Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Paṭṭhānapāḷi

(Tatiyo bhāgo)

Dhammānulome dukapaṭṭhānaṃ

1. Hetugocchakaṃ

1. Hetudukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho, adosaṃ paṭicca alobho amoho, amohaṃ paṭicca alobho adoso, lobhaṃ paṭicca moho, mohaṃ paṭicca lobho, dosaṃ paṭicca moho, mohaṃ paṭicca doso; paṭisandhikkhaṇe…pe…. (1)

Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – hetuṃ dhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Hetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe…. (3)

2. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe…. (1)

Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – nahetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe… vatthuṃ paṭicca hetū. (2)

Nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā hetu ca cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca hetū sampayuttakā ca khandhā. (3)

3. Hetuñca nahetuñca dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā – alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Lobhañca sampayuttake ca khandhe paṭicca moho, dosañca sampayuttake ca khandhe paṭicca moho…pe… paṭisandhikkhaṇe…pe… alobhañca vatthuñca paṭicca adoso amoho…pe…. (1)

Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā – nahetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca hetuñca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuñca hetuñca paṭicca sampayuttakā khandhā. (2)

Hetuñca nahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti hetupaccayā – nahetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca alobhañca paṭicca dve khandhā adoso amoho ca cittasamuṭṭhānañca rūpaṃ (cakkaṃ). Nahetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuñca alobhañca paṭicca adoso amoho sampayuttakā ca khandhā. (3)

Ārammaṇapaccayādi

4. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati ārammaṇapaccayā (rūpaṃ chaḍḍetvā arūpeyeva nava pañhā)… adhipatipaccayā (paṭisandhi natthi, paripuṇṇaṃ) ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ… (imaṃ nānaṃ) anantarapaccayā… samanantarapaccayā… sahajātapaccayā (sabbe mahābhūtā yāva asaññasattā)… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā (dvīsupi paṭisandhi natthi)… kammapaccayā… vipākapaccayā (saṃkhittaṃ)… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

5. Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

6. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nahetupaccayā – ahetukaṃ nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe….(1)

Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Naārammaṇapaccayādi

7. Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – hetuṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – nahetū khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… sabbe mahābhūtā…pe…. (1)

Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati naārammaṇapaccayā – hetuñca nahetuñca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… naadhipatipaccayā… (paripuṇṇaṃ) naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.

Napurejātapaccayo

8. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho, mohaṃ paṭicca lobho; paṭisandhikkhaṇe…pe…. (1)

Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe hetuṃ paṭicca sampayuttakā khandhā, hetuṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Hetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

9. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… nahetū khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe…. (1)

Nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe nahetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe…. (2)

Nahetuṃ dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

10. Hetuñca nahetuñca dhammaṃ paṭicca hetu dhammo uppajjati napurejātapaccayā – arūpe alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Arūpe lobhañca sampayuttake ca khandhe paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā…pe… dve khandhe…pe… nahetū khandhe ca hetuñca paṭicca cittasamuṭṭhānaṃ rūpaṃ, hetuñca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Hetuñca nahetuñca dhammaṃ paṭicca hetu ca nahetu ca dhammā uppajjanti napurejātapaccayā – arūpe nahetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca…pe… dve khandhe…pe… (cakkaṃ). Nahetuṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho ca (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

Napacchājātapaccayādi

11. Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā.

Nakammapaccayādi

12. Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – hetuṃ paṭicca sampayuttakā cetanā. (1)

Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – nahetū khandhe paṭicca sampayuttakā cetanā… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Hetuñca nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati nakammapaccayā – hetuñca sampayuttake ca khandhe paṭicca sampayuttakā cetanā. (1)

Hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati navipākapaccayā… nava.

Naāhārapaccayādi

13. Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ … utusamuṭṭhānaṃ…pe… asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ, najhānapaccayā – pañcaviññāṇaṃ …pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… namaggapaccayā – ahetukaṃ nahetuṃ ekaṃ khandhaṃ paṭicca…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… nasampayuttapaccayā… navippayuttapaccayā… (napurejātasadisaṃ, arūpapañhāyeva) nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

14. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

15. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

16. Nahetupaccayā ārammaṇe dve, anantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve…pe… avigate dve.

Paccanīyānulomaṃ.

2-6 Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi paṭiccavārasadisāyeva pañhā. Mahābhūtesu niṭṭhitesu ‘‘vatthuṃ paccayā’’ti kātabbā. Pañcāyatanāni anulomepi paccanīyepi yathā labbhanti tathā kātabbā. Saṃsaṭṭhavāropi sampayuttavāropi paripuṇṇo. Rūpaṃ natthi, arūpameva.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

17. Hetu dhammo hetussa dhammassa hetupaccayena paccayo – alobho adosassa amohassa hetupaccayena paccayo (cakkaṃ). Lobho mohassa hetupaccayena paccayo, doso mohassa hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Hetu dhammo nahetussa dhammassa hetupaccayena paccayo – hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo (cakkaṃ). Lobho mohassa…pe… paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

18. Hetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū uppajjanti. (1)

Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha nahetū khandhā uppajjanti. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

19. Nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati. Jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā nahetū pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ, nahetū khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nahetucittasamaṅgissa cittaṃ jānāti. Ākāsānañcāyatanaṃ [ākāsānañcāyatanakiriyaṃ (syā.) evamuparipi tīsu ṭhānesu] viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa …pe… nahetū khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā (paṭhamagamanaṃyeva, āvajjanā natthi. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassāti idaṃ natthi). (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, taṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti (tattha tattha ṭhitena imaṃ kātabbaṃ dutiyagamanasadisaṃ). (3)

20. Hetu ca nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū uppajjanti. (1)

Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha nahetū khandhā uppajjanti. (2)

Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

Adhipatipaccayo

21. Hetu dhammo hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (1)

Hetu dhammo nahetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā nahetū khandhā uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – hetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

22. Nahetu dhammo nahetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā (vitthāretabbaṃ yāva. Nahetū khandhā). Sahajātādhipati – nahetu adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā (saṃkhittaṃ. Yāva vatthu nahetū ca khandhā tāva kātabbaṃ). Sahajātādhipati nahetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, taṃ garuṃ katvā nahetū khandhā ca hetū ca uppajjanti, pubbe suciṇṇāni (yāva vatthu nahetū khandhā, ca tāva kātabbaṃ). Sahajātādhipati – nahetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

23. Hetu ca nahetu ca dhammā hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti. (1)

Hetu ca nahetu ca dhammā nahetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā nahetū khandhā uppajjanti. (2)

Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. (3)

Anantarapaccayo

24. Hetu dhammo hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

Hetu dhammo nahetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

25. Nahetu dhammo nahetussa dhammassa anantarapaccayena paccayo – purimā purimā nahetū khandhā pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa (saṃkhittaṃ) nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa anantarapaccayena paccayo…pe…. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo (nahetumūlakaṃ tīṇipi ekasadisaṃ). (3)

26. Hetū ca nahetū ca dhammā hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

Hetū ca nahetū ca dhammā nahetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nahetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Hetū ca nahetū ca dhammā hetussa ca nahetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayādi

27. Hetu dhammo hetussa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ.)… Sahajātapaccayena paccayo… aññamaññapaccayena paccayo (ime dvepi paṭiccasadisā. Nissayapaccayo paccayavāre nissayapaccayasadiso.)

Upanissayapaccayo

28. Hetu dhammo hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ upanissayapaccayena paccayo. (1)

Hetu dhammo nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū nahetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

29. Nahetu dhammo nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti…pe… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – saddhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… pakatūpanissayo (dutiyaupanissayasadisaṃ). (3)

30. Hetū ca nahetū ca dhammā hetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena paccayo. (1)

Hetū ca nahetū ca dhammā nahetussa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā nahetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

Hetū ca nahetū ca dhammā hetussa ca nahetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnañca sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Purejātapaccayo

31. Nahetu dhammo nahetussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetūnaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu hetūnaṃ purejātapaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu hetūnaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayādi

32. Hetu dhammo nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā hetū purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Nahetu dhammo nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Hetū ca nahetū ca dhammā nahetussa dhammassa pacchājātapaccayena paccayo – pacchājātā hetū ca sampayuttakā ca khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Hetu dhammo hetussa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ).

Kammapaccayo

33. Nahetu dhammo nahetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ hetūnaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu cetanā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu cetanā vipākānaṃ khandhānaṃ hetūnaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

34. Hetu dhammo hetussa dhammassa vipākapaccayena paccayo – vipāko alobho adosassa amohassa vipākapaccayena paccayo (paṭiccavārasadisaṃ. Vipākavibhaṅge nava pañhā).

Āhārapaccayo

35. Nahetu dhammo nahetussa dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ hetūnaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa āhārapaccayena paccayo – nahetū āhārā sampayuttakānaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Indriyapaccayo

36. Hetu dhammo hetussa dhammassa indriyapaccayena paccayo…pe… (hetumūlake tīṇi).

Nahetu dhammo nahetussa dhammassa indriyapaccayena paccayo – nahetū indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo (evaṃ indriyapaccayā vitthāretabbā. Nava).

Jhānapaccayādi

37. Nahetu dhammo nahetussa dhammassa jhānapaccayena paccayo… tīṇi.

Hetu dhammo hetussa dhammassa maggapaccayena paccayo… sampayuttapaccayena paccayo. (Imesu dvīsu nava.)

Vippayuttapaccayo

38. Hetu dhammo nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe hetū kaṭattārūpānaṃ vippayuttapaccayena paccayo. Hetū vatthussa vippayuttapaccayena paccayo. Pacchājātā – hetū purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nahetu dhammo nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nahetū khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe nahetū khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa…pe… vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu nahetūnaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nahetū khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu hetūnaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu hetūnaṃ vippayuttapaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu hetūnaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Hetū ca nahetū ca dhammā nahetussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe hetū ca sampayuttakā ca khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – hetū ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

39. Hetu dhammo hetussa dhammassa atthipaccayena paccayo – alobho adosassa amohassa atthipaccayena paccayo (cakkaṃ). Lobho mohassa atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

Hetu dhammo nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – hetū purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – alobho adosassa amohassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). Lobho mohassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

40. Nahetu dhammo nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe nahetu eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… khandhā vatthussa atthipaccayena paccayo; vatthu khandhānaṃ atthipaccayena paccayo; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa, cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu nahetūnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nahetū khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nahetū khandhā sampayuttakānaṃ hetūnaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe…pe… vatthu hetūnaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti; vatthu hetūnaṃ atthipaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu eko khandho tiṇṇannaṃ khandhānaṃ hetūnaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti; vatthu hetūnaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

41. Hetu ca nahetu ca dhammā hetussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – alobho ca sampayuttakā ca khandhā adosassa amohassa atthipaccayena paccayo (cakkaṃ). Lobho ca sampayuttakā ca khandhā mohassa atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe…pe… alobho ca vatthu ca adosassa amohassa atthipaccayena paccayo (cakkaṃ). (1)

Hetu ca nahetu ca dhammā nahetussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu eko khandho ca hetū ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe hetū ca vatthu ca nahetūnaṃ khandhānaṃ atthipaccayena paccayo. Sahajātā – hetū ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – hetū ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – hetū ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu eko khandho ca alobho ca tiṇṇannaṃ khandhānaṃ adosassa amohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). Nahetu eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe nahetu eko khandho ca alobho ca (cakkaṃ). Paṭisandhikkhaṇe…pe… alobho ca vatthu ca adosassa amohassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo, lobho ca vatthu ca mohassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo….

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

42. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ anumajjantena gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

43. Hetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Hetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

44. Nahetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nahetu dhammo hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (2)

Nahetu dhammo hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (3)

45. Hetu ca nahetu ca dhammā hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Hetu ca nahetu ca dhammā hetussa ca nahetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

46. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

47. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

48. Nahetupaccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Hetudukaṃ niṭṭhitaṃ.

2. Sahetukadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

49. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

50. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

51. Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

52. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

53. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca ahetukā khandhā. (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

54. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

55. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Anantarapaccayādi

56. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

57. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati sahajātapaccayā (ime pañca pañhā hetusadisā, ninnānaṃ). (2)

Aññamaññapaccayo

58. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho; paṭisandhikkhaṇe sahetuke khandhe paṭicca vatthu. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca…pe… dve khandhe…pe…. (3)

59. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca…pe… dve khandhe…pe… (saṃkhittaṃ, yāva asaññasattā). (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Nissayapaccayādi

60. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… (jhānampi maggampi sahajātapaccayasadisā, bāhirā mahābhūtā natthi ) sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

61. Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

62. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Sabbaṃ yāva asaññasattā tāva kātabbaṃ.)

Naārammaṇapaccayādi

63. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu; ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati naadhipatipaccayā… (anulomasahajātasadisā) naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā – arūpe sahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

64. Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – arūpe ahetukaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā tāva vitthāro). (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. (2)

Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

65. Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā – sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā – paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Napacchājātapaccayādi

66. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā… nakammapaccayā – sahetuke khandhe paṭicca sahetukā cetanā. (1)

Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nakammapaccayā – ahetuke khandhe paṭicca ahetukā cetanā… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā… navipākapaccayā (paṭisandhi natthi).

Naāhārapaccayādi

67. Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā.

Navippayuttapaccayādi

68. Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe sahetukaṃ ekaṃ khandhaṃ…pe…. (1)

Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā – arūpe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā, dve khandhe…pe…. (1)

Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe… nonatthipaccayā… novigatapaccayā. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

69. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

70. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

71. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve (sabbattha dve), vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve…pe… avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

72. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā (sahetukamūlakaṃ paṭiccavārasadisaṃ).

Ahetukaṃ dhammaṃ paccayā ahetuko dhammo…pe… (paṭiccavārasadisaṃyeva). (1)

Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paccayā sahetukā khandhā. (2)

Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ…pe…. (3)

73. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati hetupaccayā – sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

74. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

75. Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā. (1)

Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca. (3)

76. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Adhipatipaccayo

77. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati adhipatipaccayā (adhipatiyā nava pañhā pavatteyeva).

Anantarapaccayādi

78. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā… tīṇi (paṭiccavārasadisā).

Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā – ahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā. (1)

Ahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā – vatthuṃ paccayā sahetukā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Ahetukaṃ dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – vatthuṃ paccayā sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe vatthuṃ…pe…. (3)

79. Sahetukañca ahetukañca dhammaṃ paccayā sahetuko dhammo uppajjati sahajātapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati sahajātapaccayā – sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukañca ahetukañca dhammaṃ paccayā sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā – sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ. (3)

Aññamaññapaccayādi

80. Sahetukaṃ dhammaṃ paccayā sahetuko dhammo uppajjati aññamaññapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

81. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

82. Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Ahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā khandhā moho ca. (1)

Sahetukañca ahetukañca dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

83. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

84. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

85. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi…pe… magge tīṇi, sampayutte tīṇi…pe… avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

86. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā. (1)

Sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Ārammaṇapaccayo

87. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (2)

Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

88. Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā – ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā. (2)

Sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā – vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

89. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati adhipatipaccayā – sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Anantarapaccayādi

90. Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā…pe… vipākapaccayā – vipākaṃ sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati vipākapaccayā – vipākaṃ ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… jhānapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

91. Hetuyā tīṇi, ārammaṇe cha, adhipatiyā ekaṃ, anantare cha, samanantare cha, sahajāte cha, aññamaññe cha, nissaye cha, upanissaye cha, purejāte cha…pe… vipāke dve, āhāre cha, indriye cha, jhāne cha, magge pañca…pe… avigate cha (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

92. Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā – ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

93. Nahetuyā dve, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

94. Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

95. Nahetupaccayā ārammaṇe dve, anantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve…pe… magge ekaṃ…pe… avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

96. Sahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo – sahetukā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Sahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo – sahetukā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo – sahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

97. Ahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

98. Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… sahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; cetopariyañāṇena sahetukacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo; sahetuke khandhe ārabbha sahetukā khandhā uppajjanti. (1)

Sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo – sahetuke khandhe aniccato …pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati, sahetuke khandhe ārabbha ahetukā khandhā ca moho ca uppajjanti. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – sahetuke khandhe ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

99. Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… ahetuke khandhe ca mohañca aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… ahetuke khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti. (1)

Ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa ārammaṇapaccayena paccayo. Ariyā ahetuke pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ…pe… ahetuke khandhe ca mohañca aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena ahetukacittasamaṅgissa cittaṃ jānanti; ahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo; ahetuke khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti; sotaṃ …pe… vatthuṃ… ahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

100. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti. (2)

Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo – vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

101. Sahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… sahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sahetuko dhammo ahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Ahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ… ahetuke khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayo

102. Sahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo – purimā purimā sahetukā khandhā pacchimānaṃ pacchimānaṃ sahetukānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Sahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; sahetukaṃ cuticittaṃ ahetukassa upapatticittassa anantarapaccayena paccayo; sahetukaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo; sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo; sahetukā khandhā ahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

103. Ahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā ahetukā khandhā pacchimānaṃ pacchimānaṃ ahetukānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; ahetukaṃ cuticittaṃ sahetukassa upapatticittassa anantarapaccayena paccayo; ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo; āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo; ahetukā khandhā sahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

104. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Sahajātapaccayādi

105. Sahetuko dhammo sahetukassa dhammassa sahajātapaccayena paccayo (paṭiccavāre sahajātasadisaṃ, iha ghaṭanā natthi)… aññamaññapaccayena paccayo (paṭiccavārasadisaṃ)… nissayapaccayena paccayo (paṭiccavāre nissayapaccayasadisaṃ, iha ghaṭanā natthi).

Upanissayapaccayo

106. Sahetuko dhammo sahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Sahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sahetukā khandhā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

107. Ahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; moho kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ, senāsanaṃ, moho ca kāyikassa sukhassa, kāyikassa dukkhassa, mohassa ca upanissayapaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… mohaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ…pe… moho ca saddhāya…pe… paññāya rāgassa…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

108. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

109. Ahetuko dhammo ahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… purejātaṃ vatthu ahetukānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayādi

110. Sahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Ahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā ahetukā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Sahetuko dhammo sahetukassa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ. Āvajjanampi bhavaṅgampi natthi, āsevanapaccaye vajjetabbā navapi ).

Kammapaccayo

111. Sahetuko dhammo sahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ ahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Ahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo – ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Vipākapaccayo

112. Sahetuko dhammo sahetukassa dhammassa vipākapaccayena paccayo – vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo – vipākā sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vipākapaccayena paccayo – vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (3)

Ahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo – vipāko ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayo

113. Sahetuko dhammo sahetukassa dhammassa āhārapaccayena paccayo… tīṇi.

Ahetuko dhammo ahetukassa dhammassa āhārapaccayena paccayo – ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayādi

114. Sahetuko dhammo sahetukassa dhammassa indriyapaccayena paccayo… tīṇi.

Ahetuko dhammo ahetukassa dhammassa indriyapaccayena paccayo – ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Sahetuko dhammo sahetukassa dhammassa jhānapaccayena paccayo… tīṇi.

Ahetuko dhammo ahetukassa dhammassa jhānapaccayena paccayo – ahetukāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetuko dhammo sahetukassa dhammassa maggapaccayena paccayo… tīṇi.

Sahetuko dhammo sahetukassa dhammassa sampayuttapaccayena paccayo (paṭiccavāre sampayuttasadisā cha pañhā).

Vippayuttapaccayo

115. Sahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe sahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Ahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe ahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu ahetukānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. Pacchājātā – ahetukā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (3)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

116. Sahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo – sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – sahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; vicikicchāsahagato uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe sahetuko…pe…. (3)

117. Ahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… (yāva asaññasattā kātabbaṃ). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo; vatthu ahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. Pacchājātā – ahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (3)

118. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe sahetukā khandhā ca mahābhūtā ca kaṭattārūpānaṃ atthipaccayena paccayo. Sahajātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Sahajāto – vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

119. Hetuyā cha, ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

120. Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

121. Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

122. Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

123. Nahetuyā nava…pe… (sabbattha nava) noavigate nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

124. Hetupaccayā naārammaṇe cha, naadhipatiyā cha, naanantare cha, nasamanantare cha, naaññamaññe dve, naupanissaye cha…pe… namagge cha, nasampayutte dve, navippayutte dve, nonatthiyā cha, novigate cha (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

125. Nahetupaccayā ārammaṇe nava, adhipatiyā cattāri, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Sahetukadukaṃ niṭṭhitaṃ.

3. Hetusampayuttadukaṃ

1. Paṭiccavāro

Hetupaccayo

126. Hetusampayuttaṃ dhammaṃ paṭicca hetusampayutto dhammo uppajjati hetupaccayā – hetusampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Hetusampayuttaṃ dhammaṃ paṭicca hetuvippayutto dhammo uppajjati hetupaccayā – hetusampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

(Iminā kāraṇena vitthāretabbaṃ yathā sahetukadukaṃ ninnānākaraṇaṃ.)

Hetusampayuttadukaṃ niṭṭhitaṃ.

4. Hetusahetukadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

127. Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho (cakkaṃ); paṭisandhikkhaṇe alobhaṃ paṭicca adoso amoho (cakkaṃ). (1)

Hetuñceva sahetukañca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – hetuṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – alobhaṃ paṭicca adoso amoho sampayuttakā ca khandhā (cakkaṃ). Lobhaṃ paṭicca moho sampayuttakā ca khandhā (cakkaṃ); paṭisandhikkhaṇe…pe…. (3)

128. Sahetukañceva na ca hetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….(1)

Sahetukañceva na ca hetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – sahetuke ceva na ca hetū khandhe paṭicca hetū; paṭisandhikkhaṇe…pe…. (2)

Sahetukañceva na ca hetuṃ dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā hetu ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

129. Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati hetupaccayā – alobhañca sampayuttake ca khandhe paṭicca adoso amoho (cakkaṃ). Lobhañca sampayuttake ca khandhe paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe…. (1)

Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhañca hetuñca paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (2)

Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā uppajjanti hetupaccayā – sahetukañceva na ca hetuṃ ekaṃ khandhañca alobhañca paṭicca tayo khandhā adoso amoho ca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

(Saṃkhittaṃ. Evaṃ vitthāretabbaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

130. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… (sabbattha nava), avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Naadhipatipaccayādi

131. Hetuñceva sahetukañca dhammaṃ paṭicca hetu ceva sahetuko ca dhammo uppajjati naadhipatipaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ); paṭisandhikkhaṇe…pe… (paripuṇṇaṃ nava), napurejāte nava, napacchājāte nava, naāsevane nava.

Nakammapaccayādi

132. Hetuñceva sahetukañca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – hetuṃ paṭicca sampayuttakā cetanā. (1)

Sahetukañceva na ca hetuṃ dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – sahetuke ceva na ca hetū khandhe paṭicca sampayuttakā cetanā; paṭisandhikkhaṇe…pe….

Hetuñceva sahetukañca sahetukañceva na ca hetuñca dhammaṃ paṭicca sahetuko ceva na ca hetu dhammo uppajjati nakammapaccayā – hetuñca sampayuttake ca khandhe paṭicca sampayuttakā cetanā… navipākapaccayā… navippayuttapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

133. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

134. Hetupaccayā naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Naadhipatidukaṃ

135. Naadhipatipaccayā hetuyā nava, ārammaṇe nava, anantare nava…pe… avigate nava (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

136. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa hetupaccayena paccayo (yathā paṭiccavārasadisaṃ). (1)

Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa hetupaccayena paccayo – hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa hetupaccayena paccayo – alobho adosassa amohassa sampayuttakānañca khandhānaṃ hetupaccayena paccayo (vitthāretabbaṃ). (3)

Ārammaṇapaccayo

137. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū uppajjanti. (1)

Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha sahetukā ceva na ca hetū khandhā uppajjanti. (2)

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – hetuṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati. Jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Sahetuke ceva na ca hetū khandhe aniccato…pe… domanassaṃ uppajjati. Cetopariyañāṇena sahetukā ceva na ca hetucittasamaṅgissa cittaṃ jānāti; ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sahetukā ceva na ca hetū khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā paṭhamagamanaṃ evaṃ ninnānaṃ). (2)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā… (yathā paṭhamagamanaṃ evaṃ ninnānaṃ). (3)

138. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū uppajjanti. (1)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha sahetukā ceva na ca hetū khandhā uppajjanti. (2)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo – hetuñca sampayuttake ca khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. (3)

Adhipatipaccayo

139. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (1)

Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – hetu ceva sahetukādhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo. (3)

140. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, sahetuke ceva na ca hetū khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo. (2)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā… (paṭhamagamanaṃyeva). Sahajātādhipati – sahetuko ceva na ca hetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo. (3)

141. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetū ca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti. (1)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā sahetukā ceva na ca hetū khandhā uppajjanti. (2)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. (3)

Anantarapaccayo

142. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

143. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa…pe… nirodhā vuṭṭhahantassa, nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa… (saṃkhittaṃ). (2)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā sahetukā ceva na ca hetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe…. (3)

(Sahetuko ceva na ca hetumūlakaṃ tīṇipi ekasadisā.)

144. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo. (1)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ anantarapaccayena paccayo.(2)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa anantarapaccayena paccayo – purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Sahajātapaccayādi

145. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo (tīṇipi paccayā paṭiccavāre hetusadisā).

Upanissayapaccayo

146. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū hetūnaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) hetū sahetukānañceva na ca hetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo (imesaṃ dvinnampi pañhānaṃ mūlāni pucchitabbāni).

Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… patthanā saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

(Sahetuko ceva na ca hetumūlake iminākārena vitthāretabbā avasesā dve pañhā.)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena paccayo. (Dve mūlāni pucchitabbāni) hetū ca sampayuttakā ca khandhā sahetukānañceva na ca hetūnaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) hetū ca sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (1)

Āsevanapaccayo

147. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa āsevanapaccayena paccayo (anantarasadisaṃ).

Kammapaccayo

148. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ sahetukānañceva na ca hetūnaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ hetūnaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo. (2)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sahetukā ceva na ca hetū cetanā sampayuttakānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sahetukā ceva na ca hetū cetanā vipākānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo. (3)

Vipākapaccayo

149. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa vipākapaccayena paccayo – vipāko alobho adosassa amohassa ca vipākapaccayena paccayo (cakkaṃ); paṭisandhikkhaṇe alobho (yathā hetupaccayā evaṃ vitthāretabbaṃ, navapi vipākanti niyāmetabbaṃ).

Āhārapaccayādi

150. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa āhārapaccayena paccayo… tīṇi.

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa indriyapaccayena paccayo (indriyanti niyāmetabbaṃ, navapi paripuṇṇaṃ).

Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa jhānapaccayena paccayo… tīṇi.

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa maggapaccayena paccayo … sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

151. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

152. Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Hetu ceva sahetuko ca dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Hetu ceva sahetuko ca dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

153. Sahetuko ceva na ca hetu dhammo sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Sahetuko ceva na ca hetu dhammo hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

154. Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Hetu ceva sahetuko ca sahetuko ceva na ca hetu ca dhammā hetussa ceva sahetukassa ca sahetukassa ceva na ca hetussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

155. Nahetuyā nava (saṃkhittaṃ. Sabbattha nava, evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

156. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi (saṃkhittaṃ. Sabbattha tīṇi), namagge tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

157. Nahetupaccayā ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane nava, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Hetusahetukadukaṃ niṭṭhitaṃ.

5. Hetuhetusampayuttadukaṃ

1. Paṭiccavāro

158. Hetuñceva hetusampayuttañca dhammaṃ paṭicca hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā – alobhaṃ paṭicca adoso amoho (cakkaṃ). Lobhaṃ paṭicca moho (cakkaṃ); paṭisandhikkhaṇe…pe… (yathā hetusahetukadukaṃ evaṃ vitthāretabbaṃ, ninnānākaraṇaṃ).

Hetuhetusampayuttadukaṃ niṭṭhitaṃ.

6. Nahetusahetukadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

159. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā – nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

160. Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā …pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā. (2)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

161. Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā – nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… nahetū sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

162. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati ārammaṇapaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… paṭisandhikkhaṇe…pe…. (2)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā. (3)

Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ. Evaṃ vibhajitabbaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

163. Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cattāri, purejāte dve, āsevane dve, kamme nava, vipāke nava, āhāre nava (saṃkhittaṃ. Sabbattha nava), sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

164. Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati nahetupaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe (yāva asaññasattā moho natthi). (1)

Naārammaṇapaccayo

165. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā – nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

166. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

167. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

168. Nahetupaccayā ārammaṇe ekaṃ…pe… āhāre ekaṃ…pe… jhāne ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ…pe… vigate ekaṃ, avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavārepi evaṃ gaṇetabbaṃ.)

3. Paccayavāro

1-4. Paccayānulomādi

169. Nahetuṃ sahetukaṃ dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā… tīṇi.

Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu ahetuko dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. (1)

Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā – vatthuṃ paccayā nahetū sahetukā khandhā; paṭisandhikkhaṇe…pe… (2)

Nahetuṃ ahetukaṃ dhammaṃ paccayā nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā nahetū sahetukā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…(3)

Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paccayā nahetu sahetuko dhammo uppajjati hetupaccayā (ghaṭanā tīṇi, pavattipaṭisandhi paripuṇṇaṃ. Saṃkhittaṃ).

170. Hetuyā nava, ārammaṇe cattāri…pe… aññamaññe cha…pe… purejāte āsevane cattāri…pe… avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

171. Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.

Paccanīyaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

172. Nahetuṃ sahetukaṃ dhammaṃ saṃsaṭṭho nahetu sahetuko dhammo uppajjati hetupaccayā – nahetuṃ sahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe….

173. Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve (sabbattha dve), magge ekaṃ…pe… avigate dve.

Anulomaṃ.

174. Nahetuṃ ahetukaṃ dhammaṃ saṃsaṭṭho nahetu ahetuko dhammo uppajjati nahetupaccayā – nahetuṃ ahetukaṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe….

175. Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Paccanīyaṃ.

(Evaṃ avasesāpi dve gaṇanā gaṇetabbā.)

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Ārammaṇapaccayo

176. Nahetu sahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati; jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… nahetū sahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; cetopariyañāṇena nahetusahetukacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nahetū sahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo; nahetū sahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo – nahetū sahetuke khandhe aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati, nahetū sahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti. (2)

177. Nahetu ahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nahetū ahetuke khandhe ārabbha nahetū ahetukā khandhā uppajjanti. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe aniccato …pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nahetuahetukacittasamaṅgissa cittaṃ jānāti. Nahetū ahetukā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo; nahetū ahetuke khandhe ārabbha nahetū sahetukā khandhā uppajjanti. (2)

Adhipatipaccayo

178. Nahetu sahetuko dhammo nahetusahetukassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Nahetū sahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nahetusahetukādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nahetu sahetukādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nahetu sahetukādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ… nahetū ahetuke khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayo

179. Nahetu sahetuko dhammo nahetusahetukassa dhammassa anantarapaccayena paccayo – purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetusahetukānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa anantarapaccayena paccayo – nahetu sahetukaṃ cuticittaṃ nahetuahetukassa upapatticittassa anantarapaccayena paccayo; nahetu sahetukaṃ bhavaṅgaṃ āvajjanāya, nahetu sahetukaṃ bhavaṅgaṃ nahetuahetukassa bhavaṅgassa, nahetū sahetukā khandhā nahetuahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa anantarapaccayena paccayo – purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetuahetukānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa anantarapaccayena paccayo – nahetu ahetukaṃ cuticittaṃ nahetusahetukassa upapatticittassa anantarapaccayena paccayo; āvajjanā nahetusahetukānaṃ khandhānaṃ anantarapaccayena paccayo; nahetū ahetukā khandhā nahetusahetukassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

180. Nahetu sahetuko dhammo nahetusahetukassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo (iha ghaṭanā natthi, satta pañhā)… aññamaññapaccayena paccayo (cha pañhā)… nissayapaccayena paccayo (pavattipaṭisandhi satta pañhā, iha ghaṭanā natthi).

Upanissayapaccayo

181. Nahetu sahetuko dhammo nahetusahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… patthanā saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; sīlaṃ…pe… patthanā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; saddhā…pe… patthanā kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (2)

182. Nahetu ahetuko dhammo nahetuahetukassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ …pe… senāsanaṃ saddhāya…pe… patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Purejātapaccayo

183. Nahetu ahetuko dhammo nahetuahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu nahetuahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayo

184. Nahetu sahetuko dhammo nahetuahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa pacchājātapaccayena paccayo – pacchājātā nahetū ahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

185. Nahetu sahetuko dhammo nahetusahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā nahetū sahetukā khandhā pacchimānaṃ pacchimānaṃ nahetusahetukānaṃ khandhānaṃ āsevanapaccayena paccayo… anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa āsevanapaccayena paccayo – purimā purimā nahetū ahetukā khandhā pacchimānaṃ pacchimānaṃ nahetuahetukānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Kammapaccayo

186. Nahetu sahetuko dhammo nahetusahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetusahetukānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetuahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nahetu sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nahetu sahetukā cetanā vipākānaṃ nahetusahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa kammapaccayena paccayo. Sahajātā – nahetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe nahetu ahetukā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

187. Nahetu sahetuko dhammo nahetusahetukassa dhammassa vipākapaccayena paccayo… tīṇi.

Nahetu ahetuko dhammo nahetuahetukassa dhammassa vipākapaccayena paccayo… ekaṃ.

Āhārapaccayo

188. Nahetu sahetuko dhammo nahetusahetukassa dhammassa āhārapaccayena paccayo… tīṇi.

Nahetu ahetuko dhammo nahetuahetukassa dhammassa āhārapaccayena paccayo – nahetu ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

189. Nahetu sahetuko dhammo nahetusahetukassa dhammassa indriyapaccayena paccayo… tīṇi.

Nahetu ahetuko dhammo nahetuahetukassa dhammassa indriyapaccayena paccayo – nahetu ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

Jhānapaccayādi

190. Nahetu sahetuko dhammo nahetusahetukassa dhammassa jhānapaccayena paccayo…pe… (cattāripi kātabbāni), maggapaccayena paccayo… tīṇi.

Sampayuttapaccayo

191. Nahetu sahetuko dhammo nahetusahetukassa dhammassa sampayuttapaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa sampayuttapaccayena paccayo – nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (2)

Vippayuttapaccayo

192. Nahetu sahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – nahetū sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nahetū sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nahetū ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nahetū ahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayo

193. Nahetu sahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ…pe…. (2)

Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa atthipaccayena paccayo – nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe…. (3)

Nahetu ahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetuahetukānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nahetū ahetukā khandhā purejātassa…pe… kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)

194. Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe…. (1)

Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – nahetū sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – nahetū sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – nahetū sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo…pe…. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

195. Ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta (evaṃ gaṇetabbaṃ)

Anulomaṃ.

Paccanīyuddhāro

196. Nahetu sahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Nahetu sahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

197. Nahetu ahetuko dhammo nahetuahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo … āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nahetu ahetuko dhammo nahetusahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

198. Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa sahajātaṃ… purejātaṃ. (1)

Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa sahajātaṃ… pacchājātaṃ… āhāraṃ… indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

199. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ. Sabbattha satta), nasahajāte cha, naaññamaññe cha, nanissaye cha (sabbattha satta), nasampayutte cha, navippayutte pañca, noatthiyā pañca, nonatthiyā satta, novigate satta, noavigate pañca (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Ārammaṇadukaṃ

200. Ārammaṇapaccayā nahetuyā cattāri, naadhipatiyā cattāri, naanantare cattāri (sabbattha cattāri), nonatthiyā cattāri, novigate cattāri, noavigate cattāri (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

201. Nahetupaccayā ārammaṇe cattāri, ādhipatiyā cattāri…pe… avigate satta.

Paccanīyānulomaṃ.

Nahetusahetukadukaṃ niṭṭhitaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

2. Cūḷantaradukaṃ

7. Sappaccayadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

1. Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā – sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati ārammaṇapaccayā…pe… avigatapaccayā.

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ.

Anulomaṃ.

3. Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati nahetupaccayā – ahetukaṃ sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

4. Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ…pe… novigate ekaṃ.

Paccanīyaṃ.

5. Hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ…pe… novigate ekaṃ.

Anulomapaccanīyaṃ.

6. Nahetupaccayā ārammaṇe ekaṃ anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

7. Sappaccayaṃ dhammaṃ paccayā sappaccayo dhammo uppajjati hetupaccayā – sappaccayaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā sappaccayā khandhā.

Sappaccayaṃ dhammaṃ paccayā sappaccayo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

4-6. Nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo, sabbattha ekāyeva pañhā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

8. Sappaccayo dhammo sappaccayassa dhammassa hetupaccayena paccayo – sappaccayā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe….

Ārammaṇapaccayo

9. Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena sappaccayacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… sappaccayā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

10. Sappaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā…pe… cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sappaccayādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. (1)

Anantarapaccayādi

11. Sappaccayo dhammo sappaccayassa dhammassa anantarapaccayena paccayo…pe… upanissayapaccayena paccayo…pe… (dve pañhā upanissayamūlaṃ) purejātapaccayena paccayo…pe… avigatapaccayena paccayo (sabbattha ekāyeva pañhā).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

12. Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā dve, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye dve, purejāte ekaṃ (sabbattha ekaṃ), avigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

13. Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

14. Nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā dve, naanantare dve, nasamanantare dve…pe… naupanissaye dve, napurejāte dve…pe… novigate dve, noavigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

15. Hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ…pe… nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

16. Nahetupaccayā ārammaṇe dve, adhipatiyā dve, anantare ekaṃ…pe… upanissaye dve, purejāte ekaṃ…pe… avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Sappaccayadukaṃ niṭṭhitaṃ.

8. Saṅkhatadukaṃ

1. Paṭiccavāro

Hetupaccayo

17. Saṅkhataṃ dhammaṃ paṭicca saṅkhato dhammo uppajjati hetupaccayā – saṅkhataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

(Imaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ gaṇetabbaṃ, ninnānākaraṇaṃ.)

Saṅkhatadukaṃ niṭṭhitaṃ.

9. Sanidassanadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati hetupaccayā – anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

Ārammaṇapaccayo

19. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati ārammaṇapaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Adhipatipaccayo

20. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati adhipatipaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati adhipatipaccayā – anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ, mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti adhipatipaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (3) (Saṃkhittaṃ, sabbe kātabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

21. Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi (sabbattha tīṇi), magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

22. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati nahetupaccayā – ahetuke anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ… bāhire… āhārasamuṭṭhāne… utusamuṭṭhāne… asaññasattānaṃ mahābhūte paṭicca sanidassanaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… mahābhūte paṭicca…pe… bāhire… āhārasamuṭṭhāne… utusamuṭṭhāne… asaññasattānaṃ mahābhūte paṭicca sanidassanañca anidassanañca kaṭattārūpaṃ, upādārūpaṃ. (3) (Evaṃ sabbe kātabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

23. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

24. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi (sabbattha tīṇi), nakamme ekaṃ, navipāke tīṇi, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

25. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme tīṇi…pe… jhāne tīṇi, magge ekaṃ, sampayutte ekaṃ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

Hetupaccayo

26. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā…pe… mahābhūte paccayā anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā anidassanā khandhā (itarepi dve pañhā kātabbā).

Ārammaṇapaccayo

27. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati ārammaṇapaccayā – anidassanaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā anidassanā khandhā (saṃkhittaṃ).

28. Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi…pe… avigate tīṇi.

Anulomaṃ.

2. Paccayapaccanīyaṃ

Nahetupaccayo

29. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā anidassanā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (itarepi dve kātabbā. Saṃkhittaṃ).

30. Nahetuyā tīṇi, naārammaṇe tīṇi…pe… novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

31. Hetupaccayā naārammaṇe tīṇi…pe… nakamme ekaṃ…pe… navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

32. Nahetupaccayā ārammaṇe ekaṃ…pe… magge ekaṃ…pe… avigate tīṇi.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāropi evaṃ kātabbo.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

33. Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano dhammo uppajjati ārammaṇapaccayā (evaṃ sabbaṃ sappaccayagaṇanāhi saddhiṃ kātabbaṃ).

6. Sampayuttavāro

(Sampayuttavāropi saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

34. Anidassano dhammo anidassanassa dhammassa hetupaccayena paccayo – anidassanā hetū sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Anidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo – anidassanā hetū sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa hetupaccayena paccayo – anidassanā hetū sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

35. Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo; sanidassanā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… kāyaṃ… sadde…pe… vatthuṃ anidassane khandhe aniccato…pe… domanassaṃ uppajjati; dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena anidassanacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… anidassanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

36. Sanidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sanidassanaṃ rūpaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ anidassane khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – anidassanādhipati sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – anidassanādhipati sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – anidassanādhipati sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

37. Anidassano dhammo anidassanassa dhammassa anantarapaccayena paccayo – purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… gotrabhu maggassa…pe… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Samanantarapaccayādi

38. Anidassano dhammo anidassanassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… tīṇi… aññamaññapaccayena paccayo… ekaṃ… nissayapaccayena paccayo… tīṇi.

Upanissayapaccayo

39. Sanidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vaṇṇasampadaṃ patthayamāno dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ karoti, vaṇṇasampadā saddhāya…pe… patthanāya… kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

40. Sanidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbāya sotadhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo. (1)

Pacchājātapaccayo

41. Anidassano dhammo anidassanassa dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa anidassanassa kāyassa pacchājātapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa kāyassa pacchājātapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa pacchājātapaccayena paccayo. (3)

Āsevanapaccayo

42. Anidassano dhammo anidassanassa dhammassa āsevanapaccayena paccayo – purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

43. Anidassano dhammo anidassanassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – anidassanā cetanā sampayuttakānaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – anidassanā cetanā vipākānaṃ khandhānaṃ anidassanānañca kaṭattārūpānaṃ kammapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (vitthāretabbaṃ). (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (vitthāretabbaṃ). (3)

Vipākapaccayādi

44. Anidassano dhammo anidassanassa dhammassa vipākapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi (tīsupi kabaḷīkāro āhāro kātabbo)… indriyapaccayena paccayo… tīṇi (tīsupi rūpajīvitindriyaṃ)… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

45. Anidassano dhammo anidassanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā anidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe anidassanā khandhā anidassanānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa anidassanassa kāyassa vippayuttapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa kāyassa vippayuttapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa vippayuttapaccayena paccayo. (3)

Atthipaccayādi

46. Sanidassano dhammo anidassanassa dhammassa atthipaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – anidassano eko khandho tiṇṇannaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhe…pe… (saṃkhittaṃ. Yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbāya sotadhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa anidassanassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa anidassanassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ anidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… mahābhūtā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo…pe… bāhirā… āhārasamuṭṭhānā… utusamuṭṭhānā… asaññasattānaṃ mahābhūtā sanidassanānaṃ kaṭattārūpānaṃ, upādārūpānaṃ atthipaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sanidassanassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sanidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – anidassano eko khandho tiṇṇannaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… mahābhūtā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ, kaṭattārūpānaṃ, upādārūpānaṃ atthipaccayena paccayo; bāhirā… āhārasamuṭṭhānā… utusamuṭṭhānā… asaññasattānaṃ mahābhūtā sanidassanānañca anidassanānañca kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. (3)

47. Sanidassano ca anidassano ca dhammā anidassanassa dhammassa atthipaccayena paccayo. Purejātaṃ – rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ atthipaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo.

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

48. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

49. Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (3)

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye cattāri, naupanissaye pañca, napurejāte cattāri, napacchājāte pañca (sabbattha pañca), nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā pañca, novigate pañca, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

51. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi…pe… nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

52. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi…pe… magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca.

Paccanīyānulomaṃ.

Sanidassanadukaṃ niṭṭhitaṃ.

10. Sappaṭighadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

53. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ, sappaṭighe mahābhūte paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ. (1)

Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – sappaṭighe mahābhūte paṭicca āpodhātu, sappaṭighe mahābhūte paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca āpodhātu itthindriyaṃ…pe… kabaḷīkāro āhāro. (2)

Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte…pe… sappaṭighe mahābhūte paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ āpodhātu itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

54. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro. (1)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… āpodhātuṃ paṭicca sappaṭighā mahābhūtā, āpodhātuṃ paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ. (2)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… āpodhātuṃ paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

55. Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā…pe… sappaṭighe mahābhūte ca āpodhātuñca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ…pe…. (1)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ kaṭattārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro. (2)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca kaṭattārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ, itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

Ārammaṇapaccayo

56. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati ārammaṇapaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā.

Adhipatipaccayādi

57. Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati adhipatipaccayā (paṭisandhi vajjetabbā, kaṭattārūpā ca)… anantarapaccayā… samanantarapaccayā… sahajātapaccayā (sabbe mahābhūtā kātabbā)… aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte…pe…. (1)

Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā – sappaṭighe mahābhūte paṭicca āpodhātu…pe…. (2)

Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte…pe…. (3)

58. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. (1)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā – āpodhātuṃ paṭicca sappaṭighā mahābhūtā (ime ajjhattikabāhirā mahābhūtā kātabbā). (2)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā…pe… nissayapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

59. Hetuyā nava, ārammaṇe ekaṃ, adhipatiyā nava, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte ekaṃ, vippayutte nava, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

60. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati nahetupaccayā… tīṇi.

Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati nahetupaccayā – ahetukaṃ appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ… āpodhātuṃ paṭicca appaṭighaṃ kaṭattārūpaṃ upādārūpaṃ; vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

(Appaṭighamūlakaṃ itarepi dve pañhā kātabbā. Ghaṭanepi tīṇi pañhā kātabbā. Ajjhattikā bāhirā mahābhūtā sabbe jānitvā kātabbā.)

Naārammaṇapaccayādi

61. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati naārammaṇapaccayā (sabbaṃ saṃkhittaṃ)… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

62. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, nonatthiyā nava, novigate nava.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

63. Hetupaccayā naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke nava, nasampayutte nava, navippayutte ekaṃ, nonatthiyā nava, novigate nava.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

64. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme nava…pe… magge ekaṃ, sampayutte ekaṃ, vippayutte nava, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

65. Sappaṭighaṃ dhammaṃ paccayā sappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Appaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paccayā tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… āpodhātuṃ paccayā appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paccayā itthindriyaṃ…pe… kabaḷīkāro āhāro, vatthuṃ paccayā appaṭighā khandhā. (1)

(Avasesā pañca pañhā paṭiccavārasadisā.)

Ārammaṇapaccayādi

66. Sappaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (1)

Appaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – appaṭighaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā appaṭighā khandhā. (1)

Sappaṭighañca appaṭighañca dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā tayo khandhā…pe… adhipatipaccayā… (saṃkhittaṃ) avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

67. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane ekaṃ, kamme nava…pe… avigate nava (evaṃ paccanīyagaṇanāpi kātabbā).

4. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

5. Saṃsaṭṭhavāro

(Saṃsaṭṭhavārepi sabbattha ekaṃ, saṃkhittaṃ. Avigatapaccayā, ekāyeva pañhā. Dvepi vārā kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

68. Appaṭigho dhammo appaṭighassa dhammassa hetupaccayena paccayo – appaṭighā hetū sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Appaṭigho dhammo sappaṭighassa dhammassa hetupaccayena paccayo – appaṭighā hetū sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa hetupaccayena paccayo – appaṭighā hetū sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

69. Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… sappaṭighā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti; vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena appaṭighacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… appaṭighā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

70. Sappaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… phoṭṭhabbe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Appaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ, kabaḷīkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – appaṭighādhipati sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – appaṭighādhipati sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – appaṭighādhipati sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

71. Appaṭigho dhammo appaṭighassa dhammassa anantarapaccayena paccayo – purimā purimā appaṭighā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo.

Samanantarapaccayo

72. Appaṭigho dhammo appaṭighassa dhammassa samanantarapaccayena paccayo…pe….

Sahajātapaccayādi

73. Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

74. Sappaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ, senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu, senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, bhojanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… bhojanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

75. Sappaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – vatthuṃ…pe… itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato …pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cakkhāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

76. Appaṭigho dhammo appaṭighassa dhammassa pacchājātapaccayena paccayo – pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa pacchājātapaccayena paccayo (dvinnampi mūlā kātabbā). (3)

Āsevanapaccayo

77. Appaṭigho dhammo appaṭighassa dhammassa āsevanapaccayena paccayo – purimā purimā appaṭighā khandhā…pe… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

78. Appaṭigho dhammo appaṭighassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā vipākānaṃ khandhānaṃ appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā sappaṭighānaṃ kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā vipākānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

79. Appaṭigho dhammo appaṭighassa dhammassa vipākapaccayena paccayo – vipāko appaṭigho…pe… tīṇi.

Āhārapaccayo

80. Appaṭigho dhammo appaṭighassa dhammassa āhārapaccayena paccayo – appaṭighā āhārā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa appaṭighassa kāyassa āhārapaccayena paccayo (avasesā dvepi pañhā kātabbā, paṭisandhi kabaḷīkāro āhāro dvīsupi kātabbo agge). (3)

Indriyapaccayādi

81. Sappaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo… tīṇi (tīsupi jīvitindriyaṃ agge kātabbaṃ). (3)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

82. Sappaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu appaṭighānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa vippayuttapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa vippayuttapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayuttapaccayena paccayo. (3)

Atthipaccayo

83. Sappaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisā paṭhamapañhā). (1)

Sappaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo sahajātaṃ, purejātaṃ. Sahajātā – sappaṭighā mahābhūtā āpodhātuyā atthipaccayena paccayo, sappaṭighā mahābhūtā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo; phoṭṭhabbāyatanaṃ itthindriyassa…pe… kabaḷīkārassa āhārassa atthipaccayena paccayo; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. (2)

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo – sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ āpodhātuyā ca atthipaccayena paccayo…pe… (paṭiccasadisaṃ yāva asaññasattā). (3)

84. Appaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ…pe… (yāva asaññasattā). Purejātaṃ – vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; vatthu appaṭighānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa appaṭighassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ appaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… āpodhātu sappaṭighānaṃ mahābhūtānaṃ atthipaccayena paccayo; āpodhātu sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo; āpodhātu cakkhāyatanassa…pe… phoṭṭhabbāyatanassa atthipaccayena paccayo; bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ…pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sappaṭighassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sappaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ sappaṭighānañca appaṭighānañca…pe… (paṭiccasadisaṃ yāva asaññasattā). Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sappaṭighānañca appaṭighānañca kaṭattārūpānaṃ atthipaccayena paccayo. (3)

85. Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa atthipaccayena paccayo (paṭiccasadisaṃ yāva asaññasattā). (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – appaṭighā khandhā ca mahābhūtā ca appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ…pe… (paṭiccasadisaṃ yāva asaññasattā). Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (2)

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

86. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccanīyuddhāro

87. Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo. (1)

Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo. (3)

88. Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (3)

89. Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa sahajātapaccayena paccayo. (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa sahajātaṃ, purejātaṃ. (2)

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

90. Nahetuyā nava…pe… naanantare nava, nasamanantare nava, nasahajāte cattāri, naaññamaññe nava, nanissaye cattāri, naupanissaye nava, napurejāte nava…pe… nasampayutte nava, navippayutte nava, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

91. Hetupaccayā naārammaṇe tīṇi…pe… naanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi…pe… nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

92. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā gaṇetabbā), avigate nava.

Paccanīyānulomaṃ.

Sappaṭighadukaṃ niṭṭhitaṃ.

11. Rūpīdukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

93. Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Rūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca arūpino khandhā. (2)

Rūpiṃ dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca arūpino khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

94. Arūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Arūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – arūpino khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Arūpiṃ dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

95. Rūpiñca arūpiñca dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – arūpino khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Rūpiñca arūpiñca dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe arūpiṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (2)

Rūpiñca arūpiñca dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe arūpiṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

96. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

97. Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati nahetupaccayā… tīṇi.

Arūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (nahetupaccayā nava pañhā, ahetukanti niyāmetabbaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

98. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

99. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

100. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge ekaṃ, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

101. Rūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… (paṭiccasadisaṃ). (1)

Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati hetupaccayā – vatthuṃ paccayā arūpino khandhā; paṭisandhikkhaṇe…pe…. (2)

Rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā arūpino khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (evaṃ avasesā pañhā, pavattipaṭisandhi vibhajitabbā). (3)

Ārammaṇapaccayo

102. Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā arūpino khandhā; paṭisandhikkhaṇe…pe…. (1)

Arūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – arūpiṃ ekaṃ khandhaṃ…pe… dve khandhe…pe…. (2)

Rūpiñca arūpiñca dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe …pe… kāyaviññāṇasahagataṃ…pe… arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava…pe… magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

104. Rūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā arūpino khandhā; ahetukapaṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā (pavattipaṭisandhi kātabbā). (3)

105. Arūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Arūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ahetuke arūpino khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Arūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

106. Rūpiñca arūpiñca dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ahetuke arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Rūpiñca arūpiñca dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Rūpiñca arūpiñca dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

107. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

108. Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, sabbe kātabbā), nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

109. Nahetupaccayā ārammaṇe tīṇi (sabbe kātabbā)…pe… jhāne nava, magge tīṇi…pe… avigate nava.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāropi paccayavārasadiso).

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

110. Arūpiṃ dhammaṃ saṃsaṭṭho arūpī dhammo uppajjati hetupaccayā – arūpiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Hetuyā ekaṃ…pe… avigate ekaṃ. (Evaṃ paccanīyādīni gaṇanāpi sampayuttavārepi sabbe kātabbā. Ekoyeva pañho).

11. Rūpīdukaṃ

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

111. Arūpī dhammo arūpissa dhammassa hetupaccayena paccayo – arūpī hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Arūpī dhammo rūpissa dhammassa hetupaccayena paccayo – arūpī hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa hetupaccayena paccayo – arūpī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

112. Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo; rūpino khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

113. Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… arūpino khandhe aniccato…pe… domanassaṃ uppajjati, cetopariyañāṇena arūpicittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… nevasaññānāsaññāyatanassa…pe… arūpino khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

114. Rūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… kabaḷīkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Arūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… (saṃkhittaṃ) nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo; arūpino khandhe garuṃ katvā assādeti…pe… rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – arūpī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – arūpī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – arūpī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayādi

115. Arūpī dhammo arūpissa dhammassa anantarapaccayena paccayo – purimā purimā arūpino khandhā pacchimānaṃ pacchimānaṃ arūpīnaṃ khandhānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo, samanantarapaccayena paccayo.

(Sahajātapaccaye satta, iha ghaṭanā natthi. Aññamaññapaccaye cha, nissayapaccaye satta pañhā, iha ghaṭanā natthi).

Upanissayapaccayo

116. Rūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, utu… bhojanaṃ… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Arūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, saddhā…pe… kāyikaṃ dukkhaṃ… saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

117. Rūpī dhammo arūpissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… kabaḷīkāraṃ āhāraṃ aniccato …pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

118. Arūpī dhammo rūpissa dhammassa pacchājātapaccayena paccayo – pacchājātā arūpino khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

119. Arūpī dhammo arūpissa dhammassa āsevanapaccayena paccayo – purimā purimā arūpino khandhā pacchimānaṃ pacchimānaṃ arūpīnaṃ khandhānaṃ āsevanapaccayena paccayo.

Kammapaccayo

120. Arūpī dhammo arūpissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

121. Arūpī dhammo arūpissa dhammassa vipākapaccayena paccayo… tīṇi.

Rūpī dhammo rūpissa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Arūpī dhammo arūpissa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

122. Rūpī dhammo rūpissa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (2)

Arūpī dhammo arūpissa dhammassa indriyapaccayena paccayo… tīṇi.

Rūpī ca arūpī ca dhammā arūpissa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca…pe….

Jhānapaccayādi

123. Arūpī dhammo arūpissa dhammassa jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

124. Rūpī dhammo arūpissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe arūpino khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo; arūpino khandhā vatthussa vippayuttapaccayena paccayo. Pacchājātā – arūpino khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

125. Rūpī dhammo rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā), kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. (2)

126. Arūpī dhammo arūpissa dhammassa atthipaccayena paccayo – arūpī eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Arūpī dhammo rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… pacchājātā – arūpino khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa atthipaccayena paccayo – arūpī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (3)

127. Rūpī ca arūpī ca dhammā rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – arūpī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – arūpino khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – arūpino khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Rūpī ca arūpī ca dhammā arūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… kāyaviññāṇasahagato…pe… arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe…. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

128. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

129. Rūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

Rūpī ca arūpī ca dhammā rūpissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Rūpī ca arūpī ca dhammā arūpissa dhammassa sahajātaṃ, purejātaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

130. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta …pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

131. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

132. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṃ.

Rūpīdukaṃ niṭṭhitaṃ.

12. Lokiyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

133. Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. (1)

134. Lokuttaraṃ dhammaṃ paṭicca lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Lokuttaraṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Lokuttaraṃ dhammaṃ paṭicca lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Lokiyañca lokuttarañca dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

135. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

136. Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati nahetupaccayā – ahetukaṃ lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

137. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca (naāsevanamūlake lokuttare suddhake vipākoti niyāmetabbaṃ, avasesā pakatikāyeva), nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

138. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā dve (naanantarapadādī paccanīyasadisā)…pe… navipāke pañca, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

139. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

140. Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ paccayā…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vatthuṃ paccayā lokiyā khandhā. (1)

Lokiyaṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā – vatthuṃ paccayā lokuttarā khandhā. (2)

Lokiyaṃ dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā lokuttarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

141. Lokuttaraṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā… tīṇi.

Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)

Lokiyañca lokuttarañca dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (2)

Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

142. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke nava…pe… magge nava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

143. Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati nahetupaccayā – ahetukaṃ lokiyaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā lokiyā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

144. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava (lokuttare arūpe vipākanti niyāmetabbaṃ), nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

145. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi (nasamanantarapadādī paccanīyasadisā), navipāke nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

146. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

147. Lokiyaṃ dhammaṃ saṃsaṭṭho lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Lokuttaraṃ dhammaṃ saṃsaṭṭho lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

(Saṃsaṭṭhavāro evaṃ vitthāretabbo, saha gaṇanāhi dve pañhā).

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

148. Lokiyo dhammo lokiyassa dhammassa hetupaccayena paccayo – lokiyā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Lokuttaro dhammo lokuttarassa dhammassa hetupaccayena paccayo… tīṇi.

Ārammaṇapaccayo

149. Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti; cakkhuṃ…pe… vatthuṃ lokiye khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena lokiyacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa, lokiyā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

150. Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa, phalassa ārammaṇapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā cetopariyañāṇena lokuttaracittasamaṅgissa cittaṃ jānanti, lokuttarā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

151. Lokiyo dhammo lokiyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ …pe… pubbe…pe… jhānā…pe… sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti; cakkhuṃ…pe… vatthuṃ lokiye khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – lokiyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

152. Lokuttaro dhammo lokuttarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

153. Lokiyo dhammo lokiyassa dhammassa anantarapaccayena paccayo – purimā purimā lokiyā khandhā pacchimānaṃ pacchimānaṃ lokiyānaṃ khandhānaṃ…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa anantarapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

154. Lokuttaro dhammo lokuttarassa dhammassa anantarapaccayena paccayo – purimā purimā lokuttarā khandhā pacchimānaṃ pacchimānaṃ lokuttarānaṃ khandhānaṃ anantarapaccayena paccayo; maggo phalassa, phalaṃ phalassa anantarapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa anantarapaccayena paccayo – phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

155. Lokiyo dhammo lokiyassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo (pañca pañhā, ghaṭanā natthi) aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo.

Upanissayapaccayo

156. Lokiyo dhammo lokiyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – lokiyaṃ saddhaṃ upanissāya dānaṃ deti…pe… vipassanaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; lokiyaṃ sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; lokiyā saddhā…pe… senāsanaṃ lokiyāya saddhāya…pe… kāyikassa dukkhassa upanissayapaccayena paccayo; kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (1)

Lokiyo dhammo lokuttarasa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

157. Lokuttaro dhammo lokuttarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti, ariyānaṃ maggo…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)

Purejātapaccayo

158. Lokiyo dhammo lokiyassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu lokiyānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu lokuttarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayo

159. Lokiyo dhammo lokiyassa dhammassa pacchājātapaccayena paccayo – pacchājātā lokiyā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa pacchājātapaccayena paccayo – pacchājātā lokuttarā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

160. Lokiyo dhammo lokiyassa dhammassa āsevanapaccayena paccayo – purimā purimā lokiyā khandhā pacchimānaṃ pacchimānaṃ lokiyānaṃ khandhānaṃ āsevanapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)

Kammapaccayo

161. Lokiyo dhammo lokiyassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – lokiyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – lokiyā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – lokuttarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – lokuttarā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa kammapaccayena paccayo – lokuttarā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa kammapaccayena paccayo – lokuttarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

162. Lokiyo dhammo lokiyassa dhammassa vipākapaccayena paccayo – vipāko lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Lokuttaro dhammo lokuttarassa dhammassa vipākapaccayena paccayo… tīṇi.

Āhārapaccayo

163. Lokiyo dhammo lokiyassa dhammassa āhārapaccayena paccayo – lokiyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

164. Lokiyo dhammo lokiyassa dhammassa indriyapaccayena paccayo (paṭisandhi kātabbā); cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa indriyapaccayena paccayo… tīṇi.

Jhānapaccayādi

165. Lokiyo dhammo lokiyassa dhammassa jhānapaccayena paccayo… ekaṃ, lokuttaro dhammo…pe… tīṇi… maggapaccayena paccayo, lokiye ekaṃ, lokuttare tīṇi.

Lokiyo dhammo lokiyassa dhammassa sampayuttapaccayena paccayo… ekaṃ, lokuttaro dhammo…pe… ekaṃ.

Vippayuttapaccayo

166. Lokiyo dhammo lokiyassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – lokiyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu lokiyānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – lokiyā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu lokuttarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – lokuttarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – lokuttarā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

167. Lokiyo dhammo lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ …pe… (purejātasadisaṃ). Vatthu lokiyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – lokiyā khandhā purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu lokuttarānaṃ khandhānaṃ atthipaccayena paccayo. (2)

168. Lokuttaro dhammo lokuttarassa dhammassa atthipaccayena paccayo – lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)

Lokuttaro dhammo lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – lokuttarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa atthipaccayena paccayo – lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

169. Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – lokuttarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – lokuttaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

170. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

171. Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

172. Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa sahajātapaccayena paccayo. (3)

Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa sahajātaṃ… pacchājātaṃ… āhāraṃ… indriyaṃ. (1)

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa sahajātaṃ… purejātaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

173. Nahetuyā satta…pe… nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

174. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

175. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṃ.

Lokiyadukaṃ niṭṭhitaṃ.

13. Kenaciviññeyyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

176. Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

177. Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

178. Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ …pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

179. Hetuyā nava, ārammaṇe nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

180. Nahetuyā nava, naārammaṇe nava…pe… novigate nava (evaṃ cattāripi gaṇanā paripuṇṇā).

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi evaṃ vitthāretabbā. Paccayavāre vatthu ca pañcāyatanāni ca dassetabbāni. Yathā yathā labbhati taṃ taṃ kātabbaṃ).

7. Pañhāvāro

1-4. Paccayānulomādi

181. Kenaci viññeyyo dhammo kenaci viññeyyassa dhammassa hetupaccayena paccayo – kenaci viññeyyā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava…pe… avigate nava.

Anulomaṃ.

Nahetuyā nava…pe… novigate nava (evaṃ cattāripi gaṇanā paripuṇṇā).

Paccanīyaṃ.

Kenaciviññeyyadukaṃ niṭṭhitaṃ.

Cūḷantaradukaṃ niṭṭhitaṃ.

3. Āsavagocchakaṃ

14. Āsavadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Āsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo, diṭṭhāsavaṃ paṭicca kāmāsavo avijjāsavo, avijjāsavaṃ paṭicca kāmāsavo diṭṭhāsavo, bhavāsavaṃ paṭicca avijjāsavo, diṭṭhāsavaṃ paṭicca avijjāsavo (ekekampi cakkaṃ kātabbaṃ). (1)

Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – āsavaṃ paṭicca āsavasampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Āsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

2. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – noāsave khandhe paṭicca āsavā. (2)

Noāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Āsavañca noāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ). (1)

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (2)

Āsavañca noāsavañca dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

4. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati nahetupaccayā – ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Naārammaṇapaccayo

6. Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – āsave paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – noāsave khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā – āsave ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

7. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

8. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

9. Nahetupaccayā ārammaṇe dve, anantare dve…pe… vipāke ekaṃ…pe… magge ekaṃ…pe… avigate dve.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

10. Āsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā (āsavamūlakaṃ tīṇi, paṭiccasadisā).

Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā noāsavā khandhā. (1)

Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā – noāsave khandhe paccayā āsavā, vatthuṃ paccayā āsavā. (2)

Noāsavaṃ dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā āsavā sampayuttakā ca khandhā. (3)

11. Āsavañca noāsavañca dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paccayā diṭṭhāsavo avijjāsavo (cakkaṃ). Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo (cakkaṃ). (1)

Āsavañca noāsavañca dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā – noāsavaṃ ekaṃ khandhañca āsave ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… āsavañca vatthuñca paccayā noāsavā khandhā. (2)

Āsavañca noāsavañca dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā – noāsavaṃ ekaṃ khandhañca kāmāsavañca paccayā tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā (cakkaṃ. Saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

12. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

13. Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati nahetupaccayā – ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ… vatthuṃ paccayā ahetukā noāsavā khandhā. (1)

Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

14. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (evaṃ sabbe gaṇanā gaṇetabbā).

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

15. Āsavaṃ dhammaṃ saṃsaṭṭho āsavo dhammo uppajjati hetupaccayā – kāmāsavaṃ saṃsaṭṭho diṭṭhāsavo avijjāsavo (cakkaṃ. Saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava.

6. Sampayuttavāro

(Gaṇanāpi sampayuttavāropi saṃsaṭṭhavārasadiso.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

16. Āsavo dhammo āsavassa dhammassa hetupaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa hetupaccayena paccayo; bhavāsavo avijjāsavassa hetupaccayena paccayo (cakkaṃ). (1)

Āsavo dhammo noāsavassa dhammassa hetupaccayena paccayo – āsavā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

17. Noāsavo dhammo noāsavassa dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Noāsavo dhammo āsavassa dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ āsavānaṃ hetupaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo – noāsavā hetū sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa hetupaccayena paccayo – āsavā ca noāsavā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

18. Āsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo – āsave ārabbha āsavā uppajjanti. (1)

Āsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo – āsave ārabbha noāsavā khandhā uppajjanti. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – āsave ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

19. Noāsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noāsave pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ noāsave khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena noāsavacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noāsavā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… taṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti, sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noāsave khandhe assādeti abhinandati, taṃ ārabbha āsavā uppajjanti. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (dutiyagamanaṃ) noāsave khandhe assādeti abhinandati, taṃ ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

20. Āsavo ca noāsavo ca dhammā āsavassa dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha āsavā uppajjanti. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha noāsavā khandhā uppajjanti. (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo – āsave ca sampayuttake ca khandhe ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. (3)

Adhipatipaccayo

21. Āsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – āsave garuṃ katvā āsavā uppajjanti (tīṇi ārammaṇasadisā, garukārammaṇā kātabbā).

Noāsavo dhammo noāsavassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ garuṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā āsavā uppajjanti. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ āsavānaṃ adhipatipaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noāsave khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noāsavā adhipati sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā āsavassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – āsave ca sampayuttake ca khandhe garuṃ katvā assādeti…pe… āsavā uppajjanti (tīṇi, garukārammaṇā).

Anantarapaccayo

22. Āsavo dhammo āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo dhammo noāsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ noāsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

23. Noāsavo dhammo noāsavassa dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ noāsavānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ anantarapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā noāsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

24. Āsavo ca noāsavo ca dhammā āsavassa dhammassa anantarapaccayena paccayo… tīṇi.

Samanantarapaccayādi

25. Āsavo dhammo āsavassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava (vatthu ca dassetabbaṃ).

Upanissayapaccayo

26. Āsavo dhammo āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavā āsavānaṃ upanissayapaccayena paccayo (tīṇi).

27. Noāsavo dhammo noāsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (3)

Āsavo ca noāsavo ca dhammā āsavassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi.

Purejātapaccayo

28. Noāsavo dhammo noāsavassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ …pe… vatthuṃ (evaṃ vitthāretabbaṃ), phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa, vatthu noāsavānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti. Vatthupurejātaṃ – vatthu āsavānaṃ purejātapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha āsavā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu āsavānañca āsavasampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

29. Āsavo dhammo noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Noāsavo dhammo noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā noāsavā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavā ca sampayuttakā ca khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

30. Āsavo dhammo āsavassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayo

31. Noāsavo dhammo noāsavassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noāsavā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noāsavā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa kammapaccayena paccayo – noāsavā cetanā sampayuttakānaṃ āsavānaṃ kammapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa kammapaccayena paccayo – noāsavā cetanā sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

32. Noāsavo dhammo noāsavassa dhammassa vipākapaccayena paccayo… ekaṃ, āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ āsavānaṃ āhārapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa āhārapaccayena paccayo – noāsavā āhārā sampayuttakānaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

Indriyapaccayādi

33. Noāsavo dhammo noāsavassa dhammassa indriyapaccayena paccayo – noāsavā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

34. Āsavo dhammo noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

35. Noāsavo dhammo noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – noāsavā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noāsavānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – noāsavā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavānaṃ vippayuttapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

36. Āsavo ca noāsavo ca dhammā noāsavassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavā ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

37. Āsavo dhammo āsavassa dhammassa atthipaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). (1)

Āsavo dhammo noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – āsavā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – kāmāsavo diṭṭhāsavassa avijjāsavassa sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (cakkaṃ). (3)

38. Noāsavo dhammo noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noāsavo eko khandho tiṇṇannaṃ khandhānaṃ…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noāsavānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – noāsavā khandhā purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – noāsavā khandhā āsavānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha āsavā uppajjanti, vatthu āsavānaṃ atthipaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noāsavo eko khandho tiṇṇannaṃ khandhānaṃ āsavānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… (cakkaṃ). (3)

39. Āsavo ca noāsavo ca dhammā āsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – kāmāsavo ca sampayuttakā ca khandhā diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). Kāmāsavo ca vatthu ca diṭṭhāsavassa avijjāsavassa atthipaccayena paccayo (cakkaṃ). (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noāsavo eko khandho ca āsavā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Sahajātā – āsavā mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; āsavā ca vatthu ca noāsavānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – āsavā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – āsavā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noāsavo eko khandho ca kāmāsavo ca tiṇṇannaṃ khandhānaṃ diṭṭhāsavassa avijjāsavassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (cakkaṃ). Sahajāto – kāmāsavo ca vatthu ca diṭṭhāsavassa avijjāsavassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

40. Hetuyā satta, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi…pe… magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

41. Āsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

42. Noāsavo dhammo noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Noāsavo dhammo āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Noāsavo dhammo āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

43. Āsavo ca noāsavo ca dhammā āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ca noāsavo ca dhammā noāsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

44. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

45. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta (sabbattha satta), namagge satta, nasampayutte tīṇi, navippayutte satta, nonatthiyā satta, novigate satta.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

46. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadā paripuṇṇā), avigate nava.

Paccanīyānulomaṃ.

Āsavadukaṃ niṭṭhitaṃ.

15. Sāsavadukaṃ

1. Paṭiccavāro

Hetupaccayo

47. Sāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anāsavaṃ dhammaṃ paṭicca anāsavo dhammo uppajjati hetupaccayā – anāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Anāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – anāsave khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Anāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca dhammā uppajjanti hetupaccayā – anāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Sāsavañca anāsavañca dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā – anāsave khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.)

Sāsavadukaṃ niṭṭhitaṃ.

16. Āsavasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

48. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe paṭicca moho cittasamuṭṭhānañca rūpaṃ. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

49. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

50. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe…. (3)

Ārammaṇapaccayo

51. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe paṭicca moho. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

52. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1) Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

53. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā… tīṇi.

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati adhipatipaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā – domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā – domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

54. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā – domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati adhipatipaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā – domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

(Evaṃ sabbe paccayā vitthāretabbā. Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

55. Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

56. Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva āsaññasattā). (1)

Naārammaṇapaccayo

57. Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayo

58. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

Napurejātapaccayādi

59. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho, āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

60. Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – arūpe āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

61. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā – arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā – āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

(Napacchājātapaccayā nava, naāsevanapaccayā nava.)

Nakammapaccayādi

62. Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – āsavasampayutte khandhe paṭicca sampayuttakā cetanā. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nakammapaccayā – āsavavippayutte khandhe paṭicca vippayuttakā cetanā. (1)

Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā… navipākapaccayā… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā… nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

63. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

64. Hetupaccayā naārammaṇe tīṇi…pe… napurejāte cha…pe… navipāke nava…pe… nasampayutte tīṇi, navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

65. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve…pe… kamme dve, vipāke ekaṃ, āhāre dve…pe… magge ekaṃ, sampayutte dve, vippayutte dve…pe… avigate dve.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

66. Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadiso).

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. Vatthuṃ paccayā āsavavippayuttā khandhā, vatthuṃ paccayā domanassasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā domanassasahagatā khandhā ca moho ca. (3)

67. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā – āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca vatthuñca paccayā domanassasahagato moho. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayādi

68. Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavārasadisā).

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati ārammaṇapaccayā – āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā āsavavippayuttā khandhā, vatthuṃ paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā āsavasampayuttakā khandhā, domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā moho ca. (3)

69. Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā – āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati ārammaṇapaccayā – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. (2)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā – domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe… adhipatipaccayā… anantarapaccayā…pe… avigatapaccayā. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

70. Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

71. Āsavasampayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā āsavavippayuttā khandhā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

72. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi (evaṃ itarepi dve gaṇanā kātabbā).

4. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

73. Āsavasampayuttaṃ dhammaṃ saṃsaṭṭho āsavasampayutto dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṃ…pe… avigate cha.

Āsavasampayuttaṃ dhammaṃ saṃsaṭṭho āsavavippayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Āsavavippayuttaṃ dhammaṃ saṃsaṭṭho āsavavippayutto dhammo uppajjati nahetupaccayā…pe….

Nahetuyā dve, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha (evaṃ itarepi dve gaṇanā kātabbā).

6. Sampayuttavāro

(Sampayuttavāropi saṃsaṭṭhavārasadiso.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

74. Āsavasampayutto dhammo āsavasampayuttassa dhammassa hetupaccayena paccayo – āsavasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa hetupaccayena paccayo – āsavasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; doso mohassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – āsavasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; doso sampayuttakānaṃ khandhānaṃ mohassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

75. Āsavavippayutto dhammo āsavavippayuttassa dhammassa hetupaccayena paccayo – āsavavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa hetupaccayena paccayo – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

76. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa hetupaccayena paccayo – doso ca moho ca āsavasampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa hetupaccayena paccayo – doso ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa hetupaccayena paccayo – doso ca moho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

77. Āsavasampayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha āsavasampayuttakā khandhā uppajjanti. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

78. Āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggaṃ…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā āsavavippayutte pahīne kilese paccavekkhanti; vikkhambhite…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe aniccato dukkhato anattato vipassati. (Idha assādanā natthi) dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena āsavavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… āsavavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya mohassa ārammaṇapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi… domanassaṃ… vicikicchā… uddhaccaṃ uppajjati. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

79. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavasampayuttā khandhā uppajjanti. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha āsavavippayuttā khandhā ca moho ca uppajjanti. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

80. Āsavasampayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – āsavasampayutte khandhe garuṃ katvā āsavasampayuttakā khandhā uppajjanti. Sahajātādhipati – āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – āsavasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati mohassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – āsavasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

81. Āsavavippayutto dhammo āsavavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – āsavavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ āsavavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

82. Āsavasampayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā āsavasampayuttakā khandhā pacchimānaṃ pacchimānaṃ āsavasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; āsavasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

83. Āsavavippayutto dhammo āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā āsavavippayuttā khandhā pacchimānaṃ pacchimānaṃ āsavavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā āsavasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo domanassasahagato vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

84. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa domanassasahagatassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

85. Āsavasampayutto dhammo āsavasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

86. Āsavasampayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttā khandhā āsavasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttā khandhā āsavavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – āsavasampayuttakā khandhā domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

87. Āsavavippayutto dhammo āsavavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ… mohaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… paññā… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… moho ca saddhāya…pe… mohassa ca upanissayapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… mohaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… moho ca rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā… sīlaṃ…pe… moho domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

88. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Pucchitabbaṃ mūlaṃ) domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca āsavasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Purejātapaccayo

89. Āsavavippayutto dhammo āsavavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu āsavavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu āsavasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

90. Āsavasampayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavasampayuttakā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā āsavavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

91. Āsavasampayutto dhammo āsavasampayuttassa dhammassa āsevanapaccayena paccayo… nava (āvajjanāpi vuṭṭhānampi natthi ).

Kammapaccayo

92. Āsavasampayutto dhammo āsavasampayuttassa dhammassa kammapaccayena paccayo – āsavasampayuttakā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – āsavasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – āsavasampayuttakā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa kammapaccayena paccayo – āsavasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – āsavavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā āsavavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

93. Āsavavippayutto dhammo āsavavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Āhārapaccayo

94. Āsavasampayutto dhammo āsavasampayuttassa dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa āhārapaccayena paccayo – āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

95. Āsavavippayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo – āsavavippayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayādi

96. Āsavasampayutto dhammo āsavasampayuttassa dhammassa indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

97. Āsavasampayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ. Vitthāretabbaṃ). (1)

98. Āsavavippayutto dhammo āsavasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu āsavasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

99. Āsavasampayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – āsavasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo (sahajātasadisaṃ). (3)

100. Āsavavippayutto dhammo āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ, vitthāretabbaṃ). (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati, vatthu āsavasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

101. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – āsavasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – āsavasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – āsavasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca…pe… dve khandhā ca…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

102. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

103. Āsavasampayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

104. Āsavavippayutto dhammo āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Āsavavippayutto dhammo āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

105. Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Āsavasampayutto ca āsavavippayutto ca dhammā āsavasampayuttassa ca āsavavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

106. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

107. Hetupaccayā naārammaṇe nava, naadhipatiyā nava…pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava…pe… namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

108. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca…pe… avigate nava.

Paccanīyānulomaṃ.

Āsavasampayuttadukaṃ niṭṭhitaṃ.

17. Āsavasāsavadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

109. Āsavañceva sāsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ) bhavāsavaṃ paṭicca avijjāsavo (cakkaṃ bandhitabbaṃ) diṭṭhāsavaṃ paṭicca avijjāsavo. (1)

Āsavañceva sāsavañca dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – āsave paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Āsavañceva sāsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, bhavāsavaṃ (cakkaṃ bandhitabbaṃ). (3)

110. Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – sāsave ceva no ca āsave khandhe paṭicca āsavā. (2)

Sāsavañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

111. Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (evaṃ cakkaṃ bandhitabbaṃ). (1)

Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (2)

Āsavañceva sāsavañca sāsavañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – sāsavañceva no ca āsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ). (3)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi yathā āsavadukaṃ evaṃ kātabbaṃ, ninnānaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

(Pañhāvāre hetupaccayepi ārammaṇapaccayepi lokuttaraṃ na kātabbaṃ, sekhā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhantīti kātabbā. Adhipatipaccayampi sabbaṃ jānitvā kātabbaṃ.)

Anantarapaccayo

112. Āsavo ceva sāsavo ca dhammo āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo ceva sāsavo ca dhammo sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ sāsavañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo ceva sāsavo ca dhammo āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

113. Sāsavo ceva no ca āsavo dhammo sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa, anulomaṃ vodānassa, āvajjanā sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Sāsavo ceva no ca āsavo dhammo āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ anantarapaccayena paccayo. (2)

Sāsavo ceva no ca āsavo dhammo āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā sāsavā ceva no ca āsavā khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

114. Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā āsavassa ceva sāsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ anantarapaccayena paccayo. (1)

Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā sāsavassa ceva no ca āsavassa dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sāsavānañceva no ca āsavānaṃ khandhānaṃ anantarapaccayena paccayo; āsavā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Āsavo ceva sāsavo ca sāsavo ceva no ca āsavo ca dhammā āsavassa ceva sāsavassa ca sāsavassa ceva no ca āsavassa ca dhammassa anantarapaccayena paccayo – purimā purimā āsavā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ āsavānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo (evaṃ sabbaṃ vitthāretabbaṃ). (3)

(Āsavadukepi anantaraṃ iminā sadisaṃ kātabbaṃ. Āvajjanāpi vuṭṭhānampi evaṃ samuddiṭṭhaṃ saṃkhittaṃ. Sabbaṃ paripuṇṇaṃ. Āsavadukasadisaṃ kātabbaṃ, ninnānaṃ.)

Āsavasāsavadukaṃ niṭṭhitaṃ.

18. Āsavaāsavasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

115. Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo (cakkaṃ bandhitabbaṃ). Bhavāsavaṃ paṭicca avijjāsavo (cakkaṃ bandhitabbaṃ). Diṭṭhāsavaṃ paṭicca avijjāsavo. (1)

Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsave paṭicca sampayuttakā khandhā. (2)

Āsavañceva āsavasampayuttañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttaṃ kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā (sabbaṃ cakkaṃ). (3)

116. Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsave khandhe paṭicca āsavā. (2)

Āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca…pe… dve khandhe…pe…. (3)

117. Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā – kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo (sabbaṃ cakkaṃ). (1)

Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā…pe… dve khandhe…pe…. (2)

Āsavañceva āsavasampayuttañca āsavasampayuttañceva no ca āsavañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā uppajjanti hetupaccayā – āsavasampayuttañceva no ca āsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo…pe… dve khandhe…pe…. (3)

(Cakkaṃ. Evaṃ sabbe paccayā kātabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

118. Hetuyā nava, ārammaṇe nava, adhipatiyā nava ( sabbattha nava, saṃkhittaṃ), kamme nava (vipākaṃ natthi), āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Naadhipatipaccayādi

119. Āsavañceva āsavasampayuttaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca dhammo uppajjati naadhipatipaccayā (nahetumūlakaṃ natthi), napurejātapaccayā, napacchājātapaccayā (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

120. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

(Evaṃ itare dve gaṇanāpi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paripuṇṇaṃ paṭiccasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

121. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa hetupaccayena paccayo… tīṇi.

Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa hetupaccayena paccayo – āsavasampayuttā ceva no ca āsavā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayādi

122. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi.

Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavasampayuttā ceva no ca āsavā khandhā uppajjanti. (1)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā uppajjanti. (2)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo – āsavasampayutte ceva no ca āsave khandhe ārabbha āsavā ca āsavasampayuttakā ca khandhā uppajjanti. (3)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Adhipatipaccayā… (ārammaṇasadisā, garukārammaṇā) anantarapaccayā… (ārammaṇasadisāyeva, purimā purimāti kātabbā.) Samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā (ārammaṇasadisaṃyeva, vibhajanā natthi… tīṇi. Upanissayaṃ sabbaṃ kātabbaṃ).

Kammapaccayādi

123. Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa kammapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

124. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

125. Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ceva āsavasampayutto ca dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavo ceva āsavasampayutto ca dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

126. Āsavasampayutto ceva no ca āsavo dhammo āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavasampayutto ceva no ca āsavo dhammo āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

127. Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavasampayuttassa ceva no ca āsavassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Āsavo ceva āsavasampayutto ca āsavasampayutto ceva no ca āsavo ca dhammā āsavassa ceva āsavasampayuttassa ca āsavasampayuttassa ceva no ca āsavassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

128. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

129. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naupanissaye cattāri…pe… namagge cattāri…pe… navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

130. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni gaṇitabbāni)…pe… avigate nava.

Āsavaāsavasampayuttadukaṃ niṭṭhitaṃ.

19. Āsavavippayuttasāsavadukaṃ

1. Paṭiccavāro

Hetupaccayo

131. Āsavavippayuttaṃ sāsavaṃ dhammaṃ paṭicca āsavavippayutto sāsavo dhammo uppajjati hetupaccayā – āsavavippayuttaṃ sāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca āsavavippayutto anāsavo dhammo uppajjati hetupaccayā… tīṇi.

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ vitthāretabbaṃ ninnānākaraṇaṃ, saṃkhittaṃ.)

Āsavavippayuttasāsavadukaṃ niṭṭhitaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

4. Saññojanagocchakaṃ

20. Saññojanadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca sīlabbataparāmāsasaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca mānasaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca issāsaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca macchariyasaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca avijjāsaññojanaṃ, mānasaññojanaṃ paṭicca bhavarāgasaññojanaṃ avijjāsaññojanaṃ, bhavarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ, vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Saññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Saññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ bandhitabbaṃ). (3)

2. Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – nosaññojane khandhe paṭicca saññojanā. (2)

Nosaññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ bandhitabbaṃ). (1)

Saññojanañca nosaññojanañca dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (2)

Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ…pe… (cakkaṃ bandhitabbaṃ). (3)

(Ārammaṇapaccaye rūpaṃ natthi. Adhipatipaccayo hetusadiso, vicikicchāsaññojanaṃ natthi.) Anantarapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati nahetupaccayā – ahetukaṃ nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā). (1)

Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjāsaññojanaṃ. (2)

Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ. (3)

(Saṃkhittaṃ. Āsavagocchakasadisaṃ. Naārammaṇāpi sabbe uddharitabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

6. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

7. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ sabbaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

8. Nahetupaccayā ārammaṇe cattāri (sabbattha cattāri) vipāke ekaṃ, āhāre cattāri…pe… magge tīṇi, sampayutte cattāri…pe… avigate cattāri.

Paccanīyānulomaṃ.

2. Sahajātavāro

9. Saññojanaṃ dhammaṃ sahajāto saññojano dhammo uppajjati hetupaccayā (paṭiccavārasadisaṃ).

3. Paccayavāro

1-4. Paccayānulomādi

Hetupaccayo

10. Saññojanaṃ dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Nosaññojanaṃ dhammaṃ paccayā nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vatthuṃ paccayā nosaññojanā khandhā. (1)

Nosaññojanaṃ dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā – nosaññojane khandhe paccayā saññojanā, vatthuṃ paccayā saññojanā. (2)

Nosaññojanaṃ dhammaṃ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhā saññojanañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā saññojanā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā saññojanā sampayuttakā ca khandhā. (3)

11. Saññojanañca nosaññojanañca dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ) (1)

Saññojanañca nosaññojanañca dhammaṃ paccayā nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhañca saññojane ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Saññojane ca vatthuñca paccayā nosaññojanā khandhā. (2)

Saññojanañca nosaññojanañca dhammaṃ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paccayā tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… (cakkaṃ). Kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā (cakkaṃ. Saṃkhittaṃ). (3)

12. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

13. Nahetuyā cattāri (yattha yattha vatthu labbhati, tattha tattha ninnetabbaṃ), naārammaṇe tīṇi…pe… novigate tīṇi.

4. Nissayavāro

(Evaṃ itarepi dve gaṇanā ca nissayavāro ca kātabbo.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

Hetupaccayo

14. Saññojanaṃ dhammaṃ saṃsaṭṭho saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ saṃsaṭṭhaṃ diṭṭhisaññojanaṃ avijjāsaññojanaṃ (evaṃ nava pañhā. Arūpāyeva kātabbā).

6. Sampayuttavāro

(Saṃsaṭṭhavāropi sampayuttavāropi evaṃ kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

15. Saññojano dhammo saññojanassa dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ saññojanānaṃ hetupaccayena paccayo. (1)

Saññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ khandhānaṃ saññojanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

16. Nosaññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo – nosaññojanā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

17. Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo – saññojane ārabbha saññojanā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha nosaññojanā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti. (3)

18. Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nosaññojane pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ …pe… vatthuṃ nosaññojane khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nosaññojanacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nosaññojanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nosaññojane khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nosaññojane khandhe assādeti abhinandati, taṃ ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbhayeva kātabbā).

Adhipatipaccayo

19. Saññojano dhammo saññojanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – saññojanaṃ garuṃ katvā…pe… tīṇi (garukārammaṇā).

Nosaññojano dhammo nosaññojanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… tīṇi (tiṇṇampi ārammaṇādhipati, sahajātādhipatipi kātabbā, vibhajitabbā tīṇipi).

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – saññojane ca sampayuttake ca khandhe garuṃ katvā…pe… tīṇi.

Anantarapaccayo

20. Saññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo – purimā purimā saññojanā pacchimānaṃ pacchimānaṃ saññojanānaṃ anantarapaccayena paccayo… tīṇi.

Nosaññojano dhammo nosaññojanassa dhammassa anantarapaccayena paccayo – purimā purimā nosaññojanā khandhā pacchimānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo – purimā purimā nosaññojanā khandhā pacchimānaṃ pacchimānaṃ saññojanānaṃ anantarapaccayena paccayo; āvajjanā saññojanānaṃ anantarapaccayena paccayo (evaṃ dvepi kātabbā). (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa anantarapaccayena paccayo… tīṇi.

Samanantarapaccayādi

21. Saññojano dhammo saññojanassa dhammassa samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

22. Saññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanā saññojanānaṃ upanissayapaccayena paccayo (evaṃ tīṇipi).

23. Nosaññojano dhammo nosaññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saññojanānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

24. Nosaññojano dhammo nosaññojanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nosaññojanānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saññojanānaṃ purejātapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti, abhinandati, taṃ ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu saññojanānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

25. Saññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Nosaññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Āsevanapaccayo

26. Saññojano dhammo saññojanassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayādi

27. Nosaññojano dhammo nosaññojanassa dhammassa kammapaccayena paccayo… tīṇi… vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

28. Saññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Nosaññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Nosaññojano dhammo saññojanassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanānaṃ vippayuttapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Atthipaccayo

29. Saññojano dhammo saññojanassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Saññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

30. Nosaññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nosaññojano dhammo saññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nosaññojanā khandhā sampayuttakānaṃ saññojanānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saññojanānaṃ atthipaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nosaññojano…pe… (saṃkhittaṃ, āsavasadisaṃ). (3)

31. Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (āsavasadisaṃ). (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (vibhajitabbaṃ āsavasadisaṃ). (2)

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (vibhajitabbaṃ āsavasadisaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

32. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

33. Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

34. Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

35. Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

36. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

37. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

38. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā), avigate nava.

Saññojanadukaṃ niṭṭhitaṃ.

21. Saññojaniyadukaṃ

1-7. Paṭiccavārādi

39. Saññojaniyaṃ dhammaṃ paṭicca saññojaniyo dhammo uppajjati hetupaccayā – saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe….

(Cūḷantaraduke lokiyadukasadisaṃ, ninnānākaraṇaṃ.)

Saññojaniyadukaṃ niṭṭhitaṃ.

22. Saññojanasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

40. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

41. Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe…. (1)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

42. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

43. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe…. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

44. Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

45. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati adhipatipaccayā… tīṇi.

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā… ekaṃ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā – saññojanasampayuttake khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

46. Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

47. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā, saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

48. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

49. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… naupanissaye tīṇi, napurejāte cha, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, nasampayutte tīṇi, navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

50. Nahetupaccayā ārammaṇe tīṇi…pe… vipāke ekaṃ, āhāre tīṇi…pe… magge dve…pe… avigate tīṇi.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

51. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā (yāva paṭisandhi), ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddhaccasahagato moho. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

52. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe…pe… uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

53. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā (yāva paṭisandhi), vatthuṃ paccayā saññojanavippayuttā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddhaccasahagato moho. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca. (3)

54. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Adhipatipaccayādi

55. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati adhipatipaccayā…pe… avigatapaccayā…pe….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

56. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

57. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. (1)

Saññojanasampayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paccayā uddhaccasahagato moho. (2)

58. Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā saññojanavippayuttā khandhā ca uddhaccasahagato moho ca. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato moho. (2)

59. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho (saṃkhittaṃ). (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

60. Nahetuyā cha, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

61. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, evaṃ kātabbaṃ).

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

62. Nahetupaccayā ārammaṇe cha (sabbattha cha), vipāke ekaṃ, āhāre cha…pe… magge cha…pe… avigate cha.

4. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

63. Saññojanasampayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe….(1)

Saññojanavippayuttaṃ dhammaṃ saṃsaṭṭho saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Saññojanavippayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1) (Saṃkhittaṃ.)

64. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve, anantare cha, samanantare cha…pe… avigate cha.

65. Nahetuyā tīṇi, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

6. Sampayuttavāro

(Itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

66. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

67. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo – saññojanavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo, uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

68. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte khandhe ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojanasampayutte khandhe ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ) saññojanasampayutte khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

69. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā saññojanavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca aniccato…pe… vipassati…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena saññojanavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ…pe… saññojanavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya mohassa ca ārammaṇapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

70. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) uddhaccasahagate khandhe ca mohañca ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ) uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

71. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ…pe… diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

72. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

73. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā saññojanasampayuttā khandhā pacchimānaṃ pacchimānaṃ saññojanasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; saññojanasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

74. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā saññojanavippayuttā khandhā pacchimānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā saññojanasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

75. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

76. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa samanantarapaccayena paccayo … nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

77. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā saññojanasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

78. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ mohaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… senāsanaṃ moho ca saddhāya…pe… phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ mohaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ moho rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… paññā… kāyikaṃ sukhaṃ…pe… senāsanaṃ moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

79. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca saññojanasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

80. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato …pe… vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu saññojanavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saññojanasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

81. Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā saññojanasampayuttā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā saññojanavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

82. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āsevanapaccayena paccayo… nava (āvajjanāpi vuṭṭhānampi natthi ).

Kammapaccayo

83. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa kammapaccayena paccayo – saññojanasampayuttā cetanā saññojanasampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saññojanasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saññojanasampayuttakā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa kammapaccayena paccayo – saññojanasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saññojanavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – saññojanavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Vipākapaccayo

84. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Āhārapaccayādi

85. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

86. Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (3)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayādi

87. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ). (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saññojanasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – saññojanasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. (3)

88. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ. Vitthāretabbaṃ). (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saññojanasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ …pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (3)

89. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – saññojanasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saññojanasampayuttā khandhā ca moho ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

90. Hetuyā cha, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

91. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

92. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

93. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

94. Nahetuyā nava, naārammaṇe nava (sabbattha nava), novigate nava, noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

95. Hetupaccayā naārammaṇe cha…pe… nasamanantare cha, naaññamaññe dve, naupanissaye cha…pe… namagge cha, nasampayutte dve, navippayutte tīṇi, nonatthiyā cha, novigate cha.

4. Paccayapaccanīyānulomaṃ

96. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca (anulomapadāni gaṇitabbāni), avigate nava.

Saññojanasampayuttadukaṃ niṭṭhitaṃ.

23. Saññojanasaññojaniyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

97. Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

98. Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva mahābhūtā). (1)

Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā – saññojaniye ceva no ca saññojane khandhe paṭicca saññojanā. (2)

Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

99. Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (2)

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ bandhitabbaṃ). (3)

(Saññojanagocchake paṭhamadukasadisaṃ.)

(Evaṃ imampi dukaṃ vitthāretabbaṃ, ninnānākaraṇaṃ ṭhapetvā lokuttaraṃ).

Saññojanasaññojaniyadukaṃ niṭṭhitaṃ.

24. Saññojanasaññojanasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

100. Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā. (2)

Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

101. Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – saññojanasampayutte ceva no ca saññojane khandhe paṭicca saññojanā (2)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca…pe… dve khandhe…pe…. (3)

102. Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ…pe… dve khandhe ca…pe… (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

104. Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

105. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo. Paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

106. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa hetupaccayena paccayo – kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa hetupaccayena paccayo (cakkaṃ). (1)

Saññojano ceva saññojanasampayutto ca dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa hetupaccayena paccayo – saññojanā ceva saññojanasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa hetupaccayena paccayo – kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa sampayuttakānañca khandhānaṃ hetupaccayena paccayo (cakkaṃ). (3)

Ārammaṇapaccayo

107. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – saññojane ārabbha saññojanā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (1)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti. (1)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā uppajjanti. (2)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (3)

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi.

Adhipatipaccayo

108. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (imāsu tīsupi pañhāsu ārammaṇādhipatipi sahajātādhipatipi kātabbā).

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Anantarapaccayādi

109. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa anantarapaccayena paccayo… nava (ninnānākaraṇaṃ, vibhajanā natthi. Ārammaṇasadisā)… samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava… upanissayapaccayena paccayo… nava (ārammaṇanayena kātabbā)… āsevanapaccayena paccayo… nava.

Kammapaccayādi

110. Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa kammapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava … sampayuttapaccayena paccayo… nava… atthipaccayena paccayo … nava… natthipaccayena paccayo… nava… vigatapaccayena paccayo… nava… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

111. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

112. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo…. (Saṃkhittaṃ. Evaṃ nava pañhā kātabbā. Tīsuyeva padesu parivattetabbā, nānākkhaṇikā natthi.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

113. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

114. Hetupaccayā naārammaṇe tīṇi…pe… nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi…pe… namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

115. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni kātabbāni)…pe… avigate nava.

Saññojanasaññojanasampayuttadukaṃ niṭṭhitaṃ.

25. Saññojanavippayuttasaññojaniyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

116. Saññojanavippayuttaṃ saññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā, mahābhūtā).

Saññojanavippayuttaṃ asaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ asaññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe….

Saññojanavippayuttaṃ asaññojaniyaṃ dhammaṃ…pe… (dve pañhā kātabbā).

(Imaṃ dukaṃ cūḷantaraduke lokiyadukasadisaṃ ninnānākaraṇaṃ.)

Saññojanavippayuttasaññojaniyadukaṃ niṭṭhitaṃ.

Saññojanagocchakaṃ niṭṭhitaṃ.

5. Ganthagocchakaṃ

26. Ganthadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. (1)

Ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Ganthaṃ dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

2. Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Noganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – noganthe khandhe paṭicca ganthā. (2)

Noganthaṃ dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Ganthañca noganthañca dhammaṃ paṭicca gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paṭicca abhijjhākāyagantho (cakkaṃ). (1)

Ganthañca noganthañca dhammaṃ paṭicca nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… ganthe ca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Ganthañca noganthañca dhammaṃ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhañca sīlabbataparāmāsakāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (Cakkaṃ. Saṃkhittaṃ.) (3)

Ārammaṇapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati nahetupaccayā – ahetukaṃ noganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

6. Ganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – ganthe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noganthaṃ dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – noganthe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Ganthañca noganthañca dhammaṃ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā – ganthe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ).

Naadhipatipaccayā… nava, naanantarapaccayā… tīṇi, nasamanantarapaccayā… tīṇi, naaññamaññapaccayā… tīṇi, naupanissayapaccayā… tīṇi.

Napurejātapaccayādi

7. Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati napurejātapaccayā – arūpe idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho (arūpe sīlabbataparāmāso natthi, evaṃ nava pañhā kātabbā), napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

8. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

9. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

10. Nahetupaccayā ārammaṇe ekaṃ…pe… anantare ekaṃ…pe… avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

11. Ganthaṃ dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadiso).

Noganthaṃ dhammaṃ paccayā nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā noganthā khandhā. (1)

Noganthaṃ dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā – noganthe khandhe paccayā ganthā, vatthuṃ paccayā ganthā. (2)

Noganthaṃ dhammaṃ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā ganthā sampayuttakā ca khandhā. (3)

12. Ganthañca noganthañca dhammaṃ paccayā gantho dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthañca sampayuttake ca khandhe paccayā abhijjhākāyagantho (cakkaṃ). Sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho (cakkaṃ). (1)

Ganthañca noganthañca dhammaṃ paccayā nogantho dhammo uppajjati hetupaccayā – noganthaṃ ekaṃ khandhañca ganthe ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ganthe ca vatthuñca paccayā noganthā khandhā. (2)

Ganthañca noganthañca dhammaṃ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā – noganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paccayā tayo khandhā abhijjhākāyagantho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Sīlabbataparāmāsaṃ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho ca sampayuttakā ca khandhā (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

13. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

14. Noganthaṃ dhammaṃ paccayā nogantho dhammo uppajjati nahetupaccayā – ahetukaṃ noganthaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukā noganthā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

15. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ).

3. Paccayānulomapaccanīyaṃ

16. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

17. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4-6. Nissaya-saṃsaṭṭha-sampayuttavāro

(Nissayavāro paccayavārasadisova. Saṃsaṭṭhavāropi sampayuttavāropi nava pañhā kātabbā, rūpaṃ natthi.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Gantho dhammo ganthassa dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

19. Nogantho dhammo noganthassa dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Nogantho dhammo ganthassa dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – noganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

20. Gantho ca nogantho ca dhammā ganthassa dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo – ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

21. Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha noganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

22. Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noganthe pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena noganthacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noganthā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

23. Gantho dhammo ganthassa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇasadisā, garukārammaṇā kātabbā).

Nogantho dhammo noganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noganthādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni …pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noganthe khandhe garuṃ katvā taṃ assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noganthādhipati ganthānaṃ adhipatipaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… noganthe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – noganthādhipati sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

24. Gantho ca nogantho ca dhammā ganthassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Anantarapaccayo

25. Gantho dhammo ganthassa dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ anantarapaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ noganthānaṃ khandhānaṃ anantarapaccayena paccayo; ganthā vuṭṭhānassa anantarapaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa anantarapaccayena paccayo – purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

26. Nogantho dhammo noganthassa dhammassa anantarapaccayena paccayo… tīṇi (dve āvajjanā kātabbā, paṭhamo natthi).

Gantho ca nogantho ca dhammā ganthassa dhammassa anantarapaccayena paccayo… tīṇi (ekampi vuṭṭhānaṃ kātabbaṃ, majjhe).

Samanantarapaccayādi

27. Gantho dhammo ganthassa dhammassa samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava, nissayapaccayena paccayo… nava.

Upanissayapaccayo

28. Gantho dhammo ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ganthā ganthānaṃ upanissayapaccayena paccayo… tīṇi.

29. Nogantho dhammo noganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati …pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ ganthānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Gantho ca nogantho ca dhammā ganthassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi (ārammaṇanayena kātabbā).

Purejātapaccayādi

30. Nogantho dhammo noganthassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noganthānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu ganthānaṃ purejātapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu ganthānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayena paccayo… tīṇi, āsevanapaccayena paccayo… nava.

Kammapaccayo

31. Nogantho dhammo noganthassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noganthā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noganthā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa kammapaccayena paccayo – noganthā cetanā sampayuttakānaṃ ganthānaṃ kammapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa kammapaccayena paccayo – noganthā cetanā sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

32. Nogantho dhammo noganthassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

33. Gantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nogantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nogantho dhammo ganthassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthānaṃ vippayuttapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Gantho ca nogantho ca dhammā noganthassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayo

34. Gantho dhammo ganthassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ).

Gantho dhammo noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ganthā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – ganthā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (3)

35. Nogantho dhammo noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nogantho dhammo ganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – noganthā khandhā ganthānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṃ uppajjati, vatthu ganthānaṃ atthipaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nogantho eko khandho tiṇṇannaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti; vatthu ganthānaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

36. Gantho ca nogantho ca dhammā ganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – sīlabbataparāmāso kāyagantho ca sampayuttakā ca khandhā abhijjhākāyaganthassa atthipaccayena paccayo (cakkaṃ). Sahajāto – sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa atthipaccayena paccayo. (Cakkaṃ). (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nogantho eko khandho ca gantho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajātā – ganthā ca vatthu ca noganthānaṃ khandhānaṃ atthipaccayena paccayo. Sahajātā – ganthā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – ganthā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nogantho eko khandho ca sīlabbataparāmāso kāyagantho ca tiṇṇannaṃ khandhānaṃ abhijjhākāyaganthassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Sahajāto – sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

37. Hetuyā nava, ārammaṇe nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

38. Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Gantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Gantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

39. Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

40. Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Gantho ca nogantho ca dhammā noganthassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

41. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

42. Hetupaccayā naārammaṇe nava…pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava (sabbattha nava), namagge nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

43. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni paripuṇṇāni kātabbāni), avigate nava.

Ganthadukaṃ niṭṭhitaṃ.

27. Ganthaniyadukaṃ

1-7. Vārasattakaṃ

44. Ganthaniyaṃ dhammaṃ paṭicca ganthaniyo dhammo uppajjati hetupaccayā – ganthaniyaṃ ekaṃ khandhaṃ (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ vibhajitabbaṃ ninnānākaraṇaṃ.)

Ganthaniyadukaṃ niṭṭhitaṃ.

28. Ganthasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

45. Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho cittasamuṭṭhānañca rūpaṃ, domanassasahagate khandhe paṭicca paṭighaṃ cittasamuṭṭhānañca rūpaṃ. (2)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

46. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ, paṭighaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca (saṃkhittaṃ). (1)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā. (2)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭighaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

47. Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca paṭighañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

48. Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho, domanassasahagate khandhe paṭicca paṭighaṃ. (2)

Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca…pe… dve khandhe…pe…. (3)

49. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā, paṭighaṃ paṭicca sampayuttakā khandhā. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

51. Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

52. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta (napurejāte vibhajantena arūpaṃ paṭhamaṃ kātabbaṃ, rūpaṃ yattha labbhati pacchā kātabbaṃ, paṭighañca arūpe natthi), napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

53. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ, saṃkhittaṃ), novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

54. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāropi evaṃ kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

55. Ganthasampayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ paccayā…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā ganthavippayuttā khandhā. (1)

Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā ganthasampayuttakā khandhā, diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā, paṭighaṃ paccayā sampayuttakā khandhā. (2)

Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā ganthasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, paṭighaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca, vatthuṃ paccayā domanassasahagatā khandhā ca paṭighañca. (3)

56. Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca lobhañca paccayā tayo khandhā …pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paṭighañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā – ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṃ rūpaṃ, domanassasahagate khandhe ca paṭighañca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca paccayā lobho, domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭighañca…pe… dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

57. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

58. Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ…pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā ganthavippayuttā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

59. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

60. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

61. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

62. Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – ganthasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttalobhasahagate khandhe saṃsaṭṭho lobho, domanassasahagate khandhe saṃsaṭṭhaṃ paṭighaṃ. (2)

Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā paṭighañca…pe… dve khandhe…pe…. (3)

63. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā, paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)

Ganthasampayuttañca ganthavippayuttañca dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhasahagataṃ ekaṃ khandhañca lobhañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… domanassasahagataṃ ekaṃ khandhañca paṭighañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

64. Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṃ, āhāre cha…pe… avigate cha.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

65. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ ganthavippayuttaṃ…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

66. Nahetuyā ekaṃ, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

3. Paccayānulomapaccanīyaṃ

67. Hetupaccayā naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, navippayutte cha.

4. Paccayapaccanīyānulomaṃ

68. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

69. Ganthasampayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo – ganthasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo – ganthasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu lobhassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu paṭighassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

70. Ganthavippayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo – ganthavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭighaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

71. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

72. Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – ganthasampayutte khandhe ārabbha ganthasampayuttakā khandhā uppajjanti. (Tīsupi mūlā pucchitabbā) ganthasampayutte khandhe ārabbha ganthavippayuttā khandhā uppajjanti, ganthasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti, domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

73. Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā ganthavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca paṭighañca aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena ganthavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… ganthavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… taṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati… diṭṭhi uppajjati… domanassaṃ uppajjati (saṃkhittaṃ). (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

74. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthasampayuttakā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthavippayuttā khandhā uppajjanti, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. (3)

Adhipatipaccayo

75. Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā ganthasampayuttakā khandhā uppajjanti. Sahajātādhipati – ganthasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. Sahajātādhipati – ganthasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. Sahajātādhipati – diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.(3)

76. Ganthavippayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthavippayutto rāgo uppajjati. Sahajātādhipati – ganthavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthasampayutto rāgo uppajjati… diṭṭhi uppajjati. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

77. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā ganthasampayuttakā khandhā uppajjanti. (Mūlā pucchitabbā) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. (Mūlā pucchitabbā) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

Anantarapaccayo

78. Ganthasampayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā ganthasampayuttā khandhā pacchimānaṃ pacchimānaṃ ganthasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; ganthasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

79. Ganthavippayutto dhammo ganthavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; purimā purimā ganthavippayuttā khandhā pacchimānaṃ pacchimānaṃ ganthavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā ganthasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo; āvajjanā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

80. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

81. Ganthasampayutto dhammo ganthasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

82. Ganthasampayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ganthasampayuttā khandhā ganthasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ, tīṇipi upanissayā) ganthasampayuttā khandhā ganthavippayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ, tīṇipi upanissayā) ganthasampayuttā khandhā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo; domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

83. Ganthavippayutto dhammo ganthavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… mānaṃ jappeti… sīlaṃ…pe… paññaṃ … rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… paññā, rāgo…pe… patthanā…pe… senāsanaṃ saddhāya…pe… paññāya… rāgassa… dosassa… mohassa… mānassa… patthanāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… rāgaṃ…pe… mānaṃ… patthanaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa… dosassa … mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā); saddhaṃ upanissāya mānaṃ jappeti; sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… paññā… rāgo… doso… moho… māno… patthanā…pe… senāsanaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

84. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttalobhassa ca paṭighassa ca upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

85. Ganthavippayutto dhammo ganthavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato vipassati, assādeti abhinandati, taṃ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejātapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo uppajjati, diṭṭhi…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu ganthasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. Vatthupurejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

86. Ganthasampayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

87. Ganthasampayutto dhammo ganthasampayuttassa dhammassa āsevanapaccayena paccayo (anantarasadisaṃ, āvajjanāpi vuṭṭhānampi natthi).

Kammapaccayo

88. Ganthasampayutto dhammo ganthasampayuttassa dhammassa kammapaccayena paccayo – ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ganthasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā cetanā paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – ganthasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa kammapaccayena paccayo – ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; domanassasahagatā cetanā sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

89. Ganthavippayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ganthavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – ganthavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayādi

90. Ganthavippayutto dhammo ganthavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Ganthasampayutto dhammo ganthasampayuttassa dhammassa āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo … cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

91. Ganthasampayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ, vibhajitabbaṃ). (1)

Ganthavippayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ganthasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca vippayuttapaccayena paccayo. (3)

92. Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

93. Ganthasampayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ, vibhajitabbaṃ). (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (3)

94. Ganthavippayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ, vibhajitabbaṃ). (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; domanassasahagataṃ paṭighaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha ganthasampayutto rāgo…pe… diṭṭhi…pe… domanassaṃ uppajjati, vatthu ganthasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti, vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo. (3)

95. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo; domanassasahagatā khandhā ca vatthu ca paṭighassa atthipaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ganthasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – domanassasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

96. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

97. Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

98. Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

99. Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

100. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

101. Hetupaccayā naārammaṇe nava, naadhipatiyā nava…pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava…pe… namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

102. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā vitthāretabbā)…pe… avigate nava.

Ganthasampayuttadukaṃ niṭṭhitaṃ.

29. Ganthaganthaniyadukaṃ

1. Paṭiccavāro

Hetupaccayo

103. Ganthañceva ganthaniyañca dhammaṃ paṭicca gantho ceva ganthaniyo ca dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesakāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhinivesakāyagantho. (1)

Ganthañceva ganthaniyañca dhammaṃ paṭicca ganthaniyo ceva no ca gantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Ganthañceva ganthaniyañca dhammaṃ paṭicca gantho ceva ganthaniyo ca ganthaniyo ceva no ca gantho ca dhammā uppajjanti hetupaccayā. (1)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi ganthadukasadisaṃ ninnānākaraṇaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

104. Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa hetupaccayena paccayo – ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo (evaṃ nava pañhā vitthāretabbā).

Ārammaṇapaccayo

105. Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ pucchitabbaṃ) ganthe ārabbha ganthaniyā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (3)

106. Ganthaniyo ceva no ca gantho dhammo ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. (Sabbaṃ vitthāretabbaṃ) āvajjanāya ārammaṇapaccayena paccayo. (1)

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… domanassaṃ uppajjati. (2)

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti (evaṃ itarepi tīṇi vitthāretabbā). (3)

(Ārabbha kātabbā. Imasmiṃ duke lokuttaraṃ natthi, ganthadukasadisaṃ, ninnānākaraṇaṃ. ‘‘Ganthaniya’’nti niyāmetabbaṃ, magge nava pañhā kātabbā.)

Ganthaganthaniyadukaṃ niṭṭhitaṃ.

30. Ganthaganthasampayuttadukaṃ

1. Paṭiccavāro

1-4. Paccayacatukkaṃ

Hetupaccayo

107. Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho, idaṃsaccābhinivesakāyaganthaṃ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. (1)

Ganthañceva ganthasampayuttañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthe paṭicca sampayuttakā khandhā. (2)

Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā (cakkaṃ). (3)

108. Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – ganthasampayutte ceva no ca ganthe khandhe paṭicca ganthā. (2)

Ganthasampayuttañceva no ca ganthaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca…pe… dve khandhe…pe…. (3)

109. Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā – ganthe ca sampayuttake ca khandhe paṭicca ganthā. (1)

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā – ganthasampayuttañceva no ca ganthaṃ ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho ca…pe… dve khandhe ca…pe… (cakkaṃ bandhitabbaṃ. Saṃkhittaṃ). (3)

110. Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

111. Ganthañceva ganthasampayuttañca dhammaṃ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).

(Idha nahetupaccayo natthi) naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

112. Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Gantho ceva ganthasampayutto ca dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

113. Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (1)

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. (2)

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

114. Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo – ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca hetupaccayena paccayo. (3)

Ārammaṇapaccayādi

115. Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – ganthe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti. (3)

Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa ārammaṇapaccayena paccayo – ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā uppajjanti. (Mūlaṃ kātabbaṃ) ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti. (3)

(Evaṃ itarepi tīṇi pañhā kātabbā ārammaṇasadisaṃyeva. Adhipatiyāpi anantarepi upanissayepi vibhāgo natthi.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

116. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

(Arūpaṃyeva paccayaṃ, ekekassa tīṇi tīṇi kātabbā. Ārammaṇañca sahajātañca upanissayañca navasupi parivattetabbaṃ. Evaṃ pañhāvārepi sabbaṃ kātabbaṃ.)

Ganthaganthasampayuttadukaṃ niṭṭhitaṃ.

31. Ganthavippayuttaganthaniyadukaṃ

1. Paṭiccavāro

Hetupaccayo

117. Ganthavippayuttaganthaniyaṃ dhammaṃ paṭicca ganthavippayuttaganthaniyo dhammo uppajjati hetupaccayā – ganthavippayuttaṃ ganthaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… (yathā cūḷantaraduke lokiyadukaṃ evaṃ vitthāretabbaṃ ninnānākaraṇaṃ).

Ganthavippayuttaganthaniyadukaṃ niṭṭhitaṃ.

Ganthagocchakaṃ niṭṭhitaṃ.

6-7. Oghayogagocchakaṃ

32-43. Oghādidukāni

1. Oghaṃ dhammaṃ paṭicca ogho dhammo uppajjati hetupaccayā…pe….

2. Yogaṃ dhammaṃ paṭicca yogo dhammo uppajjati hetupaccayā…pe… (dvepi gocchakā āsavagocchakasadisā ninnānākaraṇā).

Oghayogagocchakaṃ niṭṭhitaṃ.

8. Nīvaraṇagocchakaṃ

44. Nīvaraṇadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ [thīnamiddhanīvaraṇaṃ (syā.)] uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ kukkuccanīvaraṇaṃ avijjānīvaraṇaṃ, byāpādanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ kukkuccanīvaraṇaṃ avijjānīvaraṇaṃ, vicikicchānīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā – nīvaraṇe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā – kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

2. Nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇe khandhe paṭicca nīvaraṇā. (2)

Nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā – nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā nīvaraṇā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇañca sampayuttake ca khandhe paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ). (1)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… nīvaraṇe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā – nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati nahetupaccayā – ahetukaṃ nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ. (2)

6. Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. (1)

Naārammaṇapaccayādi

7. Nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā – nīvaraṇe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā – nonīvaraṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā – nīvaraṇe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ)… naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.

Napurejātapaccayo

8. Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā – arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, arūpe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, arūpe vicikicchānīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ, arūpe uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati napurejātapaccayā – arūpe nīvaraṇe paṭicca sampayuttakā khandhā, nīvaraṇe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (Avasesā pañhā sabbe vitthāretabbā. Arūpaṃ paṭhamaṃ kātabbaṃ, rūpaṃ pacchā yathā labhati.)

9. Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā – arūpe nonīvaraṇe khandhe ca kāmacchandanīvaraṇañca paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ (cakkaṃ). (1)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati napurejātapaccayā – arūpe nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇe ca paṭicca tayo khandhā…pe… dve khandhe ca…pe… nīvaraṇe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, nīvaraṇe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti napurejātapaccayā – arūpe nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ. Saṃkhittaṃ). (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

10. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

11. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

12. Nahetupaccayā ārammaṇe cattāri…pe… magge tīṇi…pe… avigate cattāri.

2. Sahajātavāro

(Sahajātavāropi evaṃ vitthāretabbo).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

13. Nīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati hetupaccayā… tīṇi.

Nonīvaraṇaṃ dhammaṃ paccayā nonīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… (yāva ajjhattikā mahābhūtā), vatthuṃ paccayā nonīvaraṇā khandhā. (1)

Nonīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇe khandhe paccayā nīvaraṇā, vatthuṃ paccayā nīvaraṇā. (2)

Nonīvaraṇaṃ dhammaṃ paccayā nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā – nonīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā nīvaraṇā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā nīvaraṇā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā nīvaraṇā ca sampayuttakā ca khandhā. (3)

14. Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇañca sampayuttake ca khandhe paccayā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ). Kāmacchandanīvaraṇañca vatthuñca paccayā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ). (1)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nonīvaraṇo dhammo uppajjati hetupaccayā – nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… nīvaraṇañca vatthuñca paccayā sampayuttakā khandhā, nīvaraṇañca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, nīvaraṇe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā – nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paccayā tayo khandhā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ…pe… dve khandhe …pe… (cakkaṃ). Kāmacchandanīvaraṇañca vatthuñca paccayā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā (cakkaṃ. Saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

15. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

16. Nīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ paccayā avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ paccayā avijjānīvaraṇaṃ. (1)

Nonīvaraṇaṃ dhammaṃ paccayā nonīvaraṇo dhammo uppajjati nahetupaccayā – ahetukaṃ nonīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nonīvaraṇā khandhā. (1)

Nonīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā avijjānīvaraṇaṃ, vatthuṃ paccayā avijjānīvaraṇaṃ. (2)

17. Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇañca sampayuttake ca khandhe paccayā avijjānīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake ca khandhe paccayā avijjānīvaraṇaṃ, vicikicchānīvaraṇañca vatthuñca paccayā avijjānīvaraṇaṃ, uddhaccanīvaraṇañca vatthuñca paccayā avijjānīvaraṇaṃ (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

18. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

19. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

20. Nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri…pe… magge tīṇi, avigate cattāri.

5. Saṃsaṭṭhavāro

1-4. Paccayacatukkaṃ

21. Nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇaṃ saṃsaṭṭhaṃ thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ. Sabbaṃ nīvaraṇaṃ vitthāretabbaṃ).

22. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

23. Nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ saṃsaṭṭhaṃ avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ saṃsaṭṭhaṃ avijjānīvaraṇaṃ (saṃkhittaṃ).

24. Nahetuyā cattāri, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

25. Nīvaraṇo dhammo nīvaraṇassa dhammassa hetupaccayena paccayo – nīvaraṇā hetū sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo. (1)

Nīvaraṇo dhammo nonīvaraṇassa dhammassa hetupaccayena paccayo – nīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Nīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa hetupaccayena paccayo – nīvaraṇā hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Nonīvaraṇo dhammo nonīvaraṇassa dhammassa hetupaccayena paccayo – nonīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

26. Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo – nīvaraṇe ārabbha nīvaraṇā uppajjanti. (Mūlaṃ pucchitabbaṃ) nīvaraṇe ārabbha nonīvaraṇā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (3)

27. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nonīvaraṇe pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nonīvaraṇacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nonīvaraṇā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nonīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi …pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. (2)

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe assādeti abhinandati, taṃ ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (3)

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

28. Nīvaraṇo dhammo nīvaraṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nīvaraṇe garuṃ katvā nīvaraṇā uppajjanti… tīṇi (ārammaṇasadisaṃ). (3)

29. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nonīvaraṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nonīvaraṇo dhammo nīvaraṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nonīvaraṇādhipati sampayuttakānaṃ nīvaraṇānaṃ adhipatipaccayena paccayo. (2)

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – nonīvaraṇādhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva).

Anantarapaccayo

30. Nīvaraṇo dhammo nīvaraṇassa dhammassa anantarapaccayena paccayo – purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo; nīvaraṇā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

31. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa anantarapaccayena paccayo – purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo…pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ ) purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo; āvajjanā nīvaraṇānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

32. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa anantarapaccayena paccayo – purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo; nīvaraṇā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānañca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayādi

33. Nīvaraṇo dhammo nīvaraṇassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

34. Nīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nīvaraṇāni nīvaraṇānaṃ upanissayapaccayena paccayo… tīṇi.

35. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ…pe… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā …pe… senāsanaṃ saddhāya…pe… paññāya, rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nonīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo (tīṇi upanissayā). Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – nīvaraṇā ca sampayuttakā ca khandhā nīvaraṇānaṃ upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

36. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati…pe… tīṇi (purejātaṃ ārammaṇasadisaṃ kusalākusalassa vibhajitabbaṃ).

Pacchājāta-āsevanapaccayā

37. Nīvaraṇo dhammo nonīvaraṇassa dhammassa pacchājātapaccayena paccayo… tīṇi… āsevanapaccayena paccayo… nava.

Kammapaccayo

38. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nonīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nonīvaraṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nonīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃ kammapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nonīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

39. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

40. Nīvaraṇo dhammo nonīvaraṇassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (evaṃ avasesā cattāri pañhā kātabbā).

Atthipaccayo

41. Nīvaraṇo dhammo nīvaraṇassa dhammassa atthipaccayena paccayo – kāmacchandanīvaraṇaṃ thinamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa atthipaccayena paccayo (cakkaṃ). (1)

Nīvaraṇo dhammo nonīvaraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (evaṃ nīvaraṇamūle tīṇi ). (3)

42. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nonīvaraṇo dhammo nīvaraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (2)

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ) (3)

43. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – kāmacchandanīvaraṇañca sampayuttakā ca khandhā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa atthipaccayena paccayo; kāmacchandanīvaraṇañca vatthu ca thinamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa atthipaccayena paccayo. (1)

Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nonīvaraṇo eko khandho ca nīvaraṇā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… nīvaraṇā ca vatthu ca nonīvaraṇānaṃ khandhānaṃ atthipaccayena paccayo; nīvaraṇā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; nīvaraṇā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – nīvaraṇā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – nīvaraṇā ca sampayuttakā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – nīvaraṇā ca sampayuttakā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nonīvaraṇo eko khandho ca kāmacchandanīvaraṇañca tiṇṇannaṃ khandhānaṃ thinamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; dve khandhā ca…pe… kāmacchandanīvaraṇañca vatthu ca thinamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

44. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

45. Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Nīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Nīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

46. Nonīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nonīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

47. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

48. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), novigate nava, noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

49. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

50. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā)…pe… avigate nava.

Nīvaraṇadukaṃ niṭṭhitaṃ.

45. Nīvaraṇiyadukaṃ

1. Paṭiccavāro

51. Nīvaraṇiyaṃ dhammaṃ paṭicca nīvaraṇiyo dhammo uppajjati hetupaccayā…pe… (nīvaraṇiyadukaṃ yathā lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ).

Dvikkhattuṃ kāmacchandena, catukkhattuṃ paṭighena ca;

Uddhaccaṃ vicikicchā ca, ubhopete sakiṃ sakiṃ;

Nīvaraṇānaṃ nīvaraṇehi, aṭṭhavidhaṃ payojanaṃ.

(Nīvaraṇadukassa mātikā idha katā.)

Nīvaraṇiyadukaṃ niṭṭhitaṃ.

46. Nīvaraṇasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

52. Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto dhammo uppajjati hetupaccayā – nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā – nīvaraṇasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā – nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

53. Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā – nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā). (1)

Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā – nīvaraṇasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

54. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… natthiyā dve…pe… avigate pañca.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

55. Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ nīvaraṇavippayuttaṃ…pe… (yāva asaññasattā. Saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

56. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare nasamanantare naaññamaññe naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

57. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca, napurejāte cattāri…pe… nakamme dve, navipāke pañca, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

58. Nahetupaccayā ārammaṇe dve…pe… magge ekaṃ…pe… avigate dve.

2. Sahajātavāro

(Sahajātavāropi evaṃ kātabbo.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

59. Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā… tīṇi.

Nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇavippayutto dhammo uppajjati hetupaccayā – nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā nīvaraṇavippayuttā khandhā. (1)

Nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā nīvaraṇasampayuttā khandhā. (2)

Nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā nīvaraṇasampayuttā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

60. Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā – nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇavippayutto dhammo uppajjati hetupaccayā – nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā – nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

61. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri…pe… vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

62. Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā avijjānīvaraṇaṃ. (1)

Nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nīvaraṇavippayuttā khandhā. (1)

Nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

63. Nahetuyā cattāri, naārammaṇe tīṇi…pe… napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava…pe… nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayacatukkaṃ

64. Nīvaraṇasampayuttaṃ dhammaṃ saṃsaṭṭho nīvaraṇasampayutto dhammo uppajjati hetupaccayā…pe….

Hetuyā dve, ārammaṇe dve (sabbattha dve), vipāke ekaṃ…pe… avigate dve.

Anulomaṃ.

65. Nīvaraṇasampayuttaṃ dhammaṃ saṃsaṭṭho nīvaraṇasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Nīvaraṇavippayuttaṃ dhammaṃ saṃsaṭṭho… (saṃkhittaṃ).

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

66. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa hetupaccayena paccayo – nīvaraṇasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa hetupaccayena paccayo – nīvaraṇavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

67. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; diṭṭhiṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; vicikicchaṃ ārabbha vicikicchā…pe… diṭṭhi…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; uddhaccaṃ ārabbha uddhaccaṃ uppajjati, diṭṭhi…pe… vicikicchā, domanassaṃ uppajjati; domanassaṃ ārabbha domanassaṃ uppajjati; diṭṭhi …pe… vicikicchā…pe… uddhaccaṃ uppajjati. (1)

Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā nīvaraṇasampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti; nīvaraṇasampayutte khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena nīvaraṇasampayuttacittasamaṅgissa cittaṃ jānāti; nīvaraṇasampayuttā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

68. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ nīvaraṇavippayutte khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati (yāva āvajjanāya). (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nīvaraṇavippayutte khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. (2)

Adhipatipaccayo

69. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti…pe…. Sahajātādhipati – nīvaraṇasampayuttādhipati nīvaraṇasampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – nīvaraṇasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

70. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – nīvaraṇavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… pubbe…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ nīvaraṇavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

71. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā nīvaraṇasampayuttā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo (idha purimā purimāti natthi). (2)

(Mūlaṃ pucchitabbaṃ) purimā purimā nīvaraṇavippayuttā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa anantarapaccayena paccayo – āvajjanā nīvaraṇasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Samanantarapaccayādi

72. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

73. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; rāgo…pe… patthanā rāgassa…pe… patthanāya upanissayapaccayena paccayo. (1)

Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti; dosaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; rāgo…pe… patthanā saddhāya …pe… paññāya… kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

74. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, sīlaṃ…pe… paññaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… senāsanaṃ saddhāya…pe… paññāya…pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ, kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa… dosassa… mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayo

75. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nīvaraṇavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo… doso… moho…. Vatthupurejātaṃ – vatthu nīvaraṇasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātāsevanapaccayā

76. Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa pacchājātapaccayena paccayo… dve, āsevanapaccayena paccayo… dve.

Kammapaccayādi

77. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa kammapaccayena paccayo – nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) sahajātā, nānākkhaṇikā. Sahajātā – nīvaraṇasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – nīvaraṇasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (saṃkhittaṃ). Vipākapaccayā… ekaṃ.

Āhārapaccayādi

78. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

79. Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu nīvaraṇasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Atthipaccayo

80. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo – nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe…. (1)

Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – nīvaraṇasampayuttā khandhā cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – nīvaraṇasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa atthipaccayena paccayo – nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. (3)

81. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; vatthu nīvaraṇasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

82. Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nīvaraṇasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – nīvaraṇasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – nīvaraṇasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – nīvaraṇasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

83. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

84. Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo … upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa sahajātapaccayena paccayo. (3)

85. Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayuttassa dhammassa sahajātaṃ, purejātaṃ. (1)

Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇavippayuttassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

86. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha…pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

87. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

88. Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomagaṇanā)…pe… avigate satta.

Nīvaraṇasampayuttadukaṃ niṭṭhitaṃ.

47. Nīvaraṇanīvaraṇiyadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

89. Nīvaraṇañceva nīvaraṇiyañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇiyo ca dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ. (Evaṃ sabbe gaṇanā vibhajitabbā, nīvaraṇadukasadisaṃ ninnānākaraṇaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

90. Nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇassa ceva nīvaraṇiyassa ca dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇiyā ca hetū sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo. (1)

Nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇiyassa ceva no ca nīvaraṇassa dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇiyā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇassa ceva nīvaraṇiyassa ca nīvaraṇiyassa ceva no ca nīvaraṇassa ca dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇiyā ca hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇiyassa ceva no ca nīvaraṇassa dhammassa hetupaccayena paccayo – nīvaraṇiyā ceva no ca nīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

91. Nīvaraṇo ceva nīvaraṇiyo ca dhammo nīvaraṇassa ceva nīvaraṇiyassa ca dhammassa ārammaṇapaccayena paccayo – nīvaraṇe ārabbha nīvaraṇā uppajjanti. (Mūlaṃ pucchitabbaṃ) nīvaraṇe ārabbha nīvaraṇiyā ceva no ca nīvaraṇā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (3)

Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇiyassa ceva no ca nīvaraṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi… vicikicchā… uddhaccaṃ… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ…pe… pahīne kilese …pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ nīvaraṇiye ceva no ca nīvaraṇe khandhe aniccato…pe… vipassati, assādeti abhinandati…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… (yāva āvajjanā tāva kātabbā). (1)

Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇassa ceva nīvaraṇiyassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nīvaraṇiye ceva no ca nīvaraṇe khandhe assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi… vicikicchā… uddhaccaṃ… domanassaṃ uppajjati. (2)

Nīvaraṇiyo ceva no ca nīvaraṇo dhammo nīvaraṇassa ceva nīvaraṇiyassa ca nīvaraṇiyassa ceva no ca nīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā …pe… cakkhuṃ…pe… vatthuṃ nīvaraṇiye ceva no ca nīvaraṇe khandhe assādeti abhinandati, taṃ ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti (evaṃ itarepi tīṇi kātabbā). (3)

(Ārammaṇasadisā adhipatipaccayā, purejātampi ārammaṇasadisaṃ. Upanissayepi lokuttaraṃ na kātabbaṃ. Saṃkhittaṃ, evaṃ vitthāretabbaṃ yathā nīvaraṇadukaṃ, evaṃ paccavekkhitvā kātabbaṃ.)

Nīvaraṇanīvaraṇiyadukaṃ niṭṭhitaṃ.

48. Nīvaraṇanīvaraṇasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

92. Nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ. Sabbepi nīvaraṇā kātabbā). (1)

Nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo uppajjati hetupaccayā – nīvaraṇe paṭicca sampayuttakā khandhā. (2)

Nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā uppajjanti hetupaccayā – kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

93. Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo uppajjati hetupaccayā – nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati hetupaccayā – nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe paṭicca nīvaraṇā. (2)

Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā uppajjanti hetupaccayā – nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā nīvaraṇā ca…pe… dve khandhe…pe…. (3)

94. Nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati hetupaccayā – kāmacchandanīvaraṇañca sampayuttake ca khandhe paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ (cakkaṃ). (1)

Nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇañca dhammaṃ paṭicca nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo uppajjati hetupaccayā – nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā uppajjanti hetupaccayā – nīvaraṇasampayuttañceva no ca nīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ…pe… dve khandhe ca…pe… (cakkaṃ. Saṃkhittaṃ.). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

95. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

96. Nīvaraṇañceva nīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇaṃ paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇasampayuttañceva no ca nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ. (1)

Nīvaraṇañceva nīvaraṇasampayuttañca nīvaraṇasampayuttañceva no ca nīvaraṇañca dhammaṃ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchānīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ, uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

97. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

3. Paccayānulomapaccanīyaṃ

98. Hetupaccayā naadhipatiyā nava…pe… navippayutte nava.

4. Paccayapaccanīyānulomaṃ

99. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi (sabbattha tīṇi), magge tīṇi…pe… avigate tīṇi.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā ninnānākaraṇā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

100. Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇasampayuttā ca hetū sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo. (1)

Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca nīvaraṇasampayuttassa ceva no ca nīvaraṇassa ca dhammassa hetupaccayena paccayo – nīvaraṇā ceva nīvaraṇasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca hetupaccayena paccayo. (3)

Ārammaṇapaccayo

101. Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – nīvaraṇe ārabbha nīvaraṇā uppajjanti. (Mūlaṃ kātabbaṃ) nīvaraṇe ārabbha nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (3)

Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa ārammaṇapaccayena paccayo – nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇā uppajjanti. (Mūlaṃ pucchitabbaṃ) nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. (3)

Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi. (3)

Adhipatipaccayādi

102. Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (garukārammaṇāyeva).

Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇasampayuttā ceva no ca nīvaraṇā khandhā uppajjanti. Sahajātādhipati – nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ) ārammaṇādhipati – nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇā uppajjanti. Sahajātādhipati – nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃ nīvaraṇānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ) ārammaṇādhipati – nīvaraṇasampayutte ceva no ca nīvaraṇe khandhe garuṃ katvā nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – nīvaraṇasampayuttā ceva no ca nīvaraṇādhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca adhipatipaccayena paccayo. (3)

103. Nīvaraṇo ceva nīvaraṇasampayutto ca nīvaraṇasampayutto ceva no ca nīvaraṇo ca dhammā nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi. (3)

Anantarapaccayena paccayo (āvajjanāpi vuṭṭhānampi natthi, sabbattha purimā purimā kātabbā)… samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava… upanissayapaccayena paccayo… nava (ārammaṇasadisaṃ, vipāko natthi)… āsevanapaccayena paccayo… pañca.

Kammapaccayo

104. Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa kammapaccayena paccayo – nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) nīvaraṇasampayuttā ceva no ca nīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ nīvaraṇānañca kammapaccayena paccayo. (3)

Āhārapaccayādi

105. Nīvaraṇasampayutto ceva no ca nīvaraṇo dhammo nīvaraṇasampayuttassa ceva no ca nīvaraṇassa dhammassa āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… nava… atthipaccayena paccayo… nava… natthipaccayena paccayo… nava… vigatapaccayena paccayo… nava… avigatapaccayena paccayo … nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

106. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

107. Nīvaraṇo ceva nīvaraṇasampayutto ca dhammo nīvaraṇassa ceva nīvaraṇasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (evaṃ navapi tīsu padesu parivattetabbā).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

108. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava.

3. Paccayānulomapaccanīyaṃ

109. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi…pe… namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

110. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā)…pe… avigate nava.

Nīvaraṇanīvaraṇasampayuttadukaṃ niṭṭhitaṃ.

49. Nīvaraṇavippayuttanīvaraṇiyadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

111. Nīvaraṇavippayuttaṃ nīvaraṇiyaṃ dhammaṃ paṭicca nīvaraṇavippayutto nīvaraṇiyo dhammo uppajjati hetupaccayā – nīvaraṇavippayuttaṃ nīvaraṇiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.)

Nīvaraṇavippayuttanīvaraṇiyadukaṃ niṭṭhitaṃ.

Nīvaraṇagocchakaṃ niṭṭhitaṃ.

9. Parāmāsagocchakaṃ

50. Parāmāsadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā – parāmāsaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (1)

2. Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā – noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā mahābhūtā). (1)

Noparāmāsaṃ dhammaṃ paṭicca parāmāso dhammo uppajjati hetupaccayā – noparāmāse khandhe paṭicca parāmāso. (2)

Noparāmāsaṃ dhammaṃ paṭicca parāmāso ca noparāmāso ca dhammā uppajjanti hetupaccayā – noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Parāmāsañca noparāmāsañca dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā – noparāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… parāmāse ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

4. Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), vipāke ekaṃ…pe… avigate pañca.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati nahetupaccayā – ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

6. Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā – parāmāsaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā – noparāmāse khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Parāmāsañca noparāmāsañca dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā – parāmāsañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

7. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

8. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca…pe… navipāke pañca…pe… nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

9. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

10. Parāmāsaṃ dhammaṃ paccayā noparāmāso dhammo uppajjati hetupaccayā – parāmāsaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (1)

Noparāmāsaṃ dhammaṃ paccayā noparāmāso dhammo uppajjati hetupaccayā – noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā), vatthuṃ paccayā noparāmāsā khandhā. (1)

Noparāmāsaṃ dhammaṃ paccayā parāmāso dhammo uppajjati hetupaccayā – noparāmāse khandhe paccayā parāmāso, vatthuṃ paccayā parāmāso. (2)

Noparāmāsaṃ dhammaṃ paccayā parāmāso ca noparāmāso ca dhammā uppajjanti hetupaccayā – noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā parāmāso, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā parāmāso ca sampayuttakā ca khandhā. (3)

11. Parāmāsañca noparāmāsañca dhammaṃ paccayā noparāmāso dhammo uppajjati hetupaccayā – noparāmāsaṃ ekaṃ khandhañca parāmāsañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… parāmāsañca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, parāmāsañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, parāmāsañca vatthuñca paccayā noparāmāsā khandhā (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

12. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), vipāke ekaṃ…pe… avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

13. Noparāmāsaṃ dhammaṃ paccayā noparāmāso dhammo uppajjati nahetupaccayā – ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā noparāmāsā khandhā; vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

14. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

15. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (evaṃ sabbattha kātabbaṃ).

4. Paccayapaccanīyānulomaṃ

16. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

Parāmāsaṃ dhammaṃ saṃsaṭṭho noparāmāso dhammo uppajjati hetupaccayā – parāmāsaṃ saṃsaṭṭhā sampayuttakā khandhā (evaṃ pañca pañhā kātabbā arūpeyeva, saṃsaṭṭhavāropi sampayuttavāropi evaṃ kātabbā).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

17. Noparāmāso dhammo noparāmāsassa dhammassa hetupaccayena paccayo – noparāmāsā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Noparāmāso dhammo parāmāsassa dhammassa hetupaccayena paccayo – noparāmāsā hetū parāmāsassa hetupaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa hetupaccayena paccayo – noparāmāsā hetū sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

18. Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo – parāmāsaṃ ārabbha parāmāso uppajjati. (Mūlaṃ kātabbaṃ) parāmāsaṃ ārabbha noparāmāsā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) parāmāsaṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. (3)

19. Noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo…pe… vicikicchā… uddhaccaṃ… domanassaṃ uppajjati; pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noparāmāse pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ noparāmāse khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha rāgo…pe… vicikicchā… uddhaccaṃ… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena noparāmāsacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noparāmāsā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… taṃ assādeti abhinandati, taṃ ārabbha diṭṭhi uppajjati, pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noparāmāse khandhe assādeti abhinandati, taṃ ārabbha diṭṭhi uppajjati. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… taṃ assādeti abhinandati, taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti, pubbe…pe… jhānā …pe… cakkhuṃ…pe… vatthuṃ noparāmāse khandhe assādeti abhinandati, taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. (3)

20. Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo – parāmāsañca sampayuttake ca khandhe ārabbha parāmāso uppajjati… tīṇi.

Adhipatipaccayo

21. Parāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo – parāmāsaṃ garuṃ katvā parāmāso uppajjati… tīṇi (ārammaṇādhipatiyeva kātabbā).

22. Noparāmāso dhammo noparāmāsassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… taṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ garuṃ katvā…pe… nibbānaṃ garuṃ katvā…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noparāmāse khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati. Sahajātādhipati – noparāmāsādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Noparāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noparāmāse khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā diṭṭhi uppajjati. Sahajātādhipati – noparāmāsādhipati parāmāsassa adhipatipaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā …pe… cakkhuṃ…pe… vatthuṃ noparāmāse khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāso ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – noparāmāsādhipati sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – parāmāsañca sampayuttake ca khandhe garuṃ katvā parāmāso… tīṇi.

Anantarapaccayo

23. Parāmāso dhammo parāmāsassa dhammassa anantarapaccayena paccayo – purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo parāmāso pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo; parāmāso vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

24. Noparāmāso dhammo noparāmāsassa dhammassa anantarapaccayena paccayo – purimā purimā noparāmāsā khandhā pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo…pe… anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo; āvajjanā parāmāsassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa ca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā parāmāsassa ca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

25. Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa anantarapaccayena paccayo – purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo; parāmāso ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayādi

26. Parāmāso dhammo parāmāsassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… pañca.

Upanissayapaccayo

27. Parāmāso dhammo parāmāsassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parāmāso parāmāsassa upanissayapaccayena paccayo… tīṇi.

28. Noparāmāso dhammo noparāmāsassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… mānaṃ jappeti… sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ, saddhāya…pe… paññāya, rāgassa…pe… patthanāya… kāyikassa sukhassa…pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Noparāmāso dhammo parāmāsassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti, sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ, kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya diṭṭhiṃ gaṇhāti; saddhā…pe… senāsanaṃ parāmāsassa upanissayapaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya diṭṭhiṃ gaṇhāti, sīlaṃ…pe… senāsanaṃ upanissāya diṭṭhiṃ gaṇhāti; saddhā…pe… senāsanaṃ parāmāsassa sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

29. Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa upanissayapaccayena paccayo – tīṇi upanissayā parāmāso ca sampayuttakā ca khandhā parāmāsassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

30. Noparāmāso dhammo noparāmāsassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noparāmāsānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Noparāmāso dhammo parāmāsassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha diṭṭhi uppajjati. Vatthupurejātaṃ – vatthu parāmāsassa purejātapaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

31. Parāmāso dhammo noparāmāsassa dhammassa pacchājātapaccayena paccayo… tīṇi (pacchājātā kātabbā)… āsevanapaccayena paccayo… nava.

Kammapaccayo

32. Noparāmāso dhammo noparāmāsassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noparāmāsā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noparāmāsā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) noparāmāsā cetanā parāmāsassa kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) noparāmāsā cetanā parāmāsassa ca sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

33. Noparāmāso dhammo noparāmāsassa dhammassa vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi, indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi.

Parāmāso dhammo noparāmāsassa dhammassa maggapaccayena paccayo – parāmāsāni maggaṅgāni…pe… (evaṃ pañca pañhā kātabbā) sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

34. Parāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Noparāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Noparāmāso dhammo parāmāsassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu parāmāsassa vippayuttapaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayo

35. Parāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajāto – parāmāso sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājāto – parāmāso purejātassa imassa kāyassa atthipaccayena paccayo. (1)

36. Noparāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Noparāmāso dhammo parāmāsassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – noparāmāsā khandhā parāmāsassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha diṭṭhi uppajjati, vatthu parāmāsassa atthipaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noparāmāso eko khandho tiṇṇannaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti, vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (3)

37. Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noparāmāso eko khandho ca parāmāso ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… parāmāso ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; parāmāso ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; parāmāso ca vatthu ca noparāmāsānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājāto – parāmāso ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājāto – parāmāso ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājāto – parāmāso ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

38. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca.

Anulomaṃ.

Paccanīyuddhāro

39. Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Parāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Parāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

40. Noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo … indriyapaccayena paccayo. (1)

Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

41. Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Parāmāso ca noparāmāso ca dhammā parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

42. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

43. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

44. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā ) …pe… avigate pañca.

Parāmāsadukaṃ niṭṭhitaṃ.

51. Parāmaṭṭhadukaṃ

1-7. Paṭiccavārādi

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

45. Parāmaṭṭhaṃ dhammaṃ paṭicca parāmaṭṭho dhammo uppajjati hetupaccayā – parāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā).

Parāmaṭṭhaṃ dhammaṃ paṭicca…pe… (parāmaṭṭhadukaṃ yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ).

Parāmaṭṭhadukaṃ niṭṭhitaṃ.

52. Parāmāsasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

46. Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsasampayutto dhammo uppajjati hetupaccayā – parāmāsasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā – parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā – parāmāsasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

47. Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā – parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā – parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

48. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṃ, āhāre pañca…pe… magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

49. Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

50. Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā – parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā – parāmāsavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (yāva asaññasattā). (1)

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā – parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

51. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

52. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

53. Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ), avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

54. Parāmāsasampayuttaṃ dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadiso).

Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā – parāmāsavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā parāmāsavippayuttā khandhā. (1)

Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā parāmāsasampayuttakā khandhā. (2)

Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā parāmāsasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

55. Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā – parāmāsasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā – parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā – parāmāsasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

56. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

57. Parāmāsavippayuttaṃ dhammaṃ paccayā parāmāsavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ parāmāsavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukaparāmāsavippayuttā khandhā; vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

58. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

59. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

60. Nahetupaccayā ārammaṇe ekaṃ…pe… avigate ekaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

61. Parāmāsasampayuttaṃ dhammaṃ saṃsaṭṭho parāmāsasampayutto dhammo uppajjati hetupaccayā (saṃkhittaṃ).

Suddhaṃ

62. Hetuyā dve (sabbattha dve), vipāke ekaṃ…pe… avigate dve. Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṃ, namagge ekaṃ, navippayutte dve.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavārāpi kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

63. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa hetupaccayena paccayo – parāmāsasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) parāmāsasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) parāmāsasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa hetupaccayena paccayo – parāmāsavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

64. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha parāmāsasampayutto rāgo uppajjati; parāmāsasampayutte khandhe assādeti abhinandati, taṃ ārabbha parāmāsasampayutto rāgo uppajjati. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā parāmāsasampayutte pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, parāmāsasampayutte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha parāmāsavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; cetopariyañāṇena parāmāsasampayuttacittasamaṅgissa cittaṃ jānāti, parāmāsasampayuttā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

65. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha parāmāsavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā parāmāsavippayutte pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ parāmāsavippayutte khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha parāmāsavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena parāmāsavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… parāmāsavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ parāmāsavippayutte khandhe assādeti abhinandati. Taṃ ārabbha parāmāsasampayutto rāgo uppajjati. (2)

Adhipatipaccayo

66. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati, parāmāsasampayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati. Sahajātādhipati – parāmāsasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – parāmāsasampayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsavippayutto rāgo uppajjati. Sahajātādhipati – parāmāsasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – parāmāsasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

67. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā parāmāsavippayutto rāgo uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ parāmāsavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsavippayutto rāgo uppajjati. Sahajātādhipati – parāmāsavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati, pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ parāmāsavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā parāmāsasampayutto rāgo uppajjati. (2)

Anantara-samanantarapaccayā

68. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā parāmāsasampayuttā khandhā pacchimānaṃ pacchimānaṃ parāmāsasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa anantarapaccayena paccayo – parāmāsasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

69. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā parāmāsavippayuttā khandhā pacchimānaṃ pacchimānaṃ parāmāsavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa anantarapaccayena paccayo – āvajjanā parāmāsasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo… samanantarapaccayena paccayo. (2)

Sahajātapaccayādi

70. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa sahajātapaccayena paccayo… pañca… aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo… satta.

Upanissayapaccayo

71. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parāmāsasampayutto rāgo… moho… patthanā parāmāsasampayuttassa rāgassa… mohassa… patthanāya upanissayapaccayena paccayo. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – parāmāsasampayuttaṃ rāgaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti; parāmāsasampayuttaṃ mohaṃ… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; parāmāsasampayutto rāgo… moho… patthanā saddhāya …pe… paññāya, rāgassa… dosassa… mohassa… mānassa… patthanāya… kāyikassa sukhassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (2)

72. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti …pe… samāpattiṃ uppādeti, mānaṃ jappeti; sīlaṃ…pe… paññaṃ, rāgaṃ…pe… mānaṃ…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… paññā, rāgo…pe… māno… patthanā… kāyikaṃ sukhaṃ…pe… senāsanaṃ saddhāya…pe… paññāya, rāgassa…pe… mānassa… patthanāya… kāyikassa sukhassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya parāmāsasampayutto rāgo uppajjati; sīlaṃ…pe… senāsanaṃ upanissāya parāmāsasampayutto rāgo uppajjati; saddhā…pe… senāsanaṃ parāmāsasampayuttassa rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Purejātapaccayo

73. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha parāmāsavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu parāmāsavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha parāmāsasampayutto rāgo uppajjati. Vatthupurejātaṃ – vatthu parāmāsasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātāsevanapaccayā

74. Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa āsevanapaccayena paccayo… dve.

Kammapaccayādi

75. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa kammapaccayena paccayo – parāmāsasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – parāmāsasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – parāmāsasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ) parāmāsasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – parāmāsavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – parāmāsavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayena paccayo… ekaṃ, āhārapaccayena paccayo… cattāri, indriyapaccayena paccayo… cattāri, jhānapaccayena paccayo… cattāri, maggapaccayena paccayo… cattāri, sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

76. Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu parāmāsampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Atthipaccayo

77. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo – parāmāsasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo – parāmāsasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. (Mūlaṃ kātabbaṃ.) (2)

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa atthipaccayena paccayo – parāmāsasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

78. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha parāmāsasampayutto rāgo uppajjati, vatthu parāmāsasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

79. Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – parāmāsasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – parāmāsasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – parāmāsasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – parāmāsasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

80. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

81. Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa sahajātapaccayena paccayo. (3)

82. Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa sahajātaṃ, purejātaṃ. (1)

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

83. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta (sabbattha satta), namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

84. Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri (sabbattha cattāri), namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

85. Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomamātikā kātabbā)…pe… avigate satta.

Parāmāsasampayuttadukaṃ niṭṭhitaṃ.

53. Parāmāsaparāmaṭṭhadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

86. Parāmāsañceva parāmaṭṭhañca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā – parāmāsaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (1)

Parāmaṭṭhañceva no ca parāmāsaṃ dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā – parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā). (1)

Parāmaṭṭhañceva no ca parāmāsaṃ dhammaṃ paṭicca parāmāso ceva parāmaṭṭho ca dhammo uppajjati hetupaccayā – parāmaṭṭhe ceva no ca parāmāse khandhe paṭicca parāmāso. (2)

Parāmaṭṭhañceva no ca parāmāsaṃ dhammaṃ paṭicca parāmāso ceva parāmaṭṭho ca parāmaṭṭho ceva no ca parāmāso ca dhammā uppajjanti hetupaccayā – parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Parāmāsañceva parāmaṭṭhañca parāmaṭṭhañceva no ca parāmāsañca dhammaṃ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā – parāmaṭṭhañceva no ca parāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (saṃkhittaṃ).

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sabbe vārā yathā parāmāsadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

87. Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca parāmāsassa dhammassa hetupaccayena paccayo – parāmaṭṭhā ceva no ca parāmāsā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa hetupaccayena paccayo – parāmaṭṭhā ceva no ca parāmāsā hetū parāmāsassa hetupaccayena paccayo. (2)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassa ca dhammassa hetupaccayena paccayo – parāmaṭṭhā ceva no ca parāmāsā hetū sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

88. Parāmāso ceva parāmaṭṭho ca dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbāni parāmāsadukasadisaṃ).

89. Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca parāmāsassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo…pe… vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, pubbe…pe… jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… vatthuṃ parāmaṭṭhe ceva no ca parāmāse khandhe aniccato…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati (yāva āvajjanā sabbaṃ kātabbaṃ). (1)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ parāmaṭṭhe ceva no ca parāmāse khandhe assādeti abhinandati, taṃ ārabbha diṭṭhi uppajjati. (2)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ parāmaṭṭhe ceva no ca parāmāse khandhe assādeti abhinandati, taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. (3)

(Evaṃ itarepi tīṇi ārabbha kātabbāni. Imaṃ dukaṃ parāmāsadukasadisaṃ. Lokuttaraṃ yahiṃ na labbhati tahiṃ na kātabbaṃ.)

Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ.

54. Parāmāsavippayuttaparāmaṭṭhadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

90. Parāmāsavippayuttaṃ parāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto parāmaṭṭho dhammo uppajjati hetupaccayā – parāmāsavippayuttaṃ parāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe….

Parāmāsavippayuttaṃ aparāmaṭṭhaṃ dhammaṃ paṭicca parāmāsavippayutto aparāmaṭṭho dhammo uppajjati hetupaccayā (saṃkhittaṃ).

(Yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.)

Parāmāsavippayuttaparāmaṭṭhadukaṃ niṭṭhitaṃ.

Parāmāsagocchakaṃ niṭṭhitaṃ.

10. Mahantaradukaṃ

55. Sārammaṇadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

2. Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammo uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

3. Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

4. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā.

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

5. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

6. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

7. Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

8. Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Naārammaṇapaccayo

9. Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā – sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā (yāva asaññasattā). (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā – sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

10. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

11. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

12. Nahetupaccayā ārammaṇe tīṇi…pe… sahajāte nava…pe… magge ekaṃ…pe… avigate nava.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

13. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

14. Anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā – vatthuṃ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe vatthuṃ paccayā sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe …pe…. (3)

15. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

16. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – sārammaṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

17. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

18. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā… tīṇi (paṭiccavārasadisaṃ).

Anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā sārammaṇā khandhā; paṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – vatthuṃ paccayā ahetukā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

19. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ…pe… (saṃkhittaṃ). (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

20. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

21. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

22. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava…pe… magge tīṇi…pe… avigate nava.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

23. Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; paṭisandhikkhaṇe…pe….

24. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Anulomaṃ.

25. Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

26. Nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavārāpi kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

27. Sārammaṇo dhammo sārammaṇassa dhammassa hetupaccayena paccayo – sārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa hetupaccayena paccayo – sārammaṇā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa hetupaccayena paccayo – sārammaṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

28. Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, sārammaṇe khandhe aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena sārammaṇacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sārammaṇā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

29. Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… anārammaṇā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

30. Sārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ…pe… phalaṃ garuṃ…pe… sārammaṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sārammaṇādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sārammaṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

31. Anārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayādi

32. Sārammaṇo dhammo sārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā sārammaṇā…pe… phalasamāpattiyā anantarapaccayena paccayo… samanantarapaccayena paccayo… ekaṃ… sahajātapaccayena paccayo… satta (paṭiccavāre sahajātasadisā)… aññamaññapaccayena paccayo… cha (paṭiccavāre aññamaññasadisaṃ)… nissayapaccayena paccayo… satta (paccayavāre nissayasadiso).

Upanissayapaccayo

33. Sārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ saddhāya…pe… paññāya, rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ, bhojanaṃ, senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Utu… bhojanaṃ… senāsanaṃ saddhāya…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

34. Anārammaṇo dhammo sārammaṇassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu sārammaṇānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātāsevanapaccayā

35. Sārammaṇo dhammo anārammaṇassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Sārammaṇo dhammo sārammaṇassa dhammassa āsevanapaccayena paccayo… ekaṃ.

Kammapaccayo

36. Sārammaṇo dhammo sārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sārammaṇā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipāka-āhārapaccayā

37. Sārammaṇo dhammo sārammaṇassa dhammassa vipākapaccayena paccayo… tīṇi.

Sārammaṇo dhammo sārammaṇassa dhammassa āhārapaccayena paccayo… tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

38. Sārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo… tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (1)

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayādi

39. Sārammaṇo dhammo sārammaṇassa dhammassa jhānapaccayena paccayo… tīṇi, maggapaccayena paccayo… tīṇi, sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

40. Sārammaṇo dhammo anārammaṇassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Anārammaṇo dhammo sārammaṇassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo; vatthu sārammaṇānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Atthipaccayo

41. Sārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo – sārammaṇo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

42. Anārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Anārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo. (2)

43. Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… sārammaṇo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – sārammaṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – sārammaṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – sārammaṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

44. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Paccanīyuddhāro

45. Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

46. Anārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa sahajātaṃ, purejātaṃ. (1)

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

47. Nahetuyā satta, naārammaṇe satta…pe… nasamanantare satta, nasahajāte cha, na aññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta, napacchājāte satta…pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

48. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā…pe… nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

49. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ (anulomamātikā kātabbā)…pe… avigate satta.

Sārammaṇadukaṃ niṭṭhitaṃ.

56. Cittadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

50. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca…pe…. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetupaccayā – nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe paṭicca eko khandho cittañca kaṭattā ca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Ārammaṇapaccayo

51. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati ārammaṇapaccayā – nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe paṭicca…pe… paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā. (1) (Saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

52. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

53. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ…pe… vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati nahetupaccayā – ahetuke nocitte khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittañca sampayuttake ca khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

54. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (2)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – cittañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṃ, cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Naadhipatipaccayādi

55. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naadhipatipaccayā … pañca… naanantarapaccayā…pe… naupanissayapaccayā… tīṇi.

Napurejātapaccayādi

56. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe cittaṃ paṭicca sampayuttakā khandhā, cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati napurejātapaccayā – arūpe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe… vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… nocitte khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṃ, cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Napacchājātapaccayā… naāsevanapaccayā….

Nakammapaccayo

57. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – cittaṃ paṭicca sampayuttakā cetanā. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – nocitte khandhe paṭicca sampayuttakā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

58. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

59. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

60. Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi…pe… avigate pañca.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

61. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva mahābhūtā), vatthuṃ paccayā nocittā khandhā. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati hetupaccayā – nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ, paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittañca mahābhūte ca paccayā kaṭattārūpaṃ; paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā. (1)

Ārammaṇapaccayo

62. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā… ekaṃ (paṭiccavārasadisaṃ).

Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, vatthuṃ paccayā nocittā khandhā. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati ārammaṇapaccayā – nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ, paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ ca…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

63. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

64. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

65. Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, vatthuṃ paccayā ahetukā nocitte khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati nahetupaccayā – ahetuke nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paccayā cittaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca vatthuñca paccayā nocittā khandhā; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ ca…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

66. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

67. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

68. Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi…pe… avigate pañca.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

69. Cittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe saṃsaṭṭho eko khandho; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ saṃsaṭṭho citto dhammo uppajjati hetupaccayā – nocitte khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Nocittaṃ dhammaṃ saṃsaṭṭho citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Cittañca nocittañca dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi sabbe kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

70. Nocitto dhammo nocittassa dhammassa hetupaccayena paccayo – nocittā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Nocitto dhammo cittassa dhammassa hetupaccayena paccayo – nocittā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa hetupaccayena paccayo – nocittā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

71. Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo – cittaṃ ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittaṃ ārabbha nocittā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

72. Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nocitte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ nocitte khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nocittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… nocittā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (paṭhamagamanasadisaṃ ninnānākaraṇaṃ, imaṃ nānaṃ) rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nocittā khandhā iddhividhañāṇassa…pe… āvajjanāya ārammaṇapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (paṭhamagamanasadisaṃ ninnānākaraṇaṃ, imaṃ nānaṃ), rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… nocittā khandhā iddhividhañāṇassa…pe… āvajjanāya ārammaṇapaccayena paccayo. (3)

Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo – cittañca sampayuttake ca khandhe ārabbha cittaṃ uppajjati… tīṇi.

Adhipatipaccayo

73. Citto dhammo cittassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cittaṃ garuṃ katvā cittaṃ uppajjati. (1)

Citto dhammo nocittassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cittaṃ garuṃ katvā nocittā khandhā uppajjanti. Sahajātādhipati – cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti. (3)

74. Nocitto dhammo nocittassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nocitte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nocittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa adhipatipaccayena paccayo (dvepi gamanā paṭhamagamanasadisaṃ ninnānākaraṇaṃ. Ārammaṇādhipati sahajātādhipati kātabbā). (2)

Citto ca nocitto ca dhammā cittassa dhammassa adhipatipaccayena paccayo… ārammaṇādhipati (tīṇipi garukārammaṇā kātabbā, ārammaṇādhipatiyeva).

Anantarapaccayādi

75. Citto dhammo cittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (1)

Citto dhammo nocittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo; cittaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

76. Nocitto dhammo nocittassa dhammassa anantarapaccayena paccayo – purimā purimā nocittā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo (ime dve pūretukāmena kātabbā, purimagamanasadisaṃ).

Citto ca nocitto ca dhammā cittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo – cittañca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo (paṭiccavārasadisā)… nissayapaccayena paccayo… pañca (paccayavārasadisā).

Upanissayapaccayo

77. Citto dhammo cittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cittaṃ cittassa upanissayapaccayena paccayo… tīṇi.

Nocitto dhammo nocittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti …pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa upanissayapaccayena paccayo (ime dvepi pūretukāmena sabbattha kātabbā, paṭhamagamanasadisaṃ ninnānākaraṇaṃ).

Citto ca nocitto ca dhammā cittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cittañca sampayuttakā ca khandhā cittassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

78. Nocitto dhammo nocittassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu nocittānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa purejātapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa ca sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

79. Citto dhammo nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Citto ca nocitto ca dhammā nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Citto dhammo cittassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayo

80. Nocitto dhammo nocittassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nocittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nocittā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākassa cittassa kammapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nocittā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

81. Citto dhammo nocittassa dhammassa vipākapaccayena paccayo… pañca… āhārapaccayena paccayo… pañca… indriyapaccayena paccayo… pañca. Nocitto dhammo nocittassa dhammassa jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

82. Citto dhammo nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nocittā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe nocittā khandhā kaṭattārūpānaṃ…pe… nocittā khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… vatthu nocittānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nocittā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa ca sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Citto ca nocitto ca dhammā nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayo

83. Citto dhammo nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocitto dhammo cittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nocittā khandhā cittassa atthipaccayena paccayo; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthu cittassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ, saṃkhittaṃ). (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nocitto eko khandho dvinnaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe nocitto eko khandho…pe… paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… (purejātasadisaṃ, saṃkhittaṃ). (3)

84. Citto ca nocitto ca dhammā nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nocitto eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. Sahajātaṃ – cittañca vatthuñca nocittānaṃ khandhānaṃ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). Sahajātaṃ – cittañca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātaṃ – cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). Pacchājātaṃ – cittañca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātaṃ – cittañca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātaṃ – cittañca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

85. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke pañca, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca.

Paccanīyuddhāro

86. Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Citto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

87. Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (3)

88. Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Citto ca nocitto ca dhammā nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Citto ca nocitto ca dhammā cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

89. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

90. Hetupaccayā naārammaṇe tīṇi…pe… nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

91. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā).

Cittadukaṃ niṭṭhitaṃ.

57. Cetasikadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

92. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cetasike khandhe paṭicca cittañca kaṭattā ca rūpaṃ. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

93. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

94. Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca vatthuñca paṭicca eko khandho cittañca. (3)

Ārammaṇapaccayo

95. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – cetasike khandhe paṭicca cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

96. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Adhipatipaccayo

97. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

98. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

99. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetuke cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe…. (3)

100. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

101. Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetuke cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Naārammaṇapaccayo

102. Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cetasike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe …pe… (yāva asaññasattā). (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (paṭisandhikkhaṇe dvepi kātabbā, saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

104. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

105. Nahetupaccayā ārammaṇe nava, anantare nava…pe… purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), magge tīṇi…pe… avigate nava.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

106. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Acetasikaṃ dhammaṃ paccayā acetasiko dhammo uppajjati hetupaccayā – cittaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe cittaṃ paccayā kaṭattārūpaṃ, cittaṃ paccayā vatthu, vatthuṃ paccayā cittaṃ, ekaṃ mahābhūtaṃ…pe…. (1)

Acetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cetasikā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittañca sampayuttakā ca khandhā (paṭisandhikkhaṇe dvepi kātabbā). (3)

107. Cetasikañca acetasikañca dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cetasikañca acetasikañca dhammaṃ paccayā acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe ca cittañca paccayā cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā). (2)

Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (3)

Ārammaṇapaccayo

108. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Acetasikaṃ dhammaṃ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (1)

Acetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā…pe… cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cetasikā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ paccayā…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā (paṭisandhikkhaṇe ekaṃ). (3)

109. Cetasikañca acetasikañca dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe ca…pe… cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dve). (1)

Cetasikañca acetasikañca dhammaṃ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe… cetasike khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe ekaṃ). (2)

Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… (paṭisandhikkhaṇe ekaṃ, saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

110. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), purejāte nava, āsevane nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

111. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ (saṃkhittaṃ).

(Nava pañhā pañcaviññāṇampi yathā ārammaṇapaccayā evaṃ kātabbaṃ, tīsuyeva moho. Sabbe pañhā pavattipaṭisandhiyā kātabbā asammohantena.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

112. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

113. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

114. Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi…pe… avigate nava.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

115. Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ saṃsaṭṭho acetasiko dhammo uppajjati hetupaccayā – cetasiko khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Acetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cetasikañca acetasikañca dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

116. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

117. Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati nahetupaccayā (evaṃ pañcapi pañhā kātabbā, tīṇiyeva moho. Saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

118. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

119. Cetasiko dhammo cetasikassa dhammassa hetupaccayena paccayo – cetasikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cetasiko dhammo acetasikassa dhammassa hetupaccayena paccayo – cetasikā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa hetupaccayena paccayo – cetasikā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

120. Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo – cetasike khandhe ārabbha cetasikā khandhā uppajanti. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ārabbha cetasikā khandhā ca cittañca uppajjanti. (3)

121. Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

122. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo – cetasike khandhe ca cittañca ārabbha cetasikā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ca cittañca ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ca cittañca ārabbha cetasikā khandhā ca cittañca uppajjanti. (3)

Adhipatipaccayo

123. Cetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cetasike khandhe garuṃ katvā cetasikā khandhā uppajjanti. Sahajātādhipati – cetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ) ārammaṇādhipati – cetasike khandhe garuṃ katvā cittaṃ uppajjati. Sahajātādhipati – cetasikādhipati cittassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ ) ārammaṇādhipati – cetasike khandhe garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati – cetasikādhipati sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

124. Acetasiko dhammo acetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa. Maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ …pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cittaṃ uppajjati. Sahajātādhipati – acetasikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā…pe… (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – acetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ…pe… (paṭhamagamanaṃ) acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati – acetasikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva).

Anantarapaccayādi

125. Cetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo – purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā cetasikā khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ cittassa ca anantarapaccayena paccayo. (3)

126. Acetasiko dhammo acetasikassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo (evaṃ tīṇi kātabbāni, paṭhamagamanasadisaṃ. Pūritvā kātabbaṃ, ninnānākaraṇaṃ).

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa anantarapaccayena paccayo… tīṇi (āvajjanāpi vuṭṭhānampi natthi).

Samanantarapaccayena paccayo… nava, sahajātapaccayena paccayo… nava (paṭiccavārasadisaṃ), aññamaññapaccayena paccayo… nava (paṭiccavārasadisaṃ), nissayapaccayena paccayo… nava (paccayavārasadisaṃ).

Upanissayapaccayo

127. Cetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cetasikā khandhā cetasikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ, tīṇi upanissayā) cetasikā khandhā cittassa upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ, tīṇi upanissayā) cetasikā khandhā cetasikānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo. (3)

128. Acetasiko dhammo acetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utuṃ… bhojanaṃ… senāsanaṃ cittaṃ saddhāya…pe… paññāya… rāgassa…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… (tīṇi, paṭhamagamanasadisaṃ ninnānākaraṇaṃ).

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

129. Acetasiko dhammo acetasikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa purejātapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cetasikānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

130. Cetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Acetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Cetasiko dhammo cetasikassa dhammassa āsevanapaccayena paccayo (saṃkhittaṃ).

Kammapaccayo

131. Cetasiko dhammo cetasikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cetasiko dhammo acetasikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā cittassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

132. Cetasiko dhammo cetasikassa dhammassa vipākapaccayena paccayo… nava… āhārapaccayena paccayo… nava… indriyapaccayena paccayo… nava… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

133. Cetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Acetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – cittaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; cittaṃ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātaṃ – cittaṃ purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ).

Atthipaccayo

134. Cetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ).

Cetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ). (3)

135. Acetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Acetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cetasikānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ ninnānākaraṇaṃ). (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ ninnānaṃ). (3)

136. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ…pe… kāyaviññāṇasahagato…pe… cetasiko eko khandho ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. Sahajāto – cetasiko eko khandho ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe… (paṭisandhikkhaṇe) dvepi kātabbā. (1)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa…pe… kāyaviññāṇassa…pe… cetasikā khandhā ca cittañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; cetasikā khandhā ca cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – cetasikā khandhā ca vatthu ca cittassa atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). Pacchājātā – cetasikā khandhā ca cittañca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – cetasikā khandhā ca cittañca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – cetasikā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇassa ca atthipaccayena paccayo; dve khandhā ca…pe…. Sahajāto – cetasiko eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa ca atthipaccayena paccayo; dve khandhā ca…pe… (paṭisandhiyā dve kātabbā). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

137. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

138. Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

139. Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

140. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

141. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

142. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

143. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā)…pe… avigate nava.

Cetasikadukaṃ niṭṭhitaṃ.

58. Cittasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

144. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

145. Cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā. (2)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

146. Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (2)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

147. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

148. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

149. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati nahetupaccayā – ahetukaṃ cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

(Evaṃ navapi pañhā kātabbā. Ahetukanti sabbattha niyāmetabbaṃ, ekaṃyeva mohaṃ mūlapade.)

Naārammaṇapaccayo

150. Cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe ekaṃ (saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

151. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

152. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

153. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ, kamme nava…pe… magge ekaṃ…pe… avigate nava.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

154. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Cittavippayuttaṃ dhammaṃ paccayā cittavippayutto dhammo uppajjati hetupaccayā… ekaṃ (paṭiccasadisaṃ). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

155. Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

156. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā… ekaṃ (paṭiccasadisaṃ). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā…pe… vatthuṃ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca…pe… cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

157. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

158. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā… tīṇi (paṭiccasadisā).

Cittavippayuttaṃ dhammaṃ paccayā cittavippayutto dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti nahetupaccayā – vatthuṃ paccayā ahetukā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca…pe… ahetukaṃ cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Evaṃ dve pañhā pavattipaṭisandhi kātabbā. Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

159. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

160. Hetupaccayā naārammaṇe tīṇi…pe… nakamme tīṇi…pe… navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

161. Nahetupaccayā ārammaṇe tīṇi…pe… magge tīṇi…pe… avigate nava.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

162. Cittasampayuttaṃ dhammaṃ saṃsaṭṭho cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe….

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

163. Cittasampayutto dhammo cittasampayuttassa dhammassa hetupaccayena paccayo – cittasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa hetupaccayena paccayo – cittasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa hetupaccayena paccayo – cittasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

164. Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Cittasampayutte khandhe aniccato…pe… domanassaṃ uppajjati. Cetopariyañāṇena cittasampayuttasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… cittasampayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

165. Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ cittavippayutte khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… cittavippayuttā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

166. Cittasampayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, cittasampayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – cittasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

167. Cittavippayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ cittavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayādi

168. Cittasampayutto dhammo cittasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā cittasampayuttā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… satta (paṭiccasadisā, pañhāghaṭanā natthi)… aññamaññapaccayena paccayo… cha (paṭiccasadisā)… nissayapaccayena paccayo… satta (paccayavārasadisā, pañhāghaṭanā natthi).

Upanissayapaccayo

169. Cittasampayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… kāyikaṃ dukkhaṃ saddhāya…pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

170. Cittavippayutto dhammo cittasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātāsevanapaccayā

171. Cittasampayutto dhammo cittavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ) ekaṃ, āsevanapaccayena paccayo … ekaṃ.

Kammapaccayo

172. Cittasampayutto dhammo cittasampayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

173. Cittasampayutto dhammo cittasampayuttassa dhammassa vipākapaccayena paccayo… tīṇi.

Cittasampayutto dhammo cittasampayuttassa dhammassa āhārapaccayena paccayo… tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayādi

174. Cittasampayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo… tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyaṃ…pe…. (2)

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa indriyapaccayena paccayo – cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo …pe… kāyindriyañca sukhindriyañca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

175. Cittasampayutto dhammo cittavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ …pe… vatthu cittasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Atthipaccayo

176. Cittasampayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

177. Cittavippayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ). (2)

178. Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṃ khandhānaṃ…pe… cittasampayutto eko khandho ca vatthu ca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cittasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – cittasampayuttakā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasampayuttakā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

179. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

180. Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

181. Cittavippayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa sahajātaṃ, purejātaṃ. (1)

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

182. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta (sabbattha satta), nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

183. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

184. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā)…pe… avigate satta.

Cittasampayuttadukaṃ niṭṭhitaṃ.

59. Cittasaṃsaṭṭhadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

185. Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

(Cittasaṃsaṭṭhadukaṃ yathā cittasampayuttadukaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ.)

Cittasaṃsaṭṭhadukaṃ niṭṭhitaṃ.

60. Cittasamuṭṭhānadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

186. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe paṭicca cittaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe…. (3)

187. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ; cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

188. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

189. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhāne khandhe paṭicca cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

190. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

191. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe…. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

192. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava (sabbattha nava), avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

193. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – ahetuke cittasamuṭṭhāne khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

194. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā kātabbā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ; ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā khandhā ca. (3)

195. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe…. (3)

Naārammaṇapaccayo

196. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca kaṭattārūpaṃ. (2)

197. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ (saṃkhittaṃ). (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

198. Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

3. Paccayānulomapaccanīyaṃ

199. Hetupaccayā naārammaṇe cha, naadhipatiyā nava…pe… nakamme tīṇi, navipāke pañca, nasampayutte cha, navippayutte pañca, nonatthiyā cha, novigate cha.

4. Paccayapaccanīyānulomaṃ

200. Nahetupaccayā ārammaṇe nava, anantare nava, samanantare nava…pe… purejāte pañca, āsevane pañca…pe… jhāne nava, magge tīṇi…pe… avigate nava.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

201. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadisaṃ).

Nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe… (paṭiccavārasadisā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā; paṭisandhikkhaṇe dve (paṭiccavārasadisaṃ). (3)

202. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi paṭiccavārasadisā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā paṭiccavārasadisā). (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā paṭiccavārasadisā). (3)

Ārammaṇapaccayo

203. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavārasadisā).

Nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… vatthuṃ paccayā cittaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi). (2)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe…. (3)

204. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe… cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

205. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

206. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Sabbe navapi pañhā kātabbā, paṭiccavārasadisā. Pañcaviññāṇampi kātabbaṃ. Tīṇiyeva moho.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

207. Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

208. Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

209. Nocittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati nahetupaccayā (pañca pañhā kātabbā. Tīṇi. Moho).

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

210. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe cittasamuṭṭhānā hetū cittassa kaṭattā ca rūpānaṃ hetupaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

211. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti. (3)

212. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ nocittasamuṭṭhāne khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nocittasamuṭṭhānacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ nocittasamuṭṭhāne khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ), nocittasamuṭṭhāne khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

213. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cittasamuṭṭhāne khandhe garuṃ katvā cittasamuṭṭhānā khandhā uppajjanti. Sahajātādhipati – cittasamuṭṭhānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo (tīṇipi ārammaṇādhipati, sahajātādhipatipi kātabbā). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā…pe… nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cittaṃ uppajjati. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā paccavekkhanti…pe… nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nocittasamuṭṭhānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā paccavekkhanti…pe… nocittasamuṭṭhāne khandhe garuṃ katvā…pe… cittañca sampayuttakā ca khandhā uppajjanti. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva).

Anantara-samanantarapaccayā

214. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo… tīṇi (vuṭṭhānaṃ natthi).

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa…pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo (itare dve gaṇanā, imassa sadisāyeva kātabbā).

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo (tīṇi kātabbā, vuṭṭhānaṃ natthi)… samanantarapaccayena paccayo.

Sahajātapaccayādi

215. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa sahajātapaccayena paccayo (paṭiccavārasadisaṃ)… aññamaññapaccayena paccayo (paṭiccavārasadisaṃ)… nissayapaccayena paccayo (paccayavārasadisaṃ).

Upanissayapaccayo

216. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – (tīṇi pañhā kātabbā). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ cittassa upanissayapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ saddhāya…pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ cittasamuṭṭhānānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi.

Purejātapaccayo

217. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ…pe…. (3)

218. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ, rūpe…pe… phoṭṭhabbe vatthuṃ aniccato…pe… taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ …pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ…pe… vatthu cittassa purejātapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

219. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ …pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo; cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanaṃ ca…pe… cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (3)

Pacchājātāsevanapaccayā

220. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo – pacchājātā cittasamuṭṭhānā khandhā purejātassa imassa cittasamuṭṭhānassa kāyassa pacchājātapaccayena paccayo (iminākāreneva pacchājāto vitthāretabbo)… āsevanapaccayena paccayo… nava.

Kamma-vipākapaccayā

221. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vipākapaccayena paccayo… nava.

Āhārapaccayo

222. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasamuṭṭhānā āhārā cittassa āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… cittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

223. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā kaṭattārūpānaṃ āhārapaccayena paccayo; nocittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. (3)

224. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā kaṭattārūpānaṃ āhārapaccayena paccayo; cittasamuṭṭhāno ca nocittasamuṭṭhāno ca kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. (3)

Indriyapaccayādi

225. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo… tīṇi.

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā kaṭattārūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyindriyaṃ…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo; cakkhundriyaṃ cakkhuviññāṇassa cakkhuviññāṇasahagatānañca khandhānaṃ…pe… kāyindriyaṃ…pe…. (3)

226. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo – cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyindriyañca sukhindriyañca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā kaṭattārūpānaṃ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa …pe… kāyindriyañca…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo; kāyindriyaṃ ca…pe…. (3)

Jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca…pe….

Vippayuttapaccayo

227. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe (saṃkhittaṃ). (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo… pacchājātaṃ (saṃkhittaṃ). (3)

228. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe cittaṃ kaṭattā rūpānaṃ vippayuttapaccayena paccayo, cittaṃ vatthussa vippayuttapaccayena paccayo, vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātā – nocittasamuṭṭhānā khandhā purejātassa imassa nocittasamuṭṭhānassa kāyassa vippayuttapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

229. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo… pacchājātaṃ (saṃkhittaṃ). (3)

Atthipaccayādi

230. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ). (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ). (3)

231. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho…pe… (saṃkhittaṃ). (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā…pe…. Sahajātā – cittasamuṭṭhānā…pe… (paccayavārasadisaṃ paṭisandhipi pavattipi kātabbā sabbesampi pañhānaṃ.) Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajāto – cakkhuviññāṇasahagato…pe… (saṃkhittaṃ). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

232. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava (sabbattha nava), indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava…pe… avigate nava.

Anulomaṃ.

Paccanīyuddhāro

233. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)

234. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

235. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

236. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

237. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe dve, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte dve, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

238. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomagaṇanā kātabbā)…pe… avigate nava.

Cittasamuṭṭhānadukaṃ niṭṭhitaṃ.

61. Cittasahabhūdukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

239. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe paṭicca cittaṃ nocittasahabhu cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittasahabhū khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe…. (3)

240. Nocittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasahabhū khandhā, mahābhūte paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (2)

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā, mahābhūte paṭicca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (3)

241. Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… cittasahabhū khandhe ca mahābhūte ca paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe ca cittañca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasahabhū khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasahabhū khandhe ca vatthuñca paṭicca cittaṃ, cittasahabhū khandhe ca mahābhūte ca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ eka khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe… cittasahabhū khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

242. Hetuyā nava, ārammaṇe nava (arūpaṃ sabbaṃ uddharitabbaṃ. Cittasamuṭṭhānadukasadisaṃ.) Adhipatiyā nava (mahābhūtā chasupi pañhesu kātabbā, adhipatiyā tīsu natthi.) Anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

243. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nahetupaccayā – ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Evaṃ navapi pañhā kātabbā. ‘‘Ahetuka’’nti niyāmetabbaṃ. Yathā anulome labbhati evaṃ kātabbaṃ. Tīṇi moho yathā cittasamuṭṭhānaduke evameva kātabbā.)

Nakammapaccayo

244. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittasahabhū khandhe paṭicca cittasahabhū cetanā.

Nocittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati nakammapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe….

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittaṃ paṭicca sampayuttakā cetanā.

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittasahabhū khandhe ca cittañca paṭicca sampayuttakā cetanā.

Najhānapaccayo

245. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ…pe….

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

246. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava (evaṃ itare dvepi gaṇanā kātabbā).

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

247. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Nocittasahabhuṃ dhammaṃ paccayā nocittasahabhū dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittaṃ, cittaṃ paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (paṭiccavārasadisaṃ, sabbe mahābhūtā). (1)

Nocittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittasahabhū khandhā; paṭisandhikkhaṇe…pe… (sabbe mahābhūtā paṭiccasadisaṃ). (2)

Nocittasahabhuṃ dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (3)

248. Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe ca cittañca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ, cittasahabhū khandhe ca vatthuñca paccayā cittaṃ. Cittasahabhū khandhe ca mahābhūte ca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (2)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (3)

Ārammaṇapaccayo

249. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisaṃ).

Nocittasahabhuṃ dhammaṃ paccayā nocittasahabhū dhammo uppajjati ārammaṇapaccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe…. (Imaṃ cittasamuṭṭhānadukaṃ paccayavāre ārammaṇasadisaṃ. Channampi imesaṃ pañcaviññāṇamūlā kātabbā. Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

250. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

251. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati nahetupaccayā – ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ…pe…. (Saṃkhittaṃ. Sabbaṃ kātabbaṃ. Paccayavārassa pañcaviññāṇaṃ channampi mūlā kātabbā. Sabbe mahābhūte tīṇiyeva moho. Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

252. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava.

3. Paccayānulomapaccanīyaṃ

253. Hetupaccayā naārammaṇe nava (sabbattha nava), nakamme tīṇi, navipāke nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

254. Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi…pe… avigate nava.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

255. Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasahabhuṃ dhammaṃ saṃsaṭṭho nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

256. Nocittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (2)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Anulomaṃ.

Nahetuyā pañca (tīṇi, moho), naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

6. Sampayuttavāro

(Itare dve gaṇanāpi sampayuttavāropi sabbaṃ kātabbaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

257. Cittasahabhū dhammo cittasahabhussa dhammassa hetupaccayena paccayo – cittasahabhū hetū sampayuttakānaṃ khandhānaṃ cittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa hetupaccayena paccayo – cittasahabhū hetū cittassa nocittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe cittasahabhū hetū cittassa kaṭattā ca rūpānaṃ hetupaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa hetupaccayena paccayo; cittasahabhū hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

258. Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ).

Adhipatipaccayo

259. Cittasahabhū dhammo cittasahabhussa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇādhipatipi sahajātādhipatipi kātabbā).

Nocittasahabhū dhammo nocittasahabhussa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇādhipatipi sahajātādhipatipi imesampi tiṇṇaṃ kātabbā. Navapi pañhā cittasamuṭṭhānadukasadisā. Ante tīṇi ārammaṇādhipatiyeva).

Anantarapaccayādi

260. Cittasahabhū dhammo cittasahabhussa dhammassa anantarapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ)… samanantarapaccayena paccayo… nava (paṭiccasadisā) … sahajātapaccayena paccayo… nava (paṭiccasadisā)… aññamaññapaccayena paccayo… nava (paṭiccasadisā)… nissayapaccayena paccayo… nava (paccayavārasadisā)… upanissayapaccayena paccayo… nava (cittasamuṭṭhānadukasadisā).

Purejātapaccayo

261. Nocittasahabhū dhammo nocittasahabhussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ… tīṇi (nocittasahabhū mūlaṃyeva labbhati, cittasamuṭṭhānadukasadisā. Tīṇipi ninnānākaraṇaṃ).

Pacchājātāsevanapaccayā

262. Cittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo – pacchājātā cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa pacchājātapaccayena paccayo. (1)

Nocittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ)… āsevanapaccayena paccayo… nava.

Kammapaccayo

263. Cittasahabhū dhammo cittasahabhussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākānaṃ cittasahabhūnaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasahabhū cetanā cittassa nocittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

264. Cittasahabhū dhammo cittasahabhussa dhammassa vipākapaccayena paccayo (cittasamuṭṭhānadukasadisaṃ)… āhārapaccayena paccayo… nava (cittasamuṭṭhānadukasadisā. Imampi ekaṃ kabaḷīkāraāhārasadisaṃ). Cittasahabhū dhammo cittasahabhussa dhammassa indriyapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ)… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

265. Cittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo. Sahajātā – cittasahabhū khandhā cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – cittasahabhū khandhā nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo. Sahajātā – cittasahabhū khandhā cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (3)

266. Nocittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – cittaṃ nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; cittaṃ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātaṃ – cittaṃ purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittasahabhūnaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca rūpānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

267. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa vippayuttapaccayena paccayo. Sahajātā – cittasahabhū khandhā ca cittañca cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – cittasahabhū khandhā ca cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. Pacchājātā – cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo – cittasahabhū khandhā ca cittañca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (3)

Atthipaccayo

268. Cittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo – cittasahabhū eko khandho…pe… (paṭiccasadisaṃ). (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – cittasahabhū eko khandho…pe… (paṭiccasadisaṃ). (3)

Nocittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (3)

269. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… (sabbaṃ paṭisandhiyaṃ kātabbaṃ, sahajātaṃ purejātampi). (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā…pe… cittasahabhū khandhā ca cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – cittasahabhū khandhā ca vatthu ca cittassa atthipaccayena paccayo. Sahajātā – cittasahabhū khandhā ca mahābhūtā ca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). Pacchājātā – cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa atthipaccayena paccayo. Pacchājātā – cittasahabhū khandhā ca kabaḷīkāro āhāro ca imassa nocittasahabhussa kāyassa atthipaccayena paccayo. Pacchājātā – cittasahabhū khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanaṃ ca…pe… (paccayavārasadisaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

270. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

271. Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

272. Nocittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

273. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

274. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

275. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

276. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā).

Cittasahabhūdukaṃ niṭṭhitaṃ.

62. Cittānuparivattidukaṃ

1. Paṭiccavāro

277. Cittānuparivattiṃ dhammaṃ paṭicca cittānuparivatti dhammo uppajjati hetupaccayā – cittānuparivattiṃ ekaṃ khandhaṃ paṭicca dve khandhā cittānuparivattiṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yathā cittasahabhūdukaṃ evaṃ imaṃ dukaṃ kātabbaṃ, ninnānākaraṇaṃ).

Cittānuparivattidukaṃ niṭṭhitaṃ.

63. Cittasaṃsaṭṭhasamuṭṭhānadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

278. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

279. Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā. (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

280. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

281. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava (sabbattha nava), avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

282. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

283. Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

284. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca citañca…pe… ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… (ahetukapaṭisandhikkhaṇe dvepi kātabbā). (3)

Naārammaṇapaccayo

285. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (paṭisandhikkhaṇe dve, saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

286. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

287. Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

288. Nahetupaccayā ārammaṇe nava, anantare nava (saṃkhittaṃ).

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

289. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā (saṃkhittaṃ) tīṇi (paṭiccavārasadisā).

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe… (yāva mahābhūtā). (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā) tīṇi. (3)

290. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paccayā nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paccayā nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā). (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasaṃsaṭṭhasamuṭṭhānañca rūpaṃ, dve khandhe…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā). (3)

Ārammaṇapaccayo

291. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ…pe… cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā (paṭisandhikkhaṇe ekaṃ kātabbaṃ). (3)

292. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dve kātabbā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ …pe… kāyaviññāṇasahagate…pe… cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe ekaṃ kātabbaṃ). (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe ekaṃ kātabbaṃ, saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

293. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

294. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (evaṃ nava pañhā kātabbā. Paccayavāre pañcaviññāṇampi kātabbaṃ, tīṇiyeva moho).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

295. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

296. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

297. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

298. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (saṃkhittaṃ. Tīṇiyeva moho).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

299. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

300. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

301. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa…pe…. (Saṃkhittaṃ. Yathā cittasahabhūduke ārammaṇaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ. Navapi pañhā.)

Adhipatipaccayo

302. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (dvepi adhipatī kātabbā). (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (dvepi adhipati kātabbā). (3)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati. (Ekāyeva adhipati kātabbā, navapi pañhā. Yathā cittasahabhūdukaṃ, evaṃ kātabbaṃ, ninnānākaraṇaṃ).

Anantarapaccayādi

303. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa anantarapaccayena paccayo (navapi pañhā cittasahabhūdukasadisā)… samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava (paṭiccasadisā)… aññamaññapaccayena paccayo… nava (paṭiccasadisā)… nissayapaccayena paccayo… nava (paccayasadisā)… upanissayapaccayena paccayo (navapi pañhā cittasahabhūdukasadisā, ninnānākaraṇaṃ).

Purejātapaccayādi

304. Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ… tīṇi (cittasahabhūdukasadisā, ninnānākaraṇaṃ).

Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo (cittasahabhūdukasadisā, ninnānākaraṇaṃ. Tīṇipi pacchājātā. Dve. Ekamūlānaṃ ekā ghaṭanā)… āsevanapaccayena paccayo… nava.

Kammapaccayādi

305. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa kammapaccayena paccayo… tīṇi (cittasahabhūdukasadisā ninnānākaraṇā. Tīṇipi sahajātā, nānākkhaṇikā)… vipākapaccayena paccayo… nava… āhārapaccayena paccayo… nava (cittasahabhūgamanasadisā, ekaṃyeva kabaḷīkāraṃ āhāraṃ)… indriyapaccayena paccayo… nava… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

306. Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ).

Atthipaccayo

307. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo (paṭiccasadisā). Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo (paṭiccasadisā). (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (purejātasadisaṃ purejātaṃ kātabbaṃ. Sabbaṃ saṃkhittaṃ. Vitthāretabbaṃ). (1)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo, paṭisandhikkhaṇe vatthu cittasaṃsaṭṭhasamuṭṭhānānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ (purejātasadisaṃ, ninnānākaraṇaṃ). (2)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo, paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ (purejātasadisaṃ). (3)

308. Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhuviññāṇañca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… kāyaviññāṇasahagato…pe… cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo, dve khandhā ca…pe… cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā…pe… cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca cittasaṃsaṭṭhasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo, cittasaṃsaṭṭhasamuṭṭhānā khandhā ca mahābhūtā ca cittasaṃsaṭṭhasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo, cittasaṃsaṭṭhasamuṭṭhānā khandhā ca vatthu ca cittassa atthipaccayena paccayo (paṭisandhikkhaṇe tīṇi kātabbā). Pacchājātā – cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasaṃsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa nocittasaṃsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasaṃsaṭṭhasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo, dve khandhā ca…pe… kāyaviññāṇasahagato…pe…. Sahajāto – cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo, dve khandhā ca…pe… cittasaṃsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa ca atthipaccayena paccayo, dve khandhā ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

309. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

310. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

311. Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

312. Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā cittasaṃsaṭṭhasamuṭṭhānassa ca nocittasaṃsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

313. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

314. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

315. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (sabbattha nava, anulomamātikā).

Cittasaṃsaṭṭhasamuṭṭhānadukaṃ niṭṭhitaṃ.

64. Cittasaṃsaṭṭhasamuṭṭhānasahabhūdukaṃ

1. Paṭiccavāro

Hetupaccayo

316. Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yathā cittasaṃsaṭṭhasamuṭṭhānadukaṃ, evaṃ imampi dukaṃ, ninnānākaraṇaṃ).

Cittasaṃsaṭṭhasamuṭṭhānasahabhūdukaṃ niṭṭhitaṃ.

65. Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ

1. Paṭiccavāro

Hetupaccayo

317. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yathā cittasaṃsaṭṭhasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ).

Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ niṭṭhitaṃ.

66. Ajjhattikadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

318. Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā bāhiraṃ kaṭattā ca rūpaṃ. (2)

Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ. (3)

319. Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā bāhiraṃ kaṭattā ca rūpaṃ, dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā – bāhire khandhe paṭicca cittaṃ; paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ ajjhattikaṃ kaṭattā ca rūpaṃ, paṭisandhikkhaṇe bāhiraṃ vatthuṃ paṭicca cittaṃ. (2)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

320. Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā bāhiraṃ kaṭattā ca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattārūpaṃ, paṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā. (2)

Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ, dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

321. Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā. (1)

Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā – bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati ārammaṇapaccayā – bāhire khandhe paṭicca cittaṃ; paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā – bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

Ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā – bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

322. Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme nava, vipāke nava (sabbattha nava), sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā pañca, vigate pañca, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

323. Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā bāhiraṃ kaṭattā ca rūpaṃ, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ. (3)

324. Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā – ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā – ahetuke bāhire khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe bāhire khandhe paṭicca cittaṃ ajjhattikaṃ kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā – ahetukaṃ bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

325. Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati nahetupaccayā – ahetukaṃ bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukaṃ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā bāhiraṃ kaṭattā ca rūpaṃ; ahetukapaṭisandhikkhaṇe cittañca mahābhūte ca paṭicca bāhiraṃ kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ, dve khandhe ca…pe…. (3)

Naārammaṇapaccayo

326. Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca bāhiraṃ kaṭattārūpaṃ. (2)

Ajjhattikaṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā; paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ. (3)

Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā – bāhire khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe bāhire khandhe paṭicca bāhiraṃ kaṭattārūpaṃ, bāhire khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ. (2)

Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā – paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ. (3)

327. Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṃ kaṭattārūpaṃ. (1)

Ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā – bāhire khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (paṭisandhikkhaṇe dve kātabbā).

Ajjhattikañca bāhirañca dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā – paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṃ (saṃkhittaṃ). (3)

Najhānapaccayo

328. Ajjhattikaṃ dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā – cakkhuviññāṇaṃ paṭicca sampayuttakā khandhā…pe… kāyaviññāṇaṃ…pe….

Bāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Bāhiraṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati najhānapaccayā – cakkhuviññāṇasahagate khandhe paṭicca cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate khandhe paṭicca kāyaviññāṇaṃ. Bāhiraṃ dhammaṃ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti najhānapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā cakkhuviññāṇañca, dve khandhe…pe… kāyaviññāṇasahagataṃ ekaṃ khandhaṃ…pe…. (3)

Ajjhattikañca bāhirañca dhammaṃ paṭicca bāhiro dhammo uppajjati najhānapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhuviññāṇañca paṭicca dve khandhā, dve khandhe…pe… kāyaviññāṇaṃ (cakkaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

329. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava (sabbattha nava), nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

3. Paccayānulomapaccanīyaṃ

330. Hetupaccayā naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

4. Paccayapaccanīyānulomaṃ

331. Nahetupaccayā ārammaṇe pañca, anantare pañca, samanantare pañca, sahajāte nava…pe… magge tīṇi (saṃkhittaṃ).

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

332. Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Bāhiraṃ dhammaṃ paccayā bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā, yāva ajjhattikā mahābhūtā) vatthuṃ paccayā bāhirā khandhā. Bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā – bāhire khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ (paṭisandhikkhaṇe dvepi kātabbā). Bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā (paṭisandhikkhaṇe dvepi kātabbā). (3)

333. Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paccayā ajjhattikaṃ kaṭattārūpaṃ. Ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, cittañca vatthuñca paccayā bāhirā khandhā (paṭisandhikkhaṇe tīṇipi kātabbā). Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṃ, dve khandhe…pe…. (3)

Ārammaṇapaccayo

334. Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ …pe…. Ajjhattikaṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā – cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanañca…pe… cittaṃ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. Ajjhattikaṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe…. (3)

Bāhiraṃ dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā – bāhiraṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā bāhirā khandhā. Bāhiraṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā – bāhire khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ (paṭisandhikkhaṇe dvepi kātabbā). Bāhiraṃ dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā cittañca sampayuttakā ca khandhā (paṭisandhikkhaṇe ekaṃ kātabbaṃ). (3)

335. Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe….

Ajjhattikañca bāhirañca dhammaṃ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… bāhiraṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittañca vatthuñca paccayā bāhirā khandhā (paṭisandhikkhaṇe dvepi kātabbā). Ajjhattikañca bāhirañca dhammaṃ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

336. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava (sabbattha nava), avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

337. Ajjhattikaṃ dhammaṃ paccayā ajjhattiko dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paccayā ajjhattikaṃ kaṭattārūpaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ. (Saṃkhittaṃ. Evaṃ navapi pañhā kātabbā. Pañcaviññāṇampi pavesetvā tīṇiyeva moho.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

338. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

339. Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ saṃsaṭṭhā sampayuttakā khandhā. (1)

Bāhiraṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. Bāhiraṃ dhammaṃ saṃsaṭṭho ajjhattiko dhammo uppajjati hetupaccayā – bāhire khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. Bāhiraṃ dhammaṃ saṃsaṭṭho ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā – bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Ajjhattikañca bāhirañca dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā – bāhiraṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca (anulomaṃ).

Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati nahetupaccayā (evaṃ pañca kātabbā, tīṇiyeva moho).

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca (paccanīyaṃ).

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

340. Bāhiro dhammo bāhirassa dhammassa hetupaccayena paccayo – bāhirā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo – paṭisandhikkhaṇe bāhirā hetū sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa hetupaccayena paccayo – bāhirā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe bāhirā hetū cittassa ajjhattikānañca kaṭattārūpānaṃ hetupaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa hetupaccayena paccayo – bāhirā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe bāhirā hetū sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

341. Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo – cittaṃ ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ) cittaṃ ārabbha bāhirā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ paccavekkhanti… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā bāhire pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, rūpe…pe… vatthuṃ bāhire khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena bāhiracittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Pubbe suciṇṇāni…pe… jhānaṃ…pe… (saṃkhittaṃ, sabbaṃ kātabbaṃ) pubbe samudāciṇṇe…pe… rūpe…pe… vatthuṃ bāhire khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti (saṃkhittaṃ, sabbaṃ kātabbaṃ). Bāhire khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.

Adhipatipaccayo

342. Ajjhattiko dhammo ajjhattikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cittaṃ garuṃ katvā cittaṃ uppajjati. (1)

Ajjhattiko dhammo bāhirassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cittaṃ garuṃ katvā bāhirā khandhā uppajjanti. Sahajātādhipati – cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ) ārammaṇādhipati – ajjhattikaṃ cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti. (3)

Bāhiro dhammo bāhirassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā…pe… tīṇi (dve adhipatī tiṇṇampi kātabbā). (3)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa adhipatipaccayena paccayo… tīṇi (tiṇṇampi ekāyeva adhipati).

Anantarapaccayādi

343. Ajjhattiko dhammo ajjhattikassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo… tīṇi.

Bāhiro dhammo bāhirassa dhammassa anantarapaccayena paccayo – purimā purimā bāhirā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… tīṇi (tiṇṇampi ekasadisā).

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa anantarapaccayena paccayo… tīṇi, samanantarapaccayena paccayo… nava, sahajātapaccayena paccayo… nava (paṭiccasadisā), aññamaññapaccayena paccayo… pañca (paṭiccasadisā), nissayapaccayena paccayo… nava, (paccayavārasadisā).

Upanissayapaccayo

344. Ajjhattiko dhammo ajjhattikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cittaṃ cittassa upanissayapaccayena paccayo… tīṇi.

Bāhiro dhammo bāhirassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo, (tīṇipi pūretvā kātabbā, cittassāti kātabbā, sampayuttakānañcāti kātabbā).

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

345. Ajjhattiko dhammo ajjhattikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ …pe… kāyaṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (1)

Ajjhattiko dhammo bāhirassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ aniccato…pe… vipassati, assādeti…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ aniccato…pe… vipassati, taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

346. Bāhiro dhammo bāhirassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu bāhirānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu cittassa purejātapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato…pe… taṃ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

347. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cakkhāyatanañca vatthu ca cittassa…pe… kāyāyatanañca vatthu ca cittassa purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo. (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cakkhāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanañca vatthu ca bāhirānaṃ khandhānaṃ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cakkhāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanañca vatthu ca…pe… rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanañca…pe…. (3)

Pacchājātāsevanapaccayā

348. Ajjhattiko dhammo ajjhattikassa dhammassa pacchājātapaccayena paccayo – pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa pacchājātapaccayena paccayo (evaṃ navapi pañhā kātabbā), āsevanapaccayena paccayo (nava pañhā kātabbā).

Kamma-vipākapaccayā

349. Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – bāhirā cetanā vipākānaṃ bāhirānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bāhirā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bāhirā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – bāhirā cetanā vipākānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ kammapaccayena paccayo. (3) Vipākapaccayena paccayo… nava.

Āhārapaccayo

350. Ajjhattiko dhammo ajjhattikassa dhammassa āhārapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā āhārā ajjhattikānaṃ kaṭattārūpānaṃ āhārapaccayena paccayo. (1)

Ajjhattiko dhammo bāhirassa dhammassa āhārapaccayena paccayo – ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. (3)

351. Bāhiro dhammo bāhirassa dhammassa āhārapaccayena paccayo – bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… bāhiro kabaḷīkāro āhāro bāhirassa kāyassa āhārapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa āhārapaccayena paccayo – bāhirā āhārā cittassa āhārapaccayena paccayo; paṭisandhikkhaṇe bāhirā āhārā cittassa ajjhattikānañca kaṭattārūpānaṃ āhārapaccayena paccayo; bāhiro kabaḷīkāro āhāro ajjhattikassa kāyassa āhārapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo – bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe bāhirā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo; bāhiro kabaḷīkāro āhāro ajjhattikassa ca bāhirassa ca kāyassa āhārapaccayena paccayo. (3)

352. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa āhārapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā ajjhattikānaṃ kaṭattārūpānaṃ āhārapaccayena paccayo. (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa āhārapaccayena paccayo – ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ āhārapaccayena paccayo. (3)

Indriyapaccayo

353. Ajjhattiko dhammo ajjhattikassa dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā indriyā ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (1)

Ajjhattiko dhammo bāhirassa dhammassa indriyapaccayena paccayo – ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyindriyaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (2)

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyindriyaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo. (3)

354. Bāhiro dhammo bāhirassa dhammassa indriyapaccayena paccayo – bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, rūpajīvitindriyaṃ bāhirānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa indriyapaccayena paccayo – bāhirā indriyā cittassa indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā cittassa ajjhattikānañca kaṭattārūpānaṃ indriyapaccayena paccayo, rūpajīvitindriyaṃ ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo – bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṃ khandhānaṃ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, rūpajīvitindriyaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo. (3)

355. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā ajjhattikānaṃ kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa indriyapaccayena paccayo…pe… kāyindriyañca sukhindriyaṃ ca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇassa indriyapaccayena paccayo. (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa indriyapaccayena paccayo – ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca sukhindriyañca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṃ khandhānaṃ ajjhattikānañca bāhirānañca kaṭattārūpānaṃ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo… kāyindriyañca…pe…. (3)

Jhānapaccayādi

356. Bāhiro dhammo bāhirassa dhammassa jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

357. Ajjhattiko dhammo ajjhattikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Pacchājātā – ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena paccayo. (1)

Ajjhattiko dhammo bāhirassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – ajjhattikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo. (2)

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – paṭisandhikkhaṇe ajjhattikā khandhā ajjhattikānañca bāhirānañca kaṭattārūpānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa vippayuttapaccayena paccayo. (3)

358. Bāhiro dhammo bāhirassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – bāhirā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu bāhirānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – bāhirā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – paṭisandhikkhaṇe bāhirā khandhā ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu cittassa vippayuttapaccayena paccayo. Pacchājātā – bāhirā khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

359. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātaṃ – pacchājātā…pe… (saṃkhittaṃ). (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā…pe… (saṃkhittaṃ). (3)

Atthipaccayādi

360. Ajjhattiko dhammo ajjhattikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – paṭisandhikkhaṇe cittaṃ ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… kāyaṃ aniccato…pe… (purejātasadisaṃ, ninnānākaraṇaṃ). Pacchājātaṃ (pacchājātasadisaṃ kātabbaṃ). (1)

Ajjhattiko dhammo bāhirassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – sahajātā ajjhattikā khandhā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo (saṃkhittaṃ). (2)

(Idha atthi sabbaṭṭhāne sahajātaṃ paccayavārasadisaṃ. Purejātaṃ purejātasadisaṃ. Pacchājātaṃ pacchājātasadisaṃ kātabbaṃ, ninnānākaraṇaṃ).

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

361. Bāhiro dhammo bāhirassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (sabbaṃ vitthāretabbaṃ). (1)

Bāhiro dhammo ajjhattikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (3)

362. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā khandhā ca…pe… paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhāyatanañca vatthu ca cittassa atthipaccayena paccayo…pe… kāyāyatanañca vatthu ca cittassa atthipaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. Pacchājātā – ajjhattikā ca bāhirā ca khandhā purejātassa imassa ajjhattikassa kāyassa atthipaccayena paccayo. Pacchājātā – ajjhattikā ca bāhirā ca khandhā kabaḷīkāro āhāro ca imassa ajjhattikassa kāyassa atthipaccayena paccayo. Pacchājātā – ajjhattikā ca bāhirā ca khandhā rūpajīvitindriyañca ajjhattikānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ atthipaccayena paccayo…pe… (sahajātapaccayavārasadisaṃ ninnānākaraṇaṃ, paṭhamagamanasadisaṃyeva. Sabbe padā paṭhamaghaṭanānayena vibhajitabbā). (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo (saṃkhittaṃ. Sabbe padā vibhajitabbā paṭhamaghaṭanānayena). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

363. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

364. Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (1)

Ajjhattiko dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

365. Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)

366. Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (1)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

367. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

368. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

369. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā)…pe… avigate nava.

Ajjhattikadukaṃ niṭṭhitaṃ.

67. Upādādukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

370. Upādā dhammaṃ paṭicca noupādā dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca noupādā khandhā. (1)

Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati hetupaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe noupādā ekaṃ khandhaṃ paṭicca tayo khandhā noupādā ca kaṭattārūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati hetupaccayā – noupādā khandhe paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti hetupaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Upādā ca noupādā ca dhammaṃ paṭicca noupādā dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe noupādā ekaṃ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca…pe…. (1)

Ārammaṇapaccayo

371. Upādā dhammaṃ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca noupādā khandhā. (1)

Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Upādā ca noupādā ca dhammaṃ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe noupādā ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Adhipatipaccayādi

372. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati adhipatipaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe…. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati adhipatipaccayā – noupādā khandhe paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ, mahābhūte paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti adhipatipaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe…. (3)

Anantarapaccayā tīṇi, samanantarapaccayā tīṇi, sahajātapaccayā pañca.

Aññamaññapaccayo

373. Upādā dhammaṃ paṭicca noupādā dhammo uppajjati aññamaññapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca noupādā khandhā. (1)

Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati aññamaññapaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati aññamaññapaccayā – paṭisandhikkhaṇe noupādā khandhe paṭicca vatthu. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti aññamaññapaccayā – paṭisandhikkhaṇe noupādā ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca…pe… dve khandhe…pe…. (3)

Upādā ca noupādā ca dhammaṃ paṭicca noupādā dhammo uppajjati aññamaññapaccayā – paṭisandhikkhaṇe noupādā ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

374. Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme pañca, vipāke pañca (sabbattha pañca), sampayutte tīṇi, vippayutte pañca, atthiyā pañca, natthiyā tīṇi, vigate tīṇi, avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

375. Upādā dhammaṃ paṭicca noupādā dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca noupādā khandhā. (1)

Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati nahetupaccayā – ahetukaṃ noupādā ekaṃ khandhaṃ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati nahetupaccayā – ahetuke noupādā khandhe paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ…pe… (yāva asaññasattā). (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti nahetupaccayā – ahetukaṃ noupādā ekaṃ khandhaṃ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

Upādā ca noupādā ca dhammaṃ paṭicca noupādā dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe noupādā ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Naārammaṇapaccayādi

376. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati naārammaṇapaccayā – noupādā khandhe paṭicca noupādā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā) dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati naārammaṇapaccayā – noupādā khandhe paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ (yāva asaññasattā). (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti naārammaṇapaccayā – noupādā khandhe paṭicca upādā ca noupādā ca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Naadhipatipaccayā pañca, naanantarapaccayā tīṇi…pe… naupanissayapaccayā pañca, napurejātapaccayā pañca, napacchājātapaccayā pañca, naāsevanapaccayā pañca.

Nakammapaccayo

377. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati nakammapaccayā – noupādā khandhe paṭicca sampayuttakā cetanā; bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati nakammapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti nakammapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā upādā ca rūpaṃ…pe… dve mahābhūte…pe…. (3)

Navipākapaccayo

378. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati navipākapaccayā – noupādā ekaṃ khandhaṃ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā, evaṃ tīṇi noupādāmūlake).

Naāhārapaccayo

379. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati naāhārapaccayā – bāhiraṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati naāhārapaccayā – bāhiraṃ utusamuṭṭhānaṃ asaññasattānaṃ mahābhūte paṭicca upādārūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti naāhārapaccayā – bāhiraṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā upādā ca rūpaṃ…pe… dve mahābhūte…pe…. (3)

Naindriyapaccayo

380. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati naindriyapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati naindriyapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ.

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti naindriyapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe…. (3)

Najhānapaccayādi

381. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati najhānapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṃ mahābhūte paṭicca upādā kaṭattārūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti najhānapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte…pe… mahābhūte paṭicca upādā kaṭattārūpaṃ upādārūpaṃ. (3)

Upādā dhammaṃ paṭicca noupādā dhammo uppajjati namaggapaccayā pañca… nasampayuttapaccayā… tīṇi.

Navippayuttapaccayādi

382. Noupādā dhammaṃ paṭicca noupādā dhammo uppajjati navippayuttapaccayā – arūpe noupādā ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Noupādā dhammaṃ paṭicca upādā dhammo uppajjati navippayuttapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṃ mahābhūte paṭicca upādā kaṭattārūpaṃ, upādārūpaṃ. (2)

Noupādā dhammaṃ paṭicca upādā ca noupādā ca dhammā uppajjanti navippayuttapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā upādā ca rūpaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā upādā ca rūpaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā kaṭattā ca rūpaṃ upādārūpaṃ…pe… dve mahābhūte paṭicca dve mahābhūtā kaṭattā ca rūpaṃ upādārūpaṃ… nonatthipaccayā… novigatapaccayā. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

383. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

384. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca…pe… nakamme ekaṃ, navipāke tīṇi…pe… nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

385. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ…pe… magge ekaṃ…pe… avigate pañca.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

386. Upādā dhammaṃ paccayā noupādā dhammo uppajjati hetupaccayā – vatthuṃ paccayā noupādā khandhā; paṭisandhikkhaṇe…pe…. (1)

Noupādā dhammaṃ paccayā noupādā dhammo uppajjati hetupaccayā… tīṇi (noupādāmūlake tīṇipi paṭiccasadisā, ninnānākaraṇā). (3)

Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati hetupaccayā – noupādā ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

387. Upādā dhammaṃ paccayā noupādā dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā noupādā khandhā; paṭisandhikkhaṇe…pe…. (1)

Noupādā dhammaṃ paccayā noupādā dhammo uppajjati ārammaṇapaccayā… ekaṃ (paṭiccasadisaṃ). (1)

Upādā dhammañca noupādā dhammañca dhammaṃ paccayā noupādā dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… noupādā ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

388. Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme pañca…pe… avigate pañca (evaṃ gaṇetabbaṃ).

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayādi

389. Upādā dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā noupādā khandhā; ahetukapaṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Noupādā dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā – ahetukaṃ noupādā ekaṃ khandhaṃ paccayā tayo khandhā noupādā ca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho (tīṇipi paṭiccasadisā, ninnānākaraṇā). (3)

Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… ahetukaṃ noupādā ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayā tīṇi, naāsevanapaccayā pañca.

Nakammapaccayādi

390. Upādā dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā – vatthuṃ paccayā noupādā cetanā. (1)

Noupādā dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā – noupādā khandhe paccayā sampayuttakā cetanā; bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ…pe… dve mahābhūte paccayā dve mahābhūtā. (1)

Noupādā dhammaṃ paccayā upādā dhammo uppajjati nakammapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne mahābhūte paccayā upādārūpaṃ. (2)

Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti nakammapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā upādā ca rūpaṃ…pe… dve mahābhūte…pe…. (3)

Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati nakammapaccayā – noupādā khandhe ca vatthuñca paccayā noupādā cetanā. (1)

Navipākapaccayā pañca, naāhārapaccayā tīṇi, naindriyapaccayā tīṇi.

Najhānapaccayādi

391. Upādā dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (1)

Noupādā dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ…pe… dve mahābhūte paccayā dve mahābhūtā. (1)

Noupādā dhammaṃ paccayā upādā dhammo uppajjati najhānapaccayā – bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṃ mahābhūte paccayā upādā kaṭattārūpaṃ. (2)

Noupādā dhammaṃ paccayā upādā ca noupādā ca dhammā uppajjanti najhānapaccayā – bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā upādā ca kaṭattārūpaṃ…pe… dve…pe…. (3)

Upādā ca noupādā ca dhammaṃ paccayā noupādā dhammo uppajjati najhānapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Namaggapaccayā pañca, nasampayuttapaccayā tīṇi, navippayuttapaccayā tīṇi, nonatthipaccayā tīṇi, novigatapaccayā tīṇi.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

392. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca…pe… nakamme pañca, navipāke pañca, naāhāre tīṇi, naindriye tīṇi, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

393. Noupādā dhammaṃ saṃsaṭṭho noupādā dhammo uppajjati hetupaccayā – noupādā ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Anulomaṃ.

Noupādā dhammaṃ saṃsaṭṭho noupādā dhammo uppajjati nahetupaccayā – ahetukaṃ noupādā ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

Paccanīyaṃ.

6. Sampayuttavāro

(Itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

394. Noupādā dhammo noupādā dhammassa hetupaccayena paccayo – noupādā hetū sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Noupādā dhammo upādā dhammassa hetupaccayena paccayo – noupādā hetū upādā cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Noupādā dhammo upādā ca noupādā ca dhammassa hetupaccayena paccayo – noupādā hetū sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

395. Upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… kāyaṃ… rūpe…pe… rase vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… rasāyatanaṃ jivhāviññāṇassa ārammaṇapaccayena paccayo, upādā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Noupādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ …pe… uposathakammaṃ katvā taṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… phoṭṭhabbe noupādā khandhe aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena noupādācittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo; noupādā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

396. Upādā dhammo noupādā dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… kāyaṃ… rūpe…pe… rase vatthuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Noupādā dhammo noupādā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; phoṭṭhabbe noupādā khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noupādādhipati sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Noupādā dhammo upādā dhammassa adhipatipaccayena paccayo. Sahajātādhipati – noupādādhipati upādā cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Noupādā dhammo upādā ca noupādā ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – noupādādhipati sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayādi

397. Noupādā dhammo noupādā dhammassa anantarapaccayena paccayo – purimā purimā noupādā khandhā pacchimānaṃ pacchimānaṃ noupādā khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo (paṭiccasadisaṃ)… aññamaññapaccayena paccayo (paṭiccasadisaṃ)… nissayapaccayena paccayo (paccayavāre nissayasadisaṃ).

Upanissayapaccayo

398. Upādā dhammo noupādā dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cakkhusampadaṃ…pe… kāyasampadaṃ… vaṇṇasampadaṃ… saddasampadaṃ… gandhasampadaṃ… rasasampadaṃ… bhojanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, cakkhusampadā…pe… kāyasampadā… vaṇṇasampadā… saddasampadā… gandhasampadā… rasasampadā… bhojanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Noupādā dhammo noupādā dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… rāgaṃ …pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

399. Upādā dhammo noupādā dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… rasāyatanaṃ jivhāviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ…pe… vatthu noupādā khandhānaṃ purejātapaccayena paccayo. (1)

Noupādā dhammo noupādā dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (1)

Upādā ca noupādā ca dhammā noupādā dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātāsevanapaccayā

400. Noupādā dhammo noupādā dhammassa pacchājātapaccayena paccayo – pacchājātā noupādā khandhā purejātassa imassa noupādā kāyassa pacchājātapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) pacchājātā noupādā khandhā purejātassa imassa upādā kāyassa pacchājātapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) pacchājātā noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca pacchājātapaccayena paccayo. (3)

Āsevanapaccayena paccayo… ekaṃ.

Kammapaccayo

401. Noupādā dhammo noupādā dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noupādā cetanā sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noupādā cetanā vipākānaṃ khandhānaṃ noupādā ca kaṭattārūpānaṃ kammapaccayena paccayo. (1)

Noupādā dhammo upādā dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noupādā cetanā upādā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noupādā cetanā upādā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Noupādā dhammo upādā ca noupādā ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noupādā cetanā sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noupādā cetanā vipākānaṃ khandhānaṃ upādā ca noupādā ca kaṭattārūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

402. Noupādā dhammo noupādā dhammassa vipākapaccayena paccayo – vipāko noupādā eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… tīṇi.

Āhārapaccayo

403. Upādā dhammo upādā dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa upādā kāyassa āhārapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) kabaḷīkāro āhāro imassa noupādā kāyassa āhārapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) kabaḷīkāro āhāro imassa upādā kāyassa ca noupādā kāyassa ca āhārapaccayena paccayo. (3)

Noupādā dhammo noupādā dhammassa āhārapaccayena paccayo – noupādā āhārā sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… (noupādāmūlake tīṇi, paṭisandhikkhaṇe tīṇipi kātabbā). (3)

Indriyapaccayo

404. Upādā dhammo upādā dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ upādā kaṭattārūpānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa rūpajīvitindriyaṃ noupādā kaṭattārūpānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) rūpajīvitindriyaṃ upādā ca noupādā ca kaṭattārūpānaṃ indriyapaccayena paccayo. (3)

Noupādā dhammo noupādā dhammassa indriyapaccayena paccayo… tīṇi; paṭisandhikkhaṇe…pe….

Upādā ca noupādā ca dhammā noupādā dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca…pe….

Jhānapaccayādi

405. No upādā dhammo noupādā dhammassa jhānapaccayena paccayo… tīṇi, maggapaccayena paccayo… tīṇi; paṭisandhikkhaṇe…pe… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

406. Upādā dhammo noupādā dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu noupādā khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ…pe… vatthu noupādā khandhānaṃ vippayuttapaccayena paccayo. (1)

Noupādā dhammo noupādā dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – noupādā khandhā noupādā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe noupādā khandhā noupādā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – noupādā khandhā purejātassa imassa noupādā kāyassa vippayuttapaccayena paccayo. (1)

Noupādā dhammo upādā dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – noupādā khandhā upādā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – noupādā khandhā purejātassa imassa upādā kāyassa vippayuttapaccayena paccayo. (2)

Noupādā dhammo upādā dhammassa ca noupādā dhammassa ca vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – noupādā khandhā upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca vippayuttapaccayena paccayo. (3)

Atthipaccayo

407. Upādā dhammo upādā dhammassa atthipaccayena paccayo – āhāraṃ, indriyaṃ. Kabaḷīkāro āhāro imassa upādā kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ upādā kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Upādā dhammo noupādā dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu noupādā khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ aniccato…pe… (saṃkhittaṃ. Purejātasadisaṃ ninnānākaraṇaṃ). Kabaḷīkāro āhāro imassa noupādā kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ noupādā kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Upādā dhammo upādā dhammassa ca noupādā dhammassa ca atthipaccayena paccayo – āhāraṃ, indriyaṃ. Kabaḷīkāro āhāro imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo; rūpajīvitindriyaṃ upādā ca noupādā ca kaṭattārūpānaṃ atthipaccayena paccayo. (3)

408. Noupādā dhammo noupādā dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajāto – noupādā eko khandho tiṇṇannaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo …pe… dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo (yāva asaññasattā). Purejātaṃ – phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Pacchājātā – noupādā khandhā purejātassa imassa noupādā kāyassa atthipaccayena paccayo. (1)

Noupādā dhammo upādā dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – noupādā khandhā upādā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – noupādā khandhā purejātassa imassa upādā kāyassa atthipaccayena paccayo. (2)

Noupādā dhammo upādā ca noupādā ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajāto – noupādā eko khandho tiṇṇannaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; dve khandhā…pe… paṭisandhikkhaṇe…pe…. Pacchājātā – noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo. (3)

409. Upādā ca noupādā ca dhammā upādā dhammassa atthipaccayena paccayo – pacchājātaṃ, āhāraṃ, indriyaṃ. Pacchājātā – noupādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa atthipaccayena paccayo. Pacchājātā – noupādā khandhā ca rūpajīvitindriyañca upādā kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Upādā ca noupādā ca dhammā noupādā dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… noupādā eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe noupādā eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Purejātaṃ – phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. Phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṃ atthipaccayena paccayo. Pacchājātā – noupādā khandhā ca kabaḷīkāro āhāro ca imassa noupādā kāyassa atthipaccayena paccayo. Pacchājātā – noupādā khandhā ca rūpajīvitindriyañca noupādā kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Upādā ca noupādā ca dhammā upādā dhammassa ca noupādā dhammassa ca atthipaccayena paccayo – pacchājātaṃ, āhāraṃ, indriyaṃ. Pacchājātā – noupādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo. Pacchājātā – noupādā khandhā ca rūpajīvitindriyañca upādā ca noupādā ca kaṭattārūpānaṃ atthipaccayena paccayo. (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

410. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cha, indriye satta, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

411. Upādā dhammo upādā dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Upādā dhammo upādā dhammassa ca noupādā dhammassa ca āhārapaccayena paccayo… indriyapaccayena paccayo. (3)

412. Noupādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (1)

Noupādā dhammo upādā dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Noupādā dhammo upādā dhammassa ca noupādā dhammassa ca sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)

Upādā ca noupādā ca dhammā upādā dhammassa pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Upādā ca noupādā ca dhammā noupādā dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

Upādā ca noupādā ca dhammā upādā dhammassa ca noupādā dhammassa ca pacchājātaṃ, āhāraṃ, indriyaṃ. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

413. Nahetuyā nava, naārammaṇe nava (sabbattha nava), nasampayutte nava, navippayutte cha, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

414. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

415. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri…pe… (anulomamātikā vitthāretabbā)…pe… avigate nava.

Upādādukaṃ niṭṭhitaṃ.

68. Upādinnadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

416. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati hetupaccayā – upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā – upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādinnaṃ dhammaṃ paṭicca upādinno ca anupādinno ca dhammā uppajjanti hetupaccayā – upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā – anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā – upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Ārammaṇapaccayo

417. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati ārammaṇapaccayā – upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati ārammaṇapaccayā – anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

418. Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati adhipatipaccayā – anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ (saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

419. Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane ekaṃ, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

420. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati nahetupaccayā – ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nahetupaccayā – ahetuke upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādinnaṃ dhammaṃ paṭicca upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

421. Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nahetupaccayā – ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca upādārūpaṃ. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati nahetupaccayā – ahetuke upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naārammaṇapaccayo

422. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe upādinne khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. Asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā – upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā – anupādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca upādārūpaṃ. (1)

Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā – upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayādi

423. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā.

Napurejātapaccayādi

424. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati napurejātapaccayā – arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā). (1)

Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā – upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā – arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… anupādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā – upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ… napacchājātapaccayā… naāsevanapaccayā. (1)

Nakammapaccayo

425. Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nakammapaccayā – anupādinne khandhe paṭicca anupādinnā cetanā… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… mahābhūte paṭicca upādārūpaṃ. (1)

Navipākapaccayo

426. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati navipākapaccayā – asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati navipākapaccayā – anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… (yāva utusamuṭṭhānaṃ).

Naāhārapaccayo

427. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naāhārapaccayā – asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ…pe…. (1)

Naindriyapaccayo

428. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naindriyapaccayā – asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ. (1)

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Najhānapaccayādi

429. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… asaññasattānaṃ…pe….

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati najhānapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe….

Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati namaggapaccayā (nahetusadisaṃ, moho natthi)… nasampayuttapaccayā.

Navippayuttapaccayādi

430. Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati navippayuttapaccayā – arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe….

Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati navippayuttapaccayā – arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… bāhiraṃ … āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

431. Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare cattāri, nasamanantare cattāri, naaññamaññe cattāri, naupanissaye cattāri, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

3. Paccayānulomapaccanīyaṃ

432. Hetupaccayā naārammaṇe cattāri, naadhipatiyā pañca…pe… napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṃ, navipāke ekaṃ…pe… nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

433. Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane ekaṃ, kamme pañca, vipāke pañca…pe… magge ekaṃ, sampayutte dve…pe… avigate pañca.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

434. Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati hetupaccayā – upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā upādinnā khandhā. (1)

Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā – upādinne khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā anupādinnā khandhā. (2)

Upādinnaṃ dhammaṃ paccayā upādinno ca anupādinno ca dhammā uppajjanti hetupaccayā – upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā – anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati hetupaccayā – upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Ārammaṇapaccayo

435. Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati ārammaṇapaccayā – upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā upādinnā khandhā. (1)

Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā anupādinnā khandhā. (2)

Anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā – anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā – anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Adhipatipaccayo

436. Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā – vatthuṃ paccayā anupādinnā khandhā. (1)

Anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā – anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati adhipatipaccayā – anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

437. Hetuyā pañca, ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe cattāri, nissaye pañca, upanissaye cattāri, purejāte cattāri, āsevane tīṇi, kamme pañca, vipāke pañca…pe… avigate pañca.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

438. Upādinnaṃ dhammaṃ paccayā upādinno dhammo uppajjati nahetupaccayā – ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā kaṭattārūpaṃ upādārūpaṃ, asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā upādinnā khandhā. (1)

Upādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā – ahetuke upādinne khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā ahetukā anupādinnā khandhā, vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Upādinnaṃ dhammaṃ paccayā upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

439. Anupādinnaṃ dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā – ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Upādinnañca anupādinnañca dhammaṃ paccayā anupādinno dhammo uppajjati nahetupaccayā – ahetuke upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, ahetukaṃ anupādinnaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

440. Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare cattāri, nasamanantare cattāri, naaññamaññe cattāri, naupanissaye cattāri, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke cattāri, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

3. Paccayānulomapaccanīyaṃ

441. Hetupaccayā naārammaṇe cattāri, naadhipatiyā pañca…pe… napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke tīṇi…pe… nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

442. Nahetupaccayā ārammaṇe cattāri, anantare cattāri…pe… magge tīṇi…pe… avigate pañca.

4. Nissayavāro

(Nissayavāro paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

443. Upādinnaṃ dhammaṃ saṃsaṭṭho upādinno dhammo uppajjati hetupaccayā – upādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Anupādinnaṃ dhammaṃ saṃsaṭṭho anupādinno dhammo uppajjati hetupaccayā – anupādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Hetuyā dve, ārammaṇe dve, adhipatiyā ekaṃ, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane ekaṃ, kamme dve, vipāke dve…pe… avigate dve.

Anulomaṃ.

444. Upādinnaṃ dhammaṃ saṃsaṭṭho upādinno dhammo uppajjati nahetupaccayā – ahetukaṃ upādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (1)

Anupādinnaṃ dhammaṃ saṃsaṭṭho anupādinno dhammo uppajjati nahetupaccayā – ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge dve, navippayutte dve.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

445. Upādinno dhammo upādinnassa dhammassa hetupaccayena paccayo – upādinnā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe upādinnā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa hetupaccayena paccayo – upādinnā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa hetupaccayena paccayo – upādinnā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Anupādinno dhammo anupādinnassa dhammassa hetupaccayena paccayo – anupādinnā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

446. Upādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… kāyaṃ upādinne rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ upādinne khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, upādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… upādinnaṃ gandhāyatanaṃ ghānaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… kāyaṃ upādinne rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ upādinne khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā upādinnaṃ rūpaṃ passati. Cetopariyañāṇena upādinnacittasamaṅgissa cittaṃ jānāti, upādinnā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

447. Anupādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo – dānaṃ …pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe anupādinne khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā anupādinnaṃ rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena anupādinnacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… anupādinnā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo – anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe anupādinne khandhe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa…pe… ākiñcaññāyatanakusalaṃ…pe… anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… saddāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

448. Upādinno dhammo anupādinnassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… kāyaṃ upādinne rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ upādinne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anupādinno dhammo anupādinnassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ…pe… nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe anupādinne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – anupādinnādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anantarapaccayo

449. Upādinno dhammo upādinnassa dhammassa anantarapaccayena paccayo – purimā purimā upādinnā khandhā pacchimānaṃ pacchimānaṃ upādinnānaṃ khandhānaṃ anantarapaccayena paccayo. Pañcaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo. Vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa anantarapaccayena paccayo – bhavaṅgaṃ āvajjanāya, vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo. (2)

450. Anupādinno dhammo anupādinnassa dhammassa anantarapaccayena paccayo – purimā purimā anupādinnā khandhā pacchimānaṃ pacchimānaṃ anupādinnānaṃ khandhānaṃ anantarapaccayena paccayo, anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa anantarapaccayena paccayo – āvajjanā pañcannaṃ viññāṇānaṃ…pe… anupādinnā khandhā vuṭṭhānassa anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… pañca (paṭiccasadisā)… aññamaññapaccayena paccayo… dve (paṭiccasadisā)… nissayapaccayena paccayo (paccayavāre nissayasadisā) pañca.

Upanissayapaccayo

451. Upādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ dukkhaṃ… upādinnaṃ utu… bhojanaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; kāyikaṃ dukkhaṃ… upādinnaṃ utuṃ… bhojanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; pāṇaṃ hanati…pe… saṅghaṃ bhindati; kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ saddhāya…pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (2)

452. Anupādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… patthanā… utu… bhojanaṃ… senāsanaṃ saddhāya…pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti; sīlaṃ…pe… patthanaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti; saddhā…pe… senāsanaṃ kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (2)

Purejātapaccayo

453. Upādinno dhammo upādinnassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ upādinne rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, upādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… gandhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu upādinnānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ, upādinne rūpe… gandhe… rase… phoṭṭhabbe vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā upādinnaṃ rūpaṃ passati. Vatthupurejātaṃ – vatthu anupādinnānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

454. Anupādinno dhammo anupādinnassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā anupādinnaṃ rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. (1)

Anupādinno dhammo upādinnassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… saddāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (2)

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Anupādinnaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… saddāyatanañca sotāyatanañca…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; anupādinnaṃ rūpāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca upādinnānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Anupādinnaṃ rūpāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātāsevanapaccayā

455. Upādinno dhammo upādinnassa dhammassa pacchājātapaccayena paccayo – pacchājātā upādinnā khandhā purejātassa imassa upādinnassa kāyassa pacchājātapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa pacchājātapaccayena paccayo – pacchājātā upādinnā khandhā purejātassa imassa anupādinnassa kāyassa pacchājātapaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (3)

Anupādinno dhammo anupādinnassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Anupādinno dhammo upādinnassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (2)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (3)

456. Anupādinno dhammo anupādinnassa dhammassa āsevanapaccayena paccayo… ekaṃ (saṃkhittaṃ).

Kammapaccayo

457. Upādinno dhammo upādinnassa dhammassa kammapaccayena paccayo – upādinnā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe upādinnā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa kammapaccayena paccayo – upādinnā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa kammapaccayena paccayo – upādinnā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Anupādinno dhammo anupādinnassa dhammassa kammapaccayena paccayo – anupādinnā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – anupādinnā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Vipākapaccayo

458. Upādinno dhammo upādinnassa dhammassa vipākapaccayena paccayo – upādinno eko khandho (saṃkhittaṃ. Upādinnamūlake tīṇi. ).

Anupādinno dhammo anupādinnassa dhammassa vipākapaccayena paccayo – vipāko anupādinno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe…. (1)

Āhārapaccayo

459. Upādinno dhammo upādinnassa dhammassa āhārapaccayena paccayo – upādinnā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… upādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa āhārapaccayena paccayo – upādinnā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; upādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo – upādinnā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; upādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo. (3)

460. Anupādinno dhammo anupādinnassa dhammassa āhārapaccayena paccayo – anupādinnā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; anupādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa āhārapaccayena paccayo – anupādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo. (2)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo – anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo. (3)

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa āhārapaccayena paccayo – upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo. (1)

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa āhārapaccayena paccayo – upādinno ca anupādinno ca kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo. (2)

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo – upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo. (3)

Indriyapaccayādi

461. Upādinno dhammo upādinnassa dhammassa indriyapaccayena paccayo – upādinnā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Paṭisandhikkhaṇe upādinnā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo; cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (2)

Upādinno dhammo anupādinnassa dhammassa…pe… (upādinnamūlake tīṇi, paṭhamasseva rūpajīvitindriyaṃ, itaresu natthi). (3)

Anupādinno dhammo anupādinnassa dhammassa indriyapaccayena paccayo – anupādinnā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. (1)

Upādinno dhammo upādinnassa dhammassa jhānapaccayena paccayo… cattāri, maggapaccayena paccayo… cattāri, sampayuttapaccayena paccayo… dve.

Vippayuttapaccayo

462. Upādinno dhammo upādinnassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe upādinnā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu upādinnānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – upādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayuttapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – upādinnā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu anupādinnānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – upādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayuttapaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa vippayuttapaccayena paccayo. Pacchājātā – upādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayuttapaccayena paccayo. (3)

463. Anupādinno dhammo anupādinnassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – anupādinnā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – anupādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayuttapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa vippayuttapaccayena paccayo. Pacchājātā – anupādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayuttapaccayena paccayo. (2)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa vippayuttapaccayena paccayo. Pacchājātā – anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayuttapaccayena paccayo. (3)

Atthipaccayādi

464. Upādinno dhammo upādinnassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ. Yathā nikkhittapadāni vibhajitabbāni paripuṇṇāni). (1)

Upādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ, yathā nikkhittapadāni vitthāretabbāni. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ, yathā nikkhittapadāni vitthāretabbāni). (3)

Anupādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ, yathā nikkhittapadāni vibhajitabbāni). (1)

Anupādinno dhammo upādinnassa dhammassa atthipaccayena paccayo – purejātaṃ, pacchājātaṃ, āhāraṃ. Purejātaṃ – anupādinne rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, anupādinnaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Pacchājātā – anupādinnā khandhā purejātassa imassa upādinnassa kāyassa atthipaccayena paccayo; anupādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa atthipaccayena paccayo. (2)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo – pacchājātaṃ, āhāraṃ. Pacchājātā – anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo; anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo. (3)

465. Upādinno ca anupādinno ca dhammā upādinnassa dhammassa atthipaccayena paccayo – purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Purejātaṃ – anupādinnaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… anupādinnaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo; anupādinnaṃ rūpāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca upādinnānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa upādinnassa kāyassa atthipaccayena paccayo. Pacchājātā – anupādinnā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. Sahajātā – upādinnā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajāto – anupādinno eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Purejātaṃ – anupādinnaṃ rūpāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ atthipaccayena paccayo…pe… phoṭṭhabbāyatanañca vatthu ca anupādinnānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa anupādinnassa kāyassa atthipaccayena paccayo. (2)

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo. Āhāraṃ – upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo. (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

466. Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā dve, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṃ, kamme pañca, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

Paccanīyuddhāro

467. Upādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Upādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo. (2)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo. (3)

468. Anupādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo. (1)

Anupādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo. (2)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo… āhārapaccayena paccayo. (3)

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. (2)

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

469. Nahetuyā nava, naārammaṇe nava (sabbattha nava), naāhāre aṭṭha…pe… nasampayutte nava, navippayutte nava, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

3. Paccayānulomapaccanīyaṃ

470. Hetupaccayā naārammaṇe cattāri…pe… naaññamaññe tīṇi, naupanissaye cattāri, nasampayutte tīṇi, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

471. Nahetupaccayā ārammaṇe cattāri, adhipatiyā dve (anulomamātikā kātabbā)…pe… avigate nava.

Upādinnadukaṃ niṭṭhitaṃ.

Mahantaradukaṃ niṭṭhitaṃ.

11. Upādānagocchakaṃ

69. Upādānadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ, kāmupādānaṃ paṭicca diṭṭhupādānaṃ, sīlabbatupādānaṃ paṭicca kāmupādānaṃ, kāmupādānaṃ paṭicca sīlabbatupādānaṃ, attavādupādānaṃ paṭicca kāmupādānaṃ, kāmupādānaṃ paṭicca attavādupādānaṃ. (1)

Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā – upādāne paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Upādānaṃ dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ, kāmupādānaṃ…pe… (sabbaṃ cakkaṃ kātabbaṃ). (3)

2. Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā – noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Noupādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati hetupaccayā – noupādāne khandhe paṭicca upādānā. (2)

Noupādānaṃ dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā – noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā upādānā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā upādānā ca cittasamuṭṭhānañca rūpaṃ. (3)

3. Upādānañca noupādānañca dhammaṃ paṭicca upādāno dhammo uppajjati hetupaccayā – diṭṭhupādānañca sampayuttake ca khandhe paṭicca kāmupādānaṃ (sabbe cakkā kātabbā). (1)

Upādānañca noupādānañca dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā – noupādānaṃ ekaṃ khandhañca upādānañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… upādānañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādānañca noupādānañca dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā – noupādānaṃ ekaṃ khandhañca diṭṭhupādānañca paṭicca tayo khandhā kāmupādānañca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe ca…pe… (cakkaṃ kātabbaṃ). (3)

Ārammaṇapaccayo

4. Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati ārammaṇapaccayā (navapi pañhā kātabbā, rūpaṃ chaḍḍetabbaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

5. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

6. Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati nahetupaccayā – ahetukaṃ noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

7. Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā – upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā – noupādāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe noupādāne khandhe paṭicca kaṭattārūpaṃ, khandhe paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Upādānañca noupādānaṃ ca dhammaṃ paṭicca noupādāno dhammo uppajjati naārammaṇapaccayā – upādāne ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādāne ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayā… naanantarapaccayā…pe… naupanissayapaccayā.

Napurejātapaccayo

8. Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati napurejātapaccayā – arūpe attavādupādānaṃ paṭicca kāmupādānaṃ, kāmupādānaṃ paṭicca attavādupādānaṃ. (1)

Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati napurejātapaccayā – arūpe upādāne paṭicca sampayuttakā khandhā, upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ, navapi pañhā arūpe dve upādānā).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

9. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

10. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

11. Nahetupaccayā ārammaṇe ekaṃ (sabbattha ekaṃ), magge ekaṃ…pe… avigate ekaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso vibhajantena diṭṭhupādānaṃ ‘‘sahajātaṃ kāmupādāna’’nti kātabbaṃ.)

3. Paccayavāro

1-4. Paccayānulomādi

Hetupaccayo

12. Upādānaṃ dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā – diṭṭhupādānaṃ paccayā kāmupādānaṃ… tīṇi (paṭiccasadisā).

Noupādānaṃ dhammaṃ paccayā noupādāno dhammo uppajjati hetupaccayā – noupādānaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā noupādānā khandhā. (1)

Noupādānaṃ dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā – noupādāne khandhe paccayā upādānā, vatthuṃ paccayā upādānā. (2)

Noupādānaṃ dhammaṃ paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā – noupādānaṃ ekaṃ khandhaṃ paccayā tayo khandhā upādānā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā upādānā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā upādānā sampayuttakā ca khandhā. (3)

13. Upādānañca noupādānañca dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā – diṭṭhupādānañca sampayuttake ca khandhe paccayā kāmupādānaṃ, kāmupādānañca sampayuttake ca khandhe paccayā diṭṭhupādānaṃ (cakkaṃ kātabbaṃ). Diṭṭhupādānañca vatthuñca paccayā kāmupādānaṃ (cakkaṃ kātabbaṃ). (1)

Upādānañca noupādānañca dhammaṃ paccayā noupādāno dhammo uppajjati hetupaccayā – noupādānaṃ ekaṃ khandhañca upādānañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ kātabbaṃ). Upādāne ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, upādānañca vatthuñca paccayā noupādānā khandhā. (2)

Upādānañca noupādānañca dhammaṃ paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā – noupādānaṃ ekaṃ khandhañca diṭṭhupādānañca paccayā tayo khandhā kāmupādānaṃ cittasamuṭṭhānañca rūpaṃ…pe… (cakkaṃ). Diṭṭhupādānañca vatthuñca paccayā kāmupādānaṃ sampayuttakā ca khandhā…pe… (cakkaṃ). (3)

Ārammaṇapaccayā… (ārammaṇe noupādānamūlake pañcāyatanañca vatthuñca kātabbā).

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

Anulomaṃ.

14. Noupādānaṃ dhammaṃ paccayā noupādāno dhammo uppajjati nahetupaccayā – ahetukaṃ noupādānaṃ ekaṃ khandhaṃ paccayā…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā noupādānā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi…pe… napurejāte nava…pe… nakamme tīṇi, navipāke nava (paṭiccasadisaṃ)…pe… novigate tīṇi.

Paccanīyaṃ.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

15. Upādānaṃ dhammaṃ saṃsaṭṭho upādāno dhammo uppajjati hetupaccayā – diṭṭhupādānaṃ saṃsaṭṭhaṃ kāmupādānaṃ, kāmupādānaṃ saṃsaṭṭhaṃ diṭṭhupādānaṃ (cakkaṃ. Evaṃ navapi pañhā kātabbā).

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ…pe… vigate nava, avigate nava.

Anulomaṃ.

16. Noupādānaṃ dhammaṃ saṃsaṭṭho noupādāno dhammo uppajjati nahetupaccayā – ahetukaṃ noupādānaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

17. Upādāno dhammo upādānassa dhammassa hetupaccayena paccayo – upādānā hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānā hetū sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (3)

18. Noupādāno dhammo noupādānassa dhammassa hetupaccayena paccayo – noupādānā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Noupādāno dhammo upādānassa dhammassa hetupaccayena paccayo – noupādānā hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) noupādānā hetū sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (3)

19. Upādāno ca noupādāno ca dhammā upādānassa dhammassa hetupaccayena paccayo – upādānā ca noupādānā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānā ca noupādānā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānā ca noupādānā ca hetū sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

20. Upādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo – upādāne ārabbha upādānā uppajjanti… tīṇi (ārabbha kātabbā).

Noupādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati; vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā noupādāne pahīne kilese …pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ noupādāne khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena noupādānacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… noupādānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noupādāne khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā…pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ noupādāne khandhe assādeti abhinandati, taṃ ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti. (3)

Upādāno ca noupādāno ca dhammā upādānassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

21. Upādāno dhammo upādānassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – upādāne garuṃ katvā upādānā uppajjanti… tīṇi (ārammaṇādhipatiyeva).

22. Noupādāno dhammo noupādānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ noupādāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noupādānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ noupādāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – noupādānādhipati sampayuttakānaṃ upādānānaṃ adhipatipaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ noupādāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā upādānā ca sampayuttakā ca khandhā uppajjanti. Sahajātādhipati – noupādānādhipati sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Upādāno ca noupādāno ca dhammā upādānassa dhammassa adhipatipaccayena paccayo… tīṇi… ārammaṇādhipati… tīṇi (ārabbha kātabbā, ārammaṇādhipatiyeva).

Anantarapaccayādi

23. Upādāno dhammo upādānassa dhammassa anantarapaccayena paccayo – purimā purimā upādānā pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā upādānā pacchimānaṃ pacchimānaṃ noupādānānaṃ khandhānaṃ anantarapaccayena paccayo; upādānaṃ vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā upādānā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

24. Noupādāno dhammo noupādānassa dhammassa anantarapaccayena paccayo – purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ noupādānānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa anantarapaccayena paccayo – purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā upādānānaṃ anantarapaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa anantarapaccayena paccayo – purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo; āvajjanā upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

25. Upādāno ca noupādāno ca dhammā upādānassa dhammassa anantarapaccayena paccayo – purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ noupādānānaṃ khandhānaṃ anantarapaccayena paccayo; upādānā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo (paṭiccasadisaṃ)… aññamaññapaccayena paccayo (paṭiccasadisaṃ)… nissayapaccayena paccayo (paccayasadisaṃ).

Upanissayapaccayo

26. Upādāno dhammo upādānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. Pakatūpanissayo – upādānā upādānānaṃ upanissayapaccayena paccayo… tīṇi.

27. Noupādāno dhammo noupādānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; pāṇaṃ hanati…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya adinnaṃ…pe… musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; saddhā…pe… senāsanaṃ upādānānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya adinnaṃ ādiyati, musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; saddhā…pe… senāsanaṃ upādānānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Upādāno ca noupādāno ca dhammā upādānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi.

Purejātapaccayo

28. Noupādāno dhammo noupādānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu noupādānānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati. Vatthupurejātaṃ – vatthu upādānānaṃ purejātapaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu upādānānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

29. Upādāno dhammo noupādānassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Noupādāno dhammo noupādānassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Upādāno ca noupādāno ca dhammā noupādānassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1) …Āsevanapaccayena paccayo.

Kammapaccayo

30. Noupādāno dhammo noupādānassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – noupādānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – noupādānā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa kammapaccayena paccayo – noupādānā cetanā sampayuttakānaṃ upādānānaṃ kammapaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa kammapaccayena paccayo – noupādānā cetanā sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

31. Noupādāno dhammo noupādānassa dhammassa vipākapaccayena paccayo – vipāko noupādāno eko khandho…pe… ekaṃ.

Noupādāno dhammo noupādānassa dhammassa āhārapaccayena paccayo… tīṇi (ekoyeva kabaḷīkāro āhāro)… indriyapaccayena paccayo… tīṇi (rūpajīvitindriyaṃ ekaṃyeva)… jhānapaccayena paccayo… tīṇi.

Upādāno dhammo upādānassa dhammassa maggapaccayena paccayo – upādānāni maggaṅgāni sampayuttakānaṃ upādānānaṃ maggapaccayena paccayo (iminā kāraṇena nava pañhā kātabbā)… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

32. Upādāno dhammo noupādānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – upādānā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātaṃ – pacchājātā upādānā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Noupādāno dhammo noupādānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Noupādāno dhammo upādānassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu upādānānaṃ vippayuttapaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu upādānānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

33. Upādāno ca noupādāno ca dhammā noupādānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – upādānā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – upādānā ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

34. Upādāno dhammo upādānassa dhammassa atthipaccayena paccayo – diṭṭhupādānaṃ kāmupādānassa atthipaccayena paccayo (cakkaṃ). (1)

Upādāno dhammo noupādānassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – upādānā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – upādānā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Upādāno dhammo upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo (saṃkhittaṃ, paṭiccasadisaṃ). (3)

35. Noupādāno dhammo noupādānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ, vitthāretabbaṃ). (1)

Noupādāno dhammo upādānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ (sahajātasadisaṃ). Purejātaṃ (purejātasadisaṃ). (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ, sahajātasadisaṃ sahajātaṃ vibhajitabbaṃ, purejātasadisaṃ purejātaṃ). (3)

36. Upādāno ca noupādāno ca dhammā upādānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – diṭṭhupādānañca sampayuttakā ca khandhā kāmupādānassa atthipaccayena paccayo (cakkaṃ). Sahajātaṃ – diṭṭhupādānañca vatthu ca kāmupādānassa atthipaccayena paccayo (cakkaṃ). (1)

Upādāno ca noupādāno ca dhammā noupādānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – noupādāno eko khandho ca upādānā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajātā – upādānā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – upādānā ca vatthu ca noupādānānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – upādānā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – upādānā ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – upādānā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Upādāno ca noupādāno ca dhammā upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – noupādāno eko khandho ca diṭṭhupādānañca tiṇṇannaṃ khandhānaṃ kāmupādānassa ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (cakkaṃ). Sahajātaṃ – diṭṭhupādānañca vatthu ca kāmupādānassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

37. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

2. Paccanīyuddhāro

38. Upādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Upādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Upādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

39. Noupādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Noupādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

40. Upādāno ca noupādāno ca dhammā upādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Upādāno ca noupādāno ca dhammā noupādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Upādāno ca noupādāno ca dhammā upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

41. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

42. Hetupaccayā naārammaṇe nava, naadhipatiyā nava…pe… naaññamaññe tīṇi, naupanissaye nava (sabbattha nava), nasampayutte tīṇi, navippayutte nava, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

43. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā)…pe… avigate nava.

Upādānadukaṃ niṭṭhitaṃ.

70. Upādāniyadukaṃ

1-7. Paṭiccavārādi

44. Upādāniyaṃ dhammaṃ paṭicca upādāniyo dhammo uppajjati hetupaccayā – upādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… (yathā lokiyadukaṃ, evaṃ kātabbaṃ. Ninnānākaraṇaṃ).

Upādāniyadukaṃ niṭṭhitaṃ.

71. Upādānasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

45. Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati hetupaccayā – upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati hetupaccayā – upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho cittasamuṭṭhānañca rūpaṃ. (2)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā – upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

46. Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati hetupaccayā – upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe…. (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā. (2)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

47. Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānavippayutto dhammo uppajjati hetupaccayā – upādānasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

48. Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā – upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho. (2)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca…pe… dve khandhe…pe…. (3)

49. Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati ārammaṇapaccayā – upādānavippayuttaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā. (2)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati ārammaṇapaccayā – diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (3) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava (sabbattha nava), magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

51. Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

52. Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati naārammaṇapaccayā – upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati naārammaṇapaccayā – upādānavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānavippayutto dhammo uppajjati naārammaṇapaccayā – upādānasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Naadhipatipaccayā… naanantarapaccayā… nasamanantarapaccayā… naupanissayapaccayā.

Napurejātapaccayādi

53. Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati napurejātapaccayā – arūpe upādānasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā – arūpe diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho, upādānasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti napurejātapaccayā – arūpe diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca…pe… dve khandhe…pe…. (3)

54. Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā – arūpe upādānavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… upādānavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati napurejātapaccayā – arūpe diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā. (2)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati napurejātapaccayā – arūpe diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānavippayutto dhammo uppajjati napurejātapaccayā – upādānasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Napacchājātapaccayā… naāsevanapaccayā.

Nakammapaccayo

55. Upādānasampayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati nakammapaccayā – upādānasampayutte khandhe paṭicca sampayuttakā cetanā. (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānavippayutto dhammo uppajjati nakammapaccayā – upādānavippayutte khandhe paṭicca sampayuttakā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Upādānavippayuttaṃ dhammaṃ paṭicca upādānasampayutto dhammo uppajjati nakammapaccayā – diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā cetanā. (2)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paṭicca upādānasampayutto dhammo uppajjati nakammapaccayā – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca sampayuttakā cetanā. (1) (Saṃkhittaṃ.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

56. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2. Sahajātavāro

(Itare dve gaṇanāpi kātabbā. Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

57. Upādānasampayuttaṃ dhammaṃ paccayā upādānasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Upādānavippayuttaṃ dhammaṃ paccayā upādānavippayutto dhammo uppajjati hetupaccayā – upādānavippayuttaṃ ekaṃ khandhaṃ paccayā…pe… (yāva ajjhattikā mahābhūtā) vatthuṃ paccayā upādānavippayuttā khandhā, vatthuṃ paccayā diṭṭhigatavippayutto lobho. (1)

Upādānavippayuttaṃ dhammaṃ paccayā upādānasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā upādānasampayuttā khandhā, diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā. (2)

Upādānavippayuttaṃ dhammaṃ paccayā upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā upādānasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca. (3)

58. Upādānasampayuttañca upādānavippayuttañca dhammaṃ paccayā upādānasampayutto dhammo uppajjati hetupaccayā – upādānasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā…pe… dve khandhe ca…pe…. (1)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paccayā upādānavippayutto dhammo uppajjati hetupaccayā – upādānasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṃ rūpaṃ, diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca paccayā lobho. (2)

Upādānasampayuttañca upādānavippayuttañca dhammaṃ paccayā upādānasampayutto ca upādānavippayutto ca dhammā uppajjanti hetupaccayā – upādānasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… upādānasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā lobho ca…pe… dve khandhe ca…pe…. (3) (Saṃkhittaṃ. Ārammaṇapaccayamhi pañca viññāṇā kātabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

59. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

60. Upādānavippayuttaṃ dhammaṃ paccayā upādānavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ upādānavippayuttaṃ ekaṃ khandhaṃ paccayā…pe… (yāva asaññasattā ) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… vatthuṃ paccayā ahetukā upādānavippayuttā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

61. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

4. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

62. Upādānasampayuttaṃ dhammaṃ saṃsaṭṭho upādānasampayutto dhammo uppajjati hetupaccayā – upādānasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā… tīṇi.

Upādānavippayuttaṃ dhammaṃ saṃsaṭṭho upādānavippayutto dhammo uppajjati hetupaccayā (paṭiccasadisaṃ, arūpaṃyeva kātabbaṃ).

Upādānavippayuttaṃ dhammaṃ saṃsaṭṭho upādānasampayutto dhammo uppajjati hetupaccayā (paṭiccasadisaṃ, arūpaṃyeva kātabbaṃ).

Upādānasampayuttañca upādānavippayuttañca dhammaṃ saṃsaṭṭho upādānasampayutto dhammo uppajjati hetupaccayā (paṭiccasadisaṃ, arūpaṃyeva kātabbaṃ).

Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṃ…pe… avigate cha.

Anulomaṃ.

Upādānavippayuttaṃ dhammaṃ saṃsaṭṭho upādānavippayutto dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

Paccanīyaṃ.

6. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

63. Upādānasampayutto dhammo upādānasampayuttassa dhammassa hetupaccayena paccayo – upādānasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Upādānasampayutto dhammo upādānavippayuttassa dhammassa hetupaccayena paccayo – upādānasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā hetū diṭṭhigatavippayuttalobhassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā hetū sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

64. Upādānavippayutto dhammo upādānavippayuttassa dhammassa hetupaccayena paccayo – upādānavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

65. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato moho ca lobho ca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagato moho ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa ca upādānavippayuttassa ca dhammassa hetupaccayena paccayo – diṭṭhigatavippayuttalobhasahagato moho ca lobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

66. Upādānasampayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo – upādānasampayutte khandhe ārabbha upādānasampayuttā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) upādānasampayutte khandhe ārabbha upādānavippayuttā khandhā ca lobho ca uppajjanti. (Mūlaṃ kātabbaṃ) upādānasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

67. Upādānavippayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha diṭṭhigatavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ uppajjati, jhāne parihīne vippaṭisārissa domanassaṃ uppajjati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā upādānavippayutte pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese…pe… cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha diṭṭhigatavippayutto rāgo…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati…pe… (sabbaṃ paripuṇṇaṃ), dibbena cakkhunā… (yāva kāyaviññāṇaṃ), upādānavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ …pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

68. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca ārabbha upādānasampayuttā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca ārabbha upādānavippayuttā khandhā ca lobho ca uppajjanti. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

Adhipatipaccayo

69. Upādānasampayutto dhammo upādānasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – upādānasampayutte khandhe garuṃ katvā upādānasampayuttā khandhā uppajjanti. Sahajātādhipati – upādānasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ) ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – upādānasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. Sahajātādhipati – upādānasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ kātabbaṃ) ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – upādānasampayutte khandhe garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. Sahajātādhipati – upādānasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

70. Upādānavippayutto dhammo upādānavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā diṭṭhigatavippayutto rāgo uppajjati…pe… ariyā maggā vuṭṭhahitvā…pe… phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā diṭṭhigatavippayutto rāgo uppajjati. Sahajātādhipati – upādānavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ…pe… jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… vatthuṃ upādānavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

71. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā upādānasampayuttā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. (3)

Anantarapaccayo

72. Upādānasampayutto dhammo upādānasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā upādānasampayuttā khandhā pacchimānaṃ pacchimānaṃ upādānasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; upādānasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. (3)

73. Upādānavippayutto dhammo upādānavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā upādānavippayuttā khandhā pacchimānaṃ pacchimānaṃ upādānavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo; diṭṭhigatavippayutto lobho vuṭṭhānassa anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. Āvajjanā upādānasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo; āvajjanā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. (3)

74. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ kātabbaṃ) purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

75. Upādānasampayutto dhammo upādānasampayuttassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… (paṭiccasadisaṃ) nava… aññamaññapaccayena paccayo… (paṭiccasadisaṃ) cha… nissayapaccayena paccayo… (paccayavārasadisaṃ) nava.

Upanissayapaccayo

76. Upādānasampayutto dhammo upādānasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – upādānasampayuttā khandhā upādānasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānasampayuttā khandhā upādānavippayuttakānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) upādānasampayuttā khandhā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. (3)

77. Upādānavippayutto dhammo upādānavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, sīlaṃ…pe… paññaṃ… upādānavippayuttaṃ rāgaṃ… mānaṃ… patthanaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… paññāya upādānavippayuttassa rāgassa… mānassa… patthanāya… kāyikassa sukhassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa upanissayapaccayena paccayo – (tīṇi upanissayā) saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti, sīlaṃ…pe… paññaṃ… upādānavippayuttaṃ rāgaṃ… mānaṃ… patthanaṃ… senāsanaṃ upanissāya adinnaṃ…pe… musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti. Saddhā…pe… senāsanaṃ upādānasampayuttassa rāgassa… mohassa… mānassa… diṭṭhiyā… patthanāya upanissayapaccayena paccayo. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, sīlaṃ…pe… paññaṃ… upādānavippayuttaṃ rāgaṃ…pe… senāsanaṃ upanissāya adinnaṃ ādiyati…pe… gāmaghātaṃ karoti… nigamaghātaṃ karoti…. Saddhā…pe… senāsanaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. (3)

78. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa upanissayapaccayena paccayo – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca upādānasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca upādānavippayuttakānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ) diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

79. Upādānavippayutto dhammo upādānavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ…pe… vatthu upādānavippayuttakānaṃ khandhānaṃ lobhassa ca purejātapaccayena paccayo. (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati. Vatthupurejātaṃ – vatthu upādānasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. Vatthupurejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

80. Upādānasampayutto dhammo upādānavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Upādānavippayutto dhammo upādānavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa pacchājātapaccayena paccayo. (Saṃkhittaṃ.) (1) …Āsevanapaccayena paccayo.

Kamma-vipākapaccayā

81. Upādānasampayutto dhammo upādānasampayuttassa dhammassa kammapaccayena paccayo – upādānasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Upādānasampayutto dhammo upādānavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – upādānasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – upādānasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa kammapaccayena paccayo – upādānasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

82. Upādānavippayutto dhammo upādānavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – upādānavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – upādānavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Upādānavippayutto dhammo upādānavippayuttassa dhammassa vipākapaccayena paccayo – vipāko upādānavippayutto eko…pe… ekaṃ.

Āhārapaccayādi

83. Upādānasampayutto dhammo upādānasampayuttassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo (imesu catūsupi yathā kammapaccaye diṭṭhigatavippayutto lobho dassito evaṃ dassetabbo. Cattāri cattāri pañhā)… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

84. Upādānasampayutto dhammo upādānavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Upādānavippayutto dhammo upādānavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu upādānasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca vippayuttapaccayena paccayo. (3)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā…pe….

Atthipaccayādi

85. Upādānasampayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Upādānasampayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

86. Upādānavippayutto dhammo upādānavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (imesu sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ). (3)

87. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – upādānasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – upādānasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa ca upādānavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe…. (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

88. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

89. Upādānasampayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Upādānasampayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Upādānasampayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

90. Upādānavippayutto dhammo upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Upādānavippayutto dhammo upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Upādānavippayutto dhammo upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

91. Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Upādānasampayutto ca upādānavippayutto ca dhammā upādānasampayuttassa ca upādānavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

92. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

93. Hetupaccayā naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava (sabbattha nava), nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

94. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā)…pe… avigate nava.

Upādānasampayuttadukaṃ niṭṭhitaṃ.

72. Upādānaupādāniyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

95. Upādānañceva upādāniyañca dhammaṃ paṭicca upādāno ceva upādāniyo ca dhammo uppajjati hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ, kāmupādānaṃ paṭicca diṭṭhupādānaṃ (cakkaṃ). (1)

Upādānañceva upādāniyañca dhammaṃ paṭicca upādāniyo ceva no ca upādāno dhammo uppajjati hetupaccayā – upādāne paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (1)

Upādānañceva upādāniyañca dhammaṃ paṭicca upādāno ceva upādāniyo ca upādāniyo ceva no ca upādāno ca dhammā uppajjanti hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ sampayuttakā ca khandhā cittasamuṭṭhānānañca rūpaṃ (cakkaṃ). (3)

96. Upādāniyañceva no ca upādānaṃ dhammaṃ paṭicca upādāniyo ceva no ca upādāno dhammo uppajjati hetupaccayā – upādāniyañceva no ca upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva ajjhattikā mahābhūtā). (1)

Upādāniyañceva no ca upādānaṃ dhammaṃ paṭicca upādāno ceva upādāniyo ca dhammo uppajjati hetupaccayā – upādāniye ceva no ca upādāne khandhe paṭicca upādānā. (2)

Upādāniyañceva no ca upādānaṃ dhammaṃ paṭicca upādāno ceva upādāniyo ca upādāniyo ceva no ca upādāno ca dhammā uppajjanti hetupaccayā – upādāniyañceva no ca upādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā upādānā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

97. Upādānañceva upādāniyañca upādāniyañceva no ca upādānañca dhammaṃ paṭicca upādāno ceva upādāniyo ca dhammo uppajjati hetupaccayā – diṭṭhupādānañca sampayuttake ca khandhe paṭicca kāmupādānaṃ (cakkaṃ). (1)

Upādānañceva upādāniyañca upādāniyañceva no ca upādānañca dhammaṃ paṭicca upādāniyo ceva no ca upādāno dhammo uppajjati hetupaccayā – upādāniyañceva no ca upādānaṃ ekaṃ khandhañca upādāne ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… upādāne ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādānañceva upādāniyañca upādāniyañceva no ca upādānañca dhammaṃ paṭicca upādāno ceva upādāniyo ca upādāniyo ceva no ca upādāno ca dhammā uppajjanti hetupaccayā – upādāniyañceva no ca upādānaṃ ekaṃ khandhañca diṭṭhupādānañca paṭicca tayo khandhā kāmupādānañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ). (3)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Yathā upādānadukaṃ evaṃ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi kātabbā, ninnānākaraṇā, āmasanaṃ nānākaraṇaṃ.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

98. Upādāno ceva upādāniyo ca dhammo upādānassa ceva upādāniyassa ca dhammassa hetupaccayena paccayo – upādānā ceva upādāniyā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (1)

Upādāno ceva upādāniyo ca dhammo upādāniyassa ceva no ca upādānassa dhammassa hetupaccayena paccayo – upādānā ceva upādāniyā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo (upādānadukasadisā ninnānā, nava pañhā).

Ārammaṇapaccayo

99. Upādāno ceva upādāniyo ca dhammo upādānassa ceva upādāniyassa ca dhammassa ārammaṇapaccayena paccayo – upādāne ārabbha upādānā uppajjanti… tīṇi.

Upādāniyo ceva no ca upādāno dhammo upādāniyassa ceva no ca upādānassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uddhaccaṃ domanassaṃ uppajjati; ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe…pe… cakkhuṃ…pe… vatthuṃ…pe… (saṃkhittaṃ) anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)

Upādāniyo ceva no ca upādāno dhammo upādānassa ceva upādāniyassa ca dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ, itare dve upādānadukasadisā). (3)

Upādāno ceva upādāniyo ca upādāniyo ceva no ca upādāno ca dhammā upādānassa ceva upādāniyassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi (heṭṭhā adhipati tīṇi, upādānadukasadisā).

Adhipatipaccayo

100. Upādāniyo ceva no ca upādāno dhammo upādāniyassa ceva no ca upādānassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; sekkhā gotrabhuṃ garuṃ katvā…pe… vodānaṃ…pe… cakkhuṃ…pe… vatthuṃ upādāniye ceva no ca upādāne khandhe garuṃ katvā upādāniyā ceva no ca upādānā khandhā uppajjanti. Sahajātādhipati – upādāniyā ceva no ca upādānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo (avasesā dvepi ārammaṇādhipati sahajātādhipatipi upādānadukasadisā). (3)

(Ghaṭanā adhipati tīṇi, upādānadukasadisā. Sabbe paccayā upādānadukasadisā. Upādāniye lokuttaraṃ natthi, paccanīyampi itare dve gaṇanāpi upādānadukasadisaṃ.)

Upādānaupādāniyadukaṃ niṭṭhitaṃ.

73. Upādānaupādānasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

101. Upādānañceva upādānasampayuttañca dhammaṃ paṭicca upādāno ceva upādānasampayutto ca dhammo uppajjati hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ (cakkaṃ kātabbaṃ). (1)

Upādānañceva upādānasampayuttañca dhammaṃ paṭicca upādānasampayutto ceva no ca upādāno dhammo uppajjati hetupaccayā – upādāne paṭicca sampayuttakā khandhā. (2)

Upādānañceva upādānasampayuttañca dhammaṃ paṭicca upādāno ceva upādānasampayutto ca upādānasampayutto ceva no ca upādāno ca dhammā uppajjanti hetupaccayā – diṭṭhupādānaṃ paṭicca kāmupādānaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

Upādānasampayuttañceva no ca upādānaṃ dhammaṃ paṭicca…pe…. (Saṃkhittaṃ. Āmasanaṃ nānākaraṇaṃ upādānadukasadisaṃ nava pañhā. Rūpaṃ natthi. Evaṃ sabbepi vārā vitthāretabbā. Arūpaṃyeva.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

102. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa hetupaccayena paccayo – upādānā ceva upādānasampayuttā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānā ceva upādānasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānā ceva upādānasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo. (3)

103. Upādānasampayutto ceva no ca upādāno dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa hetupaccayena paccayo – upādānasampayuttā ceva no ca upādānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānasampayuttā ceva no ca upādānā hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānasampayuttā ceva no ca upādānā hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo. (3)

104. Upādāno ceva upādānasampayutto ca upādānasampayutto ceva no ca upādāno ca dhammā upādānassa ceva upādānasampayuttassa ca dhammassa hetupaccayena paccayo – upādānā ceva upādānasampayuttā ca upādānasampayuttā ceva no ca upādānā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānā ceva upādānasampayuttā ca upādānasampayuttā ceva no ca upādānā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (Mūlaṃ pucchitabbaṃ) upādānā ceva upādānasampayuttā ca upādānasampayuttā ceva no ca upādānā ca hetū sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo. (3)

Ārammaṇapaccayo

105. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – upādāne ārabbha upādānā uppajjanti. (Mūlaṃ pucchitabbaṃ) upādāne ārabbha upādānasampayuttā ceva no ca upādānā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) upādāne ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti. (3)

Upādānasampayutto ceva no ca upādāno dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa ārammaṇapaccayena paccayo – upādānasampayutte ceva no ca upādāne khandhe ārabbha upādānasampayuttā ceva no ca upādānā khandhā uppajjanti (tīṇipi kātabbā, ghaṭane tīṇipi kātabbā).

Adhipatipaccayo

106. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa adhipatipaccayena paccayo… tīṇi. (3)

Upādānasampayutto ceva no ca upādāno dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (tīṇipi, tīsupi dvepi adhipati kātabbā, ghaṭanādhipatipi tīṇi).

Anantarapaccayo

107. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā upādānā ceva upādānasampayuttā ca khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo (evaṃ navapi pañhā kātabbā, āvajjanāpi vuṭṭhānampi natthi).

Samanantarapaccayādi

108. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

109. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa upanissayapaccayena paccayo…pe… tīṇi.

Upādānasampayutto ceva no ca upādāno dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – upādānasampayuttā ceva no ca upādānā khandhā upādānasampayuttakānañceva no ca upādānānaṃ khandhānaṃ upanissayapaccayena paccayo (tīṇi ghaṭanupanissayepi tīṇi)… āsevanapaccayena paccayo… nava.

Kammapaccayādi

110. Upādānasampayutto ceva no ca upādāno dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa kammapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava… atthipaccayena paccayo… nava… natthipaccayena paccayo… nava… vigatapaccayena paccayo… nava… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

111. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāro

112. Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Upādāno ceva upādānasampayutto ca dhammo upādānasampayuttassa ceva no ca upādānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (2)

Upādāno ceva upādānasampayutto ca dhammo upādānassa ceva upādānasampayuttassa ca upādānasampayuttassa ceva no ca upādānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (evaṃ navapi kātabbā, ekekassa mūle tīṇi tīṇi pañhā).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

113. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

114. Hetupaccayā naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naupanissaye nava (sabbattha nava), namagge nava, nasampayutte nava, nonatthiyā nava, novigate nava.

4. Paccayapaccanīyānulomaṃ

115. Nahetupaccayā ārammaṇe nava, adhipatiyā nava…pe… (anulomamātikā kātabbā).

Upādānaupādānasampayuttadukaṃ niṭṭhitaṃ.

74. Upādānavippayuttaupādāniyadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

Hetupaccayo

116. Upādānavippayuttaṃ upādāniyaṃ dhammaṃ paṭicca upādānavippayutto upādāniyo dhammo uppajjati hetupaccayā – upādānavippayuttaṃ upādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Upādānavippayuttaṃ anupādāniyaṃ dhammaṃ paṭicca upādānavippayutto anupādāniyo dhammo uppajjati hetupaccayā – upādānavippayuttaṃ anupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Upādānavippayuttaṃ anupādāniyaṃ dhammaṃ paṭicca upādānavippayutto upādāniyo dhammo uppajjati hetupaccayā – upādānavippayutte anupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Upādānavippayuttaṃ anupādāniyaṃ dhammaṃ paṭicca upādānavippayutto upādāniyo ca upādānavippayutto anupādāniyo ca dhammā uppajjanti hetupaccayā – upādānavippayuttaṃ anupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Upādānavippayuttaṃ upādāniyañca upādānavippayuttaṃ anupādāniyañca dhammaṃ paṭicca upādānavippayutto upādāniyo dhammo uppajjati hetupaccayā – upādānavippayutte anupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Hetuyā pañca, ārammaṇe dve…pe… avigate pañca.

(Imaṃ dukaṃ cūḷantaraduke lokiyadukasadisaṃ, ninnānākaraṇaṃ.)

Upādānavippayuttaupādāniyadukaṃ niṭṭhitaṃ.

Upādānagocchakaṃ niṭṭhitaṃ.

Tatiyo bhāgo niṭṭhito.