Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Dhammasaṅgaṇī-anuṭīkā

Vīsatigāthāvaṇṇanā

1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari nipaccakārassa antarāyavisosanatthatā viya satthari dhamme ca paresaṃ accantasukhappaṭilābhasaṃvattaniyasaddhāratanuppādanatthatāpi siyāti dassetuṃ ‘‘dhammasaṃvaṇṇanāya’’ntiādimāha. Tattha yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammoti sāmaññavacanopi dhamma-saddo saddantarasannidhānena idha pariyattivisesavisayo. Saṃvaṇṇīyati attho etāyāti saṃvaṇṇanā, aṭṭhakathā.

Tividhayānamukhena vimuttidhammaṃ yathārahamanusāsatīti satthā. Paṇamanaṃ paṇāmo, kāyavācācittehi satthu guṇaninnatā. Kiriyā karaṇaṃ, paṇāmassa karaṇaṃ paṇāmakaraṇaṃ, vandanāpayogo. So ca kiñcāpi ‘‘idāni adhippetaṃ paṇāmaṃ karonto’’tiādinā ‘‘tassa pāde namassitvā’’tiādikassa adhippetapaṇāmabhāvaṃ dassessati, ‘‘karuṇā viyā’’tiādikassa pana sabbassa thomanāvasena vuttassapi vasena veditabbo. So hi satthu mahākaruṇādiguṇavisesakittanavasena pavatto mahākaruṇādiguṇavisesāvinābhāvinā saṃvaṇṇiyamānasaṃvaṇṇanādhammavibhāvitena dhammassa svākkhātabhāvena svākkhātadhamme satthari anuppannasaddhānaṃ saddhājananāya, uppannasaddhānañca bhiyyobhāvāya hoti. Satthuno ca aviparītadhammadesanabhāvena avitathadesanābhūte dhammeti etena satthuno mahākaruṇādiguṇānaṃyeva ca phalavisesanipphādanasamatthatāya pasādāvahataṃ āha. Dhammena hi satthusiddhi, satthārā ca dhammasiddhi, dhammasampattiyāpi satthuguṇatāya satthuguṇavibhāvanena sampajjatīti.

Evaṃ satthari paṇāmakaraṇassa ekaṃ payojanaṃ dassetvā idāni sambandhaṃ vibhāveti ‘‘tadubhayappasādā hī’’tiādinā. Na hi satthari dhamme vā appasanno saṃvaṇṇiyamāne tadadhigantabbe ca dhamme sammā paṭipajjati, nāpi sīlādianupādāparinibbānantaṃ mahantaṃ atthaṃ sādheti, tasmā dhammasaṃvaṇṇanāsu paresaṃ sammāpaṭipattiākaṅkhāya tathārūpadhammapaṭiggāhakehi ca viniyojitena satthari dhamme ca pasāduppādanaṃ satthari paṇāmakaraṇaṃ vihitanti adhippāyo.

Bhagavato guṇasaṃkittanaṃ tassa dhammasaṅghānampi thomanā hotiyevāti vuttaṃ ‘‘ratanattayapaṇāmavacana’’nti. Tathā ca vakkhati ‘‘bhagavato thomanenevā’’tiādi (dha. sa. mūlaṭī. 6). Vakkhamānaṃ vā ‘‘saddhammañcassa pūjetvā’’tiādiṃ sandhāya vuttaṃ. Viññāpanatthaṃ paresaṃ viññūnanti vā sambandhanīyaṃ. Aviññūnaṃ appamāṇatāya abhājanatāya ca viññūnaṃ gahaṇaṃ. Te hi buddhādīsu sagāravassa pamāṇabhūtataṃ jānantā tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññanti, sammadeva ca naṃ anutiṭṭhantā tadadhippāyaṃ pūrenti. Idhāpi purimanayeneva sambandho veditabbo pasādaviññāpanādimukhenapi sammāpaṭipattiākaṅkhāya paveditattā.

Ettha ca paṭhamo atthavikappo saddhānusārīnaṃ puggalānaṃ vasena vutto, dutiyo dhammānusārīnaṃ. Paṭhamo vā asaṃsiddhasatthudhammānaṃ vasena vutto, dutiyo saṃsiddhasatthudhammānaṃ. Tathā paṭhamo paṭhame ratane paṇāmakiriyādassanaparo, dutiyo itaresupīti ayaṃ viseso veditabbo.

Paṇāmo karīyati etāyāti paṇāmakaraṇaṃ, paṇāmakiriyābhinipphādikā cetanā. Sā hi khettasampattiyā ācariyassa ca ajjhāsayasampattiyā diṭṭhadhammavedanīyabhūtā yathāladdhasampattinimittakassa kammassa balānuppadānavasena purimakammanipphannassa vipākasantānassa antarā vemajjhe āyanti āpatantīti antarāyāti laddhanāmānaṃ rogādianatthānaṃ vidhāyakassa upapīḷakassa upacchedakassa vā kammassa viddhaṃsanasamattho puññātisayoti imamatthaṃ dasseti ‘‘ratanattayapaṇāma…pe… visesabhāvato’’ti. Evañca katvā rāgādipariyuṭṭhānābhāvavacanena antarāyassa kāraṇabhūtāya payogavipattiyā abhāvassa, atthalābhādivacanena anantarāyatāhetubhūtāya payogasampattiyā sabbhāvassa, ‘‘sabyāpajjhāya pajāya abyāpajjho viharatī’’ti (a. ni. 6.10; 11.11) vacanena diṭṭheva dhamme sukhavihāritāya ca pakāsanaṃ mahānāmasuttaṃyeva udāhaṭaṃ.

Guṇavisesadassanatthanti etena satipi kāyamanopaṇāmānaṃ antarāyavisosanasamatthabhāve tehi paṇāmavisayassa paṇāmārahabhāvavibhāvanena sātisayo vacīpaṇāmo vihitoti dasseti. Guṇavisesavā hītiādinā ācariyassa yuttapattakāritaṃ dasseti. Desanā vinayapiṭaketi ettha nanu vinayapiṭakassapi desanābhāvato desanāvinayapiṭakānaṃ bhedavacanaṃ na yuttanti? No na yuttaṃ ‘‘tīsupi cetesu ete dhammatthadesanāpaṭivedhā’’ti (dha. sa. aṭṭha. nidānakathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ettha viya samudāyadesanāya avayavadesanānaṃ ādhārabhāvato. Desanākāle vā manasā vavatthāpitāya vinayatantiyā vinayapiṭakabhāvato tadatthapaññāpanassa ca desanābhāvato bhedavacanaṃ. Atha vā desīyati etenāti desanā, desanāsamuṭṭhāpako cittuppādo, tassa ca vinayapiṭakavisayo karuṇāpubbaṅgamo ca soti evamettha bhedavacanopapatti daṭṭhabbā. Suttantapiṭaketiādīsupi eseva nayo.

Kathaṃ pana bhagavato desanā vinayapiṭake karuṇāppadhānā, suttābhidhammapiṭakesu ca paññākaruṇāpaññāppadhānāti viññāyatīti? Yato ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇī’’tiādīni vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāyaṃ mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi, tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, tatopi karuṇāya kiccaṃ adhikanti adhippāyena vuttaṃ ‘‘vinayapiṭake karuṇāppadhānā’’ti. Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā, suttantadesanāya mahākaruṇāsamāpattibahulo veneyyasantānesu tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhapesīti karuṇāpaññāppadhānatā, abhidhammadesanāya pana sabbaññutaññāṇassa visayabhāvappahonako rūpārūpaparicchedo dhammasabhāvānurodhena pavattitoti paññāppadhānatā. Teneva ca kāraṇenātiādinā desanānurūpataṃtaṃsaṃvaṇṇanāya thomanā ācariyassa pakatīti dasseti.

Kusalā rūpaṃ cakkhumā dasa dāḷimādi samūhavasena atthānavabodhanattho viya atthāvabodhanattho hi saddappayogo attaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā iti-saddena saddapadatthako jāyatīti āha ‘‘karuṇā viyāti nidassanavacana’’nti. Nidassanañhi nāma nidassitabbadhamme tena ca sambandhe sati hoti, nāññathāti tassa nidassanabhāvaṃ vibhāvento āha ‘‘yassa yathā…pe… pavattitthāti attho’’ti.

‘‘Tattha karuṇā viyāti nidassanavacana’’ntiādinā nidassananidassitabbadhammānaṃ ādhāravisayabyāpārehi savisesanehi saha pakāsanavasena gāthāya atthatatvaṃ dassetvā avayavabhedavasena atthaṃ dassetuṃ ‘‘kiratīti karuṇā’’tiādi vuttaṃ. Tattha nicchandarāgānaṃ bhūtapubbagatiyā vā sattatā veditabbā. Ekassapi dhammassa anekasāmaññākāravantatāya ‘‘yathāsabhāvaṃ pakārehī’’ti vuttaṃ. Tathā hi vuttaṃ – ‘‘sabbe dhammā sabbākārenā’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) dhammānaṃ aññeyyattaṃ paṭikkhipati ñātuṃ asakkuṇeyyattābhāvato. Etena tassā paññāya akicchavuttitaṃ āha. Yatheva hi ‘‘ñeyyesu sabbesu pavattitthā’’ti ettāvatā adhippetatthe siddhe tesaṃ attattaniyatāvirahasaṃsūcanatthaṃ paresaṃ sattādimicchāgāhapaṭisedhanena dhamma-saddena ñeyyā visesitabbā, evaṃ ‘‘dhammesu sabbesu pavattitthā’’ti ettāvatā ca adhippetatthe siddhe dhammesu tassā paññāya ākaṅkhappaṭibaddhatāya akicchavuttitaṃ dassetuṃ aññeyyattapaṭisedhanena ñeyya-saddena dhammā visesitāti. Ñeyyadhamma-saddā nīluppalasaddā viya aññamaññaṃ bhedābhedayuttāti ‘‘ñeyyā ca te dhammā cā’’ti vuttaṃ. Yā yāti yathā-saddassatthaṃ dasseti. Byāpanicchāyañhi ayaṃ yathā-saddo, tappabhedā paññā pavattitthāti sambandhoti.

Bhagavati pavattāvāti idaṃ yebhuyyena upamānopameyyatthānaṃ bhinnādhāratāya bhinnādhārassa ca upamānatthassa idha asambhavato vuttaṃ. Bhagavato karuṇāya aññehi asādhāraṇabhāvo satte saṃsāradukkhato uddharitvā accantasukhe nibbāne patiṭṭhapetuṃ attano sarīrajīvitapariccāgenapi ekantahitajjhāsayatāvasena veditabbo, yato vineyyānaṃ kosohitavatthaguyhapahūtajivhāvidaṃsanampi kataṃ, yañca yadime sattā jāneyyuṃ, bhagavato sāsanena rahadamiva sītalaṃ sampajjalitaṃ aggikkhandhampi samogāheyya. Aññesaṃ passantānanti sambandho. Uddhaṭāti padaṃ apekkhitvā mahoghapakkhandānaṃ sattānanti kammatthe sāmivacanaṃ. Ayañhettha saṅkhepattho – kāmādimahoghapakkhande satte tato uddhaṭā natthañño koci maṃ ṭhapetvāti passato yathā bhagavato karuṇāya āvisanaṃ hoti, na evaṃ aññesaṃ tathādassanasseva abhāvato. Atha vā aññesaṃ passantānanti yadipi pare passeyyuṃ, tathāpi na tesaṃ bhagavato viya karuṇokkamanaṃ atthi appaṭipattito attahitamattapaṭipattito cāti attho.

Anāvaraṇā tīsu kālesu sabbattha appaṭihatavuttitāya, asādhāraṇā sabbadhammānaṃ niravasesahetupaccayapariggahavasena tesañca sabhāvakiccādiavatthāvisesādiparijānanena āyūhanavelāyameva taṃtaṃkammānaṃ taṃtaṃphalavisesahīnamajjhimapaṇītādivibhāgassa indriyabaddhesu anindriyabaddhesu ca atisukhumatirohitavidūravuttiatītānāgatādibhedabhinnānaṃ rūpadhammānaṃ taṃtaṃkāraṇasamavāyavibhāvaneneva taṃtaṃphalesu vaṇṇasaṇṭhānagandharasaphassādivisesassa niravasesato paṭivijjhanena veditabbā. Ayañca attho bhagavato anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇādivasena veditabbo. Yathā ca passantassāti idaṃ rāgaggiādīhi lokasannivāsassa ādittatādiākāradassanaṃ bhagavato mahākaruṇokkamanupāyaṃ sandhāya vuttaṃ. Taṃ pana bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ‘‘Āditto lokasannivāso…pe… uyyutto…pe… payāto…pe… kummaggappaṭipanno…pe… upanīyati loko adhuvo…pe… atāṇo loko anabhissaro…pe… assako loko sabbaṃ pahāya gamanīyaṃ…pe… ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā (paṭi. ma. 1.117) paṭisambhidāmagge parosataṃ ākārehi dassitanti ganthavitthāraṃ pariharituṃ saṃvaṇṇayituñca upāyaṃ dassetuṃ āha ‘‘taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabba’’nti. Indriyaparopariyattaāsayānusaya yamakapāṭihāriya sabbaññutānāvaraṇañāṇāni sesāsādhāraṇañāṇāni. Tesampi hi vibhaṅgo ‘‘idha tathāgato satte passati apparajakkhe’’tiādinā (paṭi. ma. 1.111) paṭisambhidāmagge nānappakārena dassitoti purimanayeneva atidisati. Ādi-saddena tattha vibhattānaṃ paṭisambhidāsaccañāṇādīnaṃ saṅgaho katoti veditabbo.

Nippadesasappadesavisayā karuṇā viya bhagavato paññāpi idha nippadesasappadesavisayā niravasesā adhippetāti tassā katipayabhedadassanena nayato tadavasiṭṭhabhedā gahetabbāti dassento ‘‘paññāggahaṇena cā’’tiādimāha. Te pana sīlasamādhi paññāvimuttivimuttiñāṇadassana, dvācattālīsasatadukadhamma, bāvīsatitikadhamma, catusatipaṭṭhāna sammappadhāna iddhipāda sāmaññaphala ariyavaṃsādi, pañcagati pañcapadhāniyaṅgapañcaṅgikasamādhi indriya bala nissāraṇīyadhātu vimuttāyatana vimuttiparipācanīyadhammasaññādi, chasāraṇīyadhamma anussatiṭṭhāna agāravagārava nissāraṇiyadhātu satatavihāra anuttariya nibbedhabhāgiyapaññādi, sattaaparihāniyadhamma ariyadhana bojjhaṅga sappurisadhammanijjaravatthu saññā dakkhiṇeyyapuggalakhīṇāsavabalādi, aṭṭhapaññāpaṭilābhahetu micchatta sammatta lokadhamma ariyānariyavohāra ārambhavatthu kusītavatthu akkhaṇa mahāpurisavitakka abhibhāyatana vimokkhādi, navayonisomanasikāramūladhammapārisuddhipadhāniyaṅga sattāvāsa āghātavatthu āghātapaṭivinaya saññānānatta anupubbavihārādi, dasanāthakaradhamma kasiṇāyatana akusalakammapatha kusalakammapatha micchatta sammatta ariyavāsa dasabalañāṇa asekkhadhammādi, ekādasamettānisaṃsa sīlānisaṃsa dhammatā buddhihetu, dvādasāyatanapaṭiccasamuppāda dhammacakkākāra, terasadhutaguṇa, cuddasabuddhañāṇa, pañcadasacaraṇavimuttiparipācanīyadhamma, soḷasaānāpānassati saccākāra suttantapaṭṭhāna, aṭṭhārasa buddhadhammadhātu bhedakaravatthu, ekūnavīsatipaccavekkhaṇa, catuvīsatipaccaya, aṭṭhavīsatisuttantapaṭṭhāna, paṇṇāsaudayabbayadassana, paropaṇṇāsakusaladhamma, dvāsaṭṭhidiṭṭhigata, aṭṭhasatataṇhāvicaritādibhedānaṃ dhammānaṃ paṭivijjhanadesanākārappavattā, ye ca catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇappabhedā, ye ca anantanayasamantapaṭṭhānapavicayadesanākārappavattā, ye ca anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayānusayacaritādivibhāvanākārappavattāti evaṃpakārā bhagavato paññāpabhedā, sabbepi idha ādi-saddena nayato saṅgayhantīti veditabbaṃ. Ko hi samattho bhagavato paññāya pabhede anupadaṃ niravasesato dassetuṃ. Teneva bhagavantaṃ ṭhapetvā paññavantānaṃ aggabhūto dhammasenāpatisāriputtattheropi buddhaguṇaparicchedanaṃ patianuyutto ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) āhāti.

Saṃsāramahoghapakkhandānaṃ sattānaṃ tato santāraṇatthaṃ paṭipanno tehi payojito nāma hoti asatipi tesaṃ tathāvidhe abhisandhiyanti vuttaṃ ‘‘sattā hi mahābodhiṃ payojentī’’ti. Etena sabbenāti mahābodhimūlādidassanena. Apagamanaṃ nirupakkilesanti yojetabbaṃ. Jātasaṃvaddhabhāvadassanena ‘‘anādi anidhano ca satto’’ti evaṃpakārā micchāvādā paṭisedhitā honti. Samaññā…pe… dasseti satte paramatthato asatipi sattapaññattivohārasūcanato. Karuṇā ādipaññā pariyosānanti idaṃ sambharaṇanipphattikālāpekkhāya vuttaṃ, na paricchedavantatāya. Tenevāha ‘‘tannidānabhāvato tato uttarikaraṇīyābhāvato’’ti. Sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi anavasesato buddhaguṇadassanupāyo yadidaṃ nayaggāhaṇaṃ. Paradhanaharaṇāditopi virati paresaṃ anatthapariharaṇavasappavattiyā siyā karuṇūpanissayāti karuṇānidānaṃ sīlaṃ. Tato eva ‘‘tato pāṇātipātādiviratippavattito’’ti vuttaṃ.

2. Yassā saṃvaṇṇanantiādinā ‘‘dayāyā’’tiādithomanāya sambandhaṃ dasseti. Payojanaṃ pana vuttanayena veditabbaṃ. Abbhantaraṃ niyakajjhattaṃ, tato bahibhūtaṃ bāhiraṃ. Dayāti karuṇā adhippetāti dayā-saddassa mettākaruṇānaṃ vācakattā vakkhamānañca anuyogaṃ manasi katvā vuttaṃ. Tāya hi samussāhito, na mettāyāti adhippāyo. Pubbe vuttassa paṭiniddeso hotīti ta-saddassa atthaṃ āha. Tanti paññaṃ visesetvā upamābhāvena vinivattā caritatthatāya. Paṭiniddesaṃ nārahati padhānāpadhānesu padhāne kiccadassanato. Dvinnaṃ padānaṃ…pe… vatoti karuṇāvācinā dayā-saddena ekādhikaraṇabhāvena vuccamāno ta-saddo tato aññadhammavisayo bhavituṃ na yuttoti adhippāyo. Apariyāyasaddānaṃ samānādhikaraṇabhāvo visesanavisesitabbabhāve sati hoti, nāññathāti āha ‘‘samānā…pe… hotī’’ti. Samānādhikaraṇabhāvena hettha visesanavisesitabbabhāvo sādhīyati, sā ca samānādhikaraṇatā visiṭṭhavibhattikānaṃ na hotīti samānavibhattitāyapi tameva sādhīyatīti ‘‘dayā…pe… cida’’nti idaṃ dayāya visesitabbabhāve kāraṇavacanaṃ. Padhānatāya hi sāmaññatāya ca sā visesitabbā jātā. Tattha bhagavato tadaññesañca karuṇānaṃ vācakattā sāmaññatā veditabbā. Tassa cāti dayā-saddassa. ‘‘Padhānañca pañña’’ntiādinā kiñcāpi purimagāthāya paññāppadhānā, ‘‘tāyā’’ti pana kevalaṃ avatvā dayāvisesanabhāvena vuttattā appadhānāyapi karuṇāya paṭiniddeso yuttoti dasseti. Appadhānatā ca karuṇāya purimagāthāya vasena vuttā, idha pana padhānā eva. Tathā ca vuttaṃ ‘‘dayāsamussāhinīti padhānā’’ti (dha. sa. mūlaṭī. 2).

Kathaṃ pana…pe… ñātabbāti vakkhamānaññeva atthaṃ hadaye ṭhapetvā codeti. Yadi evanti yadi aṭṭhakathāya adhippāyaṃ aggahetvā vacanamattameva gaṇhasi. Mettāti ca na yujjeyyāti yathā ‘‘mettacittataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā karuṇā, evaṃ ‘‘nikkaruṇataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā mettāti vacanamattaggahaṇe aṭṭhakathānampi virodhaṃ dasseti. ‘‘Adhippāyavasena yojetabbo’’ti vatvā tameva adhippāyaṃ dayā-saddo hītiādinā vivarati. Akkharacintakā hi dayā-saddaṃ dānagatirakkhaṇesu paṭhanti. Anurakkhaṇañca mettākaruṇānaṃ hitūpasaṃhāradukkhāpanayanākāravuttīnaṃ samānakiccaṃ, tasmā ubhayattha dayā-saddo pavattatīti vuttaṃ. Antonītanti antogadhaṃ, rukkhattho viya dhavakhadirādīnaṃ anurakkhaṇattho mettākaruṇānaṃ sāmaññanti attho, adhippāyo pana ‘‘dayāpanno’’ti ettha sabbapāṇabhūtahitānukampīti anantaraṃ karuṇāya vuttattā dayā-saddo mettāpariyāyoti viññāyati. Mettāpi hi karuṇā viya pāṇātipātaviratiyā kāraṇanti. ‘‘Adayāpanno’’ti ettha pana kāruṇiko avihiṃ sajjhāsayattā paresaṃ vihesāmattampi na karoti, ko pana vādo pāṇātipātaneti nikkaruṇatāya pāṇātipātitā dassitāti veditabbā. Etamevatthaṃ sandhāya ‘‘evañhi aṭṭhakathānaṃ avirodho hotī’’ti āha. Yadi dayā-saddo mettākaruṇānaṃ vācako, evampikathaṃ pana karuṇā ‘‘dayā’’ti jānitabbāti anuyogo tadavattho evāti codanaṃ manasi katvā karuṇā ca desanāyātiādinā karuṇāya eva gahaṇe kāraṇamāha.

Nanu tāyātiādinā sāmatthiyatopi pakaraṇaṃ balavanti pakaraṇavaseneva karuṇāvisayassa ñātataṃ dasseti. Yathāruci pavattitthāti etaṃ purimagāthāya sappadesanippadesasattavisayāya karuṇāya gahitabhāvassa kāraṇavacanaṃ. Yathārucipavatti hi ekasmiṃ anekesu ca icchānurūpappavattīti. ‘‘Idha pana nippadesasattavisayataṃ gahetu’’nti etena siddhe sati ārambho ñāpakattho hotīti puna ‘‘sattesū’’ti vacanaṃ imamatthavisesaṃ bodhetīti dasseti. Na devesuyevātiādināpi dayāsādhanassa samussāhanassa sattavisayabhāve sāmatthiyaladdhepi ‘‘sattesū’’ti vacanaṃ tassa nippadesasattavisayabhāvo adhippetoti imaṃ visesaṃ ñāpetīti dasseti.

Kāladesadesakaparisādiparidīpanaṃ bāhiranidānanti kālādīni niddhārento ‘‘yasmiṃ kāle’’tiādimāha. Avasānamhi vasanto tidasālayeti vacanatoti etena tassa pāṭihāriyassa saddantarasannidhānena avacchinnataṃ dasseti. Tattha pavattavohārena ca na sakkāti puthujjanasantānepi rāgādipaṭipakkhaharaṇassa abhāvato nicchandarāgesu sattavohāro viya puthujjanasantāne rāgādipaṭipakkhaharaṇavasena pavattaṃ tadabhāvepi bhagavato santāne ruḷhīvasena pāṭihāriyantveva vuccatīti na sakkā vattunti adhippāyo. Diṭṭhiharaṇavasena ye sammādiṭṭhikā jātā acelakakassapādayo viya, diṭṭhippakāsane asamatthabhāvena appaṭibhānabhāvādippattiyā saccakādayo viya.

3 . Sītapabbatā nāma ‘‘sineruṃ parivāretvā ṭhitā yugandharo…pe… giri brahā’’ti (visuddhi. 1.137; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā) evaṃ vuttapabbatā.

4-5. Sabbaso cakkavāḷasahassehi sabbaso āgamma sabbaso sannisinnenāti sambandhavasena tayo vikappā yuttā, sabbaso cakkavāḷasahassehi dasahi dasahīti pana aniṭṭhasādhanato paṭisedhito. Vajjitabbeti ye vajjetuṃ sakkā ‘‘atisammukhā atisamīpaṃ unnatappadeso’’ti, ete. Itare pana tassā parisāya mahantabhāvena na sakkā pariharituṃ.

‘‘Sabbañeyya…pe… samatthā’’ti vatvā tesaṃ desetabbappakārajānanasamatthāti vacanaṃ attanā paṭividdhākārassa dhammasāmināpi paresaṃ desetuṃ asakkuṇeyyattā vuttaṃ. Aññathā sabbepi sattā diṭṭhasaccā eva bhaveyyuṃ. Sabbañeyyadhammānaṃ yathāsabhāvajānanasamatthatādiyeva yathāvuttabalaṃ. Tesaṃ gahaṇasamatthataṃ dīpeti, adhikavacanamaññamatthaṃ bodhetīti adhippāyo.

6. Tathāgato vandanīyotiādinā ‘‘namassitvā’’tiādikiriyāvisesānaṃ taṃtaṃsuttānurodhena pavattitamāha. Sarīrasobhaggādīti ādi-saddena kalyāṇavākkaraṇatāādhipaccaparivārasampattiādi saṅgayhati.

7. Antaradhāpetvāti nirodhetvā. Nirodhanañcettha uppādakahetupariharaṇavasena tesaṃ anuppattikaraṇanti veditabbaṃ. Atthaṃ pakāsayissāmīti sambandhoti ‘‘sosetvā’’ti pubbakālakiriyāya aparakālakiriyāpekkhatāya vuttaṃ.

8. Dukkarabhāvaṃ dīpetunti adukkarassa tathāabhiyācetabbatābhāvatoti adhippāyo. Pārājikasaṅghādisesānaṃ sīlavipattibhāvato thullaccayādīnañca yebhuyyena ācāravipattibhāvato ācārasīlānaṃ tathā yojanā katā, tathā cārittasīlassa ācārasabhāvattā itaraṃ sabhāveneva gahetvā dutiyā. Asakkuṇeyyanti visuddhācārādiguṇasamannāgatena sabrahmacārinā saddhammaciraṭṭhitatthaṃ sādaraṃ abhiyācitena tena ca abhidhammatthappakāsane samatthoti yāthāvato pamāṇitena tabbimukhabhāvo na sukaroti adhippāyo.

9. Devadeva-saddassa attho paṭṭhānasaṃvaṇṇanāṭīkāyaṃ vipañcitoti na vitthārayimha.

13. Paṭhamasaṅgītiyaṃ yā aṭṭhakathā saṅgītāti vacanena sā bhagavato dharamānakālepi aṭṭhakathā saṃvijjati, tena pāṭho viya bhagavaṃmūlikāvāti viññāyati. ‘‘Abhidhammassā’’ti padaṃ ‘‘atthaṃ pakāsayissāmī’’ti etadapekkhanti ‘‘kassa pana sā aṭṭhakathā’’ti pucchitvā adhikāravasena tameva abhidhammapadaṃ ākaḍḍhati. Āvuttiādivasena vā ayamattho vibhāvetabbo.

16. Ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ pādakajjhānameva niyametītiādinayappavatto tipiṭakacūḷanāgattheravādo ādi-saddena vipassanāya ārammaṇabhūtā khandhā niyamenti, puggalajjhāsayo niyametīti evamādayo moravāpivāsimahādattattheratipiṭakacūḷābhayattheravādādayo saṅgayhanti. Tappakāsanenevāti abhidhammassa atthappakāsaneneva. Soti mahāvihāravāsīnaṃ vinicchayo. Tathāti asammissānākulabhāvena. Asammissānākulabhūto vā vinicchayo mahāvihāravāsīnaṃ santakabhāvena, etena abhidhammassa atthappakāsaneneva mahāvihāravāsīnaṃ vinicchayo idha abhinipphādīyatīti dasseti. Atha vā tappakāsanenevāti asammissānākulabhāvappakāsaneneva. Soti pakāsiyamāno abhidhammattho. Tathāti mahāvihāravāsīnaṃ vinicchayabhāvena. Imasmiṃ atthavikappe ‘‘asammissaṃ anākulaṃ atthaṃ pakāsayissāmī’’ti sambandhanīyaṃ.

17. Aññañca sabbaṃ atthappakāsanaṃ hotīti tosanaṃ hotīti attho. Tenevāha ‘‘sabbena tena tosanaṃ kataṃ hotī’’ti. Yuttarūpā yojanā.

Vīsatigāthāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Paricchedo sattappakaraṇabhāvo. Sanniveso sattannaṃ pakaraṇānaṃ tadavayavānañca vavatthānaṃ. Sāgarehi tathā cintāti ‘‘imassa abhidhammassa gambhīrabhāvavijānanatthaṃ cattāro sāgarā veditabbā’’tiādinā nayena jalasāgarādīhi saha nayasāgaravicāro. ‘‘Satabhāgena sahassabhāgena dhammantarā dhammantaraṃ saṅkamitvā saṅkamitvā desesī’’tiādinā desanābhedehi abhidhammassa gambhīrabhāvakathā desanāhi gambhīratā.

‘‘Evaṃ temāsaṃ nirantaraṃ desentassā’’tiādinā desanākāle bhagavato sarīrassa yāpitākāravicāro desanā…pe… gahaṇaṃ. Tathā therassa…pe…pi cāti ‘‘abhidhamme vācanāmaggo nāmā’’tiādinā abhidhamme vācanāmaggassa sāriputtattherasambandhitatā tassa ca teneva uppāditatā. Yo hi bhagavatā devatānaṃ desitākāro, so aparicchinnavāranayatantitāya ananto aparimāṇo na bhikkhūnaṃ vācanāyoggo, yo ca therassa desitākāro, so atisaṃkhittatāya. Nātisaṅkhepanātivitthārabhūto pana pāṭhanayo therappabhāvito vācanāmaggoti.

Vacanatthavijānanenātiādinā kusalā dhammātiādipadānaññeva atthavaṇṇanaṃ akatvā abhidhamma-saddavicārassa sambandhamāha. ‘‘Ye te mayā dhammā abhiññā desitā. Seyyathidaṃ – cattāro satipaṭṭhānā…pe… sikkhitaṃ sikkhiṃsu dve bhikkhū abhidhamme nānāvādā’’tiādisuttavasena kiñcāpi bodhipakkhiyadhammā ‘‘abhidhammo’’ti vuccanti, dhamma-saddo ca samādhiādīsu diṭṭhappayogo, pariyattidhammo eva pana idha adhippetoti dassento ‘‘suttantādhikā pāḷīti attho’’ti āha. Tattha dhammabyabhicārabhāvena visesato abhidhammo viya suttantopi ‘‘dhammo’’ti vuccati. ‘‘Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto’’tiādīsu (dī. ni. 1.216) aññattha ca sambhavato abhi-saddena nivattetabbatthaṃ dīpetuṃ ‘‘suttantā’’ti vuttaṃ. Nanu ca atirekavisesaṭṭhā bhinnasabhāvā yato te yathākkamaṃ adhikavicittapariyāyehi bodhitā, tasmā ‘‘dhammātirekadhammavisesaṭṭhehī’’ti bahuvacanena bhavitabbaṃ, na ekavacanenāti anuyogaṃ manasi katvā āha ‘‘dvinnampi…pe… ekavacananiddeso kato’’ti.

Payogameva nārahati upasagga-saddānaṃ dhātu-saddasseva purato payojanīyattā. Athāpi payujjeyya atimālādīsu ati-saddādayo viya. Evampi yathā ‘‘atimālā’’ti ettha samāsavasena anāvibhūtāya kamanakiriyāya visesako ati-saddo, na mālāya, evamidhāpi abhi-saddo na dhammavisesako yuttoti adhippāyo. Aññassapi hi upasaggassāti idaṃ ruḷhīvasena, atthe upasajjatīti vā upasaggassa anvatthasaññataṃ gahetvā vuttaṃ. Atichattādīsu hi ati-saddo idha upasaggoti adhippeto. Tattha yathā kalyāṇo pūjito vā puriso atipurisoti bhavati, evaṃ atirekavisesaṭṭhānampi kalyāṇapūjitatthabhāvasambhavato kalyāṇaṃ vā pūjitaṃ vā chattaṃ atichattanti saddanayo veditabbo. Kalyāṇapūjitabhāvā hi guṇavisesayogena icchitabbā. Guṇaviseso cesa yadidaṃ pamāṇātireko ca vicittarūpatā ca. Evañca pana katvā ‘‘akiriyāyapī’’ti vacanaṃ samatthitaṃ bhavati. Yathā ca atichattādīsu, evaṃ abhidhamma-saddepi daṭṭhabbaṃ. Anekatthā hi nipātāti. Tabbhāvadīpakattāti atirekavisesabhāvadīpakattā.

Ekato anāgatattāti idaṃ suttante ekato āgatānaṃ khandhāyatanādīnaṃ suttantabhājanīyassa diṭṭhattā ‘‘cha imāni, bhikkhave, indriyānī’’tiādinā (saṃ. ni. 5.495-496) cakkhādīnaṃ channaṃ itthindriyādīnaṃ tiṇṇaṃ sukhindriyādīnaṃ pañcannaṃ saddhindriyādīnaṃ pañcannaṃ anaññātaññassāmītindriyādīnañca tiṇṇaṃ vasena visuṃ visuṃ suttantabhāvena āgatattā ekasuttabhāvena anāgatānaṃ bāvīsatiyā indriyānaṃ suttantabhājanīyassa adiṭṭhattā ca vuttaṃ, na suttante ekato āgamanassa suttantabhājanīyassa kāraṇattā. Suttante ekato sabbena sabbañca anāgatā hi bhūmantaraparicchedapaṭisambhidā suttantabhājanīyavasena vibhattā dissanti, ekato āgatāni ca sikkhāpadāni tathā na vibhattāni. Veramaṇīnaṃ viya pana sabhāvakiccādivibhāgavinimutto bāvīsatiyā indriyānaṃ samāno vibhajanappakāro natthi, yo suttantabhājanīyaṃ siyāti indriyavibhaṅge suttantabhājanīyaṃ natthīti yuttaṃ siyā.

Yadipi paccayadhammavinimutto paccayabhāvo nāma natthi, yathā pana pavatto paccayadhammo paccayuppannadhammānaṃ paccayo hoti, so tassa pavattiākāraviseso hetuādibhāvo tato añño viya paccayadhammassa paccayabhāvoti vutto, so ca ‘‘avijjāpaccayā saṅkhārā sambhavantī’’tiādīsu padhānabhāvena vutto. Tattha ca guṇībhūtā hetuhetuphalabhūtā avijjāsaṅkhārādayoti vuttaṃ ‘‘paccayabhāvo uddiṭṭho’’ti. Uddiṭṭhadhammānantiādi uddesena paricchinnānaṃyeva khandhādīnaṃ khandhavibhaṅgādīsu pañhapucchakanayo dassito, na ito aññathāti katvā vuttaṃ.

Suttante saṅgītisuttantādike. Pañca sikkhāpadāni pāṇātipātā…pe… pamādaṭṭhānā veramaṇīti evaṃ uddiṭṭhāni. Añño pana veramaṇīnaṃ vibhajitabbappakāro natthīti idaṃ atītāniccādivibhāgo veramaṇīnaṃ khandhāyatanādīsu antogadhattā tabbaseneva vijānitabbo, tato pana añño abhidhammanayavidhuro veramaṇīnaṃ vibhajitabbappakāro natthīti adhippāyena vuttaṃ. Tathā ca paṭisambhidāmagge ‘‘cakkhuṃ aniccaṃ…pe… jarāmaraṇaṃ anicca’’nti anupadadhammasammasanakathāyaṃ na veramaṇiyo uddhaṭā.

Nanu dhammasaṅgaṇīdhātukathādīnampi vasena abhidhammapāḷiyā atirekavisesabhāvo dassetabboti? Saccametaṃ, so pana ekantaabhidhammanayanissito avuttopi siddhoti katvā na dassito. Etena vā nidassanena sopi sabbo netabbo. Abhidhammanayasāmaññena vā abhidhammabhājanīyapañhapucchakehi so vutto evāti na vuttoti daṭṭhabbo.

Pañhavārāti pucchanavissajjanavasena pavattā pāḷinayā. Etthevāti dhammahadayavibhaṅge eva. Apekkhāvasikattā appamahantabhāvassa yato appamattikā mahādhātukathātanti dhammahadayavibhaṅgavacanavasena avasesā, taṃ dassanatthaṃ ‘‘dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito’’ti vuttaṃ. Dhammahadaya…pe… āgatatantito rūpakaṇḍadhātuvibhaṅgādīsu anāgantvā mahādhātukathāyaṃ āgatatanti appamattikāvāti sambandho. Atha dhātukathāya vitthārakathā mahādhātukathā dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito dhātukathāyaṃ anāgantvā mahādhātukathāya āgatatanti appamattikāvāti yojetabbaṃ.

Upalabbhatīti anulomapaccanīyapañcakassa, nupalabbhatīti paccanīyānulomapañcakassa upalakkhaṇavasena vuttaṃ. Saccikaṭṭhaṃ nissayanti ‘‘sabbatthā’’tiādinā desādianāmasanena rūpādisattapaññāsadhammappabhedaṃ saccikaṭṭhameva nissayabhūtaṃ. Sabbatthāti etthāpi ‘‘upalabbhati nupalabbhatīti paṭiññāya gahitāya paṭikkhepaggahaṇattha’’nti ānetvā sambandhanīyaṃ, tathā sabbadā sabbesūti etthāpi. Yadi khandhāyatanādayo gahitā aṭṭhakathāyaṃ āgatanayena, atha pana vuttanti sambandho. Yo saccikaṭṭhoti saccikaṭṭhanissayaṃ upalakkheti. Etehīti etehi vacanehi. Saccikaṭṭhadesakālappadesehi kathaṃ saccikaṭṭhādīnaṃ padeso ekadesabhūto sabboti vuccati? Padesānaṃ puthuttā. ‘‘Sabbesu padesesū’’ti paccekaṃ bhedāmasanavasena cāyaṃ pañho pavattoti na purimehi avaseso.

Upalabbhati…pe… micchāti ekanti upalabbhatīti paṭiññāggahaṇapaṭikkhepaggahaṇaniggaṇhanānaṃ anulomapaṭilomato paṭiññāṭhapananiggahapāpanāropanānañca vasena pavattā tanti paṭhamapañcakassa ekaṃ aṅgaṃ eko avayavoti attho. Evaṃ sesesupi netabbaṃ. Niggahassa suniggahabhāvaṃ icchato sakavādino ‘‘tvaṃ ce pana maññasi vattabbe kho puggalo nupalabbhatī’’tiādinā (kathā. 3) paṭiññāṭhapanena, tena ‘‘tava tattha hetāya paṭiññāya hevaṃ paṭijānanto hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahito ca hotī’’ti vatvā ‘‘hañci puggalo nupalabbhatī’’tiādinā (kathā. 2) paravādino attano paṭikammaṃ yathā sakavādī na nibbeṭheti, evaṃ karaṇaṃ paṭikammaveṭhanaṃ. Paravādino paṭikammassa duppaṭikammabhāvaṃ icchato sakavādino taṃnidassanena ‘‘eso ce dunniggahito heva’’nti paṭikammanidassanena, ‘‘vattabbe kho puggalo upalabbhati…pe… paramatthenāti (kathā. 1). No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānanto hevaṃ niggahetabbā. Atha amhe niggaṇhāsi dunniggahitā ca homā’’ti vatvā ‘‘hañci puggalo upalabbhatī’’tiādinā (kathā. 5) niggahassa dunniggahitabhāvadassanena aniggahitabhāvakaraṇaṃ niggahanibbeṭhanaṃ. ‘‘Tena hi yaṃ niggaṇhāsi hañci puggalo upalabbhatī’’tiādiṃ vatvā ‘‘tena hi ye kate niggahe se niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanā’’ti sakavādino niggahassa, aniggahabhāvāropanena attano paṭikammassa supaṭikammabhāvakaraṇena ca sakavādino niggahassa chedo vināsanaṃ puggalavādanisedhanavasena samuṭṭhitattā. Dhammatāya anulomanavasena uṭṭhahitvā tabbilomanavasena pavatto anulomapaccanīkapañcako vuttavipariyāyena dutiyapañcako veditabbo.

Tadādhāroti te saccikaṭṭhaparamatthā rūpādayo ādhārā etassāti tadādhāro. Etena ‘‘rūpasmiṃ attā’’ti evaṃpakāro puggalavādo dassito hoti. Tesaṃ vā ādhārabhūtoti etena ‘‘attani rūpa’’nti evaṃpakāro. Aññatra vā tehīti tehi rūpādīhi vinā. Ādhārādheyyādibhāvena asaṃsaṭṭho visuṃyeva vinā. Tena sattādiguṇehi avokiṇṇo purisoti evamādiko. Taṃsāmibhūtatāya vā tadadhīnabhāvena ‘‘aññatra vā tehī’’ti vuttanti ‘‘rūpavā attā’’ti evaṃpakāro puggalavādo dassitoti veditabbo. Anaññoti etena ‘‘rūpaṃ attā’’ti evaṃpakāro. Ruppanādisabhāvo rūpakkhandhādīnaṃ visesalakkhaṇaṃ, sappaccayādisabhāvo sāmaññalakkhaṇaṃ. Rūpādito añño anañño vā aññatte ca tadādhārādibhūto upalabbhamāno āpajjatīti anuyuñjati sakavādī pakārantarassa asambhavato. Puggalavādī puggalassa rūpādīhi na aññattaṃ icchati rūpādi viya paccakkhato anumānato vā gāhayituṃ asakkuṇeyyattā tassa ca kārakavedakabhāvassa ayujjamānakattā. Nāpi anaññattaṃ ruppanasappaccayādisabhāvappasaṅgato puggalasseva abhāvappasaṅgato ca. Yatheva hi na vinā indhanena aggi paññāpiyati, na ca aññaṃ indhanato aggiṃ sakkā paṭijānituṃ, nāpi anaññaṃ. Yadi hi añño siyā, na uṇhaṃ indhanaṃ siyā. Atha anañño, niddahitabbaṃyeva dāhakaṃ siyā. Evameva na vinā rūpādīhi puggalo paññāpiyati, na ca tehi añño, nāpi anañño sassatucchedabhāvappasaṅgatoti laddhiyaṃ ṭhatvā puggalavādī ‘‘na hevā’’ti paṭikkhipati. Tattha aggindhanopamā tāva yadi lokavohārena vuttā, apaḷittaṃ kaṭṭhādiindhanaṃ niddahitabbañca, paḷittaṃ bhāsuruṇhaṃ aggi dāhakañca, tañca ojaṭṭhamakarūpaṃ purimapacchimakālikaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, yadi evaṃ puggalo rūpādīhi añño anicco ca āpanno. Atha paramatthato, tasmiṃyeva kaṭṭhādike paḷitte yaṃ usumaṃ so aggi, taṃsahajātāni tīṇi bhūtāni indhanaṃ, evampi siddhaṃ lakkhaṇabhedato aggindhanānaṃ aññattanti aggi viya indhanato rūpādīhi añño puggalo anicco ca āpannoti byāhatāti veditabbaṃ.

Puggalo upalabbhatīti paṭijānantassa pakārantarassa asambhavato vuttesu pakāresu ekena pakārena upalabbhamāno upalabbhatīti ‘‘āpanna’’nti vuttaṃ ‘‘paṭiññāya ekattāpanna’’nti. Ekattāpannattā eva appaṭikkhipitabbaṃ, puggale paṭisiddhe tadabhinivesopi ayāthāvato puggalavādino gahitākārasuññatāvibhāvanena sakaṭṭhānato cāvito paṭisedhito eva nāma hotīti vuttaṃ ‘‘puggaladiṭṭhiṃ paṭisedhento’’ti. Puggaloyeva vā tathā passitabbattā diṭṭhi. ‘‘Sāmī nivāsī kārako vedako nicco dhuvo’’ti abhinivesavisayabhūto hi parikappamattasiddho puggalo idha paṭikkhipīyati, ‘‘na cattārome, bhikkhave, puggalā’’tiādinā vuttavohārapuggaloti ananuyogo ākāsakusumassa rattanīlādibhāvavicāraṇā viyāti attho. Pubbe ‘‘nupalabbhatī’’ti paṭijānitvā visesacodanāya anāpajjanato puna ‘‘na hevā’’ti paṭikkhepo paṭiññāya āpajjanaleso. Vañjhāputtakassa dīgharassatānuyogassa viya sabbena sabbaṃ paramatthato anupalabbhamānassa puggalassa rūpādīhi aññānaññatānuyogassa ananuyogabhāvo eva idha aviparītattho.

Yaṃkāraṇāti etena ‘‘yatonidāna’’nti ettha vibhattialopo daṭṭhabboti dasseti. Ajjhācarantīti abhibhavanti. Abhinandanādayo taṇhādīhi yathāsaṅkhyaṃ yojetabbā, taṇhādiṭṭhīhi vā abhinandanajjhosānāni, tīhipi abhivadanaṃ avisesena vā tīhipi tayo yojetabbā. Ettha ce natthi abhinanditabbantiādinā abhinandanādīnaṃ abhāvasūcanena phalūpacārato abhinandanādīnaṃ samucchedapaṭippassaddhibhūtaṃ maggaphalaṃ vuccati, taṃ paccāmasanañca esevāti idanti katvā vuttaṃ ‘‘abhi…pe… phalaṃ vā’’ti.

‘‘Ñāyatīti jāna’’nti ukkaṃsagativijānanena niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānātikiriyāya sabbaññutaññāṇameva karaṇaṃ bhavitumarahatīti ‘‘sabbaññutaññāṇena jānitabbaṃ jānātī’’ti vuttaṃ. Atha vā pakaraṇavasena, ‘‘bhagavā’’ti saddantarasannidhānena vā ayaṃ attho vibhāvetabbo. Passaṃ passatīti etthāpi eseva nayo. Jānantāpi vipallāsavasena jānanti titthiyā paṭhamajjhānaarūpajjhānehi kāmarūpapariññāvādino. Jānanto jānātiyeva bhagavā anāgāmiarahattamaggehi taṃpariññāvāditāya. Ayañca attho dukkhakkhandhasuttavasena (ma. ni. 1.163, 175 ādayo) vibhāvetabbo. Paññācakkhunā uppannattā vā cakkhubhūto. Ñāṇabhūtotiādīsupi eseva nayo. Atha vā dibbacakkhuādikaṃ pañcavidhampi cakkhuṃ bhūto pattoti cakkhubhūto. Evaṃ ñāṇabhūtotiādīsupi daṭṭhabbaṃ. Sāmukkaṃsikāya dhammadesanāya sātisayo bhagavato vattuādibhāvoti vuttaṃ ‘‘catusaccadhamme vadatīti vattā’’tiādi. ‘‘Pavattā’’ti ettha pa-kārassa pakaṭṭhatthataṃ dassetuṃ ‘‘ciraṃ…pe… pavattā’’ti āha. Niddhāretvā netā ninnetā.

‘‘Ekūnanavuti cittānī’’ti vuttā cittasahacariyāya yathā ‘‘kuntā pacarantī’’ti. Tesañca pāḷipadesānaṃ ekekaṃ padaṃ uddharitvāpi kiñcāpi kusalattikapadāniyeva uddharitvā cittuppādakaṇḍe cittāni vibhattāni, kusalattikena pana sabhāvadhammasaṅgahitānaṃ sesattikadukapadānaṃ asaṅgahitānaṃ abhāvato kusalattikapaduddhārena nayadassanabhūtena itarattikadukapadānipi uddhaṭānevāti vuttaṃ. Evañca katvā mātikāggahaṇaṃ samatthitaṃ bhavati.

So ca dhammoti ‘‘tayo kusalahetū’’tiādīsu (dha. sa. 1060) purimāya purimāya pāḷiyā pacchimā pacchimā atthaniddesoti vuttaṃ. ‘‘Samānentī’’tisaddassa paṭapaṭāyati-saddassa viya saddanayo daṭṭhabboti dassetuṃ ‘‘samānaṃ karontī’’ti vuttaṃ. Samānakaraṇañca ūnapakkhipanena adhikāpanayanena vā hoti, idha ūnapakkhipanenāti dassetuṃ ‘‘pūrentī’’ti vuttaṃ. Samānetabbanti etthāpīti ‘‘paṭṭhānaṃ samānetabba’’nti ettha.

Balavatā ñāṇavegena abhidhammapaccavekkhaṇavasappavattena. Balavato ñāṇavegassa sabbakilesakkhepanavasappavattassa. Gambhīrameva gambhīragataṃ diṭṭhigatantiādīsu viya. Niravasesenāti na kañci avasesetvā. Pañcakhīlarahitenāti pañcacetokhīlarahitena.

Ekādhikesu aṭṭhasu kilesasatesūti ‘‘jātimado’’tiādinā ekakavasena āgatā tesattati, ‘‘kodho ca upanāho cā’’tiādinā dukavasena chattiṃsa, ‘‘tīṇi akusalamūlānī’’tiādinā tikavasena pañcādhikaṃ sataṃ, ‘‘cattāro āsavā’’tiādinā catukkavasena chappaññāsa, ‘‘pañcorambhāgiyāni saṃyojanānī’’tiādinā pañcakavasena pañcasattati, ‘‘cha vivādamūlānī’’tiādinā chakkavasena caturāsīti, ‘‘satta anusayā’’tiādinā sattakavasena ekūnapaññāsa, ‘‘aṭṭha kilesavatthūnī’’tiādinā aṭṭhakavasena catusaṭṭhi, ‘‘nava āghātavatthūnī’’tiādinā navakavasena ekāsīti, ‘‘dasa kilesavatthūnī’’tiādinā dasakavasena sattati, ‘‘ajjhattikassuppādāya aṭṭhārasa taṇhāvicaritānī’’tiādinā aṭṭhārasakavasena aṭṭhasatanti evaṃ ekādhikesu aṭṭhasu kilesasatesu. Sesā tenavutādhikaṃ chasataṃ kilesā. Te brahmajālasuttāgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ honti.

Atha vā cuddasekantākusalā, pañcavīsati kusalābyākatasādhāraṇā, cuddasa kusalattikasādhāraṇā, upacayādidvayaṃ ekaṃ katvā sattavīsati rūpāni cāti ime asīti dhammā, imesu bhāvadvaye ekaṃ ṭhapetvā ajjhattikā ekūnāsīti, bāhirā ekūnāsītīti sabbepi aṭṭhapaññāsādhikaṃ sataṃ honti. Imesu ekekasmiṃ dasannaṃ dasannaṃ kilesānaṃ uppajjanato asītiadhikaṃ diyaḍḍhakilesasahassaṃ honti.

Atha vā tepaññāsa arūpadhammā, aṭṭhārasa rūparūpāni, ākāsadhātu, lakkhaṇarūpāni cāti pañcasattati dhammā ajjhattabahiddhābhedato paññāsasataṃ honti. Tattha ekekasmiṃ dasa dasa kilesātipi diyaḍḍhakilesasahassaṃ. Tathā ettha vedanaṃ sukhindriyādivasena pañcavidhaṃ katvā sattapaññāsa arūpadhammā, aṭṭhārasa rūparūpāni cāti pañcasattati vipassanūpagadhammā ajjhattabahiddhābhedato paññāsasataṃ honti. Etesu ekekasmiṃ dasa dasa kilesātipi diyaḍḍhakilesasahassaṃ.

Aparo nayo – dvādasaakusalacittuppādesu paṭhame cha kilesā, dutiye satta, tatiye cha, catutthe satta, pañcame cha, chaṭṭhe satta, sattame cha, aṭṭhame satta, navame pañca, dasame cha, ekādasame pañca, dvādasame cattāroti sabbe dvāsattati, ime pañcadvārikā pañcasu rūpādīsu ārammaṇesu ekekasmiṃ dvāsattatīti saṭṭhiadhikāni tīṇi satāni, manodvārikā pana chasu ārammaṇesu ekekasmiṃ dvāsattati dvāsattatīti katvā dvattiṃsādhikāni cattāri satāni, sabbānipi dvānavutiadhikāni sattasatāni, tāni ajjhattabahiddhāvisayatāya caturāsītiadhikaṃ diyaḍḍhakilesasahassaṃ hontīti veditabbaṃ.

Atha vā rūpārammaṇādīni pañca, avasesarūpavedanāsaññāsaṅkhāraviññāṇavasena pañca dhammārammaṇakā sesā cāti dasa, te ajjhattabahiddhābhedato vīsati, paññatti cāti ekavīsatiyā ārammaṇesu dvāsattati dvāsattati kilesāti dvādasādhikaṃ diyaḍḍhakilesasahassaṃ honti.

Atha vā dvādasasu akusalacittuppādesu paṭhame vīsati dhammā, dutiye dvāvīsati, tatiye vīsati, catutthe dvāvīsati, pañcame ekūnavīsati, chaṭṭhe ekūnavīsati, sattame ekūnavīsati, aṭṭhame ekavīsati, navame ekūnavīsati, dasame ekavīsati, ekādasame soḷasa, dvādasame soḷasāti sabbe akusaladhammā chattiṃsādhikāni dve satāni, ime chasu ārammaṇesu paccekaṃ chattiṃ sādhikāni dve satāni, sabbe soḷasādhikāni cattāri satāni ca sahassaṃ hontīti evampi diyaḍḍhakilesasahassaṃ veditabbaṃ.

Itaresanti taṇhāvicaritānaṃ ‘‘atītāni chattiṃsā’’tiādinā atītādibhāvāmasanato. Khepaneti ariyamaggena samucchindane. ‘‘Diyaḍḍhakilesasahassaṃ khepetvā’’ti hi vuttaṃ. Paramatthato atītādīnaṃ maggena appahātabbattā ‘‘atītādibhāvāmasanā aggahaṇaṃ khepane’’ti vuttaṃ. Yaṃ pana paṭṭhāne ‘‘dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa anantarapaccayena paccayo’’tiādinā tike, tathā dassanena pahātabbātītatikatike ‘‘atītā dassanena pahātabbā’’tiādinā ca tīsu kālesu dassanādipahātabbavacanaṃ kataṃ, taṃ atītādīnaṃ saṃkiliṭṭhatāya apāyagamanīyatāya ca dassanapahātabbehi niratisayattā vuttanti daṭṭhabbaṃ.

Na bhāsitatthavacananti idaṃ ‘‘hitapariyāyavacana’’nti etena nivattitassa ekadesakathanaṃ. Yathā hi ayaṃ attha-saddo na bhāsitatthavacanaṃ, evaṃ visayappayojanādivacanampi na hotīti. Yathāvuttassāti hitapariyāyassa. ‘‘Na haññadatthatthipasaṃsalābhā’’ti padassa niddese ‘‘attattho vā parattho vā’’tiādinā (mahāni. 69) kiñcāpi suttanirapekkhaṃ attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana ekopi atthappabhedo suttena dīpetabbataṃ nātikkamatīti āha ‘‘te suttaṃ sūcetī’’ti. Imasmiṃ vikappe attha-saddo bhāsitatthavacanampi hoti. Purimakā hi pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthappabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane aladdhagādho gambhīro, na vivaṭo guḷho, mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno, niddhāretvā ñāpetabbo neyyo, yathārutavaseneva veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyadhammavasena vā. Paramattho nibbānaṃ, aviparītasabhāvo eva vā. Sātisayaṃ pakāsitāni tapparabhāvena pakāsitattā. ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpanna’’nti (pāci. 1242), ‘‘sakavāde pañcasuttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) ca evamādīsu sutta-saddo upacaritoti adhippāyenāha ‘‘idameva atthānaṃ sūcanato suttanti vutta’’nti. Ekantahitapaṭilābhasaṃvattanikā suttantadesanāti idampi vineyyānaṃ hitasampāpane suttantadesanāya tapparabhāvaṃyeva sandhāya vuttaṃ. Tapparabhāvo ca vineyyajjhāsayānulomato daṭṭhabbo, tathā attatthādippakāsanapadhānatāpi. Itarehīti vinayābhidhammehi.

Rattiādīsūti rattirājavinayesu visayabhūtesu. Nanu ca ‘‘abhirattī’’ti avuttattā rattiggahaṇaṃ na kattabbaṃ, ‘‘abhiññātā abhilakkhitā’’ti ca ñāṇalakkhaṇakiriyāvisesako abhi-saddoti? Na, ‘‘abhiññātā abhilakkhitā’’ti abhi-saddavisiṭṭhānaṃ ñātalakkhitasaddānaṃ rattisaddena samānādhikaraṇatāya rattivisayattā. Ettha ca vācakasaddasannidhāne nipātānaṃ tadatthajotakamattattā lakkhitasaddatthajotako abhi-saddo lakkhaṇe vattatīti vutto. Abhilakkhitasaddapariyāyo ca abhiññātasaddoti daṭṭhabbo, abhivinayasaddassa pana abhipurisassa viya samāsasiddhi daṭṭhabbā. Anekatthā hi nipātā, anekatthabhedo ca saddānaṃ payogavisayoti.

Kiñcāpi desanādayo desetabbādinirapekkhā na santi, āṇādayo pana visesato desakādiadhīnāti taṃtaṃvisesayogavasena tesaṃ bhedo vutto. Yathā hi āṇāvidhānaṃ visesato āṇārahādhīnaṃ tattha kosallayogato, evaṃ vohāraparamatthavidhānāni ca vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā. Aparādhajjhāsayānurūpaṃ viya dhammānurūpampi sāsanaṃ visesato tathāvinetabbapuggalāpekkhanti vuttaṃ ‘‘sāsitabba…pe… tabbabhāvenā’’ti. Saṃvarāsaṃvaranāmarūpānaṃ viya viniveṭhetabbāya diṭṭhiyāpi kathanaṃ sati vācāvatthusmiṃ, nāsatīti visesato tadadhīnanti āha ‘‘kathetabbassa…pe… kathā’’ti. Upārambhādīti upārambhanissaraṇadhammakosarakkhaṇāni. Pariyāpuṇanādīti pariyāpuṇanasuppaṭipattiduppaṭipattiyo.

Tantisamudāyo avayavatantiyā ādhāro yathā ‘‘rukkhe sākhā’’ti. Na codetabbametaṃ samukhena, visayavisayimukhena vā vinayādīnaṃyeva gambhīrabhāvassa vuttattāti adhippāyo. Dhammo hi vinayādayo, tesañca visayo attho, dhammatthavisayā ca desanāpaṭivedhāti. ‘‘Paṭivedhassā’’tiādinā dhammatthānaṃ duppaṭividdhattā desanāya uppādetuṃ asakkuṇeyyattā paṭivedhassa uppādetuñca paṭivijjhituñca asakkuṇeyyattā dukkhogāhataṃ dasseti.

Dhammānurūpaṃ yathādhammanti ca attho yujjati. Desanāpi hi paṭivedho viya aviparītaṃ savisayavibhāvanato dhammānurūpaṃ pavattati yato ‘‘aviparītābhilāpo’’ti vuccati. Dhammaniruttiṃ dassetīti etena desanāsaddasabhāvāti dīpeti. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo pāḷiyaṃ vutto, aṭṭhakathāyañca ‘‘taṃtaṃsabhāvaniruttisaddaṃ ārammaṇaṃ katvā’’tiādinā saddārammaṇatā. Imassa atthassa ayaṃ saddo vācakoti vacanavacanīyaṃ vavatthapetvā taṃtaṃvacanīyavibhāvanavasena pavattito hi saddo desanāti. Nanu ca ‘‘dhammo tantī’’ti imasmiṃ pakkhe dhammassapi saddasabhāvattā dhammadesanānaṃ viseso na siyāti? Na, tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto uggahitādivasena ca pubbe pavattito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsanako saddo desanāti. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā musāvādādayo viya. Vacanassa pavattananti ca yathāvuttacittuppādamāha. So hi vacanaṃ pavatteti, taṃ vā etena pavattīyatīti pavattanaṃ. Desīyati attho etenāti desanā. Pakārehi ñāpīyati etena, pakārato ñāpetīti vā paññattīti vuccatīti. Tenevāha ‘‘adhippāyo’’tiādi. Abhisameti, abhisamīyati vā etenāti abhisamayoti evampi abhisamayattho sambhavati. Abhisametabbato pana abhisamayoti dutiyavikappe paṭivedhoyevāti.

Vuttanayena veditabbāti avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya dukkhogāhatā, tesaṃ paññāpanassa dukkarabhāvato taṃdesanāya paṭivedhanasaṅkhātassa paṭivedhassa uppādanavisayikaraṇānaṃ asakkuṇeyyatāya dukkhogāhatā veditabbā.

Kāraṇe phalavohārena te dhammā dukkhāya saṃvattantīti vuttanti āha ‘‘upārambha…pe… hetubhāvenā’’ti. Aññaṃ atthanti upārambhaṃ nissaraṇañca. Niṭṭhāpetvāti kathanavasena pariyosāpetvā. Tassa ‘‘āraddha’’nti etena sambandho. Uddānasaṅgahādibhedo saṅgītoti pāṭho yutto, ‘‘saṅgītiyā’’ti pana likhanti. Purimaṃ vā saṅgītiyāti bhāvena bhāvalakkhaṇe bhummaṃ, pacchimaṃ adhikaraṇe. Piṭakādīti piṭakanikāyaṅgadhammakkhandhāni.

Tattha aṅgesu suttaṅgameva na sambhavati ‘‘sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa’’nti (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā) vuttattā, maṅgalasuttādīnañca suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakapadesānanti? Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato. (netti. aṭṭha. saṅgahavāravaṇṇanā);

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāyano nettiyaṃ ‘‘navavidhasuttantapariyeṭṭhī’’ti (netti. saṅgahavāra). ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 1242) sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ, tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitattā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa. Pucchāvissajjanañhi byākaraṇanti vuccati. Byākaraṇameva veyyākaraṇanti.

Evaṃ sante sagāthakānampi pañhavissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati veyyākaraṇādisaññānaṃ anokāsabhāvato ‘‘gāthāvirahe pana satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāpaṭisaṃyuttesu ‘‘vuttañheta’’ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā. Satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyaṅgādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti.

Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthāti? Na, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇabhāvassa nimittanti. Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīsu suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ suttanāmakanti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho vā siyā’’ti, tadapi natthi. Yasmā sahatāññena. Saha gāthāhīti sagāthakaṃ, sahabhāvo ca nāma attato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

Jinasāsanaṃ abhidhammo. Paṭividdhaṭṭhānaṃ paṭivedhabhūmi paṭivedhāvatthā, paṭivedhahetu vā. ‘‘So evaṃ pajānāmi sammādiṭṭhipaccayāpi vedayita’’nti (saṃ. ni. 5.11-12) vuttaṃ. Pāḷiyaṃ pana ‘‘so evaṃ pajānāmi micchādiṭṭhipaccayāpi vedayitaṃ. Sammādiṭṭhipaccayāpi vedayita’’nti āgataṃ (saṃ. ni. 5.11-12). Paccayādīhīti paccayasabhāvavūpasamatadupāyādīhi. Paravādicodanaṃ patvāti aṭṭhakathāyaṃ āgataṃ paravādicodanaṃ patvā. Adhiga…pe… rūpenāti adhigantabbo ca so desetabbo cāti adhigantabbadesetabbo, so eva dhammo, tadanurūpena. Ettha ca yathādhammasāsanattā yathādhigatadhammadesanābhāvato abhidhammassa abhisambodhi adhigamanidānaṃ. Desakālādiyeva desanānidānaṃ. Yaṃ pana aṭṭhakathāyaṃ ‘‘desanānidānaṃ yāva dhammacakkappavattanā’’ti vuttaṃ, taṃ abhidhammadesanāvisesena dhammacakkappavattananti katvā vuttaṃ. Dhammacakkappavattanasutte vā desitehi ariyasaccehi sakalābhidhammapadatthasaṅgahato, paramatthato abhidhammabhūtānaṃ vā sammādiṭṭhiādīnaṃ tattha desitattā vuttaṃ. Tattakānaṃyeva desanāruḷhatāya aḍḍhachakkesu jātakasatesu paripācanaṃ vuttanti daṭṭhabbaṃ. Na hi ettakāsu eva jātīsu puññādisambhārasambharaṇaṃ, kiṃ pana kāraṇaṃ ettakā eva jātiyo desitāti? Tadaññesaṃ aṭṭhuppattiyā abhāvato.

Sumedhakathāvaṇṇanā

Uppanne buddhe tato attānaṃ seyyato vā sadisato vā dahanto jhānābhiññāhi parihāyati, na tathā sumedhapaṇḍito aṭṭhāsīti tassa jhānābhiññāhi aparihāni daṭṭhabbā. Tenevāha ‘‘tāpasehi asamo’’ti. Yathā nibbānaṃ, aññaṃ vā niccābhimataṃ aviparītavuttitāya sabbakālaṃ tathābhāvena ‘‘sassata’’nti vuccati, evaṃ buddhānaṃ vacananti tassa sassatatā vuttā. Tenevāha ‘‘aviparītamevā’’ti. Upapāramīādivibhāgena anekappakāratā. Samādānādhiṭṭhānanti samādānassa adhiṭṭhānaṃ pavattanaṃ karaṇanti attho. Ñāṇatejenāti pāramīpavicayañāṇappabhāvena. Mahānubhāvañhi taṃ ñāṇaṃ bodhisambhāresu anāvaraṇaṃ anācariyakaṃ mahābodhisamuppattiyā anurūpapubbanimittabhūtaṃ. Tathā hi taṃ manussapurisabhāvādiādhārameva jātaṃ. Kāyādīsu asubhasaññādibhāvena suddhagocarā. ‘‘Aññathā’’ti padassa pakaraṇaparicchinnaṃ atthaṃ dassento ‘‘līnatā’’ti āha. Līnatāti ca saṅkoco vīriyahāni vīriyārambhassa adhippetattā. Tenāha ‘‘esā me vīriyapāramī’’ti.

Nidānakathāvaṇṇanā niṭṭhitā.

1. Cittuppādakaṇḍaṃ

Tikamātikāpadavaṇṇanā

1. Tenāti vedanāsaddena. Sabbapadehīti tīhi padehi laddhanāmo hoti avayavadhammenāpi samudāyassa apadisitabbato yathā ‘‘samaṃ cuṇṇa’’nti. Codako yathādhippetamatthaṃ appaṭipajjamāno vibhattiantasseva padabhāvaṃ sallakkhetvā ‘‘nanu sukhāyā’’tiādinā codeti. Itaro ‘‘adhippetappakāratthagamakassā’’tiādinā attano adhippāyaṃ vivarati. Tena ‘‘vākyaṃ idha padanti vutta’’nti dasseti. Hetupadasahetukapadādīhīti ādi-saddena nahetupadaahetukapadahetusampayuttapadāni hetuvippayuttapadampi vā saṅgaṇhāti.

Ubhayekapadavasenāti ubhayapadavasena hetudukasambandho, ekapadavasena sahetukadukasambandho. Tathāti ubhayekapadavasena. Ettha ca sahetukahetusampayuttadukātiādinā yathā hetugocchake paṭhamadukasambandhā dutiyatatiyadukā, paṭhamadukadutiyadukasambandhā catutthachaṭṭhadukā, paṭhamadukatatiyadukasambandho pañcamo duko, evaṃ āsavagocchakādīsupīti nayaṃ dasseti. Sakkā hi imināva nayena tesupi dukantarasambandho viññātuṃ, kevalaṃ pana āsavagocchakādīsu dutiyadukatatiyadukasambandho osānaduko, kilesagocchake ca dutiyacatutthadukasambandhoti. Dhammānaṃ sāvasesaniravasesabhāvena tikadukānaṃ sappadesanippadesatā vuttāti yehi tikadukā sāvasesāti padissanti apadissanti, te asaṅgahitadhammāpadeso. Evaṃ sati ‘‘asaṅgahito’’ti visesanaṃ kimatthiyanti? Etassevatthassa pākaṭakaraṇatthaṃ daṭṭhabbaṃ. Atha vā padissati etena samudāyoti padeso, avayavo. ‘‘Sāmaññajotanā visese avatiṭṭhatī’’ti yathādhippetaṃ visesaṃ dassento ‘‘asaṅgahito’’ti āha.

Anavajjattho avajjavirahattho. Nāmaṃ saññā, kiriyā karaṇaṃ, payojanaṃ ratharathaṅgavibhāvanena tesaṃ pakārato yojanaṃ. Kusena ñāṇena lātabbāti kusalāti ayamattho ñāṇasampayuttānaṃ tāva hotu, ñāṇavippayuttānaṃ kathanti āha ‘‘ñāṇavippayuttānampī’’tiādi. Ñāṇavippayuttāpi hi ñāṇeneva pavattiyanti hitasukhahetubhūtāya pavattiyā paññavantānaṃ paṭipattibhāvato. Na hi antarena yonisomanasikāraṃ kusaluppatti atthīti. ‘‘Yadi kusalassa ubhayabhāgagataṃ saṃkilesalavanaṃ pākaṭaṃ siyā, kusā viya lunantīti kusalāti ayamattho yutto siyā’’ti koci vadeyyāti āsaṅkāya āha ‘‘sammappadhānadvayaṃ viyā’’ti.

Na cātiādinā ‘‘sabhāvaṃ dhārentī’’ti ettha paramatthato kattukammassa ca bhedo natthi, kappanāsiddho eva pana bhedoti dasseti. Tattha nāmavasena viññātāviññāteti yesaṃ ‘‘dhammā’’ti iminā pariyāyena aviññātā sabhāvā, ‘‘sabhāvaṃ dhārentī’’ti iminā ca pariyāyena viññātā, tesaṃ vasena evaṃ vuttaṃ. Ettha ca paṭhamo attho saṅkhatāsaṅkhatadhammavasena vutto, dutiyo saṅkhatavasena, tatiyo saṅkhatāsaṅkhatapaññattidhammavasenāti daṭṭhabbaṃ.

Kusalapaṭisedhanaṃ kusalābhāvo eva. Abhāvo hi sattāpaṭisedhoti. Dhammoti sabhāvadhammo. Akusalavacanena na koci attho sabhāvadhammassa abodhakattāti adhippāyo. Atha siyā akusalavacanena koci attho asabhāvadhammabodhakattepi ‘‘paññattidhammā’’tiādīsu viya, evaṃ sati ‘‘anabyākatā’’ti ca vattabbaṃ siyā, tato cāyaṃ catukko āpajjati, na tiko. Tasmāti yasmā dukacatukkabhāvo anabyākatavohāro ca natthi, so ca vuttanayena abhāvamattavacane āpajjati, tasmā. Sabhāvadhāraṇādīti ādi-saddena ‘‘dhārīyanti paccayehī’’ti ayamattho saṅgahito. Ñeyyapariyāyena pana dhamma-saddenāyaṃ dosoti nanu añeyyapariyāyepi dhamma-sadde na koci dosoti? Na, vuttadosānativattanato.

Pārisesenāti ettha nanu ayamakāro na-atthattayasseva jotako, atha kho ‘‘ahetukā dhammā, abhikkhuko āvāso’’ti taṃyoganivattiyā, ‘‘appaccayā dhammā’’ti taṃsambandhibhāvanivattiyā. Paccayuppannañhi paccayasambandhīti appaccayuppannattā asambandhitā ettha jotīyati. ‘‘Anidassanā dhammā’’ti taṃsabhāvanivattiyā. Nidassanañhi daṭṭhabbatā. Atha cakkhuviññāṇaṃ nidassanaṃ, taggayhabhāvanivattiyā, tathā ‘‘anāsavā dhammā’’ti. ‘‘Appaṭighā dhammā anārammaṇā dhammā’’ti taṃkiccanivattiyā. ‘‘Arūpino dhammā acetasikā dhammā’’ti tabbhāvanivattiyā. Tadaññatā hi ettha pakāsīyati. ‘‘Amanusso’’ti tabbhāvamattanivattiyā. Manussattamattaṃ natthi aññaṃ samānanti sadisatā hettha sūciyati. ‘‘Asamaṇo samaṇapaṭiñño aputto’’ti taṃsambhāvanaguṇanivattiyā. Garahā hi ettha ñāyati. ‘‘Kacci nu bhoto anāmayā, anudarā kaññā’’ti tadappabhāvanivattiyā. ‘‘Anuppannā dhammā’’ti taṃsadisabhāvanivattiyā. Atītānañhi uppannapubbattā upādidhammānañca paccayekadesanipphattiyā āraddhuppādabhāvato kālavinimuttassa ca vijjamānattā uppannānukūlatā, pageva paccuppannānanti tabbidhurabhāvo ettha viññāyati. ‘‘Asekkhā dhammā’’ti tadapariyosānanivattiyā. Taṃniṭṭhānañhettha pakāsīyatīti evamanekesaṃ atthānaṃ jotako, tattha kiṃ vuccate atthadvayameva vatvā pārisesenāti? Itaresaṃ ettha suvidūrabhāvato. Na hi kusalavippayuttādīnaṃ dhammānaṃ akusalabhāvo yujjati.

Akusalasaddassa uccāraṇānantaraṃ vineyyānaṃ kusalapaṭipakkhabhūte atthe paṭipattibhāvato tattha niruḷhatā daṭṭhabbā. ‘‘Viruddhasabhāvattā’’ti vuttaṃ kiccavirodhādīnampi tadantogadhattā, viruddhasabhāvattepi vināsakavināsitabbabhāvo kusalākusalesu niyatoti dassetuṃ ‘‘tappaheyyabhāvato’’ti āha. Itarathā kusalānampi akusalehi pahātabbabhāve accantaṃ samucchinnakusalamūlattā apāyapūrakā eva sattā siyuṃ. Yaṃ pana ‘‘dhammāpi vo, bhikkhave, pahātabbā’’ti (ma. ni. 1.240) vuttaṃ, taṃ ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā’’tiādīsu (saṃ. ni. 3.33) viya tadārammaṇasaṃkilesappahānavasena pariyāyena vuttaṃ. Yathāha ‘‘na hi kusalā akusalehi pahātabbā’’ti (dha. sa. mūlaṭī 1).

Phassādivacanehi taṃniddesabhūtehi. Tabbacanīyabhāvenāti tehi ‘‘sukhāya vedanāya sampayuttā dhammā’’tiādivacanehi abhidheyyabhāvena. Yathā anavajjasukhavipākādiatthā kusalādivacanehi, evaṃ avipākatthā abyākatavacanena bodhitā evāti āha ‘‘abyākatavacaneneva cā’’ti. Kāraṇaṃ avatvāti idha vuttabhāvena anuvattamānattāti kāraṇaṃ avatvā. Aññā…pe… nivāretabboti etena kusalākusalasaddā viya kusalākusalasabhāvānaṃ tadubhayaviparītasabhāvānaṃ dhammānaṃ abyākatasaddo bodhakoti dasseti. Na hi avipākavacanaṃ vuttaṃ, akusalavacanañca avuttaṃ. Yato avipākavacanassa adhikatabhāvo akusalassa ca tabbacanīyabhāvena akathitabhāvo siyā, tasmā na akusalānaṃ abyākatatāti ayaṃ akusalānaṃ anabyākatabhāve yojanā.

Taṃ pariharitunti abyākatanivattanamāha. Yadi evaṃ ‘‘sukhavipākānavajjā’’ti vattabbaṃ. Anavajjā hi byabhicāritāya visesitabbāti? Na, sukhavipākavacanassa visesanabhāvena aggahitattā. Sukhavipākavacanena hi kusalabhāve samatto viññāyati, anavajjavacanaṃ panettha kusalānaṃ agarahitabbatāsaṅkhātaṃ kañci visesamāha. Teneva ca tassa visesanabhāvena vuttassa pavattisukhatādidassanabhāvaṃ sayameva vakkhatīti. Manosamācāravisesabhūtā phaladhammā visesena paṭippassaddhāvajjā nāma hontīti samācārattayavasena tasmiṃ sutte anavajjadhammānaṃ vuttattā ca te anavasesato saṅgahetvā dassetuṃ ‘‘virahitāvajjamattā’’ti vuttaṃ. Avajjavināsanabhāvo dassito kaṇhasukkadhammānaṃ vajjhaghātakabhāvassa niyatattā. Savipākatā vipākadhammatā. Sukho vipāko etesanti sukhavipākāti iminā samāsena kusalānaṃ sukhavipākavantatā vuttā. Sā ca nesaṃ na taṃsamaṅgitāya asahavattanatoti taduppādanasamatthatāti viññāyatīti vuttaṃ ‘‘sukhavipākavipaccanasabhāvaṃ dassetī’’ti. Yuttametanti paramatthato bhedābhāvepi yathāvuttavacanavacanīyabhāvasaṅkhāto bhedo tasmiṃ abhidheyyatthabhūte vatthusmiṃ upacārena hotīti yuttamettha lakkhaṇalakkhitabbabhāvena bhedavacanaṃ. Bhavati hi saddatthavisesamattenapi abhinne vatthusmiṃ bhedavacanaṃ yathā ‘‘silāputtakassa sarīra’’nti.

Vināpi bhāvābhidhāyinā saddena bhāvappadhāno niddeso hotīti vuttaṃ ‘‘anavajjavacanena anavajjattaṃ āhā’’ti. Evañcettha padaviggaho gahetabbo – na avajjaṃ anavajjaṃ, avajjapaṭipakkhatāya agarahitabbasabhāvo. Sukho vipāko assāti sukhavipākaṃ, sukhavipākavipaccanasamatthatā. Anavajjañca taṃ sukhavipākañcāti anavajjasukhavipākaṃ, taṃ lakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Atha vā pubbe viya anavajjaṃ, vipaccanaṃ vipāko, sukhassa vipāko sukhavipāko, anavajjañca sukhavipāko ca anavajjasukhavipākaṃ ekattavasena. Taṃ lakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Kiṃ panettha kāraṇaṃ padadvayapariggahe, nanu ekeneva padena iṭṭhappasiddhi. Yadipi ‘‘avajjarahitaṃ anavajja’’nti imasmiṃ pana pakkhe abyākatanivattanatthaṃ sukhavipākaggahaṇaṃ kattabbaṃ siyā, sukhavipākaggahaṇe pana kate anavajjaggahaṇaṃ na kattabbameva. ‘‘Avajjapaṭipakkhā anavajjā’’ti etasmiṃ pana pakkhe sukhavipākaggahaṇañcāti codanaṃ manasi katvā āha ‘‘tattha anavajjavacanenā’’tiādi. Tena pavattisukhasukhavipākatāattasuddhivisuddhavipākatāakusalaabyākatasabhāvanivattirasapaccupaṭṭhānapadaṭṭhānavisesadīpanato evaṃ vipulappayojanattho padadvayapariggahoti dasseti. Sukha-saddassa iṭṭhapariyāyatā viya ‘‘nibbānaparamaṃ sukhaṃ (dha. pa. 203-204), sukhā virāgatā loke (udā. 11), tesaṃ vūpasamo sukho’’tiādīsu (dī. ni. 2.221, 272) saṅkhāradukkhūpasamapariyāyatāpi vijjati, taṃavipākatāya pana idha sukhavipākabhāvo na sakkā vattunti dassento āha ‘‘saṅkhā…pe… natthī’’ti. Idaṃ vuttaṃ hoti – tebhūmakakusalānampi vivaṭṭasannissayabhāvena pavattisabhāvattā kiñcāpi sabbe kusalā saṅkhāradukkhūpasamasukhanipphādakā sambhavanti, yathāvuttasukhassa pana avipākabhāvato na etena padena kusalānaṃ sukhavipākatā sambhavatīti. Vipakkabhāvamāpannesu arūpadhammesu niruḷhattā vipāka-saddassa ‘‘yadi panā’’ti sāsaṅkaṃ vadati.

Yathāsambhavanti saha avajjenāti sāvajjā, garahitabbabhāvayuttā. Tena nesaṃ garahitabbasabhāvaṃ dasseti. Aññepi atthi dukkhabhāvena garahitabbasabhāvā akusalavipākāti sāvajjavacanamattena tesampi akusalatāpattidosaṃ disvā taṃ pariharituṃ dukkhavipākavacanamāha. Avajja-saddo vā rāgādīsu ekantākusalesu niruḷhoti taṃsahavattidhammānaṃ eva sāvajjabhāve kusalābyākatehi akusalānaṃ viseso sāvajjavacaneneva dassito. Abyākatehi pana visiṭṭhaṃ kusalākusalānaṃ sādhāraṇaṃ savipākatālakkhaṇanti tasmiṃ lakkhaṇe visesadassanatthaṃ dukkhavipākalakkhaṇaṃ vuttaṃ. Ito paraṃ ‘‘dukkho vipāko etesanti dukkhavipākā’’tiādinā sukhavipākaanavajjakusalapadānaṃ ṭhāne dukkhavipākasāvajjaakusalapadāni ṭhapetvā yathāvuttanayena attho veditabbo. Yojanā ca sāvajjavacanena akusalānaṃ pavattidukkhataṃ dasseti, dukkhavipākavacanena vipākadukkhataṃ. Purimañhi attano pavattisabhāvavasena lakkhaṇavacanaṃ, pacchimaṃ kālantare vipākuppādanasamatthatāyāti. Tathā purimena akusalānaṃ avisuddhasabhāvataṃ dasseti, pacchimena avisuddhavipākataṃ. Purimena ca akusale kusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā avajjavantatādassanato kiccaṭṭhena rasena anatthajananarasataṃ dasseti, pacchimena sampattiatthena aniṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena saṃkilesapaccupaṭṭhānataṃ, pacchimena phalaṭṭhena dukkhavipākapaccupaṭṭhānataṃ. Purimena ca ayonisomanasikāraṃ akusalānaṃ padaṭṭhānaṃ pakāseti. Tato hi te sāvajjā jātāti. Pacchimena akusalānaṃ aññesaṃ padaṭṭhānabhāvaṃ vibhāveti. Te hi dukkhavipākassa kāraṇaṃ hotīti. Ettha ca dukkha-saddo aniṭṭhapariyāyavacananti veditabbaṃ. Aniṭṭhacatukkhandhavipākā hi akusalā, na dukkhavedanāvipākāva. Vipāka-saddassa phalapariyāyabhāve pana nissandavipākena aniṭṭharūpenapi dukkhavipākatā yojetabbā. Vipākadhammatāpaṭisedhavasena abyākatānaṃ avipākalakkhaṇāti lakkhaṇaṃ vuttanti tadatthaṃ dassento ‘‘avipākārahasabhāvā’’ti āha. Evaṃpakārānanti abhiññādike saṅgaṇhāti.

Chahi padehi tikesu, catūhi dukesu yathākkamaṃ cha cattāro atthā vuttā. Chakkabhāvo na bhavissatīti etena catukkabhāvābhāvo dassitanayattā coditoyevāti daṭṭhabbaṃ. Atthabhedo upapajjatīti kasmā evaṃ vuttaṃ, nanu tīhi dhammasaddehi vuccamāno sabhāvadhāraṇādiatthena abhinno eva so atthoti? Na, jātiādibhedena bhedasabbhāvato. Bhedakā hi jātiādayo. Māsapadatthatāyāti māsa-saddābhidheyyabhāvena. Tabbacanīyabhinnatthānanti tehi kālasaddādīhi vattabbānaṃ visiṭṭhatthānaṃ. Idaṃ vuttaṃ hoti – ‘‘yathā kālasaddādiabhidheyyānaṃ kālādiatthānaṃ bhinnasabhāvānampi māsa-saddābhidheyyabhāvena abhedo, evaṃ jātiādibhedena bhinnānampi tesaṃ tiṇṇaṃ dvinnañca atthānaṃ dhamma-saddābhidheyyabhāvena natthi bhedo’’ti. Vini…pe… mānāti dhamma-saddassa rūpābhedepi bhedakāraṇamāha. Bhinnajātiyatthavacanīyatāya hi tassevatthabhedoti.

Sādhetunti bodhetuṃ. Hotu asambandho, kā no hānīti kadāci vadeyyāti āsaṅkāya āha ‘‘pubbā…pe… nāma hontī’’ti. So cāti sabhāvadhāraṇapaccayadhariyamānatāsaṅkhāto attho na sakkā vattunti yathāvuttassa abhāvassa apekkhāvuttitāya vuttaṃ. Na hi apekkhāvuttino antarena apekkhitabbaṃ labhanti. Satipi sabhāvadhāraṇādiatthasāmaññe kusalajātiādivisiṭṭhasseva tassa idha adhippetattā ekatthatā na anuññātāti vuttaṃ, vacanasilesavasena vā. Atha vātiādinā tiṇṇaṃ dhammasaddānaṃ abhāvattaṃ asampaṭicchanto nānatthatābhāvadosaṃ pariharati.

Ñāpakahetubhāvato upapatti idha kāraṇanti vuttāti āha ‘‘kāraṇaṃ nāma yuttī’’ti. Punaruttītiādinā nanu ‘‘kusalādīnampi ekattaṃ āpajjatī’’ti vuttattā ekattāpattipi vattabbāti? Saccaṃ vattabbā, sā pana abhāvāpattiyaṃ eva antogadhā nānattābhāvacodanāsāmaññena. Bhedābhedanibandhanattā visesanavisesitabbabhāvassa so accantamabhinnesu niyamena natthīti visesanavisesitabbābhāvena accantābhedaṃ dasseti, na pana accantaṃ abhinnesuyeva visesanavisesitabbābhāvaṃ. Atha vā accantaṃ abhinnesu avivaṭasaddatthavivaraṇatthaṃ pavattā. Kasmā? Visesanavisesitabbābhāvatoti evaṃ yojanā kātabbā. Amittaṃ abhibhavituṃ sakkuṇātīti sakko, indatīti indo, purime dadātīti purindadoti evaṃ kiriyāguṇādipariggahavisesena.

Bhedābhedavantesūti visesasāmaññavantesu. Nīla-saddo hi uppalasaddasamāyogo rattuppalasetuppalādiuppalajātisāmaññato vinivattetvā nīlaguṇayuttameva uppalajātivisesaṃ joteti. Uppala-saddopi nīla-saddasamāyutto bhamaraṅgārakokilādigatanīlaguṇasāmaññato avacchinditvā uppalavatthugatameva nīlaguṇaṃ pakāsetīti visesatthasāmaññatthayuttatā padadvayassa daṭṭhabbā. Iminā nayena itaratrāpi bhedābhedavantatā yojetabbā. Tāya tāya anumatiyāti tena tena saṅketena. Te te vohārāti accantaṃ abhinne atthe pariyāyabhāvena accantaṃ bhinne yathāsakaṃ atthavivaraṇabhāvena bhedābhedavante visesanavisesitabbabhāvena tā tā samaññā paññattiyo siddhāti attho. Samāneti ekasmiṃ. Kusalādibhāvanti kucchitasalanādibhāvaṃ. Abhidhānatthopi hi anavajjasukhavipākādiabhidheyyattho viya sabhāvadhāraṇādisāmaññatthaṃ visesetīti.

Etthāha ‘‘kiṃ pana kāraṇaṃ tikā eva paṭhamaṃ vuttā, na dukā, tikesupi kusalattikova, na añño’’ti? Vuccate – sukhaggahaṇato appabhedato ca tikā eva paṭhamaṃ vuttā. Yasmā tikehi bodhite kusalādibhede tabbibhāgabhinnā hetuādayo vuccamānā suviññeyyā honti. Tathā hi ‘‘tayo kusalahetū’’tiādinā kusalādimukhena hetuādayo vibhattā, katipayabhedā ca tikā dvāvīsatiparimāṇattā.

Tesu pana sabbasaṅgahaasaṅkaraādikalyāṇabhāvena paṭhamaṃ kusalattikaṃ vuttaṃ. Niravasesā hi rūpārūpadhammā kusalattikena saṅgahitā, na tathā vedanāttikādīhi. Nanu vipākattikādīhipi niravasesā dhammā saṅgahitāti? Saccametaṃ, tesu pana anavajjasāvajjadhammā na asaṅkarato vuttā yathā kusalattike. Nanu ca saṃkiliṭṭhasaṃkilesikattikādīsupi te asaṅkarato vuttāti? Evametaṃ, te pana akalyāṇabhūte pāpadhamme ādiṃ katvā vuttā, na evamayaṃ. Ayaṃ pana kalyāṇabhūte pujjabhavaparinibbutinipphādake puññadhamme ādiṃ katvā vutto. Iti bhagavā saṇhasukhumaṃ rūpārūpadesanaṃ ārabhanto sabbasaṅgahaasaṅkaraādikalyāṇaguṇayogato paṭhamaṃ kusalattikaṃ deseti, kiñca tadaññattikānaṃ sukhaggahaṇato. Tathā hi kusalattikamukhena ‘‘kāmāvacarakusalato cattāro somanassasahagatacittuppādā’’tiādinā vedanāttikādayo vibhattāti.

Kusalattikepi ca padhānapāsaṃsaubhayahitabhāvato kusalā dhammā paṭhamaṃ vuttā. Kusalā hi dhammā sukhavipākattā sabbasaṅkhatadhammānaṃ uttamā avajjavidhamanato viññuppasatthā idhalokaparalokesu atthāvahā nissaraṇāvahā ca, tasmā padhānādibhāvena paṭhamaṃ vuttā, tappaṭipakkhattā tadanantaraṃ akusalā, tadubhayaviparītasabhāvā tadanantaraṃ abyākatā vuttā. Kusalavasena vā assādo, akusalavasena ādīnavo, abyākatadhammesu nibbānavasena nissaraṇanti iminā assādādikkamena, kusalesu patiṭṭhāya paṇḍitā akusale pajahantā abyākatadhammabhūtamaggaphalaṃ nibbānañca sacchikarontīti iminā vā paṭipattikkamena ayamanupubbī ṭhapitāti veditabbā.

Kasmā panettha sekkhattikādīsu viya sarūpato purimapadadvayapaṭikkhepavasena tatiyapadaṃ na vuttaṃ ‘‘nevakusalā nākusalā’’ti? Visesadīpanatthaṃ. Yathā hi sekkhāsekkhasabhāvesu dhammesu kocipi dhammo tadubhayasabhāvena kenacipi pariyāyena kadāci abyākaraṇīyo nāma natthīti sekkhattike padadvayapaṭikkhepavasena ‘‘nevasekkhā nāsekkhā’’tveva vuttaṃ, na evaṃ idha. Idha pana kusalasabhāvā eva dhammā aggaphaluppattiyā tathā na byākaraṇīyā hontīti imassa visesassa dīpanatthaṃ ‘‘abyākatā’’ti vuttaṃ. Vacanamatte eva vā idaṃ nānākaraṇaṃ ‘‘abyākatā nevakusalā nākusalā’’ti byākata-saddena kusalākusalānaṃ bodhitattāti.

Ettha ca akusalesu taṇhāya sabbākusalehi, tebhūmakakusalākusalehi vā samudayasaccaṃ, taṃtaṃavasiṭṭhatebhūmakadhammehi dukkhasaccaṃ, lokuttarakusalena maggasaccaṃ, avasiṭṭhaabyākatavisesena nirodhasaccaṃ dassitaṃ hoti. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ. Kiñcāpi nāmarūpaparicchedabhāvato sabhāvadhammaniddhāraṇapadhānā abhidhammakathā, tesaṃ pana kusalādivisese niddhārite tassa upasampādetabbatādipi atthato vuttameva hoti. Akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ‘‘sabbapāpassa akaraṇaṃ, kusalassa upasampadā’’ti (dha. pa. 183; dī. ni. 2.90) evamādivacanato hi kusalādīnaṃ upasampādanādidassanaparaṃ bhagavato sāsanaṃ, tasmā kusalānaṃ upasampādanaṃ akusalānaṃ pahānañca upāyo, abyākatavisesassa sacchikiriyā phalaṃ, kusalādīnaṃ upasampādanādiatthā desanā āṇattīti ayaṃ desanāhāro.

Ārogyaṭṭhena anavajjaṭṭhena kosalyasambhūtaṭṭhena ca kusalā, tappaṭipakkhato akusalā, tadubhayaviparītato abyākatā, sabhāvadhāraṇādiatthena dhammāti anupadavicinanaṃ vicayo hāro.

Pujjabhavaphalaparinibbutinipphatti kusalehīti yujjati sukhavipākattā, apāyadukkhasaṃsāradukkhuppatti akusalehīti yujjati aniṭṭhaphalattā, tadubhayaphalānaṃ anuppatti abyākatehīti yujjati avipākadhammattāti ayaṃ yutti hāro.

Kusalā dhammā sukhavipākassa padaṭṭhānaṃ, akusalā dukkhavipākassa, abyākatā kusalākusalābyākatadhammānanti ayaṃ padaṭṭhāno hāro.

Kusalaggahaṇena ye anavajjasukhavipākā sukhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnupādāniyā anupādinnaanupādāniyā…pe… araṇā dhammā, te bodhitā bhavanti kusalalakkhaṇena ekalakkhaṇattā. Tathā akusalaggahaṇena ye sāvajjadukkhavipākā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnupādāniyā saṃkiliṭṭhasaṃkilesikā…pe… saraṇā dhammā, te bodhitā bhavanti akusalalakkhaṇena ekalakkhaṇattā. Tathā abyākataggahaṇena ye avipākārahā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākā dhammā nevavipākanavipākadhammadhammā upādinnupādāniyā anupādinnupādāniyā anupādinnaanupādāniyā…pe… araṇā dhammā, te bodhitā bhavanti abyākatalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇo hāro.

‘‘Kucchite pāpadhamme salayantī’’tiādinā nirutti veditabbā, kusalādimukhena rūpārūpadhamme pariggahetvā visuddhiparamparāya ‘‘kathaṃ nu kho sattā anupādisesanibbānabhāgino bhaveyyu’’nti ayamettha bhagavato adhippāyo, nidānaṃ asādhāraṇato kusalādibhedena bujjhanakasattā. Sādhāraṇato pana pākaṭameva. Paṭhamaṃ kusalattikassa desanā vicāritāyevāti ayaṃ catubyūho hāro.

Kusalaggahaṇena kalyāṇamittapariggaho yonisomanasikārapariggaho ca. Tattha paṭhamena sakalaṃ brahmacariyamāvattati, dutiyena ca yonisomanasikāramūlakā dhammā. Akusalaggahaṇena vuttavipariyāyena yojetabbaṃ. Abyākataggahaṇena pana sakalasaṃkilesavodānapakkho yathārahamāvattatīti ayaṃ āvatto hāro.

Tattha kusalā bhūmito catudhā vibhattā, sampayuttapavattiākārādito pana anekadhā. Akusalā bhūmito ekadhā vibhattā, sampayuttādito anekadhā. Abyākatā pana vipākakiriyarūpanibbānavasena catudhā bhūmisampayuttādito anekadhā ca vibhattāti ayaṃ vibhatti hāro.

Kusalā dhammā akusalānaṃ tadaṅgādippahānāya vītikkamādippahānāya ca saṃvattanti, akusalā dhammā kusalānaṃ anupasampajjanāya, abyākatesu asaṅkhatadhātu sabbasaṅkhatanissaraṇāyāti ayaṃ parivatto hāro.

Kusalā anavajjā puññānīti pariyāyavacanaṃ, akusalā sāvajjā apuññānīti pariyāya vacanaṃ, abyākatā avipākārahā nevaācayagāmī naapacayagāmīnoti pariyāyavacananti ayaṃ vevacano hāro.

Kusalādayo ‘‘yasmiṃ samaye’’tiādinā pabhavabhūmivevacanapaññattivasena yathāsambhavaṃ pariññādipaññattivasena ca paññattāti ayaṃ paññatti hāro.

Akusalānaṃ kucchitānaṃ pāpadhammānaṃ salanaṃ kusānaṃ viya kusānaṃ vā rāgādīnaṃ lavanaṃ evaṃdhammatāti ayaṃ paṭiccasamuppādamukhena avataraṇaṃ, tathā kusena lātabbā kosallasambhūtā cāti paccayapaṭibaddhavuttitāya paṭiccasamuppāda…pe… avataraṇaṃ, paccayapaṭibaddhavuttitāya vā ādiantavantā aniccantikā cāti aniccatāmukhena avataraṇaṃ, aniccatā eva udayabbayapaṭipīḷitatāya dukkhāti dukkhatāmukhena avataraṇaṃ, nissattanijjīvaṭṭhena dhammāti abyāpārato suññatāmukhena avataraṇaṃ, evaṃ kusalāti cattāro khandhā dvāyatanāni dve dhātuyotiādinā khandhāyatanadhātādimukhenapi avataraṇaṃ veditabbaṃ. Iminā nayena akusalābyākatesupi avataraṇaṃ dassetabbanti ayaṃ avataraṇo hāro.

Kusalāti ārambho, dhammāti padasuddhi, no ārambhasuddhi. Tathā akusalā dhammā abyākatāti, dhammāti pana padasuddhi ārambhasuddhi cāti ayaṃ sodhano hāro.

Dhammāti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ kusalākusalābyākatāti. Tathā kusalā dhammāti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā kāmāvacaraṃ somanassasahagatantiādi visesavacanaṃ. Akusalā dhammātiādīsupi eseva nayoti ayaṃ adhiṭṭhāno hāro.

Kusalānaṃ dhammānaṃ navamo khaṇo cattāri ca sampatticakkāni yonisomanasikāro eva vā hetu, vuttavipariyāyena akusalānaṃ dhammānaṃ hetu, kusalākusalā dhammā yathāsambhavaṃ abyākatānaṃ dhammānaṃ hetūti ayaṃ parikkhāro hāro.

Kusalāti pariññeyyaggahaṇañceva bhāvetabbaggahaṇañca. Akusalāti pariññeyyaggahaṇañceva pahātabbaggahaṇañca. Abyākatāti pariññeyyaggahaṇañceva sacchikātabbaggahaṇañca. Dhammāti pariññādīnaṃ pavattanākāraggahaṇaṃ. Tena pariññeyyappahānabhāvanāsacchikaraṇāni dīpitānīti tadaṅgādivītikkamādippahānāni lokiyalokuttarā ca bhāvanā dassitāti ayaṃ samāropano hāro.

Kāmañcetaṃ avisesato sabhāvadhammakathanaṃ, visesavanto pana dhammā visesato niddhāritā. Tathā hi citteneva samayo niyamito, tasmā kusalaggahaṇena visesato sādhiṭṭhāno samatho vipassanā ca dassitāti. Tathā tappaṭipakkhato akusalaggahaṇena sādhiṭṭhānā taṇhā avijjā ca, abyākataggahaṇena saparivārā cetovimutti paññāvimutti cāti ayaṃ nandiyāvattassa nayassa bhūmi.

Tathā kusalaggahaṇena mūlabhāvavisesato tīṇi kusalamūlāni, tesu ca adosena sīlakkhandho, alobhena samādhikkhandho, amohena paññākkhandho nīyati. Tathā akusalaggahaṇena tīṇi akusalamūlāni, tesu ca lobhena tadekaṭṭhā akusalā dhammā. Tathā dosamohehi taṃtadekaṭṭhā. Abyākataggahaṇena appaṇihitānimittasuññatā nīyantīti ayaṃ tipukkhalassa nayassa bhūmi.

Tathā kusalaggahaṇena yato kosallato sambhūtā kusalā, taṃ paññindriyaṃ. Taṃsahajātā tadupanissayā ca saddahanussahanāpilāpāvikkhepā saddhindriyādīni. Tehi ca sabbe saddhammā bodhitā bhavanti. Akusalaggahaṇena akosallapaṭicchāditādīnavesu kāyavedanācittadhammesu subhasukhaniccaattābhinivesabhūtā cattāro vipallāsā. Abyākataggahaṇena yathāvuttaindriyapaccayāni yathāvuttavipallāsappahānabhūtāni ca cattāri sāmaññaphalāni bodhitānīti ayaṃ sīhavikkīḷitassa nayassa bhūmīti ime tayo atthanayā.

Tehi ca siddhehi dve kammanayāpi siddhā hontīti. Ayaṃ tiko sabbadhammasaṅgahitasabbabhāgiyo veditabboti idaṃ sāsanapaṭṭhānaṃ.

Ayaṃ tāva nettinayena kusalattikavaṇṇanā.

Evaṃ vedanāttikādīsupi yathāsambhavaṃ catusaccaniddhāraṇādividhinā soḷasa hārā pañca nayā niddisitabbā, ativitthārabhayena pana na vitthārayāma. Sakkā hi iminā nayena tesu tesu tikadukesu taṃtaṃhāranayayojanānurūpadhammaniddhāraṇavasena te te hāranayā viññunā niddisitunti.

2. Tañca sukhindriyaṃ sukhavedanā eva hoti sāmaññassa bhedapariyādānato, bhedassa ca sāmaññapariccāgatoti adhippāyo. Yasmā pana visesasāmaññāni avayavasamudāyā viya aññamaññato bhinnāni, tasmā ‘‘na pana…pe… samānatthattā’’ti vuttaṃ. Idāni tameva nesaṃ bhinnatatvaṃ ‘‘ayañhī’’tiādinā vivarati. Tanti sukhahetūnaṃ kāraṇaṃ. Tena sukhassa kāraṇaṃ sukhahetu, sukhassa kāraṇakāraṇaṃ sukhamūlanti dasseti. Sukhahetūnanti ettha hetu-saddena kāraṇabhāvasāmaññato hetupaccayā saṅgahitāti āha ‘‘puññapassaddhiādīna’’nti. Ettha ca sukhamūlasukhahetūsu phalūpacārena, sukhārammaṇasukhapaccayaṭṭhānesu sukhasahacariyāya, abyāpajjanibbānesu dukkhāpagamabhāvena sukhapariyāyo vuttoti daṭṭhabbo. Iṭṭhāsūti sukhupekkhānaṃ vipariṇāmāññāṇasaṅkhāradukkhatāya aniṭṭhabhāvopi atthīti viseseti. Upekkhameva vā apekkhitvā visesanaṃ kataṃ. Sā hi akusalavipākabhūtā aniṭṭhāpi atthīti. Evamādīsūti ādi-saddena ‘‘sovaggikaṃ sukhavipāka’’nti (dī. ni. 1.163) evamādiṃ saṅgaṇhāti. Iṭṭhapariyāyo hi ettha sukha-saddoti.

Saṅkhāradukkhādīsūti ettha ādi-saddena ‘‘ṭhitisukhaṃ vipariṇāmadukkhaṃ, akusalaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’’ntiādike saṅgaṇhāti. Yathākkamaṃ sukhavedanā dukkhaaniṭṭhapariyāyo hi ettha dukkha-saddoti. Dukkhavedanādukkhavatthuādīsu dukkhasaddappavatti vuttanayeneva yojetabbā. Vipākāvipākabhedāya sabbāyapi sukhavedanāya vasena lakkhaṇassa vuttattā tadubhayānukūlamatthaṃ vivaranto ‘‘sabhāvato’’tiādimāha. Tattha vipākā sabhāvato iṭṭhassa anubhavanalakkhaṇā. Itarā sabhāvato saṅkappato ca iṭṭhassa iṭṭhākārassa vā anubhavanalakkhaṇāti daṭṭhabbaṃ.

Asamānapaccayehi ekajjhaṃ uppattito samānapaccayehi ekajjhaṃ uppatti sātisayāti ukkaṃsagativijānanavasena ‘‘samānapaccayehi sahuppattikāti attho’’ti vuttaṃ. Atha vā uppajjanaṃ uppādo, uppajjati etasmāti uppādoti duvidhopi uppādo ekuppādāti ettha ekasesanayena saṅgahitoti iminā adhippāyena ‘‘samā…pe… attho’’ti vuttaṃ siyā. Tena tāni ekavatthukānīti etassa ca ‘‘kappentassā’’tiādinā sambandho. Tattha purimavikappe ekaṃ vatthu nissayo etesanti yojanā, na ekaṃyeva vatthūti. Ekekabhūtassa bhūtattayanissitattā catubhūtanissitattā ca upādārūpānaṃ. Dutiyavikappe pana ekaṃyeva vatthu etesu nissitanti yojanā. Nissayanissitatāsaṅkhātaupakāropakattabbabhāvadīpanaṃ ekavatthukavacananti dutiyavikappe mahābhūtavasena yojanā katā. Itarathā ekaṃ vatthu etesūti samāsatthabhāvena upādārūpānampi pariggaho vattabbo siyā. Pañcaviññāṇasampaṭicchanānanti idaṃ nidassananti daṭṭhabbaṃ. Kiriyamanodhātucakkhuviññāṇādayopi hi ekārammaṇābhinnavatthukā cāti pākaṭoyamatthoti. Santīraṇādīnanti ādi-saddena voṭṭhabbanajavanatadārammaṇāni saṅgayhanti, etāni ca sampaṭicchanādīni cutiāsannāni idhādhippetānīti daṭṭhabbaṃ. Tāni hi taduddhaṃ kammajarūpassa anuppattito ekasmiṃyeva hadayavatthusmiṃ vattanti, itarāni pana purimapurimacittakkhaṇuppanne hadayavatthusmiṃ uttaruttarāni pavattantīti. Chasu vā vatthūsu ekaṃ hadayavatthuyeva vatthu etesanti evaṃ pana atthe sati cutiāsannato itaresaṃ sampaṭicchanādīnaṃ gahaṇaṃ siyāti ñātabbaṃ.

Etthāha – ‘‘kasmā panettha kusalattikānantaraṃ vedanāttikova vutto’’ti? Kismiṃ pana vuccamāne ayamanuyogo na siyā, apica avayavānaṃ anekabhedatādassanatthā tikantaradesanā. Sammāsambuddhena hi kusalattikena sabbadhammānaṃ tidhā vibhāgaṃ dassetvā puna tadavayavānaṃ kusalādīnampi anekabhedabhinnataṃ dassentena tesaṃ vedanāsampayogavibhāgavibhāvanatthaṃ ‘‘sukhāya vedanāya sampayuttā’’ti vuttaṃ. Kusalā hi dhammā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Akusalā dhammā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, tathā abyākatā sampayogārahāti. Evaṃ kusalādidhammānaṃ paccekaṃ vedanābhedena vibhāgadassanatthaṃ kusalattikānantaraṃ vedanāttikaṃ vatvā idāni sukhasampayuttādīnaṃ paccekaṃ vipākādibhedabhinnataṃ dassetuṃ vedanāttikānantaraṃ vipākattiko vutto. Sukhasampayuttā hi dhammā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Tathā adukkhamasukhasampayuttā, dukkhasampayuttā pana siyā vipākā, siyā vipākadhammadhammāti iminā nayena avasesattikānaṃ dukānañca tassa tassa anantaravacane payojanaṃ vibhāvetabbaṃ.

3. Vipākaniruttiñca labhantīti tesu vipākasaddassa niruḷhataṃ dasseti. Sukkakaṇhādīti ādi-saddena akaṇhaasukkaphassādibhāvo pariggahito. Sati pana pāka-saddassa phalapariyāyabhāve rūpaṃ viya na nihīno pakkaṃ viya visiṭṭho pākoti vipākoti evaṃ vā ettha attho daṭṭhabbo. Sabyāpāratāti saussāhatā. Santāne sabyāpāratāti etena cittappayogasaṅkhātena kiriyābhāvena vipākadhammānaṃ santānavisesamāha ‘‘yato yasmiṃ cittuppāde kusalākusalā cetanā, taṃsantāne eva tassā vipākuppattī’’ti. Ettha ca ‘‘sabyāpāratā’’ti etena āvajjanadvayaṃ vipākañca nivatteti, ‘‘anupacchinnāvijjātaṇhāmāne’’ti iminā avasiṭṭhaṃ kiriyaṃ nivatteti. Ubhayenapi anusayasahāyasaussāhatālakkhaṇā vipākadhammadhammāti dasseti. Lokuttarakusalānampi hi anusayā upanissayā honti, yato ‘‘katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ…pe… tasmiṃ samaye avijjāpaccayā saṅkhārā’’tiādinā (vibha. 342) ariyamaggacetanāya avijjāupanissayatā paṭiccasamuppādavibhaṅge pakāsitā. Nirussāhasantabhāvalakkhaṇā vipākā, ubhayaviparītalakkhaṇā nevavipākanavipākadhammadhammāti.

Abhiññādikusalānanti ādi-saddena ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti (paṭi. ma. 1.234) iminā tikena saṅgahitaṃ gatiupadhikālapayogābhāvena avipākaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyañca saṅgaṇhāti. Aparāpariyavedanīyaṃ pana saṃsārappavattiyaṃ ahosikammādibhāvaṃ na bhajati. Bhāvanāya pahātabbādīti ādi-saddena dassanena pahātabbaṃ saṅgaṇhāti. Ubhayampi ‘‘vipākānuppādane’’ti vacanato gatiupadhikālapayogābhāvena anuppannavipākameva adhippetaṃ bhāvanāya pahātabbassapi pavattivipākassa anujānanato. Yesaṃ pana bhāvanāya pahātabbā avipākā, tesaṃ matena ādi-saddena dassanena pahātabbassa ahosikammanti evaṃpakārasseva pariggahoti veditabbaṃ.

4. ‘‘Kathamādinnā’’ti ayampi pañho labbhati. ‘‘Phalabhāvenā’’ti hi ādānappakāravacanaṃ. Kesañci gotrabhupaccavekkhaṇādīnaṃ upetakiriyabhūtānaṃ taṃkattubhūtānañca atthānaṃ upetabbasambandhabhāvato tadabhidhāyinopi saddā sambandhā evāti ‘‘upetasaddasambandhinā’’ti vuttaṃ. Upetanti hi upetabbatthe vuccamāne avassaṃ upetakiriyā upetā ca ñāyatīti. ‘‘Rūpadhātuyā kho pana, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā, cetaso adhiṭṭhānā abhinivesā anusayā’’tiādīsu ‘‘upayo’’ti taṇhādiṭṭhiyo adhippetāti āha ‘‘upaya…pe… diṭṭhīhī’’ti. Yathāsambhavanti ‘‘ārammaṇakaraṇavasenā’’tiādinā aṭṭhakathāyaṃ vuttaatthesu yo yo sambhavati yojetuṃ, so soti attho. Na vacanānupubbenāti ‘‘kiṃ pana taṃ upeta’’ntiādinā vuttavacanānupubbena na yojetabbo. Sabbapaccayuppannānanti sabbatebhūmakapaccayuppannānaṃ. Nāpajjati sāmaññajotanāya visese avaṭṭhānato visesatthinā ca viseso anupayujjatīti taṃ pana visesaṃ vuttappakāraṃ niyametvā dassetuṃ ‘‘bodhaneyyā’’tiādi vuttaṃ.

Upetaṃ dīpetīti yathā ‘‘pācariyo’’ti ettha pagato ācariyo pācariyoti pa-saddo pagataṃ dīpeti, evaṃ upa-saddo upetaṃ dīpeti eva, na cettha gatādiatthānaṃ ekantena paccattavacanayogo icchitoti. Atisaddo viyāti ca idaṃ sasādhanakiriyādīpanasāmaññena vuttanti daṭṭhabbaṃ. Paccayabhāvenāti etena purimanibbattiṃ viseseti. Tena sahajātassapi upādānassa saṅgaho kato hoti. Sahajātopi hi dhammo paccayabhūto purimanipphanno viya voharīyati yathā ‘‘ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā’’ti, ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’ti (paṭṭhā. 1.1.53) ca. Dhātukathāyaṃ pakāsitanti ‘‘upapattibhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito. Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito’’ti (dhātu. 67) evamādiṃ sandhāyāha. Tasmā evāti upādinnasaddānapekkhattā eva. Avisesetvāti upādinnānupādinnavisesaṃ akatvā. Upādānānaṃ ārammaṇabhāvānativattanato upādānehi upādātabbāti vā upādāniyā, upādātuṃ vā arahantīti upādāniyā, upādāne niyuttāti vā upādāniyā ka-kārassa ya-kāraṃ katvāti evamettha attho daṭṭhabboti.

5. Vibādhanaṃ pīḷanaṃ kilamanaṃ upatāpo pariḷāho appassaddhibhāvo. Vidūsitā malīnā ca yato keci akilesasabhāvāpi aniṭṭhaphalā gārayhā ca jātā.

6. ‘‘Sīlamattakaṃ, paraṃ viya mattāyā’’tiādīsu mattā-saddassa pamāṇavācakatā daṭṭhabbā. Mariyādavācako vā mattā-saddo. Vicāro hettha jhānaṅgesu heṭṭhimamariyādo, na paṭhamajjhānaupacārajjhānesu viya vitakko. Sā pana vicāramariyādatā vitakkābhāvena etesaṃ jātāti avitakkaggahaṇaṃ kataṃ. Idaṃ vuttaṃ hoti – avitakkā hutvā vicāramariyādajhānaṅgesu vicāraheṭṭhimakoṭikāti. Atha vā īsadattho mattā-saddo ‘‘mattāsukhapariccāgā’’tiādīsu (dha. pa. 290) viya. Ayañhettha attho – vitakkarahitā bhāvanāya atisukhumabhūtavicārattā īsaṃ vicārā ca avitakkavicāramattāti. Na hi ito paraṃ vicāro atthīti. Yadi vitakkavisesarahitā vicāramattā, evaṃ sante avitakkavacanaṃ kimatthiyanti āha ‘‘vicāramattavacanenā’’tiādi. Yadi vicāramattato aññesampi avitakkānaṃ atthibhāvajotanatthaṃ avitakkavacanaṃ, avitakkā ca vicāramattā avicārāti nivattetabbā gahetabbā ca, evaṃ sati vicāramattā visesanaṃ, avitakkā visesitabbāti vicāramattāvitakkāti vattabbanti codanaṃ manasi katvā āha ‘‘visesanavisesitabbabhāvo’’tiādi. Yathākāmanti vattuicchānurūpaṃ. Yena yena hi pakārena dhammesu nivattetabbagahetabbabhāvā labbhanti, tena tena pakārena visesanavisesitabbabhāvo sambhavatīti. Padānaṃ anukkamo padānukkamo.

Avitakkā savitakkā ca savicārā avicārā cāti avitakkāsavicārā savitakkā avicārāti yojetabbaṃ. Ubhayekadesadassanampi ubhayadassananti adhippāyena ‘‘yadi savitakkasavicārā’’tiādi vuttaṃ. Itarampi pakāsetunti idaṃ yathā savitakkasavicāresu cittuppādesu vitakko avitakkasavicāratāya ‘‘avitakkavicāramatto’’ti vutto, evaṃ yathāvuttacittuppādesu vicāro ‘‘savitakkaavicāro’’ti sakkā viññātunti imamatthaṃ sandhāya vuttaṃ. Vitakkābhāvena ete vicāramattāti ayampi attho visesanivattiatthaṃyeva mattā-saddaṃ gahetvā vutto. Vicāramattāti hi vicāramattavantoti viññāyamānattā tadaññavisesavirahasāmaññato nivattetvā vitakkavisesavirahasaṅkhāte avitakka-saddo sannidhāpito viseseti dutiyajjhānadhammeti. Yathāha ‘‘na vicārato’’tiādi.

7. Vedayamānāti anubhavamānā. Sukhākāreti iṭṭhākāre, iṭṭhānubhavanākāre vā. Udāsināti natiapanatirahitā. Sukhadukkhānaṃ aviruddhā tesaṃ byavadhāyikābhāvato. Sukhadukkhāni viya hi sukhadukkhānaṃ anantaraṃ pavattanato byavadhāyikābhūtā na tehi virujjhati, na pana sukhadukkhāni anantarāpavattito. ‘‘Upapattito ikkhatīti upekkhā’’ti ayaṃ panattho idha upekkhā-saddassa sabbupekkhāpariyādānato na vutto. Na hi lobhasampayuttādiupekkhā upapattito ikkhatīti. Tasmāti yasmā pītisahagatāyeva na sukhasahagatā, sukhasahagatāpi na pītisahagatā evāti pītisahagatā sukhasahagatā ca aññamaññaṃ bhinnā, tasmā. Satipi sukhasahagatānaṃ yebhuyyena pītisahagatabhāve yena sukhena samannāgatā sukhasahagatā eva honti, na pītisahagatā, taṃ sukhaṃ nippītikasukhanti ayaṃ viseso iminā tikena dassitoti imamatthaṃ vibhāvento ‘‘pītisahagatāti vatvā’’tiādimāha.

Siddhoti sāvasesaṃ niravasesañca sukhapītiyo saṅgahetvā pavattehi paṭhamadutiyapadehi yo pītisahagato dhammaviseso, taṃ sukhaṃ, yo ca sukhasahagato dhammaviseso, sā pītīti satipi aññamaññaṃ saṃsaṭṭhabhāve padantarasaṅgahitabhāvadīpanatosiddho ñāto viditoti attho. ‘‘Catutthajjhānasukhaṃ atipaṇītasukhanti oḷārikaṅgato nīharitvā tassa paṇītabhāvaṃ dassetuṃ ayaṃ tiko vutto’’ti keci vadanti, tadetaṃ sabbesaṃ sukhavedanāsampayuttadhammānaṃ idha ‘‘sukhasahagatā’’ti vuttattā vicāretabbaṃ. Tathā hi ‘‘sukhabhūmiyaṃ kāmāvacare’’tiādinā (dha. sa. 1283) ‘‘kāmāvacarakusalato cattāro somanassasahagatacittuppādā’’tiādinā (dha. sa. 1598) ca niddeso pavattoti.

8. Nibbānārammaṇataṃ sandhāyāha, na nibbānapaṭivijjhanaṃ, itarathā gotrabhussa dassanabhāvāpatti acodanīyā siyāti adhippāyo. Nanu ca disvā kattabbakiccakaraṇena sotāpattimaggova dassananti ukkaṃsagativijānanena nibbānassa paṭivijjhanameva dassananti gotrabhussa dassanabhāvāpatti na codetabbāvāti? Na, dassanasāmaññasseva suyyamānattā dassanakattabbakiccakaraṇānañca bhedena vuttattā. Tattha yadipi ‘‘paññāya cassa disvā āsavā parikkhīṇā hontī’’tiādīsu (ma. ni. 2.182) viya abhinnakālassapi bhinnakālassa viya bhedopacāradassanato bhedavacanaṃ yuttaṃ, dassanavisese pana adhippete dassanasāmaññavacanaṃ na kattabbanti dassanasāmaññamattaṃ gahetvā codanā katāti ‘‘nibbānārammaṇataṃ sandhāyāhā’’ti vuttaṃ. Dutiyatatiyamaggānampi dhammacakkhupariyāyasabbhāvato ‘‘bhāvanābhāvaṃ appatta’’nti vuttaṃ. Tattha bhāvanā vaḍḍhanā. Sā ca bahulaṃ uppattiyā hotīti āha ‘‘punappunaṃ nibbattanenā’’ti. Tathā hi satīti ‘‘ubhayapaṭikkhepavasenā’’ti padassa dassanabhāvanāpaṭikkhepavasenāti atthe sati. Nanu lokiyasamathavipassanāpi yathābalaṃ kāmacchandādīnaṃ pahāyakā, tatra kathamidaṃ vuttaṃ, na ca añño pahāyako atthīti codanaṃ sandhāyāha ‘‘aññehī’’tiādi.

9. Appahātabbahetumattesūti appahātabbahetukamattesu. Sabbo kusalābyākatadhammo yathādhippetattho. Samāso na upapajjati asamatthabhāvato. Yesanti ye tatiyarāsibhāvena vuttā dhammā, attho tesaṃ. Ubhinnanti visuṃ visuṃ yojetabbatāya dve pahātabbahetusaddāti katvā vuttaṃ. Etanti ‘‘nevadassanena nabhāvanāya pahātabbo hetu etesaṃ atthī’’ti etaṃ vacanaṃ. Tehi dassanabhāvanāpadehi yuttena pahātabbahetukapadena. Evañca katvāti evaṃ dassanabhāvanāpadehi pahātabbahetukapadassa visuṃ visuṃ yojanato. Evañhi purimapadadvaya…pe… dassanametaṃ hotīti. Evanti dassanabhāvanāhi napahātabbo hetu etesanti evaṃ atthe sati. ‘‘Hetu…pe… siyā’’ti etassa ‘‘purimasmiñhi atthe’’tiādinā ahetukānaṃ aggahitabhāvadassanavasena atthaṃ vatvā idāni ‘‘atha vā’’tiādinā dutiyasseva atthassa yuttabhāvaṃ vibhāvento ‘‘gahetabbatthassevā’’tiādimāha. So hi ‘‘evamattho gahetabbo’’ti vuttattā gahetabbattho.

10. Aññathāti ārammaṇakaraṇamatte adhippete. Kathaṃ panetaṃ jānitabbaṃ ‘‘ārammaṇaṃ katvāti etena catukiccasādhakaṃ ārammaṇakaraṇaṃ vuccatī’’ti? Sāmaññajotanāya visese avaṭṭhānato ariyamaggadhammānaṃyeva ca apacayagāmibhāvato. ‘‘Cattāro maggā apariyāpannā apacayagāmino’’ti (dha. sa. 1021) hi vuttaṃ. Tenevāha ‘‘ariyamaggānaṃ etaṃ adhivacana’’nti. Eteneva vā visesupalakkhaṇahetubhūtena vacanena yathāvutto ārammaṇakaraṇaviseso viññāyati. Ukkaṃsagativijānanena vā ayamattho veditabbo. Paccavekkhaṇādīnanti vodānādayo saṅgaṇhāti. Hetubhāvenāti sampāpakahetubhāvena. Ñāpako kārako sampāpakoti tividho hi hetu, tathā ñāpetabbādibhāvena phalaṃ. Yathā nirayādimanussabhāvādigāmipaṭipadābhāvato akusalalokiyakusalacittuppādā ‘‘ācayagāmino dhammā’’ti vuttā, na micchādiṭṭhiādilokiyasammādiṭṭhiādidhammā eva, evaṃ nibbānagāmipaṭipadābhāvato lokuttarakusalacittuppādā ‘‘apacayagāmino’’ti daṭṭhabbā, na ariyamaggadhammā evāti imamatthaṃ dassento āha ‘‘purimapacchimāna’’ntiādi. Tattha ariyamaggasseva nibbānagāmipaṭipadābhāvo paribyattoti tasseva apacayagāmibhāvo yutto, tadanuvattakattā pana sesadhamme saṅgahetvā vuttaṃ. Apacaye dukkhaparijānanādinā sātisayaṃ gamanaṃ yesante apacayagāminoti ‘‘maggā eva apacayagāmino’’ti vuttaṃ. Purimapacchimānanti ca imasmiṃ tike paṭhamapadadutiyapadasaṅgahitānaṃ atthānanti attho. ‘‘Jayaṃ veraṃ pasavati (dha. pa. 201), caraṃ vā yadi vā tiṭṭha’’ntiādīsu (itivu. 86, 110; su. ni. 195) viya sānunāsiko ācaya-saddoti ‘‘anunāsikalopo kato’’ti vuttaṃ. Ettha ca ‘‘ācina’’nti vattabbe ‘‘ācaya’’nti byattayavasena vuttanti daṭṭhabbaṃ. Ācayā hutvā gacchantīti etena apacinantīti apacayā, apacayā hutvā gacchanti pavattantīti ayamattho nayato dassitoti daṭṭhabbaṃ.

11. Lokiyesu asekkhabhāvānāpatti daṭṭhabbāti kasmā evaṃ vuttaṃ, nanu –

‘‘Sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati, adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati. Sikkhatīti kho bhikkhu tasmā sekkhoti vuccati (a. ni. 3.86). Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati ‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’ti, sopi sikkhatīti sekkho’’ti –

Vacanato yathāvuttakalyāṇaputhujjanassapi sīlādidhammā sekkhāti vuccantīti? Na, pariyāyabhāvato. Nippariyāyena hi sekkhāsekkhabhāvo yathāsambhavaṃ maggaphaladhammesu evāti lokiyesu sekkhabhāvāsaṅkābhāvato asekkhabhāvānāpatti vuttā. Tenevāha ‘‘sīlasamādhī’’tiādi. Arahattaphaladhammāpi sikkhāphalabhāvena pavattanato heṭṭhimaphaladhammā viya sikkhāsu jātātiādiatthehi sekkhā siyuṃ, heṭṭhimaphaladhammāpi vā sikkhāphalabhāvena pavattanato arahattaphaladhammā viya asekkhāti codanaṃ manasikatvā ‘‘pariniṭṭhitasikkhākiccattā’’ti vuttaṃ, tathā ‘‘heṭṭhimaphalesu panā’’tiādi. ‘‘Taṃ eva sāliṃ bhuñjāmi, sā eva tittirī, tāni eva osadhānī’’tiādīsu taṃsadisesu tabbohāro daṭṭhabbo. Etena ca sekkhasadisā asekkhā yathā ‘‘amanusso’’ti vuttaṃ hotīti aññe. Aññattha ‘‘ariṭṭha’’ntiādīsu vuddhiatthepi a-kāro dissatīti vuddhippattā sekkhā asekkhāti ayampi attho vutto.

12. Kilesavikkhambhanasamatthatāyāti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Vitakkādivikkhambhanasamatthatāpi hettha labbhatīti. Akusalaviddhaṃsanarasattā vā kusalānaṃ tattha sātisayakiccayuttataṃ parittadhammehi mahaggatānaṃ pakāsetuṃ ‘‘kilesavikkhambhanasamatthatāyā’’ti vuttaṃ. Vipākakiriyesu dīghasantānatāva, na kilesavikkhambhanasamatthatā vipulaphalatā cāti attho. ‘‘Vipulaṃ phalaṃ vipulaphala’’nti evaṃ pana atthe gayhamāne vipākesupi vipulaphalatā labbhateva. Sopi ekasesanayena aṭṭhakathāyaṃ vuttoti veditabbo. Mahantehi gatā paṭipannāti ayaṃ panattho tiṇṇampi sādhāraṇoti. Guṇato ayaṃ ettakoti sattānaṃ pamāṇaṃ karontā viya pavattantīti oḷārikā kilesā ‘‘pamāṇakarā’’ti vuttā. Tehi parito khaṇḍitā paricchinnāti parittā. Satipi kehici paricchinnatte mahāpamāṇabhāvena gatā pavattāti mahaggatā. Paricchedakarānaṃ kilesānaṃ sukhumānampi agocarabhāvato tehi na kathañcipi paricchinnā vītikkantāti aparicchinnā appamāṇā, yato te ‘‘apariyāpannā’’tipi vuccanti.

14. Tittiṃ na janenti santataratāya asecanakabhāvato. Ettha ca ‘‘pamāṇakarehī’’tiādiko atthavikappo ‘‘atappakatthenā’’tiādikāya hīnattikapadavaṇṇanāya parato bahūsu potthakesu likhīyati, yathāṭhāne eva pana ānetvā vattabbo.

15. Lokiyasādhujanehipi atijigucchanīyesu ānantariyakammanatthikavādādīsu pavatti vinā vipallāsabalavabhāvena na hotīti ‘‘vipariyāsadaḷhatāyā’’ti vuttaṃ. Etenāti ‘‘vipākadāne satī’’tiādinā satipi kālaniyame vipākuppādane sāsaṅkavacanena. Tasmāti yasmā yathāvuttanayena niyatatāya atippasaṅgo dunnivāro, tasmā. Balavatā…pe… pavattīti etena asamānajātikena anivattanīyavipākataṃ, samānajātikena ca vipākānuppādanepi anantaraṃ vipākuppādanasamatthatāya avihantabbataṃ anantarikānaṃ dasseti. Yato tesaṃ vipākadhammatā viya sabhāvasiddhā niyatānantariyatā. Aññassa…pe… dānatoti imināpi asamānajātikādīhi anivattanīyaphalataṃ eva vibhāveti.

Codako adhippāyaṃ ajānanto ‘‘nanū’’tiādinā atippasaṅgameva codeti. Itaro ‘‘nāpajjatī’’tiādinā attano adhippāyaṃ vivarati. Ekanteti avassambhāvini. Sanniyatattāti sampādane janane niyatabhāvato. Uparatā avipaccanasabhāvāsaṅkā yesu tāni uparatāvipacca…pe… saṅkāni, tabbhāvo upa…pe… saṅkattaṃ, tasmā. ‘‘Na samatthatāvighātattāti balavatāpi ānantariyena anupahantabbataṃ āha. Upatthambhakāni anubalappadāyakāni honti uppattiyā santānassa visesitattā. Tena nesaṃ vipākānuppādanepi amoghavuttitaṃ āha.

16. Maggakiccaṃ pariññādi. Aṭṭhaṅgikamaggasammādiṭṭhimaggasampayuttālobhādosasaṅkhātehi maggahetūhi maggasampayuttakhandhasesamaggaṅgasammādiṭṭhīnaṃ sahetukabhāvadassanato tiṇṇaṃ nayānaṃ asaṅgahitasaṅgaṇhanavasenāti vuttaṃ. Hetubahutāvasenāti bahuhetukassa paṭhamanayassa anantaraṃ bahuhetukatāsāmaññena nikkhepakaṇḍapāḷiyaṃ tatiyaṃ vuttanayo idha aṭṭhakathāyaṃ dutiyaṃ vutto. Yathāsakaṃ paccayehi pavattamānesu nirīhakesu dhammesu kesañci anuvattanīyabhāvo na kevalaṃ dhammasabhāvatoyeva, atha kho purimadhammānaṃ pavattivisesenapi hotīti āha ‘‘pubbābhisaṅkhāravasenā’’ti. Pavattiviseso hi purimapurimānaṃ cittacetasikānaṃ uttaruttaresu visesādhānaṃ bhāvanāpubbābhisaṅkhāroti. Anuvattayamānoti garukārayamāno. Udāharaṇavasenāti nidassanavasena, na niravasesadassanavasena. Yasmā panātiādinā yathāvuttaṃ atthaṃ pāṭhantarena sādheti. Tattha hi adhipatipaccayassa paccanīye ṭhitattā maggo adhipati maggādhipatīti ayamattho labbhatīti. Samānasaddatthavasenāti satipi aññapadatthasamānādhikaraṇasamāsatthabhede maggādhipatisaddatthabhedābhāvaṃ sandhāya vuttaṃ.

17. Uppanna-saddo uppādādiṃ paṭipajjamāno, patvā vigato cāti duvidhesu atthesu ubhayesampi vācako, na purimānaṃyevāti tamatthaṃ dassetuṃ ‘‘anuppannā’’tiādimāha. Tattha uppannabhāvo uppādādippattatā. Tena atītāpi saṅgahitā honti. Tenevāha ‘‘sabbo uppannabhāvo’’ti. Uppannadhammabhāvo ‘‘uppannā dhammā’’ti padena gahitadhammabhāvo, vattamānadhammabhāvoti attho. Yo vā uppādādippatto attano ca sabhāvaṃ dhāreti paccayehi ca dhārīyati, so uppannadhammoti paccuppannabhāvo uppannadhammabhāvoti evamettha attho daṭṭhabbo. Uppannadhamme vatvā ‘‘anuppannā’’ti vacanaṃ na yathādhigatapaṭisedhananti kathamidaṃ paccetabbanti āha ‘‘yadi hī’’tiādi. Keci panettha ‘‘uppannāti padena atītāpi saṅgahitā. Yadi na saṅgahitā, nibbānaṃ viya tepi navattabbāti vattabbaṃ siyā, na ca tathā vutta’’nti vadanti, taṃ pana tesaṃ matimattameva. Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassitoti aṭṭhakathāyaṃ vakkhatīti. Evaṃ sante kasmā atītā navattabbāti na vuttāti? Dhammavasena asaṅgahitattābhāvato. Dhammavasena hi asaṅgahitaṃ nibbānaṃ tattha navattabbaṃ jātaṃ, na ca niyogato atītā nāma dhammā keci atthi, ye idha asaṅgahitattā navattabbā siyunti. Phalanibbattito kāraṇassa puretaraṃ nibbatti idha pariniṭṭhitasaddena vuccati, na tassa hutvā vigatabhāvoti āha ‘‘anāgate vā’’ti. Yato metteyyassa bhagavato uppajjanakaphalampi ‘‘uppādī’’ti vuccati.

20. Yassa jhānā vuṭṭhahitvātiādinā ‘‘tenānandā’’tiādipāḷiyā heṭṭhāpāḷiṃ atthavasena dasseti. Ayañhi tattha pāḷi –

‘‘Kathañcānanda, bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. Idhānanda, bhikkhu vivicceva…pe… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho…pe… samādahati. So ajjhattaṃ suññataṃ manasi karoti, tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati…pe… muccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ sampajānāti ajjhattaṃ kho me suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati…pe… muccatīti, itiha tattha sampajāno hoti. So bahiddhā suññataṃ…pe… ajjhattabahiddhā suññataṃ…pe… so āneñjaṃ manasi karoti, tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati…pe… muccatīti, itiha tattha sampajāno hoti. Tenānanda, bhikkhunā’’ti (ma. ni. 3.188).

Tattha ajjhattasuññatādīsūti ajjhattaṃ bahiddhā ajjhattabahiddhā ca suññatāya āneñje ca. Paṭhamajjhānādisamādhinimitteti pādakabhūtapaṭhamajjhānādisamādhinimitte. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato ‘‘parassa santāne nu kho katha’’nti bahiddhā manasi karoti, tatthapi na pakkhandati. Tato ‘‘kālena attano santāne, kālena parassa santāne nu kho katha’’nti ajjhattabahiddhā manasi karoti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo ‘‘arūpasamāpattiyaṃ nu kho katha’’nti āneñjaṃ manasi karoti, tatthapi na pakkhandati. ‘‘Idāni me cittaṃ na pakkhandatī’’ti vissaṭṭhavīriyena na bhavitabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasi kātabbaṃ, evamassa rukkhaṃ chindato pharasumhi avahante punappunaṃ nisitanisitaṃ kāretvā chindantassa chijje pharasu viya kammaṭṭhāne manasikāro vahatīti dassetuṃ ‘‘tasmiṃyevā’’tiādi vuttanti.

Atthato ca asamānattāti idaṃ kasmā vuttaṃ. Nanu yesu atthesu ajjhatta-saddo vattati, te sabbe dassetvā idhādhippetatthaniddhāraṇatthaṃ atthuddhāravasenetaṃ vuttaṃ. Cakkhādīsu ca ajjhattika-saddo ajjhattānaṃ abbhantaratāvisesamupādāya pavattati, yato te ajjhattaajjhattāti vuccanti. Apica ‘‘cha ajjhattikānī’’ti idaṃ ajjhattika-saddassa cakkhādīnaṃ ajjhattabhāvavibhāvanasabbhāvato idha udāharaṇavasena vuttaṃ. Teneva hi aṭṭhakathāyaṃ ajjhattikaduke ‘‘ajjhattāva ajjhattikā’’ti vuttaṃ. Evañca sati na ettha saddato asamānatāpi siyā, tasmāyeva yathāvuttacodanaṃ visodhento ‘‘ayaṃ panetthā’’tiādimāha. Tenāti tasmā. Taṃvācakassāti ajjhattajjhattavācakassa sakkā vattuṃ tadatthassa ajjhattabhāvasabbhāvato.

‘‘Na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto’’tiādinā (ma. ni. 3.186) pabbajitāsāruppassa nekkhammasukhādinikāmalābhitāya abhāvassa ca dassanena saṅgaṇikārāmatāya, ‘‘nāhaṃ, ānanda, ekaṃ rūpampi samanupassāmi, yattha rattassa yathābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokapari…pe… upāyāsā’’ti (ma. ni. 3.186) evaṃ rūpādiratiyā ca ādīnavaṃ vatvā sace koci duppaññajātiko pabbajito vadeyya ‘‘sammāsambuddho khette paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī’’ti, tassa vacanokāsupacchedanatthaṃ cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovāti dassanatthaṃ ‘‘ayaṃ kho panā’’ti desanā āraddhāti āha ‘‘tappaṭipakkhavihāradassanattha’’nti. Tattha sabbanimittānanti rūpādīnaṃ saṅkhatanimittānaṃ. Ajjhattanti visayajjhattaṃ. Suññatanti anattānupassanānubhāvanibbattaphalasamāpattiṃ. Tenevāha ‘‘ajjhatta’’ntiādi. Tattha dutiye vikappe ṭhāna-saddo kāraṇapariyāyo daṭṭhabbo. Saccakasuttenāti mahāsaccakasuttena. Tattha hi –

‘‘Abhijānāmi kho panāhaṃ, aggivessana, anekasatāya parisāya dhammaṃ desetā, apissu maṃ ekameko evaṃ maññati ‘mamevārabbha samaṇo gotamo dhammaṃ desetī’ti. Na kho panetaṃ, aggivessana, evaṃ daṭṭhabbaṃ. Yāvadeva viññāpanatthāya tathāgato paresaṃ dhammaṃ desetīti. So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi, ekodiṃ karomi, samādahāmi ‘yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387) –

Āgatanti.

22. Aññehi anidassanehi aññaṃ viya katvā yathā ‘‘silāputtakassa sarīra’’nti. Dhammasabhāvasāmaññenātiādinā kiñcāpi rūpāyatanato añño nidassanabhāvo nāma natthi, dhammasabhāvo pana atthi. Tato ca rūpāyatanassa viseso nidassanabhāvena katoti tadaññadhammavisesakaro nidassanabhāvo rūpāyatanato anaññopi añño viya katvā upacaritoti dasseti. Atthaviseso sāmaññavisesatthabhedo. Sayaṃ sampattānaṃ phoṭṭhabbadhammānaṃ, nissayavasena sampattānaṃ ghānajivhākāyānaṃ gandharasānañca, itaresaṃ asampattānaṃ. Aññamaññapatanaṃ aññamaññassa yogyadese avaṭṭhānaṃ, yena paṭihananabhāvena. Byāpārādīti cittakiriyāvāyodhātuvipphāravasena akkhipaṭalādīnaṃ heṭṭhā upari ca saṃsīdanalaṅghanādippavattimāha. Vikāruppatti visadisuppatti, visayassa iṭṭhāniṭṭhabhāvena anuggaho upaghāto cāti attho.

Tikamātikāpadavaṇṇanā niṭṭhitā.

Dukamātikāpadavaṇṇanā

1-6. Samānadesaggahaṇānaṃ ekasmiṃyeva vatthusmiṃ gahetabbānaṃ, ekavatthuvisayānaṃ vā. Atha vā samānadesānaṃ ekavatthukattā samānagahetabbabhāvānaṃ ekuppāditoti attho. Ye dhammā hetusahagatā, te hetūhi saha saṅgayhanti. Yo ca tesaṃ sahetukabhāvo, so sahajātādīhi hetūhi katoti katvā vuttaṃ ‘‘samā…pe… sabbhāva’’nti. Ādi-saddena cettha suppatiṭṭhitabhāvasādhanādihetubyāpāre pariggaṇhāti. Ekībhāvūpagamananti ekakalāpabhāvena pavattamānānaṃ cittacetasikānaṃ saṃsaṭṭhatāya samūhaghanabhāvena duviññeyyanānākaraṇataṃyeva sandhāya vuttaṃ. Dhammanānattābhāvepīti sabhāvatthabhedābhāvepi. Padatthanānattenāti nānāpadābhidheyyatābhedena. Etena pakārantarāpekkhaṃ dukantaravacananti dasseti. Anekappakārā hi dhammā. Teneva ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85) vuttaṃ. Ayañca attho tikesupi daṭṭhabbo. Yesaṃ vineyyānaṃ yehi pakāravisesehi dhammānaṃ vibhāvane kate paṭivedho hoti, tesaṃ tappakārabhedehi dhammānaṃ vibhāvanaṃ. Yesaṃ pana yena ekeneva pakārena vibhāvane paṭivedho hoti, tesampi taṃ vatvā dhammissarattā tadaññaniravasesappakāravibhāvanañca desanāvilāsoti āha ‘‘desetabbappakārajānana’’ntiādi. Nanu ekena pakārena jānantassa tadaññappakāravibhāvanaṃ aphalaṃ hotīti? Na hoti paṭisambhidāppabhedassa upanissayattā. Te pakārā etesanti tappakārā, tabbhāvo tappakāratā. Iminā dhammānaṃ vijjamānasseva pakāravisesassa vibhāvanaṃ desanāvilāsoti dasseti.

Aññatthāpīti ‘‘ahetukā ceva dhammā na ca hetū’’tiādīsu. Yathā paṭhamadukekadese gahetvā dutiyatatiyadukehi saddhiṃ chaṭṭhadukanaye yojanā ‘‘hetū dhammā sahetukāpi ahetukāpī’’tiādayo tayo dukā labbhanti, evaṃ dutiyatatiyadukekadese gahetvā paṭhamadukena saddhiṃ yojanāya ‘‘sahetukā dhammā hetūpi na hetūpi, ahetukā dhammā hetūpi na hetūpi, hetusampayuttā dhammā hetūpi na hetūpi, hetuvippayuttā dhammā hetūpi na hetūpī’’ti cattāro dukā labbhanti, te pana vuttanayeneva sakkā dassetunti na dassitāti daṭṭhabbā. Atha vā pāḷiyaṃ vuttehi catutthapañcamehi aṭṭhakathāyaṃ dassitehi purimehi dvīhi ninnānākaraṇato ete na vuttā. Sannivesavisesamattameva hettha visesoti. Teneva hi ninnānatthattā pāḷiyaṃ āgatadukesu yathāniddhāritadukānaṃ yathāsambhavaṃ avarodhanena avuttataṃ dassetuṃ ‘‘etesu panā’’tiādimāha.

Atha vā ‘‘etena vā gatidassanenā’’tiādinā vakkhamānanayena ‘‘hetū ceva dhammā ahetukā cā’’tiādīnaṃ sambhavantānaṃ dukānaṃ saṅgahe sati etesampi saṅgaho siyā. Yato vā dukato padaṃ niddhāretvā dukantaraṃ vuccati, tena sati ca nānatte dukantaraṃ labbhati, na cettha koci viseso yathāvuttadukehīti saṃvaṇṇanāsu na dassitanti daṭṭhabbaṃ. Ettha ca yathā sahetukadukato hetusampayuttadukassa, hetusahetukadukato ca hetuhetusampayuttadukassa padatthamattato nānattaṃ, na sabhāvatthato. Evaṃ santepi sahetukahetusahetukaduke vatvā itarepi vuttā, evaṃ hetusampayuttahetuhetusampayuttadukādīhi sabhāvatthanānattābhāvepi padatthanānattasambhavato dhammanānattābhāvepi padatthanānattena dukantaraṃ vuccatīti vuttattā ‘‘hetusahagatā dhammā, na hetusahagatā dhammā, hetusahajātā dhammā, na hetusahajātā dhammā. Hetusaṃsaṭṭhā dhammā, hetuvisaṃsaṭṭhā dhammā. Hetusamuṭṭhānā dhammā, na hetusamuṭṭhānā dhammā. Hetusahabhuno dhammā, na hetusahabhuno dhammā’’tiādīnaṃ, tathā ‘‘hetū ceva dhammā hetusahagatā cā’’tiādīnaṃ, ‘‘na hetū kho pana dhammā hetusahagatāpi, na hetusahagatāpī’’tiādīnañca sambhavantānaṃ anekesaṃ dukānaṃ saṅgaho anuññāto viya dissati. Tathā hi vakkhati ‘‘etena vā gatidassanenā’’tiādi. Evaṃ āsavagocchakādīsupi ayamattho yathāsambhavaṃ vattabbo. Dhammānaṃ vā sabhāvakiccādiṃ bodhetabbākārañca yāthāvato jānantena dhammasāminā yattakā dukā vuttā, tattakesu ṭhātabbaṃ. Addhā hi te dukā na vattabbā, ye bhagavatā na vuttāti veditabbaṃ. Na hetuhetusampayuttaduko chaṭṭhadukena ninnānatthoti adhippāyo. Tesūti paṭhamadukatatiyadukesu. Yadi dukantarehi dukantarapadehi ca samānatthattā etesaṃ dukānaṃ dukantarapadānañca avacanaṃ, evaṃ sati chaṭṭhaduke paṭhamapadampi na vattabbaṃ catutthaduke dutiyapadena samānatthattā. Tathā ca chaṭṭhadukoyeva na hotīti codanaṃ sandhāyāha ‘‘catutthaduke’’tiādi. Dukapūraṇatthanti idaṃ samānatthataṃyeva sandhāya vuttaṃ, desanāviseso pana vijjatiyeva. Atthantaratābhāvepi pakārabhedahetukaṃ dukantaravacananti dassito hi ayamatthoti. Etena gatidassanenāti atthavisesābhāvepi chaṭṭhadukapūraṇasaṅkhātena nayadassanena. Paṭhamaduke…pe… dassito pāḷiyaṃ vuttehi catutthapañcamehi, aṭṭhakathāyaṃ dassitehi purimehi dvīhi, idha dassitehi catūhi. Tesūti dutiyatatiyadukesu. Paṭhamadukapakkhepena dassito pāḷiyaṃ chaṭṭhadukena itaratra ca itaradukehīti veditabbaṃ.

7-13. Paccayabhāvamattena…pe… atthitanti etena na paṭiladdhattatāsaṅkhātā sasabhāvatāva atthitā, atha kho paṭipakkhena anirodho appahīnatā anipphāditaphalatā kāraṇāsamugghātena phalanibbattanārahatā cāti imamatthaṃ dasseti. Tathā hi ‘‘imasmiṃ sati idaṃ hotī’’ti ettha ‘‘satī’’ti iminā vacanena yena vinā yaṃ na hoti, taṃ atītādipi kāraṇaṃ saṅgahitamevāti. Tenevāha ‘‘na sahetu…pe… kālānamevā’’ti. Same…pe… dīpeti samecca sambhūya paccayehi katanti saṅkhatanti. Ayametesaṃ visesoti ayaṃ paccayanibbattānaṃ paccayavantatā anekapaccayanipphāditatā ca dukadvaye purimapadatthānaṃ bhedo, itaresaṃ pana purimapadasaṅgahitadhammavidhurasabhāvatāyāti. Avini…pe… ṭhapanatoti ‘‘ettakā’’ti pabhedaparicchedaniddhāraṇavasena abhidhammamātikāyaṃ dhammānaṃ avuttattā vuttaṃ. Suttantamātikāyaṃ pana niddhāritasarūpasaṅkhāvisesattā vinicchitatthaparicchedāyeva avijjādayo vuttāti. ‘‘Pathavīādi rūpa’’nti etasmiṃ atthavikappe anekahetukesu cittuppādesu hetūnaṃ sahetukabhāvo viya sabbesaṃ pathavīādīnaṃ rūpibhāvo siddhoti āha ‘‘purima…pe… pajjatī’’ti. Na hi tesu niyato katthaci saṃsāmibhāvoti. Aniccānupassanāya vā lujjati chijjati vinassatīti gahetabbo lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Tenevāti dukkhasaccabhāvena pariññeyyabhāvenāti attho.

Dukabahutā āpajjatīti kasmā vuttaṃ, nanu vīsati dukā vibhattā, ‘‘avuttopi yathālābhavasena veditabbo’’ti ca vakkhatīti dukabahutā icchitā evāti? Saccametaṃ, taṃyeva pana dukabahutaṃ anicchanto evamāha. Apica dukabahutā āpajjati, sā ca kho viññāṇabhedānusārinī, tatrāpi kāmāvacarakusalato ñāṇasampayuttāni, tathā mahākiriyato manodvārāvajjananti evaṃpakārānaṃ sabbadhammārammaṇaviññāṇānaṃ anāmasanato na byāpinīti dasseti ‘‘dukabahutā’’tiādinā. Abyāpibhāve pana dosaṃ dassento ‘‘tathā ca…pe… siyā’’ti āha. Niddesena ca viruddhanti ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā’’tiādinā rūpāyatanādīnaṃ paccekacakkhuviññāṇādinā kenaci viññeyyataṃ, sotaviññāṇādinā kenaci naviññeyyatañca dassentena nikkheparāsiniddesena ‘‘dvinnampi padānaṃ atthanānattato duko hotī’’ti idaṃ vacanaṃ viruddhaṃ, tathā atthuddhāraniddesenapi atthato na sametīti attho. Tatthāti tassaṃ nikkheparāsisaṃvaṇṇanāyaṃ. Yo ca paṭisedho kato atthanānattato dukaṃ dassetunti adhippāyo. Na hi sama…pe… sedhetunti etena ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā’’ti ettakesu niddesapadesu dukapadadvayappavatti pāḷito eva viññāyatīti dasseti.

Tathevāti ubhinnaṃ kecina-saddānaṃ aniyamato cakkhusotādinissayavohārena cakkhusotaviññāṇādiko bhinnasabhāvoyeva dhammo atthoti dassanavasena. Rūpāyatanameva hi cakkhusotaviññāṇehi viññeyyāviññeyyabhāvato ‘‘kenaci viññeyyaṃ kenaci naviññeyya’’nti ca vuccatīti. Yadi evaṃ imasmimpi pakkhe dukabahutā āpajjatīti codanaṃ manasi katvā āha ‘‘na cetthā’’tiādi. Viññātabbabhedenāti viññātabbavisesena, viññeyyekadesenāti attho. Dukabhedoti dukaviseso, kenaci viññeyyaduko, tappabhedoyeva vā. Samatto pariyatto paripuṇṇoti attho. Yattakā viññātabbā tattakā dukāti dukabhedāpajjanappakāradassanaṃ. Evañca satītiādinā imissā saṃvaṇṇanāya laddhaguṇaṃ dasseti. ‘‘Ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā’’ti rūpāyatanasseva vuttattā atthabhedābhāvato kathamayaṃ duko hotīti āha ‘‘viññāṇanānattenā’’tiādi. Yadi pana sabbaviññātabbasaṅgahe dukosamatto hoti, nikkheparāsiniddeso kathaṃ nīyatīti āha ‘‘etassa panā’’tiādi.

Ettha pana yathā viññāṇanānattena viññātabbaṃ bhinditvā duke vuccamāne satipi viññātabbānaṃ bahubhāve yattakā viññātabbā, tattakā dukāti natthi dukabahutā dukasaṅgahitadhammekadesesu dukapadadvayappavattidassanabhāvato. Evaṃ dvinnampi padānaṃ atthanānattena duke vuccamānepi yattakāni viññāṇāni, tattakā dukāti natthi dukabahutā dukasaṅga…pe… bhāvato eva. Na hi ekaṃyeva viññāṇaṃ ‘‘kenaci kenacī’’ti vuttaṃ, kintu aparampīti sabbaviññāṇasaṅgahe duko samatto hoti, na ca katthaci dukassa pacchedo atthi indriyaviññāṇānaṃ viya manoviññāṇassapi visayassa bhinnattā. Na hi atītārammaṇaṃ viññāṇaṃ anāgatādiārammaṇaṃ hoti, anāgatārammaṇaṃ vā atītādiārammaṇaṃ, tasmā yathāladdhavisesena visiṭṭhesu manoviññāṇabhedesu tassa tassa visayassa ālambanānālambanavasena dukapadadvayappavatti na sakkā nivāretuṃ. Teneva ca aṭṭhakathāyaṃ ‘‘manoviññāṇena pana kenaci viññeyyañceva aviññeyyañcāti ayamattho atthi, tasmā so avuttopi yathālābhavasena veditabbo’’ti bhūmibhedavasena yathālābhaṃ dassessati. ‘‘Vavatthānābhāvato’’ti idampi anāmaṭṭhavisesaṃ manoviññāṇasāmaññameva gahetvā vuttaṃ. Pāḷi pana indriyaviññāṇehi nayadassanavasena āgatāti daṭṭhabbaṃ. Evañca katvā imissāpi atthavaṇṇanāya ‘‘kenacī’’ti padaṃ aniyamena sabbaviññāṇasaṅgāhakanti siddhaṃ hoti, niddesena ca na koci virodho. Cakkhuviññeyyanasotaviññeyyabhāvehi dukapadadvayappavatti dassitā, na pana cakkhuviññeyyācakkhuviññeyyabhāvehi visesakāraṇābhāvato. Kiñca ‘‘ye vā panā’’ti padantarasampiṇḍanatopi ‘‘ye te dhammā cakkhuviññeyyā…pe… na te dhammā cakkhuviññeyyā’’ti (dha. sa. 1101) ettāvatā dukapadadvayappavatti dassitāti viññāyati. Padantarabhāvadassanattho hi yevāpana-saddo yathā ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā’’tiādīsu (yama. 1.mūlayamaka.1). Aññathā ‘‘ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā. Ye te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā’’ti pāḷi abhavissa. Yaṃ pana vadanti ‘‘ye te dhammā cakkhuviññeyyā…pe… na te dhammā cakkhuviññeyyāti iminā atthato dve dukā vuttā hontī’’ti, tadapi cakkhuviññeyyācakkhuviññeyyataṃ sotaviññeyyāsotaviññeyyatañca sandhāya vuttaṃ, na pana ‘‘cakkhuviññeyyanasotaviññeyyataṃ sotaviññeyyanacakkhuviññeyyatañcā’’ti daṭṭhabbaṃ. Etena pāḷipaṭisedhanañca nivāritaṃ daṭṭhabbaṃ paṭisedhanasseva abhāvato. Tathā yassa ārammaṇassa vijānanabhāvena yo attho vuccamāno aniyamadassanatthaṃ ‘‘kenacī’’ti vutto, soyeva tato aññassa avijānanabhāvena vuccamāno aniyamadassanatthaṃ puna ‘‘kenacī’’ti vuttoti tadatthadassane tenevāti ayaṃ padattho na sambhavatīti na sakkā vattunti. Evamettha yathā aṭṭhakathā avaṭṭhitā, tathā attho yujjatīti veditabbaṃ.

14-19. Santānassa ajaññamalīnabhāvakaraṇato kaṇhakammavipākahetuto ca aparisuddhattā ‘‘asucibhāvena sandantī’’ti vuttaṃ. Tatthāti vaṇe. Paggharaṇaka…pe… saddoti etena āsavo viya āsavoti ayampi attho dassitoti daṭṭhabbaṃ. Gotrabhu…pe… vuttānīti etena gotrabhuggahaṇaṃ upalakkhaṇaṃ yathā ‘‘kākehi sappi rakkhitabba’’nti dasseti. Gotrabhusadisā gotrabhūti pana atthe sati guṇappadhānatthānaṃ ekena saddena avacanīyattā vodānādayova vuttā bhaveyyuṃ. Atha vā gotrabhūti ekasesena sāmaññena vā ayaṃ niddesoti veditabbaṃ. Abhividhivisayaṃ avadhinti vibhattiṃ pariṇāmetvā vattabbaṃ.

Sampayuttehi āsavehi taṃsahitatā āsavasahitatā. Idaṃ vuttaṃ hoti – yathā sahetukānaṃ sampayuttehi hetūhi sahetukatā, na evaṃ sāsavāti vuttadhammānaṃ sampayuttehi āsavehi sāsavatā, atha kho vippayuttehīti. Dukantare avuttapadabhāvoyevettha dukayojanāya ñāyāgatatā. Yadi evaṃ hetugocchake kathanti āha ‘‘hetugocchake panā’’tiādi. Paṭhame duke dutiyassa pakkhepe ekoti catutthadukamāha. Paṭhame duke tatiyassa pakkhepe dveti ‘‘āsavā ceva dhammā āsavavippayuttā ca, āsavavippayuttā ceva dhammā no ca āsavā’’ti iminā saddhiṃ pañcamadukamāha. Paṭhamassa dutiye duke pakkhepe ekoti ‘‘no āsavā dhammā sāsavāpi anāsavāpī’’ti ayameko. Tatiye paṭhamassa pakkhepe dveti ‘‘āsavā dhammā āsavasampayuttāpi āsavavippayuttāpi, no āsavādhammā āsavasampayuttāpi āsavavippayuttāpī’’ti ime dve. Tatiye dutiyassa pakkhepe ekoti ‘‘sāsavā dhammā āsavasampayuttāpi āsavavippayuttāpī’’ti eko. Dutiye tatiyassa pakkhepe ekoti chaṭṭhadukamāha. Tīhīti catutthapañcamachaṭṭhehi. Itareti tadavasiṭṭhā pañca. Te pana paṭhame tatiyadukadutiyapadapakkhepe eko, dutiye paṭhamadukadutiyapadapakkhepe eko, tatiye paṭhamassa ekekapadapakkhepe dve, tatiye dutiyadukapaṭhamapadapakkhepe ekoti evaṃ veditabbā. ‘‘Sāsavā dhammā āsavāpi no āsavāpi. Āsavasampayuttā dhammā āsavāpi no āsavāpi. Āsavavippayuttā dhammā āsavāpi no āsavāpī’’ti etesampi, ‘‘āsavasahagatā dhammā no āsavasahagatā dhammā’’ti evamādīnañca aggahaṇe kāraṇaṃ gahaṇanayo ca pubbe vuttanayeneva veditabbaṃ.

Esa nayoti yo esa paṭhamaduke dutiyadukapakkhepādiko upāyo idha āsavagocchake vutto, esa nayo saṃyojanagocchakādīsu dukantaraniddhāraṇeti attho. Tattha pāḷiyaṃ anāgatadukā saṃyojanagocchake tāva ‘‘saṃyojanā ceva dhammā saṃyojanavippayuttā ca, saṃyojanavippayuttā ceva dhammā no ca saṃyojanā, saṃyojanā dhammā saṃyojanasampayuttāpi saṃyojanavippayuttāpi, no saṃyojanā dhammā saṃyojanasampayuttāpi saṃyojanavippayuttāpi, no saṃyojanā dhammā saṃyojaniyāpi asaṃyojaniyāpi, saṃyojaniyā dhammā saṃyojanasampayuttāpi saṃyojanavippayuttāpī’’ti pañca. Evaṃ ganthaoghayogaupādānagocchakesu paccekaṃ pañca. Nīvaraṇagocchake pana nīvaraṇānaṃ nīvaraṇavippayuttabhāvābhāvato ‘‘no nīvaraṇā dhammā nīvaraṇiyāpi anīvaraṇiyāpi, no nīvaraṇā dhammā nīvaraṇasampayuttāpi nīvaraṇavippayuttāpi, nīvaraṇiyā dhammā nīvaraṇasampayuttāpi nīvaraṇavippayuttāpī’’ti tayo. Tathā parāmāsagocchake ‘‘no parāmāsā dhammā parāmaṭṭhāpi aparāmaṭṭhāpi, no parāmāsā dhammā parāmāsasampayuttāpi parāmāsavippayuttāpi, parāmaṭṭhā dhammā parāmāsasampayuttāpi parāmāsavippayuttāpī’’ti. Kilesagocchake ‘‘no kilesā dhammā saṃkilesikāpi asaṃkilesikāpi, no kilesā dhammā saṃkiliṭṭhāpi asaṃkiliṭṭhāpi, no kilesā dhammā kilesasampayuttāpi kilesavippayuttāpi, saṃkilesikā dhammā saṃkiliṭṭhāpi asaṃkiliṭṭhāpi, saṃkilesikā dhammā kilesasampayuttāpi kilesavippayuttāpi, asaṃkiliṭṭhā dhammā saṃkilesikāpi asaṃkilesikāpī’’ti cha dukāti evaṃ veditabbā. Sesaṃ vuttanayameva.

20-25. Paccayabhāvenāti saṃyojanatthaṃ dasseti. Yathāsakaṃ paccayabhāvo eva hi kāmarāgādīnaṃ vaṭṭasaṃyojananti. Yadi evaṃ kathaṃ kāmarāgādīnaṃyeva saṃyojanabhāvoti āha ‘‘satipī’’tiādi. Aññesanti saṃyojanehi aññesaṃ kilesābhisaṅkhārādīnaṃ. Tappaccayabhāveti tesaṃ kilesakammavipākavaṭṭānaṃ paccayabhāve. Orambhāgiyuddhaṃbhāgiyabhāvena saṅgahitā paricchinnā ora…pe… saṅgahitā, tehi kāmarāgādīhi visesapaccayabhūtehi. Kāmakammabhavādīnaṃ kāmūpapattibhavādinipphādanepi niyamoti katvā āha ‘‘taṃtaṃ…pe… hotī’’ti. Tena saṃyojanānaṃ bhāve yathāvuttaniyamānaṃ kammūpapattibhavānaṃ bhāvaṃ dassetvā tadabhāve abhāvaṃ dassento ‘‘na cā’’tiādimāha. Bandhanaṃ aseribhāvakaraṇaṃ andubandhanādayo viya. Ganthakaraṇaṃ avacchinnatākaraṇaṃ. Cakkalakaṃ pādapuñchanarajjumaṇḍalaṃ. Na codetabbanti paññācakkhunā pacurajanassa passituṃ asakkuṇeyyattā yathāvuttavisesassa saddheyyataṃ āha. Tividho hi attho koci paccakkhasiddho yo rūpādidhammānaṃ paccattavedanīyo aniddisitabbākāro, sabbadhammānaṃ sabhāvalakkhaṇanti vuttaṃ hoti. Koci anumānasiddho yo ghaṭādīsu paṭādīsu ca pasiddhena paccayāyattabhāvena ghaṭapaṭa-saddādīnaṃ aniccatādiākāro, koci okappanasiddho yo pacurajanassa accantamadiṭṭho saddhāvisayo sagganibbānādi. Tattha yassa satthuno vacanaṃ paccakkhasiddhe anumānasiddhe ca atthe na visaṃvādeti aviparītappavattiyā, tassa vacanena saddheyyatthasiddhīti tathārūpo ca bhagavāti ‘‘dhammānaṃ sabhāva…pe… na codetabba’’nti vuttaṃ. Esa nayo ito paresupi evarūpesu.

26-37. Yathā sarabhehi atikkamitabbā pabbatarāji sarabhaniyā, evaṃ oghaniyāti saddasiddhīti āha ‘‘tenā’’tiādi.

50-54. Vipariyesaggāho parāmasananti ‘‘parato’’ti ettha na dhammasabhāvato aññathāmattaṃ paranti adhippetaṃ, atha kho tabbipariyāyoti āha ‘‘paratoti niccādito’’ti.

55-68. Yadi sabhāvato avijjamānaṃ, kathamārammaṇabhāvoti āha ‘‘vicittasaññāya saññita’’nti, parikappanāmattasiddhanti attho. Duviññeyyanānattatāya nirantarabhāvūpagamanaṃ saṃsaṭṭhabhāvoti ‘‘suviññeyyanānattattā na saṃsaṭṭhatā’’ti vuttaṃ. Tesaṃ arūpakkhandhānaṃ. Itarehi rūpanibbānehi. Kiṃ pana kāraṇaṃ samānuppādanirodhānaṃ ekakalāpabhūtānaṃ arūpadhammānameva aññamaññaṃ saṃsaṭṭhatā vuccati, na pana tathābhūtānampi rūpadhammānanti āha ‘‘esa hi tesaṃ sabhāvo’’ti. Tena yadipi keci arūpadhammā visuṃ ārammaṇaṃ honti, dandhappavattikattā pana rūpadhammānaṃyeva suviññeyyanānattaṃ, na arūpadhammānanti tesaṃ saṃsaṭṭhabhāvo tadabhāvo ca itaresaṃ sabhāvasiddhoti dasseti. Samūhaghanatāya vā dubbibhāgatarattā natthi arūpadhammānaṃ visuṃ ārammaṇabhāvoti duviññeyyanānattattā tesaṃyeva saṃsaṭṭhatā. Amuñcitvā tadadhīnavuttitāya gahetabbato buddhiyā.

83-100. Kāmataṇhā kāmo uttarapadalopena yathā rūpabhavo rūpaṃ. Evaṃ sesesupi. Ārammaṇakaraṇavasenāti etena kāmarūpārūpataṇhānaṃ visayabhāvo yathākkamaṃ kāmarūpārūpāvacaratāya kāraṇanti dasseti. Avassañcetamevaṃ sampaṭicchitabbaṃ, aññathā kāmāvacarādibhāvo aparipuṇṇavisayo siyā. Yadi hi ālambitabbadhammavasena bhūmiparicchedo, evaṃ sati anārammaṇānaṃ saṅgaho na siyā. Atha vipākadānavasena, evampi avipākānaṃ saṅgaho na siyā, tasmā ārammaṇakaraṇavasena pariyāpannānaṃ bhūmiparicchedo kātabbo. Evañhi sati kāmāvacarādibhāvo paripuṇṇavisayo siyā. Tenevāha ‘‘evañhi satī’’tiādi. Apariyāpannānaṃ pana lokato uttiṇṇabhāvena anuttarabhūmitā. Akāmāvacarāditā nāpajjatīti abyāpitadosaṃ pariharati, kāmāvacarāditā nāpajjatīti atibyāpitadosaṃ. Nanu ca imasmiṃ pakkhe kāmataṇhā katamā, kāmāvacaradhammārammaṇā taṇhā, kāmāvacaradhammā katame, kāmataṇhāvisayāti itarītaranissayatā dosoti? Na, avīciādiekādasokāsaninnatāya kiñci taṇhaṃ kāmataṇhābhāvena gahetvā taṃsabhāvāya visayabhāvena kāmāvacaradhammānaṃ upalakkhetabbattā.

Idāni yathāvuttamatthaṃ pāṭhena samatthento ‘‘nikkhepakaṇḍepī’’tiādimāha. Tattha hi kāmataṇhāya ālambitabbattā kāmadhātupariyāpannadhammā ca kāmabhavasaṅkhāte kāme ogāḷhā hutvā caranti, nāññatthāti etthāvacarāti vuttanti. Visesatthinā viseso anupayujjatīti imamatthaṃ dassento āha ‘‘lokassa vasena pariyāpannanicchayato’’ti. Tena lokiyadhammesu pariyāpanna-saddassa niruḷhataṃ dasseti bhagavato taduccāraṇānantaraṃ vineyyānaṃ tadatthapaṭipattito. Paricchedakāpekkhā paricchinnatāti ‘‘paricchedakārikāya taṇhāyā’’ti vuttaṃ. Sā hi dhammānaṃ kāmāvacarādibhāvaṃ paricchindati. Pari-saddo cettha ‘‘upādinnā’’tiādīsu upa-saddo viya sasādhanaṃ kiriyaṃ dīpetīti ayamattho vuttoti daṭṭhabbaṃ.

Niyyānakaraṇasīlā niyyānikā yathā ‘‘apūpabhakkhanasīlo āpūpiko’’ti, niyyānasīlā eva vā. Rāgadosamohāva gahitāti ñāyati, itarathā pahānekaṭṭhatāvacanaṃ nippayojanaṃ siyā. ‘‘Raṇohatā na jotanti, candasūriyā satārakā’’tiādīsu raṇa-saddassa reṇupariyāyatā daṭṭhabbā. Sampahārapariyāyattā yuddha-saddassa sampahāro ca paharitabbādhāroti akusalasenāva ‘‘saraṇā’’ti vuttā. Dukkhādīnanti phalabhūtānaṃ dukkhavighātaupāyāsapariḷāhānaṃ sabhāgabhūtāya ca micchāpaṭipadāya. Tannibbattakasabhāvānaṃ akusalānanti etena sabbesampi akusalānaṃ saraṇataṃ dasseti.

Abhidhammadukamātikāpadavaṇṇanā niṭṭhitā.

Suttantikadukamātikāpadavaṇṇanā

101-108. Vijjāsabhāgatāya, na saṅkappādayo viya vijjāya upakārakabhāvato. ‘‘Abhejjaṃ…pe… ruhatī’’ti ubhayampi anavasesappahānameva sandhāya vuttaṃ. Kiñcāpi hi heṭṭhimamaggehipi pahīyamānā kilesā tena tena odhinā anavasesameva pahīyanti, ye pana avasiṭṭhā bhinditabbā, te lobhādikilesabhāvasāmaññato puna viruḷhā viya honti. Arahattamagge pana uppanne na evaṃ avasiṭṭhābhāvato. Tadupacārena nissayavohārena. Kusalehi tāpetabbāti vā tapaniyā, tadaṅgādivasena bādhitabbā pahātabbāti attho. Samānatthāni adhivacanādīnaṃ saṅkhādibhāvato. ‘‘Sabbeva dhammā adhivacanapathā’’tiādinā adhivacanādīnaṃ visayabhāve na koci dhammo vajjito, vacanabhāvo eva ca adhivacanādīnaṃ vakkhamānena nayena yujjatīti adhippāyenāha ‘‘sabbañca vacanaṃ adhivacanādibhāvaṃ bhajatī’’ti.

109-118. Aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvo nāmakaraṇaṭṭhoti, tena arūpadhammānaṃ viya opapātikanāmatāya pathavīādīnampi nāmabhāvo siyāti āsaṅkāya nivattanatthaṃ ‘‘nāmantarānāpajjanato’’ti āha. Na hi vinā pathavīādināmenapi rūpadhammā viya kesādināmehi vinā vedanādināmehi aññena nāmena arūpadhammā piṇḍākārato voharīyantīti. Yaṃ pana parassa nāmaṃ karoti, tassa aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā natthīti sāmaññanāmādikaraṇānaṃ nāmabhāvo nāpajjati. Yassa caññehi nāmaṃ karīyati, tassa nāmakaraṇasabhāvatāya abhāvoyevāti natthi nāmabhāvo. Ye pana anāpannanāmantarā sabhāvasiddhanāmā ca, te vedanādayova nāmaṃ nāmāti dassento ‘‘attanāvā’’tiādimāha. Phassādīnaṃ ārammaṇābhimukhatā taṃ aggahetvā appavattiyevāti dassetuṃ ‘‘avinābhāvato’’ti vuttaṃ. Adhivacanasamphasso manosamphasso, so nāmamantarena gahetuṃ asakkuṇeyyatāya pākaṭoti nidassanabhāvena vutto. Ruppanasabhāvenāti nidassanamattaṃ daṭṭhabbaṃ. Pakāsakapakāsitabbabhāvenapi hi vināpi nāmena rūpadhammā pākaṭā hontīti. Atha vā pakāsakapakāsitabbabhāvo visayivisayabhāvo cakkhurūpādīnaṃ sabhāvo, so ruppanasabhāve sāmaññe antogadhoti daṭṭhabbaṃ.

119-123. Ito pubbe parikammantiādinā samāpattivuṭṭhānakusalatā viya samāpattikusalatāpi jhānalābhīnaṃyeva hotīti vuttaṃ viya dissati. ‘‘Itaresampi anussavavasena samāpattīnaṃ appanāparicchedapaññā labbhatī’’ti vadanti. ‘‘Evaṃ sīlavisodhanādinā samāpattiṃ appetīti jānanakapaññā saha parikammena appanāparicchedajānanakapaññā’’ti keci. Vuṭṭhāne kusalabhāvo vuṭṭhānavasitā. Pubbeti samāpajjanato pubbe.

124-134. Sobhane rato surato, tassa bhāvo soraccanti āha ‘‘sobhanakammaratatā’’ti. Suṭṭhu vā orato virato sorato, tassa bhāvo soraccanti. Ayaṃ panattho aṭṭhakathāyaṃ vutto eva. Appaṭisaṅkhānaṃ moho. Kusalabhāvanā bodhipakkhiyadhammānaṃ vaḍḍhanā. Saññāṇaṃ upalakkhaṇaṃ. Saviggahaṃ sabimbakaṃ. Upalakkhetabbākāraṃ dhammajātaṃ, ārammaṇaṃ vā. Avikkhepoti cittavikkhepapaṭipakkho. Ujuvipaccanīkatāya hi pahānavuṭṭhānena ca avikkhepo vikkhepaṃ paṭikkhipati, pavattituṃ na detīti.

135-142. Kāraṇasīlaṃ lokiyaṃ. Phalasīlaṃ lokuttaraṃ tena sijjhatīti katvā, lokiyassapi vā sīlassa kāraṇaphalabhāvo pubbāparabhāvena daṭṭhabbo. Sampannasamudāyassa paripuṇṇasamūhassa. Akusalā sīlā akusalā samācārā. Sīlasampadā sīlasampatti sīlaguṇāti attho. Sahottappaṃ ñāṇanti ottappassa ñāṇappadhānataṃ āha, na pana ñāṇassa ottappasahitatāmattaṃ. Na hi ottapparahitaṃ ñāṇaṃ atthīti. Adhimuttatā abhirativasena nirāsaṅkāpavatti. Nissaṭatā visaṃyuttatā. Ettha ca adhimuttatānissaṭatāvacanehi tadubhayapariyāyā dve vimuttiyo ekasesanayena idha ‘‘vimuttī’’ti vuttāti dasseti. Tathā hi vuttaṃ ‘‘cittassa ca adhimutti nibbānañcā’’ti. Uppajjati etenāti uppādo, na uppādoti anuppādo, tabbhūte anuppādapariyosāne vimokkhante anuppādassa ariyamaggassa kilesānaṃ vā anuppajjanassa pariyosāneti ṭhānaphalehi ariyaphalameva upalakkhīyatīti daṭṭhabbaṃ.

Mātikāpadavaṇṇanā niṭṭhitā.

Kāmāvacarakusalapadabhājanīyavaṇṇanā

1. Appetunti nigametuṃ. ‘‘Padabhājanīyaṃ na vutta’’nti padabhājanīyāvacanena appanāvarodhaṃ sādhetvā padabhājanīyāvacanassa kāraṇaṃ vadanto ‘‘sarūpenā’’tiādimāha. Tattha ‘‘phasso hotī’’tiādīsu hoti-saddo atthi-saddena anānatthoti adhippāyena vuttaṃ ‘‘dutiyena hoti-saddenā’’ti. Pubbe aṭṭhakathādhippāyena vatvā yathāvuttassa pāḷippadesassa appanāvarodho samatthitoti attano adhippāyaṃ dassento ‘‘saṅkhepenā’’tiādimāha.

Ñātuṃ icchitoti lakkhaṇassa pucchāvisayataṃ dassetuṃ vuttaṃ. Yena kenacīti dassanādivisesayuttena, itarena vā. Avatthāviseso hi ñāṇassa dassanatulanatīraṇāni. ‘‘Adiṭṭhata’’ntiādīsu āhāti yojetabbaṃ, sabbattha ca lakkhaṇassāti. Tañhettha adhikatanti. Adiṭṭhaṃ jotīyati etāyāti etena diṭṭhaṃ saṃsandati etāyāti diṭṭhasaṃsandanā. Vimatiṃ chindati etāyāti vimaticchedanāti etāsampi saddattho nayato dassito, atthato pana sabbāpi tathāpavattaṃ vacanaṃ, taduppādako vā cittuppādoti veditabbaṃ.

Aññamaññato pabhijjatīti pabhedo, viseso, tena pabhedena. Dhammānaṃ desananti kiñcāpi samayabhūmijātiārammaṇasabhāvādivasena anavasesappabhedapariggahato niddesadesanāva vattuṃ yuttā, tathāpi kusalādimātikāpadasaṅgahitavisesoyeva idha pabhedoti adhippetoti vuttaṃ ‘‘pabheda…pe… desanaṃ āhā’’ti. Tenevāha aṭṭhakathāyaṃ ‘‘kusala…pe… dīpetvāti phasso hoti…pe… avikkhepo hotī’’ti (dha. sa. aṭṭha. dhammuddesavāra phassapañcamakarāsivaṇṇanā). ‘‘Phasso phusanā’’tiādinā ca pabhedavantova sātisayaṃ niddiṭṭhā, na pana mātikāyaṃ vuttappabhedoti pabhedavantadassanaṃ niddeso. Idaṃ vuttaṃ hotītiādinā ‘‘pabhede…pe… dassanattha’’nti imassa vākyassa piṇḍatthamāha. Yadi dhammā eva pucchitabbā vissajjetabbā ca, kasmā kusalāti pabhedavacananti āha ‘‘te panā’’tiādi. Na hi pabhedehi vinā pabhedavanto atthīti. ‘‘Ime dhammā kusalā’’ti etena ‘‘phasso hotī’’ti, ‘‘phasso phusanā’’ti ca ādinā uddiṭṭhaniddiṭṭhānaṃ dhammānaṃ kusalabhāvo vissajjito hotīti iminā adhippāyena ‘‘ime dhammā kusalāti vissajjanepī’’ti āha. Imasmiñhīti hi-saddo kāraṇattho. Tena yasmā dhammāva desetabbā, te ca kusalā…pe… bhedā desetabbā, tasmāti evaṃ vā yojanā. Dhammānamevāti avadhāraṇaphalaṃ dasseti ‘‘avohāradesanāto’’ti. Atthānañcāti ca-saddena ‘‘phasso phusanā’’ti evamādisabhāvaniruttiṃ yathāvuttadhammādiñāṇañca saṅgaṇhāti. ‘‘Iti evaṃ ayaṃ pavattetabbo nivattetabbo cā’’ti tathā tathā vidhetabbabhāvo itikattabbatā, tāya yutto iti…pe… yutto, tassa vidhetabbassāti attho, visesanattā pabhedassāti adhippāyo.

Itikattabbatāyuttassa visesitabbattā uddeso dhammappadhāno, tasmā tattha dhammassa visesitabbattā ‘‘kusalā dhammā’’ti ayaṃ padānukkamo kato. Pucchā saṃsayitappadhānā anicchitanicchayanāya pavattetabbattā. Tena sabbadhammesu samugghāṭitavicikicchānusayānampi pucchā desetabbapuggalagatasaṃsayāpattiṃ attani āropetvā saṃsayāpannehi viya pavattīyatīti dasseti. Kāmāvacarādibhedo viya kusalādibhāvena kusalādibhedo dhammabhāvena niyatoti dhammāti vutte nicchayābhāvato ‘‘kusalā nu kho akusalā nu kho’’tiādinā saṃsayo hotīti āha ‘‘kusalādibhedo pana saṃsayito’’ti. Dhammabhāvo pana kusalādīsu ekantikattā nicchitoyevāti vuttaṃ ‘‘na ca dhammabhāvo saṃsayito’’ti. Tena saṃsayito nicchetabbabhāvena padhāno ettha kusalabhāvo, na tathā dhammabhāvoti dhammā kusalāti vuttanti dasseti.

Cittuppādasamayeti cittassa uppajjanasamaye. ‘‘Atha vijjamāne’’ti ettha atha-saddassa atthamāha ‘‘pacchā’’ti. Bhojanagamanādīhi samayekadesanānattaṃ dassetvā avasesanānattaṃ dassetuṃ ‘‘samavāyādī’’ti vuttaṃ. Visesitāti etena ‘‘niyamitā’’ti padassa atthaṃ vivarati, tasmā yathāvuttacittavisesitabbato samayatoti attho. Yathādhippetānanti kāmāvacarādivisesayuttānaṃ. ‘‘Tasmiṃ samaye’’ti cittuppattiyā visesitabbopi samayo yena cittena uppajjamānena visesīyati, tasseva cittassa ‘‘yasmiṃ samaye’’ti ettha sayaṃ visesanabhāvaṃ āpajjati. Tathā ‘‘tasmiṃ samaye’’ti ettha visesanabhūtaṃ cittaṃ attanā visesitabbasamayassa upakāratthaṃ ‘‘yasmiṃ samaye…pe… citta’’nti visesitabbabhāvaṃ āpajjati. Upakāroti ca aññamaññaṃ avacchedakāvacchinditabbabhāvoti daṭṭhabbaṃ. Purimadhammānaṃ bhaṅgasamakālaṃ, bhaṅgānantarameva vā pacchimadhammānaṃ uppatti purimapacchimānaṃ nirantaratā kenaci anantaritatā. Yāya bhāvapakkhassa balavabhāvena paṭicchādito viya hutvā abhāvapakkho na paññāyatīti tadevetanti gahaṇavasena pacurajano vipariyesito, soyamattho alātacakkena supākaṭo hoti. Tenevāha ‘‘ekībhūtānamivā’’ti. Ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti kiccaghanatāti yojanā. Ettha ca paccayapaccayuppannabhāvena pavattamānānaṃ anekesaṃ dhammānaṃ kālasabhāvabyāpārārammaṇehi dubbiññeyyabhedatāya ekībhūtānamiva gahetabbatā yathākkamaṃ santatighanatādayoti daṭṭhabbaṃ.

Sahakārīkāraṇasannijjhaṃ sametīti samayo, samavetīti atthoti samaya-saddassa samavāyatthataṃ dassento ‘‘paccayasāmaggi’’nti āha. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Samenti ettha, etena vā, samāgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti sambandho eti savisaye pavattati, sambandhā vā ayanti etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samayanaṃ saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Abhimukhabhāvena sammā etabbo abhisametabbo adhigantabboti aviparīto sabhāvo abhisamayo. Abhimukhabhāvena sammā vā eti gacchati bujjhatīti abhisamayo, avirādhetvā dhammānaṃ aviparītasabhāvāvabodho. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samaya-saddo evāti saupasaggopi vutto. Tānevāti pīḷanādīneva. Vipphārikatā seribhāvena kiriyāsu ussāhanaparinipphanno.

Kesucīti akusalavipākādīsu. Khaṇassa asambhavo tena vinābhāvoti āha ‘‘nanū’’tiādi. Dhammenevāti visesantararahitena. Taṃyeva hi avadhāraṇena nivattitaṃ visesaṃ dasseti ‘‘na tassa pavattitthā’’tiādinā. Yathā vā tathā vāti kālena loko pavattati nivattatīti vā kālo nāma bhāvo vattanalakkhaṇo bhāvānaṃ pavattiokāsadāyakoti vā yena tena pakārena. Idha uttamahetuno sambhavo eva natthīti hetuhetusādhāraṇahetūyeva paṭisedheti. Tappaccayataṃ anekapaccayataṃ.

Pakatissaravādaggahaṇaṃ nidassanamattaṃ daṭṭhabbaṃ. Pajāpatipurisakālavādādayopi ‘‘ekakāraṇavādo’’ti. -saddena vā tesampi saṅgaho daṭṭhabbo. Avayava…pe… dāyo vutto avayavadhammena samudāyassa apadisitabbattā, yathā ‘‘samaṃ cuṇṇaṃ, alaṅkato devadatto’’ti ca. Anipphādanaṃ nipphādanābhāvo ahetubhāvo. Nipphādetuṃ asamatthassa pana paccayantarānaṃ sahassepi samāgate nattheva samatthatāti āha ‘‘nipphādanasamatthassā’’ti. Ettha ca sahakārīkāraṇāyattā phaluppādanā paccayadhammānaṃ aññamaññāpekkhāti vuttāti apekkhā viyāti apekkhā daṭṭhabbā.

Nibyāpāresu abyāvaṭesu. Ekekasminti aṭṭhakathāyaṃ āmeḍitavacanassa luttaniddiṭṭhataṃ dasseti. Sati ca āmeḍite siddho bahubhāvoti. Andhasataṃ passatīti ca paccattavacanaṃ niddhāraṇe bhummavasena pariṇāmetvā ‘‘andhasate’’ti āha. Tathā ekekasminti iminā visuṃ asamatthatā jotitāti andhasataṃ passatīti samuditaṃ passatīti atthato ayamattho āpannoti āha ‘‘andhasataṃ sahitaṃ passatīti adhippāyo’’ti. Aññathāti yathārutavasena atthe gayhamāne. Yasmā asā…pe… siddho sivikubbahanādīsu, tasmā nāyamattho sādhetabbo. Idāni tassatthassa supākaṭabhāvena asādhetabbataṃ dassento ‘‘visu’’ntiādimāha.

Etenupāyenāti yoyaṃ khaṇasaṅkhāto samayo kusaluppattiyā dullabhabhāvaṃ dīpeti. Attano dullabhatāyāti ettha khaṇattho vā samaya-saddo khaṇasaṅkhāto samayoti attho vutto. Etena upāyabhūtena nayabhūtena. Yojanā kātabbāti etthāyaṃ yojanā – samavāya…pe… vuttiṃ dīpeti sayaṃ paccayasāmaggibhāvato, samavāyattho vā samaya-saddo samavāyasaṅkhāto samayo. So yāya paccayasāmaggiyā satīti imassa atthassa pakāsanavasena dhammānaṃ anekahetuto vuttiṃ dīpeti. Kāla…pe… parittataṃ dīpeti attano atiparittatāya. Samūha…pe… sahuppattiṃ dīpeti sayaṃ dhammānaṃ samudāyabhāvato. Hetu…pe… vuttitaṃ dīpeti sati eva attani attano phalānaṃ sambhavatoti. Atthapakkhe ca saddapakkhe ca yasmiṃ atiparitte kāle yasmiṃ dhammasamudāye yamhi hetumhi satīti etassa atthassa ñāpanavasena tadādhārāya tadadhīnāya ca kusaladhammappavattiyā duppaṭivijjhataṃ anekesaṃ sahuppattiṃ parādhīnappattiñca dīpetīti.

Daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitāti dasadvādasavassāni ācariyakule uggahitasippā. Katahatthāti dhanusmiṃ ciṇṇavasībhāvā. Koci sippameva uggaṇhāti, katahattho na hoti, ime pana na tathāti dasseti. Katupāsanāti rājakulādīsu dassitasippā. Catuddisā ṭhitā assūti ekasmiṃyeva padese thambhaṃ vā rukkhaṃ vā yaṃ kiñci ekaṃyeva nissāya catuddisābhimukhā ṭhitā siyunti attho. Evaṃ vuttajavanapurisassāti na evarūpo puriso koci bhūtapubbo aññatra bodhisattena. So hi javanahaṃsakāle evarūpamakāsi. Sutte pana abhūtaparikappanavasena upamāmattaṃ āhaṭaṃ. Tapparabhāvāti tapparabhāvato hetusaṅkhātassa samayassa parāyattavuttidīpane ekantabyāvaṭasabhāvatoti attho. Ye pana ‘‘tapparabhāvo’’ti paṭhanti, tesaṃ paccayāyattavuttidīpanato tapparabhāvo hetusaṅkhātassa samayassa, tasmā tassa parāyattavuttidīpanatā vuttāti yojanā. Samudāyāyattatādīpane tapparo, tadekadesāyattatādīpane tapparo na hotīti āha ‘‘atapparabhāvato’’ti.

Nanu ca taṃ taṃ upādāya paññatto kālo vohāramattako, so kathaṃ ādhāro tattha vuttadhammānanti āha ‘‘kālopi hī’’tiādi. Yadi kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, kā panettha lakkhaṇakiriyāti āha ‘‘ihāpī’’tiādi. Lakkhaṇabhūtabhāvayuttoti iti-saddo hetuattho. Idaṃ vuttaṃ hoti – yasmā sattāsaṅkhātāya lakkhaṇakiriyāya yutto samayo, tasmā tattha bhūminiddesoti.

Uddānatoti yadi saṅkhepatoti attho. Nanu ca avasiṭṭhakilesādayo viya kilesakāmopi assādetabbatāya vatthukāme samavaruddho ñāṇaṃ viya ñeyyeti saṅkhepato ekoyeva kāmo siyāti anuyogaṃ sandhāyāha ‘‘kilesakāmo’’tiādi. Sahitassāti visayavisayibhāvena avaṭṭhitassa. ‘‘Uddānato dve kāmā’’ti kiñcāpi sabbe kāmā uddiṭṭhā, ‘‘catunnaṃ apāyāna’’ntiādinā pana visayassa visesitattā orambhāgiyakilesabhūto kāmarāgo idha kilesakāmoti gahitoti ‘‘tenā’’tiādimāha. Codako tassa adhippāyaṃ ajānanto ‘‘nanu cā’’tiādinā anuyuñjati. Itaro pana ‘‘bahalakilesassā’’tiādinā attano adhippāyaṃ vivarati.

Kāmāvacaradhammesu vimānakapparukkhādippakāresu parittakusalādīsu vā. Nanu ca ‘‘catunnaṃ apāyāna’’nti visayassa visesitattā rūpārūpadhātuggahaṇassa asambhavoyevāti? Na, ‘‘uddānato dve kāmā’’ti niravasesato kāmānaṃ uddiṭṭhattā. Uddiṭṭhepi hi kāmasamudāye yathā tadekadesova gayhati, taṃ dassetuṃ ‘‘duvidho’’tiādimāha. Kāmarāgo pañcakāmaguṇiko rāgo. Kāmataṇhā kāmāvacaradhammavisayā taṇhā. Nirodhataṇhā ucchedadiṭṭhisahagato rāgo. Idhāti ekādasavidhe padese. Yadi anavasesappavatti adhippetā, ‘‘duvidhopeso’’ti na vattabbaṃ vatthukāmekadesassa idha appavattanatoti anuyogena yebhuyyabhāvato anavaseso viya anavasesoti vā attho gahetabboti dassento ‘‘vatthukāmopī’’tiādimāha. Anavasesasadisatā cettha sabhāvabhinnassa kassaci anavasesato. Evañca katvāti kilesakāmavatthukāmānaṃ anavasesaparipuṇṇabhāvena abhilakkhitattāti attho. Cāsaddassa rassattaṃ katanti kāmāvacarasadde hetukattuattho antonītoti dasseti.

Visayeti vatthusmiṃ abhidheyyattheti attho. Nimittaviraheti etena ruḷhīsu kiriyā vibhāgakaraṇāya, na attakiriyāyāti dasseti. Kusalabhāvanti jātakabāhitikasuttaabhidhammapariyāyena kathitaṃ kusalattaṃ. Tassāti sukhavipākabhāvassa. Tassa paccupaṭṭhānataṃ vattukāmatāyāti etena ‘‘anavajjasukhavipākalakkhaṇa’’nti ettha sukhasaddo iṭṭhapariyāyo vuttoti dasseti. Saññāpaññākiccaṃ saññāṇakaraṇapaṭivijjhanāni, tadubhayavidhurā ārammaṇūpaladdhi ‘‘vijānātī’’ti iminā vuccatīti āha ‘‘saññā…pe… gahaṇa’’nti. Nanu ca phassādikiccatopi visiṭṭhakiccaṃ cittanti? Saccametaṃ, so pana viseso na tathā duravabodho, yathā saññāpaññāviññāṇānanti saññāpaññākiccavisiṭṭhalakkhaṇatāya viññāṇalakkhaṇamāha. Anantaradhammānaṃ paguṇabalavabhāvassa kāraṇabhāvena pavattamāno santānaṃ cinoti nāma. Tathāpavatti ca āsevanapaccayabhāvoti āha ‘‘āsevanapaccayabhāvena cinotī’’ti.

Cittakatamevāti abhisaṅkhāraviññāṇakatameva. Nānattādīnaṃ vavatthānanti ettha vavatthānaṃ paccekaṃ yojetabbaṃ. Vavatthānaṃ paricchedo asaṅkarabhāvo. Tena ca dhammo nicchito nāma hotīti āha ‘‘nicchitatā’’ti. Liṅganānattādīnīti ettha itthipurisasaṇṭhānavasena liṅganānattaṃ. Devamanussatiracchānādivasena itthiliṅgassa puthuttaṃ, tathā purisaliṅgassa. Devādibhede itthiliṅge paccekaṃ nānattakāyatāsaṅkhātassa aññamaññavisadisasabhāvassa desādibhedabhinnassa ca visesassa vasena pabhedo veditabbo. Tathā purisaliṅge. Liṅganibbattakassa vā kammassa yathāvuttanānattādivasena liṅgassa nānattādīni yojetabbāni. Liṅganānattādīsu pavattattā saññādīnaṃ nānattādīni. Tenevāha ‘‘kammanānattādīhi nibbattāni hi tānī’’ti. Apadādinānākaraṇadassanena liṅganānattaṃ dassitaṃ. Tasmiñca dassite saññānānattādayo dassitā evāti āvattati bhavacakkanti dassento āha ‘‘anāga…pe… ghaṭento’’ti. Itthiliṅgapurisaliṅgādi viññāṇādhiṭṭhitassa rūpakkhandhassa sannivesaviseso. Saññāsīsena cattāro khandhā vuttā. Vohāravacanena ca pañcannaṃ khandhānaṃ voharitabbabhāvena pavatti dīpitā, yā sā taṇhādiṭṭhiabhinivesahetūti imamatthaṃ dassento ‘‘liṅgādi…pe… yosānānī’’ti āha.

‘‘Ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā, sabbete manopubbaṅgamā’’ti (a. ni. 1.56-57), ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) ca evamādivacanato cittahetukaṃ kammanti āha ‘‘kammañhi cittato nibbatta’’nti. Yathāsaṅkhyanti kammato liṅgaṃ liṅgato saññāti attho. Na purimavikappe viya kammato liṅgasaññā liṅgato liṅgasaññāti ubhayato ubhayappavattidassanavasena. ‘‘Bhedaṃ gacchanti itthāyaṃ purisoti vā’’ti bhedassa visesitattā itthādibhāvena voharitabbabhāvo idha bhedoti ‘‘itthipurisādivohāraṃ gacchantī’’ti vuttaṃ. Addhadvayavasenāti atītapaccuppannaddhadvayavasena. Guṇābhibyāpanaṃ kittīti āha ‘‘patthaṭayasata’’nti. Kammanānākaraṇena vinā kammanibbattanānākāraṇābhāvato ‘‘kammajehi…pe… nānākaraṇa’’nti vuttaṃ. Avipaccanokāso aṭṭhānabhūtā, gatikālopi vā. Kāmāvacaraṃ abhisaṅkhāraviññāṇaṃ rūpadhātuyā cakkhuviññāṇādiṃ janetvā anokāsatāya tadārammaṇaṃ ajanentaṃ ettha nidassetabbaṃ. Ekaccacittakaraṇassa adhippetattā cakkhādivekallena cakkhuviññāṇādīnaṃ ajanakaṃ kammaviññāṇaṃ avasesapaccayavikale anogadhaṃ daṭṭhabbaṃ. Tadapi kālagatipayogādīti ādi-saddena saṅgahitanti. Ettha ca ‘‘sahakārīkāraṇavikalaṃ vipākassa accantaṃ okāsameva na labhati, itaraṃ vipākekadesassa laddhokāsanti, idametesaṃ nānatta’’nti vadanti, taṃ vipākassa okāsalābhe sati sahāyakāraṇavikalatāva natthīti adhippāyena vuttaṃ.

Bhavatu tāva bhavitvā apagataṃ bhūtāpagataṃ, anubhavitvā apagataṃ pana kathanti āha ‘‘anubhūtabhūtā’’tiādi. Tena anubhūta-saddena yo attho vuccati, tassa bhūta-saddoyeva vācako, na anu-saddo, anu-saddo pana jotakoti dasseti. Sākhābhaṅgasadisā hi nipātopasaggāti. Kiriyāvisesakattañca upasaggānaṃ anekatthattā dhātusaddānaṃ tehi vattabbavisesassa jotanabhāveneva avacchindananti yattakā dhātusaddena abhidhātabbā atthavisesā, tesaṃ yaṃ sāmaññaṃ aviseso, tassa visese avaṭṭhāpanaṃ tassa tassa visesassa jotanamevāti āha ‘‘sāmañña…pe… visesīyatī’’ti. Anubhūta-saddo bahulaṃ kammatthe eva dissatīti tassa idha kattuatthavācitaṃ dassetuṃ ‘‘anubhūtasaddo cā’’tiādimāha. Satipi sabbesaṃ cittuppādānaṃ savedayitabhāvato ārammaṇānubhavane, savipallāse pana santāne cittābhisaṅkhāravasena pavattito abyākatehi visiṭṭho kusalākusalānaṃ sātisayo visayānubhavanākāroti ayamattho idhādhippetoti dassento ‘‘vattuṃ adhippāyavasenā’’ti āha. Bhūtāpagatabhāvābhidhānādhippāyenāti kusalākusalassa ākaḍḍhanupāyamāha.

Uppatitakiccanipphādanato uppatitasadisattā ‘‘uppatita’’nti vuttaṃ. Uppajjituṃ āraddhoti anāgatassapi tasseva uppanna-saddena vuttatāya kāraṇamāha. Ettha ca rajjanādivasena ārammaṇarasānubhavanaṃ sātisayanti akusalañca kusalañca uppajjitvā niruddhatāsāmaññena ‘‘sabbasaṅkhataṃ bhūtāpagata’’nti vuttaṃ. Sammohavinodaniyaṃ pana ‘‘vipākānubhavanavasena tadārammaṇaṃ. Avipakkavipākassa sabbathā avigatattā bhavitvā vigatatāmattavasenakammañca bhūtāpagata’’nti vuttaṃ. Teneva tattha okāsakatuppannanti vipākamevāha. Idha pana kammampīti. Ārammaṇakaraṇavasena bhavati ettha kilesajātanti bhūmīti vuttā upādānakkhandhā. Aggiāhito viyāti bhūmiladdhanti vattabbatāya upāyaṃ dasseti. Etenāti kammaṃ. Etassāti vipāko vuttoti daṭṭhabbaṃ.

Avikkhambhitattāti avinoditattā. Sabhūmiyanti sakabhūmiyaṃ. Vicchinditvāti puna uppajjituṃ adatvā. Khaṇattayekadesagataṃ khaṇattayagatanti vuttanti yathāvuttassa udāharaṇassa upacārabhāvamāha. Tena uppannā dhammā paccuppannā dhammāti idamettha udāharaṇaṃ yuttanti dasseti. Padhānenāti padhānabhāvena. Desanāya cittaṃ pubbaṅgamanti lokiyadhamme desetabbe cittaṃ pubbaṅgamaṃ katvā desanā bhagavatā ucitāti dasseti. Dhammasabhāvaṃ vā sandhāyāti lokiyadhammānaṃ ayaṃ sabhāvo yadidaṃ te cittajeṭṭhakā cittapubbaṅgamā pavattantīti dasseti. Tena tesaṃ tathādesanāya kāraṇamāha, sabbe akusalā dhammā cittavajjāti attho. Kecīti padakārā. Phassādayopīti pi-saddena rāgādayo sampiṇḍeti. Kālabhedābhāvepi paccayabhāvena apekkhito dhammo purimanipphanno viya voharīyatīti āha ‘‘paṭhamaṃ uppanno viyā’’ti. Anupacaritamevassa pubbaṅgamabhāvaṃ dassetuṃ ‘‘anantarapaccayamana’’ntiādi vuttaṃ. ‘‘Khīṇā bhavanettī’’tiādivacanato (dī. ni. 2.155; netti. 114) nettibhūtāya taṇhāya yuttaṃ cittaṃ nāyakanti āha ‘‘taṇhāsampayuttaṃ vā’’ti.

‘‘Yaṃ tasmiṃ samaye cetasikaṃ sāta’’nti niddiṭṭhattā somanassavedanā sātasabhāvāti āha ‘‘sabhāvavasena vutta’’nti. Nippariyāyena madhura-saddo rasavisesapariyāyo, iṭṭhabhāvasāmaññena idha upacārena vuttotiāha ‘‘madhuraṃ viyā’’ti. Paramatthato taṇhāvinimutto nandirāgo nandirāgabhāvo vā natthīti ‘‘na ettha sampayogavasena sahagatabhāvo atthī’’ti, ‘‘nandirāgasahagatā’’ti ca vuccati. Tena viññāyati ‘‘sahagatasaddo taṇhāya nandirāgabhāvaṃ jotetī’’ti. Avatthāvisesavācako vā saha-saddo ‘‘sanidassanā’’tiādīsu viya, sabbāsupi avatthāsu nandirāgasabhāvāvijahanadīpanavasena nandirāgabhāvaṃ gatā nandirāgasahagatāti taṇhā vuttā. Gata-saddassa vā ‘‘diṭṭhigata’’ntiādīsu viya atthantarābhāvato nandirāgasabhāvā taṇhā ‘‘nandirāgasahagatā’’ti vuttā, nandirāgasabhāvāti attho. Idhāpīti imissaṃ aṭṭhakathāyaṃ. Imasmimpi padeti ‘‘somanassasahagata’’nti etasmimpi pade. Ayamevatthoti saṃsaṭṭho eva. Yathādassitasaṃsaṭṭhasaddoti atthuddhārappasaṅgena pāḷito aṭṭhakathāya āgatasaṃsaṭṭhasaddo. Sahajāteti sahajātatthe.

Kālavisesānapekkho kammasādhano ābhaṭṭha-saddo bhāsitapariyāyoti dassento āha ‘‘abhāsitabbatā anābhaṭṭhatā’’ti. Pāḷiyanti imissā paṭhamacittuppādapāḷiyaṃ. Abhāsitattā evāti asaṅkhārikabhāvassa avuttattā eva. Kāraṇapariyāyattā vatthusaddassa paccayabhāvasāmaññato dvārabhūtadhammānampi siyā vatthupariyāyoti āha ‘‘dvāraṃ vatthūti vutta’’nti. Tena vatthu viya vatthūti dasseti. Manodvārabhūtā dhammā yebhuyyena hadayavatthunā saha carantīti dvārena…pe… hadayavatthu vuttanti āha yathā ‘‘kuntā pacarantī’’ti. Sakiccabhāvenāti attano kiccabhāvena, kiccasahitatāya vā. Aññāsādhāraṇoti sa-saddassa atthamāha. Sako hi raso sarasoti.

Anantaracittahetukattā cittassa ekasamuṭṭhānatā vuttā, sahajātacittaphassahetukattā cetasikānaṃ dvisamuṭṭhānatā. ‘‘Cittasamuṭṭhānā dhammā, phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) hi vuttaṃ.

Sukhumarajādirūpanti aṇutajjārirūpamāha. Paramāṇurūpe pana vattabbameva natthi. Vatthuparittatāyāti etena anekakalāpagatāni bahūniyeva rūpāyatanāni samuditāni saṃhaccakāritāya sivikubbahanañāyena cakkhuviññāṇassa ārammaṇapaccayo, na ekaṃ katipayāni vāti dasseti. Nanu ca evaṃ sante cakkhuviññāṇaṃ samudāyārammaṇaṃ āpajjatīti? Nāpajjati samudāyasseva abhāvato. Na hi paramatthato samudāyo nāma koci atthi. Vaṇṇāyatanameva hi yattakaṃ yogyadese avaṭṭhitaṃ, sati paccayantarasamāyoge tattakaṃ yathāvuttena ñāyena cakkhuviññāṇassa ārammaṇapaccayo hoti avikappakattā tassa. Tadabhinihaṭaṃ pana manoviññāṇaṃ anekakkhattuṃ uppajjamānaṃ purimasiddhakappanāvasena samūhākārena saṇṭhānādiākārena ca pavattatīti kiṃ cakkhuviññāṇassa ekaṃ vaṇṇāyatanaṃ ārammaṇaṃ, udāhu anekānīti na codetabbametaṃ. Na hi paccakkhavisaye yuttimagganā yuttā. Kiñca bhiyyo accharāsaṅghātakkhaṇena anekakoṭisaṅkhāya cittuppattiyā pavattanato cittassa lahuparivattitāya samānepi ghaṭasarāvādivaṇṇānaṃ yogyadesāvaṭṭhāne purimamanasikārānurūpaṃ ‘‘ghaṭo’’ti vā ‘‘sarāvo’’ti vā paṭhamaṃ tāva eko manoviññāṇasantānena paricchijjati, pacchā itaro cakkhuviññāṇavīthiyā byavahitenāti avisesavidutāya pana ghaṭasarāvādibuddhiyā abhedāpattiparikappanāti. Īdisīpettha codanā acodanāti daṭṭhabbā. Khaṇaparittatāyāti pabandhakkhaṇassa ittaratāya. Pabandhavasena hi paccekaṃ rūpārūpadhammā virodhiavirodhipaccayasamāyoge lahuṃ dandhañca nirujjhanato parittakālā dīghakālā ca honti, sabhāvalakkhaṇavasena pana ekaparicchedā evāti. Yathā ca rūpāyatanaṃ, evaṃ itarānipi. Saddādayopi hi vatthuparittatādibhāvena labbhantīti. Accāsannāditāyāti ādi-saddena anāvajjanaṃ kenaci paṭicchannatāti evamādiṃ saṅgaṇhāti. Visayidhammaṃ visesato sinoti bandhatīti visayoti anaññatthabhāvāpekkho visayoti āha ‘‘visayo anaññatthabhāvenā’’ti. Na hi cakkhuviññāṇādayo rūpāyatanādito aññasmiṃ ārammaṇe pavattantīti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaroti sambahulacāritāpekkho gocaroti āha ‘‘gocaro tattha caraṇenā’’ti. Bahulañhi cakkhuviññāṇādīhi rūpādayo gayhanti, na tathā manoviññāṇenāti. Tesanti manoviññāṇena gayhamānānaṃ rūpāyatanādīnaṃ. ‘‘Vacanassa anupapattito’’ti kasmā vuttaṃ, nanu pañcadvāre pavattamanoviññāṇadhātuṃ sandhāya tesaṃ gocaravisayaṃ paccanubhotīti vacanaṃ upapajjatiyevāti? Na, niyamābhāvato. Na hi pañcadvārābhinihaṭaṃyeva mano idha ‘‘mano’’ti vuttanti niyamahetu atthīti, etaṃyeva vā codanaṃ manasi katvā dibbacakkhuñāṇādiggahaṇaṃ kataṃ. Evaṃvaṇṇotiādivacanato pubbenivāsaatītānāgataṃsañāṇādayopi idha sambhavanti. Itarathāti rūpaṃ saddantiādinā.

Bhojana …pe… ussāhādīhīti idaṃ yāya kammaññatāya rūpakāyassa kallatā hoti, tassā paccayanidassanaṃ. Bhojane hi sammāpariṇate sappāye ca utubhojane sammupayutte sammāpayogasaṅkhāte kāyikacetasikavīriye ca samāraddhe lahutādisabbhāvena kāyo kammakkhamo hoti sabbakiriyānukūloti. Atha vā bhojana…pe… ussāhādīhīti idaṃ kāyassa kalyatāya viya upaddutatāyapi kāraṇavacanaṃ. Visamabhojanāpariṇāmādito hi kāyassa upaddavakarā vātādayo uppajjantīti. Anuvattantassāti padaṃ ‘‘jayaṃ veraṃ pasavatī’’tiādīsu (dha. pa. 201) viya hetuatthavasena veditabbaṃ. Jāgaraṇanimittañhi idha anuvattanaṃ adhippetanti. Atha vā anuvattantassāti idaṃ pakatiyā diṭṭhādivasena āpāthagamanupanissayānaṃ kalyatādinibbattānaṃ kāyikasukhādīnaṃ sambhavadassanaṃ. Kāyakalyatādiṃ ananuvattantassa hi yathāvuttaupanissayābhogābhāvena vuttappakāraṃ āpāthagamanaṃ na siyāti. Yathānubhūte rūpādivisaye cittassa ṭhapanaṃ āvajjanaṃ cittapaṇidahanaṃ. Yathānubhūtena rūpādinā sadisaṃ asadisaṃ sambandhañca sadisāsadisasambandhaṃ, tassa dassanādi sadisāsadisasambandhadassanādi, cittapaṇidahanañca sadisāsadisa…pe… dassanādi ca citta…pe… dassanādayo te paccayāti yojetabbaṃ. Dhātukkhobhādīti ādi-saddena devatūpasaṃhārādiṃ saṅgaṇhāti. Taṃsadisatā diṭṭhasutasadisatā. Taṃsampayuttatā diṭṭhasutapaṭibaddhatā. Kenaci vutteti iminā saddhāya anussavanibbattataṃ āha. Ākāravicāraṇanti tesaṃ tesaṃ atthānaṃ upaṭṭhānākāravicāraṇaṃ. Katthaci atthe.

Niyamitassāti kusalameva mayā uppādetabbanti evaṃ niyamitassa. Pasādasinehābhāvo dosabahulatāya hotīti lūkhapuggalā dosabahulāti āha.

Āyatanabhāvatoti kāraṇabhāvato.

Vijjamānavatthusminti etena ‘‘vināpi deyyadhammapariccāgena cittuppādamatteneva dānamayaṃ kusalaṃ upacitaṃ hotī’’ti kesañci atidhāvanaṃ nivattitaṃ hotīti.

Dhammasavanassa ghosanaṃ dhammasavanaghosanaṃ. Tassāti ‘‘saddadānaṃ dassāmī’’ti saddavatthūnaṃ ṭhānakaraṇabheriādīnaṃ sasaddappavattikaraṇassa. Cintanaṃ tathā tathā cittuppādanaṃ. Aññatthāti suttesu. Aparatthāti abhidhammapadesu. Apariyāpannāti padassa atthavaṇṇanā ‘‘paribhogaraso’’tiādikāya atthavaṇṇanāya parato bahūsu potthakesu likhīyati, yathāṭhāneyeva pana ānetvā vattabbā. Tattha paramatthato avijjamānattā lakkhaṇapaññattiyo aññāyatanattā cha ajjhattikāyatanāni asaṅgahitā dhammāyatanenāti yojetabbaṃ.

‘‘Ekadvārikakammaṃ aññasmiṃ dvāre uppajjatī’’ti kasmā vuttaṃ, nanu rūpādīsu ekārammaṇaṃ cittaṃ yathā na aññārammaṇaṃ hoti cittavisesassa adhippetattā, evaṃ kammavisese adhippete kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre na uppajjati tattheva pariyositattā, atha kammasāmaññaṃ adhippetaṃ, rūpādīsu ekārammaṇanti idaṃ udāharaṇaṃ na siyāti? Na, asadisabhāvavibhāvanavasena udāhaṭattā, itarathā manoviññāṇabhūtaṃ idaṃ cittaṃ chasupi visayesu pavattanato anibaddhārammaṇanti ārammaṇaṃ sadisūdāharaṇabhāvena vucceyya ārammaṇaṃ viya dvārampi anibaddhanti. Yasmā pana satipi kammānaṃ dvārantaracaraṇe yebhuyyena vuttiyā tabbahulavuttiyā ca dvārakammānaṃ aññamaññaṃ vavatthānaṃ vakkhati, tasmā pāṇātipātādibhāvasāmaññena kammaṃ ekattanayavasena gahetvā tassa vacīdvārādīsu pavattisabbhāvato kammassa anibaddhattāti vuttanti āha ‘‘kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre na nuppajjatī’’ti. Rūpādīsu pana ekārammaṇaṃ cittaṃ tenevārammaṇena paricchinnanti visiṭṭhameva gahitanti ārammaṇameva nibaddhanti vuttanti cittaviseso eva gahito, na cittasāmaññaṃ. ‘‘Nanu ca rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panā’’ti ārammaṇampi aniyameneva vuttanti? Saccametaṃ, tattha pana yaṃ rūpādīsu ekārammaṇaṃ cittaṃ, taṃ tena vinā nappavattati, kammaṃ pana kāyadvārikādibhedaṃ vacīdvārādīsu na nappavattatīti imassa visesassa jotanatthaṃ pāḷiyaṃ ārammaṇameva gahitaṃ, dvāraṃ na gahitanti imamatthaṃ dasseti ‘‘ārammaṇameva nibaddha’’ntiādinā. Vacīdvāre uppajjamānampi pāṇātipātādīti attho.

Kāmāvacarakusalaṃ

Kāyakammadvārakathāvaṇṇanā

Kammadvārānantiādinā pakāsetabbassa sarūpaṃ pakāsanupāyañca dasseti. Niyatarūparūpavasenāti dhammasaṅgahe niddiṭṭhaniyatarūparūpavasena. Aññathā kammasamuṭṭhānikakāye hadayavatthupi gahetabbaṃ siyā. Ekasantatipariyāpanno upādinnakakāyo idha gahitoti cakkhāyatanādīti vuttesu eko bhāvo hadayavatthu ca gahitanti na sakkā vattuṃ ‘‘cakkhāyatanādīni jīvitapariyantānī’’ti sannivesassa vibhāvitattā.

Vipphandamānavaṇṇaggahaṇānantaraṃ viññattiggahaṇassa icchitattā calanākārāva vāyodhātu viññattivikārasahitāti kadāci āsaṅkeyyāti tannivattanatthaṃ ‘‘paṭhamajavanasamuṭṭhitā’’ti āha. Desantaruppattihetubhāvena cāletunti etena desantaruppatti calanaṃ, taṃnimitte ca kattubhāvo upacaritoti dasseti, aññathā khaṇikatā abyāpāratā ca dhammānaṃ na sambhaveyyāti. Tadabhimukhabhāvavikāravatīti taṃdisamabhimukho tadabhimukho, tassa bhāvo tadabhimukhabhāvo, so eva vikāro, taṃsamaṅginī vāyodhātu tadabhimukhabhāvavikāravatī. Idāni tadabhimukhabhāvavikā rassa viññattibhāvaṃ dassento āha ‘‘adhippāyasahabhāvī’’tiādi. Evañca katvātiādinā imissā atthavaṇṇanāya laddhaguṇaṃ dasseti. Tattha āvajjanassāti manodvārāvajjanassa. Yato bāttiṃsātiādinā tassa viññattisamuṭṭhāpakatā na sakkā paṭisedhetunti dasseti.

Paccayo bhavituṃ samatthoti etena yathāvuttavāyodhātuyā thambhanacalanasaṅkhātakiccanipphādane tassa ākāravisesassa sahakārīkāraṇabhāvamāha. Anidassanasappaṭighatādayo viya mahābhūtānaṃ avatthāvisesamattaṃ so ākāravisesoti paramatthato na kiñci hotīti ‘‘paramatthato abhāvaṃ dassetī’’ti āha. Paramatthato cittasamuṭṭhānabhāvo paṭisedhito. Kammasamuṭṭhānādibhāvassa pana sambhavoyeva natthīti yathāvuttavikārassa paramatthato sabbhāve nakutocisamuṭṭhitattā appaccayattaṃ āpannaṃ. Na hi rūpaṃ appaccayaṃ atthi, appaccayatte ca sati niccabhāvo āpajjati, na ca nibbānavajjo attho sabhāvadhammo nicco atthi. Cittasamuṭṭhānabhāvo viyāti viññattiyā cittasamuṭṭhānaupādārūpabhāvo upacārasiddhoti dasseti.

Viññattiyā karaṇabhūtāya. Yaṃ karaṇanti yaṃ cittakiriyaṃ cittabyāpāraṃ. Viññattiyā viññātattanti idamesa kāretīti yadetaṃ adhippāyavibhāvanaṃ, etaṃ viññattivikārarahitesu rukkhacalanādīsu na diṭṭhaṃ, hatthacalanādīsu pana diṭṭhaṃ, tasmā vipphandamānavaṇṇavinimutto koci vikāro atthi kāyikakaraṇasaṅkhātassa adhippāyassa ñāpakoti viññāyati. Ñāpako ca hetu ñāpetabbamatthaṃ sayaṃ ñātoyeva ñāpeti, na sabbhāvamattenāti vaṇṇaggahaṇānantaraṃ vikāraggahaṇampi viññāyati. Tathā hi visayabhāvamāpanno eva saddo atthaṃ pakāseti, netaro. Tenevāha ‘‘na hi viññattī’’tiādi. Yadi pana cittajarūpānaṃ calanākāro viññatti, cakkhuviññāṇassa vipphandamānavaṇṇārammaṇattā tenapi sā gahitā siyāti āsaṅkāya nivattanatthaṃ āha ‘‘cakkhuviññāṇassā’’tiādi.

Tālapaṇṇādirūpānītiādināpi viññattiyā viññātabbataṃ manoviññāṇeneva ca viññātabbataṃ dasseti. Sañjānāti etenāti saññāṇaṃ, tassa udakādino saññāṇaṃ taṃsaññāṇaṃ, tassa ākāro taṃsaññāṇākāro, udakādisahacārippakāro ca so taṃsaññāṇākāro cāti udakā…pe… kāro, taṃ gahetvā jānitvā. Tadākārassāti udakādiñāpanākārassa. Yadi yathāvuttavikāraggahaṇaṃyeva kāraṇaṃ adhippāyaggahaṇassa, atha kasmā aggahitasaṅketassa adhippāyaggahaṇaṃ na hotīti? Na kevalaṃ vikāraggahaṇameva adhippāyaggahaṇassa kāraṇaṃ, kiñcarahīti āha ‘‘etassa panā’’tiādi.

Atha panātiādinā viññattiyā anumānena gahetabbataṃ dasseti. Sādhippāya…pe… nantaranti adhippāyasahitavikārena sahajātavaṇṇāyatanaggahaṇasaṅkhātassa cakkhudvārikaviññāṇasantānassa anantaraṃ. Adhippāyaggahaṇassāti adhippāyavavatthāpakassa tatiyavāre javanassa. Adhippāyasahabhū vikārābhāve abhāvatoti etena yathāvuttavikāraṃ adhippāyaggahaṇena anuminoti. Evaṃ satītiādinā yathānumitamatthaṃ nigamanavasena dasseti. Tattha udakādiggahaṇenevāti tālapaṇṇādīnaṃ vaṇṇaggahaṇānantarena purimasiddhasambandhānuggahitena udakādīnaṃ tattha atthibhāvavijānaneneva. Yathā tālapaṇṇādīnaṃ udakādisahacārippakārataṃ saññāṇākāro viññātoyeva hoti nānantariyakattā, evaṃ vipphandamānavaṇṇaggahaṇānantarena purimasiddhasambandhānuggahitena gantukāmatādiadhippāyavijānaneneva viññatti viññātā hoti tadabhāve abhāvatoti upamāyojanā.

Sabhāvabhūtanti anvatthabhūtaṃ. Dvidhāti viññāpanato viññeyyato ca. Kāyaviññattiyā tathāpavattamānāya cetanāsaṅkhātassa kammassa kāyakammabhāvo nipphajjati tāya upalakkhitabbattā, na pana catuvīsatiyā paccayesu kenaci paccayabhāvatoti dassento ‘‘tasmiṃ dvāre siddhā’’tiādimāha. Tena vacīdvāruppannāpi pāṇātipātādayo saṅgahitāti tesaṃ saṅgahitabhāvaṃ dasseti. Atha vā kāyadvāruppannāya kāyakammabhūtāya cetanāya vasena ‘‘tena dvārena viññātabbabhāvato’’ti vuttaṃ, tassāyeva dvārantaruppannāya vasena ‘‘tena dvārena nāmalābhato’’ti. Manodvārāvajjanassapi viññattisamuṭṭhāpakabhāvo nicchitoti ‘‘ekādasannaṃ kiriyacittāna’’nti āha.

Dvārantaracārinoti dvārantarabhāvena pavattanakā. Dvārasambhedāti dvārānaṃ saṅkaraṇato. Dvārānañhi dvārantarabhāvappattiyā sati kāyadvārassa vacīdvārādibhāvo, vacīdvārassa ca kāyadvārādibhāvo āpajjatīti taṃtaṃdvāruppannakammānampi saṅkaro siyā. Tenāha ‘‘kammasambhedopī’’ti. Evaṃ sati kāyakammaṃ…pe… vavatthānaṃ na siyā. Yadi kammāni kammantaracārīni honti, kāyakammādikassa vacīkammādikabhāvāpattito ‘‘kammasambhedā dvārasambhedopī’’ti kāyakammaṃ kāyakammadvāranti aññamaññavavatthānaṃ na siyāti imamatthamāha ‘‘kammānampi kammantaracaraṇe eseva nayo’’ti. Kammantaracaraṇaṃ kammantarūpalakkhaṇatā. Tenevāha ‘‘dvārabhāvenā’’ti. Dvārantaracaraṇaṃ dvārantaruppatti. Dvāreti attano dvāre. Aññasminti dvārantare. Kammānīti taṃtaṃdvārikakammāni. Aññānīti aññadvārikakammāni. Dvāre dvārāni na carantīti dvārantarabhāvena nappavattanti, dvārantaraṃ vā na saṅkamanti. Kiñcāpi viññattiyā catuvīsatiyā paccayesu yena kenaci paccayena cetanāya paccayabhāvo natthi, tathā pana viññattiyā pavattamānāya eva pāṇātipātādi hoti, nāññathāti siyā viññattiyā hetubhāvo cetanāyāti vuttaṃ ‘‘dvārehi kāraṇabhūtehī’’ti. Kāyakammaṃ vacīkammanti kammavavatthānasseva vā kāraṇabhāvaṃ sandhāya ‘‘dvārehi kāraṇabhūtehī’’ti vuttaṃ. Yadipi ‘‘dvārehi kammānī’’ti vuttaṃ, ‘‘aññamaññaṃ vavatthitā’’ti pana vuttattā kammehipi dvārāni vavatthitānīti ayamatthopi siddhoyevāti dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Advāracārīhīti dvārānaṃ sayaṃ vavatthitabhāvamāha, na pana avavatthānaṃ, vavatthānamevāti adhippāyo. Idāni taṃ vavatthānaṃ vibhāveti kammānapekkhātiādinā. Tattha samayaniyamitena cittena samayo viya dvāraniyamitehi kammehi dvārāni niyamitānīti ayaṃ saṅkhepattho.

Evaṃsabhāvattāti dvārabhūtehi kāyādīhi upalakkhaṇīyasabhāvattā. Āṇatti…pe… mānassāti kāyavacīkammānaṃ vacīkāyaviññattīhi pakāsetabbataṃ āha. Kāyādīhīti kāyavacīviññattīhi. Tasmāti yasmā dvārantare carantānipi kammāni sakena dvārena upalakkhitāneva caranti, tasmā. Nāpi kammaṃ dvārassāti yasmiṃ dvārantare kammaṃ carati, tassa dvārassa anattaniyassa. Taṃtaṃdvāramevāti sakadvārameva. Kammassāti sakasakakammassa. Yadi kammehi dvārāni vavatthitāni, ‘‘kammassa anibaddhattā’’ti idaṃ kathaṃ nīyatīti āha ‘‘pubbe panā’’tiādi.

ti viññatti. Tassāti kammassa. Kenaci pakārenāti catuvīsatiyā paccayappakāresu kenaci pakārena. Taṃsahajātāti etena kāyaviññattiyā sabbhāveyeva kāyakammassa sabbhāvo, nāññathāti pariyāyena viññattiyā kammassa kāraṇabhāvaṃ vibhāveti. Tenevāha ‘‘uppattiṭṭhānabhāvena vuttā’’ti. Yathāvuttaniyamenātiādinā kammassa uppattiṭṭhānabhāve byabhicārābhāvamāha. Tattha yathāvuttaniyamenāti aṭṭhakathāyaṃ vuttappakārena vavatthānayuttisaṅkhātena niyamena. Dvāracaraṇeti aññadvāracaraṇe.

Kāyakammadvārakathāvaṇṇanā niṭṭhitā.

Vacīkammadvārakathāvaṇṇanā

Catūhi aṅgehīti ettha ‘‘subhāsitaṃyeva bhāsati, no dubbhāsitaṃ. Dhammaṃyeva, piyaṃyeva, saccaṃyeva bhāsati, no alika’’nti (saṃ. ni. 1.213; su. ni. subhāsitasutta) yāni aṅgāni sutte vuttāni, tesaṃ cetanāsabhāvaṃ dassetuṃ ‘‘subhāsitabhāsanā’’tiādi vuttaṃ. Tathāpavattāti subhāsitabhāsanādibhāvena pavattā. Saha sambhūtattāti saheva uppannattā. Na hi vacīviññatti saddarahitā atthi. Tathā hi ‘‘yā tāya vācāya viññattī’’ti vuttaṃ. ‘‘Vācāgirā byapatho’’tiādinā (dha. sa. 636) nātisukhumaṃyeva saddavācaṃ vatvā ‘‘yā tāya vācāya viññattī’’ti, tāya saddhiṃ yojetvā vacīviññattiyā vuttattā rūpāyatanaṃ viya vatthuparittatādinā saddāyatanampi anindriyagocaro atthīti ca adhippāyena ‘‘yā tāya…pe… viññāyatī’’ti āha.

Idāni avisesena cittasamuṭṭhānasaddassa sotaviññāṇārammaṇatā pāḷiyaṃ vuttāti vitakkavipphārasaddo na sotaviññeyyoti mahāaṭṭhakathāvādassa pāḷiyā virodhaṃ dassetuṃ ‘‘cittasamuṭṭhāna’’ntiādi vuttaṃ. Evaṃ saṅgahakārassa adhippāye ṭhatvā mahāaṭṭhakathāvādassa paṭisedhetabbataṃ dassetvā idāni attano adhippāye ṭhatvā taṃ pariharituṃ ‘‘mahāaṭṭhakathāyaṃ panā’’tiādimāha. Saṅghaṭṭanākārena pavattānaṃ bhūtānaṃ saddassa nissayabhāvato saṅghaṭṭanena saheva saddo uppajjati. Tappaccayabhāvoti upādinnakaghaṭṭanassa paccayabhāvo. Cittajapathavīdhātuyā upādinnakaghaṭṭane paccayo bhavituṃ samattho cittasamuṭṭhānamahābhūtānaṃ eko ākāraviseso atthi. Tadākārattā hi tesaṃ pathavīdhātu upādinnakaṃ ghaṭṭetīti imamatthaṃ vuttānusārena veditabbattā ‘‘vuttanayeneva veditabbo’’ti vatvā tameva vuttanayaṃ ‘‘tabbikārāna’’ntiādinā vibhāveti. Tattha aññamaññassa paccayabhāvo tappaccayabhāvo vuttoti attho. Aññampi sabbaṃ vidhānanti ‘‘na cittasamuṭṭhānāti etena paramatthato abhāvaṃ dassetī’’tiādinā attanā vuttavidhānaṃ. Aṭṭhakathāyaṃ pana vuttavidhānaṃ ‘‘heṭṭhā vuttanayeneva veditabba’’nti aṭṭhakathāyaṃ vuttamevāti.

Attano attano paccayuppannassa desantare pārampariyena uppādanaṃ desantaruppādanaparamparatā. Laddhāsevanenāti laddhapubbābhisaṅkhārena. Cittenevāti paṭhamacitteneva. ‘‘Satta javanāni satta akkharāni nibbattentīti vādaṃ paṭikkhipitvā ekajavanavārapariyāpannāni cittāni ekamakkharaṃ nibbattentī’’ti vadanti. Kiñcāpi paṭhamacittenapi ghaṭṭanā nipphajjati, ekasseva pana bahuso pavattanena atthi koci visesoti purimajavanasamuṭṭhitāhi ghaṭṭanāhi paṭiladdhāsevanena sattamajavanena samuṭṭhitā ghaṭṭanā paribyattamakkharaṃ nibbattetīti upatthambhanaṃ natthīti na sakkā vattuṃ. Laddhābhisaṅkhārena pana paṭhamacittenapi ghaṭṭanā balavatī hotīti aṭṭhakathāyaṃ ‘‘upatthambhanakiccaṃ natthī’’ti vuttaṃ siyā, sabbametaṃ vīmaṃsitvā gahetabbaṃ.

Vacīkammadvārakathāvaṇṇanā niṭṭhitā.

Manokammadvārakathāvaṇṇanā

‘‘Sabbāyapi kāyavacīviññattiyā kāyavacīdvārabhāvo viya sabbassapi cittassa manodvārabhāvo sambhavatī’’ti dassanatthaṃ aṭṭhakathāyaṃ ‘‘ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo’’ti vatvā taṃdvāravantadhammadassanatthaṃ ‘‘ayaṃ nāma cetanā’’tiādi vuttanti āha ‘‘yassa dvāraṃ mano, taṃ dassanatthaṃ vutta’’nti. Yathā pana tividhacatubbidhakāyavacīkammānaṃ dvārabhāvato kāyakammadvāravacīkammadvārāni vuttāni, evaṃ manokammanti vuttaabhijjhādīnaṃ dvārabhāvato vaṭṭahetubhūtalokiyakusalākusalasampayuttamano eva manokammadvāranti sanniṭṭhānaṃ katanti daṭṭhabbaṃ. Cetanāya attano kiccaṃ āraddhāya sampayuttāpi taṃ taṃ sakiccaṃ ārabhantīti sā ne sakicce pavatteti nāma, tathā pavattentī ca sampayutte ekasmiṃ ārammaṇe avippakiṇṇe karoti byāpāreti cāti vuccati, tathā sampayuttānaṃ yathāvuttaṃ avippakiṇṇakaraṇaṃ sampiṇḍanaṃ āyūhanaṃ byāpārāpādanaṃ byāpāraṇaṃ cetayananti āyūhanacetayanānaṃ nānattaṃ dassento ‘‘phassādidhammehī’’tiādimāha. Tathākaraṇanti yathā phassādayo sakasakakicce pasutā bhavanti, tathā karaṇaṃ. Teneva yathāvuttena avippakiṇṇabyāpāraṇākārena sampayuttānaṃ karaṇaṃ pavattananti daṭṭhabbaṃ. Kammakkhayakarattāti kammakkhayakaramanassa kammadvārabhāvo na yujjatīti adhippāyo. Yato ‘‘kammapathakathā lokiyā evā’’ti vadanti.

Manokammadvārakathāvaṇṇanā niṭṭhitā.

Kammakathāvaṇṇanā

Samānakālāpi kāraṇaphalakiriyā pubbāparakālā viya vattuṃ yuttāyeva. Seyyathāpi paṭiccasamuppāde ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti dassetuṃ ‘‘atha vā’’tiādimāha. Copanakiriyanti viññattidvayaṃ āha. Tassā hi cittasamuṭṭhānakāyasaddavācāhi kāyavacīviññattīhi eva vā purimapurimāhi pavattetabbattā ‘‘kāyavācāhi copanakiriyaṃ karotī’’ti vuttaṃ tabbikārānaṃ bhūtānaṃ tathāpavattanato. Atha vā kāyavācāhīti kāyavacīviññattīhi. Copanakiriyanti rūpakāyassa thambhanacalanakiriyaṃ upādinnakaghaṭṭanakiriyañca. Esā hi kiriyā ‘‘rūpakāyaṃ thambhetuṃ cāletuṃ paccayo bhavituṃ samattho’’ti, ‘‘upādinnakaghaṭṭanassa paccayabhūto’’ti ca vuttattā kāyavacīviññattīhi nipphajjatīti. Evañca katvā ‘‘copanakiriyānissayabhūtā kāyavācā’’ti, ‘‘kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karonti vāsiādīhi viya chedanādi’’nti ca idampi vacanaṃ samatthitaṃ bhavati. Na kevalaṃ dharamānatāva sabbhāvo, atha kho maggena asamucchinnatāpīti dassento ‘‘anirodhitevā’’ti āha. Asamucchinnatā ca kāyādīnaṃ tadupanissayakilesāsamucchedenevāti daṭṭhabbaṃ. ‘‘Kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karontī’’ti etena copanābhijjhādikiriyānibbattidvārena cetanānibbattiyeva vuttāti iminā adhippāyena ‘‘evañca…pe… yujjantī’’ti āha. Evañca katvā kāye sati vācāya satītiādivacanaṃ anulomitaṃ hoti. Yāya cetanāyāti karaṇaniddeso pana kāyādīnaṃ copanābhijjhādikiriyāya ca cetanāhetukattadassanatthaṃ vuttoti.

Sabhāvato upakārakato magge sati sabbhāvato ca bojjhaṅgā magge antogadhāti āha ‘‘na ca na sakkā’’tiādi.

Kammapathaṃ appattānampi taṃtaṃdvāre saṃsandananti yathā kammapathaṃ pattānaṃ, evaṃ kammapathaṃ appattānampi satipi dvārantaruppattiyaṃ yathāsakaṃ dvāreheva nāmaggahaṇanti vadanti, evaṃ sati aṭṭhakathāya virodho. Dutiyatthassa ca abhāvo siyā, tasmā taṃtaṃdvāre saṃsandananti yasmiṃ yasmiṃ dvāre kammapathaṃ appattā akusalacetanādayo pavattā, tāsaṃ tena teneva dvārena nāmaggahaṇaṃ. Taṃ pana taṃtaṃdvārapakkhikabhāvakaraṇato tattha avarodhananti vuttaṃ. Yathā hi kammapathaṃ pattā kāyakammādisaṅkhātā cetanā dvārantare uppannāpi kāyakammādināmameva labhanti, na evaṃ kammapathaṃ appattā. Tā pana yattha yattha dvāre uppajjanti, tena teneva dvārena kāyaduccaritaṃ vacīduccaritantiādināmaṃ labhanti. Evaṃ nāmaggahaṇameva hi tesaṃ taṃtaṃdvārapakkhikakaraṇaṃ vuttaṃ. Teneva hi aṭṭhakathāyaṃ ‘‘kiñcāpi vacīdvāre copanappattaṃ kammapathaṃ, appattatāya pana kāyakammaṃ na hoti, kevalaṃ vacīduccaritaṃ nāma hotī’’ti vuttaṃ.

Satipi pāṇātipātādicetanāya vacīdvārādīsu pavattiyaṃ yathāvuttayebhuyyatabbahulavuttiyā kāyakammādibhāvavavatthāpanaṃ kāyādikassa taṃtaṃdvārabhāvavavatthāpanañca kammadvārābhedanaṃ. Tañhi kammadvārānaṃ asaṃkiṇṇabhāvena patiṭṭhāpanaṃ. Yaṃ sandhāya ‘‘āṇattisamuṭṭhitesū’’ti aṭṭhakathāyaṃ vakkhati. Keci pana ‘‘ekekasmiṃ dvāre anekesaṃ kammānaṃ pavattidassanampi dvārasaṃsandana’’nti vadanti. Yathā pavatto byāpādo kammapatho hoti, taṃ dassetuṃ ‘‘ime sattā haññantū’’ti pavatti byāpādassa dassitā. Kāyadvārikacetanāya sahakārīkāraṇabhāvato kāyakammavohāralābhā, abhijjhādīnaṃ parasantakassa attano pariṇāmanavasena ‘‘ime sattā haññantū’’tiādinā ca appavattattā manokammavohāravirahā, acetanāsabhāvato vā pāṇātipātādivasena abbohārikā, pāṇātipātādibhāvena na vattabbāti attho. Etthāti abbohārikabhāve.

Dasavidhā iddhi…pe… tabbā vitthārenāti adhippāyo.

Tenādhippetanti ‘‘akusalaṃ vacīkammaṃ manodvāre samuṭṭhātī’’ti vadantena adhippetaṃ. ‘‘Na uposathakkhandhake vutta’’nti kasmā vuttaṃ, nanu tena uposathakkhandhakato suttaṃ āhaṭanti? Kiñcāpi āhaṭaṃ, tattha avuttoyeva pana so tena vuttoti gahitoti dassento ‘‘tattha avuttamevā’’tiādimāha.

‘‘Sugatiduggatīsu upapajjanaṃ sukatadukkaṭakammato na hoti, khandhasivādīhi pana hotīti gahetvā ‘natthi dinna’ntiādinā parāmasantassa vasena ‘micchādiṭṭhi…pe… paribhaṇḍādīni karotī’ti vutta’’nti vadanti. Abhijjhādipadhānattāti etena vijjamānesupi byāpādādīsu yadā kāyavacīdvāresu cetanā balavatī hoti, na tathā itare, tadā padhānabhāvato cetanā kāyakammaṃ vacīkammanti ca vohāraṃ labhati. So kho panassā padhānabhāvo pāṇātipātādisiddhiyā viññāyati. Yadā pana tesuyeva dvāresu abhijjhādayo balavanto honti, na tathā cetanā, tadā tattha vijjamānāpi cetanā apadhānabhāvato kāyakammaṃ vacīkammanti ca vohāraṃ na labhati. Abhijjhādayo pana padhānabhāvato satipi kāyaṅgavācaṅgacopane sakena vavatthānena manokammantveva vuccantīti dasseti. Ye pana ‘‘tīsupi dvāresu kammapathabhāvena appattiyā dvārattayepi kammapathappattamanokammena saha pavattiyā ca cetanā ettha kammanti na vuccatī’’ti vadanti, tehi abhijjhādīnaṃ padhānasabhāvaṃyeva sandhāya vuttaṃ siyā. Atha vā cetanāya nippariyāyakammabhāvato pariyāyakamme anavarodhetabbattā ‘‘abbohārikā’’ti vuttaṃ. Attano sabhāveneva pana sā etthāpi kammanti vuccati. Yathāha ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’tiādi (kathā. 539). Aṭṭhakathāyañca ‘‘tasmiṃ dvāre siddhā cetanā’’tiādinā cetanāyeva padhānaṃ katvā vuttaṃ. Tenevāha ‘‘sabhāveneva sā manokamma’’ntiādi. Atha vā kammapathappattaabhijjhādīhi kāyavacīdvāre sahajātā cetanā kāyavacīkammavasena abbohārikā cetanāsaṅkhātamanokammattāti. Yadi abhijjhādayo padhānā, na cetanā, evaṃ sati abhijjhādayo cettha kammaṃ, na cetanā, abhijjhādipakkhikā vā sā siyāti anuyogaṃ manasi katvā āha ‘‘tividhā, bhikkhave’’tiādi. ‘‘Cetanāpi…pe… manodvāre eva samuṭṭhahantī’’ti idaṃ manodvāre cetanāya abhijjhādīhi manokammabhāve nibbisesabhāvadassananti katvā ‘‘cetanā…pe… adhippāyo’’ti āha. Cetanā cetanākammaṃ, abhijjhādayo cetanāsampayuttakammanti ettakameva hi ettha visesoti. Ettha ca cetanāya kāyavacīkammabhāvo siyāti āsaṅkāya abhāvato manodvāre akusalakāyavacīkammānaṃ anuppattito ca abbohārikāti na vuttanti daṭṭhabbaṃ.

Virativisiṭṭhāti viratito cetanāya padhānabhāvamāha. Tattha ‘‘tividhā, bhikkhave, kāyasañcetanā’’tiādinā (kathā. 539) āgamamhi ‘‘pāṇātipātādipaṭipakkhabhūtā’’ti yuttiṃ dasseti. Yasmā ca paṭṭhāne cetanāva ‘‘kammapaccayo’’ti vuttā, na virati, abhijjhādayo vā, tasmā nippariyāyena kammaṃ ‘‘cetanā’’ti anabhijjhādayo ‘‘cetanāpakkhikā vā’’ti vuttāti veditabbaṃ. Asaṅkarato kammadvārāni vavatthapento ‘‘rakkhatī’’ti, vipariyāyena ‘‘bhindatī’’ti vuttoti rakkhaṇabhindanāni anāsetvā nāsetvā ca kathananti vuttānīti.

Kammakathāvaṇṇanā niṭṭhitā.

Tatiyo vikappo paṭhamacatutthaviññāṇadvāresuyeva labbhati, na itarattha ‘‘sotaṃ ghāna’’ntiādinā avuttattā, itarathāpi vā avibhattike niddese labbhati. Yato saṃvaravasena pātimokkhasīlaṃ pavattati, taṃ dussīlyanti āha ‘‘dussīlyaṃ pāṇātipātādicetanā’’ti. Itarā saṃvaravinimuttā abhijjhādomanassayuttā tappadhānā vā akusaladhammā satipaṭipakkhā akusalā dhammā. Ārammaṇe cittavossaggavasena pavatto akusalacittuppādo pamādo. Vīriyapanodanabhāvato thinamiddhaṃ ‘‘kosajja’’nti vuttaṃ, thinamiddhappadhāno vā cittuppādo.

Asuddhatāti akevalatā aññena sammissatā. Dvārañhi dvārantarikakammassa dvāraṃ hontaṃ tena missitaṃ viya hoti. Tenevāha ‘‘musāvādādinopi kāyadvāre pavattisabbhāvā’’ti. Keci pana ‘‘aviññeyyamānantarānaṃ dvārantaracittānaṃ antarantarā appavattito suddhanti vutta’’nti vadanti, taṃ anekassapi javanavārassa kāyakammādibhāvena pabandhanavasena pavatti atthīti katvā vuttaṃ. Aviruddhaṃ hotīti akusalakāyakammādibhāvena avadhāretvā asaṃvaraṃ vatvā puna tasseva vācāasaṃvaradvārādīsu uppattivacanaṃ kāyadvārūpalakkhito asaṃvaro dvārantare pavattopi kāyadvāriko evāti evaṃ saṃvaṇṇanāya sati na virujjhatīti attho. Idāni taṃ avirujjhanākāraṃ ‘‘asaṃvaro hī’’tiādinā vibhāveti. Sadvāreti attano dvāre. Asaṃvaro dvārantare uppajjamānopi sadvāravasena uppannoti vuccatīti etena vācāasaṃvaradvāre uppannopi kāyiko asaṃvaro copanakāyaasaṃvaradvāravasena uppannotveva vuttoti daṭṭhabbaṃ. Esa nayo itaratthāpi. Kammaṃ aññadvāreti kammassa dvārantaracaraṇaṃ pākaṭanti katvā vuttaṃ.

Evaṃ satīti copanasaṅkhāte kāyaasaṃvaradvāre asaṃvaroti ettake eva gahite. Kammapathabhāvappattasseva kammabhāvo aṭṭhakathāyaṃ vuttoti āha ‘‘kammapathabhāvappattatāya vacīmanokamma’’nti. Sesanti dvārantarānupalakkhitaṃ. Tathā na vuccatīti kāyakammanti na vuccatīti attho. Tattheva vakkhāmāti kammapathasaṃsandane vakkhāma. ‘‘So hi kāyadvāre copanappatto akusalaṃ kāyakammaṃ hotī’’tiādinā (dha. sa. aṭṭha. kammapathasaṃsandanakathā) ‘‘copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hotī’’tiādinā ca vacīkammādīnañca kammapathappattānaṃ asaṃvarabhūtānaṃ kāyakammādibhāve āpanne ‘‘catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hotī’’tiādinā apavādena nivatti daṭṭhabbāti evaṃ vakkhamānataṃ sandhāyāha. Antogadhatā daṭṭhabbā paccayasannissitaājīvapārisuddhisīlānaṃ ñāṇavīriyehi sādhetabbattāti adhippāyo.

Akusalakammapathakathāvaṇṇanā

Sarasena attano sabhāvena. Yāya cetanāya pavattamānassa jīvitindriyassa paccayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipāto nāma. Laddhupakkamāni hi bhūtāni na purimabhūtāni viya visadānīti samānajātiyānaṃ bhūtānaṃ kāraṇaṃ na hontīti. Ekassapi payogassa sahasā nipphādanavasena kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvoti tadubhayaṃ cetanāya balavabhāveneva hotīti āha ‘‘payoga…pe… bhāvato’’ti. Yathāvuttapaccayavipariyāyepīti payogavatthuādipaccayānaṃ amahattepi. Taṃtaṃpaccayehīti guṇavantatādipaccayehi. Ettha ca hantabbassa guṇavantatāya mahāsāvajjatā vatthumahantatāya viya daṭṭhabbā. Kilesānaṃ upakkamānaṃ dvinnañca mudutāya tibbatāya ca appasāvajjatā mahāsāvajjatā ca yojetabbā. Pāṇo pāṇasaññitā vadhakacittañca pubbabhāgasambhārā, upakkamo vadhakacetanāsamuṭṭhāpito, pañcasambhāravatī pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Esa nayo adinnādānādīsupi.

Mantaparijappanena parassa santakaharaṇaṃ vijjāmayo, vinā mantena parasantakassa kāyavacīpayogehi ākaḍḍhanaṃ tādisaiddhiyogena iddhimayo payogoti adinnādānassapi cha payogā sāhatthikādayo veditabbā.

Abhibhavitvā vītikkamane micchācāro mahāsāvajjo, na tathā ubhinnaṃ samānacchandabhāve. ‘‘Cattāro sambhārāti vuttattā abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassā’’ti vadanti. Sevanacitte sati payogābhāvo na pamāṇaṃ itthiyā sevanappayogassa yebhuyyena abhāvato. Purisasseva hi yebhuyyena sevanappayogo hotīti itthiyā puretaraṃ sevanacittaṃ upaṭṭhāpetvā nipannāyapi micchācāro na siyāti āpajjati, tasmā purisassa vasena ukkaṃsato cattāro sambhārā vuttāti daṭṭhabbaṃ. Aññathā itthiyā purisakiccakaraṇakāle purisassapi sevanappayogābhāvato micchācāro na siyāti. Keci pana ‘‘attano ruciyā pavattitassa tīṇi aṅgāni, balakkārena pavattitassa tīṇīti sabbāni aggahitaggahaṇena cattārī’’ti vadanti, vīmaṃsitvā gahetabbaṃ.

Duṭṭhacittassa amaraṇādhippāyassa pharusakāyavacīpayogasamuṭṭhāpikā pharusacetanā pharusavācā. Maraṇādhippāye pana sati atthasiddhitadabhāvesu pāṇātipātā byāpādā ca hontīti. Yaṃ pati pharusavācā payujjati, tassa sammukhāva sīsaṃ eti. ‘‘Parammukhepi pharusavācā hotī’’ti vadanti.

Yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsiyaṃ avacanaṃ āpajjatīti? Nāpajjati, kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyāti? Saccametaṃ, sā pana pāṇātipātādikāti pākaṭo tassā kammapathabhāvoti na vuttaṃ siyā. Cetanāya hi ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi,’’‘‘tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma’’ntiādivacanehi kammabhāvo dīpito. Kammaṃyeva ca sugatiduggatīnaṃ taduppajjanasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitataṃbandhatibhāvena sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti te eva kammapatharāsibhāvena vuttā. Atathājātiyattā vā cetanā tehi saddhiṃ na vuttā siyā. Vicāretvā gahetabbaṃ.

Pāṇātipātādīnaṃ ārammaṇāneva tabbiratiārammaṇānīti pañca sikkhāpadā parittārammaṇā evāti vacanena adinnādānādīnaṃ sattārammaṇatāvacanassa virodhaṃ codeti. Tathā hi vakkhati ‘‘vītikkamitabbatoyeva hi veramaṇī nāma hotī’’ti. Sayameva pariharissatīti sikkhāpadavibhaṅge pañhapucchakavaṇṇanaṃ sandhāya vadati. Tattha hi ‘‘yasmā sattoti saṅkhyaṃ gate saṅkhāreyeva ārammaṇaṃ karoti, tasmā parittārammaṇāti vuccantī’’ti vuttaṃ.

Duggatatādīnīti ādi-saddena ‘‘aladdhālābho laddhavināso icchitānaṃ bhogānaṃ kicchapaṭilābho rājādīhi sādhāraṇabhogatā dukkhavihāro sāsaṅkavihāro’’ti evamādayo saṅgahitā. Keci pana ‘‘diṭṭheva dhamme bhogajāniādayo nissandaphala’’nti vadanti.

Kusalakammapathakathāvaṇṇanā

Tāsañca viratīnaṃ cetanāsampayuttattā cetanādvārena sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo yuttoti adhippāyo.

Kammapathasaṃsandanakathāvaṇṇanā

Tathāti kammapathappattānaṃ. Kecīti dhammasirittheraṃ sandhāyāha. So hi kammapathappattānameva dussīlyādīnaṃ susīlyādīnañca kammapathehi atthato nānattābhāvadassanaṃ, tesaṃ vā phassadvārādīhi avirodhabhāvena dīpanaṃ kammapathasaṃsandananti vadati. Kammapathatā natthīti etena yathāvuttānaṃ asaṃvarasaṃvarānaṃ tesaṃ vāde kammapathasaṃsandane asaṅgahitataṃ dasseti. Ye pana saṅgahaṃ labhanti, tesaṃ gahaṇe payojanābhāvaṃ dassetuṃ ‘‘tividha…pe… dassanenā’’ti vuttaṃ. Evaṃ purimapakkhe saṅkhepato dosaṃ vatvā dutiyapakkhepi vattuṃ ‘‘na ca duccaritāna’’ntiādimāha. Tena ye duccaritasucaritaasaṃvarasaṃvarā anucarīyanti, tesaṃ kāyakammāditā vidhīyatīti dasseti. ‘‘Pañcaphassadvāravasena uppanno asaṃvaro akusalaṃ manokammameva hotī’’tiādinā hi vuttanti. Yadi cātiādinā anavasesapariyādānābhāvamāha. Uppatti na vattabbāti kammapatha…pe… vadantehi ‘‘manokammaṃ chaphassadvāravasena uppajjatī’’ti na vattabbanti attho. Atha vā yadi kammapathappattāneva dussīlyādīni kāyakammādināmehi aṭṭhakathāyaṃ vuttānīti evaṃ vadantehi aṭṭhakathācariyehi manokammassa chaphassadvāravasena uppatti na vattabbāti attho. Taṃtaṃkammabhāvassa vuttattāti ‘‘tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammameva hotī’’tiādiṃ (vibha. 913) sandhāyāha.

Kammantarampi taṃdvārikakammameva siyāti pāṇātipātādikassa vacīkammādibhāvamāsaṅkati. Tasmāti yasmā kesañci asaṃvarānaṃ saṃvarānañca kammapathatā natthi, kāyaduccaritādīnañca kammapathehi nānattābhāvadassanena payojanaṃ natthi, na ca duccaritādīnaṃ phassadvārānaṃ vasena uppatti dīpitā, na cāyaṃ vidhi niravasesasaṅgāhikā, kammānañca saṅkaro āpajjati, aṭṭhakathāyañca pubbāparavirodho, tasmāti attho. Samānanāmatā kāyakammāditā. Sāmaññanāmāvijahanaṃ kāyakammādibhāvāvijahanaṃ. Ubhayesanti kammapathākammapathānaṃ. Uppattipariyāyavacanābhāvatoti etena phassadvāraasaṃvaradvārādīnaṃ taṃdvārikakammānañca atthato nānattābhāvepi tathā tathā pavattadesanāvasena te vicāritāti dasseti. ‘‘Akusalaṃ kāyakammaṃ pañcaphassadvāravasena na uppajjatī’’tiādiko dutiyavinicchayo.

Kāye vācāya ca…pe… siddhitoti etena copanappattaṃ akusalaṃ manokammaṃ copanaṃ appattato visesetvā dassetuṃ ‘‘kāyavacīkamma’’nti vuttaṃ, na pana kāyavacīkammabhāvatoti dasseti. Tena kāyavacīgahaṇaṃ yathāvuttacopanappattaṃ eva vibhāvetīti daṭṭhabbaṃ. Tenevāha – ‘‘copanappattaṃ akusalaṃ kāyadvāre vacīdvāre ca manokammaṃ hotī’’ti. Taṃ-sadde vutte yaṃ-saddo abyabhicāritasambandhatāya vuttoyeva hotīti katvā ‘‘yaṃ uppajjatī’’ti vuttaṃ. Uppādamattaparicchinnenāti chaphassadvārikakammenāti attho. Matta-saddena visesanivattiatthena manokammatāvisesaṃ nivatteti. Niyamassa eva-saddassa akatattā ‘‘kāyavacīkammameva hotī’’ti avuttattā. Idāni niyamākaraṇena laddhaguṇaṃ dassento ‘‘na pana sabbampī’’tiādimāha.

‘‘Niyamassa akatattā’’tiādi purimanayoti adhippeto. Vattuadhippāyānurodhinī saddappavattīti samāsapade ekadesopi ākaḍḍhīyati adhikāravasenāti adhippāyena ‘‘kamma-saddamattena sambandhaṃ katvā’’ti vuttaṃ. Yaṃ pana vadantītiādinā ettha padakāramatassa ayuttataṃ dasseti. Tattha cetanāpakkhikānanti kāyavacīkammabhūtacetanāpakkhikānaṃ. Satanti samānānaṃ. Taṃtaṃdvārakammapathānañcāti idaṃ imassa cittassa kammapathabhāvena pavattaṃ kālaṃ sandhāya vuttaṃ, na sabbadā, kammapathabhāveneva pavattanato. Ca-saddena vā akammapathasaṅgaho daṭṭhabbo. Atha vā taṃtaṃdvārā ca taṃtaṃdvārakammapathā ca taṃtaṃdvārakammapathāti ‘‘taṃtaṃdvārā’’ti padena akammapathānaṃ saṃvarānaṃ saṅgaho daṭṭhabbo. Tena sabhāvenāti manokammassa dvārabhāvena, na attanoti adhippāyo. Evamidhāpīti cittajanito cittasampayuttassa kammassa dvārabhāvo cittepi upacaritoti attho. Vattabbameva natthi anantarapaccayabhūtamanorahitassa cittassa abhāvatoti.

Dvārakathāvaṇṇanā niṭṭhitā.

Kamābhāvaniyamābhāve sabbārammaṇatādīti ādi-saddena saṅgaṇhāti. Na hi…pe… atthīti padhāne asambhavato appadhānaṃ adhikarīyatīti dasseti.

Dhammuddesavārakathā

Phassapañcamakarāsivaṇṇanā

‘‘Tasmiṃ samaye phasso hotī’’tiādikāya pāḷiyā phassādīnaṃ kāmāvacaratādidassane na tapparabhāvo, sabhāvadassane eva pana tapparabhāvoti dasseti ‘‘na hi phassādīna’’ntiādinā.

Cittakiriyābhāvenāti cittabyāpārabhāvena. Phassassa sampajjanamuppajjanameva. Sannipatitappavattiyā paccayo hotīti etena cittārammaṇasannipātakāraṇaṃ phasso cittārammaṇasannipātoti vuttoti dasseti. Phasso hi cittassa ārammaṇe phusanākāreneva pavattito tassa ārammaṇe sannipatitappavattiyā paccayoti ca vuccati. Sā cassa phusanākārappavatti sākhagge ṭhitaṃ disvā bhūmisaṇṭhitassa avīrakapurisassa jaṅghacalanaṃ, ambilaambapakkādiṃ khādantaṃ disvā mukhe kheḷuppatti, dayālukassa paraṃ haññamānaṃ disvā sarīrakampananti evamādīsu paribyattā hoti. Tabbisesabhūtā rūpadhammāti yathā paṭihananavasena aññamaññaṃ āsannataraṃ uppajjamānesu rūpadhammavisesesu saṅghaṭṭanapariyāyo, evaṃ cittārammaṇānaṃ visayakaraṇavisayabhāvappatti paṭihananākārena hoti. So ca cittanissito dhammaviseso saṅghaṭṭanapariyāyena vutto, yadāha ‘‘eva’’ntiādi. Keci pana ‘‘saṅghaṭṭanaraso phasso pañcadvārikova, na itaro vatthārammaṇasaṅghaṭṭanābhāvato’’ti vadanti, taṃ na yujjati upacārasiddhattā saṅghaṭṭanassa. Itarathā pañcadvārikassapi taṃ na sambhaveyyāti. Indriyamanasikāresu yathāpavattamānesu taṃtaṃārammaṇe viññāṇaṃ uppajjati, tesaṃ tathāpavattiyeva viññāṇassa visayabhāvakaraṇaṃ.

‘‘Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vuccati kāmānaṃ assādo’’tiādivacanato (a. ni. 9.34) sukhavedanāva assādoti āha ‘‘assādabhāvato’’ti. Phusanādibhāvena ārammaṇaggahaṇaṃ ekadesānubhavananti anupacaritameva phassādīnaṃ anubhavanakiccamāha.

Nimittenāti nīlādinā dīghādinā ca nimittena. Etenupāyenāti yathā ñāṇappadhāne cittuppāde saññā ñāṇamanuvattati, evaṃ samādhippadhāne samādhinti dasseti.

Pabandhatīti paṭṭhapeti sampayuttadhamme sakasakakicce paṭṭhapeti. Teneva hi tadatthaṃ vivaranto ‘‘pavattetī’’ti āha.

Vijjamānatāvācī hoti-saddo, vijjamānatā ca saṅkhatadhammānaṃ uppajjanena vinā natthīti ‘‘cittaṃ na tathā atthato nuppajjatī’’ti vuttaṃ. Tena yasmā cittaṃ na nuppajjati uppajjati eva, tasmā cittaṃ hotīti vuttanti ayamettha aṭṭhakathāya attho. Evamavaṭṭhite hoti-uppajjati-saddānaṃ samānatthattena na kiñci payojanaṃ dissati. Atha vā bhavanaṃ nāma sattā, sattā ca uppādādinā samaṅgitāti phassādīnaṃ khaṇattayapariyāpannatā ‘‘phasso hotī’’tiādīsu hoti-saddena vuttā. Tattha yo bhāvo uppādasamaṅgī, na so na hoti nāma, tasmā uppajjati-saddena vuccamānassa atthassa hoti-saddavacanīyatā na na sambhavati. Uppannaṃ hotīti ettha pana kiñcāpi uppanna-saddeneva uppādādisamaṅgitā vuccati, tabbhāvānativatti pana hoti-saddena vuttā khaṇattayavītivattepi uppanna-saddassa vattanato, tasmā na ettha uppajjati-saddena samānatthatāsabbhāvadassanaṃ viya uppajjatidassanampi virujjhati pākaṭakaraṇabhāvato. Itarathā ‘‘cittaṃ uppannaṃ hotī’’ti imināva cittassa vijjamānabhāvo dassitoti kiṃ puna vijjamānabhāvadassanenāti na na sakkā vattuṃ, samayavavatthānavasena savisesaṃ vuttampi cittaṃ phassādīhi sahuppattiyā suṭṭhutaraṃ nibbisesanti dassetuṃ cittassa puna vacanaṃ. Uddiṭṭhadhammānaṃyeva cettha niddesavāre vibhajanaṃ, na vibhaṅge viya pāḷiyā āruḷhasabbapadānanti ‘‘uddesavāre saṅgaṇhanatthaṃ niddesavāre vibhajanattha’’nti ayampi attho niccalo. Tathā hi ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī’’tiādīsu maggādayo na vibhattā. Apica adhipatibhāvena indriyesu viya phassavedanāsaññācetanāhi saha sabbacittuppādasādhāraṇarāsiyaṃ gahetabbattā samayavavatthāne vuttampi cittaṃ phassapañcamake vuttanti daṭṭhabbaṃ.

Jhānaṅgarāsivaṇṇanā

Vitakkananti vitakkanakiriyā, sā ca vitakkassa attano paccayehi pavattimattamevāti bhāvaniddeso vasavattibhāvanivāraṇāya hoti. Yasmiṃ ārammaṇe cittaṃ abhiniropeti, taṃ tassa gahaṇayogyaṃ karonto vitakko ākoṭento viya parivattento viya ca hotīti tassa ākoṭanalakkhaṇatā pariyāhananarasatā ca vuttā. Idañca lakkhaṇaṃ kiccasannissitaṃ katvā vuttaṃ. Dhammānañhi sabhāvavinimuttā kāci kiriyā nāma natthi, tathā gahetabbākāro. Bodhaneyyajanānurodhena pana paramatthato ekasabhāvopi sabhāvadhammo pariyāyavacanehi viya samāropitarūpehi bahūhi pakārehi pakāsīyati. Evañhi so suṭṭhu pakāsito hotīti.

Vipphāro nāma vitakkassa thinamiddhapaṭipakkho ārammaṇe anolīnatā asaṅkoco, so pana abhiniropanabhāvato calanaṃ viya hotīti adhippāyena ‘‘vipphāravāti vicalanayutto’’ti vuttaṃ. Upacārappanāsu santānena pavattiyanti etena yathā apubbārammaṇe paṭhamābhinipātabhūto vitakko vipphāravā hoti, na tathā ekasmiṃyeva ārammaṇe nirantaraṃ anuppabandhavasena pavattiyaṃ, nātivipphāravā pana tattha hoti sannisinnabhāvatoti dasseti. Tenevāha ‘‘niccalo hutvā’’tiādi.

‘‘Pītisukhena abhisandetī’’tiādivacanato (dī. ni. 1.226; ma. ni. 1.427) pītiyā pharaṇaṃ kāyavisayanti yathā taṃ hoti, taṃ dassetuṃ ‘‘paṇītarūpehī’’ti vuttaṃ.

Visārassa byaggabhāvassa paṭipakkho sabhāvo avisāro, na visārābhāvamattaṃ. Avisārāvikkhepānaṃ samādhānabhāvato atthato visesābhāvepi samukhena sampayuttamukhena ca ubhayaṃ vuttanti dassetuṃ ‘‘avisā…pe… vikkhepo’’ti vuttaṃ. Visesatoti atisayenāti vā attho gahetabbo. Sukhañhi samādhissa visesakāraṇaṃ ‘‘sukhino cittaṃ samādhiyatī’’ti (dī. ni. 3.359; a. ni. 3.96; 6.10; 11.12) vacanato.

Indriyarāsivaṇṇanā

Tatthāti saddahanasaṅkhāte adhimokkhalakkhaṇe. Puggalo saddahatīti imināpi saddhāya āhitavisesānaṃ taṃsampayuttadhammānaṃ saddahanakiriyāya kattubhāvameva vibhāveti. Avayavabyāpāro hi samudāye voharīyatīti. Na kevalaṃ pasādanīyavatthusmiṃ appasādanākārappavattameva akusalaṃ assaddhiyaṃ, atha kho appasādanīyavatthusmiṃ pasādanākārappavattampīti dassetuṃ ‘‘micchādhimokkho’’ti vuttaṃ. Tena pūraṇādīsu pasādassa assaddhiyatamāha. Pasādabhūtoti etena appasādabhūtaṃ assaddhiyaṃ nivatteti. Vatthugatoti iminā micchādhimokkhaṃ. ‘‘Pasādabhūto nicchayo’’ti iminā pana vibhāvitamevatthaṃ pākaṭaṃ karonto ‘‘na yevāpanakādhimokkho’’ti āha. Akālussiyaṃ pasādo, taṃ pana asaṅkhobhabhāvato ‘‘anāvilabhāvo’’ti vuttaṃ. Tañhi sampayuttesu vidahantī saddhā akālussiyapaccupaṭṭhānā. Evametanti adhimuccanākārena pana gahetabbattā adhimuttipaccupaṭṭhānā. Buddhādivatthūnīti ettha idhalokaparalokakammaphalasambandhāpi saṅgahitāti daṭṭhabbaṃ. ‘‘Saddhāhattho, mahānāma, ariyasāvako’’ti, ‘‘saddhīdha vittaṃ purisassa seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184), ‘‘saddhā bījaṃ tapo vuṭṭhī’’ti (saṃ. ni. 1.197; su. ni. 77) evamādivacanato kusaladhammānaṃ ādānādīsu hatthādayo viya saddhā daṭṭhabbā.

‘‘Idha bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti ‘kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’’ti (dī. ni. 3.335) –

Ādikā anurūpapaccavekkhaṇā.

Taṃmūlakānīti gantabbamaggādimūlakāni. Ettha ca maggo gantabbo hotītiādayo aṭṭhakathāyaṃ dassanavaseneva vuttā, na pāḷiyaṃ āgatānukkamenāti daṭṭhabbaṃ.

Karaṇādikāle viya cirakatādiārammaṇaṃ vibhūtaṃ katvā pavattantī sati taṃ upagantvā tiṭṭhantī anissajjantī ca hoti. Yaṃ ārammaṇaṃ sammuṭṭhaṃ, taṃ pilavitvā gataṃ viya calitaṃ viya ca hoti, tappaṭipakkhabhāvena pana asammuṭṭhanti imamatthaṃ dassento ‘‘udake alābu viyā’’tiādimāha. Tattha sāraṇanti etena ‘‘saranti tāyā’’ti imamevatthaṃ vibhāveti. Saraṇakiriyāya hi pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena sati paccayo. Tassā hi tathā paccayabhāve sati te dhammā sāritā asammuṭṭhakatā apilāvitāhontīti. ‘‘Imehi nāma hetūhi paccayehi ca ete dhammā sambhavantī’’ti sambhavato. ‘‘Imaṃ nāma phalaṃ nibbattentī’’ti phalato dhammā uppajjanena vipaccanena ca nipphannā nāma hontīti. Vatthubhūtāti ārammaṇabhūtā.

Satipi sabbesaṃ sārammaṇadhammānaṃ ārammaṇaggahaṇe na cittaṃ viya pare paricchijjagāhinoti ‘‘paricchinnopaladdhivasena jānātī’’ti cittaṃ vuttaṃ. Cetasikesu hi keci visayaṃ paricchijja gahetuṃ na sakkonti, keci pana paricchedamatteyeva tiṭṭhanti, na viññāṇaṃ viya visayaṃ gaṇhantīti ye āsaṅkitabbā, tesu tadabhāvaṃ dassento ‘‘na saññā…pe… vijjhanavasenā’’ti āha.

Pītiyā ca somanassabhāvo āpajjatīti idaṃ pīti ca somanassañca pītisomanassanti pītisomanassānaṃ tulyayogaṃ sandhāya vuttaṃ. Somanassasseva pana ‘‘ājaññaratho’’ti viya pītiyuttaṃ somanassaṃ pītisomanassanti padhānabhāvo icchitoti na pītiyā somanassabhāvappatti. Na hi padhāne vijjamāne appadhānaṃ upayujjati, pītiggahaṇañcettha pītiyuttassa somanassassa yebhuyyena bhāvato paribyattakiccato ca kataṃ, na ca nippītikasomanassassa asaṅgaho. Ruḷhīsaddesu kiriyāya anaccantikabhāvato. Pītiyā pana upalakkhaṇabhāvena ayamattho suṭṭhu yujjatīti dassento āha ‘‘pītiupalakkhitaṃ vā’’tiādi.

Pavattaṃ upādinnakkhandhaṃ. Ciraṭṭhitikaṃ hotīti etena na kevalaṃ anupāletabbadhammānaṃ khaṇaṭṭhitiyāyeva, atha kho pabandhānupacchedassapi jīvitaṃ kāraṇanti dasseti. Aññathā hi āyukkhayamaraṇaṃ na yujjeyyāti. Avisesenāti kāraṇavisesānapekkhena jīvitindriyatāsāmaññena. Yadipi arūpāsaññabhavesu rūpārūpadhammā nappavattanti, tehi pana purimapacchimabhavesu carimapaṭhamadhammā samānajātiyena abyavahitatāya nirantarāyeva nāma hontīti ‘‘yāva parinibbānaṃ avicchinnaṃ pavattatī’’ti vuttaṃ. Anupālanādikassāti anupālanapavattanaṭṭhapanāniyeva vadati. Jīvamānavisesappaccayabhāvatoti sahajātānaṃ jīvamānatāvisesassa paccayabhāvato. Indriyabaddhassa hi matarūpato kammajassa ca utujādito viseso jīvitindriyakatoti.

Maggaṅgarāsivaṇṇanā

Aviparītaniyyānikabhāvenāti idaṃ sammā-saddassa diṭṭhi-ādisaddānañca samānādhikaraṇatāvasena diṭṭhiādīnaṃ avisesabhūtassa niyyānikabhāvassa sammā-saddena visesitabbattā vuttaṃ. Aviparītattho hi sammā-saddo, na niyyānikatthoti. Aviparītaniyyānikattho eva vā sammā-saddo. Anekatthā hi nipātāti. Evamevāti aviparītaniyyānikabhāvena.

Balarāsivaṇṇanā

Patissavo vacanasampaṭiggahoti adhippāyena ‘‘sappatissavaṃ patissavabhūtaṃ taṃsabhāgañca yaṃ kiñci gārava’’nti āha. Tattha tattha pākaṭabhāvenāti ajjhattabhūtesu jātiyādīsu bahiddhābhūtesu bhikkhuādīsu hirottappānaṃ anurūpapaccavekkhaṇavasena sasambhārapathavīādīsu pathavīdhātuādīnaṃ viya vibhūtakiccabhāvenāti attho.

Mūlarāsivaṇṇanā

Evañhi upamāya sametīti yathā asucimhi patitapurisassa satipi kāyena allīyane bhāvo anallīno, evaṃ alobhopi ārammaṇakaraṇavasena gahitepi ārammaṇe alaggabhāvena anallīnabhāvo anallīnākāro eva pavattati. Evaṃsabhāvo hi so dhammoti. Kiñci dussīlyaṃ dosasamuṭṭhānaṃ sabbampi dussīlyaṃ dosūpanissayanti ‘‘dosasamuṭṭhānataṃ dosūpanissayatañcā’’ti vuttaṃ. Tena adoso dosasseva ujuvipaccanīko, taṃmukhena dussīlyassāti dasseti.

Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena…pe… āsevanaṭṭhena bhāvanāti yo so ekattupagato paṭhamajjhānādiappanācittuppādo āsannūpacārāhitaviseso nīvaraṇādiparipanthavisuddhiyā visuddho, tadāvaraṇavisayavirahena ca samappavattaappanāsamādhisaṅkhātaṃ majjhimaṃ samathanimittaṃ paṭipanno, evaṃ paṭipannattā eva tatthupagamanena tattha ca pakkhando, visodhetabbassa vikkhepassa kilesasaṃsaggassa ca abhāvato visodhanasamādhānaekattupaṭṭhānabyāpāravirahena visuddhisamathapaṭipattiekattupaṭṭhānākāre ajjhupekkhanto abhibyattarūpāya sahajātatatramajjhattupekkhāya kiccavasena upekkhānubrūhito, tasmiṃyeva jātā samādhipaññāsaṅkhātā yuganaddhadhammā. Te yathā aññaṃ anativattamānā hutvā pavattanti, evaṃ bhāvanā brūhanā. Tathā yāni tattha saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni. Yañca tattha tadupagaṃ, tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhīyati pavattīyati, yā cassa tasmiṃ khaṇe pavattā paguṇabalavabhāvāpattisaṅkhātā āsevanā. Sabbesaṃ etesaṃ ākārānaṃ bhāvanā uppādanā vaḍḍhanā, ayaṃ tattha jātānaṃ…pe… āsevanaṭṭhena bhāvanā nāma.

Yasmā panāyaṃ bhāvanākāro ‘‘paṭhamassa jhānassa paṭipadāvisuddhi ādī’’tiādināpi (paṭi. ma. 1.158) pāḷiyaṃ āgato eva, ñāṇena ca saṃkilesavodānesu taṃ taṃ ādīnavaṃ ānisaṃsañca disvā tathā tathā nipphādetabbo, tasmā ‘‘evaṃ vuttāya paññāsādhanāya bhāvanāyā’’ti vuttaṃ. Appavattīti yasmiṃ dhamme sati yathāvuttā bhāvanā nappavattati, so dhammo paṭipakkhabhāvanāparāmasanena abhāvanāti vuttoti adhippāyo. Na hi abhāvamattassa amoho paṭipakkhoti yujjatīti. Tappaṭipakkhabhūtā akusalā kāmacchandādayo daṭṭhabbā. Pamādaviseso vā abhāvanā. So hi ‘‘kusalānaṃ vā dhammānaṃ anāsevanā abhāvanā abahulīkamma’’ntiādinā niddiṭṭhoti.

Ekantena alabbhaneyyadassanatthaṃ ‘‘jarādhammo’’ti vuttaṃ. Tathā hi pāḷiyaṃ ‘‘jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjatī’’tiādinā (ma. ni. 3.373) icchitālābho vibhatto. Alobhānubhāvena kāyānupassanāya, amohānubhāvena cittadhammānupassanāya siddhi pākaṭāyevāti apākaṭaṃ adosānubhāvena vedanānupassanāsiddhiṃ vibhāvento ‘‘sukhavipariṇāme’’tiādimāha. Ayañca yojanā alobhādīnaṃ visesapaccayataṃ sandhāya katā, avisesena pana sabbe sabbesaṃ paccayā. Sabhāvato saṅkappato ca uppannassa dukkhassa asahanavaseneva uppajjatīti doso taṃdassanassa āsannapaṭipakkho, na rāgo viya dūrapaṭipakkho.

Kammapatharāsivaṇṇanā

Abhijjhādayo viya anabhijjhādayopi na ekantaṃ kammapathabhūtāyevāti āha ‘‘kammapathatātaṃsabhāgatāhī’’ti. Manokammapathabhāvena pavattanakammabhāvato hi etesaṃ kammapatharāsibhāvena saṅgaho, na sabbadā kammapathāyevāti. Tena yo aññopi dhammo aniyato kammapathabhāvena pākaṭo ca, tassapi kammapathatāvacanaṃ na virujjhatīti dasseti.

Passaddhādiyugalavaṇṇanā

Samanti sammā. Cetiyavandanādiatthanti cetiyavandanādihetu. Samathacatusaccakammaṭṭhānavasena tabbhedavasena ca sabbakammaṭṭhānabhāvanābhiyuttānaṃ mudumajjhimatikkhindriyatādibhedavasena sabbayogīnaṃ cittassa līnuddhaccādikālavasena sabbadā hitāhitadhammūpalakkhaṇabhāvato yathāsabhāvaṃ paṭivedhabhāvato ca satisampajaññānaṃ pāribandhakaharaṇabhāvanāvaḍḍhanāni avisesato daṭṭhabbāni. Yathā appanākosallena vinā samatho samathamantarena yathābhūtāvabodho ca natthīti nānākkhaṇikā samādhipaññā aññamaññassa visesakāraṇaṃ, evaṃ paṭivedhe ekakkhaṇikāpīti dassento āha ‘‘aññamaññaṃ nimittabhāvenā’’ti. Paññāya hi sātisayaṃ avabhāsiyamāne visaye samādhi ekattavasena appetuṃ sakkoti, samādhimhi ca majjhimaṃ samathanimittaṃ paṭipanne paññā ārammaṇesu visadā vahatīti. Samaṃ pavattāti aññamaññānativattanena samaṃ avisamaṃ ekarasabhāvena pavattā. Aññamaññasahāyabhāvūpagamanena yogino manorathadhurākaḍḍhane rathadhurākaḍḍhane viya ājāneyyayugo yugalako hutvā aññamaññānativattamānena naddhā baddhā viyāti vā yuganaddhā. Adhicittamanuyuttehi vīriyasamādhayo samaṃ yojetabbāti imassa visesassa dassanatthaṃ pubbe gahitāpi te puna gahitāti dassetuṃ vīriyasamādhiyojanatthāyāti aṭṭhakathāyaṃ vuttaṃ. Taṃ pana samādhivīriyayogassa vibhāvanaṃ hotīti ‘‘yogavacanatthāyāti attho’’ti āha.

Yevāpanakavaṇṇanā

Yathā tathā vāti sammā micchā vā. Anadhimuccantoti ‘‘idaṃ karissāmi, etaṃ karissāmī’’ti evaṃ pavattapubbabhāgasanniṭṭhānahetukena payogakālasanniṭṭhānena anicchinanto. Yattha hi anicchayo, tattha appaṭipatti evāti. Saṃsappanaṃ saṃsayo. So hi ‘‘āsappanā parisappanā’’ti vutto. Asatipi byāpāre tatramajjhattatāya sati taṃsampayuttadhammā sakasakakiccavasena anūnānadhikatāya alīnaanuddhatatāya ca saṃvattantīti sā tesaṃ tathāpavattiyā paccayabhūtā ūnādhikabhāvaṃ nivāreti viyāti ūnādhikanivāraṇarasā vuttā. Tathā pavattipaccayattāyeva tesu dhammesu majjhattatāti ca vuttā.

Jhānapadassāti jhānasaddassa. Tesūti pañcasu. Pañca hi aṅgāni jhānapadassa atthoti idaṃ saṃvaṇṇiyamānattāyeva imaṃ cittuppādaṃ sandhāya vuttaṃ. Na hi sabbasmiṃ cittuppāde pañceva jhānaṅgāni. Padasamūho vākyaṃ, padakoṭṭhāso vā phassapañcamakādi dhammarāsi. Vuttaṃ pūritanti chapaṇṇāsāditāya pūraṇavasena. Phassapaccayā vedanā ‘‘phuṭṭho vedeti, phuṭṭho sañjānātī’’tiādivacanato (saṃ. ni. 4.93) phasso vedanādīnaṃ paccayo. Yadipi chandādayo yathāvuttarāsikiccābhāvato tesu na vattabbā, visuṃ rāsiantarabhāvena pana sarūpato vattabbāti codanaṃ manasi katvā ‘‘vuttānampī’’tiādimāha.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Kāmāvacarakusalaṃ

Niddesavārakathāvaṇṇanā

2. Santeti sabhāvato vijjamāne. Phassassa visayavisayīnaṃ sannipatanākārena gahetabbattā phusanaṃ visaye cittassa sannipatanaṃ vuttaṃ. ‘‘Cintanaṭṭhena cittaṃ, mananaṭṭhena mano’’tiādinā cittādisaddā cintanādibyāpāramukhena attano atthaṃ vibhāventīti āha ‘‘cittaṃ manotiādīsu viya kiccavisesaṃ anapekkhitvā’’ti. Yathā loke vikatameva vekataṃ, visayo eva vesayanti vuccati, evaṃ mano eva mānasanti saddamattaviseso. Nīlādi-saddā viya vatthādīsu cittesu parisuddhabhāvanibandhanā paṇḍarasaddassa pavattīti tassa guṇavisesāpekkhatā vuttā. Yathā kāyikaṃ sātanti ettha kāyappasādanissitanti attho, evaṃ cetasikaṃ sātanti ettha cetonissitaṃ sātanti nissayavisesāpekkhatā vuttā. Ekakkhaṇikā nānākkhaṇikā ca cittassa ṭhiti nāma, tassa avatthāvisesoti avatthāvisesāpekkho cittassa ṭhitīti evaṃpakāro niddeso. ‘‘Na lubbhatī’’ti vuttassa cittassa, puggalassa vā pavattiākārabhāvena alubbhanāti alobho vuttoti aññassa kiriyābhāvavisesāpekkho alubbhanāti niddeso. Vuttanayeneva alubbhitassa bhāvo alubbhitattanti ayaṃ niddeso aññassa bhāvabhūtatāvisesāpekkho vutto. Kattukaraṇabhāvādayo sabhāvadhammānaṃ ajjhāropanavaseneva sijjhanti, bhāvaniddeso pana ajjhāropanānapekkho, tatoyeva ca visesantaravinimutto vinivatto visesato nijjīvabhāvagibhāvato sabhāvaniddeso nāma hotīti phassoti idaṃ phusanaṭṭhena ‘‘dhammamattadīpanaṃ sabhāvapada’’nti vuttaṃ. Ārammaṇaṃ phusantassa cittassa pavattiākāro phusanabyāpāro hotīti ‘‘phusanakiriyā phusanākāro’’ti vuttaṃ. Samphusanāti saṃ-saddo ‘‘samudayo’’tiādīsu viya samāgamatthadīpakoti āha ‘‘samāgamaphusanā’’ti. ‘‘Phusāmi nekkhammasukha’’ntiādīsu (dha. pa. 272) paṭilābhopi phusanā samphusanāti ca vuccatīti āha ‘‘na paṭilābhasamphusanā’’ti.

Aparena vevacanena. Bahussutabhāvasampādikāya paññāya paṇḍiccapariyāyo. Sippāyatanādīsu dakkhatābhūtāya kosallapariyāyo, yattha katthaci tikkhasukhumāya nepuññapariyāyo, sammā dhamme paññapentiyā vebhabyāpariyāyoti evamādinā tesu tesu paññāvisesesu te te pariyāyavisesā visesena pavattāti tesaṃ paññāvisesānaṃ nānākāle labbhamānatā vuttā, itarepi anugatā honti yebhuyyenāti adhippāyo. Atthanānattena paññādiatthavisesena. Kodho kujjhanā kujjhitattanti evaṃpakārā niddesā sabhāvākārabhāvadīpanavasena byañjanavaseneva vibhāgavacanaṃ. Paṇḍiccantiādayo paññāvisesanibandhanattā atthavasena vibhāgavacananti imamatthamāha ‘‘atha vā’’tiādinā. Evamākāro panāti purimākārato viseso atthato vibhattigamanassa kāraṇaṃ vuttaṃ.

Paṭikkhipanaṃ paṭisedhanaṃ paṭikkhepo, tassa nānattaṃ viseso paṭikkhepanānattaṃ, saddhammagarutāya paṭikkhepo saddhammagarutāpaṭikkhepo, tena saddhammagarutāpaṭikkhepena nānattaṃ saddhammagarutāpaṭikkhepanānattaṃ. Taṃ saddhammagarutāpaṭikkhepanānattaṃ pana kodhagarutādibhedabhinnanti ‘‘kodhagarutādivisiṭṭhenā’’ti vuttaṃ. Kodhādīhi visiṭṭho bhinno saddhammagarutāya paṭikkhepo paṭisedhanaṃ kodhādivisiṭṭhapaṭikkhepo. Kodhagarutādiyeva, tassa nānattena saddhammagarutāpaṭipakkhanānattenāti kodhagarutā saddhammagarutāya paṭipakkho. Makkhalābhasakkāragarutā saddhammagarutāya paṭipakkhoti saddhammagarutāya paṭipakkhabhāvavisesena asaddhammagarutā tabbhāvena ekībhūtāpi nānattaṃ gatā. Yasmā pana kodho atthato dosoyeva. Makkho dosappadhānā paraguṇaviddhaṃsanākārappavattā akusalā khandhā. Taggarutā ca tesaṃ sādaraabhisaṅkharaṇavasena pavattanameva. Lābhagarutā catunnaṃ paccayānaṃ sakkāragarutā, tesaṃyeva susaṅkhatānaṃ laddhakāmatā. Tadubhayesu ca ādarakiriyā tathāpavattā icchāyeva, tasmā ‘‘saddhammagarutāpaṭipakkhanānattena asaddhammā nānattaṃ gatā’’ti vuttaṃ. Tathā hi cattāro asaddhammā icceva uddiṭṭhā. Asaddhammagarutāti ettha ca purimasmiṃ vikappe ‘‘na saddhammagarutā’’ti saddhammagarutā na hotīti attho. Dutiyasmiṃ saddhammagarutāya paṭipakkhoti saddhammagarutā eva vā paṭipakkho, tassa nānattena saddhammagarutāpaṭipakkhanānattenāti evamettha attho daṭṭhabbo. Kodhamakkhagarutānañhi saddhammavisesā pavattibhedabhinnā mettā paṭipakkho. Lābhasakkāragarutānaṃ appicchatā santosā. Tena kodhagarutā na saddhammagarutāti kodhagarutā kāyaci saddhammagarutāya paṭipakkhoti ayamattho vutto hoti. Tathā makkhagarutādīsupi. Evañca katvā ‘‘cattāro saddhammā saddhammagarutā na kodhagarutā…pe… saddhammagarutā na sakkāragarutā’’ti (a. ni. 4.44) āgatatantipi samatthitā bhavati. Lobho na hotīti alobho lubbhanā na hotīti alubbhanāti evamādiko alobhotiādīnaṃ lobhādivisiṭṭho paṭikkhepo ‘‘phasso phusanā’’tiādikehi visadisabhāvato ‘‘phassādīhi nānatta’’nti vutto. Phassādīhīti cettha alubbhanādayopi ādi-saddena saṅgahitāti daṭṭhabbaṃ. Lobhādipaṭipakkhenāti ‘‘lobhapaṭipakkho alobho’’tiādinā yojetabbaṃ. Sesaṃ purimasadisameva. Alobhādosāmohānaṃ vidhuratāya paṭipakkhabhāvena ca labbhamāno aññamaññavisadiso lobhādivisiṭṭhapaṭikkhepabhāvena lobhādipaṭipakkhabhāvena ca viññāyatīti āha ‘‘alobhā…pe… yojetabba’’nti. Bahūhi pakārehi dīpetabbatthatā mahatthatā. Ādaravasena sotūnaṃ.

3. Yadipi ekasmiṃ khaṇe ekaṃyeva ārammaṇaṃ hoti, chasupi pana ārammaṇesu uppattirahattā ‘‘tehi vā’’tiādi vuttaṃ. Tassāti sātassa sukhassa. Jātāti etassa atthaṃ dassetuṃ ‘‘kāraṇabhāvena phassatthaṃ pavattā’’ti vuttaṃ. Idaṃ vuttaṃ hoti – yathā cetasikasātasaṅkhātā somanassavedanā saheva uppajjati, evaṃ tadanurūpaphassasahitā hutvā pavattā tajjāti vuttā. Sādayatīti adhigamāsīsāya anaññaninnaṃ karoti.

5. Na tassā tajjatāti tassā manoviññāṇadhātuyā tassāruppā ‘‘tassa jātā’’ti vā ubhayathāpi tajjatā na yujjati. Yadipi phasso viññāṇassa visesapaccayo na hoti, tathāpi so tassa paccayo hotiyevāti tassa tajjāmanoviññāṇadhātusamphassajatā vattabbāti codanaṃ sandhāyāha ‘‘na ca tadevā’’tiādi. Tehi ārammaṇehi jātā tajjāti imināpi atthena tajjā manoviññāṇadhātusamphassajāti vattuṃ na sakkā. Viññāṇassa pana tajjatāpaññatti labbhateva. Tathā hi ‘‘kiṃ vā etenā’’tiādinā phassādīnaṃ tathā desetabbataṃ āha.

7. Cittassa ārammaṇe ānayanākārappavatto vitakko atthato ārammaṇaṃ tattha ākaḍḍhanto viya hotīti ‘‘ārammaṇassa ākaḍḍhanaṃ vitakkana’’nti vuttaṃ.

8. Ārammaṇassa anumajjanākārappavatto vicāro tattha paribbhamanto viya samantato caranto viya ca hotīti ‘‘samantato caraṇaṃ vicaraṇa’’nti vuttaṃ.

11. Tathā avaṭṭhānamattabhāvatoti pāṇavadhādisādhanaavaṭṭhānamattabhāvato, na balavabhāvatoti adhippāyo.

14. Yena dhammena citte ārammaṇaṃ upatiṭṭhati jotati ca, so dhammo upaṭṭhānaṃ jotananti ca vuttoti āha ‘‘upaṭṭhānaṃ jotanañca satiyevā’’ti.

16. Saṇhaṭṭhenāti sukhumaṭṭhena.

30. Bhāvoti hiriyanaṃ vadati.

33. Na byāpādetabboti abyāpajja-saddassa kammatthataṃ āha.

42-43. Yadi anavajjadhammānaṃ sīghasīghaparivattanasamatthatā lahutā, sāvajjadhammānaṃ kathanti āha ‘‘avijjānīvaraṇāna’’ntiādi. Tesaṃ bhāvo garutāti etena satipi sabbesaṃ arūpadhammānaṃ samānakhaṇatte mohasampayuttānaṃ sātisayo dandho pavattiākāroti dasseti. So pana tesaṃ dandhākāro santāne pākaṭo hoti.

44-45. Appaṭighāto avilomanaṃ.

46-47. Kilinnanti avassutaṃ.

50-51. Paccosakkanaṃ māyā yā accasarātipi vuccati. Arumakkhanaṃ vaṇālepanaṃ. Veḷu eva dātabbabhāvena pariggahito veḷudānaṃ nāma.

Niddesavārakathāvaṇṇanā niṭṭhitā.

Koṭṭhāsavārakathāvaṇṇanā

58-120. Teti phassapañcamakādayo. Saṅgahagamanenevāti sādhāraṇatādinā kenaci sadisatālesena, na phassādayo viya visuṃ dhammabhāvenevāti attho. Tathā avippakiṇṇattāti phassādayo viya sarūpena visuṃ visuṃ avuttattā. Yadipi chandādayo saṅgahasuññatavāresupi sarūpena na vuttā, khandhāyatanadhāturāsīsu pana saṅgahitāyevāti dassetuṃ ‘‘yasmā panā’’tiādimāha. Taṃniddeseti saṅkhārakkhandhaniddese. Khandhānaṃ dhātāyatanabhāve byabhicārābhāvato akhandhabhāvanivāraṇena anāyatanādhātubhāvanivāraṇampi daṭṭhabbaṃ. Na yevāpanakā ṭhapetabbāti khandhādirāsiantogadhataṃ sandhāya vuttaṃ. Uddesādīsu pana ‘‘yevāpanātveva vuttānaṃ tesaṃ tathāyeva saṅgaho yutto’’ti aṭṭhakathāyaṃ ‘‘ṭhapetvā yevāpanake’’ti vuttaṃ. Sarūpena avuttānampi cittuppādapariyāpannānaṃ khandhādibhāvo na vāretabboti na yevāpanakā ṭhapetabbāti vuttanti ubhayesampi adhippāyo veditabbo.

Āhārapaccayasaṅkhātenāti upatthambhakapaccayasaṅkhātena. So ca āhārānaṃ upatthambhakabhāvo pākaṭoti katvā vutto, na janakattābhāvato. Ojaṭṭhamakarūpassa hi vedanādīnañca āhāraṇato tesaṃ janakattaṃ labbhatīti. Yadi upatthambhako idha paccayoti adhippeto, kabaḷīkārāhārassa tāva hotu, itaresaṃ kathanti āha ‘‘yathā hī’’tiādi. Sahajātādipaccayeti sahajātaaññamaññanissayasampayuttaatthiavigatapaccaye vadati, mahācatukkaṃ vā, ekenākārenāti rūpārūpānaṃ upatthambhakattena upakārakabhāvamāha. So eva ca nesaṃ āharaṇakiccaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti vacanato cetanāya viññāṇassa paccayabhāvo sātisayoti āha ‘‘viññāṇaṃ visesenā’’ti.

Yathāgatamaggoti vutto kāraṇaphalānaṃ abhedūpacārenāti daṭṭhabbaṃ, nānākkhaṇiko aṭṭhaṅgikamaggo upanissayo etassāti aṭṭhaṅgikamaggūpanissayo. Ariyamaggassa yathāgatamaggapariyāyo vuccamāno tassa yā purimakālabhūtā abhedopacārasiddhā āgamanāvatthā tato nātivilakkhaṇāti imamatthaṃ vibhāvetīti āha ‘‘pubbabhāga…pe… dīpitā’’ti. Viññāṇassa cittavicittatā vijānanabhāvavisesā evāti āha ‘‘vijānanameva cittavicittatā’’ti. Vedanākkhandhādīnanti ādi-saddena ‘‘dvāyatanāni hontī’’tiādīsu vuttamanāyatanādayopi saṅgaṇhāti. Tappaṭikkhepoti tassa jātiniddesabhāvassa paṭikkhepo. Kato hotīti etena āhārindriyajhānamaggaphalahetuyo yattakā imasmiṃ citte labbhanti, te sabbepi ‘‘eko viññāṇāhāro hotī’’tiādinā avuttāpi atthato vuttāyevāti dasseti. Esa nayo aññatthāpi.

Koṭṭhāsavārakathāvaṇṇanā niṭṭhitā.

Suññatavārādivaṇṇanā

121-145. Yathāvutte samayeti vuttappakārasamūhe.

146. Ussāhanaṃ pesanaṃ niyojanaṃ.

156-159. Nātisamāhitāyāti nānāvajjanūpacāraṃ sandhāya vadati. Yevāpanakehipi nibbisesataṃ dasseti karuṇāmuditānampi uppajjanato.

Kāyavacīkiriyā kāyavacīpavatti, viññatti eva vā. Asamattabhāvananti pubbabhāgabhāvanamāha.

Kāmāvacarakusalavaṇṇanā niṭṭhitā.

Rūpāvacarakusalaṃ

Catukkanayo

Paṭhamajjhānakathāvaṇṇanā

160. Uttarapadalopaṃ katvā ‘‘rūpabhavo rūpa’’nti vutto, ‘‘rūpī rūpāni passati (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209), rūparāgo’’tiādīsu (dha. sa. 363) viyāti daṭṭhabbaṃ. Payogasampāditassa rūpajjhānassa rūpabhavātikkamassapi upāyabhāvato yathā rūpūpapattiyā eva maggoti ayaṃ niyamo na yujjati, evaṃ paccayantaravikalatādīhi rūpūpapattiyā anabhinipphādakassapi atthibhāvato rūpūpapattiyā maggo evāti ayampi niyamo na yujjati. Evañca sati yadeva rūpūpapattiyā nipphādakaṃ, tasseva sampayuttassa rūpāvacarakusalabhāvo, na anabhinipphādakassāti ayamattho āpannoti codanaṃ samuṭṭhāpeti na sabbassa kusalajjhānassātiādinā. Tattha sāmaññasaddopi adhikāravasena visesaniddiṭṭho hotīti ‘‘kusalajjhānassa maggabhāvo’’ti vuttaṃ.

Rūpūpapattijanakasabhāvo rūpabhavavipaccanasabhāvoti tassapi vipākadhammabhāve satipi sabbakusalākusalasādhāraṇaṃ vipākadhammabhāvasāmaññaṃ ‘‘vipākadhammabhāvo viyā’’ti udāharaṇabhāvena vuttaṃ. Sāmaññampi hi visesato bhinnaṃ katvā voharīyatīti. Sabbasamānoti rūpūpapattiyā nipphādakassa paccayantaravikalatādīhi anipphādakassa ca sabbassa yathādhigatassa jhānassa sādhāraṇo. Etena uttarapadāvadhāraṇassa pariggahitataṃ dasseti. ‘‘Ito añño maggo nāma natthī’’ti imināpi sajātiyā sādhāraṇo aññajātivinivattiyā anaññasādhāraṇo imassa jhānassa rūpūpapattiyā upāyabhāvo vuttoti daṭṭhabbaṃ. Itare dve saddhā hirī ca. Yadi paṭipadāya sādhetabbato puggalapubbaṅgamāya desanāya bhāventena samayavavatthānaṃ kataṃ. Paṭipadārahitesu kathanti āha ‘‘kesañcī’’tiādi. Tattha kesañcīti samathabhāvanāya katādhikārānaṃ. Tesañhi maggādhigamanato pubbe anadhigatajjhānānaṃ paṭisambhidādayo viya maggādhigameneva tāni samijjhanti.

Aññānīti ariyamaggasiddhito aññāni. Tesupīti ariyamaggena siddhattā paṭipadārahitesupi. Nanu ca ariyamaggasiddhassapi āgamanavasena paṭipadā upalabbhatiyeva. Itarathā ‘‘na kāmāvacaraṃ viya vinā paṭipadāya uppajjatī’’ti, ‘‘bahutaraṃ lokiyajjhānampi na vinā paṭipadāya ijjhatī’’ti ca vacanaṃ virujjheyyāti? Na, yebhuyyena gahaṇato puggalavisesāpekkhattā ca. Ariyamaggasamijjhanakañhi jhānaṃ kassacideva hoti, tasmā itaraṃ bahutaraṃ lokiyajjhānaṃ puthujjanassa ariyassa ca akatādhikārassa na vinā paṭipadāya sijjhatīti tesaṃ vasena vuttaṃ. Ariyamaggasiddhassapi jhānassa vipākānaṃ viya kusalena ariyamaggena sadisattābhāvato atabbipākattā ca na maggāgamanavasena paṭipadā yujjati, evamassa paṭipadāviraho siddho. Evañca katvā suddhikanavakadesanāpi suṭṭhu nītā hoti. Tathā ca vakkhati lokuttarakathāyaṃ ‘‘lokiyajjhānampī’’tiādi (dha. sa. mūlaṭī. 277).

Vaṭṭāsayassa visesapaccayabhūtāya taṇhāya tanukaraṇavasena vivaṭṭāsayassa vaḍḍhananti āha ‘‘taṇhāsaṃkilesasodhanena āsayaposana’’nti. Āsayaposananti ca jhānabhāvanāya paccayabhūtā pubbayogādivasena siddhā ajjhāsayasampadā. Sā pana taṇhupatāpavigamena hotīti āha ‘‘taṇhāsaṃkilesasodhanenā’’ti.

Thinamiddhādīnanti thinamiddhauddhaccakukkuccavicikicchānaṃ. Pahānanti pahāyakaṃ.

Taṃsadisesūti mahaggatabhāvādinā paṭhamajjhānasamādhisadisesu.

Pītisukhavantaṃ jhānaṃ pītisukhanti vuttaṃ yathā arisasoti dassento ‘‘pītisukha…pe… akāro vutto’’ti āha. Maggassapi vā nibbānārammaṇato tathalakkhaṇūpanijjhānatā yojetabbā. Asammosadhammanti avināsabhāvaṃ.

Dutiyajjhānakathāvaṇṇanā

161-162. Diṭṭhādīnavassa taṃtaṃjhānakkhaṇe anuppajjanadhammatāpādanaṃ vūpasamanaṃ virajjanaṃ pahānañcāti idhādhippetavitakkādayoyeva jhānaṅgabhūtā tathā karīyanti, na taṃsampayuttaphassādayoti vitakkādīnaṃyeva vūpasamādivacanaṃ ñāyāgataṃ. Yasmā pana vitakkādayo viya taṃsampayuttadhammāpi etena etaṃ oḷārikanti diṭṭhādīnavā eva, tasmā avisesena vitakkādīnaṃ taṃsahajātānañca vūpasamādike vattabbe vitakkavicārādīnaṃyeva vūpasamādikaṃ vuccamānaṃ ‘‘adhikavacanamaññamatthaṃ bodhetī’’ti kiñci visesaṃ dīpetīti taṃ dassento ‘‘yehi vitakkavicārehī’’tiādimāha. Visuṃ visuṃ ṭhitānipi vitakkavicārasamatikkamavacanādīni paheyyaṅganiddesatāsāmaññena cittena samūhato gahetvā avayavena samudāyopalakkhaṇaṃ katanti dassento ‘‘tesaṃ…pe… taṃ dīpakanti vutta’’nti āha. Idāni avayavena samudāyopalakkhaṇaṃ vinā vitakkavicāravūpasamavacanena pītivirāgādivacanānaṃ savisaye samānabyāpārataṃ dassento ‘‘atha vā’’tiādimāha.

Tasmiṃ dassiteti ‘‘yā saddhā saddahanā’’tiādinā jhānavibhaṅge sampasādane dassite. Samānādhikaraṇaniddesenevāti tattheva vibhaṅge uddesapaduddhārādīsu saddhājhānānaṃ ‘‘sampasādana’’nti ekādhikaraṇatāvacaneneva.

Oḷārikaṅgamukhena ‘‘tadanudhammatā satī’’ti vuttāya taṃtaṃjhānanikantiyā vikkhambhanaṃ vitakkavicāravūpasamavacanādīhi pakāsitanti āha ‘‘taṇhāppahānaṃ etesaṃ vūpasamana’’nti (vibha. 799). Yato vitakkavicāresu virattabhāvadīpakaṃ vitakkavicāravūpasamavacananti tadubhayābhāvadīpanaṃ puna katanti dassetuṃ ‘‘ye cā’’tiādi vuttaṃ.

Tatiyajjhānakathāvaṇṇanā

163. Vīriyaṃ upekkhāti vuttaṃ ‘‘paggahaniggahesu byāpārākaraṇena upekkhiyatī’’ti. Gahaṇe majjhattabhāvena saṅkhāre upekkhatīti saṅkhārupekkhā, tathāpavattā vipassanā paññā. Tassā pana visayato pabhedo ‘‘aṭṭha saṅkhārupekkhā’’tiādinā (paṭi. ma. 1.57) yassaṃ pāḷiyaṃ vutto, taṃ pāḷisesaṃ dassento ‘‘paṭhamajjhāna’’ntiādimāha. Tattha uppādanti purimakammapaccayā idha uppattiṃ. Pavattanti tathā uppannassa pavattiṃ. Nimittanti sabbampi saṅkhāragataṃ nimittabhāvena upaṭṭhānato. Āyūhananti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhinti āyatiṃ upapattiṃ. Gatinti yāya gatiyā sā paṭisandhi hoti. Nibbattinti khandhānaṃ nibbattanaṃ. Upapattinti ‘‘samāpannassa vā upapannassa vā’’ti evaṃ vuttaṃ vipākappavattiṃ. Jātinti jarādīnaṃ paccayabhūtaṃ bhavapaccayā jātiṃ. Jarāmaraṇādayo pākaṭā eva. Ettha ca uppādādayo pañceva saṅkhārupekkhāñāṇassa visayavasena vuttā, sesā tesaṃ vevacanavasena. ‘‘Nibbatti jātī’’ti idañhi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ. ‘‘Gati upapatti cā’’ti idaṃ dvayaṃ pavattassa. Jarādayo nimittassāti.

Bhūtassāti khandhapañcakassa. Etehīti jhānacittasamuṭṭhitarūpehi.

Catukkanayavaṇṇanā niṭṭhitā.

Pañcakanayavaṇṇanā

167. Ākārabhedanti ākāravisesaṃ. Anekākārā hi dhammā, te ca niravasesaṃ yāthāvato bhagavatā abhisambuddhā. Yathāha – ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. 3.5). Dutiyajjhānapakkhikaṃ na paṭhamajjhānapakkhikanti adhippāyo. Tenevāha ‘‘paṭhamajjhānameva hī’’tiādi. Atthato hi catukkapañcakanayā aññamaññānuppavesino. Pañcakanaye dutiyajjhānaṃ kiṃ savicāratāya paṭhamajjhānapakkhikaṃ udāhu avitakkatāya dutiyajjhānapakkhikanti siyā āsaṅkāti tadāsaṅkānivattanatthamidaṃ vuttaṃ. Kasmātiādinā tattha kāraṇamāha. Suttantadesanāsu ca dutiyajjhānameva bhajantīti sambandho. Ca-saddena na kevalaṃ idheva, atha kho suttantadesanāsupīti desanantarepi yathāvuttajjhānassa paṭhamajjhānapakkhikattābhāvaṃ dasseti. Idāni bhajanampi dassetuṃ ‘‘vitakkavūpasamā’’tiādi vuttaṃ. Tena suttantepi pañcakanayassa labbhamānataṃ dasseti.

Nanu ca suttante cattāriyeva jhānāni vibhattānīti pañcakanayo natthiyevāti? Na, ‘‘savitakkasavicāro samādhī’’tiādinā samādhittayāpadesena pañcakanayassa labbhamānattā. Catukkanayanissito pana katvā pañcakanayo vibhattoti tatthāpi pañcakanayo niddhāretabbo. Vitakkavicārānaṃ vūpasamāti hi vitakkassa vicārassa vitakkavicārānañca vitakkavicārānanti sakkā vattuṃ. Tathā avitakkaavicārānanti ca vinā saha ca vicārena vitakkappahānena avitakkaṃ saha vinā ca vitakkena vicārappahānena avicāranti avitakkaṃ avicāraṃ avitakkaavicārañcāti vā tividhampi sakkā saṅgaṇhituṃ.

Dutiyanti ca vitakkarahite vitakkavicāradvayarahite ca ñāyāgatā desanā. Dutiyaṃ adhigantabbattā vicāramattarahitepi dvayappahānādhigatasamānadhammattā. Evañca katvā pañcakanayaniddese dutiye vūpasantopi vitakko taṃsahāyavicārāvūpasamena na sammāvūpasantoti vitakkavicāradvayarahite viya vicāravūpasameneva tadupasamaṃ sesadhammasamānatañca dassentena ‘‘vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ tatiyaṃ jhānaṃ upasampajja viharatī’’ti tatiyaṃ catukkanaye dutiyena nibbisesaṃ vibhattaṃ. Duvidhassapi sahāyavirahena aññathā ca vitakkappahānena avitakkattaṃ samādhijaṃ pītisukhattañca samānanti samānadhammattāpi dutiyanti niddeso. Vicāramattampi hi vitakkavicāradvayarahitaṃ viya ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti avitakkavicāramattaṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharatī’’ti avitakkaṃ samādhijaṃ pītisukhanti vibhattaṃ. Paṭhamajjhāne vā sahacārīsu vitakkavicāresu ekaṃ atikkamitvā dutiyampi tatraṭṭhameva dosato disvā ubhayampi sahātikkamantassa pañcakanaye tatiyaṃ vuttaṃ tatiyaṃ adhigantabbattā. Paṭhamato anantarabhāvena panassa dutiyabhāvo ca uppajjati. Kasmā panettha sarūpato pañcakanayo na vibhattoti? Vineyyajjhāsayato. Yathānulomadesanā hi suttantadesanāti.

Paṭipadācatukkādivaṇṇanā

176-180. Tadanurūpatāti tassa paṭhamādijjhānassa anurūpasabhāvā. Yathāladdhajjhānaṃ santato paṇītato disvā assādayamānā nikanti taṃsampayuttā khandhā vā tadārakkhabhūtā satiyeva vā tassa jhānassa anucchavikatāya ‘‘tadanudhammatā satī’’ti vuttāti. Kadācīti yadā paṭhamaṃ adhigantvā yathānisinnoyeva vinā payogantaraṃ dutiyādīni adhigacchati, īdise kāleti attho.

186. Kusalajjhānassa adhigatattā ‘‘sekkhā’’ti vuttaṃ. Na hi te uppādenti nāmāti ariyamaggakkhaṇe rūpāvacarajjhānānaṃ anuppajjamānataṃ sandhāyāha.

Kasiṇakathāvaṇṇanā

203. Āruppapādakatā ca dassitā vinā abhāvato. Na hi tesaṃ āruppapādakatāya vinā nirodhapādakatā atthīti. Nimminituṃ icchitassa vatthuno nimmānavasena khippaṃ nisanti nisāmanaṃ ālocanaṃ adhigamo etassāti khippanisanti. Tabbhāvo ‘‘khippanisantibhāvo’’ti āha ‘‘khippadassanaṃ khippābhiññatā’’ti.

Kasiṇakathāvaṇṇanā niṭṭhitā.

Abhibhāyatanakathāvaṇṇanā

204. Paṭibhāganimittabhūtaṃ kasiṇārammaṇasaṅkhātaṃ āyatanaṃ kāraṇaṃ etassāti kasiṇāyatanaṃ, jhānaṃ. Atha vā ārammaṇassa anavasesapharaṇaṭṭhena kasiṇañca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cāti sasampayuttaṃ jhānaṃ kasiṇāyatanaṃ. Tenevāha ‘‘satipi abhibhāyatanānaṃ kasiṇāyatanatte’’ti. Bhāvanāya nimittaṃ bhāvanānimittaṃ, ārammaṇassa parittappamāṇatā suvisuddhanīlāditā ca, tadeva nānattaṃ. Bhāvanā eva vā pubbabhāgabhūtā bhāvanānimittaṃ, tassa nānattaṃ bhāvanānimittanānattaṃ. Pubbabhāgabhāvanā hi yathāvuttavisese ārammaṇe pavattiākāravisesato nānāsabhāvāti. Kasiṇanimittassa abhibhavanakabhāvanānimittanānattaṃ kasiṇa…pe… nānattaṃ, tatoti yojetabbaṃ.

Ettha ca purimāni cattāri abhibhāyatanāni bhūtakasiṇārammaṇāni, bhūtakasiṇesu ca yaṃ suvaṇṇaṃ dubbaṇṇanti ca na sakkā vattuṃ. Tattha pavattitāni sabbattha vā vaṇṇābhogarahitena pavattitāni paṭhamatatiyābhibhāyatanānīti dutiyacatutthāni vaṇṇakasiṇārammaṇāni. Yadi evaṃ dutiyacatutthehi pañcamādīnaṃ ko visesoti ‘‘pañcamādīni vaṇṇato ramaṇīyatarāni, na tathā itarānī’’ti vadanti. Purimānipi cattāri aṭṭha kasiṇārammaṇāneva, tasmā taṃ nesaṃ matimattaṃ ‘‘aṭṭhasu kasiṇesū’’ti vuttattā. Vimokkhesu ca paṭhamadutiyavimokkhā aṭṭha kasiṇārammaṇā. Tatiyo vaṇṇakasiṇārammaṇo. Paṭhamadutiyāpi vā vaṇṇakasiṇārammaṇā eva ‘‘bahiddhā nīlakasiṇādirūpāni jhānacakkhunā passatī’’ti vuttattā. Ārammaṇamanuññatāya hi tattha aniggatitabhāvena tesaṃ pavattīti. Evaṃ sante tatiyassa itarehi ko visesoti? Subhākārābhogo. Tatiyo eva hi subhanti ābhujanavasena pavattati, na itareti.

Ñāṇaṃ appanāpaññā. Vijjamānepīti api-saddena avijjamānepīti dasseti. Parittappamāṇatā abhibhavanassa kāraṇaṃ imesu catūsu abhibhāyatanesūti adhippāyo. Nanu ca sabbattha ‘‘suvaṇṇadubbaṇṇānī’’ti vacanato vaṇṇābhogasahitāniyeva gahitānīti? Na gahitānīti dassento ‘‘tattha cā’’tiādimāha. Tatthāti āgamesu. Tathā appamāṇānīti vaṇṇābhogarahitāni ca sabbāni appamāṇāni suvaṇṇadubbaṇṇānīti attho. Yadi evaṃ kathaṃ visiṭṭhānaṃ vaṇṇābhogena rahitānaṃ sahitānañca ekajjhaṃ manasi karoti? Na ekajjhaṃ, visuṃyeva pana tesu manasikāro. Yadi visuṃ kathamekanti? Parittabhāvasāmaññato. Yadi evaṃ ‘‘suvaṇṇadubbaṇṇaggahaṇaṃ atiricchatī’’ti, nātiricchatīti dassento ‘‘atthi hi eso pariyāyo’’tiādimāha. Tattha yadidaṃ vaṇṇābhogajanitaṃ visesaṃ aggahetvā parittasāmaññena ekattaṃ netvā ‘‘parittāni abhibhuyyā’’ti vatvā puna tadantogadhadhammappabhedaṃ vineyyavasena dassetuṃ ‘‘tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti vattabbatāya vaṇṇābhogarahitāni sahitāni ca visuṃ manasi katvā ubhayatthāpi vaṇṇābhogarahitaparittābhibhavane taṃ sahitaparittābhibhavane ca parittābhibhavanassa sāmaññaṃ gahetvā ekanti vacanaṃ, eso pariyāyo vijjatīti ayamadhippāyo.

Evaṃ suttantābhidhammapāṭhavisesato aṭṭhakathāya virodhābhāvaṃ dassetvā idāni suttantābhidhammapāṭhānaṃ avirodhaṃ adhippāyavibhāvanena dassetuṃ ‘‘tatthacā’’tiādimāha. Evaṃ abhidhamme vaṇṇābhogarahitāni sahitāni ca visuṃ vuttāni. Suttante pana ‘‘ubhayāni ekajjha’’nti vuttaṃ, taṃ kathaṃ viññāyatīti āha ‘‘tadeta’’ntiādi. Tattha āgatassāti suttante āgatassa. Tattha hi ‘‘ajjhattaṃ rūpasaññī’’ti āgataṃ. Avacanatoti abhidhamme avacanato. Yadipi vimokkhā visuṃ desitā, kasiṇāyatanabhāvo viya pana abhibhāyatanānaṃ vimokkhakiccatāpi atthīti abhibhāyatanavimokkhānaṃ idhāpi saṅkaro dunnivāroti codanaṃ manasi katvā āha ‘‘sabbavimokkhakiccasādhāraṇavacanabhāvato’’ti. Tena yathā abhibhāyatanadesanāyaṃ abhibhāyatanakiccāni niravasesato vuttāni, evaṃ vimokkhadesanāyaṃ vimokkhakiccānīti idha tesaṃ asaṅkaroyevāti dasseti.

Ye ca yathāvuttaṃ vavatthānaṃ na sampaṭicchanti, tehi suttantābhidhammapāṭhabhede aññaṃ kāraṇaṃ vattabbaṃ siyā. Kimettha vattabbaṃ, nanu aṭṭhakathāyaṃ ‘‘kasmā pana yathā suttante’’tiādiṃ vatvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vuttanti. Na taṃ tassa kāraṇavacananti dassento ‘‘ajjhattarūpāna’’ntiādimāha. Tattha yanti idha suttante ca ‘‘bahiddhā rūpāni passatī’’ti (a. ni. 8.65) vuttavacanaṃ sandhāyāha. Bahiddhā rūpāniyeva hi abhibhavanīyānīti. Aññahetukanti desanāvilāsato aññaṃ abhibhavanīyahetu etassāti aññahetukaṃ. Ajjhattaarūpasaññitāya eva, na suttante viya ajjhattarūpasaññitāya cāti attho. Avibhūtattāti idaṃ ñāṇuttarānaṃ saha nimittuppādanena appanānibbattanaṃ ārammaṇassa abhibhavo na suṭṭhu vibhūtabhāvamantarena sambhavatīti katvā vuttaṃ. Nanu ca aṭṭhakathāyaṃ pāṭhadvayavisesassa desanāvilāso kāraṇabhāvena vuttoti āha ‘‘desanāvilāso ca yathāvuttavavatthānavasena veditabbo’’ti. Desanāvilāso hi nāma vineyyajjhāsayānurūpaṃ vijjamānasseva pariyāyassa vibhāvanaṃ na yassa kassacīti. Tattha ca ‘‘pariyāyadesanattā’’tiādinā vuttappakāravavatthānaṃ desanāvilāsanibandhanamāha. Tathā ceva hi purato desanāvilāso vibhāvito.

Abhibhāyatanakathāvaṇṇanā niṭṭhitā.

Vimokkhakathāvaṇṇanā

248. Tanti ‘‘sasantatipariyāpannarūpa’’nti vuttakesādivaṇṇamāha. Taṃ pana yasmā khalamaṇḍalādi viya paramparāya jhānassa kāraṇaṃ, tasmā ‘‘jhānassa hetubhāvenā’’ti āha. Yenāti yathāvuttarūpavisesena. Visiṭṭhenāti atisayappattena ‘‘rūpūpapattiyā’’tiādīsu (dha. sa. 160 ādayo; vibha. 625) viya uttarapadalopena ‘‘rūpa’’nti vuttena rūpajhānena. ‘‘Visiṭṭhenā’’ti iminā hi atisayarūpayutto rūpīti vuttoti dasseti. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa’’ntiādinā (dha. sa. 499) jhānānameva kasiṇabhāvena pavattā. Sutte ārammaṇānaṃ kasiṇabhāvena pavattā ‘‘pathavīkasiṇameko sañjānātī’’tiādinā (dī. ni. 3.360; a. ni. 10.25).

Vimokkhakathāvaṇṇanā niṭṭhitā.

Brahmavihārakathāvaṇṇanā

251. Aññāṇasampayuttāpi vā upekkhāvedanā aññāṇupekkhā, upekkhāti aññāṇasampayuttā upekkhāvedanā, aññāṇupekkhātipi etāsaṃyeva nāmanti (vibha. aṭṭha. 947) hi sammohavinodaniyaṃ vakkhatīti. Appaṭibhāganimittattepi ekaṃ katipaye vā satte odissa pavattā paricchinnarūpādiupādānavisaye pavattattā kathamappamāṇagocarāti āha ‘‘na ca sammutisaccavasenā’’tiādi. Evampi yathā natthi sattā opapātikāti sattavasena pavattāyapi micchādiṭṭhiyā saṅkhārārammaṇatā vuccati upādānavasena, evaṃ sattavasena pavattānampi mettādīnaṃ saṅkhārārammaṇatāpi siyāti ce? Na, aparāmasanavasena pavattānaṃ mettādīnaṃ saupādānaggahaṇāsambhavatoti dassento āha ‘‘aparāmāsā’’tiādi.

Brahmavihārakathāvaṇṇanā niṭṭhitā.

Asubhakathāvaṇṇanā

263. ‘‘Ekāhamataṃ vā dvīhamataṃ vā’’tiādinā (dī. ni. 2.379; ma. ni. 1.112) vuttāsu navasu sivathikāsu vaṇṇavasena pavattajjhānaṃ sivathikāvaṇṇajjhānaṃ. Nanu cetassa vaṇṇakasiṇehi gahaṇaṃ yuttaṃ, na asubhehīti? Na, sivathikāvaṇṇaṃ upamaṃ katvā attano kāye paṭikūlattaṃ amuñcitvāva vaṇṇavasena pavattanato. Tenevāha ‘‘paṭikūlamanasikārasāmaññenā’’ti. Ayamattho sivathikāvaṇṇajjhānassāti etthāpi yojetabboti vibhāvento ‘‘tampī’’tiādimāha.

Asubhakathāvaṇṇanā niṭṭhitā.

Rūpāvacarakusalavaṇṇanā niṭṭhitā.

Arūpāvacarakusalakathāvaṇṇanā

265. Rūpanimittanti rūpahetu rūpādhikaraṇaṃ. Rūpārūpanimittesūti rūpadhammesu ca pathavīkasiṇādinimittesu ca. Tadārammaṇajjhānesūti ettha taṃ-saddena rūpanimittaṃ paccāmasati rūpampi vā rūpadhammārammaṇānampi rūpāvacarajjhānānaṃ sambhavato. Rūpādīsūti rūpārūpanimittatadārammaṇajjhānesu rūpapaṭibaddhadhammesu ca. Anāvajjitukāmatādināti ādi-saddena asamāpajjitukāmatādiṃ saṅgaṇhāti.

Cutito uddhaṃ uppattirahānaṃ…pe… anuppattidhammatāpādanena samatikkamoti etena samatikkamitabbattena rūpāvacarakusalānaṃ rūpāvacaravipākakiriyehi visesābhāvaṃ dasseti anadhigatabhāvato. Yesañhi rūpasaññādīnaṃ arūpabhāvanāya samatikkamādiko labbhati, te dassetuṃ ‘‘arūpabhāvanāya abhāve cutito uddhaṃ uppattirahāna’’nti vuttanti. ti ekantarūpanissitā avasiṭṭhaparittavipākasaññādayo.

Āneñjasantasamāpattisukhānubhavanabhavavisesūpapajjanādayo āruppasamāpattīnaṃ atthāti āha ‘‘rūpasaññā…pe… na attho’’ti.

Idha ugghāṭitakasiṇavasena parittānantatā hoti nippariyāyadesanattāti adhippāyo. Yadi evaṃ parittakasiṇugghāṭite kathamākāsānañcāyatanavacananti? Tatthāpi anantapharaṇasabbhāvato. Tenevāha ‘‘anantapharaṇatāsabbhāve’’ti. Yadi sabbattha anantapharaṇatā atthi, atha kasmā ‘‘ananto ākāso’’ti na vuttanti āha ‘‘samayavavatthāpanā’’tiādi. Tattha paṭipattīti jhānabhāvanākāramāha.

266. Ugghāṭabhāvo ugghāṭimaṃ. Yathā pākimaṃ.

268. Ākāse pavattitaviññāṇātikkamato tatiyāti paduddhāraṃ katvā yuttito āgamato ca tadatthaṃ vibhāvetuṃ ‘‘tadatikkamato hī’’tiādimāha. Āruppasamāpattīnaṃ ārammaṇātikkamena pattabbattā visesato ārammaṇe dosadassanaṃ tadeva atikkamitabbanti ayaṃ yutti, ārammaṇe pana atikkante tadārammaṇaṃ jhānampi atikkantameva hoti. Bhāvanāya ārammaṇassa vigamanaṃ apanayanaṃ vibhāvanā. Pāḷiyanti vibhaṅge. Nanu ca pāḷiyaṃ ‘‘taññeva viññāṇa’’nti avisesena vuttaṃ ‘‘na ākāsānañcāyatanaviññāṇa’’nti. ‘‘Na taññevaviññāṇanti visesavacanena ayamattho siddho’’ti dassento ‘‘viññāṇañcāyatana’’ntiādimāha.

Arūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Tebhūmakakusalavaṇṇanā

269. Sattahi mahāvārehīti paṭiccasahajātapaccayanissayasaṃsaṭṭhasampayuttapañhāvārehi anulomapaccanīyaanulomapaccanīyapaccanīyānulomādinayā anulomādinayā. Bhāradvājagotamādayo aṭṭhacattālīsa loke gottāni mūlabhūtāni, tathā kaṭṭhakalāpādayo aṭṭhacattālīseva caraṇānīti āha ‘‘aṭṭhacattālīsa’’ntiādi. Tattha tesanti bhabbābhabbānaṃ. Dvārasīsena dvāravantāni gayhantīti adhippāyenāha ‘‘taṃtaṃdvārāni vā kāyādīnī’’ti. Acittīkārena vā kataṃ hīnaṃ, ajjhupekkhanena kataṃ majjhimaṃ, sakkaccakataṃ paṇītaṃ. Āmisakiñjakkhādihetu vā kataṃ hīnaṃ, puññaphalakāmatāya kataṃ majjhimaṃ, kattabbamicceva ariyabhāve ṭhitena kataṃ paṇītaṃ. Bhavasampattilobhena vā pavattitaṃ hīnaṃ, alobhajjhāsayena pavattitaṃ majjhimaṃ, parahitāya pavattitaṃ paṇītaṃ. Parittakataṃ vā hīnaṃ, mattaso kataṃ majjhimaṃ, adhimattaso kataṃ paṇītaṃ. Mahaggatesu pana paṭiladdhamattaṃ hīnaṃ, nātisubhāvitaṃ majjhimaṃ, subhāvitaṃ vasippattaṃ paṇītaṃ. Imesupi ekekassa hīnādikassa āyūhananānattādivasena hīnādibhedo labbhatiyevāti daṭṭhabbaṃ. Sampayuttadhammānaṃ vasenāti yo cittappabhāvito cittasampayuttānaṃ cittādhipateyyabhāvo, so taṃnimitte citte upacaritoti evaṃ vā ettha attho.

Tebhūmakakusalavaṇṇanā niṭṭhitā.

Lokuttarakusalavaṇṇanā

277. ‘‘Kenaṭṭhena lokuttara’’ntiādi paṭisambhidāvacanaṃ (paṭi. ma. 2.43) aṭṭhakathāya ābhataṃ, tasmā tattha ‘‘tividhopi anuttaradhammo lokaṃ taratī’’tiādinā saṅgahitoti taṃ tīhi padehi yojetvā dassetuṃ ‘‘lokaṃ taratīti etenā’’tiādimāha. Ekekasmiṃ yojetabbo lokassa antagamanāditāya maggādīsupi labbhamānattā. Maggeyeva vā tividhopi attho yojetabboti sambandho. Anativattanādīti ādi-saddena indriyānaṃ ekarasatā tadupagavīriyavāhanaṃ āsevanāti ime tayo bhāvanāvisese saṅgaṇhāti. Yasmā cete bhāvanāvisesā saṃkilesavodānesu vaṭṭavivaṭṭesu ca taṃtaṃādīnavānisaṃsadassanabhūtāya pubbabhāgapaññāya sampāditena ñāṇavisesena nipphajjanti, tasmā vuttaṃ ‘‘aññamaññaṃ…pe… vaḍḍhetī’’ti.

Nissayo hotīti rukkho viya sākhāya ādhārabhāvena voharīyatīti attho. Phalañāṇaphalaṅgānaṃ nissayavacanaṃ nissayapaccayattā. Tatoyeva nissayabhāvato patiṭṭhābhāvato. Ariyaphalasannissayena hi ariyā katakiccā suṭṭhu nibbinnasabbabhavāpi cirataraṃ loke parahitāya tiṭṭhanti. Kilesānaṃ odhiso pajahanakāpi ariyamaggā avisesena sabbākusalānaṃ sabbakusalapaṭipakkhatāya aññamaggappahātabbesupi kenaci pahānākārena pavattantīti taṃ pahānākāraṃ dassento ‘‘itaresaṃ vijjutobhāsena viya tamassā’’ti āha. Yena pāḷiyaṃ heṭṭhimamaggañāṇānaṃ vijjūpamatā dassitā. Yadi evaṃ uparimaggavajjhā kilesā itareti idhādhippetā. Na tesaṃ samucchedavacanaṃ yuttaṃ. Na hi bhāvanāya pahātabbe dassanamaggo samucchindituṃ sakkoti. Tathā ca sati dassanena pahātabbā eva te siyuṃ. Atha tadaṅgappahānaṃ adhippetaṃ, yena ‘‘vijjutobhāsena viya tamassā’’ti vuttaṃ, taṃ pubbabhāgavipassanāya eva siddhaṃ na ca yuttaṃ lokuttaramaggo tadaṅgavasena kilese pajahatīti. Vikkhambhanepi eseva nayo, anulomañāṇeneva tassa sātisayaṃ sādhitattā. Atha pana paṭhamamaggavajjhā eva kilesā itareti adhippetā, evaṃ sante tesaṃ itarabhāvova na siyā, na ca anapāyagamanīyā nāma kilesā dassanena pahātabbā atthi, nāpi paṭhamamaggavajjhā kilesā tena vijjutobhāsena viya tamo samucchinditabbāti vattuṃ yuttanti upaparikkhitabboyaṃ ‘‘itaresaṃ…pe… samucchedo’’ti. Lokiyajjhānampi na vinā paṭipadāya ijjhatīti idaṃ adhippāyavasena netabbaṃ neyyatthattāti taṃ adhippāyaṃ vibhāvento ‘‘akatādhikārassā’’ti āha. Tena yathāvuttavacanassa ca sappadesataṃ dasseti. Nanu ca katādhikārassa ariyassa maggena samijjhamānampi jhānaṃ maggapaṭipadāvasena paṭipadāsahitamevāti. Na vinā paṭipadāya ijjhatīti sakkā vattuṃ, tenetaṃ vacanaṃ nippadesamevāti anuyogaṃ sandhāyāha ‘‘katādhikārassa panā’’tiādi. Idāni tassa vacanassa adhippāyavasena gahetabbatthatā pāḷitopi viññāyatīti dassento āha ‘‘yathāvutta…pe… katā’’ti.

‘‘Yo kocīti avisesavacana’’nti tassa apavādaṃ dassento ‘‘sakiṃ dvikkhattu’’nti ādimāha. Paricchinditvā gahaṇaṃ parijānanaṃ. Nāmarūpavavatthāpanādīnanti nāmarūpavavatthāpanapaccayapariggahalakkhaṇapaṭivedhanikantipariyādānānaṃ. Kicchasiddhitoti nāmarūpavavatthāpanādīnaṃ kesañci sabbesampi vā kicchasiddhito. Esa nayo dutiyavārādīsupi yathāsambhavaṃ. Sukhasiddhiyampīti nāmarūpavavatthāpanādīnaṃ kicchasiddhi maggapātubhāvadandhabhāvassa kāraṇabhāve anekantikā. Vipassanāsahagatindriyānaṃ pana mandatā tassa ekantakāraṇanti dasseti.

Etadantattā paṭipadāyāti etena nippariyāyato paṭipadāñāṇadassanavisuddhisaṅkhātāya vipassanāpaññāya cirācirappavattivasena maggassa khippadandhābhiññatā vuttāti dasseti. Purimānanti purimavārānaṃ, lakkhaṇapaṭivedhādīnaṃyeva vā. Heṭṭhimakoṭiyā tikkhattuṃ kilesavikkhambhane sati dukkhāpaṭipadābhāvo, na tato heṭṭhāti nicchitattā āha ‘‘tikkhattuṃ vikkhambhanavāratāvasenā’’ti. Tassa sukhāpaṭipadā veditabbā ukkaṃsavasenāti adhippāyo.

Yasmiṃ puggale visaṃvādanabhedanāniṭṭhānatthaniyojanānaṃ pavatti, tattha sinehaviraheneva tesaṃ pavatti, so ca puggalo asaṅgahito hotīti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhatā ca apariggahatā ca vuttā. Tappaṭipakkhaviruddhasabhāvattā sammāvācāya siniddhabhāvatā pariggāhakasabhāvatā. Saddhāvisesayogato vā tassā siniddhabhāvo daṭṭhabbo. Samuṭṭhāpetīti pavatteti. Jīvamāno vā satto, sampayuttadhammā vā vodāyanti etena sayaṃ vā vodāyatīti vodānaṃ.

285. Taṇhādiṭṭhīhi patiṭṭhānaṃ. Avasesakilesābhisaṅkhārehi āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ. Ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ. Uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ. Attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ. Sabbalokiyakusalābhisaṅkhāravasena āyūhanāti oghataraṇasuttavaṇṇanāyaṃ vuttesu pakārantaresu idha avuttānaṃ vasenapi patiṭṭhānāyūhanā veditabbā.

Atha vā kilesaggahaṇena taṇhāsassatadiṭṭhisabbākusalābhisaṅkhārā gahitā taṃsabhāgatāya tadekaṭṭhatāya ca. Tathā abhisaṅkhāraggahaṇena avasesakilesaucchedadiṭṭhisabbalokiyakusalābhisaṅkhārā. Līnuddhaccakāmasukhattakilamathānuyogānaṃ visuṃ vuttattā tehi na yojetabbanti kilesābhisaṅkhāravasena patiṭṭhānāyūhane vatvā taṇhādiṭṭhīnaṃ tattha visesapaccayataṃ dīpetuṃ tadubhayavasenapi yojanā katā. Nayadassanaṃ vā etaṃ tattha daṭṭhabbaṃ. Evamitarepi pakārā yojetabbāti. ‘‘Catūhi, bhikkhave, aṅgehi samannāgato puggalo’’tiādīsu (ma. ni. 4.112, 114) aṅga-saddassa kāraṇatthatā daṭṭhabbā.

299. Musāvādādīni bhāsamāno karoti nāma kiṃ vakkhamānaṃ kiriyaṃ, kā pana sāti? Musāvādādikiriyāti viditovāyamattho. Evaṃ vā ettha yojanā daṭṭhabbā.

301. Nipphāditapaccayānanti cīvarādipaccayānaṃ. Kuhanavatthūnīti pāpicchataṃ nissāya lūkhacīvarādisevanavasena ‘‘yo te vihāre vasati, so arahā’’tiādinā (pārā. 224) attānaṃ ariyaguṇasāmantaṃ katvā bhaṇanavasena visesalābhino viya attano pariharaṇavasena ca pavattā akusalacittuppādā paresaṃ vimhāpanakāraṇāni kuhanavatthūni.

343. Satipi saguṇārammaṇehi maggassa animittanāmalābhe na nippariyāyena vipassanā animittanāmikāti āgamanato maggo animittanāmaṃ na labhatīti āha ‘‘na pana saguṇārammaṇehi…pe… siddhaṃ hotī’’ti. Yasmā pana āgamanato suññataṃ appaṇihitanti laddhanāmassa maggassa saguṇato ārammaṇato ca taṃnāmābhāvo na kadācipi atthi, tasmā nāmattayapāripūrihetuāgamanato nāmalābhoti adhippāyenāha ‘‘paripuṇṇanāmasiddhihetuttā’’ti. Sabbesanti sabbavimokkhamukhāgatānampi maggānaṃ. Nāmattayayogoti suññatāpaṇihitānimittanāmayogo. Vavatthānaṃ asaṅkaro.

350. Nimittadhammā saṅkhārā tehi sanimittā saviggahā viya upaṭṭhahantīti tesaṃ abhāvitabhāvanassa bhāvitabhāvanassa ca upaṭṭhahanākāraṃ dassento ‘‘samūhādī’’tiādimāha. Tena ca ‘‘vimokkhena saddhindriyaṃ adhimattaṃ hotī’’ti (dha. sa. aṭṭha. 350) vuttaṃ, na ‘‘tasmiṃ vimokkhe’’ti, tasmā ‘‘animittavimokkhoti aniccānupassanaṃ āhā’’ti vuttaṃ. Itaratthāpi eseva nayo. Animittassa animittabhāvābhāvo natthīti kasmā vuttaṃ, nanu ca aniccānupassanāya animittavimokkhabhāvo pariyāyenāti nippariyāyadesanāya tassā animittabhāvābhāvo atthi eva, evañca sati ‘‘animittassa animittanāmadānābhāvo’’ti ca na na sakkā vattunti upamāsaṃsandanaṃ suṭṭhutaraṃ yujjati, tathā animittena maggassa animittabhāvo na yujjatiyeva. Tenāha ‘‘paramatthato nāmaṃ dātuṃ na sakkotī’’ti? Saccametaṃ, pariyāyasiddhaṃyeva pana aniccānupassanāya animittabhāvaṃ gahetvā maggasodhanavasenāyamanuyogo kato ‘‘animittavimokkhassa animittabhāvābhāvo natthītiviruddhaṃ viya hotī’’ti. Evañca katvā ‘‘animittaṃ…pe… dīpito hotī’’ti sayameva vakkhatīti. Sāmaññanti upamopamitabbānaṃ sambandhamāha. Na maggādhipatīti maggo adhipati maggādhipatīti chandacittānaṃ ayaṃ samaññā natthīti attho. Na ca tehi maggassāti chandacittehi maggo adhipati etassāti maggādhipatīti ayaṃ samaññā maggassa natthi. Kasmā? Tesaṃ chandacittānaṃ amaggaṅgattā.

Jhānassa suññatādināmakattāti etena indriyabalādīnampi maggasampayogato suññatādināmakatā dassitāti daṭṭhabbaṃ. Satipi paccanīkāmasane na tassa maggassa taṃ paribyattaṃ yathā sarasatāti āha ‘‘sarasappadhāno’’ti. Dvīhīti sarasapaccanīkehi. Aññanirapekkhehīti āgamananirapekkhehi. Tasmāti yasmā sarasatova nāmalābhe avavatthānāpatti sabbassa maggassa sabbanāmabhāvāpatti hoti, tasmā. Attābhi…pe… maggāti tena āgamanato nāmalābhassa paccanīkato nāmalābhabhāvaṃ dasseti. Sarasantareti animittabhāvādike. Paccanīkasahitena sarasenāti suññatāppaṇihitabhāvehi tadāgamanehi. Nimittaggahaṇānivāraṇāti saṅkhāranimittaggāhassa anisedhanato. Suññatāppaṇihitasseva maggassa vuttattā aniccato vuṭṭhahantassa maggo idha asaṅgahito siyāti āsaṅkitvā āha ‘‘aniccānupassanā’’tiādi. Saṅkhārehi vuṭṭhānaṃ na siyā, lakkhaṇehi eva vuṭṭhānaṃ siyāti adhippāyo, lakkhaṇapaṭivedho na siyā atadārammaṇattāti attho. Saṅkhārānañhi hutvā abhāvaudayabbayapaṭipīḷanāvasavattanākāresu aniccatādilakkhaṇavohāro.

Ākāravantesu gahitesu tadākāropi gahitoyeva hotīti āha ‘‘lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāraggahaṇato’’ti. Yathāvuttādhippāyenāti ‘‘anicca’’ntiādinā ‘‘saṅkhāresū’’tiādināva vuttappakārādhippāyena. Visunti saṅkhārehi vinivattetvā.

Lokuttarakusalaṃ

Pakiṇṇakakathāvaṇṇanā

Pañcadhā uddisati pañcupādānakkhandhe ajjhattadukavasena rūpadukavasena ca bhinditvā abhinditvā ca nimittavacaneneva uddisati pavattassapi saṅkhāranimittabhāvānativattanato vuṭṭhātabbatāsāmaññato ca. Teneva upādinnānupādinnavasena pavattaṃ dvidhā katvā niddisitvāpi ‘‘ayaṃ tāva nimitte vinicchayo’’ti nimittavaseneva nigameti. Ettha ca nimittaṃ ajjhattabahiddhā, pavattaṃ pana ajjhattamevāti ayametesaṃ viseso. Bojjhaṅgādivisesanti bojjhaṅgajhānaṅgamaggaṅgānaṃ asadisataṃ. Asamāpajjitukāmatāsaṅkhātā vitakkādivirāgabhāvanā asamāpajjitukāmatāvirāgabhāvanā. Itarassāti pādakajjhānādikassa. Atabbhāvatoti yathāvuttavirāgabhāvanābhāvassa abhāvato. Idaṃ vuttaṃ hoti – yathā maggāsannāya vipassanāya somanassasahagatatte maggassa paṭhamādijjhānikatā ca upekkhāsahagatatte pañcamajjhānikatā eva ca tabbasena ca bojjhaṅgādīnaṃ visesoti tesaṃ niyame āsannakāraṇaṃ padhānakāraṇañca vuṭṭhānagāminivipassanā, na evaṃ pādakajjhānādayoti.

Idāni apādakapaṭhamajjhānapādakānaṃ pakiṇṇakasaṅkhārapaṭhamajjhānāni sammasitvā nibbattitānañca maggānaṃ ekantena paṭhamajjhānikabhāvato vipassanāniyamoyevettha ekantiko padhānañcāti imamatthaṃ vibhāvento ‘‘vipassanāniyamenevā’’tiādimāha. Tattha itareti dutiyajjhānikādimaggā. Pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhūtā vuṭṭhānagāminivipassanā adhiṭṭhānabhūtena pādakajjhānena āhitavisesā maggassa jhānaṅgādivisesaniyāmikā hotīti ‘‘pādakajjhānavipassanāniyamehī’’ti vuttaṃ. Yathā ca adhiṭṭhānabhūtena pādakajjhānena, evaṃ ārammaṇabhūtena sammasitajjhānena ubhayasabbhāve ajjhāsayavasena āhitavisesā vipassanā niyametīti āha ‘‘evaṃ sesavādesupi…pe… yojetabbo’’ti.

Pādakajjhānasaṅkhāresūti paṭhamajjhānasaṅkhāresu. ‘‘Paṭhamajjhānaṃ pādakaṃ katvā’’ti (dha. sa. aṭṭha. 350) hi vuttaṃ. Taṃtaṃvirāgāvirāgabhāvanābhāvenāti vitakkādīnaṃ virajjanāvirajjanabhāvanābhāvena. Tena ārammaṇajjhānassapi vipassanāya visesādhānaṃ upanissayatamāha.

Pādakajjhānasammasitajjhānāniyeva bojjhaṅgādivisesānaṃ upanissayo kāraṇanti pādakajjhānasammasitajjhānupanissayo, tassa sabbhāve. Tadabhāvābhāvatoti tassa ajjhāsayassa abhāvābhāvato.

Catutthajjhānikassa maggassa āruppe arūpajjhānameva pādakaṃ siyāti āha ‘‘catutthajjhānikavajjāna’’nti. Ariyamaggassa oḷārikaṅgātikkamanūpanissayā vipassanāya adhiṭṭhānārammaṇabhūtā dutiyajjhānādayo. Pañcahi aṅgehīti pañcahi jhānaṅgehi. ‘‘Taṃtaṃvādehi paññāpiyamānāni pādakajjhānādīni vādasahacāritāya ‘vādā’ti vuccantī’’ti adhippāyena ‘‘tayopete vāde’’ti āha. Vadanti etehīti vā vādakaraṇabhūtāni pādakajjhānādīni vādā.

Vipākasantānassa…pe… susaṅkhatattāti etena yasmiṃ santāne kammaṃ uppajjati, tattha uppajjamānameva kiñci visesādhānaṃ karotīti dīpeti. Yato tasmiṃyeva santāne tassa vipāko, nāññattha.

Purimānulomaṃ viya tanti yathā gotrabhuṭṭhāne uppannānulomato purimaanulomañāṇaṃ taṃ gotrabhuṭṭhāne uppannānulomaṃ anubandhati, evaṃ. Tadapīti gotrabhuṭṭhāne uppannānulomañāṇampi aññaṃ anulomañāṇameva anubandheyya, tassa anantaraṃ uppajjeyya. Sā bhūmīti sā pañcupādānakkhandhasaṅkhātā kilesānaṃ uppattiṭṭhānatāya bhūmi. Eko bhavoti gahetvā vuttanti etena satta bhave dve bhaveti idampi adhippāyavasena netabbatthaṃ, na yathārutavasenāti dasseti. Tatthāyaṃ adhippāyo – ekavāraṃ kāmāvacaradevesu ekavāraṃ manussesūti evampi missitūpapattivasena tesu ekissā eva upapattiyā ayaṃ paricchedo. Yaṃ pana ‘‘na te bhavaṃ aṭṭhamamādiyantī’’ti (khu. pā. 6.9; su. ni. 232) vuttaṃ, tampi kāmāvacarabhavaṃyeva sandhāyāha. Mahaggatabhavānaṃ paricchedo natthīti vadanti. Tathā ‘‘ṭhapetvā dve bhave’’ti etthāpi kāmāvacaradevamanussabhavānaṃ missakavaseneva, tasmā kāmadhātuyaṃ ye dve bhavāti kāmāvacaradevamanussavasena ye dve bhavāti attho. Purimavikappesu puggalabhedena paṭipadā bhinditvā kassaci calatīti, kassaci na calatīti katvā ‘‘calati evā’’ti avadhāraṇamantarena attho vutto. Yasmā pana aṭṭhakathāyaṃ (dha. sa. aṭṭha. 350 lokuttarakusalapakiṇṇakakathā) ‘‘yathā ca paṭipadā, evaṃ adhipatipi calati evā’’ti vuttaṃ, tasmā sabbesampi paṭipadāsu abhedena gahitāsu ekantena calanaṃ sambhavatīti ‘‘calaticceva vuttaṃ, na na calatī’’ti tatiyavikappo calanāvadhāraṇo vutto.

Lokuttarakusalapakiṇṇakakathāvaṇṇanā niṭṭhitā.

Paṭhamamaggavīsatimahānayavaṇṇanā

357. Jhānamaggādipariyāyehi kathite bojjhanakāti adhippetā, visesato pubbabhāge ‘‘jhānaṃ bhāvemi maggaṃ bhāvemī’’ti pavattajjhāsayā hontīti adhippāyena ‘‘yassa pubbabhāge’’tiādimāha.

358. Upanissayavasenāti tathā cittappavattisaṅkhātena pubbabhāgābhisaṅkhārena. Tenevāha ‘‘yassa hī’’tiādi. Tadanurūpabalāti adhipatipaccayalābhena sattivisesayogamāha. Yadi pubbabhāgābhisaṅkhāravasena chandādīnaṃ adhipatibhāvo, kimatthameteyeva evaṃ vuttā, nanu saddhādīnampi pubbabhāgābhisaṅkhāro labbhatīti āha ‘‘sesadhammāna’’ntiādi. Ataṃsabhāvattāti sampayuttehi sātisayamanuvattitabbabhāvarahitattā. Kiñcāpi hi saddhādayopi indriyapaccayatāya sampayuttehi anuvattayanti, ekasmiṃ pana cittuppāde samadhurena aññena vinā sampayuttehi anuvattanīyabhāvo na tesaṃ yathā chandādīnanti teyeva adhipatibhāvena vuttā. Evañca katvā indriyasahajātādhipatipaccayānaṃ viseso paribyatto hoti.

Catumagganayasahassavaṇṇanā

362. Mānassa diṭṭhisadisā pavatti. Tathā hi so adhipati viya aññādhipatinā diṭṭhiyā saha nappavattatīti. Ekadesa…pe… upamā hoti, na sabbasāmaññena, itarathā sūriyatthaṅgamane andhakārāvattharaṇaṃ viya aggamaggatirodhāne saccapaṭicchādakatamappavatti āpajjeyyāti adhippāyo. Aññamaññanti aññe aññe. ‘‘Ānītaṃ idaṃ sutta’’nti vibhatti pariṇāmetabbā. Yathāvuttanayenāti imissā aṭṭhakathāyaṃ vuttanayena. Na upamāya vuttattāti imasmiṃ sutte na upamāya vuttabhāvato. Yathāvuttanayenāti vā etasmiṃ sutte vuttappakārena nayena imissā aṭṭhakathāyaṃ upamāya na vuttattā. Avayavā viya honti, yena te cetasi niyuttā, cittassa eteti ca cetasikātiādinā vuccanti, na pana ‘‘phassikā’’tiādināti daṭṭhabbaṃ.

Kusalakathāvaṇṇanā niṭṭhitā.

Akusalapadaṃ

Dhammuddesavāro

Paṭhamacittavaṇṇanā

365. Khaṇattayassa akusalesu asambhavato samavāyakālahetusamūhattho samaya-saddo. Lobhābhibhūtāya eva iṭṭhārammaṇasmiṃ itaratra ca iṭṭhākāraggahaṇavasena somanassasahagatabhāvoti evamādiṃ sandhāya ‘‘yathānurūpa’’nti vuttaṃ. ‘‘Kilesāturatāya anārogyaṭṭhena kilesavajjasabbhāvato sāvajjaṭṭhena avijjāsambhūtatāya akosalyasambhūtaṭṭhena akusala’’nti ca ‘‘sāvajjadukkhavipākalakkhaṇaṃ, anatthajananarasaṃ, saṃkilesapaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ, gārayhabhāvato vā sāvajjalakkhaṇaṃ, saṃkilesabhāvarasaṃ, aniṭṭhavipākapaccupaṭṭhānaṃ, yathāvuttapadaṭṭhānamevā’’ti ca evamādinā vuttanayena anugantabbatāya vuttaṃ ‘‘vuttanayaṃ anugantvā’’ti.

Gataṃ gamanaṃ pavattīti katvā vuttaṃ ‘‘gatamattaṃ gatimattaṃ gahaṇamatta’’nti. Diṭṭhiyā hi gati pavatti evāti. Āsannakāraṇattāti padaṭṭhānatāya, yonisomanasikāro viya hi kusalassa ayonisomanasikāro akusalassa accāsannahetu. Tathā hi satipi asaddhammasavanādikāraṇe ayoniso anāvajjite avavatthāpite ca natthi akusalappavatti. Tathā ca vakkhati aṭṭhakathāyaṃ ‘‘ayoniso akusala’’nti. Etena ekantakāraṇatā ca vuttatthā hoti. Paṭisaṅkhā sītādikhamanaṃ appamādavihāroti vuttaṃ ‘‘appamajjanaṃ khamana’’nti. Tena satisaṃvaroti idha khantisaṃvaro vuttoti adhippāyo indriyasaṃvarassa vuttattā. Pahānasaṃvaroti vīriyasaṃvaro. So hi ‘‘uppannaṃ kāmavitakkaṃ nādhivāseti pajahatī’’tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttoti.

Sammāpaṭipattiyā paṭipakkhabhāvena gahetabbatākāro moho sammāpaṭipattipaṭipakkhabhāvaggahaṇākāro. Tena hi nivutā na sammā paṭipajjanti. Abhijjhāya visesayogo kammapathappatti.

Anupaparikkhā moho. So cettha diṭṭhirahito veditabbo. Diṭṭhisahitassa pana diṭṭhiyā anuvidhāyakattā taggahaṇeneva gahaṇanti. Avatthusminti asaddahanīye vatthusmiṃ. Sānunayo adhimokkhoti mohadiṭṭhīnaṃ saddhāpatirūpatamāha. Ahirikānottappamohādīhi pamajjanato ahirikādīhi kāraṇehi. Ārakkharahitacitteti cittassa sativirahataṃyeva dasseti. Ārakkhapaccupaṭṭhānā hi satīti. Etena ‘‘assaddhiyacitte andhabālacitte’’ti padadvayaṃ vuttatthaṃ hoti. Upanāhādīti ādi-saddena rāgādayo saṅgayhanti. Rāgādīnaṃ pariyuṭṭhānādisabhāvatāya ‘‘avisesenā’’ti vuttaṃ visesassa ekaccassa asambhavato. Idhāti, imasmiṃ citte. Nipphādetabbe payojane bhummaṃ ‘‘cammasmiṃ dīpinaṃ hantī’’ti (vajira. ṭī. 17-18 verañjakaṇḍavaṇṇanā) viya ārammaṇaṃ vā avūpasamo phalūpacārena ‘‘semho guḷo’’ti viya.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Niddesavārakathāvaṇṇanā

390. Sabhāvapaṭicchādavasena pakatiattādiasantaggahaṇassa nissayattā nimittattā asantaṃ bujjhati, niccādivisamaggahaṇassa saññādivipariyesassa nissayattā asamaṃ bujjhatīti moho vutto nimittassa kattubhāvena upacāritattā, ayañca attho diṭṭhisahitamohavasena daṭṭhabbo. Ettha ca pakatīti kāpilānaṃ padhānaṃ.

Tatiyacittavaṇṇanā

400. Apaṇṇakapadaṃ viya avirajjhanakapadampi kadāci niyatabhāvaṃ dīpeyyāti aniyatataṃ dīpetuṃ ‘‘uppattiarahaṅgānī’’ti vuttaṃ mānassa aniyatattā. Yadi hi māno niyato siyā, kāmarāgassa mānarahitā pavatti na siyā, tathā bhavarāgassa. Evaṃ sati paṭṭhāne catukkhattuṃ kāmarāgena yojanā na siyā, tikkhattuṃyeva siyā, bhavarāgamūlikā ca na siyā, evañca saṃyojanānaṃ saṃyojanehi aṭṭhavidhena yojanā siyā, na dasavidhā dassitāti yathāvuttāhi yojanāhi mānassa aniyatabhāvo pakāsito. Atha vā mānena saddhiṃ pañca honti yathāvuttāni apaṇṇakaṅgāni, kiṃ pana hontīti apekkhāyaṃ yevāpanakāti viditovāyamattho. Yevāpanakānañhi pañcabhāvo idha vidhīyati, na apaṇṇakaṅgānanti so yathā hoti, tathā yojetabbaṃ. Kilesaduke paṭiccavārādīsu ‘‘kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā’’tiādīsu ‘‘lobhaṃ paṭicca moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho māno uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Lobhaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappa’’nti vibhattattā ‘‘tathā kilesadukepī’’ti vuttaṃ. Diṭṭhivippayuttasasaṅkhārikāsaṅkhārikacittavasena hi ayaṃ pāṭhabhedoti.

‘‘Kāmarāgo catudhā ekato uppajjati, paṭigho tidhā, māno ekadhā, tathā vicikicchā bhavarāgoti uddisitvā kāmarāgo mānasaṃyojanaavijjāsaṃyojanehi ceva avijjāsaṃyojanamatteneva ca saddhiṃ māno bhavarāgāvijjāsaṃyojanehi saddhiṃ bhavarāgo avijjāsaṃyojanena saddhi’’nti aṭṭhakathākaṇḍavaṇṇanāyaṃ (dha. sa. aṭṭha. 1485) vakkhamānattā ‘‘idha ca vakkhatī’’tiādi vuttaṃ. Tattheva ‘‘lobho chadhā ekato uppajjati, paṭigho dvedhā, tathā moho’’ti uddisitvā ‘‘lobho asaṅkhāriko diṭṭhivippayutto mohauddhaccaahirikānottappehi, sasaṅkhāriko mohathinauddhaccaahirikānottappehi, asaṅkhāriko eva mohamānauddhaccaahirikaanottappehi, sasaṅkhāriko eva ca mohamānathinauddhaccaahirikaanottappehī’’ti vakkhamānattā ‘‘tathādasavidhā kilesāna’’nti vuttaṃ. ‘‘Aha’’nti gahaṇatāya avaṃkatvā gahaṇampi ‘‘sampaggaho’’ti vuttaṃ.

Catutthacittavaṇṇanā

402. Ussāhaṃ janentāti ettha cittapayogasaṅkhāto saṅkhāro eva ussāho, na vīriyussāhoti.

Navamacittavaṇṇanā

413. Visappanāniṭṭharūpasamuṭṭhānaṃ yena kupitassa sakalasarīraṃ kampati, kupitākāro paññāyati. Etena sampattiattho raso dassito hoti, pavattiākāravasena vā visappanaraso. Tathā hi yassa kuppati, tassa amittassa sampatti yebhuyyena paṭighuppattihetu hotīti. Etena kiccattho raso vutto hotīti.

418. Vacanatthameva vacanapariyāyameva.

Ekādasamacittavaṇṇanā

424. Nicchayābhāvāti adhimokkhābhāvā. Asaṇṭhahanatoti santānavasena ekasmiṃ ārammaṇe anavaṭṭhānato.

Dvādasamacittavaṇṇanā

429. Sahajātādhipati natthi ‘‘chandavato ce vicikicchā uppajjati, sā mayhaṃ uppajjeyyā’’tiādippavattiyā abhāvā. Anuddhaṭattā paṭisiddhatā, yathādhammasāsane avacanampi abhāvaṃ dīpeti.

Avacanatoti a-kārassa tadaññavacanataṃ dasseti. Etena ca dassanena pahātabbesu abhāvavacanena kāraṇasiddhiyā phalasiddhīti tattha abhāvassa kāraṇameva tāva dassetuṃ ‘‘paṭisandhianākaḍḍhanato’’ti vuttaṃ. Tena taṃsabhāvatā tassa cittuppādassa vuttā hoti. Tato ca ‘‘balavaṃ paṭisandhiṃ ākaḍḍhati, dubbalaṃ nākaḍḍhatī’’ti idaṃ paṭisandhidānasabhāvesu. Yassa pana paṭisandhidānasabhāvo eva natthi, na tassa balavabhāvo paṭisandhiākaḍḍhane kāraṇanti ayamattho dassito hoti. Anākaḍḍhanaṃ sādheti ‘‘yadi hi ākaḍḍheyyā’’tiādinā. Yasmā ca nāgataṃ, tasmā nākaḍḍhatīti adhippāyo. ‘‘Yasmā pana taṃ paṭisandhidānaṃ natthi, tasmā nāgata’’nti vuttattā ‘‘anākaḍḍhanato anāgamanaṃ sādhetu’’nti vuttaṃ.

Apāyagamanīyassāti apāyaṃ gametīti apāyagamanīyaṃ, taṃsabhāvanti attho. Paṭisandhiākaḍḍhane sati uddhaccasahagataṃ ekantena apāyagamanīyaṃ siyā. Tena vuttaṃ aṭṭhakathāyaṃ (dha. sa. aṭṭha. 429) ‘‘itarassāpi ettheva paṭisandhidānaṃ bhaveyyā’’ti. Na hi akusalapaṭisandhi sugatiyaṃ sambhavatīti. ‘‘Catūhi apāyehi ca vippamutto (khu. pā. 6.11; su. ni. 234) avinipātadhammo’’ti (sa. ni. 2.41; 5.998, 1004) vacanato apāyagamanīyañca dassanena pahātabbaṃ. Tenāha ‘‘apāyagamanīyassa dassanena pahātabbattā’’ti. Na cetaṃ dassanena pahātabbaṃ, na so tassa apāyagamanīyo rāgo doso moho tadekaṭṭhā ca kilesāti etena saṅgahoti sakkā vattuṃ niyogato bhāvanāya pahātabbabhāvena vuttattā. Vuttañhetaṃ ‘‘katame dhammā bhāvanāya pahātabbā, uddhaccasahagato cittuppādo’’ti (dha. sa. 1406).

‘‘Kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 1.1.427) vuttakammapaccayabhāvo nānākkhaṇikakammapaccayabhāvo. So ca yadi uddhaccasahagataṃ paṭisandhiṃ ākaḍḍheyya, tassāpi siyā. Tathā ca sati uddhaccasahagataṃ dassanena pahātabbaṃ siyā dassanena pahātabbānaṃyeva nānākkhaṇikakammapaccayabhāvassa vuttattā. Na cetaṃ dassenena pahātabbanti sabbaṃ pubbe viya āvattati.

Sahajātameva vibhattanti yathā dassanena pahātabbavibhaṅge ‘‘dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccayena paccayo’’ti (paṭṭhā. 2.8.86) sahajātaṃ nānākkhaṇikanti uddisitvā ‘‘sahajātā dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo, nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti vibhattaṃ, evaṃ avibhajitvā ‘‘bhāvanāya pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) ettakameva vuttaṃ, na vuttaṃ ‘‘nānākkhaṇikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti. Tena na bhāvanāya pahātabbassa nānākkhaṇikakammapaccayabhāvoti viññāyati. Paccanīyepi yathāsambhavaṃ saṅgāhakapaccayānaṃ vasena paccayuddhāre kariyamāne. Itarattha cāti dassanenapahātabbapade. Tattha hi ‘‘dassanena pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo, sahajātaupanissayapacchājātakammapaccayena paccayo’’ti (paṭṭhā. 2.8.71) kammapaccayopi vuttoti.

Tadabhāvāti nānākkhaṇikakammapaccayattābhāvā. Na ca nānākkhaṇikakammapaccayaṃ vinā paṭisandhiākaḍḍhanaṃ atthīti ‘‘paṭisandhianākaḍḍhanato tattha anāgatā’’ti vuttaṃ. Etthāti ‘‘ṭhapetvā uddhaccasahagataṃ sesāni ekādaseva paṭisandhiṃ ākaḍḍhantī’’ti ettha. Pavattivipākassāti pavattiyaṃ vipāko pavattiekadesatāya pavattibhūto vā vipāko etassāti pavattivipākaṃ, kammaṃ, tassa. Atha vā pavattiyaṃ vipāko pavattivipāko. Imasmiṃ pana atthe nānākkhaṇikakammapaccayo etassāti nānā…pe… yo, tabbhāvo…pe… tāti evaṃ padacchedo daṭṭhabbo. Na sakkā nivāretuṃ nānākkhaṇikakammapaccayaṃ vinā vipākassa anuppajjanato.

Idāni pavattivipākānaṃ nānākkhaṇikakammapaccayalābhitāya āhaccabhāsitataṃ dassetuṃ ‘‘vuttañcā’’tiādimāha. Vipākadānaṃ paṭisandhivipākadhammatāti maññamāno ‘‘yadi bhāvanā’’tiādimāha. Itaro vipākadānābhāvepi siddho vipākadhammabhāvo tādisānaṃ aññesampi labbhamānattāti āha ‘‘abhiññācittādīna’’nti. Ādi-saddena attano kālamatikkantaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyañca saṅgaṇhāti. Vuttaṃ siyāti idaṃ sahāyapaccayalābhato puthujjanasantānavuttino uddhaccasahagatassa vipākuppādanaṃ, tadabhāvā sekkhasantatiyaṃ tassa vipākānuppādanañca yuttaṃ siyāti vuttaṃ. Tenevāha ‘‘idaṃ pana ṭhānaṃ suṭṭhu vicāretabba’’ntiādi. Tathā ca vakkhati ‘‘puthujjanesu uppajjamānānaṃ sakabhaṇḍe chandarāgādīnaṃ uddhaccasahagatacittuppādassa ca saṃyojanattayatadekaṭṭhakilesānaṃ anupacchinnatāya aparikkhīṇasahāyānaṃ vipākuppādanaṃ na sakkā paṭikkhipitunti uddhaccasahagatadhammānaṃ vipāko vibhaṅge vutto’’ti. Tassa tādisasseva sati sahāye vipākuppādanavacanaṃ, asati vipākānuppādanavacanaṃ virujjhatīti ca pavattivipākadāyikaṃ vā uddhaccasahagatassa manasi katvā ‘‘vuttaṃ siyā’’ti vuttaṃ. ‘‘Pavattivipākañhi sandhāya ‘tesaṃ vipāke ñāṇa’nti paṭisambhidāvibhaṅge (vibha. 725-726) vutta’’nti eke vaṇṇayanti. Evaṃ uddhaccacetanāpi na hoti, sāpi viññāṇapaccayabhāve apanetabbāti idampi paṭisandhiviññāṇameva sandhāya vuttanti.

Akusalapadavaṇṇanā niṭṭhitā.

Abyākatapadaṃ

Ahetukakusalavipākavaṇṇanā

431. Kāmāvacara…pe… ādi vuttanti ettha ādi-saddena ‘‘upacitattā’’ti padaṃ saṅgayhati ‘‘asādhāraṇakammapaccayavasenā’’ti vuttattā. ‘‘Upacitattāti laddhāsevanattā’’ti keci vadanti, taṃ paṭhamajavanassa na yujjati anāsevanattā. Tathā ca sati tassa vipākadānameva na siyāti tato aññathā atthaṃ dassento ‘‘yathā’’tiādimāha. Tattha vipākābhimukhanti vipākadānābhimukhaṃ katokāsaṃ. Katokāsatā ca anādimhi saṃsāre anekesaṃ kammānaṃ katānaṃ atthitāya parassa paṭibāhanena hotīti ‘‘aññassa vipākaṃ paṭibāhitvā’’tiādi vuttaṃ. Vaḍḍhitatā ca sakammassa baladānasamatthatāvasena attano kāraṇehi abhisaṅkhatatā. Asādhāraṇena nāmaṃ uddhaṭaṃ ‘‘bherīsaddo yavaṅkuro’’ti yathā. Viññāṇānanti cakkhuviññāṇādīnaṃ. Visesapaccayattāti adhikapaccayattā.

Cakkhusannissitañca taṃ rūpavijānanañcāti etena samānādhikaraṇataṃ samāsassa dassento tattha ca ‘‘cakkhusannissita’’ntiādipadadvayassa nīluppalasaddādīnaṃ viya aññamaññavisesanavisesitabbabhāvamāha. Aññaviññāṇanti rūpārammaṇaṃ manoviññāṇaṃ. Rūpaṃyevārammaṇanti pana atthe dibbacakkhuviññāṇaṃ daṭṭhabbaṃ taṃsadisānaṃ tadupacāraṃ katvā yathā ‘‘sā eva tittirī tāni eva osadhānī’’ti. Jhānapaccayattābhāve na jhānaṅgatā natthīti pañcaviññāṇesu upekkhādīnaṃ upacaritajhānaṅgataṃ sādheti. Na hi jhānaṅgānaṃ jhānapaccayataṃ vatvā tesaṃ jhānapaccayabhāvo paṭikkhittoti. Yadi evaṃ pañcaviññāṇesu upekkhādayo jhānarāsiṭṭhāne na vattabbā siyunti āha ‘‘jhānapaccayattābhāve’’tiādi. Upekkhādibhāvatoti upekkhāsukhadukkhekaggatābhāvato. Aññaṭṭhānābhāvatoti cittaṭṭhitiṃ eva sandhāya vuttaṃ.

436. Akusalaṃ bhavaṅganissandena ‘‘paṇḍara’’nti vuccati, bhavaṅge apaṇḍare taṃmūlikā kuto akusalassa paṇḍaratāti ‘‘akusalassa cā’’ti vuttaṃ. Paṇḍaratāya kāraṇaṃ vattabbaṃ, yadi aññakāraṇā paṇḍaratā, sabhāvovāyanti cittassa akilesasabhāvatāya vuttaṃ, na cettha phassādīnampi paṇḍaratāpatti. Yato dhammānaṃ sabhāvakiccavisesaññunā bhagavatā viññāṇaṃyeva tathā niddiṭṭhanti.

439. Anatikkamanena bhāvanāya. Pasādaghaṭṭanaṃ visayassa yogyadese avaṭṭhānanti ‘‘pasādaṃ ghaṭṭetvā āpāthaṃ gantvā’’ti vuttaṃ. Mahābhūtesu paṭihaññatīti ettha na sayaṃ kiñci paṭihaññati, nāpi kenaci paṭihaññīyati aphoṭṭhabbasabhāvattā. Visayavisayībhūtaṃ pana abhimukhabhāvappattiyā viññāṇuppattiyā hetutāya visiṭṭhabhāvappattaṃ paṭihatapaṭighātakabhāvena voharīyati, tasmā tesu sappaṭighavohāro. ‘‘Upādārūpaṃ ghaṭṭetīti evamādi ca upacāravaseneva veditabbaṃ. Mahābhūtārammaṇena pana kāyappasādanissayabhūtesu mahābhūtesu ghaṭṭiyamānesu pasādopi ghaṭṭito eva nāma hotīti vatvā vīmaṃsitabba’’nti vadanti. Yathādhippetena ekadesasāmaññena upamāvacanato nissitanissayaghaṭṭanānaṃ satipi pubbāparabhāve upamatte upamābhāvena gahetabbabhāvaṃ dassento ‘‘ubhayaghaṭṭanadassanattha’’nti āha.

455. Dassanādippavattibhāvatoti manodhātumanoviññāṇadhātūnaṃ adassanāditāya sā etesaṃ eva viseso. Anaññanissayamanopubbaṅgamatāyāti aññanissayamanopubbaṅgamattābhāvato. Aññanissayaviññāṇassa anantarapaccayattābhāvenāti iminā kiriyāmanodhātutopi visesassa vuttattā ‘‘manodvāraniggamanamukhabhāvābhāvato’’ti vuttaṃ, na vuttaṃ ‘‘niggamanapavesamukhabhāvābhāvato’’ti. Tividhenapi hi manodhātuviññāṇadhātūhi manoviññāṇadhātuyā viseso dassitoti. Tato eva vijānanavisesavirahatoyeva. Yadi manodhātu ‘‘manoviññāṇa’’nti na vuccati, chaviññāṇakāyāti kathaṃ manodhātuyā tattha saṅgaho hotīti? Saṅgaho eva pariyāyadesanattā. Atthi hi esa pariyāyo ‘‘mananamattaṃ viññāṇaṃ manoviññāṇa’’nti yathā ‘‘mananamattā dhātu manodhātū’’ti. Apica vatthukiccehi manoviññāṇasabhāgattā tassa uparamuppādabhāvato antādibhāvato ca manoviññāṇakāyasaṅgahitā manodhātu, na sesaviññāṇakāyasaṅgahitā ataṃsabhāgattā, idha pana nippariyāyakatattā manaso sambhūya visiṭṭhamanokiccayuttaṃ manoviññāṇanti tadabhāvato ‘‘manoviññāṇantipi na vuccatī’’ti imamevatthaṃ sādhetuṃ ‘‘na hi taṃ viññāṇaṃ manato’’tiādi vuttaṃ. Tena manodhātuyā nippariyāyato manoviññāṇakiccavirahaṃyeva dasseti. Dassanādīnaṃ panātiādinā aññaviññāṇavidhuraṃ manodhātuyā ca sabhāvaṃ dasseti.

Yadi janakasadisatā nāma mahāvipākesu vitakkādīnaṃ sammāsaṅkappāditā, tihetukato nibbattānaṃ tihetukānaṃ, duhetukato nibbattānaṃ duhetukānañca bhavatu sammāsaṅkappāditā, tihetukato pana nibbattaduhetukānaṃ kathanti āha ‘‘tattha hī’’tiādi. Taṃsotapatitatā na siyā tassā anānantarattā. Tato eva hītiādinā vuttasotapatitaṃ evānantarena vacanena samatthayati. Yadi vijjamānānampi manodhātuādīsu vitakkādīnaṃ pañcaviññāṇesu viya agaṇanūpagabhāvo, evaṃ sante paṭṭhāne kathaṃ tesaṃ jhānapaccayatāvacanaṃ. ‘‘Abyākato dhammo abyākatassa dhammassa jhānapaccayena paccayo’’ti (paṭṭhā. 1.1.431), ‘‘vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo’’ti (paṭṭhā. 1.1.431) hi vuttaṃ. Paccanīyepi ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati na jhānapaccayā, pañcaviññāṇasahitaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā (paṭṭhā. 1.1.98) pañcaviññāṇāni eva uddhaṭāni, na manodhātuādīnīti āha ‘‘jhānapaccayakiccamattato’’tiādi. Na hettha jhānaṅgānaṃ balavadubbalabhāvo adhikato, atha kho jhānapaccayabhāvamattanti adhippāyo.

469. Samānavatthukaṃ anantarapaccayaṃ labhitvāti dassanādito manodhātuyā ca balavabhāve kāraṇavacanaṃ. Yathārammaṇanti ārammaṇānurūpaṃ. Yadi samānanissayatāya manodhātuto balavatarattaṃ vipākamanoviññāṇadhātuyā somanassasahagatāya, voṭṭhabbanaṃ kathaṃ majjhattavedananti anuyogaṃ manasi katvā tassa balavabhāvaṃ sampaṭicchitvā santatipariṇāmanabyāpāravisesā na somanassavedananti parihāraṃ vadanto ‘‘voṭṭhabbana’’ntiādimāha. Vipāko viya anubhavanameva na hotīti sati samatthatāya vipākānaṃ ekantena ārammaṇarasānubhavanatāya vuttaṃ.

Ahetukakusalavipākavaṇṇanā niṭṭhitā.

Aṭṭhamahāvipākacittavaṇṇanā

498. Vipākadhammānaṃ kammadvāraṃ vuttaṃ dvārakathāyaṃ ‘‘tebhūmakakusalākusalo ekūnatiṃsavidho mano’’ti (dha. sa. aṭṭha. manokammadvārakathā). Payogenāti attanā parehi vā katena ussāhanapayogena. Kusalākusalāni viya yesaṃ taṃ tadārammaṇaṃ anubandhabhūtaṃ. Paṭhamapañcamacittānaṃ aññamaññabalavadubbalabhāvavicārena dutiyachaṭṭhādīnampi so vicārito hotīti ‘‘etesu balavaṃ dubbalañca vicāretu’’nti vuttaṃ. Yathā sāliādīnaṃ thaddhamudubhūmivasena tiṇādīnaṃ anīharaṇanīharaṇavasena utuādiavasesapaccayānaṃ vipattisampattivasena ca phalavisesayogo, evaṃ kammassa sugatiduggativasena avisuddhavisuddhapayogavasena upapattiyā vipattisampattivasena ca visiṭṭhaphalatāya pariṇamanaṃ, evameva gimhavassakālādīsu bījānaṃ phalavisesayogo viya taṃtaṃkālavisesena kammassa phalavisesayogo hotīti āha ‘‘kālavasena pariṇamatī’’ti. Sukkasoṇitapaccayānanti kammavisesaparibhāvitasantānuppannatāya sukkasoṇitānaṃ āyuvisesahetubhāvamāha sukkasoṇitavasenapi vaṇṇādivisesadassanato, yena ‘‘pitūnaṃ ākāraṃ putto anuvidahatī’’ti vuccati. Taṃmūlakānanti appāyukasaṃvattaniyakammamūlakānaṃ. Āhārādīti ādi-saddena visamūpakkamādayo pariggaṇhāti.

Vipākuddhārakathāvaṇṇanā

Yato tihetukādikammato. Yasmiñca ṭhāneti paṭisandhiādiṭṭhāne, sugatiduggatiyaṃ vā. Tihetukato duhetukaṃ anicchanto paṭisandhinti adhippāyo. Pavattivipākaṃ pana tihetukato duhetukampi icchati eva. Tathā hi vakkhati aṭṭhakathāyaṃ ‘‘yaṃ purimāya hetukittanaladdhiyā na yujjatī’’ti (dha. sa. aṭṭha. 498).

Ye ‘‘tasseva kammassa vipākāvasesenā’’ti, ‘‘ekapupphaṃ yajitvāna, asīti kappakoṭiyo (theragā. 96). Duggatiṃ nābhijānāmī’’ti (apa. thera 2.46.64) ca evamādivacanassa adhippāyaṃ ajānantā ‘‘kiṃ nu kho ekenapi kammena anekā paṭisandhi hotī’’ti, ‘‘disvā kumāraṃ satapuññalakkhaṇa’’ntiādivacanassa (dī. ni. 3.205) atthaṃ asallakkhetvā ‘‘kinnu kho nānākammehi ekā paṭisandhi hotī’’ti saṃsayapakkhandā, tesaṃ bījaṅkuropamāya ‘‘ekasmā ekā, anekasmā ca anekā paṭisandhi hotī’’ti vinicchitattā kammapaṭisandhivavatthānato sāketapañhe vipākuddhārakathāya ussadakittanagahaṇassa sambandhaṃ āha ‘‘kammavasena…pe… dassetu’’nti. Paṭisandhijanakakammavasena paṭisandhivipāko eva alobhalobhādiguṇadosātirekabhāvahetūti attho daṭṭhabbo. Tathā hi vuttaṃ ‘‘so tena kammena dinnapaṭisandhivasena nibbatto luddho hotī’’tiādi. Ettha ca lobhavasena, dosa, moha, lobhadosa, lobhamoha, dosamoha, lobhadosamohavasenāti tayo ekakā, tayo dvikā, eko tikoti lobhādidassanavasena akusalapakkheyeva satta vārā. Tathā kusalapakkhe alobhādidassanavasenāti cuddasa vārā labbhanti.

Tattha ‘‘alobhadosāmohā, alobhādosamohā, alobhadosāmohā balavanto’’ti āgatehi kusalapakkhe tatiyadutiyapaṭhamavārehi dosussadamohussadadosamohussadavārā gahitā. Tathā akusalapakkhe ‘‘lobhādosamohā, lobhadosāmohā, lobhādosāmohā balavanto’’ti āgatehi tatiyadutiyapaṭhamavārehi adosussadaamohussadaadosāmohussadavārā gahitāyevāti akusalakusalapakkhe tayo tayo vāre antogadhe katvā aṭṭheva vārā dassitā. Ye pana ubhayesaṃ vomissatāvaseneva lobhālobhussadavārādayo apare ekūnapaññāsa vārā dassetabbā, te asambhavato eva na dassitā. Na hi ekasmiṃ santāne antarena avatthantaraṃ lobho balavā alobho cāti yujjati. Paṭipakkhatoyeva hi etesaṃ balavadubbalabhāvo, sahajātadhammato vā. Tesu lobhassa tāva paṭipakkhato alobhena anabhibhūtatāya balavabhāvo, tathā dosamohānaṃ adosāmohehi. Alobhādīnaṃ pana lobhādiabhibhavanato sabbesañca samānajātiyaṃ samabhibhūya pavattivaseneva sahajātadhammato balavabhāvo. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘lobho balavā, alobho mando, adosāmohā balavanto, dosamohā mandā’’ti. So ca tesaṃ mandabalavabhāvo purimūpanissayato āsayassa paribhāvitatāya veditabbo. Ettha ca paṭhamadutiyehi, sattamapaṭhamehi vā vārehi tihetukakammato paṭisandhipavattivasena tihetukavipāko, itarehi tihetukaduhetukakammato yathāsambhavaṃ paṭisandhipavattivasena duhetukāhetukavipākā dassitāti ayampi viseso veditabbo.

Idhāti vipākuddhāramātikāyaṃ. Tena hetukittanaṃ viseseti. Jaccandhādivipattinimittaṃ moho, sabbākusalaṃ vā. Yaṃ pana vuttanti sambandho. Tena paṭisambhidāmaggavacanena. Gatisampattiyā sati ñāṇasampayutte paṭisandhimhi nipphādetabbe. Aññatthāti nikantipaṭisandhikkhaṇesu. Kammasarikkhakoti idha sātisayo sarikkhabhāvo adhippetoti daṭṭhabbo. Itarathā tihetukaduhetukāpi aññamaññaṃ sarikkhāyevāti dassitametanti. Cakkhuviññāṇādīnīti ettha pañcaviññāṇāni viya apubbanissayapavattinī vijānanavisesarahitā ca manodhātu iṭṭhādibhāgaggahaṇe na samatthāti ‘‘pākaṭāyevā’’ti na vuttā, ādi-saddena vā saṅgahitā. Tadārammaṇapaccayasabbajavanavatāti tadārammaṇassa paccayabhūtasakalajavanappavattisahitena. Yaṃ sandhāya ‘‘idha paripakkattā āyatanāna’’nti vuttaṃ. Aññakāleti abuddhipavattikāle.

Anulometi dhammānulome. Āsevanapaccayāti āsevanabhūtā paccayā. Na magge amaggapaccaye. Sopi moghavāro labbheyyāti yadi voṭṭhabbanampi āsevanapaccayo siyā, yathā ‘‘sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā na (paṭṭhā. 1.2.3) maggapaccayā’’ti (paṭṭhā. 1.2.14) anulomapaccanīye, paccanīyānulome ca ‘‘sukhā…pe… na maggapaccayā āsevanapaccayā’’ti ca vuttaṃ hasituppādacittavasena, evaṃ voṭṭhabbanavasena ‘‘adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭiccā’’tiādinā pubbe vuttanayena pāṭho siyā, tathā ca sati vāradvayavasena gaṇanāyaṃ ‘‘āsevanapaccayā na magge dve. Na maggapaccayā āsevane dve’’ti ca vattabbaṃ siyā, na pana vuttaṃ, tasmā na labbheyyāyaṃ moghavāroti adhippāyo.

Voṭṭhabbanampi yadi āsevanapaccayo siyā, dutiyamoghavāre attano viya tatiyacatutthavāresupi siyā, tathā sati attanāpi kusalākusalānaṃ siyā. Na hi…pe… avutto atthi ‘‘purimā purimā kusalā dhammā’’tiādinā anavasesato vuttattā. Voṭṭhabbanassa…pe… avutto ‘‘abyākato dhammo kusalassa dhammassa āsevanapaccayena paccayo. Akusalassa…pe… paccayo’’ti vacanābhāvato. Na kevalaṃ avutto, atha kho kusalaṃ…pe… paṭikkhittova. Athāpi siyātiādi maggasodhanatthameva vuccati. Samānavedanānaṃ eva āsevanapaccayabhāvassa dassanato ‘‘asamānavedanānaṃ vasenā’’ti vuttaṃ. Evaṃ ‘‘āsevana paccayena paccayo’’tipi vattabbaṃ siyā, samānavedanāvasenāti adhippāyo. Abhinnajātikassa cāti ca-saddo abhinnavedanassa cāti sampiṇḍanattho. Vedanāttikepi voṭṭhabbanassa āsevanapaccayattassa abhāvāti yojanā. Kusalattikādīsu yathādassitapāḷippadesesupīti sampiṇḍanattho pi-saddo. Gaṇanāya kāraṇabhūtāya gaṇanāya niddhāriyamānāya sati gaṇanāya vā abbhantare. Dutiyo moghavāro vīmaṃsitabboti āsevanapaccayattābhāvā javanaṭṭhāne ṭhātuṃ na yujjati. Na hi vinā āsevanaṃ javanappavatti atthīti adhippāyo.

Apicettha ‘‘yaṃ javanabhāvappattaṃ, taṃ chinnamūlakarukkhapupphaṃ viyā’’ti (dha. sa. aṭṭha. 566) vakkhamānattā anupacchinnabhavamūlānaṃ pavattamānassa voṭṭhabbanassa kiriyabhāvo na siyā, vutto ca ‘‘yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā’’ti, tasmā ‘‘javanaṭṭhāne ṭhatvāti javanassa uppajjanaṭṭhāne dvikkhattuṃ pavattitvā, na javanabhāvenā’’ti, ‘‘āsevanaṃ labhitvāti ca āsevanaṃ viya āsevana’’nti vuccamāne na koci virodho, vipphārikassa pana sato dvikkhattuṃ pavattiyevettha āsevanasadisatā. Vipphārikatāya hi viññattisamuṭṭhāpakattañcassa vuccati. Vipphārikampi javanaṃ viya anekakkhattuṃ appavattiyā dubbalattā na nippariyāyato āsevanapaccayabhāvena pavatteyyāti na imassa pāṭhe āsevanatthaṃ vuttaṃ, aṭṭhakathāyaṃ pana pariyāyato vuttaṃ yathā ‘‘phalacittesu maggaṅgaṃ maggapariyāpanna’’nti. Ayamettha attanomati. Ayampi porāṇakehi asaṃvaṇṇitattā sādhukaṃ upaparikkhitabbo.

Evañca katvāti voṭṭhabbanāvajjanānaṃ anatthantarabhāvato ‘‘āvajjanā’’icceva vuttaṃ, voṭṭhabbanaṭṭhānepīti adhippāyo. Tasmāti yasmā voṭṭhabbanaṃ āvajjanāyeva atthato upekkhāsahagatāhetukakiriyamanoviññāṇadhātubhāvato, tasmā. Taṃ āvajjanā viya sati uppattiyaṃ kāmāvacarakusalākusalakiriyajavanānaṃ ekantato anantarapaccayabhāveneva vatteyya, no aññathāti adhippāyena ‘‘voṭṭhabbanato’’tiādimāha. Catunnanti muñchāmaraṇāsannavelādīsu mandībhūtavegatāya cattāripi javanāni uppajjeyyunti adhippāyena vuttaṃ. Ayametassa sabhāvoti ārammaṇamukhenapi cittaniyāmaṃyeva dasseti. Yadipi ‘‘javanāpāripūriyā…pe… yutto’’ti vuttaṃ, ‘‘āvajjanādīnaṃ paccayo bhavituṃ na sakkotī’’ti pana vuttattā cittappavattivasena paṭhamamoghavārato etassa na koci viseso. Tenevāha ‘‘ayampi…pe… retabbo’’ti. Paṭisandhicitteyeva pavattiyaṃ ‘‘bhavaṅga’’nti vuccamāne na tassa hetuvasena bhedoti ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) na sakkā vattuṃ, vuttañca, tasmā sahetukaṃ bhavaṅganti tadārammaṇaṃ vuttanti viññāyati.

Sabhāvakiccehi attano phalassa paccayabhāvo, sabhāvakiccānaṃ vā phalabhūtānaṃ paccayabhāvo sabhāvakiccapaccayabhāvo. Appaṭisiddhaṃ daṭṭhabbanti ‘‘duhetukasomanassasahagataasaṅkhārikajavanāvasāne evā’’ti imassa atthassa anadhippetattā. Yathā ca ahetukaduhetukapaṭisandhikānaṃ tihetukajavanāvasāne ahetukaduhetukatadārammaṇaṃ appaṭisiddhaṃ, evaṃ tihetukapaṭisandhikassa tihetukajavanānantaraṃ duhetukatadārammaṇaṃ, duhetukapaṭisandhikassa ca duhetukānantaraṃ ahetukatadārammaṇaṃ appaṭisiddhaṃ daṭṭhabbaṃ. ‘‘Tihetukakammaṃ tihetukampi duhetukampi ahetukampi vipākaṃ detī’’ti (dha. sa. aṭṭha. 498) hi vuttaṃ. Paripuṇṇavipākassāti imināpi tihetukajavanato yathāvuttatadārammaṇassa appaṭisiddhaṃyeva sādheti. Na hi paccayantarasāmaggiyā asati tadārammaṇaṃ sabbaṃ avipaccantaṃ kammaṃ paripuṇṇavipākaṃ hotīti. Mukhanidassanamattameva yathāvuttatadārammaṇappavattiyā avibhāvitattā. Tihetukādikammassa hi ukkaṭṭhassa tihetukakammassa soḷasa, itarassa dvādasa, ukkaṭṭhasseva duhetukakammassa dvādasa, itarassa aṭṭhāti evaṃ soḷasavipākacittādīni yojetabbāni. Tasmāti yasmā paripuṇṇavipākassa paṭisandhijanakakammassa vasena vipākavibhāvanāya mukhanidassanamattamevetaṃ, tasmā.

Evañca katvāti nānākammato tadārammaṇuppattiyaṃ ito aññathāpi sambhavatoti attho. ‘‘Upekkhā…pe… uppajjatī’’ti ettha kena kiccena uppajjatīti? Tadārammaṇakiccaṃ tāva na hoti javanārammaṇassa anālambaṇato, nāpi santīraṇakiccaṃ tathā appavattanato, paṭisandhicutīsu vattabbameva natthi, pārisesato bhavaṅgakiccanti yuttaṃ siyā. Na hi paṭisandhibhūtaṃyeva cittaṃ ‘‘bhavaṅga’’nti vuccatīti.

Tanninnanti āpāthagatavisayaninnaṃ āvajjananti sambandho. Aññassa viya paṭhamajjhānādikassa viya. Etassapi sāvajjanatāya bhavitabbanti adhippāyo. Atadatthāti ettha taṃ-saddena nirodhaṃ paccāmasati. Uppattiyāti uppattito. Tanti nevasaññānāsaññāyatanaṃ. Tassa nirodhassa. Tathā ca uppajjatīti ‘‘anantarapaccayo hotī’’ti padassa atthaṃ vivarati. Yathāvuttā vuttappakārā. Vodānaṃ dutiyamaggādīnaṃ purecārikañāṇaṃ. Etesanti ariyamaggacittamaggānantaraphalacittānaṃ. Etassāti yathāvuttavipākacittassa.

Upanissayato tasseva cakkhuviññāṇādivipākassa dassanatthaṃ cakkhādīnaṃ dassanādiatthato dassanādiphalato, dassanādippayojanato vā. Purimacittāni āvajjanādīni. Vatthantararahitatte dassetabbe vatthantare viya ārammaṇantarepi na vattatīti ‘‘vatthārammaṇantararahita’’nti vuttaṃ.

Yadi vipākena kammasarikkheneva bhavitabbaṃ, evaṃ sati imasmiṃ vāre ahetukavipākānaṃ asambhavo eva siyā tesaṃ akammasarikkhakattāti imamatthaṃ manasi katvā āha ‘‘ahetukānaṃ panā’’ti. Abhinipātamattanti pañcannaṃ viññāṇānaṃ kiccamāha. Te hi āpāthagatesu rūpādīsu abhinipātanamatteneva vattanti. Ādi-saddena sampaṭicchanādīni saṅgaṇhāti. Kusalesu kusalākusalakiriyesupi vā vijjamānā sasaṅkhārikāsaṅkhārikatā aññamaññaṃ asarikkhattā pahānāvaṭṭhānato ca viruddhā viyāti vipākesu sā tadanukūlā siyā, sā pana mūlābhāvena na suppatiṭṭhitānaṃ savisayābhinipatanamattādivuttīnaṃ natthīti vuttaṃ ‘‘na sasaṅkhārikaviruddho’’tiādi. Ubhayenapi tesaṃ nibbattiṃ anujānāti yathā ‘‘kaṭattārūpāna’’nti adhippāyo. ‘‘Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, domanassaṃ uppajjati, kusalākusale niruddhe’’tiādinā (paṭṭhā. 1.3.93) vipākattike viya siyā kusalattikepi pāḷīti katvā ‘‘kusalattike cā’’tiādi vuttaṃ. Tattha hi ‘‘kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo’’ti uddisitvā ‘‘sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati, kusalaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi, vicikicchā, uddhaccaṃ, domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vuttaṃ. Avijjamānattā eva avacananti adhippāyena tattha yuttiṃ dasseti ‘‘vipphārikañhī’’tiādinā.

Ettha keci ‘‘chaḷaṅgupekkhāvatopi kiriyamayacittatāya kiriyajavanassa vipphārikakiriyabhāvo na sakkā nisedhetunti nidassanabhāvena paṇṇapuṭamupanītaṃ asamānaṃ. Kiriyajavanānantaraṃ tadārammaṇābhāvassa pāḷiyaṃ avacanampi akāraṇaṃ labbhamānassapi katthaci kenaci adhippāyena avacanato. Tathā hi dhammasaṅgahe akusalaniddese labbhamānopi adhipati na vutto, tasmā kiriyajavanānantaraṃ tadārammaṇābhāvo vīmaṃsitabbo’’ti vadanti. Satipi kiriyamayatte sabbattha tādibhāvappattānaṃ khīṇāsavānaṃ javanacittaṃ na itaresaṃ viya vipphārikaṃ, santasabhāvatāya pana sannisinnarasaṃ siyāti tassa paṇṇapuṭaṃ dassitaṃ. Dhammasaṅgahe akusalaniddese adhipatino viya paṭṭhāne kiriyajavanānantaraṃ tadārammaṇassa labbhamānassa avacane na kiñci kāraṇaṃ dissati. Tathā hi vuttaṃ tattha aṭṭhakathāyaṃ ‘‘heṭṭhā dassitanayattā’’ti (dha. sa. aṭṭha. 429). Na cettha dassitanayattāti sakkā vattuṃ vipākadhammadhammehi kusalākusalehi ataṃsabhāvānaṃ nayadassanassa ayujjamānakattā. Apica tattha vīmaṃsāya kesuci sabbesañca adhipatīnaṃ abhāvato ekarasaṃ desanaṃ dassetuṃ ‘‘uddhaṭo’’ti ca sakkā vattuṃ, idha pana na tādisaṃ avacane kāraṇaṃ labbhatīti ‘‘avacane kāraṇaṃ natthī’’ti vuttaṃ.

Adhippāyenāti akusalānantaraṃ sahetukatadārammaṇaṃ natthīti tassa therassa matimattanti dasseti. ‘‘Kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī’’ti (paṭṭhā. 3.1.98) vacanato pana akusalānantaraṃ sahetukatadārammaṇampi vijjatiyevāti uppattiṃ vadantassa yuttaggahaṇavasenāti adhippāyo.

Na ettha kāraṇaṃ dissatīti etena tihetukajavanānantaraṃ tividhampi tadārammaṇaṃ yuttanti dasseti. Yena adhippāyenāti paṭhamatherena tāva ekena kammunā anekatadārammaṇaṃ nibbattamānaṃ kammavisesābhāvā taṃtaṃjavanasaṅkhātapaccayavisesena visiṭṭhaṃ hotīti iminā adhippāyena javanavasena tadārammaṇassa sasaṅkhārādividhānaṃ vuttaṃ, vipākena nāma kammasarikkhena bhavitabbaṃ, na kammaviruddhasabhāvena. Aññathā aniṭṭhappasaṅgo siyāti evamadhippāyena dutiyatthero kammavaseneva tadārammaṇavisesaṃ āha. Ñāṇassa jaccandhādiduggativipattinimittapaṭipakkhatā viya sugativipattinimittapaṭipakkhatāpi siyāti maññamāno tatiyatthero ‘‘tihetukakammato duhetukapaṭisandhimpi nānujānātī’’ti iminā nayena tesu vādesu adhippāyāvirodhavasena yuttaṃ gahetabbaṃ. Mahāpakaraṇe āgatapāḷiyāti ‘‘sahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo’’ti (paṭṭhā. 3.1.102) imassa vibhaṅge ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo, sahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo’’ti evamādinā paṭṭhāne sahetukadukādīsu āgatapāḷiyāti attho.

Kāmāvacarakusalavipākavaṇṇanā niṭṭhitā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā

499. Tasmiṃ khaṇe vijjamānānaṃ chandādīnanti etena vipākajjhāne dukkhāpaṭipadādibhāvassa avijjamānataṃ dasseti. Na hi kusalajjhānaṃ viya vipākajjhānaṃ parikammavasena nibbattatīti. Na cettha paṭipadābhedo viya kusalānurūpo vipākassa ārammaṇabhedopi na paramatthiko siyāti sakkā vattuṃ ekantena sārammaṇattā arūpadhammānaṃ vipākassa ca kammanimittārammaṇatāya aññatrāpi vijjamānattā. Nānākkhaṇesu nānādhipateyyanti ‘‘yasmiṃ khaṇe yaṃ jhānaṃ yadadhipatikaṃ, tato aññasmiṃ khaṇe taṃ jhānaṃ ekantena tadadhipatikaṃ na hotī’’ti katvā vuttaṃ. Catutthajjhānassevāti ca paṭipadā viya adhipatayo na ekantikāti imamevatthaṃ dasseti.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā niṭṭhitā.

Lokuttaravipākakathāvaṇṇanā

505. Taṇhāvijjādīhi āhitavisesaṃ lokiyakammaṃ vipākuppādanasamatthaṃ hoti, na aññathāti vuttaṃ ‘‘taṇhādīhi abhisaṅkhata’’nti. Itarassāti suññatāppaṇihitanāmarahitassa. Yo suddhikapaṭipadāya vibhāvito, yo ca suttantapariyāyena animittoti vuccati. Tenevāha ‘‘aniccānupassanānantarassapi maggassā’’tiādi. Vaḷañjana…pe… bhedo hoti maggāgamanavasenāti adhippāyo. ‘‘Maggānantaraphalacittasmiṃ yevā’’ti vacanaṃ apekkhitvā ‘‘suññatādināmalābhe satī’’ti sāsaṅkaṃ āha. Animittanāmañca labhati maggāgamanato phalassa nāmalābhe visesābhāvatoti adhippāyo. Tādisāya evāti yādisā magge saddhā, tādisāya eva phale saddhāya.

555. ‘‘Katame dhammā niyyānikā? Cattāro maggā’’ti vacanato (dha. sa. 1295, 1609) aniyyānikapadaniddese ca ‘‘catūsu bhūmīsu vipāko’’ti (dha. sa. 1610) vuttattā na nippariyāyena phalaṃ niyyānasabhāvaṃ, niyyānasabhāvassa pana vipāko kilesānaṃ paṭippassaddhippahānavasena pavattamāno pariyāyato tathā vuccatīti āha ‘‘niyyānikasabhāvassā’’tiādi. Pañcaṅgiko cāti etena maggavibhaṅge sabbavāresupi phalassa maggapariyāyo āgatoti dasseti. Tattha hi ariyamaggakkhaṇe vijjamānāsupi viratīsu tadavasiṭṭhānaṃ pañcannaṃ kārāpakaṅgānaṃ atirekakiccatādassanatthaṃ pāḷiyaṃ pañcaṅgikopi maggo uddhaṭoti. Evaṃ bojjhaṅgāpīti yathā maggo, evaṃ maggabojjhaṅgavibhaṅgesu phalesu ca bojjhaṅgā uddhaṭāti attho.

Lokuttaravipākakathāvaṇṇanā niṭṭhitā.

Kiriyābyākatakathāvaṇṇanā

568. Purimā pavattīti mahākiriyacittappavattiṃ āha. Tāya hi khīṇāsavo evaṃ paccavekkhati. Tenevāha ‘‘idaṃ pana cittaṃ vicāraṇapaññārahita’’nti. Evanti yathā sotadvāre, evaṃ ghānadvārādīsupi mahākiriyacittehi tasmiṃ tasmiṃ visaye idamatthikatāya paricchinnāya idaṃ cittaṃ vattatīti dasseti. Pañcadvārānugataṃ hutvā labbhamānanti pañcadvāre pavattamahākiriyacittānaṃ piṭṭhivaṭṭakabhāvena imassa cittassa pavattiṃ sandhāya vuttaṃ, pañcadvāre eva vā idameva pavattanti sambandho. ‘‘Loluppa…pe… bhūta’’nti vuttattā pañcadvāre paṭhamaṃ iminā cittena somanassito hutvā pacchā mahākiriyacittehi taṃ taṃ atthaṃ vicinotīti ayamattho vutto viya dissati. Pubbeyeva pana manodvārikacittena padhānasāruppaṭṭhānādiṃ paricchindantassa pañcadvāre tādisasseva tādisesu rūpādīsu idaṃ cittaṃ pavattatīti vadanti. Ayampi attho pañcadvāre eva pavattaṃ loluppataṇhāpahānādipaccavekkhaṇāhetu yathāvuttakāraṇabhūtaṃ jātanti evaṃ yojetvā sakkā vattuṃ. Evañca sati imassa cittassa paccayabhūtā purimā pavattīti idampi vacanaṃ samatthitaṃ hoti.

Ettha ca pañcadvāre iminā cittena somanassuppādanamattaṃ daṭṭhabbaṃ, na hāsuppādanaṃ pañcadvārikacittānaṃ aviññattijanakattā, manodvāre pana hāsuppādanaṃ hoti. Teneva hi aṭṭhakathāyaṃ pañcadvāre ‘‘somanassito hotī’’ti ettakameva vuttaṃ, manodvāre ca ‘‘hāsayamāna’’nti. Iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti. Evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho, evañca katvā aṭṭhakathāyaṃ ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ icchitabbaṃ, aññathā āvajjanacittassapi bhagavato pavatti na yujjeyya. Tassapi hi viññattisamuṭṭhāpakabhāvassa nicchitattā, na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āvajjanabhāvo vibandhatīti.

Tato evāti mūlābhāvena na suppatiṭṭhitattā eva. ‘‘Ahetukānaṃ jhānaṅgāni balāni cā’’ti sampiṇḍanattho jhānaṅgāni cāti ca-saddo. Yadi aparipuṇṇattā balabhāvassa imasmiṃ ahetukadvaye balāni anuddiṭṭhāni asaṅgahitāni ca, atha kasmā niddiṭṭhānīti āha ‘‘yasmā panā’’tiādi. Sammā niyyānikasabhāvānaṃ kusalānaṃ paṭibhāgabhūto vipākopi phalaṃ viya taṃsabhāvo siyāti sahetukavipākacittāni aggahetvā kiriyacittakatattā vā ‘‘mahākiriyacittesū’’ti vuttaṃ. Atha vā mahākiriyacittesucāti ca-saddena sahetukavipākacittānipi gahitānīti veditabbāni.

574. ‘‘Indriya …pe… imassānantaraṃ uppajjamānānī’’ti vuttaṃ tesaṃ ñāṇānaṃ kāmāvacarattā. Itaresaṃ mahaggatattā ‘‘parikammānantarānī’’ti vuttaṃ.

577. Āhito ahaṃ māno etthāti attā, so eva bhavati uppajjati, na paraparikappito viya niccoti attabhāvo. Attāti vā diṭṭhigatikehi gahetabbākārena bhavati pavattatīti attabhāvo.

Kiriyābyākatakathāvaṇṇanā niṭṭhitā.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

2. Rūpakaṇḍaṃ

Uddesavaṇṇanā

Kenacīti rūpena vā arūpena vā. Cittuppādena tāva rūpassa samayavavatthānaṃ na sakkā kātuṃ abyāpitāya anekantikatāya cāti imamatthaṃ dassento ‘‘acittasamuṭṭhānasabbhāvato’’tiādimāha. Tattha acittasamuṭṭhānaṃ rūpaṃ cittassa tīsu khaṇesu uppajjatīti imasmiṃ tāva vāde cittuppattisamayena rūpūpapattisamayassa vavatthānaṃ mā hotu, cittassa uppādakkhaṇeyeva sabbampi rūpaṃ uppajjatīti imasmiṃ pana vāde kathanti? Etthāpi acittasamuṭṭhānaṃ rūpaṃ cittena sahuppādepi anindriyabaddharūpaṃ viya acittapaṭi bandhuppādatāya na cittena vavatthāpetabbasamayanti vuttaṃ ‘‘acittasamuṭṭhānasabbhāvato’’ti. Tena cittuppādena rūpassa samayavavatthānaṃ na byāpīti dasseti. Anekacittasamuṭṭhānatāya vavatthānābhāvatoti sambandho. Niyate hi samuṭṭhāpakacitte cittasamuṭṭhānarūpassa siyā vavatthānanti.

Kesañcīti kāmāvacarakusalādīnaṃ. Katthacīti āruppe. Kesañcīti vā kesañci pañcavokāravipākānaṃ. Katthacīti paṭisandhikkhaṇe carimakkhaṇe ca. ‘‘Tasmiṃ samaye phasso hotī’’tiādinā (dha. sa. 1) cittasahabhāvinaṃ eva cittena samayavavatthānaṃ katanti vuttaṃ ‘‘acittasahabhubhāvato’’ti. Tesanti upādārūpānaṃ. Yo yassa sahabhāvena upakārako, so eva tassa samayavavatthāpakabhāvena vuttoti āha ‘‘sahajāta…pe… ttanato’’ti. Nāpi mahābhūtehītiādinā vavatthānābhāvameva dasseti. Kesañcīti akammajādīnaṃ. Kehicīti kammajādīhi. Pavattitoti pavattanato. Sahāti ekasmiṃ kāle. Abhāvāti niyogato abhāvā.

Viññatti …pe… na sakkā vattuṃ mahābhūtehi samayavavatthāne kariyamāne tehi ayāvabhāvitatāyāti adhippāyo. Ekasmiṃ kāletiādināpi mahābhūtehi samayaniyamane vavatthānābhāvameva vibhāveti. ‘‘Tathā vibhajanattha’’nti, ‘‘avibhattaṃ abyākataṃ atthīti dassetu’’nti ca imesaṃ padānaṃ ‘‘vibhattaṃ avibhattañca sabbaṃ saṅgaṇhanto āhā’’ti iminā sambandho. Samayavavatthānaṃ katvā niddisiyamānassa nippadesatāya asambhavato ekadesaṃ niddisitvā sāmaññena nigamanaṃ yuttaṃ, akatvā pana samayavavatthānaṃ sarūpato niddisanena tathāti imamatthaṃ āha ‘‘samayavavatthānenā’’tiādinā. Avibhatteti vipākakiriyābyākataṃ viya na pubbe vibhatte. Vibhajitabbeti bhedavantatāya vibhajanārahe. Dassiteti uddisanavasena dassite. Vuttamevatthaṃ vitthāratarena dassetuṃ ‘‘ettha panā’’tiādimāha.

Vipākādidhammānaṃ nayanaṃ nayo, sova dassananti nayadassanaṃ. ‘‘Desanā’’ti vuttaṃ heṭṭhā gahaṇameva nayadassananti. Dutiyavikappe pana kāmāvacarādibhāvena nīyatīti nayo, kiriyābyākataṃ. Tassa dassanaṃ nayadassananti yojetabbaṃ. Dukādīsu niddesavāre ca hadayavatthuno anāgatattā taṃ aggahetvā paṭhamavikappo vutto, ekake pana vatthupi gahitanti ‘‘hadayavatthuñcā’’ti dutiyavikappe vuttaṃ. Kiṃ pana kāraṇaṃ dukādīsu niddesavāre ca hadayavatthu na gahitanti? Itaravatthūhi asamānagatikattā desanābhedato ca. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantato hadayavatthunissayaṃ, nissitamukhena ca vatthudukādidesanā pavattā. Yampi ekantato hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesupi tadanukūlaārammaṇadukādayo na sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’ntiādinā sakkā vattunti vatthārammaṇadukadesanā bhinnagatikā siyuṃ, samānagatikā ca tā desetuṃ bhagavato ajjhāsayo. Esā hi bhagavato desanā pakati. Teneva hi nikkhepakaṇḍe cittuppādavibhāgena avuccamānattā avitakkāvicārapadavissajjane vicāroti vattuṃ na sakkāti avitakkavicāramattapadavissajjane labbhamānopi vitakko na uddhaṭo, aññathā vitakko cāti vattabbaṃ siyāti. Evaṃ itaravatthūhi asamānagatikattā desanābhedato ca dukādīsu uddese na gahitaṃ. Uddiṭṭhasseva hi niddisanato niddesepi na gahitaṃ hadayavatthūti vadanti.

Cakkhādidasakā sattāti cakkhusotaghānajivhākāyaitthibhāvapurisabhāvadasakā satta, ekasantānavasena vā cakkhusotaghānajivhākāyabhāvavatthudasakā satta. Nibbānassa asatipi paramatthato bhede parikappitabhedopi bhedoyeva vohāravisayeti katvā sopādisesādibhedo vutto.

584. Kiñcāpi aññattha kukkuṭaṇḍasaṇṭhāne parimaṇḍala-saddo dissati, cakkasaṇṭhānatā pana vaṭṭasaṇṭhāne cakkavāḷe vuccamāno parimaṇḍala-saddo vaṭṭapariyāyo siyā. Anekatthā hi saddāti adhippāyenāha ‘‘vaṭṭaṃ parimaṇḍala’’nti. Ettha ca sineruyugandharādīnaṃ samuddato upariadhobhāgānaṃ vasena ubbedho vutto, āyāmavitthārehipi sineru caturāsītiyojanasahassaparimāṇova. Yathāha ‘‘sineru, bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsīti yojanasahassāni vitthārenā’’ti (a. ni. 7.66). Sineruṃ pākāraparikkhepavasena parikkhipitvā ṭhitā yugandharādayo, sineruyugandharādīnaṃ antarepi sītasamuddā nāma. ‘‘Te visālato yathākkamaṃ sineruādīnaṃ accuggamanasamānaparimāṇā’’ti vadanti.

Koṭisatasahassacakkavāḷasseva āṇākhettabhāvo dasasahassacakkavāḷassa jātikhettabhāvo viya dhammatāvaseneva veditabbo. Vikappasamānasamuccayavibhāvanesu viya avadhāraṇe aniyame ca -saddo vattatīti tathā yojanā katā. Anekatthā hi nipātāti. Tattha anekantikattho aniyamattho.

Sīlādivisuddhisampādanena, catudhātuvavatthānavaseneva vā mahākiccatāya mahantena vāyāmena. Satipi lakkhaṇādibhede ekasmiṃ eva kāle ekasmiṃ santāne anekasatasahassakalāpavuttito mahantāni bahūni bhūtāni paramatthato vijjamānānīti vā mahābhūtāni yathā ‘‘mahājano’’ti. Evanti ‘‘upādāya pavatta’’nti atthe sati paṭiccasamuppannatā vuttā hoti paccayasambhūtatādīpanato. Upādāyatīti upādāyati evāti adhippāyo. Tenevāha ‘‘ekantanissitassā’’ti. ‘‘Bhavati hi nissayarūpānaṃ sāmibhāvo’’ti ādhārādheyyasambandhavacanicchāya abhāve ādhārabhūtopi attho saṃsāmisambandhavacanicchāya sāmibhāvena vuccati yathā ‘‘rukkhassa sākhā’’ti adhippāyo.

Tividharūpasaṅgahavaṇṇanā

585. Viññattiduko ti ca-saddena cittasahabhucittānuparivattidukāpi saṅgahitāti veditabbā. Sakkā hi etena nayena…pe… viññātunti ettha pañcavīsāya tāva vatthudukesu paṭhamadukapañcakādayo cuddasahipi pakiṇṇakadukehi avasiṭṭhehi vatthudukehi pañcavīsāya ārammaṇadukehi pañcahi bāhirāyatanadukehi rūpadhātudukādīhi pañcahi dhātudukehi pacchimakehi tīhi indriyadukehi dvādasahipi sukhumarūpadukehi paṭhamādivajjehi avasiṭṭhehi āyatanadhātuindriyadukehi ca yojanaṃ gacchanti. Pañcavīsāya pana ārammaṇadukesu purimako dukapañcako upādinnaupādinnupādāniyasanidassanacittasamuṭṭhānacittasahabhucittānuparivattidukavajjehi pakiṇṇakadukehi sabbehipi vatthudukehi rūpāyatanarūpadhātudukavajjehi āyatanadhātudukehi sabbehipi indriyadukasukhumarūpadukehi yojanaṃ gacchati. Dutiyadukapañcakādīsu yathākkamaṃ saddāyatanasaddadhātudukādayo yojanaṃ na gacchanti, rūpāyatanarūpadhātudukādayo gacchanti. Pakiṇṇakadukesu sanidassanadukañcāti ayameva viseso. Yathā ca vatthudukesu, evaṃ cakkhāyatanacakkhudhātucakkhundriyādidukapañcakesu. Yathā ca ārammaṇadukesu, evaṃ rūpāyatanarūpadhātuādidukapañcakesu tikayojanā. Itthindriyapurisindriyajīvitindriyadukā sukhumarūpadukā ca sabbehipi dukehi yojanaṃ gacchantīti evaṃ tāva tikayojanā veditabbā. Nanu cāyampi yojanā bhagavatā na desitāti na kātabbāti? Nayidaṃ ekantikaṃ. Kasmā? Bhagavatā dinnanayena yojanāpi bhagavatoyeva desanā. Tathā hi vuttaṃ mātikāvaṇṇanāyaṃ (dha. sa. aṭṭha. 1-6) ‘‘hetū ceva dhammā ahetukā cāti idampi sambhavatī’’tiādi. Sambhavo hi gahaṇassa kāraṇanti ca.

Tividharūpasaṅgahavaṇṇanā niṭṭhitā.

Catubbidhādirūpasaṅgahavaṇṇanā

586. Cittato eva samuṭṭhātīti cittasamuṭṭhānanti imameva atthaṃ gahetvā ‘‘viññattidukādīhi samānagatiko cittasamuṭṭhānaduko’’ti vuttaṃ. Vinivattite hi sāmaññe yaṃ rūpaṃ janakapaccayesu cittato samuṭṭhāti, taṃ cittato eva samuṭṭhātīti. Viññattidukādīhīti ādi-saddena cittasahabhucittānuparivattiduke saṅgaṇhāti. Labbhamānoti yaṃ taṃ rūpaṃ upādā, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ nupādā, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānanti evaṃ labbhamāno. Sanidassanadukādīnanti ādi-saddena sappaṭighamahābhūtadukādayo saṅgaṇhāti. Tenāti cittasamuṭṭhānadukena. Tassāti cittasamuṭṭhānadukasseva. Aññe panāti viññatticittasamuṭṭhānacittasahabhucittānuparivattidukehi aññepi pakiṇṇakadukā.

Saddāyatanassa ekantato anupādinnattā ‘‘sotasamphassārammaṇadukādayo vajjetvā’’ti vuttaṃ. Catukkā labbhantīti yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇanti evamādayo sabbārammaṇabāhirāyatanādilabbhamānadukehi yojanāyaṃ catukkā labbhantīti sambandho. Avasesehīti ārammaṇabāhirāyatanarūpadhātudukādito labbhamānadukehīti vuttadukarāsito avasesehi. Tesanti upādinnaupādinnupādāniyacittasamuṭṭhānadukānaṃ. Aññesanti upādinnadukādito aññesaṃ upādādukādīnaṃ. Vatthudukādīhīti ādi-saddena cakkhāyatanadukādayo saṅgaṇhāti. Etthāpi avasesehi tesaṃ aññesañca yojanāya catukkā na labbhantīti sambandho.

Catubbidhādirūpasaṅgahavaṇṇanā niṭṭhitā.

Uddesavaṇṇanā niṭṭhitā.

Rūpavibhatti

Ekakaniddesavaṇṇanā

594. Pathavīādīnaṃ dhammānaṃ ruppanasabhāvo viya na hetuādibhāvopi sādhāraṇoti na hetūsu vibhajitabboti vuttaṃ ‘‘avijjamānavibhāgassā’’ti. Tassa pana vibhāgābhāvadassanasarūpadassanameva niddeso. Evañca katvā nibbānassapi vibhāgarahitattā ‘‘asaṅkhatā dhātū’’ti ettakameva niddesavasena vuttaṃ.

Yadipi hinoti etena patiṭṭhāti kusalādiko dhammoti alobhādayo kevalaṃ hetupadavacanīyā, kāraṇabhāvasāmaññato pana mahābhūtādayopi hetu-saddābhidheyyāti mūlaṭṭhavācinā dutiyena hetu-saddena visesetvā āha ‘‘hetuhetū’’ti. Suppatiṭṭhitabhāvasādhanato kusalādidhammānaṃ mūlatthena upakārakadhammā ‘‘tayo kusalahetū’’tiādinā (dha. sa. 1059-1060) paṭṭhāne ca teyeva ‘‘hetupaccayo’’ti vuttāti āha ‘‘mūlahetu paccayahetūti vā ayamattho’’ti. Hinoti etena, etasmā vā phalaṃ pavattatīti hetu, paṭicca etasmā eti pavattatīti paccayoti evaṃ hetupaccaya-saddānaṃ anānatthataṃ sandhāya hetusaddapariyāyabhāvena paccaya-saddo vuttoti āha ‘‘hetupaccayasaddānaṃ samānatthattā’’ti. Bhūtattayanissitāni ca mahābhūtāni catumahābhūtanissitaṃ upādārūpanti sabbampi rūpaṃ sabbadā sabbattha sabbākāraṃ catumahābhūtahetukaṃ mahābhūtāni ca anāmaṭṭhabhedāni sāmaññato gahitānīti vuttaṃ ‘‘rūpakkhandhassa hetū’’ti.

Kammasamādānānanti samādānānaṃ kammānaṃ, samādiyitvā katakammānaṃ vā. Aññesu paccayesu vipākassa taṇhāvijjādīsu.

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati, yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjati. Vacī…pe… mano…pe… vijjati…pe… aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyyā’’ti (ma. ni. 3.131; vibha. 809),

‘‘Kammaṃ satte vibhajati, yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289) – evamādivacanato kammaṃ vipākassa iṭṭhāniṭṭhataṃ niyametīti āha ‘‘iṭṭhāniṭṭhavipākaniyāmakattā’’ti. Gatiupadhikālapayogasampattivipattiyoyeva ṭhānaṃ vipākassa okāsabhāvato. Na hi tehi vinā koci vipāko nibbattatīti. Yathāvuttaṭṭhāne sati adhigantabbaṃ iṭṭhāniṭṭhārammaṇaṃ ‘‘gati…pe… nipphādita’’nti vuttaṃ. Vipākassa ārammaṇena vinā abhāvato ārammaṇampi tassa padhānaṃ kāraṇaṃ. Anaññasabhāvatoti hetuādisabhāvābhāvato.

Ruppanaṃ rūpaṃ. Taṃ assa atthīti ettha ‘‘assā’’ti vuccamāno pathavīādiatthoyeva ruppatītipi vuccatīti āha ‘‘ruppanalakkhaṇayuttasseva rūpīrūpabhāvato’’ti. Etaṃ sabhāvanti etaṃ uppannabhāve sati chahi viññāṇehi viññeyyasabhāvaṃ rūpe niyameti rūpasseva taṃsabhāvattā. Na rūpaṃ etasminti kālabhedavasena ataṃsabhāvassapi rūpassa atthitāya na rūpaṃ tattha niyantabbanti dasseti. Atthi hītiādinā tattha rūpasseva niyantabbatābhāvaṃyeva vivarati. Etamevātiādinā uddesena niddesaṃ saṃsandeti. Ettha etameva rūpe yathāvuttasabhāvaṃ niyametabbaṃ niddese eva-saddena niyameti avadhāretīti attho. Yathāvutto niyamoti uppannabhāve sati chahi viññāṇehi viññeyyabhāvo niyantabbatāya ‘‘niyamo’’ti vutto, so rūpe atthi eva rūpasseva taṃsabhāvattā. Visiṭṭhakālassa vuttappakāraṃ avadhāraṇaṃyeva vā yathāvutto niyamo, so rūpe atthiyeva sambhavatiyeva, na arūpe viya na sambhavatīti attho daṭṭhabbo. Kālabhedanti kālavisesaṃ. Anāmasitvāti aggahetvā. Taṃ sabbanti anāmaṭṭhakālabhedaṃ tatoyeva arūpehi samānaviññeyyasabhāvaṃ sabbaṃ rūpaṃ. Uppannanti etena kālabhedāmasanena viseseti ‘‘uppannaṃ…pe… mevā’’ti.

Vattamānakālikaṃ sabbaṃ rūpaṃ diṭṭhasutamutaviññātasabhāvaṃ, taṃ yathāsakaṃ chahi viññāṇehi viññeyyasabhāvameva, na tehi aviññeyyaṃ. Nāpi uppannameva chahi viññāṇehi viññeyyasabhāvaṃ ekantalakkhaṇaniyamābhāvāpattitoti evaṃ aviparīte atthe vibhāvitepi codako adhippāyaṃ ajānanto ‘‘nanu eva’’ntiādinā sabbassa sabbārammaṇatāpattiṃ codeti. Itaro ‘‘rūpaṃ sabbaṃ sampiṇḍetvā’’tiādinā attano adhippāyaṃ vibhāveti. Ettha ekībhāvena gahetvāti idaṃ ‘‘sampiṇḍetvā’’ti etassa atthavacanaṃ. Ekantalakkhaṇaṃ chahi viññāṇehi viññeyyasabhāvoyeva. Idaṃ vuttaṃ hoti – kiñcāpi pañcannaṃ viññāṇānaṃ visayantare appavattanato na sabbassa sabbārammaṇatā, sabbassapi pana rūpassa chaviññāṇārammaṇabhāvato yathāsakaṃ chahi viññāṇehi viññeyyatāya chahi viññāṇehi viññeyyatāva atthi, taṃ ekato saṅgahaṇavasena gahetvā ‘‘uppannaṃ sabbaṃ rūpaṃ chahi viññāṇehi viññeyya’’nti vuttaṃ yathā ‘‘abhiññāppattaṃ pañcamajjhānaṃ chaḷārammaṇaṃ hotī’’ti. Yathā hi dibbacakkhudibbasotādiabhiññāppattassa pañcamajjhānassa visuṃ asabbārammaṇattepi ekantalakkhaṇavasena ekībhāvena gahetvā ārammaṇavasena paṭhamajjhānādito visesaṃ dassetuṃ ‘‘abhiññāppattaṃ pañcamajjhānaṃ chaḷārammaṇaṃ hotī’’ti vuccati, evaṃ arūpato rūpassa visayavasena visesaṃ dassetuṃ ‘‘uppa …pe… viññeyya’’nti vuttanti. Chahi viññāṇehi viññeyyabhāvo rūpe niyametabbo, na pana rūpaṃ tasmiṃ niyametabbaṃ, aniyatadeso ca eva-saddoti aṭṭhakathāyaṃ (dha. sa. aṭṭa. 594) ‘‘paccuppannarūpameva cakkhuviññāṇādīhi chahi veditabba’’nti vuttaṃ. ‘‘Paccuppannarūpamevā’’tiādinā tattha dosamāha. Tasmāti yasmā pāḷiyaṃ viññeyyamevāti eva-saddo vutto, na ca tassa aṭṭhānayojanena kāci iṭṭhasiddhi, atha kho aniṭṭhasiddhiyeva sabbarūpassa ekantalakkhaṇaniyamādassanato, tasmā. Yathārutavaseneva niyame gayhamāne uppa…pe… patti natthi, tato ca sotapatitatāyapi payojanaṃ natthīti. Vuttanayenāti ‘‘arūpato vidhura’’ntiādinā vuttanayena.

Ñāṇassa vā uttarassa purimañāṇaṃ vatthukāraṇanti ñāṇavatthu. ‘‘Sajātī’’ti ettha sa-kāro samānasaddatthoti dassetuṃ ‘‘samānajātikāna’’nti vuttaṃ. Samānajātitā ca sammāvācādīnaṃ sīlanattho eva. Etena samānasabhāvatā sajātisaṅgahoti veditabbo. Ārammaṇe cetaso avikkhepappavattiyā upaṭṭhānussāhanāni viya tesaṃ avikkhepopi atisayena upakārakoti ‘‘aññamaññopakāravasenā’’ti vuttaṃ. Teneva vijjamānesupi aññesu sahajātadhammesu etesaṃyeva samādhikkhandhasaṅgaho dassito. Yaṃ pana saccavibhaṅgavaṇṇanāyaṃ (vibha. aṭṭha. 189) visuddhimaggādīsu (visuddhi. 2.568) ca ‘‘vāyāmasatiyo kiriyato saṅgahitā’’ti vuttaṃ, taṃ asamādhisabhāvataṃ tesaṃ samādhissa upakārakattañca sandhāya vuttaṃ. Teneva ca tattha ‘‘samādhiyevettha sajātito samādhikkhandhena saṅgahito’’ti (visuddhi. 2.568; vibha. aṭṭha. 189) vuttaṃ. Idha pana sajātisaṅgahoti samādhitadupakārakadhammānaṃ uppattidesavasena saṅgaho vuttoti. Avirādhetvā visayasabhāvāvaggahaṇaṃ paṭivedho, appanā ca ārammaṇe daḷhanipāto tadavagāhoyevāti ‘‘paṭivedhasadisaṃ kicca’’nti vuttaṃ. Atha vā ārammaṇapaṭivedhassa tadāhananapariyāhananamanuguṇatāya samānanti paññāvitakkānaṃ kiccasarikkhatā vuttā.

Ekakaniddesavaṇṇanā niṭṭhitā.

Dukaniddeso

Upādābhājanīyavaṇṇanā

596. Samantato sabbaso dassanaṭṭhena cakkhu samantacakkhūti imamatthaṃ dassetuṃ ‘‘sabbasaṅkhatāsaṅkhatadassana’’nti vuttaṃ. Evamādināti ettha ādi-saddo ‘‘dukkhaṃ pariññeyyaṃ pariññāta’’nti tīsupi padesu paccekaṃ yojetabbo. ‘‘Idaṃ dukkhanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādī’’tiādinā (mahāva. 15; paṭi. ma. 2.30) hi pāḷi pavattāti. Ākārenāti dvādasavidhena ākārena. Tampi kāmāvacaraṃ vipassanāpaccavekkhaṇañāṇabhāvato. ‘‘Ñāṇacakkhu sahaariyamaggaṃ vipassanāñāṇantipi yujjatī’’ti vadanti. Aggamaggena pana saha vipassanā paccavekkhaṇañāṇanti yuttaṃ viya dissati.

Yathāvutte maṃsapiṇḍe sasambhāre cakkhuvohāro santānavasena pavattamāne catusamuṭṭhānikarūpadhamme upādāya pavattoti ‘‘catu…pe… sambhārā’’ti vuttaṃ. Saṇṭhānanti vaṇṇāyatanamevāti tena tena ākārena sanniviṭṭhesu mahābhūtesu taṃtaṃsaṇṭhānavasena vaṇṇāyatanassa viññāyamānattā vuttaṃ, na vaṇṇāyatanasseva saṇṭhānapaññattiyā upādānattā. Tathā hi andhakāre phusitvāpi saṇṭhānaṃ viññāyatīti. Tathā ca vakkhati ‘‘dīghādīni phusitvāpi sakkā jānitu’’nti, (dha. sa. aṭṭa. 616) ‘‘dīghādisannivesaṃ bhūtasamudāyaṃ nissāyā’’ti (dha. sa. mūlaṭī. 616) ca. Tesaṃ sambhavasaṇṭhānānaṃ āpodhātuvaṇṇāyatanehi anatthantarabhāvepi tehi visuṃ vacanaṃ tathābhūtānaṃ sambhavabhūtānaṃ saṇṭhānabhūtānañca. Etena āpodhātuvaṇṇāyatanānaṃ vasena vattamānaavatthāviseso sambhavo saṇṭhānañcāti ayamattho dassito hoti. Tattha sambhavo catusamuṭṭhāniko soḷasavassakāle uppajjati. Tassa rāgavasena ṭhānā vacanaṃ hotīti vadanti. Atathābhūtānaṃ tato aññathābhūtānaṃ. Yathāvutte sambhāravatthusaṅkhāte. Vijjamānattāti bhiyyovuttivasena vuttaṃ. Tathā hi khīṇāsavānaṃ brahmānañca sambhavo natthīti. Āpodhātuvisesattā sambhavo āpodhātusambandhī āpodhātutannissayanissitopi hotīti tassa catudhātunissitatāya avirodho vutto.

Utucittāhārehi upatthambhiyamānanti ettha ‘‘kalāpantaragatā utuāhārā adhippetā’’ti vadanti. Anekakalāpagatabhāvaṃ cakkhussa dasseti yato upaddutapaṭale nirākaraṇepi cakkhu vijjatīti. Paṭighaṭṭanaṃ visayābhimukhabhāvo nighaṃsapaccayattā. Nighaṃso nissayabhāvāpatti. Yato cakkhādinissitā saññā ‘‘paṭighasaññā’’ti vuccati.

Anekattāti idaṃ avacanassa kāraṇaṃ, na hetukiriyāya viññāyamānabhāvassa. So pana apekkhāsiddhito eva veditabbo. Hetukiriyāpekkhā hi phalakiriyāti. Cakkhuṃ saṅgaṇhātīti cakkhuviññāṇassa nissayabhāvānupagamanepi taṃsabhāvānativattanato tassā samaññāya tattha niruḷhabhāvaṃ dasseti. Dassanapariṇāyakaṭṭho cakkhussa indaṭṭhoyevāti ‘‘yathā hi issaro’’tiādinā issaropamā vuttā. Cakkhuviññāṇaṃ dassanakicce pariṇāyantaṃ cakkhu taṃsahajāte cakkhusamphassādayopi tattha pariṇāyatīti vuccatīti ‘‘te dhamme…pe… pariṇāyatī’’ti vuttaṃ, na pana cakkhusamphassādīnaṃ dassanakiccattā. Atha vā cakkhusamphassādīnaṃ indriyapaccayabhāvena upakārakaṃ cakkhuviññāṇaṃ dassanakicce pariṇāyantaṃ cakkhu tattha cakkhusamphassādayopi tadanuvattake pariṇāyatīti atthāyaṃ pariyāyoti dassento āha ‘‘te dhamme…pe… ṇāyatī’’ti. Anekatthattā dhātūnaṃ cakkhatīti imassa ‘‘pariṇāyati pakāsetī’’ti ca atthā vuttā. Saṇṭhānampi rūpāyatanamevāti ‘‘samavisamāni rūpāni cakkhatīti cakkhū’’ti vuttaṃ. Taṃdvārikānaṃ phassādīnaṃ upanissayapaccayabhāvo eva vaḷañjanattho.

599. Taṃdvārikā…pe… uppatti vuttāti cakkhuviññāṇe uppanne sampaṭicchanādīni balavārammaṇe javanaṃ ekantena uppajjatīti katvā vuttaṃ. Tathā ceva hi antarā cakkhuviññāṇe vā sampaṭicchane vā santīraṇe vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjatīti nicchitaṃ. Tena paccayenāti taṃpakārena paccayena. Taṃsadisānanti garuṃ katvā assādanādippavattivisesarahitatāya dassanasadisānaṃ manodhātusantīraṇavoṭṭhabbanānaṃ. Pañcadvārikajavanānaṃ assādanādito aññathā garuṃ katvā pavatti natthi rūpadhammavisayattāti ‘‘assādanābhinandanabhūtānī’’ti ettakameva vuttaṃ. Manodvārikajavanapiṭṭhivaṭṭakānampi hi pañcadvārikajavanānaṃ assādanābhinandanabhāvena rūpaṃ garuṃ katvā pavatti natthīti na sakkā vattunti. Rūpaṃ ārammaṇādhipati akusalasseva hoti. Tathā hi paṭṭhāne ‘‘abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati cakkhuṃ garuṃ katvā assādeti abhinandatī’’tiādinā (paṭṭhā. 1.1.416) rūpadhammopi ārammaṇādhipati vibhatto. ‘‘Abyākato dhammo abyākatassa dhammassa abyākato dhammo kusalassā’’ti ettha pana phalanibbānāneva ārammaṇādhipatibhāvena vibhattānīti. Gaṇanāya ca ‘‘ārammaṇaārammaṇādhipatiupanissayapurejātaatthiavigatanti eka’’nti (paṭṭhā. 1.1.445) vuttaṃ. Yadi kusalassapi siyā, dveti vattabbaṃ siyāti. Tānīti yathāvuttajavanāni paṭiniddiṭṭhāni. Taṃsampayuttāni cāti javanasampayuttāni. Aññāni cakkhusamphassādīni. Yadi rūpassa ārammaṇapaccayabhāvamattaṃ adhippetaṃ, ‘‘taṃ rūpārammaṇeti eteneva sijjheyyā’’ti ettakameva vadeyya. Yasmā pana rūpaṃ taṃdvārikajavanānaṃ paccayavisesopi hoti, tasmā tassa visesassa dīpanatthaṃ ‘‘ārabbhā’’ti vacanaṃ vuttaṃ siyāti āha ‘‘ārammaṇapaccayato aññapaccayabhāvassapi dīpaka’’nti.

600. Sotaviññāṇappavattiyaṃ savanakiriyāvohāroti sotassa savanakiriyāya kattubhāvo sotaviññāṇassa paccayabhāvenāti vuttaṃ ‘‘sotaviññāṇassa nissayabhāvena suṇātī’’ti. Jīvitanimittamāhāraraso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhāti evaṃ siddhena jivhā-saddena pakāsiyamānā rasāvhāyanasaṅkhātā sāyanakiriyā labbhatīti katvā vuttaṃ ‘‘jivhāsaddena viññāyamānā kiriyāsāyana’’nti. Tathā ca vakkhati ‘‘jīvitamavhāyatīti jivhā’’ti (vibha. aṭṭha. 154). Āyoti uppattideso. Pasādakāyassa kāyikānaṃ dukkhasukhānaṃ nissayabhāvato itaresaṃ upanissayabhāvato ‘‘dukkhadukkhavipariṇāmadukkhānaṃ āyo’’ti vuttaṃ. Byāpitāyāti byāpibhāve, byāpibhāvena vā. Kāyappasādabhāvoti kāyappasādasabbhāvo. Anuviddhattāti anuyuttabhāvato, saṃsaṭṭhabhāvatoti attho. Tasmāti yasmā yāvatā imasmiṃ kāye upādinnakapavattaṃ nāma atthi, sabbattha kāyāyatanaṃ kappāsapaṭale sneho viyāti vuttaṃ, tasmā. Paṇḍarasabhāvā pasādā āpāthagataṃ visayaṃ viññāṇuppattihetubhāvena pakāsentā viya hontīti tesaṃ visayāvabhāsanakiccatā vuttā. Samānanissayānanti ekanissayānaṃ. Avinibbhuttesu hi rūparasādīsu yaṃnissayaṃ rūpaṃ, taṃnissayo eva rasādīti. Aññamaññasabhāvānupagamenāti lakkhaṇasaṅkarābhāvamāha.

Yasmā paccayantarasahitoyeva cakkhuppasādo rūpābhihananavasena pavattati, na paccayantararahito, tasmā rūpābhighāto hotu vā mā vā hotu, evaṃsabhāvo so rūpadhammoti dassetuṃ ‘‘rūpābhighātāraho’’ti vuttaṃ yathā ‘‘vipākārahasabhāvā kusalākusalā’’ti. Visayavisayīnaṃ aññamaññaṃ abhimukhabhāvo abhighāto viyāti abhighāto, so rūpe cakkhussa, cakkhumhi vā rūpassa hotīti vuttaṃ ‘‘rūpe, rūpassa vā abhighāto’’ti. Tenevāha ‘‘yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā’’ti (dha. sa. 597), ‘‘cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā’’ti (dha. sa. 598) ca ādi. Ettha ca taṃtaṃbhavapatthanāvasena cakkhādīsu avigatarāgassa attabhāvanipphādakasādhāraṇakammavasena purimaṃ cakkhulakkhaṇaṃ vuttaṃ, sudūrasukhumādibhedassapi rūpassa gahaṇasamatthameva cakkhu hotūti evaṃ nibbattitaāveṇikakammavasena dutiyaṃ. Esa nayo sesesupi. Atha vā satipi pañcannaṃ pasādabhāvasāmaññe savisayāvabhāsanasaṅkhātassa pasādabyāpārassa dassanavasena purimaṃ vuttaṃ, pasādakāraṇassa satipi kammabhāvasāmaññe attano kāraṇabhedena bhedadassanavasena dutiyaṃ.

Kāmataṇhāti kāmabhave taṇhā. Tathā rūpataṇhā daṭṭhabbā. Tassa tassa bhavassa mūlakāraṇabhūtā taṇhā tasmiṃ tasmiṃ bhave uppajjanārahāyatanavisayāpi nāma hotīti kāmataṇhādīnaṃ daṭṭhukāmatādivohārārahatā vuttā. Daṭṭhukāmatāti hi daṭṭhumicchā rūpataṇhāti attho. Tathā sesāsupīti. Ettha ca daṭṭhukāmatādīnaṃ taṃtaṃattabhāvanibbattakakammāyūhanakkhaṇato sati purimanibbattiyaṃ vattabbaṃ natthi. Asatipi tassa maggena asamugghātitabhāveneva kāraṇanti daṭṭhabbaṃ. Yato maggena asamucchinnaṃ kāraṇalābhe sati uppajjitvā attano phalassa kāraṇabhāvūpagamanato vijjamānamevāti uppannaatthitāpariyāyehi vuccati ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti’’ (saṃ. ni. 5.157), ‘‘santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchandoti pajānātī’’ti (dī. ni. 2.382; ma. ni. 1.115) ca evamādīsu.

Etthāha – cakkhādīnaṃ indriyānaṃ kiṃ ekakammunā uppatti, udāhu nānākammunāti? Ubhayathāpīti porāṇā. Tattha nānākammunā tāva uppattiyaṃ cakkhādīnaṃ visese vattabbaṃ natthi kāraṇassa bhinnattā. Ekakammunā pana uppattiyaṃ tesaṃ kathaṃ visesoti? Kāraṇassa bhinnattāyeva. Taṃtaṃbhavapatthanābhūtā hi taṇhā taṃtaṃbhavapariyāpannāyatanābhilāsatāya sayaṃ vicittarūpā upanissayabhāvena taṃtaṃbhavanibbattakakammassa vicittabhedataṃ vidahati. Yato tadāhitavisesaṃ taṃ tathārūpasamatthatāyogena anekarūpāpannaṃ viya anekaṃ visiṭṭhasabhāvaṃ phalaṃ nibbatteti. Tathā ca vakkhati ‘‘kammameva nesaṃ visesakāraṇa’’nti. Na cettha samatthatābhāvato aññaṃ veditabbaṃ kāraṇavisesenāhitavisesassa visiṭṭhaphalanipphādanayogyatābhāvato. Tathā hi sati ekassapi kammassa anekindriyahetutāvisesayogaṃ ekampi kammantiādinā yuttito āgamatopi parato sayameva vakkhati. Tathā ca ekasseva kusalacittassa soḷasādivipākacittanibbattihetubhāvo vuccati. Lokepi ekasseva sālibījassa paripuṇṇāparipuṇṇataṇḍulaphalanibbattihetutā dissati. Kiṃ vā etāya yutticintāya, na cintitabbamevetaṃ. Yato kammavipāko cakkhādīni kammavipāko ca sabbākārato buddhānaṃyeva kammavipākañāṇaphalayuttānaṃ visayo, na aññesaṃ atakkāvacaratāya. Teneva ca bhagavatā ‘‘kammavipāko acinteyyo na cintetabbo, yo cinteyya ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77) ādīnavaṃ dassetvā paṭikkhittaṃ. Āviñchanaṃ puggalassa viññāṇassa vā taṃninnabhāvappattiyā hetubhāvo.

Sabbesanti padassa pakaraṇato pārisesato vā labbhamānaṃ atthavisesaṃ ajānanto yathārutavaseneva atthaṃ gahetvā ‘‘ko ettha viseso’’tiādinā codeti. Itaro tejādīnaṃ paccekaṃ adhikabhāve viya dvinnaṃ tiṇṇaṃ vā adhikabhāvepi yathāvuttādhikabhāveneva ekakādivasena labbhamānāya omattatāyapi kāyappasādo na hotīti viññāyamānattā pakaraṇato pārisesato vā catunnampi bhūtānaṃ samabhāvena kāyo hotīti ayamattho siddhoti sabba-saddo idha samabhāvadīpakoti dassetuṃ ‘‘idaṃ panā’’tiādimāha. Imamatthaṃ dīpetīti ca yathāvuttena ñāyena ‘‘sabbesa’’nti vacanato ayamattho labbhati, na tassa vācakattāti dasseti. Tenevāha ‘‘anuvatta…pe… vasena vuttattā’’ti. Ekadesādhikabhāvanivāraṇeneva hi ekadesomattatānivāraṇampi viññāyatīti. Ekadeso avayavo. Catudhātusamudāyanissayassa hi pasādassa tadekadhātuadhikatā avayavādhikatā hotīti.

‘‘Purimā cettha dvepi vādino nikāyantariyā’’ti vadanti. Ālokādisahakārīkāraṇasahitānaṃyeva cakkhādīnaṃ rūpādiavabhāsanasamatthatā vivarassa ca sotaviññāṇupanissayabhāvo guṇoti tesaṃ laddhīti adhippāyena ‘‘taṃtaṃbhūtaguṇehī’’tiādi vuttaṃ. Tejādīnaṃ viya vivarassa bhūtabhāvābhāvato ‘‘yathāyoga’’nti vuttaṃ. Atha vā rūpādayo viya vivarampi bhūtaguṇoti parādhippāyaṃ dassento ‘‘taṃtaṃbhūtaguṇehī’’ti āha. Tejassa pana ālokarūpena, ākāsasaṅkhātassa vivarassa saddena, vāyussa gandhena, udakassa rasena, pathaviyā phoṭṭhabbenāti imamatthaṃ sandhāya ‘‘yathāyogaṃ taṃtaṃbhūtaguṇehī’’ti vuttaṃ siyā. Rūpādiggahaṇeti rūpādivisaye cakkhuviññāṇādike nipphādetabbeti attho. Upakaritabbatoti sahakārīkāraṇabhūtehi yathāvuttabhūtaguṇehi cakkhādīnaṃ sakiccakaraṇe upakaritabbato. Sabhāvena suyyamānassāti kenaci anuccāriyamānasseva labbhamānattā vuttaṃ. Ghaṭṭanaṃ pana vinā vāyusaddopi natthīti. Atha vā vāyumhi saddo sabhāvena suyyatīti āpe raso madhuroti ca tassa laddhiyevāti daṭṭhabbaṃ. Dutiyavādissapi niggaho hoti tassapi tejādiguṇā rūpādayoti evaṃladdhikattā.

Rūpādivisesaguṇehīti rūpādivisesaguṇayuttehi. Teja…pe… vāyūhīti sahākāsehi tejādiparamāṇūhi. Kappāsato visadisāyāti kappāsapathavito visesayuttāya tato adhikasāmatthiyayuttāyāti adhippāyo. Tassāyevāti kappāsapathaviyāyeva. Yasmā sā vijjamānānipi avisesabhūtāni atthīti gahetuṃ asakkuṇeyyabhāvena abhibhavitvā ṭhitā, tasmā tassāyeva gandho adhikataro bhaveyyāti attho. Ayañca sabbo uttaro ‘‘tassa tassa bhūtassa adhikatāyā’’tiādinā aṭṭhakathāyaṃ (dha. sa. aṭṭha. 600) vuttattā tathāgatānaṃ vādaṃ sampaṭicchitvā vadantassa kaṇādassa vasena vutto. ‘‘Attano pana matena kaṇādakapilādayo kevalaṃ pathavādidrabyamevātiādi laddhi. Kaṇādasāsanāya adhimuttānaṃ sāsane anavagāḷhānaṃ kesañci ayaṃ vādo’’ti ca vadanti. Etassubhayassāti āsavagandhato kappāsagandho adhiko sītudakavaṇṇato uṇhodakavaṇṇo ca adhikoti etassa ubhayassa. Tejādiadhikesu ca sambhāresu rūpādīnaṃ visesassa adassanato na rūpādayo tejādīnaṃ visesaguṇoti siddhanti āha ‘‘tadabhā…pe… ttitā’’ti. Tena na rūpaṃ tejassa visesaguṇo ekantato tejādike sambhāre visesena adassanato, yo yassa visesaguṇo, na so tadadhike sambhāre ekantato visesena dissati yathā pathavīadhike sambhāre āpodhātūti dasseti. Evaṃ sesesupi yathāyogaṃ yojetabbaṃ. Ko pana vādo nānākalāpeti sabhāvato nānattābhāvepi mūlakāraṇanānattavasena atthi koci viseso asaṅghāteti dasseti, yato paramaraṇādikiriyāsamatthatā nesaṃ kesañciyeva dissatīti.

Ekampīti pi-saddena anekasmiṃ vattabbameva natthīti dasseti. Pañcāyatanikattabhāve patthanā yā daṭṭhukāmatādibhāvena vuttā, tāya nipphannaṃ. Etena kāraṇavisesena phalavisesamāha. Na hītiādinā vuttamevatthaṃ samatthayati. Tanti kammaṃ. Visesenāti attano kāraṇena āhitātisayena. Teneva sotassa na hoti paccayo, tato aññeneva pana hotīti adhippāyo. Tena anekasabhāvena kāraṇena āhitavisesaṃ ekampi kammaṃ anekasabhāvaṃ phalaṃ nipphādetuṃ samatthaṃ hotīti dasseti. Idāni kammassa vuttappakāravisesābhāve dosamāha ‘‘indriyantarābhāvappattito’’ti. Tassattho – kāraṇavisesābhāve phalavisesassa asambhavato yaṃ visesayuttaṃ kammaṃ cakkhussa kāraṇaṃ, tassa tato aññavisesābhāve tadaññindriyuppādakatāpi na siyāti sotindriyādīnaṃ tato anuppatti eva siyā. Evamitaratthāpi. Visesoti cettha kammassa taṃtaṃindriyuppādanasamatthatā adhippetā, sā ca pubbe dassitasabhāvova.

Anekāhi mahaggatacetanāhi ekāya vā parittacetanāsahitāya paṭisandhikkhaṇe kaṭattārūpānaṃ nibbattīti na sakkā viññātunti ‘‘sabbesaṃ…pe… viññāyatī’’ti vuttaṃ. Idāni tameva asakkuṇeyyataṃ vitthārato dassetuṃ ‘‘nānācetanāyā’’tiādi vuttaṃ. Tassāyaṃ saṅkhepattho – ‘‘paṭisa…pe… paccayo’’ti ettha yadi nānākammavasena indriyānaṃ uppatti adhippetā, evaṃ sati mahaggatakammena ca kāmāvacarakammena ca taṃtaṃpaṭisandhikkhaṇe kaṭattārūpaṃ uppannaṃ siyā, na cetaṃ yuttaṃ ‘‘mahaggatacetanā kammapaccayo’’ti (paṭṭhā. 2.12.78) vuttattā. Nāpi taṃtaṃbhavaniyatarūpindriyehi vikalindriyatā gatisampattiyā opapātikayoniyaṃ paṭisandhikkhaṇe yuttā. Atha mahaggatāhi eva nānācetanāhi nibbattaṃ, na cekā paṭisandhi anekakammanibbattā hoti. Nicchitañhetaṃ sāketapañhenāti. Evaṃ ekena mahaggatakammunā cakkhundriyasotindriyahadayavatthūnaṃ uppattiñāpakena iminā vacanena parittakammunāpi ekena yathārahaṃ anekesaṃ indriyānaṃ uppatti siddhāvāti vuttaṃ ‘‘siddhamekena kammena anekindriyuppatti hotī’’ti.

Sampattoyeva nāma sampattikiccakaraṇatoti imamatthaṃ dassetuṃ ‘‘paṭi…pe… nakato’’ti vuttaṃ. Atisukhumabhāvato maṃsacakkhuagocarena rūpāyatanena samannāgatasaṅghātavuttitāya ca ‘‘vāyu viyā’’ti vuttaṃ. Cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā dhātuparamparāya ghaṭṭentassa utusamuṭṭhānattā. Tenāha ‘‘na hi…pe… pajjatī’’ti. Paṭṭhāne (paṭṭhā. 1.1.2) ca ‘‘saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo’’ti avisesena vuttaṃ.

Nanu cirena suyyantīti dūre ṭhitānaṃ lahukaṃ savanaṃ natthi, tesampi vā lahukaṃ savanena dūrāsannabhāvānaṃ viseso na siyāti adhippāyo. Na, dū…pe… toti na dūre ṭhitehi rajakādisaddā cirena sotaviññāṇena suyyanti, sace savanūpacāre so saddo dūre āsanne ca ṭhitānaṃ yathābhūte āpāthagate sadde manoviññāṇasaṅkhātato gahaṇavisesato cirena suto sīghaṃ sutoti abhimānoti attho. Etamevatthaṃ vitthārato dassento ‘‘yathā hī’’tiādimāha. Nicchaya…pe… abhimāno hoti, sotaviññāṇappavatti pana ubhayatthāpi samānā, yasmā so pana saddo…pe… āgacchatīti. Yadi dhātuparamparāya saddo nappavattati, kathaṃ paṭighosādīnaṃ uppattīti āha ‘‘dūre…pe… paccayo hotī’’ti. Uppattivasena āgatānīti etena rūpadhammāpi yattha uppajjanti, tattheva bhijjanti, na desantaraṃ saṅkamantīti dasseti. Ghaṭṭanasabhāvānevāti tesaṃ bhūtānaṃ saddasamuppattihetubhāvamāha. Sotapadesassāti sotadesassa, sotadese ṭhitassāti attho.

Cakkhumato puggalassa ajjhāsayavasenāti citravicitrarūpāyatane yebhuyyena sattānaṃ cakkhudvārikajavanassa anukaḍḍhanavasena pavattiṃ sandhāya vuttaṃ. Kaṇṇakūpacchiddeyeva pavattanatoti etena adhiṭṭhānato bahiddhā indriyaṃ pavattīti vādaṃ paṭisedheti. Adhiṭṭhānadese eva hi indriyaṃ vattati tattha kiccādippayogadassanato. Satipi panassa bahiddhā vuttiyaṃ na visayaggahaṇe samatthatā, aññathā adhiṭṭhānapidahanepi visayaggahaṇaṃ bhaveyyāti. Ārammaṇaggahaṇahetuto cāti kaṇṇakūpacchiddeyeva ṭhatvā ārammaṇakaraṇassa viññāṇassa vā hetubhāvato.

Tabbohārenāti gandhagandhaggahaṇassa sahacaritāya gandhopi tathā vuttoti adhippāyo. Gandho paccayoti gandho sahakārīpaccayoti attho. Kheḷādiko paccayoti yojetabbaṃ. Tathā pathavīti sahakārīpaccayantarabhūtā ajjhattikabāhirā pathavī ārammaṇaggahaṇe paccayoti attho. Ādhārabhūtāti tejovāyodhātūnaṃ ādhārabhūtā. Nissayabhūtānanti nissayamahābhūtānaṃ āpotejovāyodhātūnaṃ. Sabbadāti uppīḷanakāle ca anuppīḷanakāle ca. Tatthāti caturāsītipabhede uparimakāyasaṅkhāte rūpasamūhe. Vinibbhujjituṃ asakkuṇeyyānanti idaṃ cakkhudasakaṃ idaṃ kāyadasakaṃ idaṃ bhāvadasakanti evaṃ kalāpatopi vinibbhujjituṃ asakkuṇeyyānaṃ.

616. Dīghādīnaṃ phusitvā jānitabbatoti idaṃ dīghādīnaṃ na kāyaviññāṇagocarattā vuttaṃ, dīghādivohārarūpādīnaṃ pana phoṭṭhabbaṃ phusitvā kāyaviññāṇavīthiyā parato pavattena manoviññāṇenapi jānitabbattā vuttaṃ. Dīghādisannivesanti dīghādisannivesavantaṃ. Ekasmiṃ itarassa abhāvāti chāyātapānaṃ ālokandhakārānañca asahaṭṭhāyitaṃ āha. Kathaṃ pana āloko andhakāraṃ vidhamatīti? ‘‘Ālokappavattisamānakālaṃ andhakārasabhāvena pavattamānaṃ vaṇṇāyatanaṃ bhijjati. Andhakārassa nissayo hutvā pavattamānāni bhūtāni kamena tathārūpassa vaṇṇāyatanassa nissayabhāvaṃ gacchantī’’ti keci. Saha andhakārena tannissayabhūtānaṃ nirodhasamanantaraṃ taṃsantatiyaṃ tādise paccayasannipāte ālokanissayabhūtānaṃ uppattīti veditabbaṃ. Na hi nissayamahābhūtehi vinā ālokappavatti atthi, nāpi andhakārasaṅkhātaṃ vaṇṇāyatanameva nirujjhati taṃnissayehi payujjamānakaekakalāpabhūtopādārūpānaṃ saheva nirujjhanato. Padīpasikhāmaṇiraṃsiyo viya pathavīpākārarukkhādīni muñcitvāpi andhakāro pavattatīti vadanti. Mandaṃ pana pākārādiādhārarahitaṃ na suṭṭhu paññāyati, bahalaṃ ādhāraṃ nissāya pavattatīti yuttanti ca vadanti.

620. ‘‘Amanussasaddo’’ti ettha a-kāro na manussatāmattanivattiattho sadisabhāvadīpanatāya anadhippetattā, manussato pana anaññatānivattiatthoti dassetuṃ ‘‘amanussa…pe… ṭṭhādayopī’’ti āha. Tathā kittetabboti ‘‘vaṃsaphālanasaddo’’tiādinā vatthuvasena kittetabbo.

632. Kammacittādināti ādi-saddena utuāhāre saṅgaṇhāti. Taṃtadākārānīti itthiliṅgādiākārāni. Itthindriyaṃ paṭicca samuṭṭhahantīti aññamaññapaccayānipi itthiliṅgādīni yebhuyyena itthindriyasahite eva santāne sabbhāvā itarattha ca abhāvā indriyahetukāni vuttāni. Aññathāti itthiliṅgādiākārato aññathā, itthindriyābhāve vā. Itthiggahaṇassa cāti itthīti cittappavattiyā. Tesaṃ rūpānanti itthiliṅgādiākārarūpānaṃ. Yadi itthindriyaṃ itthiliṅgādiākārarūpānaṃ sahakārīkāraṇaṃ, atha kasmā tassa indriyādipaccayabhāvo tesaṃ na vuttoti? Neva taṃ sahakārīkāraṇaṃ, atha kho tesaṃ tabbhāvabhāvitāmattena taṃ kāraṇanti vuccatīti dassetuṃ āha ‘‘yasmā panā’’tiādi.

633. Liṅgaṃ parivattamānaṃ purimaliṅgādhārajātianurūpameva hutvā parivattatīti katvā vuttaṃ ‘‘paṭisandhiyaṃ viya pavattepī’’ti. Yassa…pe… noti ādivacanatoti ādi-saddena ‘‘yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti no’’ti (yama. 3.indriyayamaka.188) saṅgaṇhāti.

635. Dvārabhāvena kucchitānaṃ āsavadhammānaṃ pavattiṭṭhānatāya pasādavisese viya viññattivisesepi kāyavohārappavatti daṭṭhabbā. Vitthambhanasabhāvatāya vāyodhātuyā thambhanaṃ ‘‘vāyodhātukicca’’nti vuttaṃ. Kiccampi hi dhammānaṃ sabhāvoyevāti. Pathavīdhātuyā ākāro vacīviññattīti vattuṃ vaṭṭatīti yojanā.

636. Vitakka…pe… gahitāti yathādhippetatthābhibyañjikāya vācāya samuṭṭhāpanādhippāyappavattiṃ sandhāya vuttaṃ. Tadā hi sā tehi pariggahitā nāma hotīti. Ekassapi akkharassa anekehi javanehi nibbattetabbattā tathā nibbattiyamānatāya asamatthasabhāvattā na viññātavisesā na bhinnā evāti āha ‘‘sava…pe… bhinnā’’ti. Abbokiṇṇeti antarantarā uppajjamānehi asaṃsaṭṭhe. ‘‘Pacchimacitta’’nti avisesena cuticittaṃ vuttanti adhippāyena ‘‘aññesampi cuticittaṃ…pe… ñāyatī’’ti vuttaṃ.

Atha vā ‘‘ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) rūpārūpabhavūpapajjanakānaṃ kāmāvacaracuticittassapi kāyasaṅkhārāsamuṭṭhāpanavacanena khīṇāsavehi aññesampi…pe… ñāyatī’’ti vuttaṃ. Yasmā ca –

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa vacīsaṅkhāro nirujjhissatīti āmantā’’ti (yama. 2.saṅkhārayamaka.108),

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhissatīti āmantā’’ti (yama. 2.saṅkhārayamaka.108) ca,

‘‘Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.113) –

Ādivacanato ca pacchimacittassa purato soḷasamena cittena tato orimena vā saddhiṃ assāsapassāsā na uppajjantīti siddhaṃ. Yadi uppajjeyyuṃ, ‘‘pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhatī’’ti na vadeyya, vuttañcetaṃ, tasmā heṭṭhimakoṭiyā cutito purimena sattarasamena uppannā assāsapassāsā cutiyā heṭṭhā dutiyena cittena saddhiṃ nirujjhanti. Tena ‘‘yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissatī’’ti cuticittassānantarapaccayabhūtassapi cittassa kāyasaṅkhārāsamuṭṭhāpanatā vuttā.

Atha vā yassa cittassāti yena cittena sabbapacchimo kāyasaṅkhāro uppajjati. Taṃ cittaṃ vuttanti gahetabbaṃ, na pacchimacittassa anantarapaccayabhūtaṃ. Anantarāti hi kāyasaṅkhāruppādanaṃ antaraṃ vinā, yato pacchā kāyasaṅkhāruppādanena anantaritaṃ hutvā pacchimacittaṃ uppajjissatīti attho. Kasmā? ‘‘Itaresaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) vuttattā. Aññathāpacchimacittato purimatatiyacittasamaṅgīnaṃ kāyasaṅkhāro uppajjatīti āpajjatīti. Evaṃ sabbesampi cuticittassa rūpajanakatābhāve āgamaṃ dassetvā idāni yuttiṃ dassetuṃ ‘‘na hī’’tiādimāha. Tattha gabbhagamanādīti ādi-saddena udakanimuggaasaññībhūtakālakatacatutthajjhānasamāpannarūpārūpabhavasamaṅgīnirodhasamāpannabhāve saṅgaṇhāti.

637. Anekesaṃ kalāpānaṃ ekato hutvā ekaghanapiṇḍabhāvena pavattanato kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāvo vutto. Yato tesaṃ duviññeyyanānattaṃ, na pana avinibbhuttabhāvato. Taṃtaṃbhūtavivittatāti tesaṃ tesaṃ bhūtānaṃ vibhattabhāvo kalāpantarabhūtehi vibhattasabhāvatā asaṃkiṇṇatāti attho. Yasmā pana yathāvuttā vivittatā rūpānaṃ osānaṃ hoti, tasmā ‘‘rūpapariyanto’’ti vuttaṃ. Atha vā taṃtaṃbhūtasuññatā. Yesañhi paricchedo ākāso, tesaṃ pariyantatāya tehi suññabhāvoti lakkhitabbo. Tatoyeva ca so bhūtantarehi viya tehi asamphuṭṭhoti vuccatīti. Aññathāti paricchinditabbehi asamphuṭṭhabhāvābhāve.

638. Taṃtaṃvikārādhikarūpehīti ettha kathaṃ cammasuvaṇṇesu mudutākammaññatā labbhanti, nanu lahutādivikārā ekantato indriyabaddharūpe eva pavattanato anindriyabaddhe na labbhantīti? Saccametaṃ, idha pana taṃsadisesu tabbohāravasena vuttaṃ. Tathā hi tūlapicuādīsu garubhāvādihetūnaṃ bhūtānaṃ adhikabhāvābhāvato lahuādivohāro. Niddisitabbadhammanissayarūpe eva vā sandhāya ‘‘taṃtaṃvikārādhikarūpehī’’ti vuttanti daṭṭhabbaṃ. Sabbe sabbesaṃ paccayā lahutādīnaṃ aññamaññāvijahanatoti adhippāyo.

641. Ācayasaddenevāti niddese vuttaācayasaddeneva. Yo āyatanānaṃ ādicayattā ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa uparicayattā upacayoti adhippetaṃ atthaṃ pāḷiyaṃ yojetvā dassetuṃ ‘‘pāḷiyaṃ panā’’tiādi vuttaṃ. Upa-saddo paṭhamattho ‘‘dānaṃ, bhikkhave, paṇḍitupaññatta’’ntiādīsu (a. ni. 3.45) viya. Upariatthoca ‘‘sammaṭṭhe upasitte ca, te nisīdiṃsu maṇḍape’’tiādīsu viya. Aññathāti upa-saddassa upariatthasseva gahaṇe.

643. Phalavipaccanapakatiyāti phalavipaccanasabhāvena. Phalameva vā pakatīti āyusaṃhānādinā phalasabhāvena jarāniddesoti attho. Tathā hi ‘‘phalūpacārena vuttā’’ti vuttaṃ. Supariṇatarūpaparipākakāle hānidasakādīsu.

645. Kattabbasabhāvatoti mūlaphalādīnaṃ idhādhippetaāhāravatthūnaṃ mukhena asanādikattabbasabhāvato. Visabhūte saṅghāte ojā mandā hotīti savisattābhāvato sukhumatā vuttā. Aṅgamaṅgānusārino rasassa sāroti rasaharaṇīdhamanijālānusārena sarīrāvayave anuppaviṭṭhassa āhārarasassa abbhantarāhārapaccayo sneho, yo loke rasadhātūti vuccati.

Upādābhājanīyakathāvaṇṇanā niṭṭhitā.

Noupādābhājanīyakathāvaṇṇanā

646. ‘‘Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūta’’ntiādivacanato (paṭṭhā. 1.1.53) ekaṃ mahābhūtaṃ avasesamahābhūte nissayati, tehi upādārūpena ca nissīyatīti āha ‘‘nissayati ca nissīyati cā’’ti.

647. Mahābhūtānaṃ aññamaññāvijahanato ekasmimpi kalāpe anekaṃ phoṭṭhabbaṃ atthīti phoṭṭhabbasabhāvesuyeva anekesupi ārammaṇesu āpāthagatesu ābhogādivasena ekaṃyeva viññāṇuppattihetu hotīti ayaṃ vicāro dassito. Itaresupi pana yathāyogaṃ dassetabbo. Tattha rasārammaṇaṃ tāva indriyanissayaṃ allīyitvā viññāṇuppattihetubhāvato satipi anekesaṃ rasānaṃ āpāthagamane ekasmiṃ khaṇe ekappakāraṃyeva yathāvuttanayena jivhāviññāṇuppattihetu hoti, tathā gandhārammaṇaṃ. Rūpasaddārammaṇāni pana indriyanissayaṃ asampatvāva viññāṇuppattihetubhāvato yogyadese avaṭṭhitāni yattakāni sahakārīpaccayantaragataṃ upakāraṃ labhanti, tattakāni ekasmiṃ khaṇe ekajjhaṃ ārammaṇaṃ na hontīti na vattabbāni. Tathā hi saddo nigghosādiko anekakalāpagato tathā vaṇṇopi sivikubbahananiyāmena ekajjhaṃ ārammaṇaṃ hotīti. Etthāpi ca ābhujitavasena ārammaṇādhimattatāvasena anekakalāpasannipātepi katthaci viññāṇuppatti hotiyeva. Pasādādhimattatā pittādivibandhābhāvena pasādassa tikkhatā. Kathaṃ pana cittassāti cittasāmaññato ekattanayavasena pucchati.

651. Tādisāyāti yā pacurajanassa atthītipi na gahitā. Santī samānā. Evanti yathāsasambhārudakaṃ sasambhārapathaviyā ābandhakaṃ, evaṃ paramatthudakaṃ paramatthapathaviyāti dasseti. Tadanurūpapaccayehīti attano ābandhanānuguṇehi ābandhiyamānehi sandhāraṇādikiccehi purimehi ca pathavīādīhi. Aphusitvā patiṭṭhā hoti, aphusitvā ābandhatīti iminā phusitabbaphusanakabhāvo āpodhātuyaṃ natthīti phoṭṭhabbavasena ubhayadhammataṃ āha. Aññamaññaṃ nissayatā aññamaññanissayatā. Atha vā aññamaññatā ca nissayatā ca aññamaññanissayatā. Yadi phoṭṭhabbāphoṭṭhabbadhātūnaṃ phoṭṭhabbabhāvena vinā aññamaññanissayatā, pathavīādīnaṃ kakkhaḷādisabhāvo eva phoṭṭhabbabhāvoti tabbirahena kathaṃ tesaṃ āpodhātuyā nissayādibhāvoti āha ‘‘avinibbhogavuttīsū’’tiādi. Aññamaññapaccayabhūtesūti etena upādārūpaṃ nivatteti. Atha vā pubbe aṭṭhakathādhippāye ṭhatvā phoṭṭhabbāphoṭṭhabbadhātūnaṃ visiṭṭhaṃ aññamaññanissayataṃ vatvā idāni attano adhippāye ṭhatvā avisesena taṃ dassento āha ‘‘avinibbhogavuttīsū’’tiādi. Taṃyeva avisiṭṭhaṃ aññamaññanissayataṃ daḷhaṃ katvā dassento ‘‘nāpi sahajātesū’’tiādimāha. Tattha aphusanaṃ tāva ekakalāpagatattā na vicāretabbaṃ, phusanaṃ pana kathanti? Ekakalāpagatattā eva. Visuṃ siddhānaṃyeva hi visayamahābhūtānaṃ kāyappasādanissayabhūtesu phusanaṃ dissati.

Jhāyatīti paripaccati. Na uṇhā hutvāti etassa uṇhasabhāvā hutvāti ayamatthoti katvā ‘‘tejosabhāvataṃyeva paṭikkhipatī’’ti vuttaṃ. Uṇhapaṭipakkhattā sītassa uṇhatāya paṭikkhepe sītatāsaṅkā siyāti āha ‘‘na sītattaṃ anujānātī’’ti. Tejosabhāgataṃyeva vā sītatāyapi dassetuṃ ‘‘na sītattaṃ anujānātī’’ti vuttaṃ. Tenevāha ‘‘tejo eva hi sīta’’nti. Mande hi uṇhabhāve sītabuddhīti tejo eva hi sītaṃ. Kathaṃ panetaṃ viññāyatīti? Sītabuddhiyā avavatthitabhāvato pārāpāraṃ viya. Tathā hi ātape ṭhatvā chāyaṃ paviṭṭhānaṃ sītabuddhi hoti, tattheva pathavīgabbhato niggatānaṃ uṇhabuddhīti. Yadi tejoyeva sītaṃ, uṇhabhāvena saddhiṃ sītabhāvopi ekasmiṃ kalāpe upalabbheyyāti āha ‘‘sītuṇhānañcā’’tiādi. Uṇhasītakalāpesu sītuṇhānaṃ appavatti. Dvinnaṃ…pe… yujjati, na āpodhātuvāyodhātūnaṃ sītabhāveti adhippāyo. Āpodhātuyā hi vāyodhātuyā sītabhāve uṇhabhāvena saddhiṃ ekasmiṃ kalāpe sītabhāvo labbheyya, na pana labbhati. Na cettha āpodhātuadhike vāyodhātuadhike vā kalāpe sītabhāvoti sakkā viññātuṃ tādisepi katthaci kalāpe alabbhamānattā sītabhāvassāti. Kharatādisabhāvādhikassa bhūtasaṅghātassa davatādisabhāvādhikatāpatti bhāvaññathattaṃ. Taṃ pana yathā hoti, taṃ dassetuṃ ‘‘pacca…pe… ppattī’’ti āha.

652. Ekantanacittasamuṭṭhānādīti ādi-saddena ekantaanupādinnupādāniyādiṃ saṅgaṇhāti. Purimānampīti ‘‘yaṃ vā panaññampī’’ti etasmā vacanato purimānaṃ anupādinnānaṃ saddāyatanakāyaviññattiādīnaṃ nacittasamuṭṭhānānañca cakkhāyatanasotāyatanādīnaṃ. Nakammassakatattābhāvādikanti nakammassakatattābhāvaṃ nacittasamuṭṭhānabhāvanti evamādikaṃ. Ekantākammajādīsūti ādi-saddena ekantācittajaṃ gayhati. jaratāaniccatā. Anekantesu na gahitāti ekantato akammajesu saddāyatanādīsu acittajesu ca cakkhāyatanādīsu gahetvā catusamuṭṭhānikattā anekantesu rūpāyatanādīsu na gahitāti attho.

666. Anipphannattāti aññaṃ anapekkhitvā sabhāvato asiddhattaṃ. Tassāti viññattidvayassa.

Noupādābhājanīyakathāvaṇṇanā niṭṭhitā.

Dukaniddesavaṇṇanā niṭṭhitā.

Catukkaniddesavaṇṇanā

966. ‘‘Sabbaṃ rūpaṃ manasā viññāta’’nti vacanato yadi viññātato aññaṃ diṭṭhādi na hotīti ‘‘katamaṃ taṃ rūpaṃ diṭṭha’’ntiādinā pucchā na katā, evaṃ sante catukkabhāvo kathanti anuyogaṃ manasi katvā āha ‘‘dassanādiggahaṇavisesato’’ti. Dassanaṃ savanaṃ minitvā jānanaṃ vijānanañcāti etasmā dassanādiggahaṇavisesato. Etena gāhakabhedena gahetabbabhedoti dasseti. Idāni samukhenapi gahetabbabhedo labbhatīti dassetuṃ ‘‘diṭṭhā…pe… bhāvato’’ti vuttaṃ.

Pañcakaniddesavaṇṇanā

969. Tadidaṃ nayakaraṇaṃ chabbidhādīsu tīsu saṅgahesu yojitaṃ.

Pakiṇṇakakathāvaṇṇanā

975. Ekantato nīvaraṇattā middhassa ‘‘natthi nīvaraṇā’’ti vacanena gahaṇanti dassetuṃ ‘‘middhassapi nīvaraṇassā’’ti vuttaṃ. Na ca rūpaṃ pahātabbaṃ nippariyāyappahānassa idha adhippetattā. Ettha keci ‘‘nāmakāyarūpakāyagelaññasabhāvato duvidhaṃ middhaṃ. Tattha purimaṃ ‘nīvaraṇā’ti vacanena vuttaṃ, itaraṃ rūpasabhāva’’nti vadanti. Tattha yaṃ taṃ arūpato aññaṃ middhaṃ parikappitaṃ, tampi nīvaraṇaṃ middhasabhāvato itaraṃ middhaṃ viyāti parikappitamiddhassapi na sakkā nīvaraṇabhāvaṃ nivattetunti tesaṃ vacanassa nīvaraṇappahānavacanena virodhaṃ dassento ‘‘na ca rūpakāya’’ntiādimāha. Atha vā khīṇāsavānaṃ soppanasabhāvato soppassa ca middhahetukattā atthi middharūpanti vādaṃ sandhāya uttaramāha ‘‘na ca rūpakāyagelañña’’ntiādinā. Tattha middhameva soppahetūti nāyaṃ avadhāraṇā icchitā, soppahetu eva middhanti pana icchitāti middhato aññopi soppahetu atthi, ko pana so? Rūpakāyagelaññaṃ. Na ca rūpa…pe… vacanatoti yojanā daṭṭhabbā.

Vacīghosādīti ādi-saddena huṃkārādisaddo saṅgayhati. Aṅguliphoṭādisaddo utusamuṭṭhānoyeva, cittapaccayo pana hoti. Rūpabhāvamattānīti jarāmaraṇasabhāvānaṃ rūpānaṃ taṃdhammamattāni, tato eva na jātiādidhammavantānīti āha ‘‘na sayaṃ sabhāvavantānī’’ti. Yathā jarā aniccatā ca rūpabhāvamattaṃ, evaṃ jātipīti jātiyā rūpabhāvamattatāya upasaṃharaṇattho tathā-saddo.

Tesaṃ rūpadhammānaṃ. Saṅkhātādi-saddo viya abhinibbattita-saddopi vattamānakālikopi hotīti ‘‘abhinibbattiyamānadhammakkhaṇasmi’’nti vuttaṃ. Evamapīti yadipi jiraṇabhijjanabhāvā jiraṇādisabhāvānaṃ dhammānaṃ janakapaccayakiccānubhāvakkhaṇe abhāvato tappaccayabhāvavohāraṃ abhinibbattivohārañca na labhanti, evamapi tesaṃ upādinnatā vattabbāti sambandho. ‘‘Jarāmaraṇaṃ paṭiccasamuppanna’’nti vacanato tassa pariyāyataṃ vivarati ‘‘tesaṃ uppāde satī’’tiādinā.

Yadi evanti yadi nissayapaṭibaddhavuttikā jātiādayo, evaṃ sati. ‘‘Mahābhūtānaṃ upādāyarūpa’’nti vacanato bhūtanissitesu kevalo upādāyavohāroti upādāye nissitāpi aparena upādāya-saddena visesetvā vattabbāti adhippāyena ‘‘upādāyupādāyabhāvo āpajjatī’’ti āha. Kāraṇakāraṇepi kāraṇe viya vohāro hoti ‘‘corehi gāmo daḍḍho’’ti yathāti dassento ‘‘bhūta…pe… ttanato’’ti āha. Idāni paramparā vinā nippariyāyato uppādādīnaṃ bhūtapaṭibaddhabhāvaṃ saha nidassanena dassetuṃ ‘‘api cā’’tiādimavoca. Vikāraparicchedāpi upādāyarūpavikārādibhāve bhūtapaṭibaddhabhāvāvinivattito ekasmiṃ kalāpe ekekāva vikārādayoti jīvitindriyaṃ viya kalāpānupālakaṃ kalāpavikārādibhāvato ca ‘‘upādāyarūpāni’’icceva vuccantīti āha ‘‘evaṃ vikā…pe… yojetabbānī’’ti.

Asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttāti idaṃ aparinipphannasabhāvavato anupalabbhamānatāya sasavisāṇaṃ viya kenaci na saṅkhatanti asaṅkhataṃ nāma siyāti imissā āsaṅkāya nivattanavasena vuttaṃ. Atha vā rūpavikārādibhāvato rūpabhāvo viya rūpe sati santi, asati na santīti siddhāya paṭiccasamuppannatāya sādhitā parinipphannatā tesaṃ saṅkhatabhāvaṃ sādhentī asaṅkhatabhāvaṃ nivāraṇatthaṃ jāyatīti vuttaṃ ‘‘asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttā’’ti.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Rūpakaṇḍavaṇṇanā niṭṭhitā.

3. Nikkhepakaṇḍaṃ

Tikanikkhepakathāvaṇṇanā

985. Yathāvuttaphassapañcamakādirāsikiccarahitattā keci dhamme visuṃ ṭhapetvā sovacassatādiavuttavisesasaṅgaṇhanatthañca, veneyyajjhāsayavasena vā chandādayo ‘‘yevāpanā’’ti vuttāti yevāpanakānaṃ paduddhārena niddesānarahatāya kāraṇaṃ vuttanti hadayavatthussa tathā niddesānarahatāya kāraṇaṃ vadanto ‘‘sukhumupā…pe… hitassā’’ti āha. Sukhumabhāvepi indriyādisabhāvāni upādāyarūpāni ādhipaccādivasena pākaṭāni honti, na ataṃsabhāvaṃ sukhumupādāyarūpanti hadayavatthussa paduddhārena kusalattikapadabhājane niddesānarahatā vuttā. Sukhumabhāvatoyeva hi taṃ mahāpakaraṇepi ‘‘yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantī’’ti (paṭṭhā. 1.1.8) nissitadhammamukhena dassitanti. Veneyyajjhāsayavasena vā hadayavatthu paduddhārena na dassitanti daṭṭhabbaṃ. Yena pana adhippāyena rūpakaṇḍe hadayavatthu duvidhena rūpasaṅgahādīsu na vuttaṃ, so rūpakaṇḍavaṇṇanāya vibhāvito evāti. Nikkhipitvāti padassa pakkhipitvāti atthoti adhippāyena ‘‘vitthāradesanaṃ antogadhaṃ katvā’’ti vuttaṃ. Mūlādivasena hi desitā kusalādidhammā taṃtaṃcittuppādādivasenapi desitā eva nāma honti taṃsabhāvānativattanatoti.

Mūlavasenāti suppatiṭṭhitabhāvasādhanavasena. Etāni hetupadādīni hinoti phalaṃ etasmā pavattatīti hetu, paṭicca etasmā etīti paccayo, janetīti janako, nibbattetīti nibbattakoti sesānaṃ vacanattho. ‘‘Mūlaṭṭhassa…pe… vutta’’nti kasmā vuttaṃ, nanu ‘‘pīḷanaṭṭho’’tiādīsu viya mūlabhāvo mūlaṭṭho, tīṇi kusalamūlānīti ayañca mūlato nikkhepoti? Na, mūlassa attho mūlaṭṭho, so eva mūlaṭṭhoti suppatiṭṭhitabhāvasādhanaṭṭhena mūlasabhāvānaṃ alobhādidhammānaṃ kusaladhammesu kiccavisesassa adhippetattā. Tenevāha ‘‘atthoti dhammakicca’’nti. Atha vā atthavasenāti ‘‘tīṇi kusalamūlānī’’ti vuttānaṃ tesaṃ mūlānaṃ sabhāvasaṅkhātaatthavasena, na gāthāya vuttaatthavasena. Yasmā pana so mūlaṭṭhoyeva ca hoti, tasmā vuttaṃ ‘‘alobhādīna’’ntiādi. Alobhādayo viya vedanākkhandhādayopi adhikatattā taṃ-saddena paṭiniddisitabbāti vuttaṃ ‘‘te kusalamūlā taṃsampayuttā’’ti. Tehi alobhādīhīti ettha ādi-saddena vā vedanākkhandhādayopi saṅgahitāti dassetuṃ ‘‘te kusalamūlā taṃsampayuttā’’ti vuttaṃ.

‘‘Katame dhammā kusalā’’ti pucchitvā phassādibhedato cattāro khandhe dassetvā ‘‘ime dhammā kusalā’’ti (dha. sa. 1) vuttatā khandhā ca kusalanti vuttaṃ ‘‘khandhehi sabhāvato kusale pariyādiyatī’’ti. Vedanākkhandho vāti kusalaṃ…pe… viññāṇakkhandho vāti. Aññassa attano phalassa. Mūlehi kusalānaṃ anavajjatāya hetuṃ dassetīti idaṃ na mūlānaṃ kusalassa anavajjabhāvasādhakattā vuttaṃ, atha kho tassa anavajjatāya suppatiṭṭhitabhāvasādhakattā. Yadi hi mūlehi kato kusalānaṃ anavajjabhāvo bhaveyya, taṃsamuṭṭhānarūpassapi so bhaveyya, mūlānaṃ vā tesaṃ paccayabhāvo na siyā, hoti ca so. Vuttañhetaṃ ‘‘hetū hetu…pe… paccayo’’ti (paṭṭhā. 1.1.1.). Kiñca bhiyyo kusalānaṃ viya akusalābyākatānampi tabbhāvo mūlapaṭibaddho bhaveyya, tathā sati ahetukānaṃ akusalābyākatānaṃ tabbhāvo na siyā, tasmā kusalādīnaṃ yonisomanasikārādipaṭibaddho kusalādibhāvo, na mūlapaṭibaddho, mūlāni pana kusalādīnaṃ suppatiṭṭhitabhāvasādhanānīti veditabbaṃ. Sahetukā hi dhammā viruḷhamūlā viya pādapā suppatiṭṭhitā thirā honti, na tathā ahetukāti. Taṃsampayogakataṃ anavajjasabhāvanti idampi na anavajjasabhāvassa taṃsampayogena nipphāditattā vuttaṃ, anavajjasabhāvaṃ pana visesetvā dassetuṃ vuttaṃ. Alobhādisampayogato hi kusalādīnaṃ khandhānaṃ anavajjabhāvo suppatiṭṭhito jāyati, na ahetukābyākatānaṃ viya na suppatiṭṭhitoti. Yadi evaṃ na tesaṃ khandhānaṃ kusalādibhāvo dassito siyā? Na, adhikārato kusalabhāvassa viññāyamānattā. Kamma-saddo viya vipākadhammatāvācino na mūlakkhandhasaddā, so ca idha avisesato vuttoti āha ‘‘kammehi sukhavipākataṃ dassetī’’ti. Ādikalyāṇataṃ kusalānaṃ dassetīti yojanā. Anavajjahetusabhāvasukhavipākabhāvanidānādisampattiyo daṭṭhabbā, yonisomanasikāraavajjapaṭipakkhatāiṭṭhavipākatāvasenapi nidānādisampattiyo yojetabbā. Yonisomanasikārato hi kusalā alobhādimūlakā, alobhādisampayogato ca lobhādipaṭipakkhasukhavipākāva jātāti.

986. ‘‘Kasmā vutta’’nti anuyuñjitvā codako ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro yathāvuttamohassa idha sampayutta-saddena avuccamānataṃ ‘‘saccameta’’nti sampaṭicchitvā ‘‘tenā’’tiādinā parihāramāha. Tassattho – ‘‘taṃsampayuttā’’tipadena kiñcāpi yathāvuttamoho padhānabhāvena na gahito, nānantariyakatāya pana guṇabhāvena gahitoti. Aññattha abhāvāti yathāvuttasampayuttato aññattha abhāvā. Na hi vicikicchuddhaccasahagato moho vicikicchuddhaccādidhammehi vinā hotīti.

987. Uppādādisaṅkhatalakkhaṇavinivattanatthaṃ ‘‘aniccadukkhaanattatā’’ti vuttaṃ. Uppādādayo pana tadavatthadhammavikārabhāvato taṃtaṃdhammaggahaṇena gahitāyeva. Tathā hi vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71), ‘‘rūpassa upacayo’’ti ca ādi. Kesakumbhādi sabbaṃ nāmaṃ nāmapaññatti, rūpavedanādiupādānā brahmavihārādigocarā upādāpaññatti sattapaññatti, taṃtaṃbhūtanimittaṃ bhāvanāvisesañca upādāya gahetabbo jhānagocaraviseso kasiṇapaññatti. Paramatthe amuñcitvā vohariyamānāti iminā vihāramañcādipaññattīnaṃ sattapaññattisadisataṃ dasseti, yato tā sattapaññattiggahaṇena gayhanti. Hutvā abhāvapaṭipīḷanaavasavattanākārabhāvato saṅkhatadhammānaṃ ākārabhāvato saṅkhatadhammānaṃ ākāravisesabhūtāni lakkhaṇāni viññattiādayo viya vattabbāni siyuṃ, tāni pana nissayānapekkhaṃ na labbhantīti paññattisabhāvāneva tajjāpaññattibhāvatoti na vuttāni, sattaghaṭādito visesadassanatthaṃ pana aṭṭhakathāyaṃ visuṃ vuttānīti. Na hi ko…pe… vattuṃ yuttaṃ kusalattikassa nippadesattā.

988. Bhavati etthāti bhūmi, nissayapaccayabhāvato sukhassa bhūmi sukhabhūmi. Sukhavedanāsahitaṃ cittaṃ. Tassa bhūmibhedena niddhāraṇatthaṃ taṃnissayabhūtā sampayuttadhammā ‘‘kāmāvacare’’ti vuttā. Tassa vā ekadesabhūtassa samudāyabhāvato ādhāraṇabhāvena apekkhitvā taṃsamānabhūmi ‘‘kāmāvacare’’ti vuttā. Tattha ‘‘sukhabhūmiyaṃ kāmāvacare’’ti dvepi bhummavacanāni bhinnādhikaraṇabhāvena aṭṭhakathāyaṃ vuttānīti ubhayesampi samānādhikaraṇabhāvena atthayogaṃ dassetuṃ ‘‘sukhabhūmīti kāmāvacarādayopi yujjantī’’ti vuttaṃ. Yatheva hi cittaṃ, evaṃ sabbepi parittasukhena sampayuttā dhammā tassa nissayabhāvato bhūmi kāmāvacarāti. Aṭṭhakathāyampi vā ayamattho vuttoyevāti daṭṭhabbaṃ. ‘‘Citta’’nti hi cittuppādopi vuccati. Tena vuttaṃ ‘‘cittaṃ uppannanti ettha cittameva aggahetvā paropaṇṇāsakusaladhammehi saddhiṃyeva cittaṃ gahita’’nti. Evañca katvāti sukhabhūmiyanti cittuppādassa viññāyamānattā. Vibhāgadassanaṃ visesadassanaṃ. Bhāsitabbaṃ bhāsitaṃ, tadeva atthoti bhāsitattho. Abhidheyyattho. Tadatthaviññāpanenāti tikadukānaṃ kucchitānaṃ salanādiatthadīpakena.

994. Ko pana vādo khandhārammaṇassāti pubbāparabhāvena vattamāne arahato khandhe ekattanayavasena santānato ‘‘amhākaṃ mātulatthero’’tiādinā ālambitvā pavattamānaṃ upādānaṃ tassa upādānakkhandheyeva gaṇhāti. Satipi taṃsantatipariyāpanne lokuttarakkhandhe tattha pavattituṃ asamatthabhāvato kā pana kathā khandhe ārabbha pavattamāne. Etena natthi maggo visuddhiyā, natthi nibbānanti evamādivasena pavattā micchādiṭṭhiādayo na maggādivisayā taṃtaṃpaññattivisayāti dīpitaṃ hoti.

998. Evaṃ saṃ…pe… lesikāti anupādāniyehi asaṃkilesikānaṃ bhedābhāvamāha.

1006. Avijjamāno ca so niccādivipariyāsākāro cāti avi…pe… sākāroti padacchedo. Diṭṭhiyā niccādiavijjamānākārena gayhamānattepi na tadākāro viya paramatthato avijjamāno, atha kho vijjamāno kāyo sakkāyoti avijjamānaniccādivipariyāsākārato visesananti lokuttarā na idaṃ visesanaṃ arahanti ‘‘santo vijjamāno kāyo sakkāyo’’ti. Vatthu avisesitaṃ hotīti idaṃ ‘‘satī kāye’’ti ettha kāya-saddo samūhatthatāya anāmasitavisesaṃ khandhapañcakaṃ vadatīti adhippāyena vuttaṃ. Pasādakāyo viya kucchitānaṃ rāgādīnaṃ uppattiṭṭhānatāya kāyoti vuccatīti evaṃ pana atthe sati diṭṭhiyā vatthu visesitameva hotīti lokuttarāpi apanītā. Na hi lokuttarā khandhā uppattiṭṭhānatāya ‘‘kāyo’’ti vuccantīti. Suddhiyā ahetubhūtenāti gosīlādinā, lokiyasīlena vā lokuttarasīlassa apadaṭṭhānena. ‘‘Avītikkamanīyatāsatataṃcaritabbatāhi vā sīlaṃ, tapocaraṇabhāvena samādinnatāya vataṃ. Attano gavādibhāvādhiṭṭhānaṃ sīlaṃ, gacchantoyeva bhakkhanādigavādikiriyākaraṇaṃ vataṃ. Akattabbābhimatato nivattanaṃ vā sīlaṃ, taṃsamādānavato vesabhojanakiccacaraṇādivisesapaṭipatti vata’’nti ca sīlabbatānaṃ visesaṃ vadanti.

1007. Imassuppādā idaṃ uppajjatīti uppādoti na jananamattaṃ adhippetaṃ, atha kho anirodhopīti ‘‘avighātaṃ janasaddo vadatī’’ti āha. Tatthāyaṃ jana-sadde nayo, janitāti janā, avihatāti attho. Puthū janā etesanti puthujjanāti puthusatthumānino sattā. Abhisaṅkharaṇādiattho vā jana-saddo anekatthattā dhātūnaṃ. Khandhāyatanādīnaṃ savanādhīnattā paññācakkhupaṭilābhassa tesaṃ savanābhāvadīpakaṃ ‘‘assutavā’’ti idaṃ padaṃ andhataṃ vadati.

Kataṃ jānantīti attanā parehi ca kataṃ kusalākusalaṃ tehi nipphāditaṃ sukhadukkhaṃ yāthāvato jānanti. Paresaṃ attanā, attano ca parehi kataṃ upakāraṃ yathāvuttākārena pākaṭaṃ karonti. Byādhiādīhi dukkhitassa upaṭṭhānādikātabbaṃ, saṃsāradukkhadukkhitasseva vā yathāvuttākārena kātabbaṃ karonti. Ariyakaradhammā ariyasaccānīti purimasaccadvayavasena vuttaṃ ‘‘vipassiyamānā aniccādayo’’ti. Pariññādivisesena vā passiyamānāti atthe sati aniccādayoti ādi-saddena niccampi nibbānaṃ gahitanti catusaccavasenapi yojetabbaṃ, aniccattādayo vā ‘‘aniccādayo’’ti vuttāti daṭṭhabbaṃ.

Avasesakilesā kilesasotaṃ. Ñāṇanti yāthāvato jānanaṃ. Yathābhūtāvabodhena hi tassa tāni anuppattidhammataṃ āpāditatāya santāne appavesārahāni ‘‘saṃvutāni pihitānī’’ti ca vuccanti. Tathāti sabbasaṅkhārānaṃ vippakārassa khamanākārena. Aviparītadhammā etāya nijjhāyaṃ khamantīti paññā khantīti. Aduṭṭhasseva titikkhābhāvato tathāpavattā khandhāti adosappadhānā khandhā vuttāti ‘‘adoso eva vā’’ti tatiyo vikappo vutto. Satipaṭipakkhattā abhijjhādomanassānaṃ ‘‘muṭṭhassacca’’nti vuttā. Akkhanti doso. Sassatādiantavinimuttā dhammaṭṭhitīti sassatucchedādigāho tappaṭilomabhāvo vutto. Diṭṭhadhammanibbānavādo nibbāne paṭilomabhāvo. Carimānulomañāṇavajjhataṇhādiko kilesoti vutto, paṭipadāñāṇadassanañāṇadassanāni viya gotrabhuñāṇaṃ kilesānaṃ appavattikaraṇabhāvena vattati, kilesavisayātilaṅghanabhāvena pana pavattatīti katvā vuttaṃ ‘‘saṅkhāra…pe… pahāna’’nti.

Diṭṭhiyādīnaṃ samudayasabhāgatā kammassa vikuppādane sahakārīkāraṇabhāvo, dassanādibyāpāraṃ vā attānañca dassanādikiccaṃ cakkhādīnanti evañhi yathātakkitaṃ attānaṃ rūpanti gaṇhāti. Yathādiṭṭhanti takkadassanena yathopaladdhanti adhippāyo. Na hi diṭṭhigatiko rūpāyatanameva attāti gaṇhātīti. Imissāpavattiyāti sāmaññena rūpaṃ attāti sabbasaṅgāhakabhūtāya pavattiyā. Rūpe…pe… mānanti cakkhādīsu taṃsabhāvo attāti pavattamānaṃ attaggahaṇaṃ. Anaññattādiggahaṇanti anaññattaṃ attaniyaattanissitaattādhāratāgahaṇaṃ. Vaṇṇādīnanti vaṇṇarukkhapupphamaṇīnaṃ. Nanu ca rukkhapupphamaṇiyo paramatthato na vijjanti? Saccaṃ na vijjanti, tadupādānaṃ pana vijjatīti taṃ samuditādippakāraṃ idha rukkhādipariyāyena vuttanti rukkhādinidassanepi na doso chāyārukkhādīnaṃ viya rūpassa attano ca saṃsāmibhāvādimattassa adhippetattā.

1008. Jātiādisabhāvanti jātibhavādīnaṃ nibbattinibbattanādisabhāvaṃ, uppādanasamatthatā paccayabhāvo.

1009. Sāmaññena ‘‘tadekaṭṭhā kilesā’’ti (dha. sa. 1010), parato ‘‘avaseso lobho’’tiādivacanato (dha. sa. 1011) pārisesato sāmatthiyato vā labbhamānatāya satipi āgatatte sarūpena pabhedena vā diṭṭhiādayo viya anāgatattā lobhādayo ‘‘anāgatā’’ti vuttāti āha ‘‘idha …pe… ssetu’’nti. Atthato viññāyati lobhādīhi sahajātā hutvā diṭṭhiyā eva pāḷiyaṃ vuttakilesabhāvato. Itipi attho yujjati saṃyojanakilesānampi paṭiniddesārahattā sampayuttasamuṭṭhānabhāvato ca. Saṃyojanarahitehīti saṃyojanabhāvarahitehi thinauddhaccaahirikānottappehi, thinaahirikānottappehi vā.

1013. Ekade…pe… vadati avayavenapi samudāyo vuccatīti. Hetu etesaṃ atthīti vā hetukā. Aniyatoti na avadhārito. Purimapadāvadhāraṇavasena gahetabbatthattā vivaraṇīyatthavā. Atthato nikkhipitunti ‘‘tayo kusalahetū alobho adoso amoho’’tiādīsu (dha. sa. 1060) viya purimanayena dassitadhammeyeva hetupahātabbahetukabhedato atthadassanavasena niddisitunti attho.

1029. Abhiññāyuttavajjānaṃ mahaggatānaṃ parittārammaṇattābhāvā ‘‘mahaggatā vā iddhividhādayo’’ti vuttaṃ. Atītaṃsañāṇassa kāmāvacarattā ‘‘ceto…pe… ñāṇasampayuttā’’ti āha.

1035. Anantare niyuttānīti cutianantaraṃ phalaṃ anantaraṃ, tasmiṃ niyuttāni taṃ ekantena nipphādanato anatikkamanakānīti attho. Vuttappakārassa anantarassa karaṇaṃ anantaraṃ, taṃ sīlānīti yojetabbaṃ. Anekesu ānantariyesu katesu kiñcāpi balavatoyeva paṭisandhidānaṃ, na itaresaṃ, attanā pana kātabbakiccassa teneva katattā tassa vipākassa upatthambhanavasena pavattanato na itarāni tena nivāritaphalāni nāma honti, ko pana vādo paṭipakkhesu kusalesūti vuttaṃ ‘‘paṭipakkhena anivāraṇīyaphalattā’’ti. ‘‘Anekasmimpi…pe… natthī’’ti kasmā vuttaṃ, nanu anekesu ānantariyesu katesu balavaṃyeva paṭisandhidāyakanti tena itaresaṃ vipāko paṭibāhito hotīti āha ‘‘na ca tesa’’ntiādi. Tañca tesaṃ aññamaññaṃ appaṭibāhakattaṃ mātikāvaṇṇanāyaṃ vitthārena vicāritameva.

Atthato āpannaṃ aggahetvā yathārutavaseneva pāḷiyā atthaṃ gahetvā tesaṃ vādānaṃ tapparabhāvena pavattiṃ sandhāya ahetukavādādīnaṃ visesaṃ dassetuṃ ‘‘purimavādo’’tiādi vuttaṃ. Aniyyānikaniyyānikabhedaṃ pana sambhārakammaṃ bandhamokkhahetūti bandhamokkhahetuṃ paṭisedhentopi kammaṃ paṭisedheti. Sumaṅgalavilāsiniyaṃ pana vipākassa kammakilesasamādhipaññānaṃ hetubhāvato vipākopi bandhamokkhahetūti ‘‘natthi hetūti vadanto ubhayaṃ paṭibāhatī’’ti (dī. ni. aṭṭha. 1.170-172) vuttaṃ. Tattha kammaṃ paṭisedhentenapi vipāko paṭisedhito hoti, vipākaṃ paṭisedhentenapi kammanti tayopi ete vādā atthato ubhayapaṭisedhakāti veditabbā. Niyatamicchādiṭṭhinti ahetukavādādipaṭisaṃyutte asaddhamme uggahaparipucchāvinicchayapasutassa ‘‘natthi hetū’’tiādinā raho nisīditvā cintentassa tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu. Sattame atekicchabhāvaṃ patto nāma hoti. Yā evaṃ pavattā diṭṭhi, taṃ sandhāya vuttaṃ ‘‘niyatamicchādiṭṭhi’’nti. Tato purimabhāvā aniyatā.

1039. Sahajāta aññamañña nissaya atthi avigatādivisiṭṭhabhāvepi maggapaccayassa sampayogavisiṭṭhatādīpaneneva sahajātādivisiṭṭhatāpi viññāyatīti pāḷiyaṃ ‘‘sampayutto’’ti vuttanti ‘‘sampayogavisiṭṭhenā’’ti vuttaṃ. Magga…pe… dassetuṃ, na pana maggaṅgānaṃ aññamaññaṃ maggapaccayabhāvābhāvatoti adhippāyo. Evaṃ satīti yadi maggaṅgānaṃ maggapaccayalābhitāya pakāsano paṭhamanayo, evaṃ sante. Maggaṅgānipi vedanādayo viya maggahetukabhāvena vattabbattā amaggasabhāvānaṃ alobhādīnaṃ tadaññesaṃ tadubhayasabhāvānaṃ dhammānaṃ paccayabhāvadīpane tatiyanaye viya na ṭhapetabbānīti āha ‘‘ṭhapetvāti na vattabbaṃ siyā’’ti. Pubbeti purimanaye.

Dutiyanayepīti pi-saddena paṭhamanayaṃ sampiṇḍeti. Tena sammādiṭṭhiyā purimasmiṃ nayadvaye ṭhapitattā tassa sahetukabhāvadassano tatiyanayo āraddhoti dasseti. Tatiyanaye sammādiṭṭhiyā sahetukabhāvadassanaṃ anicchanto codako ‘‘kathaṃ dassito’’ti codetvā ‘‘nanū’’tiādinā attano adhippāyaṃ vivarati. Itaro ‘‘yathā hī’’tiādinā dassanena pahātabbahetubhāvena vuttānampi lobhādīnaṃ aññamaññaṃ sahajekaṭṭhasampayuttasaṅkhārakkhandhapariyāpannato dassanena pahātabbahetukasaṅgaho viya maggahetubhāvena vuttāyapi sammādiṭṭhiyā maggahetukabhāvopi yujjati maggahetusampayuttasaṅkhārakkhandhapariyāpannabhāvatoti dasseti.

Tato aññassevāti tato sammādiṭṭhisaṅkhātahetuto aññassa alobhādosasseva. Aññenāti ‘‘maggo hetū’’ti ito aññena. Alobhādosānaṃyeva adhippetattā tesaṃyeva āveṇikena maggahetūti iminā pariyāyena. Sādhāraṇena pariyāyenāti tiṇṇampi hetūnaṃ adhippetattā maggāmaggasabhāvānaṃ sādhāraṇena maggahetumaggahetūti iminā pariyāyena. Tesanti hetūnaṃ. Aññesanti hetusampayuttānaṃ. Atthavisesavasenāti ‘‘maggahetukā’’ti pāḷiyā atthavisesavasena. Amohena alobhādosāmohehi ca sesadhammānaṃ sahetukabhāvadassanavasena pavattā dutiyatatiyanayā ‘‘sarūpato hetuhetumantadassana’’nti vuttā. Tathāadassanatoti sarūpena adassanato. Atthena…pe… gamanatoti ‘‘maggaṅgāni ṭhapetvā taṃsampayutto’’ti (dha. sa. 1039) vacanato maggasabhāvānaṃ dhammānaṃ maggapaccayatāsaṅkhāto sampayuttānaṃ hetubhāvo sarūpato dassito. Maggahetubhūtāya pana sammādiṭṭhiyā sampayuttānaṃ hetuhetubhāvo atthato ñāpito hotīti attho.

1040. Asabhāvadhammo garukātabbo na hotīti ‘‘sabhāvadhammo’’ti vuttaṃ. Teneva paṭṭhānavaṇṇanāyaṃ (paṭṭhā. aṭṭha. 1.3) ‘‘ārammaṇādhipati jātibhedato kusalākusalavipākakiriyarūpanibbānavasena chabbidho’’ti vakkhati. Maggādīni ṭhapetvāti maggādīni pahāya. Aññesanti maggādito aññesaṃ. Adhi…pe… vassāti ārammaṇādhipatipaccayabhāvassa. Paññuttarattā kusalānaṃ lokuttarakathāya ca paññādhurattā vīmaṃsādhipatissa sesādhipatīnaṃ padhānatā veditabbā.

1041. Padesasattavisayattā paṭhamavikappassa sakalasattavasena dassetuṃ ‘‘kappasahassātikkamepi vā’’tiādi vuttaṃ. Laddhokāsaṃ yaṃ bhavissatīti laddhokāsaṃ yaṃ kammaṃ pāpuṇissati. Kappasahassātikkame avassaṃ uppajjanavipākattā tadapi…pe… vuccatīti. Aladdhattalābhatāya uppādādikkhaṇaṃ appattassa vipākassa anuppannabhāvo natthibhāvo pākaṭabhāvābhāvatoti vuttaṃ ‘‘natthi nāma na hotīti anuppanno nāma na hotī’’ti. Tatthāti arūpabhavaṅge.

Avipakkavipākaṃ kammaṃ sahakārīkāraṇasamavāyālābhena akatokāsaṃ vipākābhimukhabhāvābhāvato vipakkavipākakammasarikkhakanti vuttaṃ ‘‘aladdho…pe… deyyā’’ti. Kiccanipphattiyā asati uppannampi kammaṃ anuppannasamānanti ‘‘okāso na bhaveyyā’’ti etassa samatthatā na siyāti atthamāha. Tena apacayagāmikammakiccassa okāsābhāvo dassito. Pubbe niratthakattā uppattiyā okāso na bhaveyyāti payojanābhāvato kammuppattiyā okāsābhāvo vutto. ‘‘Vipākato aññassa pavattiokāso na bhaveyyā’’ti iminā asambhavatoti ayametesaṃ viseso. Dhuvavipākassa kammassa vipākena nidassanamattabhūtenāti adhippāyo. Ariyamaggaānantariyakammānaṃ viya mahaggatakammānaṃ niyatasabhāvatābhāvā aṭṭhasamāpattīnaṃ ‘‘balavavirahe’’tiādinā savisesanadhuvavipākatā vuttā. Ettha ca ‘‘pañca ānantariyakammānī’’ti nidassanamattaṃ daṭṭhabbaṃ niyatamicchādiṭṭhiyāpi dhuvavipākattā. Yassa kammassa katattā yo vipāko niyogato uppajjissati, so tassa anāgatakālepi uppādivohāraṃ labhati. So ca uppādivohāro āyūhitakammavasena vuccamāno bhāvinā āyūhitabhāvena maggo anuppannoti ettha vuttoti dassetuṃ ‘‘yaṃ āyūhitaṃ bhavissatī’’tiādi vuttaṃ.

1050. Upādānehi ādinnāti sambandho. Aññeti upādānārammaṇehi aññe anupādāniyāti attho. Ādikena gahaṇenāti ‘‘ahaṃ phalaṃ sacchākāsi’’nti evaṃ paccavekkhaṇañāṇasaṅkhātena gahaṇena. Idāni upetatthadīpakassa upa-saddassa vasena upādinna-saddassa atthaṃ vattuṃ ‘‘upādinnasaddena vā’’tiādi vuttaṃ. Tattha nibbānassa anajjhattabhāvato ‘‘amaggaphaladhammāyeva vuttā’’ti āha. Itarehīti ajjhattapadādīhi.

Tikanikkhepakathāvaṇṇanā niṭṭhitā.

Dukanikkhepakathāvaṇṇanā

1062. Mettāya ayanaṃ upagamanaṃ mettāyanaṃ, tañca attano santāne mettāya lābho uppādanaṃ sattānaṃ anupagamo atthato majjanamevāti ‘‘mettā, medana’’nti vatvā ‘‘sinehana’’nti āha.

1065. Tasmiṃ tasmiṃ visaye cittaṃ saṃrañjatīti cittassa saṃrañjanaṃ. Taṇhāvicaritādīti ādi-saddena esanādayo saṅgahitā. Taṇhāya vipulatā visayavasena pavattivasena vā veditabbā. Aniccādisabhāvassa rūpādikassa niccādito gahaṇaṃ abhiniveso visesato taṇhāvasena hoti taṇhārahitāya diṭṭhiyā abhāvāti upacāravasena nimittassa kattubhāvamāha ‘‘niccādito gaṇhantī visaṃvādikā hotī’’ti. Pākaṭena saddena labbhamānattā yathārutaviññāyamānattā ca visattikāsaddassa visatasabhāvo ‘‘padhāno attho’’ti vutto. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso. Tena taṃ bādhayissāmī’’tiādivasena (saṃ. ni. 1.151; mahāva. 33) mārena gahitatāya.

1066. Anatthacaraṇādianabhisandhānakatāya aṭṭhānabhūtesu ca vassavātādisaṅkhāresu uppannakopo viya sattesu atthācaraṇādinā āropanādhippāyesuyeva tadajjhāropanavasena pavatto yadipi anāyatanuppattiyā aṭṭhānāghātoyeva hoti, sattavisayattā pana sati cittassa ekantabyāpattiyaṃ kammapathabhedo hotiyevāti sakkā viññātuṃ, aṭṭhānuppattiyaṃ panassa na siyā kammapathabhedoti āha ‘‘sattesu uppanno aṭṭhānakopo karotī’’ti. Paṭighādipadānaṃ ghaṭṭanāpurimayāmavikāruppattisamaññādīsupi dassanato ‘‘paṭivirodhādipadāni tesaṃ visesanatthānī’’ti vuttaṃ.

1091. Dve dhammā tayo dhammāti saddantarasannidhānena paricchedavato bahuvacanassa dassanato ‘‘aparicchedena bahuvacanenā’’ti vuttaṃ. Uddeso katoti iti-saddo hetuattho. Tena bahuvacanena uddesakaraṇaṃ bahuvacanena pucchāya kāraṇanti dīpeti. Uddesānuvidhāyinī hi pucchāti. Tathā hi saṅkhāparicchinne uddese ‘‘katame vā tayo’’ti saṅkhāparicchinnāva pucchā karīyatīti. Uddesena dhammānaṃ atthitāmattavacanicchāyaṃ sabhāvabhūmikāraṇaphalādiparicchedo viya saṅkhāparicchedopi na kātabboti adhippāyena ‘‘aniddhāritaparicchede’’tiādi vuttaṃ. ‘‘Apaccayā dhammā’’ti padato pana heṭṭhā anekabhedabhinnā dhammā aparicchedena bahuvacaneneva uddiṭṭhā, uddhañca tathā uddisīyantīti taṃ sotapatitatāya bhedābhāvepi paramatthato appaccayadhammassa asaṅkhatadhammassa ca sopādisesanirupādisesarāgakkhayādiasaṅkhatādivacanavacanīyabhāvena upacaritabhedegahite padadvayena atthi kāci bhedamattāti aparicchedena bahuvacanena uddeso katoti yuttaṃ siyā. Uddesānusārīni pucchānigamanānīti tānipi tathā pavattāni. Niddeso pana yathādhippetasabhāvādiparicchedavibhāvanavaseneva kātabboti asaṅkhatā dhātu icceva kato paramatthato bhedābhāvadīpanatthanti daṭṭhabbaṃ. Kathetukāmatāvasena pucchanto yassa katheti, tena kātabbapucchāya karaṇato taggataṃ ajānanaṃ saṃsayaṃ vā anuvidhāyayeva pucchatīti ‘‘sabhāva…pe… ajānantassa vasena pucchā karīyatī’’ti vuttaṃ. Niddesato pubbetiādinā aṭṭhakathāyaṃ vuttaṃ pucchānusandhiṃyeva vibhāveti.

1101. Bhinditvāti vibhajitvā. Rūpāva…pe… viññeyyāti kāmāvacarakusalamahākiriyaviññāṇena mahaggatadhammānaṃ sammasanavasena yathāyogaṃ mahaggatappamāṇadhammānaṃ paccavekkhaṇādivasena rūparāgārūparāgasampayuttena akusalamanoviññāṇena mahaggatadhammānaṃ abhinivesanaassādanavasena taṃtaṃpaññattiyañca taṃtaṃvohāravasena pavattena āvajjanena ca yathāvuttaviññāṇānaṃ purecārikena kāmāvacaradhammā na viññeyyā. Itarenāti parittārammaṇena. Kāmāvacarānameva ārammaṇānanti niddhāraṇe sāmivacanaṃ. Rūpārammaṇādīhi viññāṇehi tattha rūpārammaṇena viññāṇenapi saddādīnaṃ aviññeyyatā rūpassa ca viññeyyatā. Evaṃ sesesupi yojanā daṭṭhabbā. Cakkhudvārikena saddādīnaṃ aviññeyyatā rūpassa viññeyyatātiādinā dvārabhedavasena yojetabbaṃ. Itaranti iṭṭhamajjhattaṃ aniṭṭhamaniṭṭhamajjhattañca. Rūpāvacarādayo kāmāvacaravipākādīhīti rūpāvacarārūpāvacaralokuttarapaññattiyo kāmāvacaravipākehi lokuttarā kāmāvacarato ñāṇavippayuttakusalakiriyehi akusalehi ca aviññeyyāti yojetabbaṃ. Nibbānassa avijānanasabhāvo eva attasambhavo.

1102. Rūpārūpāvacarakammūpapattibhave diṭṭhirahito lobho bhavāsavoti yathāvuttavisayo diṭṭhisahito sabbakāmāvacaradhammavisayo ca lobho kāmāsavo bhavituṃ yuttoti vuttaṃ ‘‘bhavāsavaṃ…pe… siyā’’ti. Kāmāsavabhavāsavavinimuttassa hi lobhassa abhāvaṃ sayameva vakkhatīti. Pāḷiyanti aṭṭhakathākaṇḍapāḷiyaṃ. Tattha yathā ‘‘kāmāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’’ti vuttaṃ, evaṃ ‘‘bhavāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’’ti avatvā ‘‘catūsudiṭṭhigatavippayuttalobhasahagatacittuppādesu uppajjatī’’ti (dha. sa. 1465) vuttattā ‘‘bhavāsavo…pe… yuttesu eva uppajjatī’’ti pāḷiyaṃ vuttoti sāvadhāraṇaṃ vuttaṃ. Tathā ca vakkhati ‘‘bhavāsavo catūsu diṭṭhigatavippayuttesu avijjāsavena saddhiṃ ekadhāva ekato uppajjatī’’ti (dha. sa. aṭṭha. 1473). Sopi rāgoti sassatadiṭṭhisahagato rāgo. Kāmabhavapatthanā viya kāmāsavoti yuttaṃ vattuṃ. Sassatadiṭṭhisahagatarāgakāmabhavapatthanānampi hi bhavāsavoti vattabbapariyāyo atthīti ‘‘sassatadiṭṭhisahagato rāgo bhavarāgavasena patthanā bhavāsavo nāmā’’ti vuttaṃ, na tesaṃ idha adhippetabhavāsavabhāvadassanatthanti aṭṭhakathāyaṃ adhippāyo daṭṭhabbo. Tathā hi ‘‘rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave āsavo bhavāsavo’’ti vuttanti. Tattha kāmabhavapatthanāya tāva kāmāsavabhāvo hotu, rūpārūpabhavesu sassatābhinivesasahagatarāgassa kathanti? Sopi yathāvuttavisaye kāmanavasena pavattito kāmāsavoyeva nāma. Sabbepi hi tebhūmakā dhammā kamanīyaṭṭhena kāmāti. Na cettha aniṭṭhappasaṅgo diṭṭhivippayuttalobhassa bhavāsavabhāvena visuṃ uddhaṭattā. Avassañcetamevaṃ viññātabbaṃ, itarathā rūpārūpabhavesu ucchedadiṭṭhisahagatassapi lobhassa bhavāsavabhāvo āpajjeyyāti. Kāmāsavādayo eva diṭṭhadhammikasamparāyikāsavabhāvena dvidhā vuttā.

1103. Idha pāḷiyāpi bhavāsavavinimuttalobhassa kāmāsavabhāvo na na sakkā yojetunti dassetuṃ ‘‘kāmāsavaniddese cā’’tiādi vuttaṃ. ‘‘Dhammacchando saddhā’’ti keci.

1105. Upādānakkhandhesveva pavattati tabbinimuttassa dhammassa jīvaggahaṇavisayassa paramatthato abhāvā. Rūpe…pe… viññāṇe vā pana na patiṭṭhāti rūpādīnaṃ aviparītasabhāvamatte aṭṭhatvā sayaṃ samāropitassa tesu parikappanāmattasiddhassa kassaci ākārassa abhinivesanato. Tenevāha ‘‘tato aññaṃ katvā’’ti. Tato upādānakkhandhato. Vedanādayopi hi keci diṭṭhigatikā aniccāti passantīti. Tatoti vā sarīrasaṅkhātarūpakkhandhato. ‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti hi vuttaṃ. Hotīti bhavati sassataṃ attāti attho. Aññanti brahmaissarādito aññaṃ.

Arūpabhavo viya rūparāgappahānena rūpabhavo kāmarāgappahānena pattabbo. Rūpībrahmānañca pañcakāmaguṇiko rāgo pahīyati, na vimānādīsu rāgoti so akāmarāgoti katvā kāmāsavo na hotīti aṭṭhakathāyaṃ paṭikkhittaṃ. Ṭīkākārehi pana kāmāsavabhavāsavavinimuttalobhābhāvadassanena rūpībrahmānaṃ vimānādirāgassapi kāmacchandādibhāvato diṭṭhivippayuttarūpārūpabhavarāgavinimutto sabbo lobho kāmāsavoti dassito. Tattha yuttaṃ vicāretvā gahetabbaṃ. Siyā āsavasampayutto kāmarāgena bhavarāgena vā sahuppattiyaṃ, siyā āsavavippayutto tadaññarāgena sahuppattiyaṃ, ‘‘catūsu diṭṭhigatā’’tiādipāḷiyā abhāvadassanena kāmāsavabhavāsavavinimuttalobhābhāvaṃ dassetvā ‘‘kāmāsavo’’tiādipāḷidassanena diṭṭhirāgassa kāmāsavabhāvaṃ sādheti. Pahātabbadassanatthanti pahātabbatādassanatthaṃ. Pahāneti pahānanimittaṃ.

1121. Jātiyāti khattiyasabhāvādijātisampattiyā. Gottenāti gotamagottādiukkaṭṭhagottena. Kolaputtiyenāti mahākulabhāvena. Vaṇṇapokkharatāyāti vaṇṇasampannasarīratāya. ‘‘Pokkhara’’nti hi sarīraṃ vuccatīti. Mānaṃ jappetīti mānaṃ pavatteti karoti. Pavatto māno pavattamāno. Puggalavisesanti seyyassa seyyotiādibhedaṃ puggalavisesaṃ. Seyyaṃ bhinditvā pavattamāno seyyamāno. Tiṇṇanti seyyassa seyyādīnaṃ tiṇṇaṃ ‘‘seyyohamasmī’’tiādinā aññaṃ puggalaṃ anissāya vuttānaṃ. Seyyādivasena attano mananaṃ paggaho māno, tassa karaṇaṃ seyyohamasmītiādipavattiyevāti vuttaṃ ‘‘seyyoti ādikiccakaraṇa’’nti.

1140. Sabbopi lobho abhijjhāsabhāvoti abhijjhā āsavadvayasabhāvā, kāmarāgo kāmāsavasabhāvo evāti āsavadvayaekāsavabhāvo abhijjhākāmarāgānaṃ viseso vutto. Na abhijjhā ca dhammā ṭhapetvā diṭṭhiṃ avijjañca noāsavasabhāvā. Abhijjhā ca āsavadvayasabhāvā eva, naabhijjhāsabhāvo ca lobho natthīti adhippāyena ‘‘noāsavalobhassa sabbhāvo vicāretabbo’’ti āha. Gaṇanāya hetuyā sattāti vuttanti pañhāvārapāṭhaṃ sandhāya vuttaṃ. Tattha hi ‘‘āsavo dhammo āsavassa dhammassa hetupaccayena paccayo. Āsavo dhammo noāsavassa dhammassa. Āsavo dhammo āsavassa ca noāsavassa ca. Noāsavo dhammo noāsavassa. Noāsavo dhammo āsavassa. Noāsavo dhammo āsavassa ca noāsavassa ca. Āsavo ca noāsavo ca dhammā noāsavassa hetupaccayena paccayo’’ti (paṭṭhā. 3.3.16) imesaṃ vārānaṃ vasena ‘‘gaṇanāya sattā’’ti vuttaṃ. Tattha yadi noāsavasabhāvopi lobho siyā, diṭṭhisampayuttacittassa vasena ‘‘āsavo ca noāsavo ca dhammā mohayathāvuttalobhā āsavassa dhammassa diṭṭhiyā hetupaccayena paccayo’’ti sattamo, pāḷiyaṃ āgataṃ sattamaṃ aṭṭhamaṃ katvā ‘‘āsavo ca noāsavo ca dhammā āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo’’ti navamo pañho vucceyya, na pana vuttoti. Evaṃ diṭṭhisampayuttalobhassa noāsavabhāvābhāvaṃ dassetvā itarassapi taṃ dassetuṃ ‘‘diṭṭhivippayutte cā’’tiādi vuttaṃ.

1162. Yathārūpe rūpappabandhe vattamāne puggalo gacchati tiṭṭhati nisīdatīti vuccati, tathā visadarūpassa uppādakaṃ cittaṃ iriyāpathūpatthambhakaṃ. Taṃ pana kusalato kiriyato ca pañcamajjhānacittaṃ abhiññāppattaṃ appattañca bhinditvā sattapaññāsa javanāni voṭṭhabbanañcāti aṭṭhapaññāsavidhaṃ. Sahajātadhammānaṃ akammaññabhāvakarattā thinamiddhasahagatacittaṃ visadāni rūpāni na samuṭṭhapeti na upatthambheti cāti vuttaṃ ‘‘iriyāpathaṃ sandhāretuṃ asakkonta’’nti.

1163. Vipakkhepi bhāvato anekantikattā rūpattāsādhakattaṃ. Garubhāvappatti lahutāviraho daṭṭhabbo. Satipi aññesampi akusalādīnaṃ lahutāvirahe thinamiddhānaṃ ekantato lahutāpaṭipakkhattā kāraṇānurūpattā ca phalassa ‘‘thinamiddhasamuṭṭhitarūpehī’’ti vuttaṃ. Na jāgara…pe… santatinti etena nāmakāye supanassa asiddhataṃ dasseti. Middhassa phalattāti ettha middhaṃyeva niddākāraṇanti nāyaṃ niyamo icchito, niddākāraṇameva pana middhanti niyamo icchitoti daṭṭhabbo. Tathā hi khīṇāsavānaṃ niddāya middhato aññaṃ kāraṇaṃ karajakāyassa dubbalabhāvo aṭṭhakathāyaṃ dassitoti.

Chādanaṃ, avattharaṇaṃ vā onāho, so rūpasseva sabhāvoti parassa āsaṅkaṃ manasi katvā āha ‘‘tena saha vuttā onāhapariyonāhā cā’’ti. Asaṅkocavasena visadā pavatti vipphārikabhāvo. Āvaraṇabhāvo viyāti etena āvaraṇasabhāvattepi middhassa tabbidhuro anaññasādhāraṇattā onahanādibhāvoti dasseti. Sāmaññañhi pañcannampi kāmacchandādīnaṃ āvaraṇasabhāvoti āvaraṇabhāvasadisassa onahanādibhāvassa nāmakāye labbhamānassa gahitatāti etthādhippāyo.

Pānanti anuyogoti ca taṃkiriyāsādhikā cetanā adhippetāti surāpānassa surā…pe… yogassa ca akusalabhāvena upakkilesadubbalīkaraṇabhāvo yuttoti vutto. ‘‘Surāmerayassa ajjhoharaṇaṃ pānaṃ pamādaṭṭhānānuyogo cā’’ti parassa adhippāyo. Nīvaraṇaṃ hutvā vātiādinā idaṃ dasseti ‘‘nīvaraṇasabhāvānaṃ nīvaraṇasampayuttabhāvadassanaparāya codanāya nīvaraṇanti katthaci adiṭṭhapayogassa asampayuttassa rūpassa yathālābhato gahaṇaṃ ñāyoyeva na hoti, siddhanīvaraṇabhāvasampayuttasabhāvānaṃyeva pana gahaṇanti taṃsabhāvā arūpadhammāyeva dassitā, na rūpanti thinaṃ viya middhampi arūpamevāti viññāyatī’’ti. Yanti yena vacanena. Asambhavavacanatoti asambhavavacanabhāvato.

Tenāti tena rūpārammaṇassa chandarāgassa pahānavacanena. Rūpappahānato aññoti katvā rūpe chandarāgappahānaṃ ‘‘añño kāro’’ti vuttaṃ. Yaṃ aṭṭhakathāyaṃ ‘‘aññathā’’ti vuttaṃ. Idantiādinā ‘‘taṃ pajahathā’’ti pāḷiyā na nippariyāyappahānaṃ adhippetanti dasseti. Arūpasseva yujjatīti sududdasaṃ dūraṅgamādippavattakaṃ cittaṃ taṃsampayutto arūpadhammoyeva vibandhituṃ samatthoti dasseti. Cetaso pariyuṭṭhānanti kusalacittassa gahaṇaṃ. Nīvaraṇāni hi uppajjamānāni uppajjituṃ appadānena kusalavāraṃ gaṇhantīti vuccanti. Gahaṇañcettha pariyuṭṭhānaṃ ‘‘corā magge pariyuṭṭhiṃsū’’tiādīsu viya.

1176. Uddhaccaṃ kukkuccañca saha vuttanti uddesapucchānigamane sandhāya vuttaṃ. Yaṃ pana aṭṭhakathāyaṃ uddhaccassa kukkuccena vinābhāvakāraṇaṃ vatvā ‘‘bhinditvā vutta’’nti vuttaṃ, taṃ ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’ti padassa niddese uddhaccakukkuccānaṃ visuṃ niddiṭṭhataṃ sandhāya vuttaṃ. Kāmacchandassa ukkaṭṭhanīvaraṇatā orambhāgiyabhāvo. So hi rūparāgārūparāgappakārakāmacchandaṃ upādāya tato tibbakiccatāya ‘‘ukkaṭṭhanīvaraṇa’’nti vuccati. Kāmacchandanīvaraṇantveva lobho vutto, na bhinditvā. Kāmacchandanīvaraṇassa ca anavasesato anāgāmimaggena pahāne vuccamāne catutthamaggavajjho lobho anīvaraṇasabhāvo āpajjatīti āha ‘‘yadi…pe… siyā’’ti. Nonīvaraṇo rūparāgārūparāgappakāro lobhadhammo nīvaraṇassa avijjādikassa. Ādi-saddena ‘‘nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa hetupaccayena paccayo’’ti (paṭṭhā. 3.8.25) ime pañhe saṅgaṇhāti. Cattārīti vuttaṃ nīvaraṇapadamūlakānaṃ tiṇṇaṃ nonīvaraṇamūlakassa ekassa vasena. Nīvaraṇanonīvaraṇatadubhayamūlakānaṃ pana tiṇṇaṃ tiṇṇaṃ vasena navāti vuttaṃ. Tasmāti yathādassitanayāya pāḷiyā abhāvā nonīvaraṇalobhābhāvā.

1219. Tenevāti purimadiṭṭhiākāreneva uppajjamānena. Diṭṭhigatikehi vuccamānānaṃ ‘‘niccaṃ subha’’nti evamādivacanānaṃ, diṭṭhirahitehi vuccamānānaṃ gaganakusumādilokavohāravacanānañca vatthūni vācāvatthumattānīti āha ‘‘vācā…pe… vā’’ti.

1221. Cittena paraloke ṭhitoti yasmiṃ loke nibbattivasena sayaṃ ṭhito, tato aññaṃ lokaṃ paralokoti cittena gahetvā ṭhito.

1236. Na hi purimehītiādinā paṭhamamaggādīhi samugghāṭitaapāyagamanīyabhāvādikā eva rāgādayo dutiyamaggādīhi pahīyantīti dasseti.

1287. Upaṭṭhitepi duggatinimittādike na tathā tibbo lobho uppajjati, yathā sugatinimittādiketi āha ‘‘balavanikantivirahenā’’ti.

1301. Ekasmiṃ cittuppāde uppannānaṃ viya ekasmiṃ santāne uppannānampi sahapavattipariyāyo atthīti pahānekaṭṭhena rāgaraṇena vicikicchuddhaccasahagatamohassa saraṇatā vuttā. Uddhaccavicikicchāhi yo moho sahajāto bhave, sopi rāgena saraṇo pahānekaṭṭhabhāvatoti. Lobhadosamohatadekaṭṭhakilesataṃsampayuttakkhandhataṃsamuṭṭhānakammabhedato sabbassapi akusalassa saṅgahaṇavasena pavatto saraṇapadaniddeso araṇavibhaṅgasuttenapi aññadatthu saṃsandatīti dassetuṃ ‘‘araṇavibhaṅgasutte’’tiādimāha. Yaṃ pana aṭṭhakathāyaṃ sampayogappahānekaṭṭhabhāvadīpanena rāgādīnaṃ sabbesaṃ vā akusaladhammānaṃ saraṇabhāvadassanaṃ, taṃ pāḷiyā yathādassitadhammānaṃ aññamaññasaraṇabhāvadassanaparaṃ, tadaññadhammānaṃ saraṇabhāvapaṭisedhanaparanti araṇavibhaṅgasuttavirodhoti daṭṭhabbaṃ. Suttantadesanāya vā pariyāyakathābhāvato nippariyāyato saraṇabhāvo viya araṇabhāvopi akusaladhammānaṃyevāti tathāpavattāya aṭṭhakathāya na koci suttavirodhoti daṭṭhabbaṃ.

Suttantikadukanikkhepakathāvaṇṇanā

1313. Ahaṃ-saddena hetubhūtena yo atthoti ettha ahaṃ-saddo atthoti adhippeto. Atthāvabodhanattho hi saddappayogo. Atthaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā pana iti-saddena parato payuttena saddapadatthako jāyati yathā gāvīti ayamāhāti go-saddaṃ āhāti viññāyati. Tena viññattivikārasahito saddo paññattīti dasseti. Tathā hi ‘‘buddhassa bhagavato vohāro lokiyasote paṭihaññatī’’tiādinā (kathā. 347) paññattiyā vacanabhāvaṃ sādhayati. Aññathātiādinā paññattiyā asaddasabhāvatte dosamāha. Adhivacanāditā siyā, tathā ca adhivacanādīnaṃ adhivacanapathādito viseso na siyāti dukoyeva na sambhaveyyāti adhippāyo. Aṭṭhakathāyaṃ pana sakasantatipariyāpanne rūpādayo dhamme samūhato santānato ca ekattavasena gahetvā ahanti vohariyamānā upādāpaññatti saṅkhāyati voharīyatīti saṅkhāti adhippetā. Tathā sesesu yathāsambhavaṃ daṭṭhabbaṃ. Tenevāha ‘‘dattoti ettāvatā sattapaññattiṃ dassetvā aññampi upādāpaññattiṃ dassetu’’ntiādi. Padatthassāti ahaṃ-saddādipadābhidheyyassa, paramatthassa vā. Adhivacanaṃ saddoti adhippāyena ‘‘vadantenā’’tiādi vuttaṃ. So hi attanā ñāpetabbamatthaṃ sayaṃ ñāto eva ñāpetīti aggahitasambandhassa na saddo atthappakāsanasamatthoti vuttaṃ ‘‘pubbe gahitasaññenā’’ti. Visesena ñāyatīti samaññāti saṃ-saddassa visesatthataṃ āha.

Karīyatīti idaṃ imassatthassa adhivacananti evaṃ nikkhipīyati. Nāmabhūtaṃ vacanameva taṃ taṃ atthaṃ niddhāretvā sahetukaṃ katvā vadati byañjayati cāti āha ‘‘nāmamicceva vuttaṃ hotī’’ti. Tenevāha ‘‘na hi pathavī’’tiādi. Pathavīsaṅkhātanti pathavī-saddābhidheyyaṃ.

Ācariyāti aṭṭhakathāya saṃvaṇṇanakā ācariyā, na aṭṭhakathācariyāti adhippāyena vadati. Mātikāyanti mātikāvaṇṇanāyaṃ. Tenāti mātikāvaṇṇanāvacanena. Imissā pāḷiyā aṭṭhakathāya ca atthadassanassa etassa yathāvuttassa ācariyavādassa virodho siyā, tameva virodhaṃ ‘‘na hī’’tiādinā vivarati. Tattha adhivacanapathādibhāvena vuttānaṃ dhammānaṃ pakāsakassa sabhāvassa viññattivikārasahitasaddasseva vacanamattaṃ adhikāraṃ katvā pavattiādi yujjati, na asabhāvassāti adhippāyena ‘‘uppādavayakiccarahitassā’’tiādi vuttaṃ. Tattha aniddhāritasabhāvassāti paramatthato anupaladdhasabhāvassa.

Duvidhāti paññāpanapaññāpitabbabhedato duvidhā. Yathāvuttappakārāti uppādavayakiccarahitātiādippakārā. Aṭṭhakathāyaṃ puggalapaññattivaṇṇanāyaṃ. Nanu ca tattha upanidhāpaññattiādayo aparāpi paññattiyo vuttā, atha kasmā ‘‘cha paññattiyova vuttā’’ti vuttaṃ? Saccaṃ vuttā, tā pana vijjamānapaññattiādīsu chasu eva antogadhāti ‘‘aṭṭhakathāyaṃ vijjamānapaññattiādayo cha paññattiyova vuttā’’ti vuttaṃ.

Tattha rūpādi viya avijjamānattā paññāpitabbattā ca avijjamānapaññatti, avijjamānassa ca sattarathādiatthassa paññāpanato avijjamānapaññattīti evaṃ avijjamānapaññattivacanena yathāvuttā duvidhāpi paññatti saṅgahitāti āha ‘‘avijjamāna…pe… vuttā’’ti. Itarehīti vijjamānapaññattiādīhi avasesehi pañcahi, rūpavedanādīnaṃ sattarathādīnañca atthānaṃ pakārehi ñāpanato taṃtaṃvācako saddoyeva visayabhedato vijjamānapaññattiādibhedā paññatti saṅkhādīhi dasahi padehi vuttāti ayaṃ purimo attho, so ca yathārutavaseneva pāḷiyā viññāyamānattā ‘‘pāḷianugato ujuko’’ti ca vutto. Yadi cātiādīsu sattādikā yathāvuttappakārā upādāpaññatti yadi avijjamānapaññatti, sā atthīti na vattabbā. Avijjamānā ca sā paññāpitabbato paññatti cāti tesaṃ ācariyānaṃ laddhīti adhippāyo. Idāni tassā laddhiyā vasena paññattipathāti vuttadhammānampi vijjamānapaññattibhāvāpatticodanena tattha dosaṃ dasseti ‘‘yathā cā’’tiādinā. Tatoti yasmā avijjamānattā paññāpitabbattā ca sattarathādīnaṃ avijjamānapaññattibhāvo viya vijjamānattā paññāpitabbattā ca sabbesaṃ sabhāvadhammānaṃ vijjamānapaññattibhāvo āpajjati, tasmāti attho.

‘‘Athā’’tiādinā paññattipathaniddesato visiṭṭhassa paññattidhammaniddesassa sayameva kāraṇamāsaṅkati. ‘‘Nāpī’’tiādinā tassa kāraṇassa asiddhataṃ dasseti. ‘‘Purisoti saṅkhā’’tiādīsu saṅkhādayopi nāmādīhi atthato avisiṭṭhā vuttāti āha ‘‘saṅkhādisaddānaṃ samānatthattā’’ti. Vacanaggahaṇaṃ vacanuccāraṇaṃ. Aññassāti nāmapaññattiṃ sandhāyāha. Tesanti saṅketaggahaṇavacanaggahaṇānaṃ. Asamatthatā na sambhavatīti yojanā. Tameva asambhavaṃ ‘‘yadi hī’’tiādinā vivarati. Paññattiyāti nāmapaññattiyā. Paññattipaññāpaneti yāya nāmapaññattiyā upādāyapaññatti rūpādayo ca paññāpīyanti, yā ca sotadvāraviññāṇasantānānantaramuppannena gahitapubbasaṅketena manodvāraviññāṇasantānena gayhati, sā ayaṃ nāmāti tassā paññāpane asaṅkarato ṭhapane. Atha vā sotadvāraviññāṇasantānānantaramuppannena manodvāraviññāṇasantānena paññattiyā gāhāpane paricchindane. Tassā aññā paññatti vattabbā siyāti tassā nāmapaññattiyā ñāpane saṅketaggahaṇavacanaggahaṇānaṃ sahakārīkāraṇabhūtā aññā nāmapaññatti atthīti vattabbā anuññātabbā siyā. Tato atthavijānanameva na siyāti kevalāni saṅketaggahaṇavacanaggahaṇāni atthapaññāpane viya paññattiñāpanepi asamatthāni, paññatti ca ñātāyeva tesaṃ sahakārīkāraṇaṃ taṃjānanatthaṃ paññattianantaraparikappane ca anavatthānāpattīti atthādhigamassa sambhavo eva na bhaveyya.

Saṅketo rūpādīsu na kiñci hoti, bhūtādinimittaṃ bhāvanāvisesañca upādāya vohariyamānā kasiṇādipaññatti viya taṃ taṃ saṅketitabbaṃ saṅketakaraṇañca upādāya vohāramatto, tassa ca paññāpikā nāmapaññattīti yathāvuttadosāpattiṃ dassento ‘‘nāpi saṅketaggahaṇa’’nti avoca. Nanu ca atthavijānanāsambhavacodaneneva saṅketaggahaṇābhavopi dassitoti? Saccametaṃ, saṅkete pana ācariyānaṃ matibhedo vijjati. Tattha ekapakkhiko ayaṃ dosoti dassanatthaṃ tassa visuṃ vacanaṃ vuccamānā rūpādayo dhammāvacanatthā paññāpitabbā ca, tadabhidhāyako saddo paññattīti. Ettāvatā sabbavohāro sijjhatīti adhippāyena ‘‘vacana…pe… janaṃ natthī’’ti āha. Paññattiyā vacanabhāvo siddho paṭihananasotabbatādīpakattā tesaṃ pāṭhānanti adhippāyo. Ādi-saddena ‘‘atthi keci buddhassa bhagavato vohāraṃ suṇanti, niruttipaṭisambhidā paccuppannārammaṇā’’ti evamādiṃ saṅgaṇhāti. Tasmāti yasmā ‘‘paññattidhammā’’ti padassa yathāvuttapaññattiyo atthoti etasmiṃ pakkhe mātikāvaṇṇanāya virodho, aṭṭhakathāyaṃ avuttatā, imissā pāḷiyā ananugamo, sabbe dhammā paññattīti niddisitabbatā, paññattipathapadassa navattabbatā, anavatthānāpattito atthavijānanāsambhavoti aneke dosā, viññattivikārasahitassa pana saddassa paññattibhāve yathāvuttadosābhāvo anekesaṃ pāṭhappadesānañca anulomanaṃ, tasmā. Tattha yuttaṃ gahetabbanti adhippāyenāha ‘‘pāḷi…pe… tabbo’’ti.

Yadi sattātiādinā saddassa paññattibhāve aṭṭhakathāya virodhamāha. Evaṃ paññattibhāve yadi saddassa paññattibhāvo, tassa paramatthato vijjamānattā rūpādiatthassa ca paññāpanato vijjamānapaññattibhāvo eva siyā, na avijjamānapaññattibhāvo. Na hi te sattādayo paññattīti. Evañca avijjamānapaññattiyā abhāvo eva siyā. Vuttā ca aṭṭhakathāyaṃ (pa. pa. aṭṭha. 1 mātikāvaṇṇanā) ‘‘avijjamānapaññattī’’ti. Itaro visayassa avijjamānattā tassa avijjamānapaññattibhāvoti yathāvuttavirodhābhāvaṃ dassento ‘‘avijjamānāna’’ntiādimāha. Idāni sattādivisayassa kenacipi pariyāyena atthitāya abhāvadassanena tabbisayāya paññattiyā avijjamānapaññattibhāvaṃyeva vavatthapeti ‘‘ayañca vādo’’ti. Vijjamānā eva sattādayo rūpādisabhāvābhāvavasena ‘‘avijjamānā’’ti vuccanti, na sabbathā abhāvato. Tathā hi tathā tathā paññāpiyamānabhāvena viññāyantīti yathāvuttarūpo vādo ‘‘rūpaṃ atthīti? Hevatthi heva natthīti. Sevatthi seva natthīti. Na hevaṃ vattabbe. Sevatthi seva natthīti. Āmantā. Atthaṭṭho natthaṭṭho’’ti (kathā. 306) evaṃ pavattāya hevatthikathāya. Tattha hi rūpādayo dhammā rūpādisabhāvena atthi, vedanādisabhāvena natthi, tasmā sabbamevidaṃ evaṃ atthi evaṃ natthīti evaṃladdhike sandhāya ‘‘rūpaṃ atthī’’ti pucchā sakavādissa. ‘‘Hevatthi heva natthī’’ti vissajjanaṃ paravādissa. Atha naṃ sakavādī yadi rūpameva evaṃ atthi evaṃ natthīti laddhi, evaṃ sante so eva atthi so eva natthi nāmāti pucchanto ‘‘sevatthī’’ti āha. Itaro teneva sabhāvena atthitaṃ, teneva natthitaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho sakabhāvena atthitaṃ, parabhāvena natthitaṃ sandhāya paṭijānāti. Tato sakavādī ‘‘atthaṭṭho natthaṭṭho’’tiādinā atthitā vā natthitā vā aññamaññaviruddhā ekasmiṃ dhamme vinā kālabhedena asambhavattāti kiṃ ekattaṃ āpajjatīti dassento paravādiṃ niggaṇhātīti. Paṭisiddhoti ca ‘‘rūpaṃ ‘rūpa’nti hevatthi, rūpaṃ ‘vedanā’ti heva natthī’’tiādinā (kathā. 306) vuttāya rūpavedanāsaññāsaṅkhāraviññāṇānaṃ sakabhāvena atthitāya parabhāvena natthitāya ca paṭisedhanena sattādīnampi tathābhāvo paṭisedhito hotīti katvā vuttaṃ.

Rūpādayo na hontīti rūpādisabhāvā na honti. Tathā tathāti samūhasantānādivasena. Vicittasaññā parikappavasena uppajjati. Yadi sattarathādisaññāvalambito vacanattho vijjamāno na hoti, nanu sattarathādiabhilāpā anariyavohārā jāyantīti āha ‘‘na ca te abhilāpā’’tiādi. Attano vasena kiñci ahontaṃ paññāpakassa vacanasseva vasena paññāpitabbattā paññattivohāraṃ labhati. Imināva adhippāyenātiādi ‘‘sayaṃ avijjamāno’’tiādinā vuttamevatthaṃ sandhāyāha. Tanti sattādiggahaṇaṃ. ‘‘Brahmavihāracatukkaṃ sattapaññattiṃ ārabbha pavattattā navattabbārammaṇaṃ nāma hotī’’tiādinā aṭṭhakathāyaṃ (dha. sa. aṭṭha. 1421) tattha tattha na vattabbanti vuttaṃ. Yadi parittādibhāvena na vattabbaṃ, kathaṃ avijjamānassa sattādikassa paccayabhāvoti āha ‘‘khandhasamūhasantāna’’ntiādi. Tanti khandhasamūhasantānaṃ. Tadupādānabhūtanti puggaloti gahaṇapaññattīnaṃ kāraṇabhūtaṃ. Yadi puggalasaññāya sevamānassa kusalādiuppatti hoti, kathaṃ puggaladassanaṃ micchādassananti paṭisiddhanti āha ‘‘yasmā panā’’tiādi. Pathavīdhātu upalabbhatīti puggalābhāve vipakkhavasena nidassanamāha. Idañhettha anumānaṃ. Na rūpādayo vivecetvā puggalo upalabbhati tesaṃ aggahaṇe tathārūpāya buddhiyā abhāvato sevanādayo viyāti. Puggalo upalabbhati sacchikaṭṭhaparamatthena yo chaviññāṇaviññeyyoti saṃsarati muccati cāti evaṃ diṭṭhiyā parikappitapuggalova paṭisedhito, na vohārapuggaloti dassento ‘‘paṭise…pe… diṭṭhī’’ti āha.

Gāthāya pañcasu khandhesu rūpaṃ vedanā saññā cetanā viññāṇanti etesu kaṃ nāma dhammaṃ sattoti jānāsi nu, etesu ekampi sattoti gaṇhituṃ nārahatīti dasseti. Atha etehi añño eko satto atthīti paccesi. Evampi māra diṭṭhigataṃ nu te. Nu-saddo diṭṭhigatameveti avadhāraṇattho. Kasmā? Yasmā suddhasaṅkhārapuñjoyaṃ. Tamevatthaṃ vivarati ‘‘nayidha sattūpalabbhatī’’ti. Yasmā paccakkhato vā anumānato vā anupaladdhito natthi ettha koci satto nāmāti adhippāyo. Yadi satto natthi, kathaṃ satto saṃsāramāpādītiādi nīyatīti. Kimettha netabbaṃ, sattoti vohārasatto adhippeto, yasmā satta-saddo vohāre pavattatīti. Dutiyagāthāya sambandhaṃ dassento ‘‘satto panā’’tiādimāha. Aṅgasambhārāti aṅgasambhārato akkhacakkaīsādiaṅgasambhāramupādāyāti attho. Sattoti vohāro.

Avijjamānassāti accantaṃ avijjamānassa sasavisāṇādikassa. Yadi accantaṃ avijjamānaṃ, kathaṃ taṃ gayhatīti āha ‘‘parikappita’’nti. Lokasaññātaṃ ghaṭādi. Ettha pana yathā attānaṃ ārabbha uppajjamānakadhammānaṃ taṃsantatipatitānañca kilesupatāpābhāvena assatthabhāvapaccayatāya uppādādirahitampi nibbānaṃ ‘‘assāsanakarasa’’nti vuccati, evaṃ attānaṃ ārabbha pavattanakadhammavasena uppādādirahitāpi paññatti pavattāti vuttā. Hetuattho vā antonītoti pavattitā vohāritāti attho daṭṭhabbo. Tathā nāmapaññatti paññapetabbamatthaṃ gahitāyeva paññāpeti, viññatti viya adhippāyaṃ viññāpetīti sā gahetabbābhāvato vuccamānatthadvārena vuccamānāti vuttā. Paññāpitabbapaññattiyā pana vuccamānabhāve vattabbameva natthi. Tathā pakārato ñāpanabhāvena ñāpetabbañāpananti katvā gahetabbattāyeva ca tassā aniddhāritasabhāvatā paṭikkhittā daṭṭhabbā. Na hi sabhāvadhammānaṃ kakkhaḷaphusanādi sarūpato saddena vacanīyabhāvaṃ bhajati, apica kho nesaṃ kāladesādibhedabhinnānaṃ vinivattaaññajātiyako sajātiyasādhāraṇo pubbasaṅketānurūpaṃ ajjhāropasiddho sāmaññākāro vacanīyo. Tatthāpi na vinā kenaci pavattinimittena saddo pavattatīti tassa pavattinimittabhūto lokasaṅketasiddho taṃtaṃvacanatthaniyato sāmaññākāraviseso nāma paññattīti pubbācariyā. So hi tasmiṃ tasmiṃ atthe saddaṃ nāmeti, tassa tassa vā atthassa nāmasaññaṃ karotīti nāmaṃ, pakārehi ñāpanato paññatti cāti.

Kassa pana so ākāravisesoti? Paññāpetabbatthassāti veditabbaṃ. Anekākārā hi atthāti. Evañca katvā tassā paññattiyā gahetabbatāvacanañca samatthitaṃ bhavati, avassañca etamevaṃ sampaṭicchitabbaṃ. Aññathā vacanavacanīyabhedānaṃ saṅkaro siyā, sabbopi attho sabbassa saddassa vacanīyo, sabbo ca saddo sabbassa atthassa vācakoti na cettha saṅketaggahaṇeneva tesaṃ pavattāti sakkā vattuṃ vavatthitesu eva tesu saṅketaggahaṇassa pavattito.

Apare pana ‘‘yathā dhūmato aggianumāne na kevalena dhūmeneva aggi viññāyati, dhūmassa pana agginā avinābhāvasaṅkhāto sambandho viññāyamāno dhūmena aggi viññāyati, evaṃ saddena atthavijānane na kevalena saddena tadattho viññāyati. Taṃtaṃsaddassa pana tena tena atthena avinābhāvasaṅkhāto sambandho viññāyamāno tena tena saddena atthaṃ ñāpetīti veditabbaṃ. Aññathā aggahitasambandhenapi saddasavanamattena tadattho viññāyeyyāti. Yo yamettha yathāvuttarūpo sambandho, so tassa tassa atthassa saññāpanabhāvena nāmanti paramatthato abhāvā lokasaṅketavasena lokasaṅketoti vā siddho ñātoti lokasaṅketasiddhoti, saddena pakāsiyamānānaṃ atthappakārānaṃ adhigamahetutāya pakārato ñāpanato paññattīti ca vutto’’ti vaṇṇayanti.

Saṅkhatāsaṅkhatavinimuttassapi ñeyyavisesassa abhāve ghaṭādisaddābhidheyyā viya pathavīphassādisaddavacanīyopi na labbhatiyevāti sabbavohāralopo siyā. Yasmā ca rūpārūpadhammā pabandhasaṅkhātataṃtaṃvisesākāravaseneva pavattanti, na kevalā, tasmā tesaṃ te saṇṭhānasamūhaavatthāvisesākārā yadipi paramatthato kiñci na honti, paramatthato pana vijjamānānaṃ rūpādīnaṃ upādānānaṃ vasena vijjamānabhāvaṃ labhitvā taṃtaṃgahaṇānurūpaṃ taṃtaṃabhilāpādhikaraṇaṃ bhavati. Upādāyapaññatti hi upādānato yathā aññā anaññāti ca na vattabbā, evaṃ sabbathā atthi natthīti ca na vattabbā. Tayopi hi ete santāyevāti evaṃ tāva mātikāvaṇṇanāya na koci virodho. Saṅkhāyati saṃkathīyatīti saṅkhāti ayamattho kathetabbabhāvena vacanattheyeva niruḷho, na vacanasminti vacanapakkhassa ujukatā sambhavati. Vacanapakkhoyeva pāḷianugato, na paramparāgato yathāvutto atthoti kuto panetaṃ labbhā. Na hi anīto attho pāḷiananugato, nāpi sabbā pāḷinītatthā evāti yathāvuttā duvidhā paññattiyo aṭṭhakathāyaṃ chahi paññattīhi yathāsambhavaṃ vuttāyevāti siddhametaṃ atthīti na vattabbāti.

Yadi paramatthato atthitāpaṭisedho, iṭṭhametaṃ. Atha vohārato, sattarathaghaṭādīhi sattarathādivacanappayogoyeva na sambhaveyyāti. Na hi vacanīyarahito vacanappayogo atthīti. Paramatthadhammānaṃ asabhāvadhammabhūtāya paññattiyā vibhāgadassanatthā adhivacanādidukattayadesanāti na paramatthadhammānaṃ rūpādīnaṃ paññattibhāvāpattīti. Na ca paññattipathapaññattidhammaniddesānaṃ avisesavacanaṃ yuttaṃ, saddasseva pana paññattibhāve siyā kāci tesaṃ visesamattā. Paññāpitabbassa aparamatthasabhāvasseva paññattibhāvo adhippetoti na sabbo paññattipatho paññattisaddena vutto, paññatti ca paññāpetabbabhāvena vuttāti paññattipathapadaṃ vattabbameva. Evañcetaṃ icchitabbaṃ. Itarathā saddassa ca paññāpitabbatāya paññattipathabhāvoti paññattipadaṃ na vattabbaṃ siyāti ca sakkā vattuṃ, nikkhepakaṇḍe vibhattāyeva paññatti ‘‘puriso māgaṇḍiyo’’ti etthāpi dassitāti na na sakkā vattuṃ. Tathāpi hi yathāvuttaupādāyapaññattināmapaññattīnaṃ sabhāvasambhavatoti saṅkhādisaddānaṃ samānatthatāpi tesaṃ matimattameva, viññatti viya adhippāyaṃ viññāpentā sayaṃ ñātāyeva nāmapaññatti paññāpetabbamatthaṃ paññāpeti gahitasarūpatāya padīpo viya rūpagatavidhaṃsaneti na paññattiantaraparikappanena payojanaṃ atthi paññāpetabbatthapaññāpane, nāmapaññattipaññāpane pana upādānabhedabhinnā upādāyapaññatti viya taṃtaṃvacanavacanatthabhedabhinnā nāmapaññattīti aññā paññatti icchitā eva. Na ca anavatthānadoso taṃtaṃvacanassa tadatthavibhāvane sahakārīkāraṇabhāvena paṭiniyatasarūpattā. Etena saṅketaggahaṇābhāvopi paṭisiddho daṭṭhabbo, tathā nāmapaññattiyā payojanābhāvo. Dassitappayojanā hi sā pubbeti.

‘‘Vohāro lokiyasote paṭihaññatī’’tiādīsu sotabbassa saddassa vasena tabbisayabhūtā vohārādayo paṭihananasotabbatāpariyāyena vuttāti daṭṭhabbā. Saddoyeva vā tattha vohārādisahacāritāya tathā vutto. Na hi sakkā sabbattha ekarasā desanā pavattīti vattuṃ. Tathā hi katthaci sukhā dukkhā, sukhāpi vedanā dukkhāti vuccanti, dukkhā sukhā, dukkhāpi sukhāti, evaṃ yathāvuttā duvidhāpi paññatti adhivacanādipāṭhassa atthabhāvena aṭṭhakathāyaṃ vuttāyevāti. Ayaṃ saṅkhatāsaṅkhatavinimuttaṃ ñeyyavisesaṃ icchantānaṃ vasena vinicchayo.

1316. Satipi paresaṃ sāmaññādināmakārakānaṃ nāmakaraṇabhāve parānapekkhatāya tato ativiya yutto idha nāmakaraṇasabhāvo ukkaṃsaparicchedena nāmakaraṇatthoti adhippetoti dassetuṃ ‘‘aññaṃ anapekkhitvā’’tiādimāha. Nāmakaraṇasabhāvatā na hoti asabhāvikatāya kadācideva pavattito cāti adhippāyo. Sabhāvasiddhattāti vedanādīnaṃ vedanādināmakaraṇadhammataṃ āha. Yadi vedanādīnaṃ kenaci akataṃ sakanāmaṃ ādāyayeva pavattanato opapātikanāmānaṃ nāmakaraṇaṭṭhena nāmabhāvo, evaṃ sati pathavīādīnampi nāmabhāvo āpajjati, aññathā pathavīādinidassanameva na siyāti anuyogaṃ manasi katvā āha ‘‘pathavīādinidassanenā’’tiādi. Ekadesasāmaññena hi yathādhippetena upamā hoti, na sabbasāmaññenāti. Evampi yadi sabhāvasiddhanāmattā vedanādayo nāmaṃ, pathavīādīnampi anivattanīyo nāmabhāvoti āha ‘‘niruḷhattā’’tiādi. Tena yaṃnimittaṃ vedanādīsu nāmasaddappavatti, satipi tadaññesaṃ taṃnimittayoge go-saddo viya kukkuṭādisattapiṇḍe niruḷhato vedanādīsu nāma-saddo pavattoti dasseti. Tathā hi anekesu suttapadesesu tesaṃyeva nāmavohāro dissati. Nāmatānāpatti vuttā kesakumbhādināmantarāpajjanato. Etamevatthaṃ nidassanabhāvena ‘‘na hī’’tiādinā vivarati. Yadipi samūhādighanavinibbhogābhāvato vedanādiarūpadhammesupi piṇḍākārena gahaṇaṃ pavattati, taṃ pana yebhuyyena atthātiparikappamukhena ekadhammavaseneva, na samūhavasenāti vuttaṃ ‘‘aññena…pe… natthī’’ti.

Pakāsakapakāsitabbabhāvo visayivisayabhāvo eva. Adhivacanasamphasso manosamphasso. So nāmamantarena gahetuṃ asakkuṇeyyatāya pākaṭoti nidassanabhāvena vutto. ‘‘Adhivacanasamphasso viyā’’ti vacanena manosamphassatappakārānameva nāmabhāvo siyā, na paṭighasamphassatappakārānanti āsaṅkāya nivattanatthaṃ ‘‘paṭighasamphassopī’’tiādimāha. Tattha pañcaviññāṇasahagato phasso paṭighasamphasso. Pi-saddo sambhāvane. Idaṃ vuttaṃ hoti – visayīvisayasaṅghaṭṭanasamuppattiyā aññaphassato oḷārikopi paṭighasamphasso na rūpadhammā viya vibhūtākāro, tato nāmāyattagahaṇiyabhāvo nāmassevāti. Arūpatāya vātiādinā sāmaññato visesato ca paṭighasamphassassa upacāravasena nāmabhāvamāha. Pacchimapurimānanti ‘‘nāmañca rūpañcā’’ti imaṃ anupubbiṃ sandhāya vuttaṃ. Satipi rūpassātiādinā nāmavohārahetuṃ anaññasādhāraṇaṃ nibbānassa adhipatipaccayabhāvaṃ eva vibhāveti, yato ariyānaṃ aññavisayavinissaṭaṃ ninnapoṇapabbhārabhāvena asaṅkhatadhātuyaṃ eva cittaṃ pavattatīti.

1318. Vaṭṭasmiṃ ādīnavapaṭicchādanato tadassādanābhinandanato ca vaṭṭassa mūlaṃ padhānakāraṇanti vaṭṭamūlaṃ.

1320. Ekekasmiṃ rūpādike yathābhiniviṭṭhe vatthusmiṃ ahaṃmānādhāranimittataṃ kusalākusalatabbipākalokādhāratañca samāropetvā pavattaggahaṇaviseso. Yā kāci diṭṭhi nivisamānā dhammasabhāvaṃ aticcaparāmasanākāreneva nivisatīti vuttaṃ ‘‘parāmasantīti attho’’ti.

1332. Cetanāppadhāno saṅkhārakkhandhoti katvā ‘‘yāya cetanāyā’’tiādi vuttaṃ.

1333. Dunnāmaṃ gārayhanāmaṃ. Anupasaṅkamantassātiādinā sevanabhajanānaṃ visesamāha.

1336. Āpattiāpattivuṭṭhānaparicchedajānanūpāyadassanaṃ saha vatthunā saha kammavācāyādivacananti imamatthaṃ dassento ‘‘vatthuvītikkamato’’tiādimāha. ‘‘Āpattikusalatā āpattivuṭṭhānakusalatā’’ti (dha. sa. dukamātikā 119) hi vuttanti. Kāraṇajānanena phalaṃ suṭṭhu ñātaṃ hotīti taṃ dassetuṃ ‘‘āpattiyā vā’’tiādimāha.

1342. Tassāti manasikārakusalatāya.

1344. Anuppajjamānāneva anuppajjantāneva.

1348. Akaraṇena anādaravasenāti adhippāyo.

1350. Pheggurukkhassa sigguādikassa.

1352. Cakkhundriyāsaṃvarassāti cakkhundriyāsaṃvaraṇassa. Asaṃvutacakkhundriyasseva hetūti cakkhudvārikassa abhijjhādianvāssavanassa taṃdvārikaviññāṇassa viya cakkhundriyaṃ padhānakāraṇaṃ. Sati hi asaṃvutatte cakkhundriyassa te te anvāssavantīti asaṃvariyamānacakkhundriyahetuko so asaṃvaro tathāvuttoti aṭṭhakathāya adhippāyaṃ dasseti. Idāni yathāvutte adhippāye ṭhatvā ‘‘yatvādhikaraṇanti hī’’tiādinā pāḷiyā yojanaṃ dasseti. Kassa cāti pakāraṃ pucchati, kathaṃvidhassa kathaṃsaṇṭhitassāti attho. Na hi sarūpe vutte puna sarūpapucchāya payojanaṃ atthi. Anvāssavanti abhijjhādayo. Tadupalakkhitanti anvāssavūpalakkhitaṃ cakkhundriyaṃ asaṃvutanti yojanā.

Yathāsambhavanti dussīlyāsaṃvaro manodvāravasena, sesāsaṃvaro chadvāravasena yojetabbo. Muṭṭhassaccādīnaṃ satipaṭipakkhākusaladhammādibhāvato siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti pañcadvārikajavanānaṃ aviññattijanakattāti tameva yathāsambhavaṃ ‘‘na hi pañcadvāre’’tiādinā vivarati.

Yathā kinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhundriye asaṃvaro’’ti vuccati, taṃ nidassanaṃ kinti attho. Tatthāyaṃ pavattikkamo – pañcadvāre rūpādiārammaṇe āpāthagate niyamitādivasena kusalākusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ taṃyevārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre ‘‘itthipuriso’’tiādinā vavatthapetvā javanaṃ bhavaṅgaṃ otarati. Puna vāre pasādarajjanādivasena javanaṃ javati. Puna yadi taṃ ārammaṇaṃ āpāthaṃ āgacchati, taṃsadisameva pañcadvārādīsu javanaṃ tadā uppajjamānakaṃ sandhāya ‘‘evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi vuttaṃ. Ayaṃ pana ukkaṭṭhanayo paricitārammaṇaṃ sandhāya vutto, aparicite antarantarā pañcadvāre uppajjitvā tadanurūpaṃ manodvārepi uppajjatīti. Dvārabhavaṅgādīnaṃ javanena sambandho ekasantatipariyāpannato daṭṭhabbo.

Sati dvārabhavaṅgādiketi paccayabhāvena purimanipphannaṃ javanakāle asantampi bhavaṅgādi cakkhādi viya phalanipphattiyā santaññeva nāmāti vuttaṃ. Na hi dharamānaṃyeva santanti vuccatīti. Bāhiraṃ viya katvāti paramatthato javanassa bāhirabhāve itarassa ca abbhantarabhāve asatipi ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’ntiādivacanato (a. ni. 1.49) āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo tabbidhurasabhāvassa itarassa abbhantarabhāvo pariyāyato vuttoti dasseti. Asaṃvarahetubhāvāpattitoti dvārādīnaṃ asaṃvarahetubhāvāpajjanassa pākaṭabhāvaṃ sandhāyāha. Uppanne hi asaṃvare dvārādīnaṃ tassa hetubhāvo paññāyatīti. Dvārabhavaṅgādimūsananti dvārabhavaṅgādīsu mūsanaṃ. Yasmiñhi dvāre asaṃvaro uppajjati, so tattha dvārādīnaṃ saṃvarūpanissayabhāvaṃ upacchindantoyeva pavattatīti. Tenevāha ‘‘kusalabhaṇḍavināsana’’nti.

Ettha ca ‘‘cakkhunā rūpaṃ disvā’’tiādipāḷiyaṃ saṃvaro, saṃvaritabbaṃ, saṃvaraṇupāyo, yato ca so saṃvaro, yattha ca so saṃvaroti imaṃ pabhedaṃ dassetvā yojetabbā. Kathaṃ? ‘‘Rakkhati…pe… saṃvaraṃ āpajjatī’’ti etena saṃvaro vutto. Satiṃ paccuṭṭhapetīti ayañhettha atthoti. Cakkhādi saṃvaritabbaṃ. Na nimittaggāhī hoti nānubyañjanaggāhīti saṃvaraṇupāyo. ‘‘Yatvādhikaraṇa’’ntiādinā saṃvaraṇāvadhi. Rūpādayo saṃvaravisayoti. Kiñca paṭisaṅkhābhāvanābalasaṅgahitabhāvena duvidhopi indriyasaṃvaro? Tattha purimena visayesu ādīnavadassanaṃ, itarena ādīnavappahānaṃ. Tathā purimena pariyuṭṭhānappahānaṃ, itarena anusayappahānaṃ. Tathā purimo lokiyamaggasaṅgahito, dutiyo lokuttaramaggasaṅgahitoti ayampi viseso veditabbo.

1353. Davatthādiabhilāsoti davo eva attho payojananti davattho, so ādi yesaṃ te davatthādayo. Tesu, tesaṃ vā abhilāso, davo vā attho etassāti davattho, tadādiko davatthādi, ko pana soti āha ‘‘abhilāso’’ti. Āhāraparibhoge asantussanāti āhāraparibhoge atitti. Bahuno uḷārassa ca patthanāvasena pavattā bhiyyokamyatā asantussanāti evamettha attho yujjati.

1355. Majjanākārena pavatti mānassevāti katvā ‘‘mānova mānamado’’ti vuttaṃ. Tathā hi jātimadādayo ‘‘māno maññanā’’tiādinā mānabhāveneva vibhattāti. Khudā nāma kammajatejo. Taṃ pana abhutte bhutte ca uppajjatīti yaṃ tattha āmāsayasaṅkhātassa sarīradesassa pīḷanato vihiṃsāsaddavacanīyaṃ, tadeva dassetabbaṃ, itarañca nivattetabbanti abhuttapaccayā uppajjanakattena khudā visesitāti āha ‘‘khudāya visesana’’nti. Ye pana ‘‘kammajatejapaccayā dukkhā vedanā khudā’’ti vadanti, tesaṃ abhuttapaccayā uppajjanakāti visesanameva na yujjati. Satipi tasmiṃ bhūtatthakathane vihiṃsūparatipurāṇavedanāpaṭihananānaṃ visesābhāvo āpajjatīti purimoyevettha attho. Etāsaṃ ko visesoti abhuttapaccayā uppajjanakavedanā, bhuttapaccayā na uppajjanakavedanāti dvepi cetā vedanā yāvatā anāgatāyevāti adhippāyo. Satipi anāgatatte purimā uppannasadisī, itarā pana ataṃsadisī accantaṃ anuppannāvāti ayamettha viseso. Teneva ‘‘yathāpavattā’’ti purimāyaṃ vuttaṃ, itarattha ca ‘‘appavattā’’ti. Atha vā abhuttapaccayā uppajjanakavedanā pubbe katakammassa vipākattā purāṇavedanā nāma. Appaccavekkhaṇādiayuttaparibhogapaccayā paccavekkhaṇādiyuttaparibhogato āyatiṃ na uppajjissatīti bhuttapaccayā na uppajjanakavedanā navavedanā nāma. Vihiṃsānimittatā vihiṃsānibbattatā.

Yāpenti etenāti yāpanāti vuttassa sarīrayāpanakāraṇassa jīvitindriyassapiyāpanakāraṇanti imassa visesassadassanatthaṃ ‘‘jīvitindriyayāpanatthāyā’’ti vatvā na kevalaṃ jīvitindriyasseva yāpanakāraṇamāhāro, atha kho ṭhānādipavattiākāravisesayuttassa sakalasarīrassapi yāpanakāraṇanti taṃdīpanatthaṃ yātrāti vacananti yāpanā me bhavissatīti avisesena vuttanti dassento ‘‘catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrā’’ti āha. Aṭṭhānayojanaaparibhogadupparibhogādivasena saddhādeyyassa vināsanaṃ saddhādeyyavinipātanaṃ. Yenāti gaṇabhojanalakkhaṇappattassa thūpīkatādikassa vā paṭiggahaṇena. Sāvajjaṃ sanindaṃ paribhogaṃ karotīti vā attho.

Iriyā…pe… vuttanti sukhaṃ pavattamānehi iriyāpathehi tesaṃ tathāpavattiyā kāraṇanti gahitattā viditattā yathāvuttabhuñjanapivanāni pubbakālakiriyābhāvena vuccamānāni iriyāpathakattukāni viya vuttānīti attho. Yathā hi ‘‘paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (ma. ni. 1.271; 2.182) dassanassa khayahetutā, ‘‘ghataṃ pivitvā balaṃ bhavati, sīhaṃ disvā bhayaṃ bhavatī’’ti ca pānadassanānaṃ balabhayahetutā vuccati, evaṃ bhuñjanapivanānaṃ iriyāpathasukhappavattihetubhāvo vuttoti evamettha attho daṭṭhabbo. Sulabhānavajjabhāvo viya appabhāvopi paccayānaṃ paramasallekhavuttīnaṃ sukhavihārāya pariyattoti cīvarasenāsanānaṃ appabhāvukkaṃsānujānanavasena pavattāhi anantaragāthāhi idhāpi dhammasenāpatinā sukhavihārāya pariyatto appabhāvukkaṃso anuññātoti viññāyatīti ‘‘punapī’’tiādinā ‘‘bhutvānā’’ti pāṭhaṃ samatthayati.

1368. Satiādidhammāti satipaññāsamādhivīriyasammāvācādidhammā, ye chahi dukehi pariggahitā.

1373. Paṭivijjhitabbehi paṭivedho vutto. Visayenapi hi visayī vuccati sahacarabhāvato. Yathā –

‘‘Uppādetvāna saṃvegaṃ, dukkhenassa ca hetunā;

Vaḍḍhayitvā sammasitvā, muttiyā maggamabravī’’ti

‘‘Saccapariyosāne’’ti ca.

Yathā dukkhādīnaṃ pariññādivasena pavattamānaṃ paṭivedhañāṇaṃ asammohato te avilometvā avirodhetvā pavattati nāma, evaṃ tadupanissayabhāvaṃ vipassanāñāṇampi yathābalaṃ te avilometvā pavattatīti catunnaṃ saccānaṃ anulomanti vuttanti dutiyo atthavikappo vutto. Ettha ca ‘‘catunnaṃ saccāna’’nti padaṃ vinā upacārena vuttaṃ, purimasmiṃ upacārenāti daṭṭhabbaṃ. Sammādiṭṭhippadhānattā vā sesamaggaṅgānaṃ maggasaccekadesassa paṭivedhassa anulomaṃ samudāyānulomaṃ vuttaṃ, catusaccekadesassa maggassa vā.

1380. Khayasamayeti khayasamūhe. ‘‘Kilesānaṃ khayavasena pavattadhammapuñje’’ti ca vadanti.

1381. Aparibandhabhāvena nirāsaṅkā, ārammaṇe abhiratibhāvena ca pavatti adhimuccanaṭṭhoti āha ‘‘ani…pe… ttanaṭṭhenā’’ti.

1382. Ariyamaggappavattiyā uttarakālaṃ pavattamānaṃ phalañāṇaṃ taṃtaṃmaggavajjhakilesānaṃ khayapariyosāne pavattattā ‘‘khīṇante ñāṇa’’nti vuttaṃ. Yasmā pana taṃ maggānantaraṃ uppajjati, tasmā maggena ṭhānaso khīṇesu kilesesu tesaṃ khīṇabhāvānantaraṃ pavattamānaṃ khīṇabhāvānaṃ paṭhamakāle pavattantipi vuccatīti dutiyo vikappo vutto.

Dukanikkhepakathāvaṇṇanā niṭṭhitā.

Nikkhepakaṇḍavaṇṇanā niṭṭhitā.

4. Aṭṭhakathākaṇḍaṃ

Tikaatthuddhāravaṇṇanā

1384. Nayagamananti nīyati, neti, nīyanti vā etenāti nayo, gammati etenāti gamanaṃ, nayova, nayassa vā gamanaṃ nayagamanaṃ. Gati eva vā gamanaṃ. Paṭhamena ādi-saddena abhidhammabhājanīyādisaṅgahāsaṅgahādiekakādisuddhikasacchi kaṭṭhādimūlamūlādikā pañcapakaraṇikā nayagati saṅgayhati. Anulomādīti pana paccanīyaanulomapaccanīyapaccanīyānulomapakārā ekamūlādippakārā ca. Ettha atthesu nicchitesūti etasmiṃ aṭṭhakathākaṇḍe cittuppādavasena bhūmantaravisesayogato sabbesaṃ mātikāpadānaṃ atthesu saṅkhepato vavatthāpitesu.

Pañhuddhārantiādīsu ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’tiādinā (paṭṭhā. 1.1.25) kusalapadaṃ ādiṃ katvā kusalākusalābyākatantā tisso kusalādikā, kusalābyākataakusalābyākatakusalākusalantā tisso, kusalākusalābyākatantā ekāti kusalādikā satta pucchā, tathā akusalādikā, abyākatādikā, kusalābyākatādikā, akusalābyākatādikā, kusalākusalādikā, kusalākusalābyākatādikāti sattannaṃ sattakānaṃ vasena dhammānulome kusalattikaṃ nissāya hetupaccaye ekūnapaññāsa pucchā, tathā sesapaccayesu sesatikesu dhammapaccanīyādīsu ca. Taṃ sandhāya ‘‘ekūnapaññāsāya ekūnapaññāsāyā’’ti vuttaṃ. ‘‘Siyā hetuṃ dhammaṃ paṭicca hetudhammo uppajjeyya hetupaccayā’’tiādinā (paṭṭhā. 3.1.1) ‘‘hetuṃ paṭicca hetu, hetuṃ paṭicca nahetu, hetuṃ paṭicca hetu ca nahetu ca. Nahetuṃ paṭicca nahetu, nahetuṃ paṭicca hetu, nahetuṃ paṭicca hetu ca nahetu ca. Hetuñca nahetuñca paṭicca hetu, hetuñca nahetuñca paṭicca nahetu, hetuñca nahetuñca paṭicca hetu ca nahetu cā’’ti ekekasmiṃ duke hetupaccayādīsu ekamekasmiṃ paccaye nava nava pucchā honti. Tā sandhāya ‘‘navasu navasu pañhesū’’ti vuttaṃ.

Labbhamānassāti kusalattike tāva paṭiccavāre hetupaccaye ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā, kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādinā (paṭṭhā. 1.1.53) kusalena kusalaṃ, kusalena abyākataṃ, kusalena kusalābyākataṃ, akusalena akusalaṃ, akusalena abyākataṃ, akusalena akusalābyākataṃ, abyākatena abyākataṃ, kusalābyākatena abyākataṃ, akusalābyākatena abyākatanti navannaṃ navannaṃ pañhānaṃ atthato sambhavantassa pañhassa vissajjanavasena uddharaṇaṃ, tathā sesapaccayavārattikādīsu. Tesuyevāti yathāvuttesu eva pañhesu atthasambhavato yathāvibhattānaṃ pañhavissajjanānaṃ ‘‘hetuyā navā’’tiādinā gaṇanāṭhapanaṃ. Pasaṭe dhammeti yathā heṭṭhā kaṇḍadvaye ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’’ntiādinā (dha. sa. 1) vippakiṇṇe muttapupphe viya phassādayo dhamme. Avisiṭṭhaniddeso sāmaññaniddeso. Viññātadhammassa puggalassāti adhippāyo.

Yadi cittuppādarūpakaṇḍesu catubhūmicittuppādādivasena viññātadhammassa atthuddhāradesanā āraddhā, evaṃ sante idha kasmā kusalattikaniddeso vuttoti āha ‘‘yadipi kusalattikavitthāro’’tiādi. Dhammavisesanabhāvatoti ‘‘dhammā’’ti padassa padhānabhāvaṃ dasseti. Ato hi tadabhidheyyā pucchitabbā jātā. Viññātāhīti bhūmīnaṃ visesanalakkhaṇayogamāha. Ettha padhānanti kiñcāpi uddese kusalapadena dhammā visesitabbā, ‘‘catūsu bhūmīsu kusala’’nti imasmiṃ pana niddese bhūmīhi visesitabbattā kusalapadaṃ padhānanti visesanabhāvena vacanicchāya abhāvato satipi visesitabbadhammānaṃ kāmāvacarādiphassādibhede tadanapekkhaṃ anavajjasukhavipākatāsaṅkhātaṃ attano kusalākārameva gahetvā pavattamānattā ‘‘ekattameva upādāya pavattatī’’ti vuttaṃ. Sabbepi hi kusalā dhammā anavajjasukhavipākatāya ekasabhāvāyevāti.

1385. Yathāyogaṃ yojetabbanti catūhi bhūmīhi ādhārabhūtāhi visesetvā samayaphassādibhedaṃ anāmasitvā vipākabhāvena ekattaṃ netvā ‘‘catūsu bhūmīsu vipāko’’ti vuttanti yojetabbaṃ. Esa nayo ‘‘tīsu bhūmīsu kiriyābyākata’’ntiādīsupi.

Uppajjati etthāti uppādo, cetasikā. Te hi cittassa sabbathāpi nissayādipaccayabhāvato ettha ca uppattiyā ādhārabhāvena apekkhitā. Yathā ca cetasikā cittassa, evaṃ cittampi cetasikānaṃ nissayādipaccayabhāvato ādhārabhāvena vattabbataṃ arahatīti yathāvuttaṃ uppādasaddābhidheyyataṃ na vinivattati. Idaṃ vuttaṃ hoti – ‘‘cittuppādo’’ti ettha uppādassa visesanabhāvena pavattamānampi cittaṃ attani yathāvuttauppādaatthasambhavato apariccattavisesitabbabhāvameva hutvā tassa visesanabhāvaṃ paṭipajjatīti. Yadāha ‘‘avayavena samudāyopalakkhaṇavasena attho sambhavatī’’ti. Cittasamānagatikassa idha cittaggahaṇena gahetabbatāya ‘‘dvepañcaviññāṇānī’’ti nidassanena vakkhamānattā ‘‘citta…pe… gahaṇaṃ kata’’nti vuttaṃ. Tattha aññassāti rūpassa.

1420. Pañcadvāre vattabbameva natthi ekantaparittārammaṇattā pañcadvārikacittānaṃ. Iṭṭhāniṭṭhārammaṇānubhavananti vipākassa pakappetvā ārammaṇaggahaṇābhāvamāha. Tato kammānurūpaṃ pavattamāno vipāko parittakammavipākatāya parittārammaṇeyeva pavattitumarahati, na mahaggatappamāṇārammaṇeti adhippāyo. Samādhippadhānassapi kassaci kammassa appanāappattassa ekantena sadisavipākatāabhāvato ‘‘appanāppattassā’’ti kammaṃ visesitaṃ. Vaṇṇalakkhaṇādiṃ aggahetvā lokasaññānurodheneva gahite pathavādike parikammasaññāya samuppāditattā paṭibhāganimittasaṅkhātaṃ saññāvasaṃ ārammaṇaṃ assāti saññāvasārammaṇaṃ. Tādisenevāti samādhippadhānatāya appanāppattīhi viya saññāvasārammaṇatāya ca nibbiseseneva. Sopīti pi-saddo sampiṇḍanattho. Tenetaṃ dasseti ‘‘attano kammassa samānabhūmikadhammārammaṇatāya viya tassa ārammaṇārammaṇatāyapi vipāko kammānurūpoyeva nāma hotī’’ti.

Yadi evaṃ kasmā mahaggatappamāṇārammaṇassa parittakammassa vipāko tadārammaṇārammaṇo na hotīti? Appanāppattakammavipākassa viya tassa kammārammaṇārammaṇatāya niyamābhāvato kammānurūpatāya ca anekarūpattā. Yathā attano kammasadisassa mahaggatajavanassa parittārammaṇassapi tadārammaṇaṃ nānubandhakaṃ paricayābhāvato, evaṃ attano kammassa nimittabhūtepi tassa sahakārīkāraṇāhi apariyādinne mahaggatappamāṇe ārammaṇe paricayābhāvato parittavipāko na pavattati, kammanimittārammaṇo pana jāyamāno paritteneva tena hotīti āha ‘‘paṭisandhiādibhūto’’tiādi. Yasmā panātiādinā pāḷiyāva yathāvuttamatthaṃ nicchinoti. Nānākkhaṇikakammapaccayo hi ettha adhippeto paccayapaccayuppannānaṃ bhinnārammaṇatāya vuttattā. Na cātiādinā parittavipākā eva idha paccayuppannabhāvena vuttāti dasseti. Idhāti imasmiṃ atthuddhārakaṇḍe.

Sativepullappattānaṃ sativirahitassa kāyakammassa sambhavaṃ dassetuṃ ‘‘vāsanāvasenā’’ti vuttaṃ. Avītarāgānaṃ aparittepi katthaci ārammaṇe siyā cetaso uppilāvitattanti ‘‘kilesavirahe’’ti visesetvā vuttaṃ. Ādarākaraṇavasenevāti ādarākaraṇamattavasenevāti visesanivattiattho eva-saddo tameva nivattetabbaṃ visesaṃ dasseti, nāññathā. Kosajjādīti ādi-saddena dosādayo saṅgaṇhāti. Ādarākaraṇaṃ nirussukkatā evāti ādaraṃ karontā nirussukkabhāveneva na honti, na pana ādaraṃ na karontiyevāti daṭṭhabbaṃ. Ekacce pana ‘‘akammaññasarīratāya aññavihitatāya ca khīṇāsavānaṃ asakkaccadānādipavatti na anādaravasenā’’ti vadanti.

1421. Atipaguṇānanti subhāvitānaṃ suṭṭhutaraṃ vasippattānaṃ. Evaṃ paguṇajjhānesupi pavatti hoti tattha vicāraṇussāhassa mandabhāvatoti adhippāyo. Pubbe dassitanti ‘‘tīṇi lakkhaṇānīti ahanti vā’’tiādinā pubbe dassitaṃ. ‘‘Avijjamāno aparamatthabhāvato, vijjamāno ca lokasaṅketasiddhiyā sammutisaccabhāvato attho arīyati cittena gammati ñāyatī’’ti ācariyā vadanti. Yato tabbisayā cittuppādā navattabbaṃ ārammaṇaṃ etesanti navattabbārammaṇāti aññapadatthasamāsavasena vuccanti. Ayaṃ pana vādo hevatthikavādo viya hotīti tassa accantaṃ avijjamānataṃ maññanto ito ca aññathā avijjamānapaññattiṃ dassetuṃ ‘‘sammutisacce panā’’tiādimāha. Kathaṃ pana tassa accantamavijjamānatte tabbisayānaṃ dhammānaṃ pavatti navattabbārammaṇabhāvo cāti āha ‘‘avijjamānampī’’tiādi. Parittādiārammaṇāti na vattabbāti vuttāti parittādayo viya tassa visuṃ vavatthitabhāvaṃ nisedheti.

Vikkhipanaṃ nānārammaṇesu cittassa pavattanaṃ. Anavaṭṭhānaṃ ekasmiṃyeva pavattituṃ appadānaṃ. Dutiyādimaggapurecārikaṃ phalasamāpattipurecārikañca kāmāvacarañāṇaṃ nibbānārammaṇatāya lokuttaracittassa āvajjanaṭṭhāniyatāya ca paṭhamamaggapurecārikañāṇena samānanti katvā vuttaṃ ‘‘gotrabhuvodāne gotrabhūti gahetvā’’ti.

Sabbatthapādakanti nipphādetabbe, payojane vā bhummaṃ ‘‘cetaso avūpasame’’tiādīsu viya. Tena sabbesu vipassanādīsu nipphādetabbesūti attho. Tenevāha ‘‘sabbesū’’tiādi. Atītaṃsañāṇassa kāmāvacarattā iddhividhādīsu tassa aggahaṇaṃ daṭṭhabbaṃ. Tassa pana atītasattadivasato heṭṭhā yāva paccuppannapaṭisandhi, tāva visayoti vadanti. Atītasattadivasesupi khandhapaṭibaddhānaṃ tassa visayabhāvo yutto viya dissati.

Pādakajjhānacittaṃ parikammehi gahetvāti pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ viya ayaṃ kāyo sīghagamano hotū’’ti pubbabhāgaparikammehi rūpakāyassa viya pādakajjhānacittassapi gahetabbataṃ sandhāya vuttaṃ. Idaṃ pana adhiṭṭhānaṃ evaṃ pavattatīti veditabbaṃ. Adhippetaṭṭhānapāpuṇanatthaṃ gantukāmataṃ purakkhatvā pādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘idaṃ cittaṃ viya ayaṃ kāyo sīghagamano hotū’’ti karajakāyārammaṇaṃ parikammaṃ katvā bhavaṅgaṃ otaritvā vuṭṭhāya pādakajjhānaṃ samāpajjitvā puna bhavaṅge otiṇṇe manodvārāvajjanaṃ rūpakāyaṃ ārammaṇaṃ katvā uppajjati anulomāni ca. Tato adhiṭṭhānacittampi tamevārammaṇaṃ katvā uppajjati. Tassānubhāvena yathādhippetaṭṭhānaṃ gatoyeva hoti. Evaṃ adissamānena kāyena gacchanto panāyaṃ kiṃ tassa adhiṭṭhānacittassa uppādakkhaṇe gacchati, udāhu ṭhitikkhaṇe bhaṅgakkhaṇe vāti? Tīsu khaṇesu gacchatīti icchanti. Citteti pādakajjhānacitte. Samodahatīti cittānugatikaṃ cittaṃ viya sīghagamanaṃ karotīti attho. Yathā hi cittaṃ icchitakkhaṇe atidūrepi visayaṃ ārabbha pavattati, evaṃ rūpakāyassapi lahuparivattibhāvāpādanaṃ cittavasena kāyapariṇāmanaṃ. Na cettha rūpadhammānaṃ dandhaparivattibhāvato ekacittakkhaṇena desantaruppatti na yujjatīti vattabbā adhiṭṭhānacittena rūpakāyassa lahuparivattibhāvassa āpāditattā. Tenevāha ‘‘cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca okkamitvā adissamānena kāyena brahmalokaṃ gacchatī’’ti (visuddhi. 2.397). Acinteyyo hi iddhimantānaṃ iddhivisayoti.

Cittasantānaṃ rūpakāye samodahitanti yattakehi cittehi dissamānena kāyena yathādhippetaṭṭhānappatti, tattakānaṃ cittānaṃ pabandhassa dandhagamanakaraṇato imassa adhiṭṭhānassa karajakāye āropitaṃ tadanuguṇanti attho. Idampi adhiṭṭhānapādakajjhānaṃ samāpajjitvā vuṭṭhāya ‘‘ayaṃ kāyo viya idaṃ cittaṃ dandhagamanaṃ hotū’’ti samāpajjitvā vuṭṭhitajjhānacittārammaṇaṃ parikammaṃ katvā bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pādakajjhānaṃ samāpajjitvā puna bhavaṅge otiṇṇe manodvārāvajjanaṃ pādakajjhānaṃ ārammaṇaṃ katvā uppajjati anulomāni ca. Tato adhiṭṭhānacittampi tamevārammaṇaṃ katvā uppajjati. Tassānubhāvena antarā pañcaviññāṇādīsu uppannesupi apatanto icchitaṭṭhānaṃ gacchati. Evaṃ gacchanto ca sace icchati, pathavīkasiṇavasena ākāse maggaṃ nimminitvā padasā gacchati. Sace icchati, vāyokasiṇavasena vāyuṃ adhiṭṭhahitvā tūlapicu viya vāyunā gacchati. Apica gantukāmatāva ettha pamāṇaṃ. Sati hi gantukāmatāya evaṃ katādhiṭṭhāno adhiṭṭhānavegakkhittoveso issāsapakkhitto saro viya dissamāno gacchatīti. Tattha ākāse maggaṃ nimminitvā gacchanto vināpi abhiññāñāṇena pakatipathaviyaṃ viya gacchati. Teneva ‘‘padasā gacchatī’’ti vuttaṃ. Vāyuṃ adhiṭṭhahitvā gacchanto abhiññāñāṇasamuṭṭhitavāyodhātuparamparāya gacchati. Ubhayatthāpi antarā vanarāmaṇīyakādīni pekkhamāno āpāthagate sadde ca suṇamāno gacchatīti vadanti. Keci pana ‘‘adissamānena kāyena ekacittakkhaṇeneva icchitaṭṭhānagamane dissamānena kāyena padasā vāyunā ca gamane abhiññācittasamuṭṭhitakāyaviññattivipphārena gamana’’nti vadanti. Apare ‘‘abhiññācittassa viññattinibbattanakiccaṃ natthī’’ti vadanti.

Adhiṭṭhānadvayanti cittakāyavasena kāyacittapariṇāmanabhūtaṃ rūpakāyapādakajjhānacittārammaṇaṃ ubhayaṃ adhiṭṭhānaṃ. Taṃsampayuttāyāti yathāvuttaadhiṭṭhānadvayasampayuttāya. Sukhasaññālahusaññābhāvatoti sukhasaññālahusaññāsabbhāvato, tabbhāvaṃ āpajjanatoti attho. Sukhasaññāti cettha upekkhāsampayuttā saññā. Upekkhā hi ‘‘santaṃ sukha’’nti vuttā. Sāyeva ca saññā nīvaraṇehi ceva vitakkādīhi paccanīkehi ca vimuttattā ‘‘lahusaññā’’tipi veditabbā. Tāhi samokkantāhi rūpakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena ekacittakkhaṇena adissamānena ca kāyena yathāruci gacchatīti.

‘‘Mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya, sādhu vatamhi sammāsambodhiṃ sambujjha’’nti (saṃ. ni. 1.137) pavattaṃ bhagavato cetoparivitakkamaññāya māro ‘‘amuttabhāvamassa karissāmī’’ti,

‘‘Tapokammā apakkamma, yaṃ na sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho’’ti. (saṃ. ni. 1.137) –

Āhāti evamādiṃ sandhāya ‘‘mārādīnampi bhagavato cittajānanaṃ vutta’’nti vuttaṃ. Nibbānapaccavekkhaṇañca pubbenivāsānussatiñāṇena nibbānā…pe… ñātesu pavattatīti sambandho. Nibbānā…pe… ñātesūti idaṃ abhiññāñāṇassa parato pavattamānaṃ paccavekkhaṇaṃ abhiññāñāṇassa visaye viya abhiññāñāṇavisayavisayepi kadāci pavattituṃ arahatīti katvā vuttaṃ. Appamāṇārammaṇatanti appamāṇakhandhārammaṇatanti attho. Tasmāti yasmā pubbenivāsānussatiñāṇassa nibbānārammaṇabhāvadīpako koci pāṭho natthi, tasmā. Paccavekkhaṇakicce vuccamāneti ruḷhiṃ aggahetvā maggādīnaṃ atītānaṃ pati pati avekkhanaṃ anussaraṇaṃ paccavekkhaṇanti pubbenivāsānussatiñāṇassa kiccaṃyeva paccavekkhaṇanti vuccamāneti attho. Anuññātāti dissatīti ‘‘maggaphalanibbānapaccavekkhaṇato’’ti idameva sandhāya vuttaṃ. Ayañhettha attho – pubbenivāsānussatiñāṇena nibbānārammaṇe khandhe disvā ‘‘ime dhammā kiṃ nu kho ārabbha pavattā’’ti āvajjentassa pubbenivāsānussatiñāṇaṃ nibbānārammaṇe pavattatīti. Anāgataṃsañāṇepi eseva nayo.

Yadi evaṃ kasmā parittattike ‘‘appamāṇo dhammo mahaggatassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.12.58) ettha ‘‘appamāṇā khandhā cetopariyañāṇassa pubbenivāsaanāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti ajjhattattike ca ‘‘bahiddhādhammo bahiddhādhammassa, bahiddhādhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo’’ti etesaṃ vibhaṅgesu ‘‘bahiddhā khandhā iddhividhañāṇassa cetopariyapubbenivāsayathākammūpagaanāgataṃsaāvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.20.29) ettakameva vuttaṃ, na vuttaṃ nibbānanti. Cetopariyaiddhividhādiñāṇehi saha vuttattāti ce, evampi visuṃ vibhajitabbaṃ siyā. Na hi visuṃ vibhajanārahaṃ saha vibhajatīti? Na, avacanassa aññakāraṇattā. Yāni hi puthujjanānaṃ pubbenivāsaanāgataṃsañāṇāni, tesaṃ avisayo eva nibbānaṃ. Ariyānaṃ pana maggaphalapaccavekkhaṇehi sacchikatanibbānānaṃ imehi ñāṇehi paccakkhakaraṇe payojanaṃ natthīti sādhāraṇena iddhividhañāṇādīnaṃ gahitattā nibbānaṃ na vuttanti daṭṭhabbaṃ. Nibbattakkhandhajānanamāha, na nibbattakakkhandhajānanaṃ. Yathākammūpagañāṇakiccañhi tanti. Attho sambhavatīti idaṃ anāgataṃsañāṇassapi anibbānārammaṇataṃ sandhāya vuttaṃ.

1429. Maggārammaṇattike yasmā cittuppādakaṇḍe bodhitesu cittuppādesu ekantato maggārammaṇāyeva keci natthi, maggārammaṇāyeva pana kadāci maggādhipatino honti, tasmā ‘‘katame dhammā maggārammaṇā’’ti ekameva pucchaṃ katvā tayopi koṭṭhāsā labbhamānavasena vibhattā. Iminā nayena paratopi evarūpesu ṭhānesu attho veditabbo. ‘‘Cittuppādā’’ti, ‘‘maggārammaṇā’’ti ca vuttadhammānaṃyeva maggahetukattābhāvaṃ sādhetuṃ ‘‘asahajātattā’’ti idaṃ hetuvacananti ‘‘asampayuttattāti attho’’ti vuttaṃ. Tenevāha ‘‘na hi arūpadhammāna’’ntiādi. ‘‘Aññadhammārammaṇakāle evā’’ti avadhāraṇassa aggahitattā garuṃ akatvā maggārammaṇakālepi maggādhipatibhāvena na vattabbāti ayampi attho aṭṭhakathāyaṃ pariggahitoyevāti daṭṭhabbaṃ. ‘‘Garuṃ katvā paccavekkhaṇakāle’’ti hi vuttattā garuṃ akatvā paccavekkhaṇakālepi atthi eva. Tadā ca maggādhipatibhāvena na vattabbā te dhammāti bhiyyopi siddhovāyamattho.

1434. Atītārammaṇāvāti uddhaṭaṃ, ‘‘atītārammaṇā’’ti pana aṭṭhakathāpāṭho bahūsu potthakesu dissati. Tasmāti yasmā paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ (vibha. a. 227) ‘‘maraṇasamaye ñātakā ‘ayaṃ, tāta, tavatthāya buddhapūjā karīyati, cittaṃ pasādehī’ti vatvā’’tiādinā pañcadvāre rūpādiārammaṇūpasaṃharaṇaṃ tattha tadārammaṇapariyosānānaṃ cuddasannaṃ cittānaṃ pavattiñca vatvā tasmiṃyeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjatīti paccuppannārammaṇabhāvaṃ paṭisandhiyā vakkhati, tasmāti attho. Dve bhavaṅgāni āvajjanaṃ maraṇassāsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni cuticittanti ekādasa cittakkhaṇā atītāti āha ‘‘pañcacittakkhaṇāvasiṭṭhāyuke’’ti. Itaratthāti aññatadārammaṇāya cutiyā. Idāni tameva ‘‘itaratthā’’ti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yadā hī’’tiādimāha. Cutiyā tadārammaṇarahitattā paṭisandhiyā ca paccuppannārammaṇattā ‘‘rūpā…pe… jjantassā’’ti udāhaṭaṃ. Cha bhavaṅgāni paccuppannārammaṇāni honti, nava cittakkhaṇā atītāti sattacittakkhaṇāvasiṭṭhāyuke gatinimitte paṭisandhiyā pavattattāti daṭṭhabbaṃ.

Vijjamānameva kāyaṃ ārammaṇaṃ karotīti etena sukhalahusaññokkamanena paccuppannasseva bhūtupādāyarūpasaṅghātassa lahuparivattibhāvāpādanaṃ, na bhāvinoti dasseti.

Etthantareti apākaṭakālato paṭṭhāya yāva pākaṭakālo, etasmiṃ antare. Yasmā pana kassaci kiñci sīghaṃ pākaṭaṃ hoti, kassaci dandhaṃ, tasmā ‘‘ekadvesantativārā’’ti aniyametvā vuttaṃ. ‘‘Vacanasiliṭṭhatāvasena vutta’’nti eke, keci pana ‘‘etthantare pavattā rūpadhammā arūpadhammā ca paccuppannāti gahite eko santativāro hoti, taṃ pana dvidhā vibhajitvā apākaṭakālaṃ ādiṃ katvā yebhuyyena pākaṭakālato orabhāvo eko koṭṭhāso yebhuyyena pākaṭakālaṃ ādiṃ katvā yāva supākaṭakālo ekoti ete dve santativārā. Iminā nayena sesasantativārabhedāpi veditabbā. Tattha kālavasena sabbesaṃ samānabhāvaṃ aggahetvā dhammānaṃ sadisappavattivasena santatiparicchedo dīpitabbo’’ti vadanti. Kiñci kiñci kālaṃ sadisaṃ pavattamānāpi hi utucittādisamuṭṭhānā rūpadhammā santativārāti vuccanti. Yadāha ‘‘atiparittā’’tiādinā, arūpasantatipi cettha yathāvuttarūpasantatiparicchinnā saṅgahitāyevāti daṭṭhabbaṃ. Paccuppannesu dhammesu saṃhīratīti taṇhādiṭṭhīhi ākaḍḍhanīyaṭṭhānabhāvena vuttaṃ. ‘‘Yo cāvuso, mano ye ca dhammā’’ti visayivisayabhūtā ekabhavabhūtā ca ekasantatipariyāpannā dhammā vibhāgaṃ akatvā gayhamānā addhāpaccuppannaṃ hoti, sati pana vibhāgakaraṇe khaṇasantatipaccuppannatā labbhatīti āha ‘‘addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotī’’ti.

Tassāti mahājanassa. Atītādivibhāgaṃ akatvāti āvajjanādīnaṃ samānākārappavattiyā upāyaṃ dasseti. Siddhaṃ hotīti khaṇapaccuppannārammaṇattepi parikammacetopariyañāṇānaṃ ayaṃ pāḷi suṭṭhu nītā hotīti attho. Atītattiko ca evaṃ abhinno hotīti evaṃ khaṇapaccuppanneyeva dhamme idha paccuppannoti gayhamāne aññapadasaṅgahitasseva anantarapaccayabhāvaṃ pakāsento atītattiko ca paṭṭhāne abhedato sammā atthassa uddhaṭattā avināsito hoti. Atha vā atītattikoti paṭṭhāne atītattikapāḷi, imāya atītattikapāḷiyā yathāvuttakāraṇatoyeva abhinno avisiṭṭho aññadatthu saṃsandati sametīti attho.

Yathāsambhavanti āvajjanāya anāgatārammaṇatā, javanānaṃ paccuppannātītārammaṇatā anāgatapaccuppannātītārammaṇatāti yojetabbaṃ. Nānārammaṇatā na siyā addhāvasena paccuppannārammaṇattāti adhippāyo. Ayañca attho ekissā javanavīthiyā ekasmiṃyeva citte pavattiyaṃ āvajjanādīnaṃ anāgatādiārammaṇatā sambhavatīti sambhavadassanavasena vuttoti yathādhippetassa abhiññācittassa khaṇapaccuppanne pavattiṃ yojetvā dassetuṃ ‘‘tenā’’tiādimāha. Tīṇīti ‘‘atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo, anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa, paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo’’ti (paṭṭhā. 2.19.34) padantarasaṅgahitadhammānapekkhā dhammā tīṇi pañhavissajjanānīti attho. Anāsevanaṃ natthīti āsevanalābhe sati yathādhammasāsane avacanassa kāraṇaṃ natthīti avacanena tattha itaresaṃ pañhānaṃ paṭisedho viññāyatīti adhippāyo.

Etassa vādassāti ‘‘āvajjanajavanānaṃ anāgatapaccuppannārammaṇattepi cetopariyañāṇaṃ siddha’’nti vādassa. Nissayabhāvoti atthasambhavato yathāvuttanayassa jotakabhāvo. Yanti cittaṃ. Tassāti āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa. Ettha ca kālavisesaṃ āmasati, anāgatāyeva ca āvajjanā pavattatīti nayidaṃ yujjamānakaṃ. Atha ‘‘yaṃ imassa cittaṃ bhavissati, taṃ jānāmī’’ti ābhogaṃ karoti, evaṃ sati parikammābhiññācittānampi anāgatārammaṇattamevāti sabbattha āvajjanajavanānaṃ anāgatapaccuppannārammaṇatā na sijjhatīti āha ‘‘pavatti…pe… vuttattā’’ti. Dosāpattiyāti dosāpajjanena, dosāpattito vā. Rāsiekadesāvajjanapaṭivedheti yathārutavaseneva purimavādipakkhamāha, sampattasampattāvajjanajānaneti attanā niddhāritapakkhaṃ. Purimavādino nānujāneyyunti addhāsantatipaccuppannapadatthatā abhidhammamātikāyaṃ āgatapaccuppannapadassa natthīti adhippāye ṭhatvā nānujāneyyuṃ. Ettha ca satipi sabhāvabhede ākārabhedābhāvato ekattanayavasena āvajjanaparikammābhiññācittānaṃ nānārammaṇatādoso natthīti khaṇapaccuppannārammaṇatā cetopariyañāṇassa purimavādīnaṃ adhippāyavibhāvanamukhena dassitā. Aṭṭhakathāyaṃ pana ‘‘sabhāvabhede sati nānārammaṇatādosābhāvo natthi evāti ekasmiṃ eva citte addhāsantativasena paccuppannārammaṇatā vibhāvitā’’ti dvīsupi vādesu yaṃ yuttaṃ, taṃ vicāretvā gahetabbaṃ.

Tenevāti yasmā atītattike uppannattike ca cetopariyañāṇassa vattamānadhammārammaṇabhāvajotano pāṭho na dissati, teneva kāraṇena. Dvīsu ñāṇesūti pubbenivāsacetopariyañāṇesu. Kammamukhena gayhantīti satipi ārammaṇabhāve cattāro khandhā yathākammūpagañāṇena kammadvārena kusalākusalā icceva gayhanti, na pana vibhāgasoti dasseti. Lobhādisampayogavisesena duccaritabhāvo, alobhādisampayogavisesena ca sucaritabhāvo lakkhīyatīti duccaritasucaritāni vibhāventaṃ lobhādayopi vibhāvetiyeva nāma hotīti āha ‘‘duccarita…pe… bhāvanaṃ hotī’’ti.

1435. Asabhāvadhammassa ‘‘aha’’ntiādipaññattiyā ajjhattadhammupādānatāya siyā koci ajjhattapariyāyo, na pana sabhāvadhammassa asattasantāneva tassāti vuttaṃ ‘‘sabhāva…pe… ahonta’’nti. Tathā hi ‘‘attano khandhādīni paccavekkhantassā’’ti ettha ‘‘ajjhattārammaṇā’’ti padassa atthavivaraṇavasena ‘‘ajjhattaṃ gayhamānaṃ ahanti paññattiṃ ādi-saddena gaṇhātī’’ti vakkhati. Yadi evaṃ tassa ajjhattattikepi ajjhattabhāvo vattabbo siyā? Na, bahiddhābhāvassa viya ajjhattabhāvassapi ajjhattattike nippariyāyavasena adhippetattāti. Yadāha ‘‘asabhā…pe… na vutta’’nti. Ākiñcaññāyatanādīti ādi-saddena sāvajjanāni tassa purecārikaupacāracittāni tassa ārammaṇena pavattanakapaccavekkhaṇaassādanādicittāni ca saṅgaṇhāti.

Ākiñcaññāyatanaṃ taṃ-saddena ākaḍḍhitvā vadati, na pana taṃ sabbanti vuttaṃ, yañca tassa purecārikanti attho. Lesavacananti ekadesasāruppena samānārammaṇabhāvena ekadesasseva vacanaṃ. Lissati silissati ekadesena allīyatīti hi leso. Yesanti kāmāvacarakusalākusalamahākiriyāvajjanacittānaṃ kusalakiriyābhedassa rūpāvacaracatutthassa ca. Evaṃ upekkhāsahagataniddesādīsūti yesaṃ adukkhamasukhāya vedanāya sampayuttatā vuttā, tesu ekameva upekkhāsahagataniddesaṃ vatvā itaraṃ na vattabbaṃ siyāti attho. Ādi-saddena hetusampayuttakāmāvacarādiniddese saṅgaṇhāti. Tatthāpi hi parittasahetukādibhāvena vuttesu dhammesu ekameva vatvā itaraṃ na vattabbaṃ siyāti. Abhāvanāniṭṭhappavattiyāti abhāvanāniṭṭhappavattiyā abhāvanākārassa ukkaṃsappavattiyāti attho, abhāvassa vā ukkaṃsappavattiyā. Navattabbaṃ jātaṃ ajjhattārammaṇādibhāvenāti adhippāyo. Tānīti ākiñcaññāyatanena samānārammaṇāni āvajjanādīni. Yadi evaṃ ‘‘abhāvanāsāmaññe’’ti kasmā vuttaṃ. Na hi ākiñcaññāyatanārammaṇassa paccavekkhaṇaassādanādivasena pavattacittānaṃ abhāvanākārena pavatti atthīti? Na, abhāvetabbatāya adhippetattā. Na bhāvīyatīti hi abhāvanaṃ, na na bhāvetīti.

Gahaṇavisesanimmitānītiādīsu ayamadhippāyo – yadipi bhāvanāñāṇanimmitākāramattesu sabhāvato avijjamānesu visayesu yebhuyyena mahaggatā dhammā pavattanti, bahiddhākāraggahaṇavasena pana kasiṇādīnaṃ bahiddhābhāvoti tadārammaṇadhammā bahiddhārammaṇāti vuttaṃ. Kasiṇānañhi santānaṃ muñcitvā upaṭṭhānaṃ visesato vaḍḍhitakasiṇavasena viññāyati, paṭhamāruppaviññāṇābhāvassa pana na bahiddhākāro, nāpi ajjhattākāroti ubhayākāravidhure tasmiṃ anaññasādhāraṇena pavattiyākārena pavattamānaṃ ākiñcaññāyatanameva navattabbārammaṇaṃ vuttaṃ, na itare itarākārappavattitoti. Kāmāvacarakusalānanti nidassanamattaṃ daṭṭhabbaṃ.

Ākiñcaññāyatanavipākaṃ nevasaññānāsaññāyatanassa vipākādikassāti atthavasena vibhatti pariṇāmetabbā. Abhinīhārāsambhavatoti samāpatticittassa abhinīharaṇāsambhavato. Kusalameva vipākassa ārammaṇanti katvā ‘‘vipākassā’’tiādi vuttaṃ.

Asabhāvadhammattepi bahiddhākārena gahaṇīyabhāvato kasiṇānaṃ bahiddhābhāvo viya ekantato idha ajjhattadhammupādānatāya ahanti paññattiyā siyā ajjhattabhāvoti vuttaṃ ‘‘ajjhatta’’ntiādi. ‘‘Khandhādīti ādi-saddena dhātuāyatanādi saṅgayhatī’’ti ca vadanti. Esa nayoti ‘‘arūpakkhandhe khandhāti gahetvā’’tiādikaṃ vaṇṇanānītiṃ āha. Paresaṃ khandhādiggahaṇeti paresaṃ khandhādīti imassa padassa kathane uccāraṇe. Sabbaṃ upādāpaññattiṃ āha ādisaddenāti sambandho.

Tikaatthuddhāravaṇṇanā niṭṭhitā.

Dukaatthuddhāravaṇṇanā

1473. Aññathāti vuttappakārassa dassane. Vuttappakārassa dassanato eva hi aṭṭhakathāyaṃ sasaṅkhārikānaṃ thinamiddhavirahe asaṅkhārikasadisī yojanā na dassitā. Bhavarāgādīsūti bhavarāgamūlikādīsu yojanāsu.

1511. Dveti uddhaccāvijjānīvaraṇāni. Tīṇīti kāmacchandabyāpādavicikicchāsu ekekena uddhaccāvijjānīvaraṇāni. Dve vā tīṇi vāti pāḷiyaṃ -saddassa luttaniddiṭṭhataṃ āha. Atha vā nipātasaddasannidhānepi nāmapadādīhi eva samuccayādiattho vuccati, na nipātapadehi tesaṃ avācakattāti antarenapi nipātapadaṃ ayamattho labbhati. Tathā vacanicchāya sambhavo eva hettha pamāṇanti pāḷiyaṃ ‘‘dve tīṇī’’ti vuttaṃ. Yattha sahuppattītiādinā ‘‘dve tīṇī’’ti lakkhaṇavacananti sabbasādhāraṇamatthamāha. Tathā hi ‘‘evañca katvā kilesagocchake cā’’ti vuttaṃ. Tassāyamadhippāyo – kilesadvayasahitasseva cittuppādassa abhāvepi pāḷiyaṃ dviggahaṇaṃ kataṃ, kilesānañca sambhavantānaṃ sabbesaṃ sarūpena gahaṇaṃ na katanti dve tayoti lakkhaṇakaraṇanti viññāyatīti.

Yadi sabbākusale uppajjanakassapi uddhaccassa eko eva cittuppādo visayabhāvena vuccati, avijjānīvaraṇassapi tathā vattabbanti adhippāyena ‘‘kasmā vutta’’ntiādinā codeti. Itaro uddhaccanīvaraṇasseva tathā vattabbataṃ avijjānīvaraṇassa tathā vattabbatābhāvañca dassetuṃ ‘‘suttante’’tiādimāha. Tattha suttante vuttesu pañcasu nīvaraṇesūti uddhaccasahagate uddhaccassa avijjānīvaraṇena nīvaraṇasahitataṃ āsaṅkitvā vuttaṃ. Nanu ca suttantepi ‘‘avijjānīvaraṇānaṃ sattāna’’ntiādīsu (saṃ. ni. 2.124) avijjā ‘‘nīvaraṇa’’nti vuttāti? Saccametaṃ, jhānaṅgānaṃ paṭipakkhabhāvena pana suttante bahulaṃ kāmacchandādayo pañceva nīvaraṇāni vuttānīti yebhuyyavuttivasena etaṃ vuttanti daṭṭhabbaṃ.

Keci pana ‘‘yathā nikkhepakaṇḍe kusalapaṭipakkhabhūtāni dubbalānipi nīvaraṇāni paṭṭhāne viya dassitāni. Tathā hi paṭṭhāne (paṭṭhā. 3.8.1) ‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā. Arūpe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇa’ntiādi vuttaṃ, na evaṃ aṭṭhakathākaṇḍe. Aṭṭhakathākaṇḍe pana jhānapaṭipakkhabhūtāniyeva nīvaraṇāni niddiṭṭhānīti ‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’ti vuttaṃ. Aṭṭhakathāyaṃ pana uddhaccanīvaraṇassa kāmacchandādīhi ekato uppattidassanaṃ nikkhepakaṇḍānusārena kataṃ ekato uppattiyā pabhedadassanatthaṃ. Tattha hi pāḷiyaṃyeva tāni vitthārato vuttānī’’ti vadanti. Ayañca vādo ‘‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’’ti idameva vacanaṃ ñāpakanti katvā vutto. Aññathā avijjānīvaraṇaṃ viya vattabbaṃ siyā. Na ti ito aññaṃ pariyuṭṭhānapaṭṭhāyīniyeva nīvaraṇāni atthuddhārakaṇḍe adhippetānīti imassa atthassa sādhakaṃ vacanaṃ atthi, idaṃ vacanaṃ dvetīṇivacanassa sāmaññena sabbanīvaraṇasaṅgāhakattā yathāvuttavacanassa visayavisesappakāsanasaṅkhātena payojanantarena vuttabhāvassa dassitattā ca ñāpakaṃ na bhavatīti dissati, tasmā vicāretvā gahetabbaṃ.

Aggahetvāti yathārutavaseneva atthaṃ aggahetvā yathā nikkhepakaṇḍapaṭṭhānādīhi na imissā pāḷiyā virodho hoti, evaṃ adhippāyo gavesitabboti yathāvuttamevatthaṃ nigameti.

1577. Tesanti lobhādito aññesaṃ. Dassitāti kathaṃ dassitā? Māno tāva lobhamohauddhaccaahirikānottappehi, lobhamohathinauddhaccaahirikānottappehi, tathā diṭṭhi, vicikicchā mohauddhaccaahirikānottappehi, thinaṃ lobhamohadiṭṭhiuddhaccaahirikānottappehi, lobhamohamānauddhaccaahirikānottappehi, lobhamohauddhaccaahirikānottappehi, dosamohauddhaccaahirikānottappehi, uddhaccaṃ lobhamohadiṭṭhiahirikānottappehi, lobhamohadiṭṭhithinaahirikānottappehi, lobhamohamānaahirikānottappehi, lobhamohamānathinaahirikānottappehi, lobhamohathinaahirikānottappehi, lobhamohaahirikānottappehi, dosamohaahirikānottappehi, dosamohathinaahirikānottappehi, mohavicikicchāahirikānottappehi, mohaahirikānottappehi ekato uppajjati.

Yathā ca uddhaccaṃ, evaṃ ahirikānottappāni ca yojetvā veditabbāni. Kathaṃ? Ahirikaṃ lobhamohadiṭṭhiuddhaccānottappehi, lobhamohadiṭṭhithinauddhaccānottappehi, lobhamohamānauddhaccānottappehi, lobhamohamānathinauddhaccānottappehi, lobhamohathinauddhaccānottappehi, lobhamohauddhaccānottappehi, dosamohauddhaccānottappehi, dosamohathinauddhaccānottappehi, mohavicikicchāuddhaccānottappehi, mohauddhaccānottappehi ca ekato uppajjati. Anottappaṃ lobhamohadiṭṭhiuddhaccāhirikehi, lobhamohadiṭṭhithinauddhaccāhirikehi, lobhamohamānauddhaccāhirikehi, lobhamohamānathinauddhaccāhirikehi, lobhamohathinauddhaccāhirikehi, lobhamohauddhaccāhirikehi, dosamohauddhaccāhirikehi, dosamohathinauddhaccāhirikehi, mohavicikicchāuddhaccāhirikehi, mohauddhaccāhirikehi ca ekato uppajjatīti evamettha mānādīnampi ekato uppatti veditabbā. Sesaṃ uttānatthameva.

Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.

Iti dhammasaṅgaṇīmūlaṭīkāya līnatthapadavaṇṇanā

Dhammasaṅgaṇī-anuṭīkā samattā.