannāgatoti? Na hevaṃ vattabbe…pe….

589. Na vattabbaṃ – ‘‘maggasamaṅgī dvīhi sīlehi samannāgato’’ti? Āmantā. Lokiye sīle niruddhe maggo uppajjatīti? Āmantā. Dussīlo khaṇḍasīlo chinnasīlo maggaṃ bhāvetīti? Na hevaṃ vattabbe …pe… tena hi maggasamaṅgī dvīhi sīlehi samannāgatoti.

Dvīhisīlehikathā niṭṭhitā.

10. Dasamavaggo

(101) 7. Sīlaṃ acetasikantikathā

590. Sīlaṃ acetasikanti? Āmantā. Rūpaṃ…pe… nibbānaṃ…pe… cakkhāyatanaṃ …pe… kāyāyatanaṃ… rūpāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… sīlaṃ acetasikanti? Āmantā. Phasso acetasikoti? Na hevaṃ vattabbe …pe… sīlaṃ acetasikanti? Āmantā. Vedanā…pe… saññā…pe… cetanā…pe… saddhā…pe… vīriyaṃ…pe… sati…pe… samādhi…pe… paññā acetasikāti? Na hevaṃ vattabbe…pe….

Phasso cetasikoti? Āmantā. Sīlaṃ cetasikanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… cetanā…pe… saddhā…pe… vīriyaṃ…pe… sati…pe… samādhi…pe… paññā cetasikāti? Āmantā. Sīlaṃ cetasikanti? Na hevaṃ vattabbe…pe….

591. Sīlaṃ acetasikanti? Āmantā. Aniṭṭhaphalanti? Na hevaṃ vattabbe…pe… nanu iṭṭhaphalanti? Āmantā. Hañci iṭṭhaphalaṃ, no ca vata re vattabbe – ‘‘sīlaṃ acetasika’’nti.

Saddhā iṭṭhaphalā, saddhā cetasikāti? Āmantā. Sīlaṃ iṭṭhaphalaṃ, sīlaṃ cetasikanti? Na hevaṃ vattabbe…pe… vīriyaṃ…pe… sati…pe… samādhi…pe… paññā iṭṭhaphalā, paññā cetasikāti? Āmantā. Sīlaṃ iṭṭhaphalaṃ, sīlaṃ cetasikanti? Na hevaṃ vattabbe…pe….

Sīlaṃ iṭṭhaphalaṃ, sīlaṃ acetasikanti? Āmantā. Saddhā iṭṭhaphalā, saddhā acetasikāti? Na hevaṃ vattabbe…pe… sīlaṃ iṭṭhaphalaṃ, sīlaṃ acetasikanti? Āmantā. Vīriyaṃ…pe… sati…pe… samādhi…pe… paññā iṭṭhaphalā, paññā acetasikāti? Na hevaṃ vattabbe…pe….

592. Sīlaṃ acetasikanti? Āmantā. Aphalaṃ avipākanti? Na hevaṃ vattabbe…pe… nanu saphalaṃ savipākanti? Āmantā. Hañci saphalaṃ savipākaṃ, no ca vata re vattabbe – ‘‘sīlaṃ acetasika’’nti…pe….

Cakkhāyatanaṃ acetasikaṃ avipākanti? Āmantā. Sīlaṃ acetasikaṃ avipākanti? Na hevaṃ vattabbe…pe… sotāyatanaṃ…pe… kāyāyatanaṃ …pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ acetasikaṃ avipākanti? Āmantā. Sīlaṃ acetasikaṃ avipākanti? Na hevaṃ vattabbe…pe….

Sīlaṃ acetasikaṃ savipākanti? Āmantā. Cakkhāyatanaṃ acetasikaṃ savipākanti? Na hevaṃ vattabbe…pe… sīlaṃ acetasikaṃ savipākanti? Āmantā. Sotāyatanaṃ…pe… kāyāyatanaṃ… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ acetasikaṃ savipākanti? Na hevaṃ vattabbe…pe….

593. Sammāvācā acetasikāti? Āmantā. Sammādiṭṭhi acetasikāti? Na hevaṃ vattabbe…pe… sammāvācā acetasikāti? Āmantā. Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi acetasikoti? Na hevaṃ vattabbe…pe… sammākammanto…pe… sammāājīvo acetasikoti? Āmantā. Sammādiṭṭhi acetasikāti? Na hevaṃ vattabbe…pe… sammāājīvo acetasikoti? Āmantā. Sammāsaṅkappo… sammāvāyāmo… sammāsati… sammāsamādhi acetasikoti? Na hevaṃ vattabbe…pe….

Sammādiṭṭhi cetasikāti? Āmantā. Sammāvācā cetasikāti? Na hevaṃ vattabbe…pe… sammādiṭṭhi cetasikāti? Āmantā. Sammākammanto…pe… sammāājīvo cetasikoti? Na hevaṃ vattabbe…pe… sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi cetasikoti? Āmantā. Sammāvācā cetasikāti? Na hevaṃ vattabbe…pe… sammāsamādhi cetasikoti? Āmantā. Sammākammanto…pe… sammāājīvo cetasikoti? Na hevaṃ vattabbe…pe….

594. Na vattabbaṃ – ‘‘sīlaṃ acetasika’’nti? Āmantā. Sīle uppajjitvā niruddhe dussīlo hotīti? Na hevaṃ vattabbe. Tena hi sīlaṃ acetasikanti.

Sīlaṃ acetasikantikathā niṭṭhitā.

10. Dasamavaggo

(102) 8. Sīlaṃ na cittānuparivattītikathā

595. Sīlaṃ na cittānuparivattīti? Āmantā. Rūpaṃ… nibbānaṃ… cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… sīlaṃ na cittānuparivattīti? Āmantā. Phasso na cittānuparivattīti? Na hevaṃ vattabbe…pe… sīlaṃ na cittānuparivattīti? Āmantā. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi…pe… paññā na cittānuparivattīti? Na hevaṃ vattabbe…pe….

Phasso cittānuparivattīti? Āmantā. Sīlaṃ cittānuparivattīti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… cetanā … saddhā… vīriyaṃ… sati… samādhi…pe… paññā cittānuparivattīti? Āmantā. Sīlaṃ cittānuparivattīti? Na hevaṃ vattabbe…pe….

596. Sammāvācā na cittānuparivattīti? Āmantā. Sammādiṭṭhi na cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāvācā na cittānuparivattīti? Āmantā. Sammāsaṅkappo… sammāvāyāmo… sammāsati…pe… sammāsamādhi na cittānuparivattīti? Na hevaṃ vattabbe…pe….

Sammākammanto…pe… sammāājīvo na cittānuparivattīti? Āmantā. Sammādiṭṭhi na cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāājīvo na cittānuparivattīti? Āmantā. Sammāsaṅkappo… sammāvāyāmo… sammāsati…pe… sammāsamādhi na cittānuparivattīti? Na hevaṃ vattabbe…pe….

Sammādiṭṭhi cittānuparivattīti? Āmantā. Sammāvācā cittānuparivattīti? Na hevaṃ vattabbe…pe… sammādiṭṭhi cittānuparivattīti? Āmantā. Sammākammanto…pe… sammāājīvo cittānuparivattīti? Na hevaṃ vattabbe…pe….

Sammāsaṅkappo … sammāvāyāmo… sammāsati…pe… sammāsamādhi cittānuparivattīti? Āmantā. Sammāvācā cittānuparivattīti? Na hevaṃ vattabbe…pe… sammāsamādhi cittānuparivattīti? Āmantā. Sammākammanto…pe… sammāājīvo cittānuparivattīti? Na hevaṃ vattabbe…pe….

597. Na vattabbaṃ – ‘‘sīlaṃ na cittānuparivattī’’ti? Āmantā. Sīle uppajjitvā niruddhe dussīlo hotīti? Na hevaṃ vattabbe. Tena hi sīlaṃ na cittānuparivattīti.

Sīlaṃ na cittānuparivattītikathā niṭṭhitā.

10. Dasamavaggo

(103) 9. Samādānahetukathā

598. Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Samādānahetuko phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

599. Samādānahetukaṃ sīlaṃ vaḍḍhatīti? Āmantā. Sīlaṃ samādiyitvā kāmavitakkaṃ vitakkentassa byāpādavitakkaṃ vitakkentassa vihiṃsāvitakkaṃ vitakkentassa sīlaṃ vaḍḍhatīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

600. Na vattabbaṃ – ‘‘samādānahetukaṃ sīlaṃ vaḍḍhatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ārāmaropā vanaropā…pe… dhammaṭṭhā sīlasampannā te janā saggagāmino’’ti. Attheva suttantoti? Āmantā. Tena hi samādānahetukaṃ sīlaṃ vaḍḍhatīti.

Samādānahetukathā niṭṭhitā.

10. Dasamavaggo

(104) 10. Viññatti sīlantikathā

601. Viññatti sīlanti? Āmantā. Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe… adinnādānā veramaṇīti? Na hevaṃ vattabbe…pe… kāmesumicchācārā veramaṇīti? Na hevaṃ vattabbe …pe… musāvādā veramaṇīti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe….

Abhivādanaṃ sīlaṃ, paccuṭṭhānaṃ sīlaṃ, añjalikammaṃ sīlaṃ, sāmīcikammaṃ sīlaṃ, āsanābhihāro sīlaṃ, seyyābhihāro sīlaṃ, pādodakābhihāro sīlaṃ, pādakathalikābhihāro sīlaṃ, nhāne piṭṭhiparikammaṃ sīlanti? Āmantā. Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe….

602. Na vattabbaṃ – ‘‘viññatti sīla’’nti? Āmantā. Dussilyanti? Na hevaṃ vattabbe…pe… tena hi viññatti sīlanti.

Viññatti sīlantikathā niṭṭhitā.

10. Dasamavaggo

(105) 11. Aviññatti dussilyantikathā

603. Aviññatti dussilyanti? Āmantā. Pāṇātipātoti? Na hevaṃ vattabbe…pe… adinnādānanti? Na hevaṃ vattabbe…pe… kāmesumicchācāroti? Na hevaṃ vattabbe…pe… musāvādoti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānanti? Na hevaṃ vattabbe…pe….

Pāpakammaṃ samādiyitvā dānaṃ dadantassa puññañca apuññañca ubho vaḍḍhantīti? Na hevaṃ vattabbe…pe… puññañca apuññañca ubho vaḍḍhantīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

604. Na vattabbaṃ – ‘‘aviññatti dussilya’’nti? Āmantā. Nanu pāpakammaṃ samādinno āsīti? Āmantā. Hañci pāpakammaṃ samādinno āsi, tena vata re vattabbe – ‘‘aviññatti dussilya’’nti.

Aviññatti dussilyantikathā niṭṭhitā.

Dasamavaggo.

Tassuddānaṃ –

Upapattesiye pañcakkhandhe aniruddhe kiriyā pañcakkhandhā uppajjanti, maggasamaṅgissa rūpaṃ maggo, pañcaviññāṇasamaṅgissa atthi maggabhāvanā, pañcaviññāṇā kusalāpi akusalāpi, pañcaviññāṇā sābhogā, maggasamaṅgī dvīhi sīlehi samannāgato, sīlaṃ acetasikaṃ, sīlaṃ na cittānuparivatti, samādānahetukaṃ sīlaṃ vaḍḍhatīti, viññattisīlaṃ aviññatti dussilyanti.

Dutiyo paṇṇāsako.

Tassuddānaṃ –

Niyāmasaṅgahagatānisaṃsatā ca nirodhoti [niyāma saṅgahagatānisaṃsatā atthi pañcavokārabhavo nirodho maggasamaṅgissa pañcavokārabhavoti (sī. syā. ka.), niyāma saṅgaha gatānisaṃsatā atthi pañcavokārabhavo maggasamaṅgissa no pañcavokārabhavo (pī.)].

11. Ekādasamavaggo

(106-108) 1-3. Tissopi anusayakathā

605. Anusayā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo abyākatoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ akusalanti? Āmantā. Kāmarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….

Paṭighānusayo abyākatoti? Āmantā. Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ akusalanti? Āmantā. Paṭighānusayo akusaloti? Na hevaṃ vattabbe…pe….

Mānānusayo abyākatoti? Āmantā. Māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe …pe… māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ akusalanti? Āmantā. Mānānusayo akusaloti? Na hevaṃ vattabbe …pe….

Diṭṭhānusayo abyākatoti? Āmantā. Diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ akusalanti? Āmantā. Diṭṭhānusayo akusaloti? Na hevaṃ vattabbe…pe….

Vicikicchānusayo abyākatoti? Āmantā. Vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ akusalanti? Āmantā. Vicikicchānusayo akusaloti? Na hevaṃ vattabbe…pe….

Bhavarāgānusayo abyākatoti? Āmantā. Bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ akusalanti? Āmantā. Bhavarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….

Avijjānusayo abyākatoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ akusalanti? Āmantā. Avijjānusayo akusaloti? Na hevaṃ vattabbe…pe….

606. Na vattabbaṃ – ‘‘anusayā abyākatā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi anusayā abyākatāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi rāgo abyākatoti.

607. Anusayā ahetukāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo ahetukoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmacchandanīvaraṇaṃ ahetukanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ sahetukanti? Āmantā. Kāmarāgānusayo sahetukoti? Na hevaṃ vattabbe…pe… paṭighānusayo…pe… mānānusayo… diṭṭhānusayo… vicikicchānusayo… bhavarāgānusayo… avijjānusayo ahetukoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ ahetukanti? Na hevaṃ vattabbe …pe… avijjā avijjogho…pe… avijjānīvaraṇaṃ sahetukanti? Āmantā. Avijjānusayo sahetukoti? Na hevaṃ vattabbe…pe….

608. Na vattabbaṃ – ‘‘anusayā ahetukā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Anusayā tena hetunā sahetukāti? Na hevaṃ vattabbe…pe… tena hi anusayā ahetukāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Rāgo tena hetunā sahetukoti? Na hevaṃ vattabbe…pe… tena hi rāgo ahetukoti.

609. Anusayā cittavippayuttāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo cittavippayuttoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ cittasampayuttanti? Āmantā. Kāmarāgānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….

610. Kāmarāgānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe. Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Kāmarāgo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Na hevaṃ vattabbe…pe… kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

611. Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo cittavippayuttoti? Āmantā. Avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittasampayuttanti? Āmantā. Avijjānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….

612. Avijjānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe. Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Avijjā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Avijjānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, avijjāsaṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe.

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

613. Na vattabbaṃ – ‘‘anusayā cittavippayuttā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Anusayā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi anusayā cittavippayuttāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Rāgo tena cittena sampayuttoti? Na hevaṃ vattabbe. Tena hi rāgo cittavippayuttoti.

Tissopi anusayakathā niṭṭhitā.

11. Ekādasamavaggo

(109) 4. Ñāṇakathā

614. Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Rāge vigate na vattabbaṃ – ‘‘vītarāgo’’ti? Na hevaṃ vattabbe…pe… aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Dose vigate… mohe vigate… kilese vigate na vattabbaṃ – ‘‘nikkileso’’ti? Na hevaṃ vattabbe…pe….

Rāge vigate vattabbaṃ – ‘‘vītarāgo’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe… dose vigate… mohe vigate… kilese vigate vattabbaṃ – ‘‘nikkileso’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe….

615. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Atītena ñāṇena ñāṇī niruddhena vigatena paṭipassaddhena ñāṇena ñāṇīti? Na hevaṃ vattabbe…pe….

Ñāṇakathā niṭṭhitā.

11. Ekādasamavaggo

(110) 5. Ñāṇaṃ cittavippayuttantikathā

616. Ñāṇaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ cittavippayuttanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittavippayuttoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittasampayuttoti? Āmantā. Ñāṇaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ cittavippayuttanti? Āmantā. Katamakkhandhapariyāpannanti? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttaṃ, paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

617. Na vattabbaṃ – ‘‘ñāṇaṃ cittavippayutta’’nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī ‘‘ñāṇī’’ti vattabboti? Āmantā. Ñāṇaṃ tena cittena sampayuttanti? Na hevaṃ vattabbe. Tena hi ñāṇaṃ cittavippayuttanti.

Arahā cakkhuviññāṇasamaṅgī ‘‘paññavā’’ti vattabboti [sakavādīpucchā viya dissati]? Āmantā. Paññā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi paññā cittavippayuttāti.

Ñāṇaṃ cittavippayuttantikathā niṭṭhitā.

11. Ekādasamavaggo

(111) 6. Idaṃ dukkhantikathā

618. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhasamudayo’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhasamudayo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhanirodho’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhanirodho’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ maggo’’ti vācaṃ bhāsato ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Ayaṃ samudayo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ samudayo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘ayaṃ nirodho’’ti… ‘‘ayaṃ maggo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

619. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā … saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe …pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

620. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘I’’ti [īti (syā. pī.)] ca ‘‘da’’nti ca ‘‘du’’ti [dūti (syā. pī.)] ca ‘‘kha’’nti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

Idaṃ dukkhantikathā niṭṭhitā.

11. Ekādasamavaggo

(112) 7. Iddhibalakathā

621. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Iddhimayiko so āyu, iddhimayikā sā gati, iddhimayiko so attabhāvappaṭilābhoti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Sati jīvite jīvitāvasese tiṭṭheyya, asati jīvite jīvitāvasese tiṭṭheyyāti? Sati jīvite jīvitāvasese tiṭṭheyyāti. Hañci sati jīvite jīvitāvasese tiṭṭheyya, no ca vata re vattabbe – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti. Asati jīvite jīvitāvasese tiṭṭheyyāti, mato tiṭṭheyya, kālaṅkato tiṭṭheyyāti? Na hevaṃ vattabbe…pe….

622. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… uppannā vedanā…pe… uppannā saññā …pe… uppannā cetanā…pe… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ… uppannā sati… uppanno samādhi …pe… uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… jarādhammā sattā mā jīriṃsūti…pe… byādhidhammā sattā mā byādhiyiṃsūti…pe… maraṇadhammā sattā mā mīyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

623. Na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti [dī. ni. 2.166; saṃ. ni. 5.822; udā. 51]! Attheva suttantoti? Āmantā. Tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti.

624. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ! Katamesaṃ catunnaṃ? Jarādhammo ‘‘mā jīrī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Byādhidhammo ‘‘mā byādhiyī’’ti…pe… maraṇadhammo ‘‘mā mīyī’’ti…pe… yāni kho pana tāni pubbe katāni pāpakāni kammāni saṃkilesikāni ponobbhavikāni [ponobhavikāni (sī. pī.)] sadarāni [nissārāni (sī. pī. ka.), dukkhudrayāni (syā.)] dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko ‘‘mā nibbattī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi’’nti [a. ni. 4.182]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti.

Iddhibalakathā niṭṭhitā.

11. Ekādasamavaggo

(113) 8. Samādhikathā

625. Cittasantati samādhīti? Āmantā. Atītā cittasantati samādhīti? Na hevaṃ vattabbe …pe… cittasantati samādhīti? Āmantā. Anāgatā cittasantati samādhīti? Na hevaṃ vattabbe…pe… cittasantati samādhīti? Āmantā. Nanu atītaṃ niruddhaṃ anāgataṃ ajātanti? Āmantā. Hañci atītaṃ niruddhaṃ anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘cittasantati samādhī’’ti.

626. Ekacittakkhaṇiko samādhīti? Āmantā. Cakkhuviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe… sotaviññāṇasamaṅgī…pe… ghānaviññāṇasamaṅgī… jivhāviññāṇasamaṅgī… kāyaviññāṇasamaṅgī…pe… akusalacittasamaṅgī …pe… rāgasahagatacittasamaṅgī…pe… dosasahagatacittasamaṅgī…pe… mohasahagatacittasamaṅgī…pe… anottappasahagatacittasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe….

Cittasantati samādhīti? Āmantā. Akusalacittasantati samādhīti? Na hevaṃ vattabbe…pe… rāgasahagatā…pe… dosasahagatā…pe… mohasahagatā…pe… anottappasahagatā cittasantati samādhīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘cittasantati samādhī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni [rattidivāni (ka.)] ekantasukhaṃ paṭisaṃvedī viharitu’’nti [ma. ni. 1.180]! Attheva suttantoti? Āmantā. Tena hi cittasantati samādhīti.

Samādhikathā niṭṭhitā.

11. Ekādasamavaggo

(114) 9. Dhammaṭṭhitatākathā

627. Dhammaṭṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Rūpassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Vedanāya ṭhitatā…pe… saññāya ṭhitatā…pe… saṅkhārānaṃ ṭhitatā…pe… viññāṇassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Dhammaṭṭhitatākathā niṭṭhitā.

11. Ekādasamavaggo

(115) 10. Aniccatākathā

628. Aniccatā parinipphannāti? Āmantā. Tāya aniccatāya aniccatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya aniccatāya aniccatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe.

Jarā parinipphannāti? Āmantā. Tāya jarāya jarā parinipphannāti? Na hevaṃ vattabbe…pe… tāya jarāya jarā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Maraṇaṃ parinipphannanti? Āmantā. Tassa maraṇassa maraṇaṃ parinipphannanti? Na hevaṃ vattabbe. Tassa maraṇassa maraṇaṃ parinipphannanti? Āmantā. Tassa tasseva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

629. Rūpaṃ parinipphannaṃ, rūpassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe…pe… rūpaṃ parinipphannaṃ, rūpassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….

Rūpaṃ parinipphannaṃ, rūpassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….

Vedanā …pe… saññā… saṅkhārā…pe… viññāṇaṃ parinipphannaṃ, viññāṇassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe …pe… viññāṇaṃ parinipphannaṃ, viññāṇassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….

Viññāṇaṃ parinipphannaṃ, viññāṇassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….

Aniccatākathā niṭṭhitā.

Ekādasamavaggo.

Tassuddānaṃ –

Anusayā abyākatā, ahetukā, cittavippayuttā, aññāṇe vigate ñāṇī, ñāṇaṃ cittavippayuttaṃ, yattha sadde [yattha saddo (sī.), yathāsaddaṃ (?)] ñāṇaṃ pavattati, iddhibalena samannāgato kappaṃ tiṭṭheyya, cittasantati samādhi, dhammaṭṭhitatā, aniccatāti.

12. Dvādasamavaggo

(116) 1. Saṃvaro kammantikathā

630. Saṃvaro kammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyasaṃvaro kāyakammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyasaṃvaro kāyakammanti? Āmantā. Sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyasaṃvaro manokammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Āmantā. Sotindriyasaṃvaro …pe… ghānindriyasaṃvaro… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

631. Asaṃvaro kammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyaasaṃvaro kāyakammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyaasaṃvaro kāyakammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyaasaṃvaro manokammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro…pe… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

632. Na vattabbaṃ – ‘‘saṃvaropi asaṃvaropi kamma’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti, sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti…pe… na nimittaggāhī hotī’’ti! Attheva suttantoti? Āmantā. Tena hi saṃvaropi asaṃvaropi kammanti.

Saṃvaro kammantikathā niṭṭhitā.

12. Dvādasamavaggo

(117) 2. Kammakathā

633. Sabbaṃ kammaṃ savipākanti? Āmantā. Sabbā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

634. Vipākābyākatā cetanā avipākāti? Āmantā. Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kiriyābyākatā cetanā avipākāti? Āmantā. Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti? Āmantā. Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti? Āmantā. Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

635. Na vattabbaṃ – ‘‘sabbaṃ kammaṃ savipāka’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantibhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje [upapajjaṃ (a. ni. 10.17)] vā apare vā pariyāye’’ti [a. ni. 10.217]! Attheva suttantoti? Āmantā. Tena hi sabbaṃ kammaṃ savipākanti.

Kammakathā niṭṭhitā.

12. Dvādasamavaggo

(118) 3. Saddo vipākotikathā

636. Saddo vipākoti? Āmantā. Sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo, sukhāya vedanāya sampayutto, dukkhāya vedanāya sampayutto, adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto, sārammaṇo; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘saddo vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Saddo vipāko, saddo sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Saddo vipāko, saddo na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo, na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

637. Na vattabbaṃ – ‘‘saddo vipāko’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hoti karavikabhāṇī’’ti [dīghanikāye]! Attheva suttantoti? Āmantā. Tena hi saddo vipākoti.

Saddo vipākotikathā niṭṭhitā.

12. Dvādasamavaggo

(119) 4. Saḷāyatanakathā

638. Cakkhāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhāyatanaṃ vipāko’’ti…pe….

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

639. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyāyatanaṃ vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kāyāyatanaṃ vipāko, kāyāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… kāyāyatanaṃ vipāko, kāyāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

640. Na vattabbaṃ – ‘‘saḷāyatanaṃ vipāko’’ti? Āmantā. Nanu saḷāyatanaṃ kammassa katattā uppannanti? Āmantā. Hañci saḷāyatanaṃ kammassa katattā uppannaṃ, tena vata re vattabbe – ‘‘saḷāyatanaṃ vipāko’’ti.

Saḷāyatanakathā niṭṭhitā.

12. Dvādasamavaggo

(120) 5. Sattakkhattuparamakathā

641. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Abhabbo antarā dhammaṃ abhisametunti? Na hevaṃ vattabbe…pe…. Abhabbo antarā dhammaṃ abhisametunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

642. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Atthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe… atthi te satipaṭṭhānā…pe… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe….

643. Natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

Natthi te satipaṭṭhānā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi te bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

644. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Sakadāgāminiyamenāti? Na hevaṃ vattabbe…pe… anāgāminiyamenāti? Na hevaṃ vattabbe…pe… arahattaniyamenāti? Na hevaṃ vattabbe…pe….

Katamena niyamenāti? Sotāpattiniyamenāti. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Ye keci sotāpattiniyāmaṃ okkamanti, sabbe te sattakkhattuparamatāniyatāti? Na hevaṃ vattabbe…pe….

645. Na vattabbaṃ – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti? Āmantā. Nanu so sattakkhattuparamoti? Āmantā. Hañci so sattakkhattuparamo, tena vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

Sattakkhattuparamakathā niṭṭhitā.

12. Dvādasamavaggo

(121) 6. Kolaṅkolakathā

646. Na vattabbaṃ – ‘‘kolaṅkolo puggalo kolaṅkolatāniyato’’ti? Āmantā. Nanu so kolaṅkoloti? Āmantā. Hañci so kolaṅkolo, tena vata re vattabbe – ‘‘kolaṅkolo puggalo kolaṅkolatāniyato’’ti.

Kolaṅkolakathā niṭṭhitā.

12. Dvādasamavaggo

(122) 7. Ekabījīkathā

647. Na vattabbaṃ – ‘‘ekabījī puggalo ekabījitāniyato’’ti? Āmantā. Nanu so ekabījīti? Āmantā. Hañci so ekabījī, tena vata re vattabbe – ‘‘ekabījī puggalo ekabījitāniyato’’ti.

Ekabījīkathā niṭṭhitā.

12. Dvādasamavaggo

(123) 8. Jīvitā voropanakathā

648. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo sañcicca mātaraṃ jīvitā voropeyya…pe… pitaraṃ jīvitā voropeyya …pe… arahantaṃ jīvitā voropeyya…pe… duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya…pe… saṅghaṃ bhindeyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo satthari agāravoti? Na hevaṃ vattabbe…pe… dhamme…pe… saṅghe…pe… sikkhāya agāravoti? Na hevaṃ vattabbe…pe….

Nanu diṭṭhisampanno puggalo satthari sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo satthari sagāravo, no ca vata re vattabbe – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti. Nanu diṭṭhisampanno puggalo dhamme…pe… saṅghe…pe… sikkhāya sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo sikkhāya sagāravo, no ca vata re vattabbe – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti.

649. Diṭṭhisampanno puggalo satthari agāravoti? Āmantā. Diṭṭhisampanno puggalo buddhathūpe ohadeyya omutteyya niṭṭhubheyya buddhathūpe apabyāmato [asabyākato (sī. ka.)] kareyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti [cūḷava. 385; a. ni. 8.20; udā. 45]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti.

Jīvitā voropanakathā niṭṭhitā.

12. Dvādasamavaggo

(124) 9. Duggatikathā

650. Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Hañci diṭṭhisampanno puggalo āpāyike rūpe rajjeyya, no ca vata re vattabbe – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti.

Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike sadde…pe… gandhe… rase… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya… tittiravaṭṭakamorakapiñjaraṃ [… kapiñjalaṃ (syā. kaṃ. pī.)] paṭiggaṇheyyāti? Āmantā. Hañci diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyya, no ca vata re vattabbe – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti.

651. Diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Arahato pahīnā duggati, arahā āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike sadde… gandhe… rase… phoṭṭhabbe…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā. Arahato pahīnā duggati, arahā tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

Arahato pahīnā duggati, na ca arahā āpāyike rūpe rajjeyyāti? Āmantā. Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… arahato pahīnā duggati, na ca arahā āpāyike sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā. Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

652. [aṭṭhakathānulomaṃ paravādīpucchālakkhaṇaṃ. tathāpāyaṃ pucchā sakavādissa, purimāyo ca imissaṃ duggatikathāyaṃ paravādissāti gahetabbā viya dissanti] Na vattabbaṃ – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti? Āmantā. Diṭṭhisampanno puggalo nirayaṃ upapajjeyya…pe… tiracchānayoniṃ upapajjeyya… pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi diṭṭhisampannassa puggalassa pahīnā duggatīti.

Duggatikathā niṭṭhitā.

12. Dvādasamavaggo

(125) 10. Sattamabhavikakathā

653. Na vattabbaṃ ‘‘sattamabhavikassa puggalassa pahīnā duggatī’’ti? Āmantā. Sattamabhaviko puggalo nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyya, pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.

Sattamabhavikakathā niṭṭhitā.

Dvādasamavaggo.

Tassuddānaṃ –

Saṃvaro kammaṃ tatheva asaṃvaro, sabbakammaṃ savipākaṃ, saddo vipāko, saḷāyatanaṃ vipāko, sattakkhattuparamo puggalo sattakkhattuparamatāniyato, kolaṅkolapuggalo kolaṅkolatāniyato, ekabījī puggalo ekabījitāniyato, diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, diṭṭhisampannassa puggalassa pahīnā duggati, tatheva sattamabhavikassāti.

13. Terasamavaggo

(126) 1. Kappaṭṭhakathā

654. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti buddho ca loke uppajjatīti? Na hevaṃ vattabbe…pe…. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti saṅgho ca bhijjatīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca kappaṭṭhiyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca puggalo kālaṃ karotīti? Na hevaṃ vattabbe…pe….

655. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya… tayo kappe tiṭṭheyya… cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe….

656. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappaṭṭho kappe ḍayhante kattha gacchatīti? Aññaṃ lokadhātuṃ gacchatīti. Mato gacchati, vehāsaṃ gacchatīti? Mato gacchatīti. Kappaṭṭhiyaṃ kammaṃ aparāpariyavepakkanti? Na hevaṃ vattabbe…pe… [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya] vehāsaṃ gacchatīti? Āmantā [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya]. Kappaṭṭho iddhimāti? Na hevaṃ vattabbe…pe… kappaṭṭho iddhimāti? Āmantā. Kappaṭṭhena chandiddhipādo bhāvito vīriyiddhipādo bhāvito cittiddhipādo bhāvito vīmaṃsiddhipādo bhāvitoti? Na hevaṃ vattabbe…pe….

657. Na vattabbaṃ – ‘‘kappaṭṭho kappaṃ tiṭṭheyyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhetvāna [bhinditvā (sī. ka.)], kappaṃ nirayamhi paccatī’’ti [cūḷava. 354; a. ni. 10.39; itivu. 18].

Attheva suttantoti? Āmantā. Tena hi kappaṭṭho kappaṃ tiṭṭheyyāti.

Kappaṭṭhakathā niṭṭhitā.

13. Terasamavaggo

(127) 2. Kusalapaṭilābhakathā

658. Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho dānaṃ dadeyyāti? Āmantā. Hañci kappaṭṭho dānaṃ dadeyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti.

Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya…pe… senāsanaṃ dadeyya…pe… gilānapaccayabhesajjaparikkhāraṃ dadeyya … khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ [padakkhiṇaṃ (pī.)] kareyyāti? Āmantā. Hañci kappaṭṭho cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti…pe….

659. Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ…pe… lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti? Na hevaṃ vattabbe…pe….

Kusalapaṭilābhakathā niṭṭhitā.

13. Terasamavaggo

(128) 3. Anantarāpayuttakathā

660. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Micchattaniyāmañca sammattaniyāmañca ubho okkameyyāti? Na hevaṃ vattabbe…pe… anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitanti? Āmantā. Hañci taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

661. Anantarāpayutto puggalo abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā [paṭivinodetvā (sī. pī. ka.)] abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito…pe… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Nanu taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītanti? Āmantā. Hañci taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitu’’nti.

662. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payutto āsīti? Āmantā. Hañci taṃ kammaṃ payutto āsi, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

Anantarāpayuttakathā niṭṭhitā.

13. Terasamavaggo

(129) 4. Niyatassa niyāmakathā

663. Niyato niyāmaṃ okkamatīti? Āmantā. Micchattaniyato sammattaniyāmaṃ okkamati, sammattaniyato micchattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

Niyato niyāmaṃ okkamatīti? Āmantā. Pubbe maggaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sotāpattimaggaṃ bhāvetvā pacchā sotāpattiniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sakadāgāmi…pe… anāgāmi…pe… arahattamaggaṃ bhāvetvā pacchā arahattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

Pubbe satipaṭṭhānaṃ…pe… sammappadhānaṃ… iddhipādaṃ… indriyaṃ… balaṃ… bojjhaṅgaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

664. Na vattabbaṃ – ‘‘niyato niyāmaṃ okkamatī’’ti? Āmantā. Bhabbo bodhisatto tāya jātiyā dhammaṃ nābhisametunti? Na hevaṃ vattabbe. Tena hi niyato niyāmaṃ okkamatīti.

Niyatassa niyāmakathā niṭṭhitā.

13. Terasamavaggo

(130) 5. Nivutakathā

665. Nivuto nīvaraṇaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

666. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

Nivuto nīvaraṇaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘nivuto nīvaraṇaṃ jahatī’’ti…pe….

667. Na vattabbaṃ – ‘‘nivuto nīvaraṇaṃ jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti! Attheva suttantoti? Āmantā. Tena hi nivuto nīvaraṇaṃ jahatīti.

Nivutakathā niṭṭhitā.

13. Terasamavaggo

(131) 6. Sammukhībhūtakathā

668. Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

669. Kusalākusalā…pe… sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte…pe… āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti.

670. Na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti! Attheva suttantoti? Āmantā. Tena hi sammukhībhūto saṃyojanaṃ jahatīti.

Sammukhībhūtakathā niṭṭhitā.

13. Terasamavaggo

(132) 7. Samāpanno assādetikathā

671. Samāpanno assādeti, jhānanikanti jhānārammaṇāti? Āmantā. Taṃ jhānaṃ tassa jhānassa ārammaṇanti? Na hevaṃ vattabbe…pe… taṃ jhānaṃ tassa jhānassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pīti piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

Jhānanikanti cittasampayuttā, jhānaṃ cittasampayuttanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Jhānanikanti akusalaṃ, jhānaṃ kusalanti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

672. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

673. Na vattabbaṃ – ‘‘samāpanno assādeti, jhānanikanti jhānārammaṇā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjatī’’ti [a. ni. 4.123]! Attheva suttantoti? Āmantā. Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇāti.

Samāpanno assādetikathā niṭṭhitā.

13. Terasamavaggo

(133) 8. Asātarāgakathā

674. Atthi asātarāgoti? Āmantā. Dukkhābhinandino sattā, atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti, dukkhaṃ ajjhosāya tiṭṭhantīti? Na hevaṃ vattabbe…pe… nanu sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhantīti? Āmantā. Hañci sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhanti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

Atthi asātarāgoti? Āmantā. Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti? Na hevaṃ vattabbe…pe… nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti? Āmantā. Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

675. Na vattabbaṃ – ‘‘atthi asātarāgo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti [ma. ni. 3.409 mahātaṇhāsaṅkhaye]! Attheva suttantoti? Āmantā. Tena hi atthi asātarāgoti.

Asātarāgakathā niṭṭhitā.

13. Terasamavaggo

(134) 9. Dhammataṇhā abyākatātikathā

676. Dhammataṇhā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Dhammataṇhā abyākatāti? Āmantā. Rūpataṇhā abyākatāti? Na hevaṃ vattabbe …pe… dhammataṇhā abyākatāti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā abyākatāti? Na hevaṃ vattabbe…pe….

Rūpataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe….

677. Dhammataṇhā abyākatāti? Āmantā. Nanu taṇhā akusalā vuttā bhagavatāti? Āmantā. Hañci taṇhā akusalā vuttā bhagavatā, no ca vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

Dhammataṇhā abyākatāti? Āmantā. Nanu lobho akusalo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho akusalo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

678. Dhammataṇhā lobho abyākatoti? Āmantā. Rūpataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe… dhammataṇhā lobho abyākatoti? Āmantā. Saddataṇhā…pe… phoṭṭhabbataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe….

679. Dhammataṇhā abyākatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā’’ti [mahāva. 14; dī. ni. 2.400]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dhammataṇhā abyākatā’’ti.

680. Na vattabbaṃ – ‘‘dhammataṇhā abyākatā’’ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

Dhammataṇhā abyākatātikathā niṭṭhitā.

13. Terasamavaggo

(135) 10. Dhammataṇhā na dukkhasamudayotikathā

681. Dhammataṇhā na dukkhasamudayoti? Āmantā. Rūpataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe… dhammataṇhā na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe….

682. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu taṇhā dukkhasamudayo vutto bhagavatāti? Āmantā. Hañci taṇhā dukkhasamudayo vutto bhagavatā, no ca vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

683. Dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Rūpataṇhā lobho, na dukkhasamudayoti? Na hevaṃ vattabbe…pe… dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā lobho, na dukkhasamudayoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe….

684. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

685. Na vattabbaṃ – ‘‘dhammataṇhā na dukkhasamudayo’’ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

Dhammataṇhā na dukkhasamudayotikathā niṭṭhitā.

Terasamavaggo.

Tassuddānaṃ –

Kappaṭṭho kappaṃ tiṭṭheyya, kappaṭṭho kusalaṃ cittaṃ na paṭilabheyya, anantarāpayutto puggalo sammattaniyāmaṃ okkameyya, niyato niyāmaṃ okkamati, nivuto nīvaraṇaṃ jahati, sammukhībhūto saṃyojanaṃ jahati, jhānanikanti, asātarāgo, dhammataṇhā abyākatā, dhammataṇhā na dukkhasamudayoti.

14. Cuddasamavaggo

(136) 1. Kusalākusalapaṭisandahanakathā

686. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalamūlaṃ paṭisandahati kusalamūlaṃ, na vattabbaṃ – ‘‘yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kusalaṃ anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjantassa (syā. kaṃ.)] uppajjati …pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

687. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Akusalamūlaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Kusalaṃ ayoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Hañci kusalaṃ yoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṃsāsaññāya anantarā avihiṃsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati, vihiṃsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti? Na hevaṃ vattabbe…pe….

688. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalamūlaṃ paṭisandahati akusalamūlaṃ, na vattabbaṃ – ‘‘yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Akusalaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

689. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Akusalaṃ yoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Hañci akusalaṃ ayoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Nekkhammasaññāya anantarā kāmasaññā uppajjati, abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṃsāsaññāya anantarā vihiṃsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṃsā uppajjati, muditāya anantarā arati uppajjati, upekkhāya anantarā paṭighaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

690. Na vattabbaṃ – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti? Āmantā. Nanu yasmiṃyeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiṃyeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjatīti? Āmantā. Hañci yasmiññeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiññeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjati, tena vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti.

Kusalākusalapaṭisandahanakathā niṭṭhitā.

14. Cuddasamavaggo

(137) 2. Saḷāyatanuppattikathā

691. Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

692. Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… mātukucchigatassa pacchā sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi [pesī (syā. kaṃ. pī.)], pesi nibbattate [nibbattatī (sī. syā., saṃ. ni. 1.235), nibbattati (pī. ka.)] ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

‘‘Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti [saṃ. ni. 1.235].

Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.

Saḷāyatanuppattikathā niṭṭhitā.

14. Cuddasamavaggo

(138) 3. Anantarapaccayakathā

693. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sotaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe…. Nanu sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti, āmantā. Hañci sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatī’’ti.

694. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Cakkhuviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti? Āmantā. Sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Cakkhuviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Āmantā. Sotaviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti.

Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti? Na hevaṃ vattabbe…pe….

695. Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati…pe… ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kāyaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatī’’ti.

696. Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Āmantā. Kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Jivhāviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Āmantā. Kāyaviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti? Āmantā. Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Āmantā. ‘‘Jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti, no ca vata re vattabbe – ‘‘jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti.

Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Taññeva jivhāviññāṇaṃ taṃ kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

697. Na vattabbaṃ – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti? Āmantā. Nanu atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusatīti? Āmantā. Hañci atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusati, tena vata re vattabbe – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti.

Anantarapaccayakathā niṭṭhitā.

14. Cuddasamavaggo

(139) 4. Ariyarūpakathā

698. Ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ kusalanti? Āmantā. Mahābhūtā kusalāti? Na hevaṃ vattabbe …pe… mahābhūtā abyākatāti? Āmantā. Ariyarūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ anāsavaṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Mahābhūtā anāsavā…pe… asaṃkilesiyāti? Na hevaṃ vattabbe…pe… mahābhūtā sāsavā saṃyojaniyā…pe… saṃkilesiyāti? Āmantā. Ariyarūpaṃ sāsavaṃ saṃyojaniyaṃ…pe… saṃkilesiyanti? Na hevaṃ vattabbe…pe….

699. Na vattabbaṃ – ‘‘ariyarūpaṃ mahābhūtānaṃ upādāyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti [ma. ni. 1.347; a. ni. 11.15]! Attheva suttantoti? Āmantā. Tena hi ariyarūpaṃ mahābhūtānaṃ upādāyāti.

Ariyarūpakathā niṭṭhitā.

14. Cuddasamavaggo

(140) 5. Añño anusayotikathā

700. Añño kāmarāgānusayo aññaṃ kāmarāgapariyuṭṭhānanti? Āmantā. Añño kāmarāgo aññaṃ kāmarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva kāmarāgo taṃ kāmarāgapariyuṭṭhānanti? Āmantā. Sveva kāmarāgānusayo taṃ kāmarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño paṭighānusayo aññaṃ paṭighapariyuṭṭhānanti? Āmantā. Aññaṃ paṭighaṃ aññaṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… taññeva paṭighaṃ taṃ paṭighapariyuṭṭhānanti? Āmantā. Sveva paṭighānusayo taṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño mānānusayo aññaṃ mānapariyuṭṭhānanti? Āmantā. Añño māno aññaṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva māno taṃ mānapariyuṭṭhānanti? Āmantā. Sveva mānānusayo taṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño diṭṭhānusayo aññaṃ diṭṭhipariyuṭṭhānanti? Āmantā. Aññā diṭṭhi aññaṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva diṭṭhi taṃ diṭṭhipariyuṭṭhānanti? Āmantā. Sveva diṭṭhānusayo taṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño vicikicchānusayo aññaṃ vicikicchāpariyuṭṭhānanti? Āmantā. Aññā vicikicchā aññaṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva vicikicchā taṃ vicikicchāpariyuṭṭhānanti? Āmantā. Sveva vicikicchānusayo taṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño bhavarāgānusayo aññaṃ bhavarāgapariyuṭṭhānanti? Āmantā. Añño bhavarāgo aññaṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva bhavarāgo taṃ bhavarāgapariyuṭṭhānanti? Āmantā. Sveva bhavarāgānusayo taṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño avijjānusayo aññaṃ avijjāpariyuṭṭhānanti? Āmantā. Aññā avijjā aññaṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva avijjā taṃ avijjāpariyuṭṭhānanti? Āmantā. Sveva avijjānusayo taṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

701. Na vattabbaṃ – ‘‘añño anusayo aññaṃ pariyuṭṭhāna’’nti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño anusayo aññaṃ pariyuṭṭhānanti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño rāgo aññaṃ pariyuṭṭhānanti.

Añño anusayotikathā niṭṭhitā.

14. Cuddasamavaggo

(141) 6. Pariyuṭṭhānaṃ cittavippayuttantikathā

702. Pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Natthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Na hevaṃ vattabbe…pe… nanu atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Āmantā. Hañci atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittaṃ, no ca vata re vattabbe – ‘‘pariyuṭṭhānaṃ cittavippayutta’’nti.

Pariyuṭṭhānaṃ cittavippayuttantikathā niṭṭhitā.

14. Cuddasamavaggo

(142) 7. Pariyāpannakathā

703. Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpanno’’ti…pe….

Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

704. Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe…. Nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpanno’’ti.

Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti, na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

705. Na vattabbaṃ – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti? Āmantā. Nanu kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti? Āmantā. Hañci kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno, tena vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti.

Pariyāpannakathā niṭṭhitā.

14. Cuddasamavaggo

(143) 8. Abyākatakathā

706. Diṭṭhigataṃ abyākatanti? Āmantā. Vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayutto phasso abyākatoti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayuttā vedanā…pe… saññā…pe… cetanā…pe… cittaṃ abyākatanti? Na hevaṃ vattabbe…pe….

Diṭṭhigatasampayutto phasso akusaloti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe… diṭṭhigatasampayuttā vedanā saññā cetanā cittaṃ akusalanti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe….

707. Diṭṭhigataṃ abyākatanti? Āmantā. Aphalaṃ avipākanti? Na hevaṃ vattabbe…pe… nanu saphalaṃ savipākanti? Āmantā. Hañci saphalaṃ savipākaṃ, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu micchādiṭṭhiparamāni vajjāni [aṅguttaranikāye] vuttāni bhagavatāti? Āmantā. Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi kho, vaccha, akusalā [akusalaṃ (ma. ni. 2.194)], sammādiṭṭhi kusalā’’ [kusalaṃ (ma. ni. 2.104)] ti [ma. ni. 2.194]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti [ma. ni. 2.79]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

708. Na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘sassato loko’ti kho, vaccha, abyākatametaṃ, ‘asassato loko’ti kho, vaccha, abyākatametaṃ, ‘antavā loko’ti kho, vaccha, abyākatametaṃ, ‘anantavā loko’ti kho, vaccha…pe… ‘taṃ jīvaṃ taṃ sarīra’nti kho, vaccha…pe… ‘aññaṃ jīvaṃ aññaṃ sarīra’nti kho, vaccha…pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, abyākatameta’’nti [saṃ. ni. 4.416, thokaṃ pana visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi diṭṭhigataṃ abyākatanti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantī’’ti [a. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

Abyākatakathā niṭṭhitā.

14. Cuddasamavaggo

(144) 9. Apariyāpannakathā

709. Diṭṭhigataṃ apariyāpannanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

710. Na vattabbaṃ – ‘‘diṭṭhigataṃ apariyāpanna’’nti? Āmantā. Puthujjano ‘‘kāmesu vītarāgo’’ti vattabboti? Āmantā. ‘‘Vigatadiṭṭhiyo’’ti vattabboti? Na hevaṃ vattabbe. Tena hi diṭṭhigataṃ apariyāpannanti.

Apariyāpannakathā niṭṭhitā.

Cuddasamavaggo.

Tassuddānaṃ –

Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlaṃ, saḷāyatanaṃ chaviññāṇakāyā, ariyarūpaṃ mahābhūtānaṃ upādāya, sveva anusayo taṃ pariyuṭṭhānaṃ, pariyuṭṭhānaṃ cittavippayuttaṃ, yathādhātu taññeva anuseti, diṭṭhigataṃ abyākataṃ, diṭṭhigataṃ apariyāpannanti.

15. Pannarasamavaggo

(145) 1. Paccayatākathā

711. Paccayatā vavatthitāti? Āmantā. Nanu vīmaṃsā hetu, so ca adhipatīti? Āmantā. Hañci vīmaṃsā hetu, so ca adhipati, tena vata re vattabbe – ‘‘hetupaccayena paccayo, adhipatipaccayena paccayo’’ti.

Nanu chandādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci chandādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

712. Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅgaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, maggapaccayena paccayo’’ti.

713. Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāroti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāro, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, āhārapaccayena paccayo’’ti.

Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

714. Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅgaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, maggapaccayena paccayo’’ti.

715. Nanu ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇanti? Āmantā. Hañci ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, ārammaṇapaccayena paccayo’’ti.

716. Nanu purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

Nanu purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

Nanu purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

717. Na vattabbaṃ – ‘‘paccayatā vavatthitā’’ti? Āmantā. Hetupaccayena paccayo hoti, ārammaṇapaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotīti? Na hevaṃ vattabbe. Tena hi paccayatā vavatthitāti.

Paccayatākathā niṭṭhitā.

15. Pannarasamavaggo

(146) 2. Aññamaññapaccayakathā

718. Avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā. Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe – ‘‘avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā’’ti.

Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe – ‘‘taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā’’ti.

719. ‘‘Jarāmaraṇapaccayā, bhikkhave, jāti, jātipaccayā bhavo’’ti – attheva suttantoti? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti.

‘‘Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇa’’nti [dī. ni. 2.58, thokaṃ pana visadisaṃ] – attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.

Aññamaññapaccayakathā niṭṭhitā.

15. Pannarasamavaggo

(147) 3. Addhākathā

720. Addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… atīto addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… anāgato addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… paccuppanno addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ atīto addhāti? Āmantā. Atītā pañcaddhāti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ anāgato addhāti? Āmantā. Anāgatā pañcaddhāti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanno addhāti? Āmantā. Paccuppannā pañcaddhāti? Na hevaṃ vattabbe…pe….

Atītā pañcakkhandhā atīto addhā, anāgatā pañcakkhandhā anāgato addhā, paccuppannā pañcakkhandhā paccuppanno addhāti? Āmantā. Pannarasaddhāti? Na hevaṃ vattabbe…pe….

Atītāni dvādasāyatanāni atīto addhā, anāgatāni dvādasāyatanāni anāgato addhā, paccuppannāni dvādasāyatanāni paccuppanno addhāti? Āmantā. Chattiṃsa addhāti? Na hevaṃ vattabbe…pe….

Atītā aṭṭhārasa dhātuyo atīto addhā, anāgatā aṭṭhārasa dhātuyo anāgato addhā, paccuppannā aṭṭhārasa dhātuyo paccuppanno addhāti? Āmantā. Catupaññāsa addhāti? Na hevaṃ vattabbe…pe….

Atītāni bāvīsatindriyāni atīto addhā, anāgatāni bāvīsatindriyāni anāgato addhā, paccuppannāni bāvīsatindriyāni paccuppanno addhāti? Āmantā. Chasaṭṭhi addhāti? Na hevaṃ vattabbe…pe….

721. Na vattabbaṃ – ‘‘addhā parinipphannoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppanna’nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī’’ti [a. ni. 3.68; dī. ni. 3.305]. Attheva suttantoti? Āmantā. Tena hi addhā parinipphannoti.

Addhākathā niṭṭhitā.

15. Pannarasamavaggo

(148) 4. Khaṇalayamuhuttakathā

722. Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannanti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe….

723. Na vattabbaṃ – ‘‘muhuttaṃ parinipphannanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppanna’nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī’’ti. Attheva suttantoti? Āmantā. Tena hi muhuttaṃ parinipphannanti.

Khaṇalayamuhuttakathā niṭṭhitā.

15. Pannarasamavaggo

(149) 5. Āsavakathā

724. Cattāro āsavā anāsavāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

725. Na vattabbaṃ – ‘‘cattāro āsavā anāsavāti? Āmantā. Atthaññeva āsavā yehi āsavehi te āsavā sāsavā hontīti? Na hevaṃ vattabbe. Tena hi cattāro āsavā anāsavāti.

Āsavakathā niṭṭhitā.

15. Pannarasamavaggo

(150) 6. Jarāmaraṇakathā

726. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Āmantā. Sotāpattiphalassa jarāmaraṇaṃ sotāpattiphalanti? Na hevaṃ vattabbe …pe… sakadāgāmimaggassa…pe… sakadāgāmiphalassa…pe… anāgāmimaggassa…pe… anāgāmiphalassa…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Na hevaṃ vattabbe…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Āmantā. Arahattaphalassa jarāmaraṇaṃ arahattaphalanti? Na hevaṃ vattabbe…pe… satipaṭṭhānānaṃ… sammappadhānānaṃ… iddhipādānaṃ… indriyānaṃ… balānaṃ… bojjhaṅgānaṃ jarāmaraṇaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

727. Na vattabbaṃ – ‘‘lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Lokiyanti? Na hevaṃ vattabbe. Tena hi lokuttaranti.

Jarāmaraṇakathā niṭṭhitā.

15. Pannarasamavaggo

(151) 7. Saññāvedayitakathā

728. Saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

729. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Lokiyāti? Na hevaṃ vattabbe. Tena hi lokuttarāti.

Saññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(152) 8. Dutiyasaññāvedayitakathā

730. Saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe… kāmāvacarāti? Na hevaṃ vattabbe…pe… rūpāvacarāti? Na hevaṃ vattabbe…pe… arūpāvacarāti? Na hevaṃ vattabbe…pe….

731. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Lokuttarāti? Na hevaṃ vattabbe. Tena hi lokiyāti.

Dutiyasaññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(153) 9. Tatiyasaññāvedayitakathā

732. Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittanti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittaṃ, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa kālaṃ kiriyā, avedanakassa kālaṃ kiriyā…pe… acittakassa kālaṃ kiriyāti? Na hevaṃ vattabbe…pe… nanu saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyāti? Āmantā. Hañci saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Hañci saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

733. Saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti.

734. Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya, no ca vata re vattabbe – ‘‘cakkhuviññāṇasamaṅgī na kālaṃ kareyyā’’ti.

Tatiyasaññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(154) 10. Asaññasattupikakathā

735. Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññāti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ…pe… paññāti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa maggabhāvanā…pe… acittakassa maggabhāvanāti? Na hevaṃ vattabbe…pe… nanu saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanāti? Āmantā. Hañci saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Ye keci saññāvedayitanirodhaṃ samāpajjanti, sabbe te asaññasattupikāti? Na hevaṃ vattabbe…pe….

736. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti? Āmantā. Nanu idhāpi asaññī tatrāpi asaññīti? Āmantā. Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Asaññasattupikakathā niṭṭhitā.

15. Pannarasamavaggo

(155) 11. Kammūpacayakathā

737. Aññaṃ kammaṃ añño kammūpacayoti? Āmantā. Añño phasso, añño phassūpacayo; aññā vedanā, añño vedanūpacayo; aññā saññā, añño saññūpacayo; aññā cetanā, añño cetanūpacayo; aññaṃ cittaṃ, añño cittūpacayo; aññā saddhā, añño saddhūpacayo; aññaṃ vīriyaṃ, añño vīriyūpacayo; aññā sati, añño satūpacayo; añño samādhi, añño samādhūpacayo; aññā paññā, añño paññūpacayo; añño rāgo, añño rāgūpacayo…pe… aññaṃ anottappaṃ, añño anottappūpacayoti? Na hevaṃ vattabbe…pe….

738. Aññaṃ kammaṃ, añño kammūpacayoti? Āmantā. Kammūpacayo kammena sahajātoti? Na hevaṃ vattabbe…pe….

Kammūpacayo kammena sahajātoti, āmantā. Kusalena kammena sahajāto kammūpacayo kusaloti, na hevaṃ vattabbe…pe….

Kusalena kammena sahajāto kammūpacayo kusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

739. Kammūpacayo kammena sahajātoti? Āmantā. Akusalena kammena sahajāto kammūpacayo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena kammena sahajāto kammūpacayo akusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

740. Kammaṃ cittena sahajātaṃ, kammaṃ sārammaṇanti? Āmantā. Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo cittena sahajāto, kammūpacayo anārammaṇoti? Āmantā. Kammaṃ cittena sahajātaṃ, kammaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ bhijjatīti? Āmantā. Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti? Na hevaṃ vattabbe…pe….

Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo na bhijjatīti? Āmantā. Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ na bhijjatīti? Na hevaṃ vattabbe…pe….

741. Kammamhi kammūpacayoti? Āmantā. Taññeva kammaṃ so kammūpacayoti? Na hevaṃ vattabbe…pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti? Āmantā. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti? Na hevaṃ vattabbe…pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇoti? Āmantā. Kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo anārammaṇoti? Āmantā. Vipāko anārammaṇoti? Na hevaṃ vattabbe…pe….

742. Aññaṃ kammaṃ añño kammūpacayoti, āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi [sabyāpajjhampi abyāpajjhampi (ka.) ma. ni. 2.81 passitabbaṃ] kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharoti, so sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannametaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmī’’ti [ma. ni. 2.81]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘aññaṃ kammaṃ, añño kammūpacayo’’ti.

Kammūpacayakathā niṭṭhitā.

Pannarasamavaggo.

Tassuddānaṃ –

Paccayatā vavatthitā, paṭiccasamuppādo, addhā, khaṇo layo muhuttaṃ, cattāro āsavā anāsavā, lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttarā, saññāvedayitanirodhasamāpatti lokuttarā, saññāvedayitanirodhasamāpatti lokiyā, saññāvedayitanirodhaṃ samāpanno kālaṃ kareyya, sveva maggo asaññasattupapattiyā, aññaṃ kammaṃ añño kammūpacayoti.

Tatiyo paṇṇāsako.

Tassuddānaṃ –

Anusayā, saṃvaro, kappo, mūlañca vavatthitāti.

16. Soḷasamavaggo

(156) 1. Niggahakathā

743. Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa cittaṃ ‘‘mā rajji’’, ‘‘mā dussi’’, ‘‘mā muyhi’’, ‘‘mā kilissī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa uppanno phasso ‘‘mā nirujjhī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā saññā… uppannā cetanā… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ … uppannā sati… uppanno samādhi…pe… uppannā paññā ‘‘mā nirujjhī’’ti niggaṇhātīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ niggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Attanāva kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhi asuddhi paccattaṃ, nāñño aññaṃ visodhaye’’ti [dha. pa. 165].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘paro parassa cittaṃ niggaṇhātī’’ti.

744. Na vattabbaṃ – ‘‘paro parassa cittaṃ niggaṇhātī’’ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – ‘‘paro parassa cittaṃ niggaṇhātī’’ti.

Niggahakathā niṭṭhitā.

16. Soḷasamavaggo

(157) 2. Paggahakathā

745. Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa cittaṃ ‘‘mā rajji,’’‘‘mā dussi,’’‘‘mā muyhi,’’‘‘mā kilissī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa alobhaṃ kusalamūlaṃ janeti… adosaṃ kusalamūlaṃ janeti… amohaṃ kusalamūlaṃ janeti… saddhaṃ janeti… vīriyaṃ janeti… satiṃ janeti… samādhiṃ janeti… paññaṃ janetīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa uppanno phasso ‘‘mā nirujjhī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā paññā ‘‘mā nirujjhī’’ti paggaṇhātīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati… mohaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Paro parassa cittaṃ paggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘attanāva kataṃ pāpaṃ…pe… nāñño aññaṃ visodhaye’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘paro parassa cittaṃ paggaṇhātī’’ti.

746. Na vattabbaṃ – ‘‘paro parassa cittaṃ paggaṇhātī’’ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – ‘‘paro parassa cittaṃ paggaṇhātī’’ti.

Paggahakathā niṭṭhitā.

16. Soḷasamavaggo

(158) 3. Sukhānuppadānakathā

747. Paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa dukkhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa dukkhaṃ na anuppadetīti? Āmantā. Paro parassa sukhaṃ na anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa attano sukhaṃ anuppadeti, aññesaṃ sukhaṃ anuppadeti, tassa sukhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadetīti? Āmantā. Hañci paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadeti, no ca vata re vattabbe – ‘‘paro parassa sukhaṃ anuppadetī’’ti.

Paro parassa sukhaṃ anuppadetīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

748. Na vattabbaṃ – ‘‘paro parassa sukhaṃ anuppadetī’’ti? Āmantā. Nanu āyasmā udāyī etadavoca – ‘‘bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā’’ti [ma. ni. 2.148 laṭukikopame]! Attheva suttantoti? Āmantā. Tena hi paro parassa sukhaṃ anuppadetīti.

Sukhānuppadānakathā niṭṭhitā.

16. Soḷasamavaggo

(159) 4. Adhigayhamanasikārakathā

749. Adhigayha manasi karotīti? Āmantā. Tena cittena taṃ cittaṃ pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ pajānātīti? Āmantā. Tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ ‘‘citta’’nti pajānātīti? Āmantā. Taṃ cittaṃ tassa cittassa ārammaṇanti? Na hevaṃ vattabbe…pe….

Taṃ cittaṃ tassa cittassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya…pe… tāya saññāya… tāya cetanāya… tena cittena… tena vitakkena… tena vicārena… tāya pītiyā… tāya satiyā… tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

750. Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ ‘‘atīta’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

751. Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ ‘‘anāgata’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, paccuppannaṃ ‘‘paccuppanna’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

752. Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ ‘‘paccuppanna’’nti manasikaronto, atītaṃ ‘‘atīta’’nti manasi karoti, anāgataṃ ‘‘anāgata’’nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

753. Na vattabbaṃ – ‘‘adhigayha manasi karotī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

‘‘Sabbe dhammā anattāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā’’ti [dha. pa. 277-279].

Attheva suttantoti? Āmantā. Tena hi adhigayha manasi karotīti.

Adhigayhamanasikārakathā niṭṭhitā.

16. Soḷasamavaggo

(160) 5. Rūpaṃ hetūtikathā

754. Rūpaṃ hetūti? Āmantā. Alobho hetūti? Na hevaṃ vattabbe…pe… adoso hetu…pe… amoho hetu… lobho hetu… doso hetu… moho hetūti? Na hevaṃ vattabbe…pe….

Rūpaṃ hetūti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ hetū’’ti.

755. Alobho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

756. Na vattabbaṃ – ‘‘rūpaṃ hetū’’ti? Āmantā. Nanu mahābhūtā upādāyarūpānaṃ [upādārūpānaṃ (sī. pī. ka.)] upādāyahetūti? Āmantā. Hañci mahābhūtā upādāyarūpānaṃ upādāyahetu, tena vata re vattabbe – ‘‘rūpaṃ hetū’’ti.

Rūpaṃ hetūtikathā niṭṭhitā.

16. Soḷasamavaggo

(161) 6. Rūpaṃ sahetukantikathā

757. Rūpaṃ sahetukanti? Āmantā. Alobhahetunāti? Na hevaṃ vattabbe…pe… adosahetunāti …pe… amohahetunāti…pe… lobhahetunā…pe… dosahetunā…pe… mohahetunāti? Na hevaṃ vattabbe…pe….

Rūpaṃ sahetukanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ sahetuka’’nti.

758. Alobho sahetuko sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso sahetuko…pe… amoho… saddhā… vīriyaṃ… sati… samādhi… paññā… lobho… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ… anottappaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho sahetuko anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso sahetuko…pe… anottappaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

759. Na vattabbaṃ – ‘‘rūpaṃ sahetuka’’nti? Āmantā. Nanu rūpaṃ sappaccayanti? Āmantā. Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe – ‘‘rūpaṃ sahetuka’’nti.

Rūpaṃ sahetukantikathā niṭṭhitā.

16. Soḷasamavaggo

(162) 7. Rūpaṃ kusalākusalantikathā

760. Rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ kusala’’nti.

761. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso kusalo…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

762. Rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ akusala’’nti…pe….

763. Lobho akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… doso… moho… māno…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Lobho akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Doso… moho…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

764. Na vattabbaṃ – ‘‘rūpaṃ kusalampi akusalampī’’ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – ‘‘rūpaṃ kusalampi akusalampī’’ti.

Rūpaṃ kusalākusalantikathā niṭṭhitā.

16. Soḷasamavaggo

(163) 8. Rūpaṃ vipākotikathā

765. Rūpaṃ vipākoti? Āmantā. Rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ…pe… cittena sampayuttaṃ, sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘rūpaṃ vipāko’’ti.

766. Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ vipāko, rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Rūpaṃ vipāko, rūpaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

767. Na vattabbaṃ – ‘‘rūpaṃ vipāko’’ti? Āmantā. Nanu kammassa katattā uppannā cittacetasikā dhammā vipākoti? Āmantā. Hañci kammassa katattā uppannā cittacetasikā dhammā vipāko, tena vata re vattabbe – ‘‘kammassa katattā uppannaṃ rūpaṃ vipāko’’ti.

Rūpaṃ vipākotikathā niṭṭhitā.

16. Soḷasamavaggo

(164) 9. Rūpaṃ rūpāvacarārūpāvacarantikathā

768. Atthi rūpaṃ rūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena…pe… ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ rūpāvacara’’nti.

769. Atthi rūpaṃ arūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena …pe… ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ…pe… ekavatthukaṃ ekārammaṇaṃ, no ca vata re vattabbe – ‘‘atthi rūpaṃ arūpāvacara’’nti.

770. Na vattabbaṃ – ‘‘atthi rūpaṃ rūpāvacaraṃ, atthi rūpaṃ arūpāvacara’’nti? Āmantā. Nanu kāmāvacarakammassa katattā rūpaṃ kāmāvacaranti? Āmantā. Hañci kāmāvacarakammassa katattā rūpaṃ kāmāvacaraṃ, tena vata re vattabbe – ‘‘rūpāvacarakammassa katattā rūpaṃ rūpāvacaraṃ, arūpāvacarakammassa katattā rūpaṃ arūpāvacara’’nti.

Rūpaṃ rūpāvacarārūpāvacarantikathā niṭṭhitā.

16. Soḷasamavaggo

(165) 10. Rūpārūpadhātupariyāpannakathā

771. Rūparāgo rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇo, no ca vata re vattabbe – ‘‘rūparāgo rūpadhātupariyāpanno’’ti.

772. Rūparāgo rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti? Na hevaṃ vattabbe …pe… rūparāgo rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Rūparāgo na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Rūparāgo na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

773. Arūparāgo arūpadhātupariyāpannoti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo, no ca vata re vattabbe – ‘‘arūparāgo arūpadhātupariyāpanno’’ti.

774. Arūparāgo arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Arūparāgo na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

775. Na vattabbaṃ – ‘‘rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno’’ti? Āmantā. Nanu kāmarāgo kāmadhātupariyāpannoti? Āmantā. Hañci kāmarāgo kāmadhātupariyāpanno, tena vata re vattabbe – ‘‘rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno’’ti.

Rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathā niṭṭhitā.

Rūpārūpadhātupariyāpannakathā niṭṭhitā.

Soḷasamavaggo.

Tassuddānaṃ –

Cittaniggaho, cittapaggaho, sukhānuppadānaṃ, adhigayha manasikāro, rūpaṃ hetu, rūpaṃ sahetukaṃ, rūpaṃ kusalampi akusalampi, rūpaṃ vipāko, atthi rūpaṃ rūpāvacaraṃ atthi rūpaṃ arūpāvacaraṃ, sabbe kilesā kāmadhātupariyāpannāti.

17. Sattarasamavaggo

(166) 1. Arahato puññūpacayakathā

776. Atthi arahato puññūpacayoti? Āmantā. Atthi arahato apuññūpacayoti? Na hevaṃ vattabbe…pe… natthi arahato apuññūpacayoti? Āmantā. Natthi arahato puññūpacayoti? Na hevaṃ vattabbe…pe….

777. Atthi arahato puññūpacayoti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharoti, āneñjābhisaṅkhāraṃ abhisaṅkharoti, gatisaṃvattaniyaṃ kammaṃ karoti, bhavasaṃvattaniyaṃ kammaṃ karoti, issariyasaṃvattaniyaṃ kammaṃ karoti, adhipaccasaṃvattaniyaṃ [ādhipaccasaṃvattanikaṃ (?)] kammaṃ karoti, mahābhogasaṃvattaniyaṃ kammaṃ karoti, mahāparivārasaṃvattaniyaṃ kammaṃ karoti, devasobhagyasaṃvattaniyaṃ kammaṃ karoti, manussasobhagyasaṃvattaniyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe….

778. Atthi arahato puññūpacayoti? Āmantā. Arahā ācinātīti? Na hevaṃ vattabbe…pe… arahā apacinātīti? Na hevaṃ vattabbe …pe… arahā pajahatīti…pe… arahā upādiyatīti…pe… arahā visinetīti…pe… arahā ussinetīti…pe… arahā vidhūpetīti …pe… arahā sandhūpetīti? Na hevaṃ vattabbe…pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti nāpacināti apacinitvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito, neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘atthi arahato puññūpacayo’’ti.

779. Natthi arahato puññūpacayoti? Āmantā. Arahā dānaṃ dadeyyāti? Āmantā. Hañci arahā dānaṃ dadeyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

Arahā cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyya… khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ [padakkhiṇaṃ (?)] kareyyāti? Āmantā. Hañci arahā cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘natthi arahato puññūpacayo’’ti.

Atthi arahato puññūpacayotikathā niṭṭhitā.

17. Sattarasamavaggo

(167) 2. Natthi arahato akālamaccūtikathā

780. Natthi arahato akālamaccūti? Āmantā. Natthi arahantaghātakoti? Na hevaṃ vattabbe…pe… atthi arahantaghātakoti? Āmantā. Atthi arahato akālamaccūti? Na hevaṃ vattabbe…pe… natthi arahato akālamaccūti? Āmantā. Yo arahantaṃ jīvitā voropeti, sati jīvite jīvitāvasese jīvitā voropeti, asati jīvite jīvitāvasese jīvitā voropetīti? Sati jīvite jīvitāvasese jīvitā voropetīti. Hañci sati jīvite jīvitāvasese jīvitā voropeti, no ca vata re vattabbe – ‘‘natthi arahato akālamaccū’’ti. Asati jīvite jīvitāvasese jīvitā voropetīti, natthi arahantaghātakoti? Na hevaṃ vattabbe…pe….

781. Natthi arahato akālamaccūti? Āmantā. Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Na hevaṃ vattabbe…pe… nanu arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Hañci arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyya, no ca vata re vattabbe – ‘‘natthi arahato akālamaccū’’ti.

Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Natthi arahantaghātakoti? Na hevaṃ vattabbe…pe….

782. Atthi arahato akālamaccūti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi; tañca kho diṭṭheva dhamme upapajjaṃ vā apare vā pariyāye’’ti. Attheva suttantoti? Āmantā. Tena hi natthi arahato akālamaccūti.

Natthi arahato akālamaccūtikathā niṭṭhitā.

17. Sattarasamavaggo

(168) 3. Sabbamidaṃ kammatotikathā

783. Sabbamidaṃ kammatoti? Āmantā. Kammampi kammatoti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ pubbekatahetūti? Na hevaṃ vattabbe…pe… sabbamidaṃ kammatoti? Āmantā. Sabbamidaṃ kammavipākatoti? Na hevaṃ vattabbe…pe….

784. Sabbamidaṃ kammavipākatoti? Āmantā. Kammavipākena pāṇaṃ haneyyāti? Āmantā. Pāṇātipāto saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Pāṇātipāto aphaloti? Na hevaṃ vattabbe…pe….

Kammavipākena adinnaṃ ādiyeyya…pe… musā bhaṇeyya… pisuṇaṃ bhaṇeyya… pharusaṃ bhaṇeyya… samphaṃ palapeyya… sandhiṃ chindeyya… nillopaṃ hareyya… ekāgārikaṃ kareyya… paripanthe tiṭṭheyya… paradāraṃ gaccheyya… gāmaghātakaṃ kareyya… nigamaghātakaṃ kareyya… kammavipākena dānaṃ dadeyya… cīvaraṃ dadeyya … piṇḍapātaṃ dadeyya… senāsanaṃ dadeyya… gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Gilānapaccayabhesajjaparikkhāro saphaloti? Āmantā. Kammavipāko saphaloti? Na hevaṃ vattabbe…pe… kammavipāko aphaloti? Āmantā. Gilānapaccayabhesajjaparikkhāro aphaloti? Na hevaṃ vattabbe…pe….

785. Na vattabbaṃ – ‘‘sabbamidaṃ kammato’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Kammunā vattatī [vattati (pī. ka., ma. ni. 2.460), vattate (?)] loko, kammunā vattatī [vattati (pī. ka., ma. ni. 2.460), vattate (?)] pajā;

Kammanibandhanā sattā, rathassāṇīva yāyato [ma. ni. 2.460; su. ni. 659].

‘‘Kammena kittiṃ labhate pasaṃsaṃ,

Kammena jāniñca vadhañca bandhaṃ;

Taṃ kammaṃ nānākaraṇaṃ viditvā,

Kasmā vade natthi kammanti loke’’ti.

Attheva suttantoti? Āmantā. Tena hi ‘‘sabbamidaṃ kammato’’ti.

Sabbamidaṃ kammatotikathā niṭṭhitā.

17. Sattarasamavaggo

(169) 4. Indriyabaddhakathā

786. Indriyabaddhaññeva dukkhanti? Āmantā. Indriyabaddhaññeva aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

Anindriyabaddhaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Āmantā. Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca na dukkhanti? Na hevaṃ vattabbe…pe….

Indriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti [idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ]? Āmantā. Anindriyabaddhaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, tañca dukkhanti [idaṃ-pucchādvayena purimapucchādvayassa purato bhavitabbaṃ]? Na hevaṃ vattabbe…pe….

787. Indriyabaddhaññeva dukkhanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – ‘‘anindriyabaddhaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – anindriyabaddhaṃ aniccaṃ, no ca vata re vattabbe – ‘‘indriyabaddhaññeva dukkha’’nti.

788. Na vattabbaṃ – ‘‘indriyabaddhaññeva dukkha’’nti? Āmantā. Yathā indriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussati, evamevaṃ anindriyabaddhassa dukkhassa pariññāya bhagavati brahmacariyaṃ vussatīti? Na hevaṃ vattabbe…pe… yathā indriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjati, evamevaṃ anindriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjatīti? Na hevaṃ vattabbe. Tena hi indriyabaddhaññeva dukkhanti.

Indriyabaddhakathā niṭṭhitā.

17. Sattarasamavaggo

(170) 5. Ṭhapetvā ariyamaggantikathā

789. Ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhāti? Āmantā. Dukkhasamudayopi dukkhoti? Na hevaṃ vattabbe…pe… dukkhasamudayopi dukkhoti? Āmantā. Tīṇeva ariyasaccānīti? Na hevaṃ vattabbe…pe… tīṇeva ariyasaccānīti? Āmantā. Nanu cattāri ariyasaccāni vuttāni bhagavatā – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadāti? Āmantā. Hañci cattāri ariyasaccāni vuttāni bhagavatā – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā; no ca vata re vattabbe – ‘‘tīṇeva ariyasaccānī’’ti.

Dukkhasamudayopi dukkhoti? Āmantā. Kenaṭṭhenāti? Aniccaṭṭhena. Ariyamaggo aniccoti? Āmantā. Ariyamaggo dukkhoti? Na hevaṃ vattabbe…pe….

Ariyamaggo anicco, so ca na dukkhoti? Āmantā. Dukkhasamudayo anicco, so ca na dukkhoti? Na hevaṃ vattabbe…pe… dukkhasamudayo anicco, so ca dukkhoti? Āmantā. Ariyamaggo anicco, so ca dukkhoti? Na hevaṃ vattabbe…pe….

790. Na vattabbaṃ – ‘‘ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā’’ti? Āmantā. Nanu sā dukkhanirodhagāminī paṭipadāti? Āmantā. Hañci sā dukkhanirodhagāminī paṭipadā, tena vata re vattabbe – ‘‘ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā’’ti.

Ṭhapetvā ariyamaggantikathā niṭṭhitā.

17. Sattarasamavaggo

(171) 6. Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātikathā

791. Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu cattāro purisayugā aṭṭhapurisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu atthi keci saṅghassa dānaṃ dentīti? Āmantā. Hañci atthi keci saṅghassa dānaṃ denti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti. Nanu atthi keci saṅghassa cīvaraṃ denti…pe… piṇḍapātaṃ denti… senāsanaṃ denti… gilānapaccayabhesajjaparikkhāraṃ denti… khādanīyaṃ denti… bhojanīyaṃ denti…pe… pānīyaṃ dentīti? Āmantā. Hañci atthi keci saṅghassa pānīyaṃ denti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ paṭiggaṇhātī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Āhutiṃ jātavedova, mahāmeghaṃva medanī;

Saṅgho samādhisampanno, paṭiggaṇhāti dakkhiṇa’’nti.

Attheva suttantoti? Āmantā. Tena hi saṅgho dakkhiṇaṃ paṭiggaṇhātīti.

792. Saṅgho dakkhiṇaṃ paṭiggaṇhātīti? Āmantā. Maggo paṭiggaṇhāti, phalaṃ paṭiggaṇhātīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā niṭṭhitā.

17. Sattarasamavaggo

(172) 7. Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā

793. Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Na vattabbaṃ – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti? Āmantā. Nanu atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa dānaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

Nanu atthi keci saṅghassa cīvaraṃ datvā…pe… piṇḍapātaṃ datvā…pe… senāsanaṃ datvā… gilānapaccayabhesajjaparikkhāraṃ datvā… khādanīyaṃ datvā… bhojanīyaṃ datvā…pe… pānīyaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci saṅghassa pānīyaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe – ‘‘saṅgho dakkhiṇaṃ visodhetī’’ti.

794. Saṅgho dakkhiṇaṃ visodhetīti? Āmantā. Maggo visodheti, phalaṃ visodhetīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā niṭṭhitā.

17. Sattarasamavaggo

(173) 8. Na vattabbaṃ saṅgho bhuñjatītikathā

795. Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karontīti? Āmantā. Hañci atthi keci saṅghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karonti, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojana’’nti? Āmantā. Hañci vuttaṃ bhagavatā – ‘‘gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojanaṃ’’, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

Na vattabbaṃ – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti? Āmantā. Nanu aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ, cocapānaṃ, mocapānaṃ, madhukapānaṃ, [madhupānaṃ (sī. syā. kaṃ. pī.) mahāva. 300 pana passitabbaṃ] muddikapānaṃ, sālukapānaṃ, phārusakapānanti? Āmantā. Hañci aṭṭha pānāni vuttāni bhagavatā – ambapānaṃ, jambupānaṃ, cocapānaṃ, mocapānaṃ, madhukapānaṃ, muddikapānaṃ, sālukapānaṃ, phārusakapānaṃ, tena vata re vattabbe – ‘‘saṅgho bhuñjati pivati khādati sāyatī’’ti.

796. Saṅgho bhuñjati pivati khādati sāyatīti? Āmantā. Maggo bhuñjati pivati khādati sāyati, phalaṃ bhuñjati pivati khādati sāyatīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ saṅgho bhuñjatītikathā niṭṭhitā.

17. Sattarasamavaggo

(174) 9. Na vattabbaṃ saṅghassadinnaṃ mahapphalantikathā

797. Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṅgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe – ‘‘saṅghassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe – ‘‘saṅghassa dinnaṃ mahapphala’’nti.

798. Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘saṅghe, gotami, dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti [ma. ni. 3.376]. Attheva suttantoti? Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.

Na vattabbaṃ – ‘‘saṅghassa dinnaṃ mahapphala’’nti? Āmantā. Nanu sakko devānamindo bhagavantaṃ etadavoca –

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphalanti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala’’nti [saṃ. ni. 1.262; vi. va. 642, 751].

‘‘Eso hi saṅgho vipulo mahaggato,

Esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā [narasīhasāvakā (ka.)],

Pabhaṅkarā dhammamudīrayanti.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,

Ye saṅghamuddissa dadanti dānaṃ;

dakkhiṇā saṅghagatā patiṭṭhitā,

Mahapphalā lokavidūna vaṇṇitā.

‘‘Etādisaṃ yaññamanussarantā,

Ye vedajātā vicaranti [viharanti (sī. ka.)] loke;

Vineyya maccheramalaṃ samūlaṃ,

Aninditā saggamupenti ṭhāna’’nti [vi. va. 645, 754].

Attheva suttantoti? Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.

Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā niṭṭhitā.

17. Sattarasamavaggo

(175) 10. Na vattabbaṃ buddhassadinnaṃ mahapphalantikathā

799. Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggaloti? Āmantā. Hañci bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggalo, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Atthi koci buddhena samasamo – sīlena samādhinā paññāyāti? Natthi. Hañci natthi koci buddhena samasamo – sīlena samādhinā paññāya, tena vata re vattabbe – ‘‘buddhassa dinnaṃ mahapphala’’nti.

Na vattabbaṃ – ‘‘buddhassa dinnaṃ mahapphala’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Nayimasmiṃ vā loke parasmiṃ vā pana,

Buddhena seṭṭho ca samo ca vijjati;

Yamāhuneyyānaṃ aggataṃ gato,

Puññatthikānaṃ vipulapphalesina’’nti [vi. va. 1047].

Attheva suttantoti? Āmantā. Tena hi buddhassa dinnaṃ mahapphalanti.

Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā niṭṭhitā.

17. Sattarasamavaggo

(176) 11. Dakkhiṇāvisuddhikathā

800. Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Nanu atthi keci sakadāgāmissa…pe… anāgāmissa…pe… arahato dānaṃ datvā dakkhiṇaṃ ārādhentīti? Āmantā. Hañci atthi keci arahato dānaṃ datvā dakkhiṇaṃ ārādhenti, no ca vata re vattabbe – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

801. Paṭiggāhakato dānaṃ visujjhatīti? Āmantā. Añño aññassa kārako, parakataṃ sukhadukkhaṃ, añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

Dāyakatova dānaṃ visujjhati, no paṭiggāhakatoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catasso kho imā, ānanda, dakkhiṇā visuddhiyo! Katamā catasso? Atthānanda, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato; atthānanda, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato; atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca; atthānanda, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato. Imā kho, ānanda, catasso dakkhiṇā visuddhiyo’’ti [ma. ni. 3.381]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dāyakatova dānaṃ visujjhati, no paṭiggāhakato’’ti.

Dakkhiṇāvisuddhikathā niṭṭhitā.

Sattarasamavaggo.

Tassuddānaṃ –

Atthi arahato puññūpacayo, natthi arahato akālamaccu, sabbamidaṃ kammato, indriyabaddhaññeva dukkhaṃ, ṭhapetvā ariyamaggaṃ avasesā saṅkhārā dukkhā, saṅgho dakkhiṇaṃ paṭiggaṇhāti, saṅgho dakkhiṇaṃ visodheti, saṅgho bhuñjati pivati khādati sāyati, saṅghassa dinnaṃ mahapphalaṃ, atthi dānaṃ visuddhiyāti [visujjhatīti (syā.)].

18. Aṭṭhārasamavaggo

(177) 1. Manussalokakathā

802. Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadānīti? Āmantā. Hañci atthi buddhavutthāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadāni, tena vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu bhagavā lumbiniyā jāto, bodhiyā mūle abhisambuddho, bārāṇasiyaṃ bhagavatā dhammacakkaṃ pavattitaṃ, cāpāle cetiye āyusaṅkhāro ossaṭṭho, kusinārāyaṃ bhagavā parinibbutoti? Āmantā. Hañci bhagavā lumbiniyā jāto…pe… kusinārāyaṃ bhagavā parinibbuto, tena vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Na vattabbaṃ – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle’’ti [dī. ni. 2.91]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi ajapālanigrodhe paṭhamābhisambuddho’’ti [a. ni. 4.21]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ rājagahe viharāmi veḷuvane kaḷandakanivāpe’’ti [dī. ni. 2.180]; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme’’ti; ‘‘ekamidāhaṃ, bhikkhave, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāya’’nti [dī. ni. 3.11]! Attheva suttantoti? Āmantā. Tena hi buddho bhagavā manussaloke aṭṭhāsīti.

803. Buddho bhagavā manussaloke aṭṭhāsīti? Āmantā. Nanu bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenāti [a. ni. 4.36]? Āmantā. Hañci bhagavā loke jāto, loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokena, no ca vata re vattabbe – ‘‘buddho bhagavā manussaloke aṭṭhāsī’’ti.

Manussalokakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(178) 2. Dhammadesanākathā

804. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Kena desitoti? Abhinimmitena desitoti. Abhinimmito jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Kena desitoti? Āyasmatā ānandena desitoti. Āyasmā ānando jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

805. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ; aññātāro ca dullabhā’’ti [a. ni. 3.33 sāriputtasutte]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

806. Na vattabbaṃ – ‘‘buddhena bhagavatā dhammo desito’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya; sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ; sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ; tassa [yañcassa (sī. pī. ka.)] mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ karaṇīyo ovādo karaṇīyā anusāsanī; alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya – sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’ti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā’’ti [a. ni. 3.126]! Attheva suttantoti? Āmantā. Tena hi buddhena bhagavatā dhammo desitoti.

Dhammadesanākathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(179) 3. Karuṇākathā

807. Natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato mettāti? Na hevaṃ vattabbe…pe… natthi buddhassa bhagavato karuṇāti? Āmantā. Natthi buddhassa bhagavato muditā…pe… upekkhāti? Na hevaṃ vattabbe…pe….

Atthi buddhassa bhagavato mettāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe… atthi buddhassa bhagavato muditā…pe… upekkhāti? Āmantā. Atthi buddhassa bhagavato karuṇāti? Na hevaṃ vattabbe…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā akāruṇikoti? Na hevaṃ vattabbe…pe… nanu bhagavā kāruṇiko lokahito lokānukampako lokatthacaroti? Āmantā. Hañci bhagavā kāruṇiko lokahito lokānukampako lokatthacaro, no ca vata re vattabbe – ‘‘natthi buddhassa bhagavato karuṇā’’ti…pe….

Natthi buddhassa bhagavato karuṇāti? Āmantā. Nanu bhagavā mahākaruṇāsamāpattiṃ samāpajjīti? Āmantā. Hañci bhagavā mahākaruṇāsamāpattiṃ samāpajji, no ca vata re vattabbe – ‘‘natthi buddhassa bhagavato karuṇā’’ti.

808. Atthi buddhassa bhagavato karuṇāti? Āmantā. Bhagavā sarāgoti? Na hevaṃ vattabbe. Tena hi natthi buddhassa bhagavato karuṇāti.

Karuṇākathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(180) 4. Gandhajātikathā

809. Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti? Āmantā. Bhagavā gandhabhojīti? Na hevaṃ vattabbe…pe… nanu bhagavā odanakummāsaṃ bhuñjatīti? Āmantā. Hañci bhagavā odanakummāsaṃ bhuñjati, no ca vata re vattabbe – ‘‘buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātī’’ti.

Buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhātīti? Āmantā. Atthi keci buddhassa bhagavato uccārapassāvaṃ nhāyanti vilimpanti ucchādenti [uccārenti (sī. pī. ka.)] peḷāya paṭisāmenti karaṇḍāya nikkhipanti āpaṇe pasārenti, tena ca gandhena gandhakaraṇīyaṃ karontīti? Na hevaṃ vattabbe…pe….

Gandhajātikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(181) 5. Ekamaggakathā

810. Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Catunnaṃ phassānaṃ…pe… catunnaṃ saññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmi…pe… anāgāmimaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Arahattamaggenāti. Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī’’ti.

Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī’’ti.

Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe… arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatī’’ti.

811. Na vattabbaṃ – ‘‘ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotī’’ti? Āmantā. Bhagavatā sotāpattimaggo bhāvitoti? Āmantā. Bhagavā sotāpannoti? Na hevaṃ vattabbe…pe… bhagavatā sakadāgāmi…pe… anāgāmimaggo bhāvitoti? Āmantā. Bhagavā anāgāmīti? Na hevaṃ vattabbe…pe….

812. Bhagavā ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, sāvakā catūhi ariyamaggehi cattāri sāmaññaphalāni sacchikarontīti? Āmantā. Sāvakā buddhassa bhagavato adiṭṭhaṃ dakkhanti anadhigataṃ adhigacchanti asacchikataṃ sacchikarontīti? Na hevaṃ vattabbe…pe….

Ekamaggakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(182) 6. Jhānasaṅkantikathā

813. Jhānā jhānaṃ saṅkamatīti? Āmantā. Paṭhamā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe… jhānā jhānaṃ saṅkamatīti? Āmantā. Dutiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā paṭhamassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Dutiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci dutiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatī’’ti…pe….

Paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Āmantā. Dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Paṭhamaṃ jhānaṃ savitakkaṃ savicāranti? Āmantā. Dutiyaṃ jhānaṃ savitakkaṃ savicāranti? Na hevaṃ vattabbe…pe… paṭhamā jhānā dutiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

814. Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā dutiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Tatiyaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe …pe… nanu tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci tatiyaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatī’’ti.

Dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Āmantā. Tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Dutiyaṃ jhānaṃ sappītikanti? Āmantā. Tatiyaṃ jhānaṃ sappītikanti? Na hevaṃ vattabbe…pe… dutiyā jhānā tatiyaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānanti? Na hevaṃ vattabbe…pe….

815. Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamati, na vattabbaṃ – ‘‘yā tatiyassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva catutthassa jhānassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Catutthaṃ jhānaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci catutthaṃ jhānaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘tatiyā jhānā catutthaṃ jhānaṃ saṅkamatī’’ti.

Tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Āmantā. Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Tatiyaṃ jhānaṃ sukhasahagatanti? Āmantā. Catutthaṃ jhānaṃ sukhasahagatanti? Na hevaṃ vattabbe…pe… tatiyā jhānā catutthaṃ jhānaṃ saṅkamatīti? Āmantā. Taññeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānanti? Na hevaṃ vattabbe…pe….

816. Na vattabbaṃ – ‘‘jhānā jhānaṃ saṅkamatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharatī’’ti [a. ni. 2.13; 4.163]! Attheva suttantoti? Āmantā. Tena hi jhānā jhānaṃ saṅkamatīti.

Jhānasaṅkantikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(183) 7. Jhānantarikakathā

817. Atthi jhānantarikāti? Āmantā. Atthi phassantarikā…pe… atthi saññantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikā, no ca vata re vattabbe – ‘‘atthi jhānantarikā’’ti.

818. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikāti? Āmantā. Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Dutiyassa ca jhānassa tatiyassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

Tatiyassa ca jhānassa catutthassa ca jhānassa antare natthi jhānantarikāti? Āmantā. Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare natthi jhānantarikāti? Na hevaṃ vattabbe…pe….

819. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Savitakko savicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Avitakko avicāro samādhi jhānantarikāti? Na hevaṃ vattabbe…pe….

Savitakko savicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

Avitakko avicāro samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi na jhānantarikāti? Na hevaṃ vattabbe…pe….

820. Dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhīti? Āmantā. Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannanti? Āmantā. Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ dutiyaṃ jhānaṃ paṭuppannaṃ, no ca vata re vattabbe – ‘‘dvinnaṃ jhānānaṃ paṭuppannānamantare avitakko vicāramatto samādhi jhānantarikāti.

821. Avitakko vicāramatto samādhi na jhānantarikāti? Āmantā. Avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānanti? Na hevaṃ vattabbe. Tena hi avitakko vicāramatto samādhi jhānantarikāti.

822. Avitakko vicāramatto samādhi jhānantarikāti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti [dī. ni. 3.305, 353]? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko…pe… avicāro samādhi, no ca vata re vattabbe – ‘‘avitakko vicāramatto samādhi jhānantarikā’’ti.

Jhānantarikakathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(184) 8. Saddaṃ suṇātītikathā

823. Samāpanno saddaṃ suṇātīti? Āmantā. Samāpanno cakkhunā rūpaṃ passati…pe… sotena…pe… ghānena…pe… jivhāya…pe… kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

Samāpanno saddaṃ suṇātīti? Āmantā. Sotaviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe. Nanu samādhi manoviññāṇasamaṅgissāti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Hañci samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇāti, no ca vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti. Samādhi manoviññāṇasamaṅgissa, sotaviññāṇasamaṅgī saddaṃ suṇātīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

824. Na vattabbaṃ – ‘‘samāpanno saddaṃ suṇātī’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti? Āmantā. Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpanno saddaṃ suṇātī’’ti.

825. Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto bhagavatā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpanno saddaṃ suṇātīti? Āmantā. Tatiyassa jhānassa pīti kaṇṭako…pe… catutthassa jhānassa assāsapassāso kaṇṭako … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

Saddaṃ suṇātītikathā niṭṭhitā.

18. Aṭṭhārasamavaggo

(185) 9. Cakkhunā rūpaṃ passatītikathā

826. Cakkhunā rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ passatīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ passatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti? Na hevaṃ vattabbe…pe… cakkhunā rūpaṃ passatīti? Āmantā. Atthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi cakkhussa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi cakkhussa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhunā rūpaṃ passatī’’ti.

Sotena saddaṃ suṇātīti…pe… ghānena gandhaṃ ghāyatīti…pe… jivhāya rasaṃ sāyatīti…pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Rūpena rūpaṃ phusatīti? Na hevaṃ vattabbe…pe….

Rūpena rūpaṃ phusatīti? Āmantā. Rūpena rūpaṃ paṭivijānātīti? Na hevaṃ vattabbe…pe… rūpena rūpaṃ paṭivijānātīti? Āmantā. Rūpaṃ manoviññāṇanti? Na hevaṃ vattabbe …pe… kāyena phoṭṭhabbaṃ phusatīti? Āmantā. Atthi kāyassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu natthi kāyassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci natthi kāyassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti…pe….

827. Na vattabbaṃ – ‘‘cakkhunā rūpaṃ passatī’’ti…pe… ‘‘kāyena phoṭṭhabbaṃ phusatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatī’’ti [ma. ni. 1.349; a. ni. 4.37 (aṭṭhakathā passitabbā)]! Attheva suttantoti? Āmantā. Tena hi cakkhunā rūpaṃ passati…pe… kāyena phoṭṭhabbaṃ phusatīti.

Cakkhunā rūpaṃ passatītikathā niṭṭhitā.

Aṭṭhārasamavaggo.

Tassuddānaṃ –

Buddho bhagavā manussaloke aṭṭhāsi, buddhena bhagavatā dhammo desito, natthi buddhassa bhagavato karuṇā, buddhassa bhagavato uccārapassāvo ativiya aññe gandhajāte adhiggaṇhāti, ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, jhānā jhānaṃ saṅkamati, atthi jhānantarikā, samāpanno saddaṃ suṇāti, cakkhunā rūpaṃ passati kāyena phoṭṭhabbaṃ phusati.

19. Ekūnavīsatimavaggo

(186) 1. Kilesajahanakathā

828. Atīte kilese jahatīti? Āmantā. Niruddhaṃ nirodheti, vigataṃ vigameti, khīṇaṃ khepeti, atthaṅgataṃ atthaṅgameti, abbhatthaṅgataṃ abbhatthaṅgametīti? Na hevaṃ vattabbe…pe… atīte kilese jahatīti? Āmantā. Nanu atītaṃ niruddhanti? Āmantā. Hañci atītaṃ niruddhaṃ, no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti. Atīte kilese jahatīti? Āmantā. Nanu atītaṃ natthīti? Āmantā. Hañci atītaṃ natthi, no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti.

829. Anāgate kilese jahatīti? Āmantā. Ajātaṃ ajaneti, asañjātaṃ asañjaneti, anibbattaṃ anibbatteti, apātubhūtaṃ apātubhāvetīti? Na hevaṃ vattabbe…pe… anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ ajātanti? Āmantā. Hañci anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti. Anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ natthīti? Āmantā. Hañci anāgataṃ natthi, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti.

830. Paccuppanne kilese jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

831. Na vattabbaṃ – ‘‘atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatī’’ti? Āmantā. Natthi kilese jahatīti? Na hevaṃ vattabbe…pe… tena hi atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatīti.

Kilesajahanakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(187) 2. Suññatākathā

832. Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Animittaṃ saṅkhārakkhandhapariyāpannanti? Na hevaṃ vattabbe…pe… suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Appaṇihito saṅkhārakkhandhapariyāpannoti? Na hevaṃ vattabbe…pe… animittaṃ na vattabbaṃ – ‘‘saṅkhārakkhandhapariyāpanna’’nti? Āmantā. Suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe… appaṇihito na vattabbo – ‘‘saṅkhārakkhandhapariyāpanno’’ti? Āmantā. Suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe….

Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandho na anicco na saṅkhato na paṭiccasamuppanno na khayadhammo na vayadhammo na virāgadhammo na nirodhadhammo na vipariṇāmadhammoti? Na hevaṃ vattabbe…pe… nanu saṅkhārakkhandho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Hañci saṅkhārakkhandho anicco…pe… vipariṇāmadhammo, no ca vata re vattabbe – ‘‘suññatā saṅkhārakkhandhapariyāpannā’’ti.

833. Rūpakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā rūpakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe… vedanākkhandhassa…pe… saññākkhandhassa… viññāṇakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā viññāṇakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe….

Saṅkhārakkhandhassa suññatā na vattabbā – ‘‘rūpakkhandhapariyāpannā’’ti? Āmantā. Rūpakkhandhassa suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe… saṅkhārakkhandhassa suññatā na vattabbā – ‘‘vedanākkhandhapariyāpannā…pe… saññākkhandhapariyāpannā… viññāṇakkhandhapariyāpannā’’ti? Āmantā. Viññāṇakkhandhassa suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe….

834. Na vattabbaṃ – suññatā saṅkhārakkhandhapariyāpannā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘suññamidaṃ, bhikkhave, saṅkhārā attena vā attaniyena vā’’ti [ma. ni. 3.69 āneñjasappāye]! Attheva suttantoti? Āmantā. Tena hi suññatā saṅkhārakkhandhapariyāpannāti.

Suññatākathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(188) 3 Sāmaññaphalakathā

835. Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… sāmaññaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

836. Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Sāmaññaṃ asaṅkhatanti? Na hevaṃ vattabbe …pe… sāmaññaṃ saṅkhatanti? Āmantā. Sāmaññaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sotāpattiphalaṃ asaṅkhatanti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ asaṅkhatanti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sotāpattiphalaṃ asaṅkhataṃ, sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Sāmaññaphalakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(189) 4. Pattikathā

837. Patti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

838. Cīvarassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… cīvarassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Cīvarassa patti asaṅkhatā…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

839. Paṭhamassa jhānassa patti asaṅkhatā (evaṃ sabbaṃ vitthāretabbaṃ) dutiyassa jhānassa… tatiyassa jhānassa… catutthassa jhānassa… ākāsānañcāyatanassa… viññāṇañcāyatanassa… ākiñcaññāyatanassa… nevasaññānāsaññāyatanassa… sotāpattimaggassa… sotāpattiphalassa… sakadāgāmimaggassa… sakadāgāmiphalassa… anāgāmimaggassa… anāgāmiphalassa… arahattamaggassa… arahattaphalassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… arahattaphalassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Sotāpattimaggassa patti asaṅkhatā… sotāpattiphalassa patti asaṅkhatā… arahattamaggassa patti asaṅkhatā… arahattaphalassa patti asaṅkhatā… nibbānaṃ asaṅkhatanti? Āmantā. Nava asaṅkhatānīti? Na hevaṃ vattabbe…pe… nava asaṅkhatānīti? Āmantā. Nava tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

840. Na vattabbaṃ – patti asaṅkhatāti? Āmantā. Patti rūpaṃ … vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe. Tena hi patti asaṅkhatāti.

Pattikathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(190) 5. Tathatākathā

841. Sabbadhammānaṃ tathatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… sabbadhammānaṃ tathatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

842. Rūpassa rūpatā, nanu rūpatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… rūpassa rūpatā, nanu rūpatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Vedanāya vedanatā, nanu vedanatā…pe… saññāya saññatā, nanu saññatā…pe… saṅkhārānaṃ saṅkhāratā, nanu saṅkhāratā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe …pe….

Rūpassa rūpatā, nanu rūpatā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Cha asaṅkhatānīti? Na hevaṃ vattabbe…pe… cha asaṅkhatānīti? Āmantā. Cha tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

843. Na vattabbaṃ – ‘‘sabbadhammānaṃ tathatā asaṅkhatā’’ti? Āmantā. Sabbadhammānaṃ tathatā rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe. Tena hi sabbadhammānaṃ tathatā asaṅkhatāti.

Tathatākathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(191) 6. Kusalakathā

844. Nibbānadhātu kusalāti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘nibbānadhātu kusalā’’ti.

845. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

846. Na vattabbaṃ – ‘‘nibbānadhātu kusalā’’ti? Āmantā. Nanu nibbānadhātu anavajjāti? Āmantā. Hañci nibbānadhātu anavajjā, tena vata re vattabbe – ‘‘nibbānadhātu kusalā’’ti.

Kusalakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(192) 7. Accantaniyāmakathā

847. Atthi puthujjanassa accantaniyāmatāti? Āmantā. Mātughātako accantaniyato, pitughātako…pe… arahantaghātako…pe… ruhiruppādako …pe… saṅghabhedako accantaniyatoti? Na hevaṃ vattabbe…pe….

848. Atthi puthujjanassa accantaniyāmatāti? Āmantā. Accantaniyatassa puggalassa vicikicchā uppajjeyyāti? Āmantā. Hañci accantaniyatassa puggalassa vicikicchā uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Accantaniyatassa puggalassa vicikicchā nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena …pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggenāti. Akusalo maggo niyyāniko khayagāmī bodhagāmī anāsavo…pe… asaṃkilesikoti? Na hevaṃ vattabbe…pe… nanu akusalo maggo aniyyāniko…pe… saṃkilesikoti? Āmantā. Hañci akusalo maggo aniyyāniko…pe… saṃkilesiko, no ca vata re vattabbe – ‘‘accantaniyatassa puggalassa vicikicchā akusalena maggena pahīnā’’ti.

849. Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyyāti? Āmantā. Hañci sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggena. Akusalo maggo…pe… no ca vata re vattabbe – ‘‘sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi akusalena maggena pahīnā’’ti.

850. Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyyāti? Āmantā. Hañci ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe …pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggenāti. Akusalo maggo…pe… no ca vata re vattabbe – ‘‘ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi akusalena maggena pahīnā’’ti.

851. Na vattabbaṃ – ‘‘atthi puthujjanassa accantaniyāmatā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so [evaṃ kho bhikkhave puggalo (a. ni. 7.15)] sakiṃ nimuggo nimuggova hotī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Tena hi atthi puthujjanassa accantaniyāmatāti.

852. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī’’ti katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo ummujjitvā nimujjatī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā nimujjatīti? Na hevaṃ vattabbe…pe….

Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī’’ti – katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā patigādhappatto hotī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā patigādhappatto hotīti? Na hevaṃ vattabbe…pe….

Accantaniyāmakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(193) 8. Indriyakathā

853. Natthi lokiyaṃ saddhindriyanti? Āmantā. Natthi lokiyā saddhāti? Na hevaṃ vattabbe…pe… natthi lokiyaṃ vīriyindriyaṃ…pe… satindriyaṃ…pe… samādhindriyaṃ…pe… paññindriyanti? Āmantā. Natthi lokiyā paññāti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhāti? Āmantā. Atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… sati…pe… samādhi…pe… paññāti? Āmantā. Atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanassindriyaṃ…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

854. Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokiyaṃ somanassaṃ, natthi lokiyaṃ somanassindriyanti… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti…pe… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe….

855. Atthi lokuttarā saddhā, atthi lokuttaraṃ saddhindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokuttaraṃ vīriyaṃ…pe… atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokuttarā saddhā, natthi lokuttaraṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokuttarā paññā, natthi lokuttaraṃ paññindriyanti? Na hevaṃ vattabbe…pe….

856. Natthi lokiyāni pañcindriyānīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye, appekacce paralokavajjabhayadassāvino viharante’’ti [ma. ni. 1.283 tattha ‘‘dvākāre duviññāpaye’’ iccādīnipi padāni dissanti]! Attheva suttantoti? Āmantā. Tena hi atthi lokiyāni pañcindriyānīti.

Indriyakathā niṭṭhitā.

Ekūnavīsatimavaggo.

Tassuddānaṃ –

Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati, suññatā saṅkhārakkhandhapariyāpannā, sāmaññaphalaṃ asaṅkhataṃ, patti asaṅkhatā, sabbadhammānaṃ tathatā asaṅkhatā, nibbānadhātu kusalā, atthi puthujjanassa accantaniyāmatā, natthi lokiyāni pañcindriyānīti.

20. Vīsatimavaggo

(194) 1. Asañciccakathā

857. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca pāṇaṃ hantvā pāṇātipātī hotīti? Na hevaṃ vattabbe…pe… asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī hotīti? Na hevaṃ vattabbe…pe….

Asañcicca pāṇaṃ hantvā pāṇātipātī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe… asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe….

858. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. ‘‘Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttantoti? Natthi. ‘‘Sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttantoti? Āmantā. Hañci ‘‘sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttanto, no ca vata re vattabbe – ‘‘asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti.

859. Na vattabbaṃ – ‘‘mātughātako ānantariko’’ti? Āmantā. Nanu mātā jīvitā voropitāti? Āmantā. Hañci mātā jīvitā voropitā, tena vata re vattabbe – ‘‘mātughātako ānantariko’’ti.

Na vattabbaṃ – ‘‘pitughātako ānantariko’’ti? Āmantā. Nanu pitā jīvitā voropitoti? Āmantā. Hañci pitā jīvitā voropito, tena vata re vattabbe – ‘‘pitughātako ānantariko’’ti.

Na vattabbaṃ – ‘‘arahantaghātako ānantariko’’ti? Āmantā. Nanu arahā jīvitā voropitoti? Āmantā. Hañci arahā jīvitā voropito, tena vata re vattabbe – ‘‘arahantaghātako ānantariko’’ti.

Na vattabbaṃ – ‘‘ruhiruppādako ānantariko’’ti? Āmantā. Nanu tathāgatassa lohitaṃ uppāditanti? Āmantā. Hañci tathāgatassa lohitaṃ uppāditaṃ, tena vata re vattabbe – ‘‘ruhiruppādako ānantariko’’ti.

860. Saṅghabhedako ānantarikoti? Āmantā. Sabbe saṅghabhedakā ānantarikāti? Na hevaṃ vattabbe…pe… sabbe saṅghabhedakā ānantarikāti? Āmantā. Dhammasaññī saṅghabhedako ānantarikoti? Na hevaṃ vattabbe…pe….

861. Dhammasaññī saṅghabhedako ānantarikoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘atthupāli, saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho; atthupāli, saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dhammasaññī saṅghabhedako ānantariko’’ti.

862. Na vattabbaṃ – ‘‘dhammasaññī saṅghabhedako ānantariko’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti [cūḷava. 354; a. ni. 10.39; itivu. 18].

Attheva suttantoti? Āmantā. Tena hi saṅghabhedako ānantarikoti.

Asañciccakathā niṭṭhitā.

20. Vīsatimavaggo

(195) 2. Ñāṇakathā

863. Natthi puthujjanassa ñāṇanti? Āmantā. Natthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇāti? Na hevaṃ vattabbe…pe… nanu atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇāti? Āmantā. Hañci atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇā, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

864. Natthi puthujjanassa ñāṇanti? Āmantā. Puthujjano paṭhamaṃ jhānaṃ samāpajjeyyāti? Āmantā. Hañci puthujjano paṭhamaṃ jhānaṃ samāpajjeyya, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

Puthujjano dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ samāpajjeyya, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ samāpajjeyya, puthujjano dānaṃ dadeyya …pe… cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Hañci puthujjano gilānapaccayabhesajjaparikkhāraṃ dadeyya, no ca vata re vattabbe – natthi puthujjanassa ñāṇa’’nti.

865. Atthi puthujjanassa ñāṇanti? Āmantā. Puthujjano tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Ñāṇakathā niṭṭhitā.

20. Vīsatimavaggo

(196) 3. Nirayapālakathā

866. Natthi nirayesu nirayapālāti? Āmantā. Natthi nirayesu kammakāraṇāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇāti? Āmantā. Atthi nirayesu nirayapālāti? Na hevaṃ vattabbe…pe….

Atthi manussesu kammakāraṇā, atthi ca kāraṇikāti? Āmantā. Atthi nirayesu kammakāraṇā, atthi ca kāraṇikāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇā, natthi ca kāraṇikāti? Āmantā. Atthi manussesu kammakāraṇā, natthi ca kāraṇikāti? Na hevaṃ vattabbe…pe….

867. Atthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Na vessabhū nopi ca pettirājā,

Somo yamo vessavaṇo ca rājā;

Sakāni kammāni hananti tattha, ito paṇunnaṃ [paṇuṇṇaṃ (syā. ka.), panunnaṃ (sī.)] paralokapatta’’nti.

Attheva suttantoti? Āmantā. Tena hi natthi nirayesu nirayapālāti.

868. Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti [karonti (ma. ni. 3.250; a. ni. 3.36)] – tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti; so tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhotī’’ti [ma. ni. 3.250; a. ni. 3.36]! Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi [kudhārīhi (sabbattha)] tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā.)] sārentipi paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti! So kho pana, bhikkhave, mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti [ma. ni. 3.250; a. ni. 3.36; pe. va. 71].

Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

Nirayapālakathā niṭṭhitā.

20. Vīsatimavaggo

(197) 4. Tiracchānakathā

869. Atthi devesu tiracchānagatāti? Āmantā. Atthi tiracchānagatesu devāti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā. Devaloko tiracchānayonīti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā. Atthi tattha kīṭā paṭaṅgā makasā makkhikā ahī vicchikā satapadī gaṇḍuppādāti [gaṇḍupādāti (syā. kaṃ. pī.)]? Na hevaṃ vattabbe…pe….

870. Natthi devesu tiracchānagatāti? Āmantā. Nanu atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānanti? Āmantā. Hañci atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānaṃ, tena vata re vattabbe – ‘‘atthi devesu tiracchānagatā’’ti.

871. Atthi devesu tiracchānagatāti? Āmantā. Atthi tattha hatthibandhā assabandhā [hatthibhaṇḍā assabhaṇḍā (?)] yāvasikā kāraṇikā bhattakārakāti? Na hevaṃ vattabbe. Tena hi natthi devesu tiracchānagatāti.

Tiracchānakathā niṭṭhitā.

20. Vīsatimavaggo

(198) 5. Maggakathā

872. Pañcaṅgiko maggoti? Āmantā. Nanu aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhīti? Āmantā. Hañci aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhi, no ca vata re vattabbe – ‘‘pañcaṅgiko maggo’’ti.

Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Maggānaṃ aṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti [dha. pa. 273 dhammapade].

Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.

873. Sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammādiṭṭhi maggaṅgaṃ, sā ca na maggoti? Na hevaṃ vattabbe…pe… sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….

Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca na maggoti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….

Sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammāvācā maggaṅgaṃ, sā ca maggoti? Na hevaṃ vattabbe…pe… sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….

Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca maggoti? Āmantā. Sammāvācā…pe… sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….

874. Ariyo aṭṭhaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti; evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti [ma. ni. 3.431]! Attheva suttantoti? Āmantā. Tena hi pañcaṅgiko maggoti.

875. Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi…pe… tatiyopi…pe… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇebhi aññehī’’ti [dī. ni. 2.214]! Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.

Maggakathā niṭṭhitā.

20. Vīsatimavaggo

(199) 6. Ñāṇakathā

876. Dvādasavatthukaṃ ñāṇaṃ lokuttaranti? Āmantā. Dvādasa lokuttarañāṇānīti? Na hevaṃ vattabbe…pe… dvādasa lokuttarañāṇānīti? Āmantā. Dvādasa sotāpattimaggāti? Na hevaṃ vattabbe…pe… dvādasa sotāpattimaggāti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasa sakadāgāmimaggā…pe… anāgāmimaggā…pe… arahattamaggāti? Na hevaṃ vattabbe…pe… dvādasa arahattamaggāti? Āmantā. Dvādasa arahattaphalānīti? Na hevaṃ vattabbe…pe….

877. Na vattabbaṃ – ‘‘dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idaṃ dukkhaṃ ariyasacca’’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave…pe… ‘idaṃ dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ. pī.)] ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhaṃ [dukkhanirodhā (syā. kaṃ. pī.)] ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādī’’ti [mahāva. 15; saṃ. ni. 5.1081; paṭi. ma. 2.30]! Attheva suttantoti? Āmantā. Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

Ñāṇakathā niṭṭhitā.

Vīsatimavaggo.

Tassuddānaṃ –

Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saṅghabhedako ānantariko, natthi puthujjanassa ñāṇaṃ, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, pañcaṅgiko maggo, dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

Catuttho paṇṇāsako.

Tassuddānaṃ –

Niggaho, puññasañcayo, aṭṭhāsi, atītena ca mātughātako.

21. Ekavīsatimavaggo

(200) 1. Sāsanakathā

878. Sāsanaṃ navaṃ katanti? Āmantā. Satipaṭṭhānā navaṃ katāti? Na hevaṃ vattabbe…pe… sāsanaṃ navaṃ katanti? Āmantā. Sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā navaṃ katāti? Na hevaṃ vattabbe…pe… pubbe akusalaṃ pacchā kusalaṃ katanti? Na hevaṃ vattabbe…pe… pubbe sāsavaṃ…pe… saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesikaṃ katanti? Na hevaṃ vattabbe…pe….

Atthi koci tathāgatassa sāsanaṃ navaṃ karotīti? Āmantā. Atthi koci satipaṭṭhāne navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci sammappadhāne…pe… iddhipāde…pe… indriye…pe… bale…pe… bojjhaṅge navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe akusalaṃ pacchā kusalaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe sāsavaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesiyaṃ karotīti? Na hevaṃ vattabbe…pe….

Labbhā tathāgatassa sāsanaṃ puna navaṃ kātunti? Āmantā. Labbhā satipaṭṭhānā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe akusalaṃ pacchā kusalaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe sāsavaṃ…pe… saṃkilesiyaṃ pacchā asaṃkilesiyaṃ kātunti? Na hevaṃ vattabbe…pe….

Sāsanakathā niṭṭhitā.

21. Ekavīsatimavaggo

(201) 2. Avivittakathā

879. Puthujjano tedhātukehi dhammehi avivittoti? Āmantā. Puthujjano tedhātukehi phassehi…pe… tedhātukāhi vedanāhi… saññāhi … cetanāhi… cittehi… saddhāhi… vīriyehi… satīhi… samādhīhi…pe… tedhātukāhi paññāhi avivittoti? Na hevaṃ vattabbe…pe….

Puthujjano tedhātukehi kammehi avivittoti? Āmantā. Yasmiṃ khaṇe puthujjano cīvaraṃ deti, tasmiṃ khaṇe paṭhamaṃ jhānaṃ upasampajja viharati…pe… ākāsānañcāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe… yasmiṃ khaṇe puthujjano piṇḍapātaṃ deti…pe… senāsanaṃ deti…pe… gilānapaccayabhesajjaparikkhāraṃ deti, tasmiṃ khaṇe catutthaṃ jhānaṃ upasampajja viharati… nevasaññānāsaññāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe….

880. Na vattabbaṃ – ‘‘puthujjano tedhātukehi kammehi avivitto’’ti? Āmantā. Puthujjanassa rūpadhātuarūpadhātūpagaṃ kammaṃ pariññātanti? Na hevaṃ vattabbe. Tena hi puthujjano tedhātukehi kammehi avivittoti…pe….

Avivittakathā niṭṭhitā.

21. Ekavīsatimavaggo

(202) 3. Saṃyojanakathā

881. Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… vicikicchaṃ appahāya…pe… sīlabbataparāmāsaṃ appahāya… rāgaṃ appahāya… dosaṃ appahāya… mohaṃ appahāya… anottappaṃ appahāya arahattappattīti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso saupāyāso sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirupāyāso nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti.

882. Na vattabbaṃ – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti? Āmantā. Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya arahattappattīti.

Saṃyojanakathā niṭṭhitā.

21. Ekavīsatimavaggo

(203) 4. Iddhikathā

883. Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Niccapaṇṇā rukkhā hontū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe… niccapupphā rukkhā hontu…pe… niccaphalikā rukkhā hontu… niccaṃ juṇhaṃ hotu… niccaṃ khemaṃ hotu… niccaṃ subhikkhaṃ hotu… ‘‘niccaṃ suvatthi [suvuṭṭhikaṃ (syā.)] hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Uppanno phasso mā nirujjhī’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Uppannā vedanā…pe… saññā… cetanā… cittaṃ… saddhā… vīriyaṃ… sati… samādhi…pe… paññā mā nirujjhīti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Rūpaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi… vedanā…pe… saññā…pe… saṅkhārā…pe… ‘‘viññāṇaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Jātidhammā sattā mā jāyiṃsū’’ti atthi…pe… ‘‘jarādhammā sattā mā jīriṃsū’’ti…pe… ‘‘byādhidhammā sattā mā byādhiyiṃsū’’ti…pe… ‘‘maraṇadhammā sattā mā mīyiṃsū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

884. Na vattabbaṃ – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti? Āmantā. Nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ ‘‘suvaṇṇa’’ntveva adhimucci, suvaṇṇo ca pana āsīti [pārā. 621; mahāva. 271]? Āmantā. Hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantveva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti.

Iddhikathā niṭṭhitā.

21. Ekavīsatimavaggo

(204) 5. Buddhakathā

885. Atthi buddhānaṃ buddhehi hīnātirekatāti? Āmantā. Satipaṭṭhānatoti? Na hevaṃ vattabbe …pe… sammappadhānato…pe… iddhipādato… indriyato… balato… bojjhaṅgato… vasibhāvato…pe… sabbaññutañāṇadassanatoti? Na hevaṃ vattabbe…pe….

Buddhakathā niṭṭhitā.

21. Ekavīsatimavaggo

(205) 6. Sabbadisākathā

886. Sabbā disā buddhā tiṭṭhantīti? Āmantā. Puratthimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… puratthimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā, kiṃjacco, kiṃgotto, kinnāmā tassa bhagavato mātāpitaro, kinnāmaṃ tassa bhagavato sāvakayugaṃ, konāmo tassa bhagavato upaṭṭhāko, kīdisaṃ cīvaraṃ dhāreti, kīdisaṃ pattaṃ dhāreti, katarasmiṃ gāme vā nigame vā nagare vā raṭṭhe vā janapade vāti? Na hevaṃ vattabbe…pe….

Dakkhiṇāya disāya…pe… pacchimāya disāya…pe… uttarāya disāya…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā…pe… janapade vāti? Na hevaṃ vattabbe…pe….

Uparimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe…. Uparimāya disāya buddho tiṭṭhatīti? Āmantā. Cātumahārājike tiṭṭhati…pe… tāvatiṃse tiṭṭhati…pe… yāme tiṭṭhati…pe… tusite tiṭṭhati…pe… nimmānaratiyā tiṭṭhati…pe… paranimmitavasavattiyā tiṭṭhati…pe… brahmaloke tiṭṭhatīti? Na hevaṃ vattabbe…pe….

Sabbadisākathā niṭṭhitā.

21. Ekavīsatimavaggo

(206) 7. Dhammakathā

887. Sabbe dhammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā. Hañci atthi aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

Sabbe dhammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti [dha. sa. tikamātikā 15]? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

Rūpaṃ rūpaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

888. Na vattabbaṃ – rūpaṃ rūpaṭṭhena niyataṃ…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Rūpaṃ vedanā hoti…pe… saññā hoti… saṅkhārā honti… viññāṇaṃ hoti… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ rūpaṃ hoti…pe… vedanā hoti… saññā hoti… saṅkhārā hontīti? Na hevaṃ vattabbe. Tena hi rūpaṃ rūpaṭṭhena niyataṃ, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti.

Dhammakathā niṭṭhitā.

21. Ekavīsatimavaggo

(207) 8. Kammakathā

889. Sabbe kammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā. Hañci atthi aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe kammā niyatā’’ti.

Sabbe kammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe kammā niyatā’’ti.

890. Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe…. Upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

891. Na vattabbaṃ – diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… upapajjavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… aparāpariyavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, upapajjavedanīyaṃ hotīti? Na hevaṃ vattabbe. Tena hi diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti.

Kammakathā niṭṭhitā.

Ekavīsatimavaggo.

Tassuddānaṃ –

Sāsanaṃ navaṃ kataṃ atthi koci tathāgatassa sāsanaṃ navaṃ karoti labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ, puthujjano tedhātukehi dhammehi avivitto, atthi kiñci saṃyojanaṃ appahāya arahattappatti, atthi adhippāyiddhi buddhānaṃ vā sāvakānaṃ vā, atthi buddhānaṃ buddhehi hīnātirekatā, sabbā disā buddhā tiṭṭhanti, sabbe dhammā niyatā, sabbe kammā niyatāti.

22. Bāvīsatimavaggo

(208) 1. Parinibbānakathā

892. Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… anottappaṃ appahāya parinibbānanti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Arahā sarāgo…pe… sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo…pe… nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – ‘‘atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti.

893. Na vattabbaṃ – ‘‘atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti? Āmantā. Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya parinibbānanti.

Parinibbānakathā niṭṭhitā.

22. Bāvīsatimavaggo

(209) 2. Kusalacittakathā

894. Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharonto… āneñjābhisaṅkhāraṃ abhisaṅkharonto… gatisaṃvattaniyaṃ kammaṃ karonto… bhavasaṃvattaniyaṃ kammaṃ karonto… issariyasaṃvattaniyaṃ kammaṃ karonto… adhipaccasaṃvattaniyaṃ kammaṃ karonto… mahābhogasaṃvattaniyaṃ kammaṃ karonto… mahāparivārasaṃvattaniyaṃ kammaṃ karonto… devasobhagyasaṃvattaniyaṃ kammaṃ karonto… manussasobhagyasaṃvattaniyaṃ kammaṃ karonto parinibbāyatīti? Na hevaṃ vattabbe…pe….

Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā ācinanto apacinanto pajahanto upādiyanto visinento ussinento vidhūpento sandhūpento parinibbāyatīti? Na hevaṃ vattabbe …pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti na apacināti apacinitvā ṭhito, no ca vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti. Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito; nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti.

895. Na vattabbaṃ – ‘‘arahā kusalacitto parinibbāyatī’’ti? Āmantā. Nanu arahā upaṭṭhitassati sato sampajāno parinibbāyatīti? Āmantā. Hañci arahā upaṭṭhitassati sato sampajāno parinibbāyati, tena vata re vattabbe – ‘‘arahā kusalacitto parinibbāyatī’’ti.

Kusalacittakathā niṭṭhitā.

22. Bāvīsatimavaggo

(210) 3. Āneñjakathā

896. Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu arahā pakaticitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā pakaticitte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyamaye citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākacitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākacitte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyābyākate citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākābyākate citte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākābyākate citte ṭhito parinibbāyati, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbutoti [dī. ni. 2.219]? Āmantā. Hañci bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbuto, no ca vata re vattabbe – ‘‘arahā āneñje ṭhito parinibbāyatī’’ti.

Āneñjakathā niṭṭhitā.

22. Bāvīsatimavaggo

(211) 4. Dhammābhisamayakathā

897. Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Atthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ, dhammasākacchā, paripucchā, sīlasamādānaṃ, indriyesu guttadvāratā, bhojane mattaññutā, pubbarattāpararattaṃ jāgariyānuyogoti? Na hevaṃ vattabbe…pe… natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogoti? Āmantā. Hañci natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogo, no ca vata re vattabbe – ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Nanu dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāroti? Āmantā. Hañci dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāro, no ca vata re vattabbe – ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

Dhammābhisamayakathā niṭṭhitā.

22. Bāvīsatimavaggo

(212-4) 5-7. Tissopikathā

898. Atthi gabbhaseyyāya arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

899. Atthi supinagatassa dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

900. Atthi supinagatassa arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

Tissopikathā niṭṭhitā.

22. Bāvīsatimavaggo

(215) 8. Abyākatakathā

901. Sabbaṃ supinagatassa cittaṃ abyākatanti? Āmantā. Supinantena pāṇaṃ haneyyāti? Āmantā. Hañci supinantena pāṇaṃ haneyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

Supinantena adinnaṃ ādiyeyya…pe… musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātakaṃ kareyya, nigamaghātakaṃ kareyya, supinantena methunaṃ dhammaṃ paṭiseveyya, supinagatassa asuci mucceyya, supinantena dānaṃ dadeyya, cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya, khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya, vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ kareyyāti? Āmantā. Hañci supinantena cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

902. Na vattabbaṃ – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti? Āmantā. Nanu supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatāti? Āmantā. Hañci supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatā, tena vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

Abyākatakathā niṭṭhitā.

22. Bāvīsatimavaggo

(216) 9. Āsevanapaccayakathā

903. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotī’’ti [a. ni. 8.40]. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti…pe… yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti…pe… yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti…pe… yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti…pe… yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti…pe… yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaṃvattaniko hoti, surāmerayapānaṃ, bhikkhave, āsevitaṃ…pe… yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotī’’ti [a. ni. 8.40]! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

904. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā’’ti. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchāsaṅkappo…pe… micchāsamādhi, bhikkhave, āsevito bhāvito…pe… pettivisayasaṃvattaniko’’ti! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

905. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā’’ti! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammāsaṅkappo, bhikkhave, āsevito bhāvito bahulīkato…pe… sammāsamādhi, bhikkhave, āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno’’ti attheva suttantoti, āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Āsevanapaccayakathā niṭṭhitā.

22. Bāvīsatimavaggo

(217) 10. Khaṇikakathā

906. Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Citte mahāpathavī saṇṭhāti, mahāsamuddo saṇṭhāti, sinerupabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatayo saṇṭhahantīti? Na hevaṃ vattabbe…pe….

Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa [viññāṇabhāvassa (bahūsu)] pātubhāvo hoti. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘cakkhāyatanaṃ cakkhuviññāṇena sahajāta’’nti.

Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – ‘‘ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti, no ca…pe… ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, no ca…pe… yato ca kho, āvuso, ajjhattiko ceva kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī’’ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kāyāyatanaṃ kāyaviññāṇena sahajāta’’nti.

907. Na vattabbaṃ – ‘‘ekacittakkhaṇikā sabbe dhammā’’ti? Āmantā. Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe. Tena hi ekacittakkhaṇikā sabbe dhammāti.

Khaṇikakathā niṭṭhitā.

Bāvīsatimavaggo.

Tassuddānaṃ –

Atthi kiñci saṃyojanaṃ appahāya parinibbānaṃ, arahā kusalacitto parinibbāyati, arahā āneñje ṭhito parinibbāyati, atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, atthi supinagatassa dhammābhisamayo, atthi supinagatassa arahattappatti, sabbaṃ supinagatassa cittaṃ abyākataṃ, natthi kāci āsevanapaccayatā, ekacittakkhaṇikā sabbe dhammāti.

23. Tevīsatimavaggo

(218) 1. Ekādhippāyakathā

908. Ekādhippāyena methuno dhammo paṭisevitabboti? Āmantā. Ekādhippāyena assamaṇena hotabbaṃ, abhikkhunā hotabbaṃ, chinnamūlena hotabbaṃ pārājikena hotabbanti? Na hevaṃ vattabbe…pe… ekādhippāyena methuno dhammo paṭisevitabboti? Āmantā. Ekādhippāyena pāṇo hantabbo, adinnaṃ ādiyitabbaṃ, musā bhaṇitabbā, pisuṇaṃ bhaṇitabbaṃ, pharusaṃ bhaṇitabbaṃ, samphaṃ palapitabbaṃ, sandhi cheditabbo, nillopaṃ hātabbaṃ, ekāgārikaṃ kātabbaṃ, paripanthe ṭhātabbaṃ, paradāro gantabbo, gāmaghātako kātabbo, nigamaghātako kātabboti? Na hevaṃ vattabbe…pe….

Ekādhippāyakathā niṭṭhitā.

23. Tevīsatimavaggo

(219) 2. Arahantavaṇṇakathā

909. Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti? Āmantā. Arahantānaṃ vaṇṇena amanussā pāṇaṃ hananti…pe… adinnaṃ ādiyanti, musā bhaṇanti, pisuṇaṃ bhaṇanti, pharusaṃ bhaṇanti, samphaṃ palapanti, sandhiṃ chindanti, nillopaṃ haranti, ekāgārikaṃ karonti, paripanthe tiṭṭhanti, paradāraṃ gacchanti, gāmaghātakaṃ karonti…pe… nigamaghātakaṃ karontīti? Na hevaṃ vattabbe…pe….

Arahantavaṇṇakathā niṭṭhitā.

23. Tevīsatimavaggo

(220-4) 3-7. Issariyakāmakārikādikathā

910. Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti? Āmantā. Bodhisatto issariyakāmakārikāhetu nirayaṃ gacchati, sañjīvaṃ gacchati, kālasuttaṃ gacchati, tāpanaṃ gacchati, mahātāpanaṃ [patāpanaṃ (sī. syā. kaṃ. pī.)] gacchati, saṅghātakaṃ gacchati, roruvaṃ gacchati…pe… avīciṃ gacchatīti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatī’’ti.

911. Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti? Āmantā. Bodhisatto issariyakāmakārikāhetu nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyyāti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti? Āmantā. Bodhisatto iddhimāti? Na hevaṃ vattabbe…pe… bodhisatto iddhimāti? Āmantā. Bodhisattena chandiddhipādo bhāvito…pe… vīriyiddhipādo…pe… cittiddhipādo…pe… vīmaṃsiddhipādo bhāvitoti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatī’’ti.

912. Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti? Āmantā. Bodhisatto issariyakāmakārikāhetu ‘‘sassato loko’’ti paccāgacchi, ‘‘asassato loko’’ti…pe… ‘‘antavā loko’’ti…pe… ‘‘anantavā loko’’ti… ‘‘taṃ jīvaṃ taṃ sarīra’’nti … ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti… ‘‘hoti tathāgato paraṃ maraṇā’’ti… ‘‘na hoti tathāgato paraṃ maraṇā’’ti… ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti paccāgacchīti? Na hevaṃ vattabbe…pe….

Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsī’’ti.

913. Bodhisatto issariyakāmakārikāhetu aparantapaṃ [amaraṃ tapaṃ (saṃ. ni. 1.137)] akāsi, aññaṃ satthāraṃ uddisīti? Āmantā. Bodhisatto issariyakāmakārikāhetu ‘‘sassato loko’’ti paccāgacchi…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti paccāgacchīti? Na hevaṃ vattabbe…pe….

914. Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti? Āmantā. ‘‘Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti – attheva suttantoti? Natthi. Hañci ‘‘bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti – nattheva suttanto, no ca vata re vattabbe – ‘‘bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisī’’ti.

Issariyakāmakārikākathā niṭṭhitā.

23. Tevīsatimavaggo

(225) 8. Patirūpakathā

915. Atthi na rāgo rāgapatirūpakoti? Āmantā. Atthi na phasso phassapatirūpako, atthi na vedanā vedanāpatirūpikā, atthi na saññā saññāpatirūpikā, atthi na cetanā cetanāpatirūpikā, atthi na cittaṃ cittapatirūpakaṃ, atthi na saddhā saddhāpatirūpikā, atthi na vīriyaṃ vīriyapatirūpakaṃ, atthi na sati satipatirūpikā, atthi na samādhi samādhipatirūpako, atthi na paññā paññāpatirūpikāti? Na hevaṃ vattabbe…pe….

916. Atthi na doso dosapatirūpako, atthi na moho mohapatirūpako, atthi na kileso kilesapatirūpakoti? Āmantā. Atthi na phasso phassapatirūpako…pe… atthi na paññā paññāpatirūpikāti? Na hevaṃ vattabbe…pe….

Patirūpakathā niṭṭhitā.

23. Tevīsatimavaggo

(226) 9. Aparinipphannakathā

917. Rūpaṃ aparinipphannanti? Āmantā. Rūpaṃ na aniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti? Āmantā. Hañci rūpaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘rūpaṃ aparinipphanna’’nti.

Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ [saṃ. ni. 3.15] vuttaṃ bhagavatā – ‘‘rūpaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘rūpaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti…pe….

918. Vedanā …pe… saññā… saṅkhārā… viññāṇaṃ… cakkhāyatanaṃ…pe… dhammāyatanaṃ… cakkhudhātu… dhammadhātu… cakkhundriyaṃ…pe… aññātāvindriyaṃ aparinipphannanti? Āmantā. Aññātāvindriyaṃ na aniccaṃ…pe… na vipariṇāmadhammanti? Na hevaṃ vattabbe…pe… nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ…pe… vipariṇāmadhammanti? Āmantā. Hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no ca vata re vattabbe – ‘‘aññātāvindriyaṃ aparinipphanna’’nti.

Dukkhaññeva parinipphannanti? Āmantā. Nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ anicca’’nti? Āmantā. Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā – ‘‘aññātāvindriyaṃ aniccaṃ’’, no ca vata re vattabbe – ‘‘dukkhaññeva parinipphanna’’nti.

Aparinipphannakathā niṭṭhitā.

Tevīsatimavaggo.

Tassuddānaṃ –

Ekādhippāyena methuno dhammo paṭisevitabbo, arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti, bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi, aparantapaṃ akāsi, aññaṃ satthāraṃ uddisi, atthi na rāgo rāgapatirūpako atthi na doso dosapatirūpako atthi na moho mohapatirūpako atthi na kileso kilesapatirūpako, rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti.

Khuddako aḍḍhapaṇṇāsako.

Tassuddānaṃ –

Navaṃ, nibbuti, ekādhippāyoti.

Paṇṇāsakuddānaṃ –

Mahāniyāmo, anusayā, niggaho, khuddakapañcamo;

Parappavādamaddanā, suttamūlasamāhitā;

Ujjotanā satthusamaye, kathāvatthupakaraṇeti.

Pañcattiṃsabhāṇavāraṃ

Kathāvatthupakaraṇaṃ niṭṭhitaṃ.