Namo tassa bhagavato arahato sammāsambuddhassa

Niruttidīpanīpāṭha

Ganthārambha

1.

Caturāsītisahassa, dhammakkhandhāpabhaṅkarā;

Lokamhi yassa jotanti, nantavaṇṇapabhassarā.

2.

Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ;

Saddhammañcassa saṅghañca, visuddhavaṇṇabhājanaṃ.

3.

Moggallāno mahāñāṇī, niruttāraññakesarī;

Nadi byākaraṇaṃnādaṃ, sogatāraññabyāpanaṃ.

4.

Tassatthaṃ dīpayissāmi, nānārāsiṃvibhājayaṃ;

Ogāyha saddasatthāni, navaṅgaṃ satthusāsananti.

1. Sandhikaṇḍa

Saññārāsi

Garusaññārāsi

Vaṇṇo, saro, savaṇṇo, dīgho, rasso, byañjano, vaggo, niggahītaṃ.

1. Aādayo titālīsaṃ [titālīsa (bahūsu)] vaṇṇā [ka. 2; rū. 2; nī. 1, 2].

Aādayo bindantā tecattālīsakkharā vaṇṇā nāma honti.

A, ā, i, ī, u, ū, eta, e, ota, o. Ka, kha, ga, gha, ṅa, ca, cha, ja, jha, ña, ṭa, ṭha, ḍa, ḍha, ṇa, ta, tha, da, dha, na, pa, pha, ba, bha, ma, ya, ra, la,va sa, ha, ḷa, aṃ. Atthaṃ vaṇṇenti pakāsentīti vaṇṇā, akkharāti ca vuccanti, nāmapaññattirūpattā nakkharanti khayavayaṃ na gacchantīti akkharā. ‘‘Nāmagottaṃ na jīratī’’ti [saṃ. ni. 1.76] hi vuttaṃ.

2. Dasādo sarā [ka. 3; rū. 3; nī. 3].

Tesu vaṇṇesu ādimhi dasa vaṇṇā sarā nāma honti. Sayameva laddhasarūpā hutvā rājanti virocantīti sarā.

3. Dve dve savaṇṇā.

Tesu saresu dve dvesarā savaṇṇā nāma honti.

A, ā avaṇṇo, i, ī ivaṇṇo, u, ū uvaṇṇo, eta, e etavaṇṇo, ota, o otavaṇṇo. Samāno vaṇṇo suti etesanti savaṇṇā, sarūpāti ca vuccanti, samānaṃ rūpaṃ suti etesanti sarūpā.

4. Pubbo rasso [ka. 4; rū. 4; nī. 4.22].

Dvīsu dvīsu savaṇṇesu yo yo pubbo hoti, so so rasso nāma hoti. Rassena kālena vattabbāti rassā, rassakālo nāma akkhidalānaṃ ummisananimmisanasamakālo.

Tattha eta, ota iti dve ekapadasaṃyoge pare kvaci labbhanti. Eṭṭhi, seṭṭho, oṭṭho, sotthi.

Ekapadasaṃyogeti kiṃ? Padantarasaṃyoge pare rassā mā hontūti. Maṃ ce tvaṃ nikhaṇaṃ vane, [jā. 2.22.5] putto tyāhaṃ mahārāja [jā. 1.1.7].

Kvacīti kiṃ? Ekapadasaṃyogepi vaggantesu vā ya, ra, la, vesu vā paresu rassā mā hontūti. Enti, senti, eyya, bhāseyya, meṇḍo, soṇḍo.

5. Paro dīgho [ka. 5; rū. 5; nī. 5].

Dvīsu dvīsu savaṇṇesu yo yo paro hoti, so so dīgho nāma hoti. Dīghena kālena vattabbāti dīghā, dīghakālo nāma rassehi diguṇakālo.

6. Kādayo byañjanā [ka. 6; rū. 8; nī. 6].

Tesu vaṇṇesu kādayo bindantā vaṇṇā byañjanā nāma honti. Atthaṃ byañjayantīti byañjanā. Te pana suddhā addhamattikā, rassayuttā diyaddhamattikā, dīghayuttā tiyaddhamattikā.

7. Pañcapañcakā vaggā [ka. 7; rū 9; nī. 7].

Tesu byañjanesu kādi-mantā pañcabyañjanapañcakā vaggā nāma honti.

Kādi pañcako kavaggo, cādi ca vaggo, ṭādi ṭavaggo, tādi tavaggo, pādi pavaggo. Sesā avaggāti siddhaṃ. Vaṇṇuddese ekaṭṭhānikānaṃ byañjanānaṃ vagge samūhe niyuttāti vaggā.

8. Bindu niggahītaṃ [ka. 8; rū. 10; nī. 8].

Ante bindumatto vaṇṇo niggahītaṃ nāma. Niggayha gayhati uccāriyatīti niggahītaṃ.

Garusaññārāsi niṭṭhito.

Byañjanavuttirāsi

Ṭhānaṃ, karaṇaṃ, payatanaṃ [rū. 2 (piṭṭhe); nī 6 (piṭṭhe); 23 (suttaṅke)].

Cha ṭhānāni – kaṇṭhaṭṭhānaṃ, tāluṭṭhānaṃ, muddhaṭṭhānaṃ, dantaṭṭhānaṃ, oṭṭhaṭṭhānaṃ, nāsikaṭṭhānaṃ. Tesu byattaṃ vadantena yattha ‘‘akkha’’nti vuccati, taṃ kaṇṭhaṭṭhānaṃ. Yattha ‘‘iccha’’nti, taṃ tāluṭṭhānaṃ. Yattha ‘‘raṭṭha’’nti, taṃ muddhaṭṭhānaṃ. Yattha ‘‘sattha’’nti, taṃ dantaṭṭhānaṃ. Yattha ‘‘puppha’’nti vuccati, taṃ oṭṭhaṭṭhānaṃ. Nāsapadeso nāsikaṭṭhānaṃ.

Katthaci pana uraṭṭhānaṃ, siraṭṭhānaṃ, jivhāmūlaṭṭhānantipi āgataṃ. Tattha siraṭṭhānaṃ nāma muddhaṭṭhānameva. Jivhāmūlaṭṭhānaṃ pana sabbavaṇṇānaṃ sādhāraṇanti vadanti.

Karaṇaṃ catubbidhaṃ – jivhāmūlaṃ, jivhopaggaṃ, jivhaggaṃ, sakaṭṭhānanti.

Payatanaṃ catubbidhaṃ – saṃvuṭaṃ, vivaṭaṃ, phuṭṭhaṃ, īsaṃphuṭṭhanti. Tattha karaṇānaṃ sakasakaṭṭhānehi saddhiṃ saṃvaraṇādiko visesākāro saṃvuṭādi nāma.

Tattha kaṇṭhapadesānaṃ aññamaññaṃ saṅghaṭṭanena uppannā avaṇṇa, kavagga, hakārā kaṇṭhajā nāma. Tālumhi jivhāmajjhasaṅghaṭṭanena uppannā ivaṇṇa, cavagga, yakārā tālujā nāma. Mukhabbhantaramuddhamhi jivhopaggasaṅghaṭṭanena uppannā ṭavagga, ra, ḷakārā muddhajā nāma. Upari dantapantiyaṃ jivhaggasaṅghaṭṭanena uppannā tavagga, la, sakārā dantajā nāma. Oṭṭhadvayasaṅghaṭṭanena uppannā uvaṇṇa, pavaggā oṭṭhajā nāma. Niggahītaṃ nāsikajaṃ nāma. Pañcavaggantā pana nāsikaṭṭhānepi sakaṭṭhānepi jāyanti. Ekāro kaṇṭhatālujo. Okāro kaṇṭhoṭṭhajo. Vakāro dantoṭṭhajo. Apica ivaṇṇuvaṇṇā kaṇṭhepi jāyantiyeva. Yadā hakāro vaggantehi vā ya, ra, la, vehi vā yutto hoti, tadā urajoti vadanti. Pañho, tuṇhi, nhāto, vimhito, gayhate, vulhate, avhānaṃ.

Kaṇṭhaṃ saṃvaritvā uccārito akāro saṃvuṭo nāma. Sakasakaṭṭhāna, karaṇāni vivaritvā uccāritā sesasarā ca sa, hakārā ca vivaṭā nāma. Tāniyeva gāḷhaṃ phusāpetvā uccāritā pañcavaggā phuṭṭhā nāma. Thokaṃ phusāpetvā uccāritā ya, ra, la, vā īsaṃphuṭṭhā nāma. Tattha oṭṭhajesu tāva pavaggaṃ vadantānaṃ oṭṭhadvayassa gāḷhaṃ phusanaṃ icchitabbaṃ. Kasmā? Phuṭṭhapayatanikattā pavaggassa. Uvaṇṇaṃ vadantānaṃ pana oṭṭhadvayassa vivaraṇaṃ icchitabbaṃ. Kasmā? Vivaṭapayatanikattā uvaṇṇassa. Esa nayo sesesu sabbesūti.

Cūḷaniruttiyaṃ pana sabbe rassasarā saṃvuṭā nāma, sabbedīghasarā vivaṭā nāmāti vuttaṃ. Tathā saddasāratthajāliniyaṃ, katthaci sakkaṭaganthe ca. Idaṃ yuttataraṃ. Aññaṭṭhānikabyañjanehi yuttā sarā attano ṭhāna, karaṇāni jahantāpi payatanaṃ na jahanti. Tasmā nānāvaṇṇānaṃ saṃsagge payatanānaṃ saṃsaggabhedopi veditabboti. Tattha ‘‘suṇātu me’’ti vadanto yadi ṇā-kāraṃ jivhaggena dantaṭṭhāne katvā vadeyya, dantajo nā-kāro eva bhaveyya. Tu-kārañca jivhopaggena muddhaṭṭhāne katvā vadeyya, muddhajo ṭu-kāro eva bhaveyya. Evañca sati akkharavipatti nāma siyā. Esa nayo sesesu muddhajadantajesu. Tasmā kammavācaṃ sāventehi nāma ṭhāna, karaṇa, payatanesu suṭṭhu kusalehi bhavitabbanti.

Sithilañca, dhanitañca, dīghaṃ, rassaṃ, garuṃ, lahuṃ;

Niggahītaṃ, vimuttañca, sambandhañca, vavatthitaṃ [nī. 9, 10, 11, 12, 13, 14, 15, 16-19, 20, 21 suttesu passitabbaṃ].

Mudunā vacīpayogena vattabbā vaggapaṭhama, tatiya, pañcamā sithilā nāma. Thaddhena vacīpayogena vattabbā vaggadutiya, catutthā dhanitā nāma. Dīgha, rassā pubbe vuttā. Dīghā ceva saṃyogapubbā ca niggahītantā ca garukā nāma. Sesā lahukā nāma. Yathā saddasahito vāto mukhachiddena bahi anikkhamma nāsasotābhimukho hoti, tathā mukhaṃ avivaṭaṃ katvā vattabbaṃ byañjanaṃ niggahītaṃ nāma. Tena yuttāni sabbabyañjanāni niggahītantāni nāma. Sesā vimuttā nāma. Padasandhivasena vattabbaṃ sambandhaṃ nāma. Padacchedaṃ katvā vattabbaṃ vavatthitaṃ nāma.

Byañjanavuttirāsi niṭṭhito.

Lahusaññārāsi

Jho, lo, po, gho, go.

9. Yuvaṇṇā [iyuvaṇṇā (bahūsu)] jhalā nāmassante [ka. 58; rū. 29; nī. 205].

Anitthiliṅgassa nāmassa ante ivaṇṇuvaṇṇā kamena jhalasaññā honti.

10. Pitthiyaṃ [ka. 59; rū. 182; nī. 206].

Itthiliṅge nāmassante ivaṇṇuvaṇṇā pasaññā honti.

11. Ghā [ka. 60; rū. 177; nī. 207].

Gho

, Ā iti dvipadaṃ. Itthiliṅge ākāro ghasañño hoti.

12. Go syālapane [ka. 57; rū. 71; nī. 214].

Ālapane si gasañño hoti.

Lahusaññārāsi niṭṭhito.

Saṅketarāsi

13. Vidhi visesanaṃ yaṃ tassa [caṃ. 1.1.6; pā. 1.1.72; vidhibbisesanantassa (bahūsu)].

Sutte yaṃ visesanaṃ dissati, tassa vidhi ñātabbo.

‘Ato yonaṃ ṭāṭe’. Narā, nare. Yonanti visesanaṃ. Ṭāṭeti vidhi.

14. Sattamiyaṃ pubbassa [rū. 8 (piṭṭhe); caṃ. 1.1.7; pā. 1.1.66].

Sattamīniddese pubbavaṇṇasseva vidhi ñātabbo.

‘Saro lopo sare’. Lokaggo [apa. thera 1.12.57].

15. Pañcamiyaṃ parassa [caṃ. 1.1.8; pā. 1.1.67].

Pañcamīniddese parasseva vidhi ñātabbo.

‘Ato yonaṃ ṭāṭe’. Narā, nare.

16. Ādissa [caṃ. 1.1.9; pā. 1.1.54].

Parassa sissamāno [dissamāno (mū)] vidhi ādivaṇṇassa ñātabbo.

‘Ra saṅkhyāto vā’. Terasa.

17. Chaṭṭhiyantassa [caṃ. 1.1.10; pā. 1.1.52].

Chaṭṭhīniddese tadantassa vidhi ñātabbo.

‘Rājassi nāmhi’. Rājinā.

18. Ṅānubandho [caṃ. 1.1.11; pā. 1.1.53].

Ṅānubandho ādeso chaṭṭhīniddiṭṭhassa antassa ñātabbo.

‘Gossāvaṅa’. Gavassaṃ.

19. Ṭānubandhonekavaṇṇo sabbassa [caṃ. 1.1.12; pā. 1.1.55; ṭānubandhānekavaṇṇā sabbassa (bahūsu)].

Yo ca ṭānubandho ādeso, yo ca anekavaṇṇo ādeso, tadubhayaṃ chaṭṭhīniddiṭṭhassa sabbasseva vaṇṇasamudāyassa ñātabbaṃ.

Ṭānubandhe tāva –

‘Imassānitthiyaṃ ṭe’. Esu.

Anekavaṇṇe –

‘Animi nāmhi’. Anena, iminā.

20. Ñakānubandhā ādyantā [caṃ. 1.1.13; pā. 1.1.46].

Ñānubandho āgamo ca kānubandho āgamo ca kamena chaṭṭhīniddiṭṭhassa ādimhi ca ante ca ñātabbo.

Ñānubandhe –

‘Brūto tissiña’. Braviti.

Kānubandhe

‘Bhūssa vuka’. Babhuva.

21. Mānubandho sarānamantā paro [caṃ. 1.1.14; pā. 1.1.47].

Mānubandho āgamo sarānaṃ antasaramhā paro hoti.

‘Najjāyo svāma’. Najjāyo sandanti. ‘Maṃ vā rudhādīnaṃ’. Rundhati. ‘Jara sadānamīma vā’. Jīrati, sīdati.

Imasmiṃ byākaraṇe anekasaratā nāma nadī, purisa iccādīsu liṅgapadesu eva atthi, gamu, pacaiccādīsu dhātupadesu natthi. Sabbadhātuyo byañjanantā eva honti, dhātvantalopakiccaṃ natthi. Tasmā najjāyoti ettha ī-kāro antasaro nāma. Tato ‘najjāyo svāma’ iti suttena ā-kārāgamo. Rundhatīti ettha pana u-kāro antasaro nāma, tato ‘‘maṃ vā rudhādīna’’nti suttena bindāgamo. Evaṃ jīrati, sīdati iccādīsu. Mrammapotthakesu pana ‘‘mānubandho padānamantā paro’’ti pāṭho, so sīhaḷapotthakehi na sameti.

22. Vippaṭisedhe [caṃ. 1.1.16; pā. 1.4.2].

Samānavisayānaṃ dvinnaṃ vidhīnaṃ aññamaññapaṭisedharahite ṭhāne yebhuyyena paro vidhi okāsaṃ labhati.

Cattārome bhikkhave dhammā [aṅguttaranikāye] -ettha cattārimeti pubbalope sampatte paralopo okāsaṃ labhati.

23. Saṅketo nāvayavonubandho [caṃ. 1.1.5].

Yo vaṇṇo payogassa avayavo na hoti, suttesu saṅketamatto hoti, so anubandho nāma.

‘Gossāva’. Gavassaṃ-etena padarūpavidhāne anubandho upayogaṃ na gacchatīti ñāpeti.

24. Vaṇṇaparena savaṇṇopi.

Vaṇṇasaddo paro etasmāti vaṇṇaparo, vaṇṇaparena rassasarena savaṇṇopi gayhati sayañca, avaṇṇoti vutte ā-kāropi gayhati a-kāro cāti vuttaṃ hoti. Evaṃ ivaṇṇuvaṇṇesu.

25. Ntuvantumantāvantutavantusambandhī [ntu vantumantvāvantutavantu sambandhī (bahūsu)].

Ntuiti vutte vantu, mantu, āvantu, tavantūnaṃ sambandhībhūto ntukāro gayhati.

‘Ntantūnaṃ nto yomhi paṭhame’. Guṇavanto, satimanto, yāvanto, bhuttavanto.

Saṅketarāsi niṭṭhito.

Sandhividhāna

Atha sandhividhānaṃ dīpiyate.

Lopo, dīgho, rasso, vuddhi, ādeso, āgamo, dvibhāvo, vipallāso.

Loparāsi

26. Saro lopo sare [ka. 12; rū. 13; nī. 30].

Luppatīti lopo. Sare pare sarūpo vā asarūpo vā pubbo saro lopo hoti.

Sarūpe tāva –

Avaṇṇe-lokaggo [apa. thera 1.12.57], bhavāsavo, [dha. sa. 1102] avijjāsavo [dha. sa. 1102], avijjānusayo [vibha. 949].

Ivaṇṇe-munindo, munīrito, varavādīrito, itthindriyaṃ [vibha. 219].

Uvaṇṇe-bahūpakāro [jā. 1.22.588], bahukā ūmi bahūmi, sarabhuyā ūmi sarabhūmi, sarabhuyā udakaṃ sarabhūdakaṃ.

Asarūpe –

Sotindriyaṃ [vibha. 219], kāmupādānaṃ, bhavesanā [dī. ni. 3.305], bhavogho [dha. sa. 1156], so tuṇhassa [pārā. 381], diṭṭhānusayo [vibha. 949], diṭṭhupādānaṃ, diṭṭhekaṭṭhaṃ, diṭṭhogho [dha. sa. 1156], mudindriyaṃ [mahāva. 9], puttā matthi [dha. pa. 62], urassa dukkho [pāci. 402], asantettha na dissanti [dha. pa. 304] iccādi.

Iti pubbaloparāsi.

27. Paro kvaci [ka. 13; rū. 15; nī. 31].

Pubbasaramhā sarūpo vā asarūpo vā paro saro kvaci lopo hoti.

Sarūpe tāva –

Taṃ kadāssu bhavissati [jā. 2.22.144 ādayo; taṃ kudassu], kudāssu nāma dummedho, dukkhassantaṃ karissati [dha. pa. 376], yadāssa sīlaṃ paññañca [jā. 2.22.1474], tadāssu kaṇhaṃ yuñjanti [jā. 1.1.29] -kaṇhanti mahākaṇhagoṇaṃ, taṇhāssa vippahīnā, māssu kujjha rathesabha, satthahārakaṃ vāssa pariyeseyya [pārā. 167, 171], āgatāttha tumhe, sotukāmāttha tumhe, māyyo evarūpamakāsi, papaṃ avinduṃ [jā. 1.1.2] -pavaḍḍhaṃ āpaṃ labhiṃsūtyattho, nālaṃ kabaḷaṃ padātave [jā. 1.1.27] -pa+ādātaveti chedo, gaṇhituntattho, ruppatīti rūpaṃ, bujjhatīti buddho-dīgho, aggīva tappati, itthīva gacchati, nadīva sandati, mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, yete dhammā ādikalyāṇā [cūḷava. 399] iccādi.

Asarūpe –

Itissa [pāci. 465], itipi [pārā. 1], assamaṇīsi [pārā. 135], akataññūsi [dha. pa. 383], vandehaṃ, sohaṃ, yassadāni [mahāva. 242], chāyāva anapāyinī [dha. pa. 2], mādisesu kathāva kā, kinnumāva samaṇiyo madhuvā maññati bālo [dha. pa. 69], cakkhundriyaṃ [vibha. 219], dveme bhikkhave dhammā [a. ni. 2.3], tayome bhikkhave dhammā [a. ni. 3.17] iccādi.

Kvacīti kiṃ? Katamā cānanda aniccasaññā [a. ni. 10.60].

Iti paraloparāsi.

28. Na dve vā.

Dve pubbaparasarā kvaci lopā na honti vā.

Appamādo amataṃ padaṃ [dha. pa. 21], ko imaṃ pathaviṃvicessati [dha. pa. 44].

Kvacitveva? Sotindriyaṃ [vibha. 219], cakkhundriyaṃ [vibha. 219],

Vāti kiṃ? Komaṃ vasaliṃ parāmasissati.

Ito paṭṭhāya yāvasandhikaṇḍāvasānā yuttaṭṭhānesu sabbattha kvacisaddo, vāsaddo ca vattante. Tattha kvacisaddo nānāpayogaṃ dasseti. Vāsaddo ekapayogassa nānārūpaṃ dasseti. Lopanisedho.

29. Parasarassa.

Niggahītamhā parasarassa kvaci lopo hoti vā.

Tvaṃsi [pe. va. 47; jā. 2.22.764], candaṃva vimalaṃ suddhaṃ [dha. pa. 413; su. ni. 642], cakkaṃva vahato padaṃ [dha. pa. 1], halaṃdāni pakāsituṃ [mahāva. 8], kinti vadeyyaṃ, cīvaranti, pattanti, bhikkhunti.

Iti saraloparāsi.

30. Saṃyogādi lopo.

Saṃyogassa ādibhūto byañjano kvaci lopo hoti vā.

Pupphaṃsā uppajjati [pārā. 36] – idha pubbasuttena saralopo, evaṃsa te āsavā pahīnā honti [ma. ni. 1.24], sace bhutto bhaveyyāhaṃ, sājīvo garahito mama [mi. pa. 6.1.5] - assa+ājīvoti chedo, bhaveyyāti attho.

Tīsu byañjanesu sarūpānaṃ dvinnaṃ ādibyañjanassa lopo – agyāgāraṃ [pāci. 326], agyāhito, vutyassa, vityānubhūyate, ekasataṃ khatyā [jā. 2.22.594], ratyo, ratyā, ratyaṃ, sakvāhaṃ mārisa devānamindo [saṃ. ni. 1.268], iccādi.

Sarūpānanti kiṃ? Titthyā puthuso vadanti [su. ni. 897], catutthyantaṃ, chaṭṭhuntaṃ, cakkhvābādhaṃ, vatthvettha.

Iti byañjanaloparāsi.

31. Lopo.

Niggahītassa kvaci lopo hoti vā.

Sare pare tāva –

Evāhaṃ cintayitvāna [bu. vaṃ. 2.27], pupphadānaṃ adāsahaṃ-adāsiṃ+ahanti chedo, bindulopo, puna pubbasaralopo, tuyhatthāya mahāmuni, tuyhevetaṃ dukkaṭaṃ [dī. ni. 2.178], tāsāhaṃ santike [pāci. 709], tesāhaṃ evaṃ vadāmi, pañcannetaṃ dhammānaṃ adhivacanaṃ, channetaṃ dhammānaṃ adhivacanaṃ, samaṇa tveva pucchāmi [jā. 2.22.253 samaṇa teva], brāhmaṇa tveva pucchāmi [jā. 2.22.258 brāhmaṇa teva] -tvaṃ+evāti chedo, vidūnaggamiti.

Byañjane pare –

Taṃ tuyhamūle paṭidesemi.

Gāthāyaṃ –

Ariyasaccānadassanaṃ [khu. pā. 5.11], etaṃ buddhāna sāsanaṃ [dha. pa. 183], khandhānañca paṭipāṭi, dhātuāyatanāna ca [dha. sa. aṭṭha. nidānakathā].

Māgame pare –

Garuḷo uragāmiva [jā. 1.4.124 supaṇṇo], dhammo arahatāmiva [dī. ni. 2.348], āloko passatāmiva [su. ni. 769], bako kakkaṭakāmiva [jā. 1.1.38], nabhaṃ tārakitāmiva [jā. 2.22.1989 tārācitāmiva], padumaṃ hatthagatāmiva [jā. 2.22.2336] -etesu māgame bindulopo, byañjane pubbasaradīgho ca.

Tathā saṃupasaggassa bindulope antasaradīgho –

Sārāgo, sāratto, avisāhāro, sārambho, sāraddho, sāketaṃ nagaraṃ, sādhāraṇaṃ, saṃ assa atthīti sāmī.

Samāse tumantamhi niccaṃ –

Kattukāmo, gantukāmo iccādi.

Iti binduloparāsi.

32. Syādilopo pubbassekassa.

Vicchāyaṃ ekassa vibhatyantassa padassa dvitte kate pubbapadassa syādilopo hoti.

Ekekaṃ, ekekāni, ekekena, ekekassa iccādi.

Māgame –

Ekamekaṃ, ekamekāni iccādi.

Iti syādiloparāsi.

Appavidhānamuccate.

33. Tadaminādīni [caṃ. 5.2.1.27; pā. 6.3.109; mu. 2.34; kā. 2.27].

Mahāvuttisuttamidaṃ, tadaminādīni padarūpāni iminā nipātanena sijjhantīti attho.

Saralopo byañjane –

Lābu=alābu, pidhānaṃ=apidhānaṃ, dvāraṃ pidahitvā=apidahitvā, gini=aggini, ratnaṃ=ratanaṃ, nhānaṃ=nahānaṃ, asnāti=asanāti, hanti=hanati, hanti kuddho puthujjano [a. ni. 7.64], phalaṃ ve kadaliṃ hanti [a. ni. 4.68], sakkāro kāpurisaṃ hanti. Katthaci bahuvacanampi dissati. Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ [jā. 2.22.2370].

Ivaṇṇalope –

Ārāmarukkhacetyāni=cetiyāni [dha. pa. 188], athatthekasataṃ khatyā [jā. 2.22.594] =khattiyā, tithyā puthuso vadanti [su. ni. 897]. Tithyā puthuso niviṭṭhā [su. ni. 898] =titthiyā. Viddhasto=viddhaṃsito, utrasto=utrāsito, sneho=sineho, klesavatthūni=kilesavatthūni, kriyā=kiriyā, plavanti=pilavanti.

Uvaṇṇalope –

Paddhāni=padumāni, usmā=usumā iccādi.

Saṃyogādibyañjanalopo ca –

Puttānañhi vadho dukho, mātigho labhate dukhaṃ, appassādā kāmā dukhā, natthi kāmaparaṃ dukhaṃ [jā. 2.19.118], sekho=sekkho, apekhā=apekkhā, upasampadāpekho=upasampadāpekkho [mahāva. 70] iccādi.

Sarena saha byañjanalopo –

Paṭisaṅkhā yoniso [a. ni. 6.58], akkhāti=akkhāyati, gandhaṃ ghāti=ghāyati, abhiññā=abhiññāya, pariññā=pariññāya, adhiṭṭhā=adhiṭṭhāya, patiṭṭhā=patiṭṭhāya, āvīkatā hissa phāsu [mahāva. 134], assavanatā dhammassa parihāyanti [mahāva. 8], vipāko tadārammaṇatā uppajjati [paṭṭhā. 3.1.98], dasāhaparamatā dhāretabbaṃ [pārā. 462], nāyaṃ brāhmaṇabhojanatthā, tilodano hehiti [jā. 1.8.1], visasenova gārayho, yassatthā rukkharopakā [jā. 1.3.54] =visasenovāti evaṃnāmako rājā eva, yassatthā dūramāyanti [jā. 1.3.28] – yassāti udarassa, pitu atthā candavatī [jā. 1.9.66], upādārūpaṃ, anupādā vimutto, saddhāpabbajito, upanidhāpaññatti. Saṃvidhāvahāro, yāti=yāyati, vāti=vāyati, nibbāti=nibbāyati, nibbanti=nibbāyanti, pahāti=pahāyati, sappatisso=sappatissayo, suhado=suhadayo=sabbattha yalopo,

Mukharo=mukhakharo, vācākaraṇo=vākkaraṇo, vācāpatho=byappatho=vāssa byattaṃ, rassattañca, evaṃ byākho=evaṃ viya kho=vissa byattaṃ, dīgho ca yalopo ca.

Lolupo, momuho, kukkuco, susukho, roruvoiccādīsu pana atisayatthadīpanatthaṃ padadvittaṃ katvā pubbapadesu akkharalopo.

Padalopo ādimajjhantesu –

Datto=devadatto, assehi yutto ratho=assaratho, rūpabhavo=rūpaṃ, arūpabhavo=arūpaṃ iccādi.

Loparāsi niṭṭhito.

Dīgha, rassarāsi

Atha dīgha, rassā dīpiyante.

34. Sesā dīghā.

Pakkhittamidaṃ suttaṃ. Luttehi vā ādesakatehi vā vaṇṇehi sesā rassasarā kvaci dīghā honti vā.

Pubbalutte tāva –

Tatrāyamādi bhavatiṃ [dha. pa. 375], tatrābhiratimiccheyya [dha. pa. 88; saṃ. ni. 5.198], buddhānussati, saddhīdha vittaṃ purisassa seṭṭhaṃ [su. ni. 183], anāgārehi cūbhayaṃ [dha. pa. 404; su. ni. 633], dhammūpasaṃhitā [dī. ni. 2.349], tathūpamaṃ dhammavaraṃ adesayi [khu. pā. 6.13], tesaṃ vūpasamo sukho [dī. ni. 2.221] iccādi.

Paralutte –

Ajitāti bhagavā avoca [su. ni. 1039, 1041], sumedho sājāto cāti, ruppatīti rūpaṃ [saṃ. ni. 3.79], bujjhatīti buddho, sādhūtipatissuṇitvā [dha. pa. aṭṭha. 1.4 kāḷayakkhinīvatthu], kiṃsūdha vittaṃ purisassa seṭṭhaṃ [su. ni. 184] iccādi.

Bindulutte –

Tāsāhaṃ [pāci. 709], tesāhaṃ [jā. 2.22.313].

Ādesesu –

Myāyaṃdhammo [mahāva. 7], svāhaṃ [pe. va. 485], vityānubhūyate iccādi.

Yadipi imāni rūpāni byañjane uparisuttena sijjhanti, luttādesesu pana niccamiva dīghasiddhiñāpanatthaṃ idaṃ suttaṃ pakkhittanti daṭṭhabbaṃ.

35. Byañjane dīgharassā [ka. 25, 26; nī. 35, 36, 64, 71, 165, 179].

Byañjane pare rassadīghānaṃ kvaci dīgha, rassā honti vā. Tattha dīghavidhi nāma gāthāvasena vā āgamavasena vā vacanasukhavasena vā buddhisukhavasena vā hoti.

Tattha gāthāvasena tāva –

Madhuvāmaññati bālo [dha. pa. 69], khantī ca sovacassatā [khu. pā. 5.10], evaṃ gāme munī care [dha. pa. 49], sakko ujū ca suhujū ca [khu. pā. 9.1] iccādi.

Āgame –

Uragāmiva [jā. 1.7.30], arahatāmiva [dī. ni. 2.348], passatāmiva [su. ni. 769] iccādi. Gāthāvasenātipi yujjati.

Vacanasukhañca buddhisukhañca purime sesadīghepi labbhati.

Tattha vacanasukhe –

Chārattaṃ mānattaṃ [cūḷava. 97], pakaṭṭhaṃ vacanaṃ pāvacanaṃ, pāsādo, pākāro, pāvassi megho, nagaraṃ pāvisi, pāvekkhi, pārisuddhi, pāṭipado, caturāsītisahassāni [dha. sa. aṭṭha. 584] iccādi.

Buddhisukhaṃ nāma padacchedañāṇasukhaṃ. Tattha –

Sātthaṃ sabyañjanaṃ [pārā. 1], sātthikā dhammadesanā, cakkhumāssa yathā andho iccādi.

Bindulutte pana sārāgo, sāratto iccādīni pubbe uddhaṭāniyeva.

Iti dīgharāsi.

Rassasandhimhi gāthāvasena tāva –

Yiṭṭhaṃvahutaṃva loke [dha. pa. 108], bhovādi nāma so hoti [dha. pa. 396; su. ni. 625], yathābhāvi guṇena so iccādi.

Āgame ya, ra, dāgamesu pubbarasso –

Yathayidaṃ [a. ni. 1.1-4], tathayidaṃ, yathariva amhākaṃ bhagavā, tathariva bhikkhusaṅgho, sammadeva samācare [saṃ. ni. 1.112], sammadakkhāto mayā satisambojjhaṅgo [saṃ. ni. 5.194] iccādi.

Saṃyogarasso nāma bahulaṃ labbhati –

Akkamo, parakkamo, akkhāto, aññā, aññindriyaṃ, aññātaṃ bhagavā, aññātaṃ sugata, attharaṇaṃ, apphoṭeti, alliyati, acchindati, assādo, ābhassaro, pabhassaro, sabbaññutaññāṇaṃ, jhānassa lābhimhi vasimhi [pārā. 203-204].

Tā, topaccayesupi rasso –

Kataññutā, atthaññutā, dhammaññutā, kaññato, nadito, vadhuto.

Samāse –

Itthipumaṃ, itthiliṅgaṃ, itthibhāvo, sabbaññubuddho iccādi.

Iti rassarāsi.

Dīgha, rassarāsi niṭṭhito.

Vuddhirāsi

Atha vuddhisandhi dīpiyate.

36. Yuvaṇṇānameo luttā [ka. 14; rū. 16; nī. 34].

Luttā pubbasaramhā vā parasaramhā vā sesānaṃ ivaṇṇuvaṇṇānaṃ kamena e, oādesā honti vā.

Paraivaṇṇe –

Bandhusseva samāgamo, ateva me acchariyaṃ [jā. 2.22.1988], vāteritaṃ, jineritaṃ.

Parauvaṇṇe –

Gaṅgodakaṃ, pattaṃ vodakaṃ katvā [cūḷava. 376], saṅkhyaṃ [su. ni. 754] nopeti vedagū [mahāni. 6], udakomiva jātaṃ.

Kriyāpadesu –

Veti, apeti, upeti, apekkhā, upekkhā iccādi.

Pubbaivaṇṇe –

Rathesabho, janesabho, munelayo iccādi- tattha rathīnaṃ āsabho jeṭṭhakoti rathesabho, rathīnanti rathavantānaṃ ratharuḷhānaṃ yodhānanti attho. Janīnaṃ āsabho janesabho, janīnanti janavantānaṃ issarānaṃ. Munīnaṃ ālayo vihāro munelayo.

Pubbauvaṇṇe –

Sundarā itthī sotthi, sundaro attho yassāti sotthi, rassattaṃ, maṅgalaṃ.

Vuddhirāsi niṭṭhito.

Ādesasandhi

Athādesasandhi dīpiyate.

37. Yavā sare [ka. 18, 19, 21, 45; nī. 44, 46, 47, 51, 58].

Sare pare ivaṇṇuvaṇṇānaṃ ya, vādesā honti vā.

Ivaṇṇe –

Paṭisanthāravutyassa [dha. pa. 376], sabbā vityānubhūyate, kyāhaṃ aparajjhāmi [pārā. 383] – idha paṭhamaṃ bindhulopo, sutā ca paṇḍitātyattha, sutā ca paṇḍitātyamhā [jā. 2.21.149], ñāto senāpatītyāhaṃ [jā. 2.21.94], iccetaṃ kusalaṃ [pārā. 411], iccassa vacanīyaṃ [dīghanikāye], paccuttaritvā, paccāharati [pārā. 305-307], pacceti, paccayo, acceti, accayo [dī. ni. 1.251], accāyaṃ majjhimo khaṇḍo [jā. 1.7.33] – atireko ayaṃ majjhimo khaṇḍotyattho, apuccaṇḍatā – aputiaṇḍatātyattho, jaccandho, jaccaghānako, jacceḷako, abbhuggacchati, abbheti, abbhokāso [dī. ni. 1.191], ajjhokāso ajjhāgamā iccādi.

Vātveva? Itissa muhuttampi [pāci. 465], atisigaṇo, adhīritaṃ.

Ettha ca iccetantiādīsu iminā suttena iti, pati, atiputi, jāti, abhi, adhisaddānaṃ ivaṇṇassa yattaṃ, ‘tavagga, varaṇāna’…nti suttena yamhi tavaggassa cattaṃ, ‘vagga, la, sehi te’ti suttena yassa pubbarūpattaṃ, abhi, adhisaddesu pana ‘catutthadutiyesvesa’…nti suttena vaggacatutthānaṃ tatiyattaṃ.

Uvaṇṇe

Cakkhvābādhamāgacchati, pātvākāsi [ma. ni. 2.308], vatthvettha vihitaṃ niccaṃ, dvākāro [mahāva. 9], madhvāsavo [pāci. 328], anvayo, anveti, svākkhāto [mahāva. 26, 62], svākāro [mahāva. 9], bahvābādho iccādi.

38. Eonaṃ [ka. 17, 18; rū. 19, 20; nī. 43, 44].

Sare pare e, onaṃ ya, vādeso hoti vā.

Kyassa byapathayo assu [su. ni. 967], kyassu idha gocarā [su. ni. 967] -ke+assa puggalassāti attho, byapathayoti vacanapathā, yathā nāmaṃ tathā jhassa-ce+assāti chedo, tyāhaṃ evaṃ vadeyyaṃ [ma. ni. 1.30], tyassa pahīnā honti, putto tyāhaṃ mahārāja [jā. 1.1.7], pabbatyāhaṃ gandhamādane [jā. 2.22.397], adhigato kho myāyaṃ dhammo [mahāva. 7], yyassa vippaṭisārajā, yyassa te honti anatthakāmā, yyassu maññāmi samaṇe-ettha ca avisiṭṭhepi vacanasadde ye+assāti padacchedabuddhisukhatthaṃ ‘yyassā’ti potthakāropanaṃ yujjatiyeva, yathā taṃ? ‘Yadāssa sīlaṃ paññañca’ [jā. 2.22.1474] iccādīsu viya, kvatthosi jīvitena me, yāvatakvassa kāyo, tāvatakvassa byāmo [dī. ni. 2.35], atha khvassa, atthi khvetaṃ brāhmaṇa, yatvādhikaraṇaṃ [dī. ni. 1.213], yvāhaṃ, svāhaṃ iccādi.

Vātveva? So ahaṃ vicarissāmi [su. ni. 194], so ahaṃ bhante.

39. Yuvaṇṇānamiyaṅuvaṅa [moga. 5-136 (yuvaṇṇāna miya ṅu va ṅa sare)].

Sare pare ivaṇṇuvaṇṇantānaṃ padānaṃ iyaṅa, uvaṅādesā honti vā. Ṅānubandho antādesattho. Evaṃ sabbattha.

Idha ekekassa padassa rūpadvayaṃ vuccate.

Ivaṇṇe –

Tiyantaṃ tyantaṃ – tattha tiyantanti iminā suttena siddhaṃ, tyantanti ‘yavā sare’ti suttena. Evaṃ sesesu. Aggiyāgāre agyāgāre, catutthiyatthe [mahāva. 37] catutthyatthe, pañcamiyatthe pañcamyatthe, pathaviyākāso pathabyākāso, viyañjanaṃ byañjanaṃ, viyākato byākato, viyākaṃsu byākaṃsu, viyatto byatto, viyūḷho byūḷho, dhammaṃ adhiyeti ajjheti, patiyeti pacceti pattiyāyati vā, pariyaṅko pallaṅko, vipariyāso vipallāso, idha ekarūpaṃ hoti – pariyatti, pariyatto, pariyāyo, pallaṅkoiccādīsu parisadde rassa lattaṃ katvā issa ‘yavā sare’ti yatte kate yassa pubbarūpattaṃ.

Uvaṇṇe –

Bhikkhuvāsane, sayambhuvāsane, idhapi rūpadvayaṃ labbhati – duvaṅgikaṃ=dvaṅgikaṃ, bhuvādigaṇo=bhvādigaṇo iccādi.

40. Vitisseve vā [rū. 33 (piṭṭhe)].

Evasadde pare itisaddassa i-kārassa vo hoti vā.

Itveva coro aṅgulimālo, samuddotveva saṅkhyaṃ [udā. 45] gacchati, mahāudakakkhandhotveva saṅkhyaṃ gacchati, mahāsammatotveva paṭhamaṃ akkharaṃ nibbattaṃ [dī. ni. 3.131], isigilitveva samaññā ahosi [ma. ni. 3.133].

Vāti kiṃ? Iccevattho, samuddoteva saṅkhyaṃ gacchati.

Suttavibhattena evasadde pare aññati-kārassa vattaṃ. Vilapatveva so dijo [jā. 1.6.103], anusetvevassa kāmarāgo, anusetvevassa rūparāgo – anuseti+eva+assāti chedo, hotveva kāriyasanniṭṭhānaṃ, hoteva vā.

41. Eonama vaṇṇe [ka. 27; rū 39; nī. 66, 163-4].

Sarabyañjanabhūte vaṇṇe pare e, onaṃ attaṃ hoti vā. Tattha essa attaṃ yebhuyyena ma, dāgamesveva hoti.

Akaramhasa te kiccaṃ [jā. 1.4.29] – akaramhasetyattho, disvā yācakamāgate [jā. 1.7.58; 2.22.2261], disvā paṇḍitamāgate [jā. 2.22.783], yamāhu natthi vīriyanti [jā. 2.18.162] – ye+āhutyattho. Kadassu – ke+assu, yadeva te jātinissitā, tadeva te jarānissitāye+eva, te+evāti chedo, sve bhavo svātanaṃ [pārā. 22] – byañjane dīgho.

Omhi –

Sa sīlavā [dha. pa. 84], sa paññavā, sa ve kāsāvamarahati [dha. pa. 10], esa attho, esa dhammo [dha. pa. 5], dinnamāsi janindena [jā. 2.22.2161 (dinnamhāti janindena)] – dinno+āsīti chedo, maggamatthi [vibha. aṭṭha. 189] – maggo+atthi, aggamakkhāyati [a. ni. 1.47], paccayākārameva ca [vibha. aṭṭha. 225], saṅgho pabbatamiva, saddo cicciṭamiva, hiyyo bhavo hiyyattanaṃ, pāto asanaṃ pātarāso, pātamanusiṭṭho, kakusandha koṇāgamano, thera vādānamuttamo – kakusandhoti ca theroti ca chedo, theravādoti attho.

Suttavibhattena animittepi hoti. Tuvañca dhanusekha ca [jā. 1.16.239], paccayamahāpadeso hesa, ekakoṭṭhāso esa, abhilāpamattabhedo esa iccādi.

42. Gossāvaṅa [ka. 22, 78; rū. 28; nī. 52, 229].

Sare pare gossa antassa avaṅa hoti.

Go ca asso ca gavāssaṃ.

Suttavibhattena byañjanepi. Sagavacaṇḍo [a. ni. 4.108], paragavacaṇḍo.

Appavidhānamuccate.

Mahāvuttinā avaṇṇassa uttaṃ, ottañca –

Puthujjano, puthubhūto-puthūti vā eko pāṭipadiko, puthunā puthunītipi dissati, apekkhiyāno apekkhiyānaapekkhitvātyattho. Evaṃ anumodiyāno, marīcikūpamaṃ abhisambuddhāno, mā maṃ pisācā khādantu, jīva tvaṃ saradosataṃ [jā. 1.2.9], rattidivova so dibbo, mānusaṃ saradosataṃ-vassasatantyattho, anuyanti disodisaṃ [dī. ni. 3.281], sampatanti disodisaṃ-taṃ taṃ disantyattho, parosataṃ, parosahassaṃ, aññoññaṃ aññamaññaṃ, ponopuññaṃ punappunaṃ, ponobbhavikā taṇhā-punoti vā eko nipāto, puno tassa mahe sino, puno pattaṃ gahetvāna, na ca dāni puno atthi, mama tuyhañca saṅgamo, na puno amatākāraṃ, passissāmi mukhaṃ tava [apa. therī 2.2.235].

Ivaṇṇassa attaṃ, uttaṃ, ettañca –

Tadamināpetaṃ pariyāyena veditabbaṃ-taṃ etaṃ atthajātaṃ iminā pariyāyena veditabbanti attho, sakiṃ āgacchati sīlenāti sakadāgāmī, itthiyā bhāvo itthattaṃ, evumaṃ – evaṃ+imanti chedo, tvaṃ no satthā mahāmune, atthadhammavidū ise.

Uvaṇṇassa ittaṃ, ottañca –

Mātito [dī. ni. 1.303], pitito, mātipakkho, pitipakkho, mātigho [jā. 2.19.118], pitigho, mattikaṃ dhanaṃ [pārā. 34], pettikaṃ dhanaṃ, api no lacchasi, kacci no tumhe yāpetha, kathaṃ no tumhe yāpetha, sotukāmattha no tumhe bhikkhave, na no samaṃ atthi [khu. pā. 6.3], na hi no saṅkarantena [ma. ni. 3.272], natthi no koci pariyāyo [jā. 1.5.110 (na hi no koci pariyāyo)] – imesu tīsu nusaddo ekaṃsatthe, sosito sotatto ceva [jā. 1.1.94 sotatto sosindo ceva; ma. ni. 1.157] – suṭṭhu sītalo suṭṭhu santattotyattho, jambunadiyā jātaṃ jambonadaṃ.

Essa ittaṃ –

Okandāmasi bhūtāni, pabbatāni vanāni ca [jā. 2.22.2173] – avakandāmasetyattho, yaṃ karomasi brahmuno, tadajja tuyhaṃ dassāma [dī. ni. 2.370], idha hemantagimhisu [dha. pa. 286], buddhapaccekabuddhisu, cetehi cetaputtihi [cariyā. 1.106] – cetaputtehi saddhintyattho.

Ossa uttaṃ –

Manuññaṃ, na tenatthaṃ abandhisu [jā. 1.6.7] – so tena vacanena atthaṃ na abandhi na labhītyattho. Avhāyantu su yuddhena [jā. 2.22.871] – so pahāravacanena maṃ avhayantotyattho. Api nu hanukā santā [jā. 1.1.146] – no hanukā ekantaṃ khinnā dukkhapattātyattho.

Vikārasandhipi ādesasandhirūpattā idha saṅgayhati.

Iti sarādesarāsi.

Kavaggato paṭṭhāya vaggāvaggabyañjanānaṃ ādeso dīpiyate.

43. Vaggalasehi te.

Pañcavaggehi ca la, sehi ca parassa ya-kārassa kvaci te eva vagga la, sā honti vā yathākkamaṃ, ya-kāro pubbarūpattaṃ āpajjatīti vuttaṃ hoti.

Nipaccatīti nipako, nipakassa bhāvo nepakkaṃ, vipāko eva vepakkaṃ, vattabbanti vākkaṃ, vākyaṃ vā. Pamukhe sādhu pāmokkhaṃ – yassa pubbarūpatte kate ādidutiyassa paṭhamattaṃ, subhagassa bhāvo sobhaggaṃ, dobhaggaṃ, bhuñjitabbanti bhoggaṃ, yuñjitabbanti yoggaṃ, kukkucabhāvo kukkuccaṃ, vattabbanti vāccaṃ, vuccate, paccate, vaṇijānaṃ kammaṃ vāṇijjaṃ, bhuñjitabbanti bhojjaṃ, yuñjitabbanti yojjaṃ.

44. Tavaggavaraṇānaṃ ye cavaggabayañā [ka. 269, 41; nī. 104, 106, 119, 121-5].

Ādesabhūte vā vibhattibhūte vā paccayabhūte vā ya-kāre pare tavaggānaṃva, ra, ṇānañca cavagga, ba, ya, ñādesā honti vā yathākkamaṃ.

Pokkharañño, pokkharaññā, pokkharaññaṃ, samaṇassa bhāvo sāmaññaṃ, evaṃ brahmaññaṃ, iccetaṃ kusalaṃ [pārā. 411] iccādīni ‘yavā sare’ti sutte udāhaṭāni.

Paṇḍitassa bhāvo paṇḍiccaṃ, santassa bhāvo saccaṃ, tathassa bhāvotacchaṃ, yajjevaṃ-yadi+evaṃ, najjo, najjā, najjaṃ, suhadassa bhāvo sohajjaṃ, vattabbanti vajjaṃ, jhānaṃ upasampajja viharati [dha. sa. 160], upasampajjati, ajjhokāso, bojjhaṅgo, bojjhā, bodhiyā vā, bujjhitabbanti bojjhaṃ, bujjhati, ponopuññaṃ, thanato sambhūtaṃ thaññaṃ.

Pavagge yassa pubbarūpaṃ –

Vappate, luppate, abbhuggato, abbhokāso, usabhassa bhāvo osabbhaṃ, labhiyateti labbhaṃ, labbhate, gāme hitaṃ gammaṃ, opammaṃ, sokhummaṃ, āgamma, upagamma, gamiyateti gammo, evaṃ dammo, rammo, gammate, rammate.

‘Tavagga varaṇāna…’nti iminā suttena yamhi rassa yattaṃ –

Kayyate kariyate, ayyo ariyo.

‘Vaggalasehi te’ti lato yassa pubbarūpaṃ –

Pallaṅko, vipallāso, kosallaṃ, pattakallaṃ.

‘Tavaggavaraṇāna…’nti yamhi vassa battaṃ –

Puthabyā, puthabyaṃ, bhātu apaccaṃ bhātabyo, korabyo, dive bhavaṃ dibbaṃ dibyaṃ.

‘Vaggalasehi te’ti sato yassa pubbarūpaṃ –

Rahasi bhavaṃ rahassaṃ, somanassaṃ, domanassaṃ, sovacassaṃ, dovacassaṃ-manogaṇattā majjhe sāgamo, bhāsitabbanti bhassaṃ, ādissa=ādisitvā, uddissa=uddisitvā, upavassa=upavasitvā, samphussa=samphusitvā, tussati, dussati, nassatiiccādi.

45. Tathanarānaṃ ṭaṭhaṇalā [rū. 3 (piṭṭhe)].

Tādīnaṃ ṭādiādesā honti vā.

Tassa ṭattaṃ –

Paṭihaññati, paṭaggi dātabbo, paṭicchanno, paṭippanno, byāvaṭo, udāhaṭo, dukkaṭaṃ iccādi.

Thassa ṭhattaṃ –

Pīḷanaṭṭho [paṭi. ma. 1.17], saṅkhataṭṭho [paṭi. ma. 1.17], aṭṭhiṃkatvā suṇeyya [jā. 2.17.92], aṭṭhakathā iccādi.

Nassa ṇattaṃ –

Gāmaṃ netīti gāmaṇi, senaṃ netīti senāṇi, paṇidhi, paṇidhānaṃ, paṇihitaṃ, paṇāmo, pariṇāmo, oṇāmo, uṇṇāmo, karaṇīyaṃ, karaṇaṃ, ñāṇaṃ, tāṇaṃ, pamāṇaṃ, saraṇaṃ, gahaṇaṃ iccādi.

Rassa lattaṃ –

Paligho, palibodho, palipanno, pallaṅko, taluṇo taruṇo, kalunaṃ paridevayi [jā. 2.22.2151], mahāsālo, aṭṭhasālinī, nayasālinī iccādīni.

Idāni mahāvuttividhānamuccate.

Kassa khattaṃ –

Nikkhamati, nikkhanto, nekkhamo, rājakiccaṃ karotīti khattā, kattā vā.

Dattañca –

Sadatthapasuto siyā [dha. pa. 166].

Yattañca

Sayaṃ raṭṭhaṃ hitvāna, pupphadānaṃ dadātīti pupphadāniyo pupphadāniko, sippalivane vasatīti sippalivaniyo sippalivaniko, kumāriyā kumārikā.

Khassa gattaṃ –

Eḷamūgo eḷamūkho.

Gassa kattaṃ –

Lujjatīti loko, ārogyaṃ abhisajjetīti bhisakko, kulūpako kulūpago, khīrūpako khīrūpago, gīvūpakaṃ gīvūpagaṃ.

Ghassa hattaṃ –

Sīghajavatāya sīho.

Cassa chattaṃ –

Vinicchayo, acchariyaṃ, macchariyaṃ, raṃsiyo niccharanti-nigacchantīti attho.

Chassa sattaṃ –

Atthi sāhassa jīvitaṃ [jā. 2.22.314] -chāhaṃ+assāti chedo, saḷāyatanaṃ.

Jassa dattaṃ –

Parasenaṃ jinātītipassenadī-mahāvuttinā saralopo, rassa pararūpaṃ.

Yattañca –

Nissāya jāyatīti niyo, niyako vā, niyaṃ puttaṃ.

Ñassaṇattaṃ –

Paṇṇatti paññatti, paṇṇāsaṃ paññāsaṃ. Paṇṇavīsati pañcavīsati.

Nattañca –

Nāmamattaṃ na nāyati, animittā na nāyare [visuddhi. aṭṭha. 1.228] – na paññāyantīti attho.

Tassa kattaṃ –

Niyako niyato.

Thattañca –

Nitthiṇṇo, nittharaṇaṃ, netthāraṃ.

Nattañca –

Jino, pino, lino, paṭisallino, paḷino, malino, supino, pahīno, dhuno, puno, luno, āhunaṃ, pāhunaṃ.

Dassa ḍattaṃ –

Chavaḍāho, disāḍāho, kāyaḍāho.

Ḷattañca –

Pariḷāho, āgantvā chavaṃ dahanti etthāti āḷahanaṃ, susānaṃ.

Tattañca –

Sugato, tathāgato, kusito, udati pasavatīti utu.

Dhassa dattaṃ –

Ekamidāhaṃ bhikkhave samayaṃ [ma. ni. 1.501] -idhāti vā nipāto.

Hattañca

Sāhu dassanamariyānaṃ [dha. pa. 206], saṃhitaṃ, vihitaṃ, pihitaṃ, abhihitaṃ, sannihitaṃ, paṇihitaṃ, saddahati, vidahati, pidahati.

Nassa uttaṃ –

Upaññāso=upanyāso, ñāyo=nyāyo-niccaṃ eti phalaṃ etenāti ñāyo, ñeyyaṃ=neyyaṃ.

Yattañca –

Thenassa kammaṃ theyyaṃ, therādhinanti therādheyyaṃ, pātimokkhaṃ, parādheyyakaṃ dukkhaṃ.

Passa phattaṃ –

Nipphajjati, nipphatti, nipphannaṃ.

Battañca –

Sambahulaṃ=sampahulaṃ, bahusanto na bharati [su. ni. 98] =pahu santo na bharati.

Bhassa phattaṃ –

Anantaṃ sabbatopaphaṃ [dī. ni. 1.499].

Massa pattaṃ –

Cirappavāsiṃ [dha. pa. 219], hatthippabhinnaṃ [dha. pa. 326].

Yassa vattaṃ –

Dīghāvu kumāro [mahāva. 459] =dīghāyu kumāro, āyuṃ dhāretīti āvudhaṃ=āyudhaṃ, āyu assa atthīti atthe ‘āvuso’ti nipāto, kasāvo=kasāyo, kāsāvaṃ=kāsāyaṃ, sāliṃ lunātīti sālilāyako, tiṇalāyako.

Lassa rattaṃ

Nīlaṃ jalaṃ etthāti nerañjarā, jalaṃ gaṇhituṃ alanti arañjaro, sassataṃ pareti, ucchedaṃ pareti-paletīti attho.

Vassa pattaṃ –

Pipāsati pivāsati.

Battañca –

Byākato, byatto, byañjanaṃ, sīlabbataṃ, nibbānaṃ, nibbutaṃ, dibbaṃ, dibbati, sibbati, kubbati, kubbanto, krubbati, krubbanto, asevitabbattā vāretabboti bālo, pabbajito, pabbajjā iccādi.

Sassa chattaṃ –

Ucchiṭṭhaṃ-avasiṭṭhantyattho, ‘‘dibbā saddā niccharanti, raṃsiyo [vi. va. 730] niccharantī’’ti etthāpi sassa chattaṃ icchanti.

Tattañca –

Uttiṭṭhapattaṃ upanāmenti [mahāva. 64], ‘‘uttiṭṭhe nappamajjeyyā’’ ti ettha pana uddissa tiṭṭhanaṃ uttiṭṭhanti attho. ‘‘Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā [jā. 1.7.59]’’ti vuttaṃ.

Hassa ghattaṃ –

Niccaṃ dahati etthāti nidāgho, laghu lahu.

Ḷassa ḍattaṃ –

Garuḍo garuḷo.

Iti byañjanādesarāsi.

Missakādeso vuccate.

Avassa uttaṃ –

Uddhammo, ubbinayo, uppatho, ummaggo, uññā avaññā, uññātaṃ avaññātaṃ, ujjhānasaññī.

Ottañca –

Onaddho, okāso, ovādo, olokanaṃ iccādi.

Vassa ottaṃ –

Uposatho – upavasathoti ṭhiti, nonītaṃ navanītaṃ, nivatthakoco nivatthakavaco, ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ [jā. 2.22.1880] – kvati attho. Ko te diṭṭho vā suto vā, vānaro dhammiko iti, ko nume gotamasāvakā gatā-kva nu+imeti chedo, soṇṇaṃ suvaṇṇaṃ iccādi.

Kussa kruttaṃ –

Krubbati kubbati.

Ttassa trattaṃ –

Atrajo putto, khetrajo putto attajo, khettajo, gotrabhū, vatrabhū, citraṃ, vicitraṃ, cittaṃ, vicittaṃ, utrastamidaṃ cittaṃ [saṃ. ni. 1.98], utrāsī palāyī [saṃ. ni. 1.249], yātrā ca me bhavissati [ma. ni. 1.23] iccādi.

Dassa drattaṃ –

Indriyaṃ, sukho udayo yassāti sukhudrayaṃ, dukkhudrayaṃ kammaṃ [ma. ni. 2.109], pathavī undriyyati [saṃ. ni. 1.158] – bhijjatītyattho, mittadrubbho mittaddubbho.

Ddassa drattaṃ

Bhadraṃ bhaddaṃ, asso bhadro [dha. pa. 143], sadā bhadrāni passati [dī. ni. 2.153], sabbe bhadrāni passantu [jā. 1.2.105], bhadrāni bhadrāni yānāni yojetvā, ludraṃ [dī. ni. 2.43] luddaṃ.

Bassa brattaṃ –

Brahāvanaṃ, brahantaṃ vā vanappatiṃ [jā. 1.1.14], brahmā, brāhmaṇo – bāhitapāpattā arahā brāhmaṇoti vuccati, brahmuno apaccanti jātibrāhmaṇo vuccati.

Va, vīnaṃ byattaṃ –

Byayo=vayo-vināsotyattho, kiccākiccesu byāvaṭo=vāvaṭo, paṅke byasanno=visanno, byamhito=vimhito, byamhaṃ=vimānaṃ-mānassa mhattaṃ.

Kkhassa cchattaṃ –

Acchi=akkhi, sacchi=sakkhi-saha akkhinā vattatīti atthe nipāto, paccakkhanti attho. Nibbānaṃ sacchikaroti [mi. pa. 5.3.12], macchikā=makkhikā, lacchī=lakkhī-sirīti attho.

Mahāvuttinā akkharasaṃkhittaṃ hoti –

Ācero ācariyo, na mātāpitarasaṃvaḍḍho, anācerakule vasaṃ [jā. 1.1.9], āceramhi susikkhitā [jā. 1.7.82], brahmacero brahmacariyo, tiṇhaṃ tikhiṇaṃ, taṇhā tasiṇā, suṇhā suṇisā, abhiṇhaṃ abhikkhaṇaṃ, paṇho pubbaṇho, paṇhe vajjho mahosadho [jā. 1.15.324], surāmerayo-surāmereyyo, surāmereyyapānāni, yo naro anuyuñjati [dha. pa. 247]. Kammadhārayo= kammadhāreyyo, pāṭihīraṃ pāṭiheraṃ pāṭihāriyaṃ, accheraṃ acchariyaṃ, maccheraṃ maccharaṃ macchariyaṃ iccādi.

Akkharavaḍḍhipi hoti –

Ekacciyo ekacceyyo ekacco, mātiyo macco, kiccayaṃ kiccaṃ, paṇḍitiyaṃ paṇḍiccaṃ, suvāmi sāmi, suvāmini sāmini, suvakehi puttehi sakehi puttehi, sattavo satto, tvañca uttamasattavo [jā. 2.21.76], evaṃ uttamasattavo [jā. 2.21.79] iccādi.

Iti missakādesarāsi.

Bindādeso dīpiyate.

46. Vagge vagganto [ka. 31; rū. 49; nī. 138-9].

Vaggabyañjane pare niggahītassa sakavaggantabyañjanādeso hoti vā.

Dīpaṅkaro, saṅkhāro, saṅgaho, sañcāro, sañjāto, saṇṭhitaṃ, attantapo, parantapo, amatandado, purindado, sandhi, sannidhi, sampatti, sambuddho, sambhavo, sambhāro, sambhinno, sammato iccādīsu niccaṃ, taṅkaro, taṃkaro iccādīsu aniccaṃ, buddhaṃ saraṇaṃ gacchāmi [khu. pā. 1.saraṇattaya], na taṃ kammaṃ kataṃ sādhu iccādīsu [dha. pa. 67] natthi.

Mahāvuttividhānamuccate.

Vaggāvaggesu byañjanesu paresu niggahītaṃ pararūpaṃ gacchati –

Sakkaroti, sakkato, sakkāro, sakkaccaṃ, takkattā, takkaro, takkhaṇaṃ taṅkhaṇaṃ taṃ khaṇaṃ, taggatikaṃ taṃ gatikaṃ, tanninno, tappoṇo, tappabbhāro, tappadhāno, etapparamo, yagguṇo yaṃguṇo, talleṇā, malleṇā, sallekho, paṭisallīno, tabbaṇṇanā taṃvaṇṇanā, tassamo taṃsamo, idappaccayatā, cirappavāsiṃ, hatthippabhinnaṃ iccādi. Imasmiṃ ganthe ekattha siddhampi taṃ taṃ rūpaṃ tattha tattha punappunampi vidhiyyati ñāṇavicittatthaṃ.

47. Mayadā sare [ka. 34, 35; rū. 34, 52; nī. 142-5].

Sare pare niggahītassa kvaci ma, ya, dā honti vā.

Tattha dādeso ya, ta, etasaddehi napuṃsake dissati –

Yadabravi [jā. 1.2.143], tadaniccaṃ [ma. ni. 2.19], etadavoca satthā [su. ni. dvayatānupassanāsutta].

Samāse pana dādeso tiliṅge dissati –

Yadanantaraṃ, tadanantaraṃ, etadatthā kathā [a. ni. 2.68]. Etadatthā mantanā [a. ni. 2.68] -tattha yassa atthassa vā yassa padassa vā yassā kathāya vā anantaraṃ yadanantaraṃ.

Kvacitveva? Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi [jā. 1.6.115].

Mādeso ya, ta, etasaddehi pumitthiliṅgesu dissati –

Yamāhu devesu sujampatīti [jā. 1.15.54], tamatthaṃ pakāsento satthā [jā. aṭṭha. 1.20.35], etamatthaṃ viditvā [mahāva. 2-3].

Aññasaddehi pana dve ādesā tiliṅge dissanti –

Sakadāgāmī, evametamabhiññāya [su. ni. 1221] iccādi.

Yādeso idaṃsadde pare tasaddamhā eva kvaci dissati –

Tayidaṃ na sādhu [jā. 2.22.279], tayidaṃ na suṭṭhu [jā. 2.22.279].

48. Yevahisu ño

Ya, eva, hisaddesu paresu niggahītassa ño hoti. Yassa pubbarūpattaṃ.

Ānantarikaññamāhu [khu. pā. 6.5] – ānantarikaṃ + yaṃ + āhūti chedo, yaññadeva-yaṃ + yaṃ + eva, taññeva taṃ+eva, purisaññeva, paccattaññeva, tañhi, purisañhi, atthasañhito atthasaṃhito, dhammasañhito dhammasaṃhito.

49. Ye saṃssa [ka. 33; rū. 51; nī. 141].

Yamhi pare saṃ upasaggassa niggahītassa ño hoti. Yassa pubbarūpattaṃ.

Saññogo saṃyogo, saññutto saṃyutto. Saṃyojanaṃ saṃyojanaṃ, saññamo saṃyamo, saññato saṃyato, saññamati saṃyamati, saññācikā saṃyācikā kuṭiṃ [pārā. 348] iccādi.

Iti bindādesarāsi.

Ādesasandhirāsi niṭṭhito.

Āgamasandhi

Athāgamasandhi dīpiyate.

Mahāvuttinā sarāgamo –

A –

Paṇṇasālaṃ amāpetvā [jā. 2.22.1913], paṇṇasālaṃ amāpiya [jā. 1.1.148] – māpetvā iccevattho, na cāpi apunappunaṃ, hatthibondiṃ pavekkhāmi [jā. 1.1.148] -punappunaṃ iccevattho, natthi loke anāmataṃ [jā. 1.2.31] – amata pubbaṃ ṭhānanti attho, anavajjaṃ, anamataggo, jaccandho, jaccabadhiro, jaccamūgo, jaccapaṇḍako.

Ā –

Aḍḍhe ājāyare kule [saṃ. ni. 1.49], manussesu paccājāto, āpūrati tassa yaso [pari. 386].

I –

Dhammikathaṃ katvā [pārā. 39], sarantā sapanti gacchantīti sarisapā.

Ī –

Kabaḷīkāro, manasīkāro, manasīkaroti, tappākaṭīkaroti, dūrībhūto, abyayībhāvo.

U –

Ñātiparijinassa bhāvo ñātipārijuññaṃ, evaṃ bhogapārijuññaṃ- parijinassāti parihānassa, parikkhayassa.

O –

Parosataṃ, saradosataṃ, disodisaṃ [dha. pa. 42] iccādi.

‘Atippago kho tāva piṇḍāya caritu’ [dī. ni. 3.1] nti ettha pātottho pagosaddo eva.

Iti sarāgamarāsi.

50. Vanataragācāgamā

Sare pareva na, ta, ra, gā ca ma, ya, dā ca āgamā honti.

Go, to, do, no, mo, yo, ro, vo,

Tattha go –

Ariyehi puthagevāyaṃ janoti puthujjano [mahāniddese], idha pana pagosaddo eva, pageva vutyassa, pageva manussitthiyāti [pārā. 55].

To –

Ajjatagge [dī. ni. 1.250], tasmātiha [ma. ni. 1.29], katamo nāma so rukkho, yassa tevaṃ gataṃ phalaṃ [jā. 2.18.10] -tevanti evaṃ.

Do –

Udaggo, udabbahi, udapādi, udayo, udāhaṭo, udito, udīrito, dubhato vuṭṭhānaṃ [paṭisambhidāmagge; visuddhimagge], dubhayāni viceyya paṇḍarāni [su. ni. 531], todeyya, kappā dubhayo [su. ni. 1131] – dve isayoti attho. Kiñcideva, kocideva, kismiñcideva, yāvadeva, tāvadeva, valutte-yāvade, tāvadeti siddhaṃ, punadeva, sakideva, sammadeva-dāgame rasso, sammadakkhāto [saṃ. ni. 5.195], sammadaññā vimutto [ma. ni. 2.234], bahudeva rattiṃ [a. ni. 3.101], ahudeva bhayaṃ [dī. ni. 1.159] iccādi.

No –

Ito nāyati, ciraṃ nāyati, kamme sādhu kammaniyaṃ kammaññaṃ, attano idaṃ attaniyaṃ, addhānaṃ khamatīti addhaniyaṃ, lobhassa hitaṃ lobhaniyaṃ lobhaneyyaṃ, dosaniyaṃ dosaneyyaṃ, mohaniyaṃ mohaneyyaṃ, oghaniyaṃ, yoganiyaṃ, ganthaniyaṃ, niddhunanaṃ, niddhunanako, sañjānanaṃ, sañjānanako, saññāpanako iccādi.

Mo

Lahumessati [dha. pa. 369], garumessati, maggamatthi [vibha. aṭṭha. 189], aggamakkhāyati [a. ni. 4.34], uragāmiva [jā. 1.7.30], arahatāmiva [dī. ni. 2.348] iccādīni. Tathā kena te idha mijjhati [pe. va. 181], rūpāni manupassati [dha. sa. aṭṭha. 596], ākāse mabhipūjaye, aññamaññassa [ma. ni. 3.40], ekamekassa [pārā. aṭṭha. 1.23], samaṇamacalo [a. ni. 4.87], adukkhamasukhā vedanā [saṃ. ni. 4.250] iccādi.

Yo –

Nayimassa vijjā mayamatthi [jā. 1.3.25], yathayidaṃ [a. ni. 1.21-22], tathayidaṃ, chayime dhammā [a. ni. 6.11], navayime dhammā [a. ni. 9.9], dasayime dhammā [a. ni. 10.16], mamayidaṃ, soyeva, teyeva, taṃyeva taññeva, tehiyeva, tesaṃyeva tesaññeva, tasmiyeva, buddhoyeva, buddhesuyeva, bodhiyāyeva kāraṇā [cariyā. 1.65], hotiyeva, atthiyeva iccādi. Tiyantaṃ, aggiyāgāre, catutthīyatthe iccādīni ivaṇṇantarūpāni yāgamenāpi sijjhantiyeva.

Ro –

Nirantaraṃ, niratthakaṃ, nirāhāro, nirābādho, nirālayo, nirindhano aggi, nirīhakaṃ, nirudakaṃ, nirutti, niruttaro, nirūmikā nadī, nirojaṃ, duratikkamo, durabhisambhavo, durāsadā buddhā [apa. thera 1.40.270], durākhyāto dhammo [dī. ni. 3.166], durāgataṃ, duruttaṃ vacanaṃ [a. ni. 5.140], pāturahosi [mahāva. 8], pāturahu [jā. 1.14.202], pāturahesuṃ [a. ni. 3.71], pātarāso, punareti, dhīratthu [jā. 1.1.13], caturaṅgikaṃ jhānaṃ [dha. sa. 168], caturārakkhā, caturāsītisahassāni, caturiddhilābho, caturoghā, vuddhiresā [dī. ni. 1.251], pathavīdhāturevesā [ma. ni. 3.348-349], āpodhāturevesā [ma. ni. 3.350], sabbhireva samāsetha, nakkhattarājāriva tārakānaṃ, vijjuriva abbhakūṭe, āraggeriva, usabhoriva [su. ni. 29], yathariva, tathariva [dī. ni. 1.263] -rāgame rasso. Ettha ca yathā ‘‘atiriva kallarūpā [su. ni. 688], ativiya lābhaggayasaggapatto, paraṃviya mattāya’’ iccādīsu iva, viyasaddā evatthe vattanti, tathā ‘‘yathariva, tathariva, varamhākaṃ bhusāmiva [jā. 1.3.108], netaṃ ajjatanāmiva’’ iccādīsu ivasaddo evatthe vattati.

Vo –

Duvaṅgulaṃ, duvaṅgikaṃ, tivaṅgulaṃ, tivaṅgikaṃ, pāguññavujutā, vusitaṃ, vuttaṃ, vuccate, āsanā vuṭṭhāti [pāci. 547], vuṭṭhānaṃ, vuṭṭhahitvā, bhikkhuvāsane, puthuvāsane, sayambhuvāsane iccādīni uvaṇṇantarūpāni vāgamenāpi sijjhantiyeva.

51. Chā ḷo.

Sare pare chamhā ḷāgamo hoti.

Chaḷaṅgaṃ, chaḷāyatanaṃ, chaḷāsītisahassāni [pe. va. 374], atthassa dvārā pamukhā chaḷete [jā. 1.1.84], chaḷevānusayā honti [abhidhammatthasaṅgaha], chaḷabhiññā mahiddhikā [bu. vaṃ. 3.5].

Mahāvuttividhānamuccate.

Sare pare manādīhi sāgamo –

Manasikāro, mānasiko, cetasiko, abyaggamanaso naro [a. ni. 1.30], putto jāto acetaso, ure bhavo oraso iccādi.

Sare pare bahulaṃ hāgamo –

Māhevaṃ ānanda [dī. ni. 2.95], nohetaṃ bhante [dī. ni. 1.185-186], nohidaṃ bho gotama [dī. ni. 1.263], nahevaṃ vattabbe [kathā. 1], hevaṃ vattabbe, hevaṃ vadati, ujū ca suhujūca [khu. pā. 9.1], suhuṭṭhitaṃ sukhaṇo iccādi.

Iti byañjanāgamarāsi.

52. Niggahītaṃ [ka. 35; rū. 21 (piṭṭhe); nī. 56].

Niggahītaṃ kvaci āgataṃ hoti vā.

Upavassaṃ kho pana [pārā. 653], navaṃ pana bhikkhunā cīvaralābhena [pāci. 368], appamādo amataṃ padaṃ [dha. pa. 21], cakkhuṃ udapādi [mahāva. 15], aṇuṃthūlāni [dha. pa. 265], kattabbaṃ kusalaṃ bahuṃ [dha. pa. 53], avaṃsirā patanti [jā. 1.11.35], yadattho, tadattho, etadattho, takkattā, takkaro iccādīni pubbe vuttāneva, tathā taṃsampayutto, tabbohāro, tabbahulo iccādi.

Iti bindāgamarāsi.

Mahāvuttinā padānaṃ ante gata, jāta, anta saddā āgamā honti.

Rūpagataṃ [ma. ni. 2.133] vedanāgataṃ [ma. ni. 2.133], saññāgataṃ [ma. ni. 2.133], gūthagataṃ [ma. ni. 2.119], muttagataṃ [ma. ni. 2.119], diṭṭhigataṃ [mahāva. 66], atthajātaṃ [pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā], dhammajātaṃ, suttanto [kathā. 226], vananto, sammākammanto, micchākammanto iccādi.

Āgamasandhirāsi niṭṭhito.

Dvibhāvasandhi

Atha dvibhāvasandhi dīpiyate.

Dvibhāvo tividho. Tattha pakkamo, parakkamo iccādi byañjanadvittaṃ nāma. Rukkhaṃ rukkhaṃ siñcati iccādi vibhatyantapadadvittaṃ nāma. Titikkhā, tikicchā, jagamā, jagamu iccādi dhātupadadvittaṃ nāma.

53. Saramhā dve [ka. 28; rū. 40; nī. 67].

Saramhā parassa byañjanassa kvaci dve rūpāni honti.

Tattha saramhā pa, pati, paṭīnaṃ passa dvittaṃ –

Appamādo, idhappamādo, vippayutto, sammappadhānaṃ, appativattiyaṃ dhammacakkaṃ [mahāva. 17], suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno iccādi.

Saramhāti kiṃ? Sampayutto.

Kī, kudha, kamu, kusa, gaha, juta, ñā, si, su, sambhu, sara, sasa iccādīnaṃ dhātūnañca, u, du, nipubbānaṃ padānañca ādibyañjanassa dvittaṃ.

Vikkināti, vikkayo, dhanakkīto.

Kudha –

Akkuddho, akkodho.

Kamu –

Abhikkamati, abhikkamo, abhikkanto, akkamati, akkamo, akkanto, parakkamati, parakkamo, vikkamati, vikkamo, okkamati, okkanto.

Kusa –

Akkosati, akkoso.

Gaha –

Paggaṇhāti, paggaho, viggaho, pariggaho, anuggaho.

Juta –

Ujjotati, vijjotati.

Ñā –

Aññā, paññā, abhiññā, pariññā, viññāṇaṃ, sabbaññutaññāṇaṃ, rattaññū, atthaññū, dhammaññū.

Si –

Atissayo, bhūmassito, gehassito.

Su –

Appassuto, bahussuto, vissuto, assavo, anassavo.

Sambhu

Passambhati, passaddhi, passaddho.

Sara –

Anussarati, anussati, anussaro.

Sasa –

Assasati, assasanto, assāso, passāso.

Saja –

Vissajjeti, vissajjanto, vissaggo.

Caja –

Pariccajati, pariccajanto, pariccāgo iccādi.

Upubbe –

Ukkaṃsati, ukkaṃso, uggaho, uccāreti, uccāro, uccayo, samuccayo, ujjalo, samujjalo, uṇṇamati, uttarati iccādi.

Dupubbe –

Dukkaṭaṃ, dukkaraṃ, duggati, duccaritaṃ, duttaro, duddamo, dunnayo, dupposo, dubbalo, dummaggo, dullabho iccādi.

Nipubbe –

Nikkamo, nikkhanto, niggato, niccoro, nijjaro, niddoso, nippāpo, nimmito, nimmāno, niyyānaṃ, nillolo, nibbānaṃ, nissayo iccādi.

Tika, taya, tiṃsānaṃ tassa dvittaṃ –

Kusalattikaṃ, vedanattikaṃ, vatthuttayaṃ, ratanattayaṃ, dvattiṃsaṃ, tettiṃsaṃ.

Catu, chehi parabyañjanassa dvittaṃ –

Catubbidhaṃ, catuddasa, catuddisaṃ, catuppadaṃ, chabbidhaṃ, channavuti.

Vā tveva? Catusaccaṃ, chasataṃ.

Santassa satte parabyañjanassa niccaṃ dvittaṃ –

Sajjano, sappuriso, saddhammo, santassa bhāvo sattā, sabbhāvo.

Vassa batte bassa dvittaṃ –

Sīlabbataṃ, nibbānaṃ, nibbutaṃ iccādi pubbe vuttameva.

Vatu, vaṭu iccādīnaṃ antabyañjanassa dvittaṃ –

Vattati, pavattati, nivattati, saṃvattati, vaṭṭati, vivaṭṭati.

Saṃmhā anuno nassa dvittaṃ –

Samannāgato, samannāhāro, samannesati.

Aññatrapi –

Sīmaṃ sammanneyya [mahāva. 139], sīmaṃ sammannituṃ [mahāva. 138], sīmaṃ sammannati [mahāva. 139], sampaṭicchannaṃ, cīvaracetāpannaṃ, catunnaṃ, pañcannaṃ.

Iti sadisadvittarāsi.

54. Catutthadutiyesvesaṃ tatiyapaṭhamā [ka. 44, 29; rū. 24; nī. 57, 68, 74, 77-8, 80, 82-3, 91, 122].

Vagge catuttha, dutiyesu paresu kamena tatiya, paṭhamā esaṃ catuttha, dutiyānaṃ dvibhāvaṃ gacchanti, dutiyabhāvaṃ gacchantīti attho. ‘Saramhā dve’ti suttena vā ‘vaggalasehi te’iccādīhi vā dutiya, catutthānampi sadisatte jāte puna iminā suttena ādidutiyassa paṭhamattaṃ, ādicatutthassa tatiyattañca jātaṃ.

Tattha kavagge –

Ākkhātaṃ, pakkhittaṃ, pakkhepo, rūpakkhandho, vedanākkhandho, dhātukkhobho, āyukkhayo, nakkhamati.

‘Vaggalasehi te’ti suttavidhāne –

Pamukhe sādhu pāmokkhaṃ, paggharati, ugghosati, nigghoso.

Cavagge –

Acchādeti, acchindati-saṃyoge rassattaṃ, pacchādeti, pacchindati, setacchattaṃ, rukkhacchāyā, tathassa bhāvo tacchaṃ, rathassa hitā racchā, pajjhāyati, ujjhāyati, nijjhāyati, paṭhamajjhānaṃ, dutiyajjhānaṃ, ajjhokāso, bojjhaṅgo, dummedhassa bhāvo dummejjhaṃ, bujjhati, bujjhitabbaṃ, bojjhaṃ, paṭivijjha, paṭivijjhiya, paṭivijjhitvā iccādi.

Ṭavagge –

Yatraṭṭhitaṃ, tatraṭṭhito, uṭṭhito, niṭṭhito, thalaṭṭho, jalaṭṭho, vuḍḍho iccādi.

Tavagge –

Sumanatthero, yasatthero, avatthā, avatthānaṃ, vitthāro, abhitthuto, vitthambhito, uddharati, uddharaṇaṃ, uddhaṭaṃ, niddhāreti, niddhāraṇaṃ, niddhāritaṃ, niddhano, niddhuto, niddhoto iccādi.

Pavagge –

Vippharati, vippharaṇaṃ, vipphāro, apphoṭeti, mahapphalaṃ, nipphalaṃ, madhupphāṇitaṃ, vibbhamati, vibbhamo, ubbhataṃ, nibbhayaṃ, dubbharo, sabbhāvo, usabhassa bhāvo osabbhaṃ, labbhati, ārabbho, ārabbha, ārabbhitvā iccādi.

Idhapi u, du, nito parapadānaṃ ādibyañjanassa dvittaṃ visesato icchanti.

Iti visadisadvittarāsi.

55. Vicchābhikkhaññesu dve [caṃ. 6.3-1; pā. 8.1.1, 4].

Vicchāyaṃ abhikkhaññe ca anekatthassa ekapadassa dve rūpāni honti. Bhinne atthe kriyāya vā dabbena vā guṇena vā byāpituṃ icchā vicchā. Punappunakriyā abhikkhaññaṃ.

Vicchāyaṃ tāva –

Rukkhaṃ rukkhaṃ siñcati. Gāme gāme sataṃkumbhā, gāmo gāmo ramaṇiyo, gehe gehe issaro, rasaṃ rasaṃ bhakkhayati, kriyaṃ kriyaṃ ārabhate.

Ānupubbiyepi vicchāva gamyate –

Mūle mūle thūlā, agge agge sukhumā, jeṭṭhaṃ jeṭṭhaṃ anupavesetha, imesaṃ devasikaṃ māsakaṃ māsakaṃ dehi, mañjūsakarukkho pupphaṃ pupphaṃ pupphati, ime janā pathaṃ pathaṃ accenti, sabbe ime aḍḍhā, katarā katarā imesaṃ aḍḍhatā, katamā katamā imesaṃ aḍḍhatā.

Abhikkhaññe –

Bhattaṃ pacati pacati, apuññaṃ pasavati pasavati, bhutvā bhutvā nippajjanti, paṭaṃ paṭaṃ karoti, paṭapaṭāyati, ekamekaṃ, ekamekāni iccādīsu vicchāsu pubbapade syādilopo.

56. Sabbādīnaṃ vītihāre.

Atikkamma haraṇaṃ atihāro, na atihāro vītihāro, aññamaññassa antoyeva haraṇantiattho, vītihāratthe gamyamāne sabbādīnaṃ sabbanāmānaṃ dve rūpāni honti, pubbassekassa ca syādilopo.

Ime dve janā aññamaññassa upakārakā, itarītarassa upakārakā, aññamaññaṃ passanti, aññamaññassa denti, aññamaññassa apenti, aññamaññassa dhanaṃ, aññamaññe nissitā.

57. Yāvatātāvaṃ sambhame [caṃ. 6.3.14; pā. 8.1.12; yāvabodhaṃ sambhame (bahūsu)].

Yaṃ parimāṇamassāti yāvaṃ. Taṃ parimāṇamassāti tāvaṃ. Punappunaṃ bhamanaṃ pavattanaṃ sambhamo. Turitena vacīpayogena taṃ taṃ upāyadīpanaṃ sambhamo, āmeḍitameva vuccati, sambhame gamyamāne yāvatā yattakena padena so attho paññāyati, tattakaṃ padaṃ payujjate, dvikkhattuṃ vā tikkhattuṃ vā taduttari vā udīriyatetyattho. Yathābodhaṃ sambhametipi pāṭho, soyevattho.

Bhaye, kodhe, pasaṃsāyaṃ, turite, kotūhale’cchare.

Hāse, soke, pasāde ca, kare āmeḍitaṃ budho.

Tattha bhaye –

Sappo sappo, coro coro –

Kodhe –

Vijjha vijjha, pahara pahara.

Pasaṃsāyaṃ –

Sādhu sādhu.

Turite

Gaccha gaccha.

Kotūhale –

Āgaccha āgaccha.

Acchare –

Aho buddho aho buddho.

Hāse –

Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā [dī. ni. 2.210].

Soke –

Kahaṃ ekaputtaka kahaṃ ekaputtaka [saṃ. ni. 4.120].

Pasāde –

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama [ma. ni. 2.106] iccādi. Tikkhattuṃudānaṃ udānesi ‘‘namo tassa bhagavato’’ [ma. ni. 2.357] iccādi.

Iti padavākyadvittarāsi.

Dvibhāvasandhirāsi niṭṭhito.

Vipallāsasandhi

Atha vipallāsasandhi dīpiyate.

Padakkharānaṃ pubbāparavipariyāyo vipallāso.

58. Hassa vipallāso.

Yamhi pare hassa pubbāparavipallāso hoti vā.

Dayhati, saṅgayhati, sannayhati, vuyhati, duyhati, muyhati.

Vātveva? Saṅgaṇhiyati, evaṃ saṅgayha saṅgaṇhitvā, āruyha āruhitvā, ogāyha ogāhitvā. Pasayha pasahitvā.

59. Ve vā [rū. 40 (piṭṭhe)].

Vamhi pare hassa vipallāso hoti vā.

Bavhābādho bahvābādho, bavhettha nhāyatī jano [udā. 9] =bahvettha nhāyatī jano.

Mahāvuttividhānaṃ vuccate.

Ya, rānaṃ vipallāso –

Kuṭi me kayirati [pārā. 358], vacanaṃ payirudāhāsi, garuṃ payirūpāsati, vandāmi te ayyire pasannacitto [jā. 2.17.54] -yassa dvittaṃ.

Niggahītassa vipallāso –

Nirayamhi apaccisuṃ [jā. 2.22.60], te me asse ayācisuṃ [jā. 2.22.1863]. Imā gāthā abhāsisuṃ.

Sarānampi vipallāso –

Haññayyevāpi koci naṃ [jā. 2.22.1193] – haññeyyāti ṭhiti, amūlamūlaṃ gantvā-mūlamūlaṃ agantvāti attho. Evaṃ paratra. Anokāsaṃ kārāpetvā [pārā 389], animittaṃ katvā, saddhaṃ na bhuñjatīti asaddhabhoji, disvā padamanuttiṇṇaṃ [jā. 1.1.20] – uttiṇṇaṃ adisvāti attho.

Padānampi vipallāso –

Navaṃ pana bhikkhunā cīvaralābhena, nāgakaññā caritaṃ gaṇena [jā. 1.15.268] -nāgakaññāgaṇena caritanti ṭhiti.

Iti vipallāsarāsi.

60. Bahulaṃ [caṃ. 1.1.130; pā. 3.3.113].

Sandhividhānaṃ nāma bahulaṃ hoti, yebhuyyena hotīti attho. Adhikārasuttaṃ. Yāvaganthapariyosānā yuttaṭṭhānesu sabbattha vattate. Etena sabbasaddasuttesu aniṭṭhanivatti ca iṭṭhapariggaho ca kato hoti.

Iti niruttidīpaniyā nāma moggallānadīpaniyaṃ

Sandhikaṇḍo niṭṭhito.

2. Nāmakaṇḍa

Vibhattirāsi

Atha liṅgamhā syādivibhattividhānaṃ dīpiyate.

Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ patvā kiñci visadarūpaṃ hoti, kiñci avisadarūpaṃ, kiñci majjhimarūpanti evaṃ tividhena liṅgarūpena yuttattā liṅganti vuccati.

Tadeva kiñci saddaliṅgānurūpaṃ, kiñci atthaliṅgānurūpañca pariṇamantaṃ pavattati, tasmā nāmanti ca vuccati.

Tadeva dhātu, paccaya, vibhattipadehi cevasaddapadatthakapadehi ca ‘visuṃ bhūtaṃ pada’nti katvā pāṭipadikanti ca vuccati.

Tattha dhātupadaṃ nāma brū, bhū, hūiccādi.

Paccayapadaṃ nāma ṇa, tabba, anīya iccādi.

Vibhattipadaṃ nāma si, yo, aṃ, yo,ti, anti iccādi.

Saddapadatthakapadāni nāma rājassa, sakhassa, pumassa iccādīni. Ettha ca rājassaiccādīni saddasutte saddapadatthakāni honti, payoge atthapadatthakāni. Dhātupaccayavibhattipadāni pana niccaṃ saddapadatthakāni eva honti, saddasuttesveva ca labbhanti, na payogeti, idaṃ dvinnaṃ nānattaṃ.

Yadievaṃ bhussa, brussa, bhūto, hūto, ṇe, tabbe, simhi, timhi iccādinā tehi kathaṃ vibhattuppatti hotīti? Anukaraṇapadāni nāma tāni atthissa, karotissa iccādīni viya, tasmā tāni ca rājassa iccādīni ca anukaraṇaliṅgabhāvena ettha saṅgayhanti, na ekantaliṅgabhāvenāti. Evañca katvā ‘dhātu- paccaya, vibhattivajjitamatthavaṃ liṅga’nti avocuṃ. Tattha atthavanti atthapadatthakaṃ vuccati, rājassaiccādikaṃ saddapadatthakaṃ vivajjeti, etena atthapadatthake sati taddhita, samāsa, kitakapadānampi ekantaliṅgabhāvaṃ sādhenti. Na hi tesaṃ liṅganāmabyapadesakiccaṃ atthi, yāni ca nāmassa visesanāni bhavituṃ arahanti, tāni upasagga, nipātapadāni tvāntādipadāni ca idha visesananāmabhāvena saṅgayhantīti.

61. Dve dvekānekesu nāmasmā si yo aṃyo nā hi sa naṃ smāhi sanaṃsmiṃsu [ka. 55; rū. 63; nī. 200].

Ekasmiṃ atthe ca anekesu atthesu ca pavattā nāmasmā dve dve si, yo…pe… smiṃ, suvibhattiyo honti.

Vibhajantīti vibhattiyo, ekamekaṃ pakatināmapadaṃ nānārūpavibhāgavasena kattu, kammādinānāatthavibhāgavasena ekatta, bahuttasaṅkhyāvibhāgavasena ca vibhajantīti attho. Si, lo iti paṭhamā nāma…pe… smiṃ, su iti sattamī nāma. Dvīsu dvīsu pubbaṃ pubbaṃ ‘ekasmiṃ atthe pavattaṃ vacana’nti ekavacanaṃ nāma. Paraṃ paraṃ ‘anekesu atthesu pavattaṃ vacana’nti anekavacanaṃ nāma. Bahuvacananti ca puthuvacananti ca etassa nāmaṃ. Sabbamidaṃ iminā suttena siddhaṃ.

62. Paṭhamātthamatte [ka. 284; rū. 65; nī. 577; caṃ. 2.1.93; pā. 2.3.46].

Kattu, kammādikaṃ bāhiratthaṃ anapekkhitvā liṅgatthamatte pavattā nāmasmā paṭhamāvibhatti hoti.

Ayaṃ mama puriso, ime mama purisā.

63. Āmantane [ka. 285; rū. 70; nī. 578; caṃ. 2.1.94; pā. 2.3.47].

Āmantanaṃ vuccati ālapanaṃ. Āmantanavisaye liṅgatthamatte pavattā nāmasmā paṭhamāvibhatti hoti.

Bho purisa, bhonto purisā.

64. Kamme dutiyā [ka. 297; rū. 76, 284; nī. 580; caṃ. 2.1.43; pā. 1.4.49-51].

Nāmasmā kammatthe dutiyāvibhatti hoti.

Purisaṃ passati, purise passanti.

65. Kattukaraṇesu tatiyā [ka. 286, 288; rū. 83; nī. 591, 594; caṃ. 2.1.62, 63; pā. 2.3.18].

Nāmasmā kattari ca karaṇe ca tatiyāvibhatti hoti.

Purisena kataṃ, purisehi kataṃ, purisena kulaṃ sobhati, purisehi kulaṃ sobhati.

66. Catutthī sampadāne [ka. 293; rū 85, 301; nī. 605; caṃ. 2.1.73; pā. 2.3.13].

Nāmasmā sampadānatthe catutthīvibhatti hoti.

Purisassa deti, purisānaṃ deti.

67. Pañcamyāvadhismiṃ [ka. 295; rū. 89, 307; nī. 607 caṃ. 2.1.81; pā. 2.3.28; 1.4.24 pañcamyavadhismā (bahūsu)].

Avadhi vuccati apādānaṃ. Nāmasmā avadhiatthe pañcamīvibhatti hoti.

Purisasmā apeti, purisehi apeti.

68. Chaṭṭhī sambandhe [ka. 30; rū. 92, 315; nī. 609; caṃ. 2.1.95; pā. 2.3.50].

Nāmasmā sambandhatthe chaṭṭhīvibhatti hoti.

Purisassa dhanaṃ, purisānaṃ dhanaṃ.

69. Sattamyādhāre [ka. 312; rū. 94, 319; nī. 630; caṃ. 2.1.88; pā. 2.3.36; 1.3.45].

Nāmasmā ādhāratthe sattamīvibhatti hoti.

Purisasmiṃ tiṭṭhati, purisesu tiṭṭhati.

Vibhattirāsi niṭṭhito.

Itthipaccayarāsi

70. Itthiyamatvā [ka. 237; rū. 176; nī. 466; caṃ. 2.3.15; pā. 4.1.4].

Itthiyaṃ+ato+āti chedo. Akārantanāmamhā itthiyaṃ āpaccayo hoti.

Abhāsitapumehi kehici saññāsaddehi niccaṃ –

Kaññā, paññā, saññā, nāvā, sālā, taṇhā, icchā, bhikkhā, sikkhā, gīvā, jivhā, vīsā, tiṃsā, cattālīsā, paññāsā iccādi.

Bhāsitapumehipi sabbanāmehi tabbā, nīya, tapaccayantehi ca niccaṃ –

Sabbā, katarā, katamā, anubhavitabbā, anubhavanīyā, gatā, jātā, bhūtā, hūtā iccādi.

Aññehi pana aniccaṃ –

Kalyāṇā, kalyāṇī, sundarā, sundarī, sobhaṇā, sobhaṇī, kumbhakārā, kumbhakārī, kumbhakārinī, atthakāmā, atthakāmī, atthakāminī, paribbājikā, paribbājikinī, ekākā, ekākinī, dīpanā, dīpanī iccādi.

Suttavibhattena samāse mātu, dhītu iccādīhi āpaccayo hoti. Nandamātā, uttaramātā, devadhītā, rājadhītā, assamaṇī hoti asakyadhītarā iccādi.

Ettha ca ‘itthiya’nti katthaci saddamattassa vā, katthaci atthamattassa vā itthibhāve jotetabbeti attho. Evañca sati itthipaccayāpi syādayo viya jotakamattā eva honti, na vācakāti siddhaṃ hoti.

71. Nadādīhi ṅī [ka. 238; rū. 187; nī. 467; nadādito vī (bahūsu)].

Nadādīhi itthiyaṃ ṭīhoti. Ṅānubandho ‘ntantūnaṃvīmhi to vā’ti ettha visesanattho.

Nadī, mahī, itthī, kumārī, taruṇī, vāseṭṭhī, gotamī, kaccānī, kaccāyanī, māṇavī, sāmaṇerī, nāvikī, pañcamī, chaṭṭhī, catuddasī, pañcadasī, sahassī, dasasahassī, satasahassī, kumbhakārī, mālakārī, cakkhukaraṇī, ñāṇakaraṇī, dhammadīpanī iccādi.

72. Ntantūnaṃ ṅīmhi to vā [ka. 239, 241; rū. 190, 191; nī. 468, 471].

Nta, ntūnaṃ to hoti vā ṅīmhi pare.

Gacchatī, gacchantī, satī, santī, bhavissatī, bhavissantī, guṇavatī, guṇavantī, satimatī, satimantī, sabbāvatī, sabbāvantī, yāvatī, yāvantī, tāvatī, tāvantī, bhuttavatī, bhuttavantī.

73. Goto vā [ka. 238; rū. 187; nī. 467].

Gosaddamhā itthiyaṃ vī hoti vā.

Gāvī.

Vāti kiṃ? Gokāṇā pariyantacārinīti pāḷi. Tattha kāṇāti andhā.

74. Yakkhādīhinī ca [ka. 238, 240; rū. 287, 193; nī. 467, 469; yakkhāditvinī ca (bahūsu)].

Yakkhādīhi akārantehi itthiyaṃ vī ca hoti inī ca.

Yakkhī, yakkhinī, nāgī, nāginī, mahiṃsī, mahiṃsinī, migī, miginī, sīhī, sīhinī, dīpī, dīpinī, byagghī, byagghinī, kākī, kākinī, kapotī, kapotinī, mānusī, mānusinī iccādi.

75. Ārāmikādīhi [ka. 240; rū. 193; nī. 469].

Ārāmikādīhi akārantehi itthiyaṃ inī hoti.

Ārāmikinī, antarāyikinī, nāvikinī, olumbikinī, paṃsukūlikinī, paribbājikinī, rājinī, ekākinī iccādi.

Saññāyaṃ –

Mānusinī mānusā vā, aññatra mānusī sampatti.

76. Gharaṇyādayo [ka. 240; rū. 193; nī. 469].

Gharaṇīiccādayo itthiyaṃ nīpaccayantā sijjhanti.

Gharaṇī, vetraṇī, pokkharaṇī-esu nassa ṇattaṃ. Ācarinīyalopo, ācariyā vā.

77. Mātulāditvānī bhariyāyaṃ [ka. 98; rū. 189; nī. 261].

Mātulādīhi akārantehi bhariyāyaṃ ānī hoti.

Mātubhātā mātulo, tassa bhariyā mātulānī, evaṃ varuṇānī, gahapatānī, ācariyānī, khattiyānī.

‘Bahulā’dhikārā khattiyī khattiyā ca.

78. Yuvaṇṇehi nī.

Ivaṇṇantehi uvaṇṇantehi ca itthiyaṃ nī hoti.

Chattapāṇinī, daṇḍapāṇinī, daṇḍinī, chattinī, hatthinī, mālinī, māyāvinī, medhāvinī, piyapasaṃsinī, brahmacārinī, bhayadassāvinī, atthakāminī, hitacārinī, bhikkhunī, khattiyabandhunī, paṭunī, paracittavidunī, mattaññunī, atthaññunī, dhammaññunī iccādi.

79. Timhāññatthe [ktimhāññatte (bahūsu), moggallāne 31 suttaṅke].

Aññapadatthasamāse tipaccayantamhā itthiyaṃ nī hoti.

Ahiṃsāratinī, dhammaratinī, vacchagiddhinī, puttagiddhinī, muṭṭhassatinī, micchādiṭṭhinī, sammādiṭṭhinī, attaguttinī iccādi.

Aññattheti kiṃ? Dhamme rati dhammarati.

80. Yuvāti.

Yuvato itthiyanti hoti.

Yuvati.

Ettha ca ‘ti’ iti suttavibhattena vīsa, tiṃsatopiti hoti vā. Vīsati, vīsaṃ, tiṃsati, tiṃsaṃ.

81. Upamā saṃhita sahita saññata saha sapha vāmalakkhaṇāditūrutvū [caṃ. 2.3.79; pā. 4.1.69, 70 tūrutū (bahūsu)].

Lakkhaṇādito+ūruto+ūti chedo.

Aññapadatthasamāse upamādipubbā ūrusaddamhā itthiyaṃ ū hoti.

Nāgassa nāsā viya ūrū yassāti nāganāsūrū, saṃhitā sambandhā ūrū yassāti saṃhitorū, sahitā ekabaddhā ūrū yassāti sahitorū, saññatā alolā ūrū yassāti saññatorū, ūruyā [ūrunā?] saha vattatīti sahorū, sapho vuccati khuro, saṃsiliṭṭhatāya saphabhūtā ūrū yassāti saphorū, vāmā sundarā ūrū yassāti vāmorū, lakkhaṇasampannā ūrū yassāti lakkhaṇorū.

Suttavibhattena brahmabandhūti sijjhati.

‘‘Sace maṃ nāganāsūrū, olokeyya pabhāvatī’’ti [jā. 2.20.14] ca ‘‘ekā tuvaṃ tiṭṭhasi sahitūrū’’ti [jā. 1.16.297] ca ‘‘saññatūrū mahāmāyā, kumāri cārudassanā’’ti [jā. 2.17.109] ca ‘‘vāmorū saja maṃ bhadde’’ti [dī. ni. 2.348] ca ‘‘kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā’’ti [dī. ni. 2.348] ca ‘‘gārayhassaṃ brahmabandhuyā’’ti [jā. 2.22.2109] ca pāḷipadāni dissanti.

Tattha ‘sajā’ti āliṅgāhi, ‘gārayhassa’nti ahaṃ gārayho bhaveyyaṃ.

Ettha ca tāpaccayantā sabhāvaitthiliṅgā eva – lahutā, mudutā, gāmatā, janatā, devatā iccādi.

Tathā tipaccayantā – gati, mati, ratti, sati, tuṭṭhi, diṭṭhi, iddhi, siddhi iccādi, tathā yāgu, dhātu, dhenu, kaṇḍu, kacchu, mātu, dhītu, duhitu iccādi, jambū, vadhū, camū, sutanū, sarabū iccādi ca. Sakkataganthesu pana sutanū, sarabū iccādīsupi ūpaccayaṃ vidahanti.

Tattha itthiliṅgabhūtā sabbe ‘ivaṇṇuvaṇṇā pitthiya’nti suttena niccaṃ pasaññā honti. ‘Ākāro ca ghā’ti suttena niccaṃ ghasañño.

Itthipaccayarāsi niṭṭhito.

Ākārantitthiliṅgarāsi

Itthiliṅgaṃ chabbidhaṃ ākārantaṃ, ikārantaṃ, īkārantaṃ, ukārantaṃ, ūkārantaṃ, okārantaṃ. Tattha kaññāsaddamhā atthamatte paṭhamā.

82. Gasīnaṃ [ka. 220; rū. 74; nī. 447].

Kenaci suttena aladdhavidhīnaṃ gasīnaṃ lopo hotīti silopo.

Kaññā tiṭṭhati.

83. Jantuhetvīghapehi vā [ka. 118; rū. 146; nī. 293].

Jantu, hetūhi ca punnapuṃsakesu īkārantehi ca ghato ca pasaññehi ivaṇṇuvaṇṇehi ca yonaṃ lopo hoti vā.

Kaññā tiṭṭhanti, kaññāyo tiṭṭhanti.

Āmantanatthe paṭhamā, ‘gosyālapane’ti gasaññā.

84. Ghabrahmāditve [ka. 114, 193; rū. 122, 178; nī. 288; ghabrahmādite (bahasu)].

Ghato ca brahmādito ca gassa e hoti vā. Ādisaddena isi, muni, revatī, kattu, khattuiccāditopi.

Bhoti kaññe, bhoti kaññā, bhotiyo kaññāyo, bhotī kaññāyo, ‘‘uṭṭhehi puttika pabbajjā dukkarā puttika’’ iti therīpāḷi [therīgā. 465], tasmā ge pare mahāvuttinā rassopi yujjati. Kusajātake ‘‘na me akāsi vacanaṃ, atthakāmāya puttike’’tipi [jā. 2.20.47] atthi.

Kammatthe dutiyā, ‘saro lopo sare’ti pubbasaralopo.

Kaññaṃ passati, kaññā passati, kaññāyo passati.

Kattari tatiyā.

85. Ghapatekasmiṃ nādīnaṃ yayā [ka. 111, 112; rū. 179, 183 nī. 283, 284].

Ghato ca pasaññehi ivaṇṇuvaṇṇehi ca ekatte pavattānaṃ nādīnaṃ pañcannaṃ ekavacanānaṃ kamena ya, yā honti.

Kaññāya kataṃ, kaññāhi kataṃ. Ettha ca ghatopi yāādeso dissati. ‘‘Te ca tattha nisīditvā, tassa rukkhassa chāyayā’’ [jā. 1.14.182] ti ca ‘‘samantā parivāriṃsu, tassa rukkhassa chāyayā’’ [jā. 1.14.189] ti ca pāḷi, tathā ‘‘sakkharopamayā vade’’ [saccasaṅkhepa 176 gāthā], ‘‘bāladārakalīlayā’’ti [vibhāvinī 154] ca dissanti. Mahāvuttinā ghassa rasso.

86. Smāhismiṃnaṃ mhābhimhi vā [ka. 99; rū. 81].

Tesaṃ kamena mhā, bhi, mhi honti vā. Ete ādesā gāthāsu bahulaṃ dissanti.

Kaññāhi kataṃ, kaññābhi kataṃ.

Sampadāne catutthī, kaññāya deti, kaññānaṃ deti, kaññāya ābhataṃ vatthaṃ, kaññānaṃ ābhataṃ vatthaṃ.

Apādāne pañcamī, kaññāya apeti, kaññamhā apetirassattaṃ, kaññāhi kaññābhi apeti.

Sambandhe chaṭṭhī, kaññāya santakaṃ, kaññānaṃ santakaṃ.

Okāse sattamī, kaññāya tiṭṭhati.

87. Yaṃ [ka. 116; rū. 180; nī. 443].

Ghato ca pasaññehi ivaṇṇuvaṇṇehi ca smiṃno yaṃ hoti vā.

Kaññāyaṃ tiṭṭhati, kaññāya tiṭṭhati, kaññāsu tiṭṭhati.

Saddhā medhā paññā vijjā, cintā mantā vīṇā taṇhā.

Icchā mucchā ejā māyā, mettā mattā sikkhā bhikkhā.

Jaṅghā gīvā jivhā vācā, chāyā āsā gaṅgānāvā.

Gāthā senā lekhā sākhā, mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā, cetanā tasiṇāpajā.

Devatā vaṭṭakā godhā, balākā parisā sabhā.

Ūkā sephālikā laṅkā, salākā vālikā sikhā.

Visākhā visikhā sākhā, gacchā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca, varuṇā vanitā latā.

Kathā niddā sudhā rādhā, vāsanā sīsapā papā.

Pabhā sīmā khamā jāyā, khattiyā sakkharā surā.

Dolā tulā silā līlā, lāle’lā mekhalā kalā.

Vaḷavā’ lambusā mūsā, mañjūsā sulasā disā.

Nāsā juṇhā guhā īhā, lasikā vasudhādayo.

88. Nambādīhi [nambādīhi (bahūsu)].

Gasaññehi amba, anna, ammaiccetehi gassa e na hoti.

89. Rasso vā.

Ambādīnaṃ rasso hoti vā ge pare.

Bhoti amba, bhoti ambā, bhoti anna, bhoti annā, bhoti amma, bhoti ammā, sesaṃ kaññāsamaṃ.

Ettha visesavidhānamuccate.

90. Ti sabhāparisāya.

Sabhāparisāhi smiṃnoti hoti. ‘Gho ssaṃssāssāya tīsū’ti suttena timhi rasso.

Sabhati, sabhāya, sabhāyaṃ, sabhāsu, parisati, parisāya, parisāyaṃ, parisāsu, tamaddasa mahābrahmā, nisinnaṃ samhi parisati, iti bhagavā tasmiṃ parisati suvaṇṇavaṇṇaṃ kāyaṃ vivari [ma. ni. 1.359].

Nandamātā, rājadhītāiccādīsu ‘ghabrahmāditve’ti ghassa ettaṃ.

Acchariyaṃ nandamāte, abbhutaṃ nandamāte [a. ni. 7.53], bhoti devadhīte, bhoti sakyadhītare-mahāvuttinā samāse syādīsu ārattaṃ rassattañca. Ltupaccayantā pana yebhuyyena tīsu liṅgesu samānarūpā honti, ‘‘atthadhammaṃ paripucchitā ca uggahetā ca dhammānaṃ sotā ca payirūpāsitā cā’’ti therīpāḷi. Tathā kvaci gacchantādisaddāpi. Tamokhandhaṃ padālayaṃ, evaṃ dubbhāsitaṃ bhaṇaṃ iccādi-tattha padālayanti padālayantī, bhaṇanti bhaṇantīti attho.

Vīsā, tiṃsā, cattālīsā, paññāsā iccete saṅkhyārāsimhi āgamissanti.

Ākārantitthiliṅgarāsi niṭṭhito.

Ikārantitthiliṅgarāsi

‘Gasīna’nti silopo. Ratti tiṭṭhati, rattiyo tiṭṭhanti.

‘Jantuhetvā’disuttena yolope –

91. Yolopanīsu dīgho [ka. 88; rū. 147; nī. 245].

Tiliṅge yonaṃ lope ca niādese ca rassānaṃ dīgho hoti.

Rattī tiṭṭhanti.

92. Ye passivaṇṇassa.

Vibhattibhūte vibhattādesabhūte ca yakāre pare pasaññassa ivaṇṇassa lopo hoti. Gāthāsuyeva idaṃ vidhānaṃ daṭṭhabbaṃ.

Ratyo tiṭṭhanti [rū. 84 piṭṭhe] -sandhivasena āditakāralopo.

63. Ayunaṃ vā dīgho [ka. 88; rū. 147; nī. 245].

Ge pare tiliṅge aiunaṃ dīgho hoti vā.

He rattī, he ratti. Bahuvacane he rattī, he rattiyo, he ratyo.

Aṃvacane ‘paro kvacī’ti suttena parasare lutte niggahītaṃ pubbe ivaṇṇuvaṇṇesu tiṭṭhati.

Rattiṃ, tathā itthiṃ, dhenuṃ, vadhuṃ, aggiṃ, daṇḍiṃ, bhikkhuṃ, sayambhuṃ iti. Rattiyaṃ, ‘bujjhassu jinabodhiya’nti pāḷi [bu. vaṃ. 2.182], rattinaṃ vā, ‘yāvanto purisassatthaṃ, guyhaṃ jānanti mantina’ntipāḷi [jā. 1.15.335].

Rattī, rattiyo, ratyo-‘ghapatekasmiṃ nādīnaṃ yayā’ti nādīnaṃ yā hoti, rattiyā, yakāre pare ivaṇṇalopo, ratyā.

94. Sunaṃhisu [ka. 89; rū. 87; nī. 246].

Su, naṃ, hisu rassānaṃ dīgho hoti.

Rattīhi, rattībhi, rattiyā, ratyā, rattīnaṃ, rattiyā, ratyā, rattīhi, rattībhi, rattiyā, ratyā, rattīnaṃ, rattiyā, ratyā, rattiyaṃ, ratyaṃ, rattīsu.

Ettha garū su, naṃ, hisu dīghattaṃ aniccaṃ icchanti, taṃ gāthāsu yujjati.

Patti yutti vutti kitti, mutti titti khanti kanti.

Santi tanti siddhi suddhi, iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti suti, nandi sandhi sāṇi koṭi.

Diṭṭhi vuḍḍhi tuṭṭhi yaṭṭhi, pāḷi āḷi nāḷi keḷi.

Sati mati gati muti, dhīti yuvati vikati.

Rati ruci rasmi asani vasani osadhi aṅguli dhūli dudrabhi

Doṇi aṭavi chaviādayo rattādi.

Ettha visesavidhānamuccate.

95. Rattādīhi ṭo smiṃno [ka. 69; rū. 186; nī. 218, 219; rattyādīhi ṭo smino (bahūsu) ratyādīhi (katthaci)].

Rattisadda, ādisaddehi smiṃno ṭo hoti vā.

Divā ca ratto ca [khu. pā. 6.2; jā. 1.9.92], ādo, ādimhi, pādādo, pādādimhi, gāthādo, gāthādimhi-ādisaddo pana pulliṅgoyeva, rattiṃ bhojanaṃ bhuñjati, ādiṃ tiṭṭhatīti ādhāratthe dutiyāva, ratyo amoghā gacchanti [jā. 2.22.105], tiṇalatāni osadhyo [jā. 2.22.2174], tato ratyā vivasāne [jā. 2.22.1689], na jaccā vasalo hoti, na jaccā hoti brāhmaṇo [su. ni. 142] -jaccāti jātiyā, na nikatyā sukhamedhati [jā. 1.1.38], khantyā bhiyyo na vijjati [saṃ. ni. 1.250].

Nāññatra bojjhā tapasā [saṃ. ni. 1.98], yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati [jā. 2.22.1522], mahāvuttinā māti, pitisaddā nādīhi saddhiṃ matyā, petyāti sijjhanti, matyā ca petyā ca etaṃ jānāmimātito pititoti attho, matyā ca petyā ca kataṃ susādhu [jā. 2.18.61] -katanti kataṃ nāmaṃ, susādhūti atisundaraṃ. ‘Anuññāto ahaṃ matyā, sañcatto pitarā aha’nti [jā. 2.22.29] pāḷipadāni. ‘Mātīnaṃ dohaḷo nāma janinda vuccatī’ [jā. 2.22.1347] ti ca pāḷi, vīsati, tiṃsati, saṭṭhi, sattati, asīti, navuti, koṭi, pakoṭi iccete saṅkhyārāsimhi āgamissanti.

Ikārantitthiliṅgarāsi niṭṭhito.

Īkārantitthiliṅgarāsi

96. Simhi nānapuṃsakassa [ka. 85; rū. 150; nī. 239 moga-du. 66; sismiṃ (bahūsu)].

Simhi pare anapuṃsakassa pumitthīnaṃ dīghassa rasso na hoti.

Itthī tiṭṭhati, itthī tiṭṭhanti.

97. Ekavacanayosvaghonaṃ [ka. 84; rū. 144; nī. 237, 238].

Gho ca o ca gho, na gho agho. Ekavacanesu ca yosu ca paresu gha, ovajjitānaṃ sabbesaṃ dīghānaṃ rasso hoti.

Itthiyo tiṭṭhanti, ithyo tiṭṭhanti.

98. Ge vā [ka. 245, 246; rū. 152, 73; nī. 476-9].

Ge pare gha, ovajjitānaṃ sabbesaṃ dīghānaṃ rasso hoti vā.

Bhoti itthi, bhoti itthī, bhotiyo itthī, bhotiyo itthiyo, bhotiyo ithyo, itthiṃ passati.

99. Yaṃ pīto [ka. 223; rū. 188; nī. 450].

Yo pasañño īkāro, tato aṃvacanassa yaṃ hoti vā.

Itthiyaṃ passati, ettha ca yanti suttavibhattena ‘‘bujjhassu jinabodhiya’’nti [bu. vaṃ. 2.182] sijjhati. Itthī passati, itthiyo passati, ithyo passati, itthiyā, ithyā, itthīhi, itthībhi, itthiyā, ithyā, itthīnaṃ, itthiyā, itthimhā, ithyā, itthīhi, itthībhi, itthiyā, ithyā, itthīnaṃ, itthiyā, ithyā, itthiyaṃ, ithyaṃ, itthimhi, itthīsu.

Nadī sandati, nadī sandanti, nadiyo sandanti.

Ivaṇṇalope sandhisuttena yakāre pare tavaggassa cavaggo, yassa ca pubbarūpaṃ [ka. 98; rū. 87 piṭṭhe; nī. 104; 262-3-4]. Najjo sandanti [ka. 98; rū. 87 piṭṭhe; nī. 104; 262-3-4], nādyekavacanesu najjā kataṃ, najjā deti, najjā apeti, najjā santakaṃ, najjā tiṭṭhati, najjaṃ tiṭṭhati, sesarūpāni itthisadisāni.

Evaṃ gacchatī gacchantī, satī santī, asatī asantī, mahatī mahantī, brahmatī brantī, bhotī bhontī, bhavissatī bhavissantī, gamissatī gamissantī, guṇavatī guṇavantī, sīlavatī sīlavantī, satimatī satimantī, sirimatī sirimantī, katavatī katavantī, bhuttāvatī bhuttāvantī, sabbāvatī sabbāvantī, yāvatī yāvantī, tāvatī tāvantī. Kamhi āgame rasso, yāvatikā, tāvatikā.

Gāvī, yakkhī, yakkhinī, ārāmikinī, daṇḍapāṇinī, daṇḍinī, bhikkhunī, paracittavidunī, muṭṭhassatinī, gharaṇī, pokkharaṇī, ācarinī, mātulānī, gahapatānī iccādayo. Nadādi.

Visesavidhānamuccate.

100. Najjā yosvāma [nī. 262].

Yosu paresu nadiyā ante āmaāgamo hoti vā.

Najjāyo sandanti [saṃ. ni. 3.224], najjāyo supatitthāyo [jā. 2.22.1414] ti pāḷi, nimijātake pana najjonupariyāyati, nānāpupphadumāyutāti ca najjo cānupariyātīti [jā. 2.22.537] ca pāḷi, tattha mahāvuttinā sissa ottaṃ.

Uṭṭhehi revate supāpakamme [vi. va. 863], dāsā ca dāsyo ca, anujīvino [jā. 1.10.101], bārāṇasyaṃ mahārāja, kākarājā nivāsako [jā. 1.3.124], bārāṇasyaṃ ahu rājā [jā. 1.16.178], rañño mano ummādantyā niviṭṭho, ummādantyā ramitvāna, sivirājā tato siyaṃ [jā. 2.18.70], dārakeva ahaṃ nessaṃ. Brāhmaṇyā paricārake [jā. 2.22.2111]. Tathā yosu pokkharañño. Nādīsu pathabyā, puthabyā, pokkharaññā. Smiṃmhi pathabyā, pathabyaṃ, puthabyā, puthabyaṃ, pokkharaññā, pokkharaññaṃ, vetraññā, vetraññaṃ [ve traraññā, (nissaya)] iccādīni dissanti.

Īkārantitthiliṅgarāsi niṭṭhito.

Ukārantitthiliṅgarāsi

Silopo, dhenu gacchati, dhenuyo gacchanti, yolope dīgho, dhenū gacchanti, bhoti dhenu, bhoti dhenū, bhotiyo dhenuyo, bhotiyo dhenū, dhenuṃ passati, dhenuyo passati, dhenū passati, dhenuyā, dhenūhi, dhenūbhi, dhenuyā, dhenūnaṃ, dhenuyā, dhenumhā, dhenūhi, dhenūbhi, dhenuyā, dhenūnaṃ, dhenuyā, dhenuyaṃ, dhenumhi, dhenūsu.

Evaṃ yāgu, kāsu, daddu, kaṇḍu, kacchu, rajju, kareṇu, piyaṅgu, sassu iccādayo. Dhenvādi.

Dhātusaddo pana pāḷinaye itthiliṅgo, saddasatthanaye pumitthiliṅgo.

Mātu, dhītu, duhitusaddā itthi liṅgā, tesaṃ rūpaṃ pitādigaṇe āgamissati.

Ukārantitthiliṅgarāsi niṭṭhito.

Ūkārantitthiliṅgarāsi

Vadhū gacchati, vadhū gacchanti, yosu rasso, vadhuyo gacchanti, bhoti vadhu, bhoti vadhū, bhotiyo vadhū, vadhuyo, vadhuṃ, vadhū, vadhuyo, vadhuyā, vadhūhi, vadhūbhi, vadhuyā, vadhūnaṃ, vadhuyā, vadhumhā, vadhūhi, vadhūbhi, vadhuyā, vadhūnaṃ, vadhuyā, vadhuyaṃ, vadhūsu. Evaṃ jambū, sarabhū, sutanū, nāganāsūrū, saṃhitorū, vāmorū, lakkhaṇūrū, brahmabandhū, bhū, camū iccādayo. Vadhādi.

Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharāti [vi. va. 634] ca kodhanā akataññū cāti [jā. 1.1.63] ca pāḷiyo, tasmā nīpaccayaṃ vināpi kvaci ūkārantakitakasaddā itthiliṅgā bhavanti.

Ūkārantitthiliṅgarāsi niṭṭhito.

Okārantarāsi

Gosaddo dviliṅgo. Tassa rūpāni kānici dviyatthavasena itthiyampi vattanti pumepi vattanti missakepi vattanti, kānici itthiyaṃ kānici pume. Idha pana sabbāni yāni samodhānetvā dīpiyante.

Silopo, gogacchati-ettha ca goti abhinnasaddaliṅgattā goṇotipi yujjati, gāvītipi yujjati.

101. Gossāgasihinaṃsu gāvagavā [ka. 73-5; rū. 169, 170, 174; nī. 224].

Ga, si, hi, naṃvajjitāsu vibhattīsu gosaddassa gāva, gavādesā honti.

102. Ubhagohi ṭo [ka. 205; rū. 160; nī. 421].

Ubha, gohi yonaṃ ṭo hoti.

Gāvo, gavo, he go, he gāvo, he gavo, gāvaṃ, gavaṃ.

103. Gāvumhi [ka. 76; rū 171, 226].

Aṃmhi gossa gāvu hoti vā.

Gāvuṃ, gāvo, gavo, gāvena, gavena.

104. Nāssā.

Gossa gāva, gavādesato nāvacanassa ā hoti vā.

Gāvā, gavā, gohi, gobhi, gāvassa, gavassa.

105. Gavaṃ sena.

Sena saha gossa gavaṃ hoti vā.

Gavaṃ, gonaṃ.

106. Gunnañca naṃnā [ka. 81; rū. 172; nī. 230].

Naṃnā saha gossa gunnañca hoti gavañca.

Gunnaṃ, gavaṃ, gāvasmā, gavasmā, gāvamhā, gavamhā, gāvā, gavā, gohi, gobhi, gāvassa, gavassa, gavaṃ, gonaṃ, gunnaṃ, gavaṃ, gāvasmiṃ, gāvamhi, gāve, gavasmiṃ, gavamhi, gave, gosu, gāvesu, gavesu.

Yosu gāva, gavādese kate ato yonaṃ ṭā, ṭe ca honti, usabhā rukkhā gāviyo gavā ca [jā. 1.1.77]. Balagavā dammagavā vā gaṅgāya pāraṃ agamiṃsu. Athāpare patāresi balagāve dammagāve [ma. ni. 1.352 (thokaṃ visadisaṃ)] ti pāḷipadāni.

Ettha ca gāvo no paramā mittā, yāsu jāyanti osadhā [su. ni. 298] ti ca, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍoti ca itthiyaṃ vattanti. Gāviyo gavāti ca balagavā dammagavā balagave dammagaveti [ma. ni. 1.351] ca gāvuṃ vā te dammi gāviṃ vā te dammīti ca gavaṃva siṅgino siṅganti [jā. 1.12.39] ca pume bhavanti. Atittheneva gāvo patāresi, atha kho tā gāvo majjhe gaṅgāya anayabyasanaṃ āpajjiṃsū [ma. ni. 1.350] ti ca annadā baladā cetā, vaṇṇadā sukhadā ca tā, etamatthavasaṃ ñatvā, nāssu gāvo haniṃsu teti [su. ni. 298] ca bhaddavasena itthiyaṃ atthavasena missake vattanti. Gunnaṃ ce taramānānaṃ, gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo, sabbā tā ujuṃ gacchantīti [jā. 1.4.135; 2.18.104] ca missake eva. Balagava, dammagavasaddā jaraggava, puṅgava, sagava, paragava, dāragavasaddā viya akārantā samāsasaddātipi yujjati.

Missakaṭṭhānesu pana itthibahulattā tā gāvo etā gāvotiādinā itthiliṅgameva dissati.

Iti okārantarāsi.

Itthiliṅgarāsi niṭṭhito.

Pulliṅgarāsi

Akāranta pulliṅgapurisādirāsi

Atha pulliṅgāni dīpiyante.

Sattavidhaṃ pulliṅgaṃ – adantaṃ, ādantaṃ, idantaṃ, īdantaṃ, udantaṃ, ūdantaṃ, odantaṃ.

107. Sisso [ka. 104; rū. 66; nī. 272].

Ato sissa o hoti pume.

Puriso tiṭṭhati.

108. Ato yonaṃ ṭāṭe [ka. 107; rū. 69; nī. 275, 277].

Ato paṭhamāyonaṃ dutiyāyonañca kamena ṭā, ṭe honti puṃ, napuṃsakesu. Ṭānubandho sabbādesattho.

Purisā tiṭṭhanti.

‘Gasīna’nti silopo, bho purisa, ‘ayunaṃ vā dīgho’ti dīgho, bho purisā, bhonto purisā, purisaṃ, purise.

109. Atena [ka. 103; rū. 79; nī. 271].

Ato nāvacanassa enādeso hoti puṃ, napuṃsakesu.

Purisena.

110. Suhisvasse [ka. 101; rū. 80; nī. 68].

Su, hisu paresu assa e hoti puṃ, napuṃsakesu.

Purisehi, purisebhi.

111. Suu sassa [ka. 61; rū. 86; nī. 208].

Sassa ādimhi sāgamo hoti. Ukāro uccāraṇattho, ñānubandho ādimhīti dīpanattho.

Purisassa, ‘sunaṃhisū’ti dīgho. Purisānaṃ, purisasmā, purisamhā.

112. Smāsmiṃnaṃ [ka. 108; rū. 90; nī. 276].

Ato smā, smiṃnaṃ kamena ṭā, ṭe honti puṃ, napuṃsakesu.

Purisā, purisehi, purisebhi, purisassa, purisānaṃ, purisasmiṃ, purisamhi, purise, purisesu.

Evaṃ buddho, dhammo, saṅgho, sakko, devo, satto, naro, goṇo, puṅgavo, jaraggavo, sagavo, paragavo, rājagavo, mātugāmo, orodho, dāroiccādi.

Visesavidhānamuccate.

113. Kvace vā [nī. 277].

Ato sissa kvaci e hoti vā puṃ, napuṃsakesu.

Pume tāva –

Vanappagumbe yatha phussitagge [khu. pā. 6.13; su. ni. 236], ‘‘ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse. Ke paṇḍite sabbakāmadade. Dīgharattaṃ bhattā me bhavissati’’ [jā. 2.22.1352]. Natthi attakāre natthi parakāre natthi purisakāre [dī. ni. 1.168], eke ekatthe, same samabhāge, nahevaṃ vattabbe [kathā. 1], ke chave siṅgāle, ke chave pāthikaputte [dī. ni. 3.29-31] iccādi.

Napuṃsake pana –

Bhogavatī nāma mandire, nagare nimmite kañcanamaye [jā. 2.22.1370] iccādi.

Vāti kiṃ? Vanappagumbo.

Kvacīti kiṃ? Puriso.

Mahāvuttinā paṭhamāyonañca kvaci ṭe hoti. Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti [dī. ni. 1.168], kvaci yonaṃ pakati hoti, vane vāḷamigā ceva, acchakokataracchayo, bahūhi paripanthayo [jā. 2.22.255], kyassa byapathayo assu iccādi.

114. Divādito [ka. 206; rū. 165].

Divādīhi smiṃno ṭi hoti.

Divi-devaloketyattho.

Ādisaddena asa bhuvi, niccaṃ vāgamo. Ayyasaddamhā mahāvuttinā ālapane ga, yonaṃ ṭo hoti vā. Bho ayyo ayya vā, bhonto ayyo ayyā vā. Sesaṃ purisasamaṃ.

Purisādirāsi niṭṭhito.

Manogaṇarāsi

Mano, manā, bho mana, bho manā, bhonto manā.

115. Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā [ka. 181-2, 184; rū. 95-97; nī. 373-4, 376-7].

Tehi smiṃ, sa, aṃ, nā, smānaṃ kamena si, so, o, sā, sā honti vā.

Manaṃ, mano, mane, manena, manasā, manehi, manebhi, manassa, manaso, manānaṃ, manasmā, manamhā, manasā, manā, manehi, manebhi, manassa, manaso, manānaṃ, manasmiṃ, manamhi, manasi, mane, manesu.

Tamo, tapo, tejo, siro, uro, vaco, rajo, ojo, ayo, payo, vayo, saro, yaso, ceto, chando, radhatā, aho iccādi manogaṇo.

Idaṃ manogaṇalakkhaṇaṃ. Kriyākamme odanto, nādīnaṃ sāditā, samāsataddhitamajjhe odanto cāti.

Yo ve dassanti vatvāna, adāne kurute mano [jā. 1.15.61], kassapassa vaco sutvā, tapo idha pakrubbati [saṃ. ni. 1.204], ceto paricca jānāti [dī. ni. 1.242], siro te bādhayissāmi iccādi.

Manasā ce pasannena [dha. pa. 2], vippasannena cetasā [jā. 2.22.551], vacasā manasā ceva, vandā me te tathāgate [parittapāḷi āṭānāṭiyasutta]. Ekūnatiṃso vayasā [dī. ni. 2.214], tejasā yasasā jalaṃ [vi. va. 857], tapasā uttamo satto, ghatena vā bhuñjassu payasā vā, vandāmi sirasā pāde [jā. 2.20.68], ye etā upasevanti, chandasā vā dhanena vā [jā. 2.21.350], urasā panudissāmi [jā. 2.22.1833], ayasā paṭikujjhito [a. ni. 3.36] iccādi.

Na mayhaṃ manaso piyo [jā. 1.10.11], cetaso parivitakko udapādi [pārā. 18], cetaso samannāhāro, sādhu khalu payaso pānaṃ, sāvittī chandaso mukhaṃ [ma. ni. 2.400] iccādi.

Sādhukaṃ manasi karotha [dī. ni. 2.3], etamatthaṃ cetasi sannidhāya, sirasi añjaliṃ katvā [apa. thera 1.41.82], urasilomo, pāpaṃ akāsi rahasi iccādi.

Manodhātu, manomayaṃ, tamokhandhaṃ padālayi, tapodhano, tejodhātu, siroruhā kesā, saroruhaṃ padumaṃ, rajoharaṇaṃ vatthaṃ, ojoharaṇā sākhā, ayopatto, vayoguṇā anupubbaṃ jahanti, yasodharā devī, cetoyuttā dhammā, chandovicitipakaraṇaṃ, rahogato cintesi, ahorattānamaccaye [saṃ. ni. 1.112] iccādi.

Mahāvuttinā ahamhā smiṃno ni ca u ca hoti, tadahani, tadahu. Rahamhā smiṃno o hoti, mātugāmena saddhiṃ eko ekāya raho nisīdati [pārā. 452], raho tiṭṭhati, raho manteti.

Manogaṇarāsi niṭṭhito.

Manādigaṇarāsi

116. Kodhādīhi.

Etehi nāvacanassa sā hoti vā.

Kodhasā, kodhena, atthasā, atthena.

117. Nāssa sā [ka. 181; rū. 95; nī. 373].

Padādīhi nāvacanassa sā hoti vā.

Padasā, padena, bilasā, bilena.

118. Padādīhi si.

Padādīhi smiṃno si hoti vā.

Padasi, pade, bilasi, bile.

Tattha kodhādiko pulliṅgo, padādiko napuṃsako. Tattha keci saddā samāsa, taddhitamajjhe odantā honti [ka. 183; rū. 48; nī. 375], āpodhātu, āpomayaṃ, vāyodhātu, vāyomayaṃ, jīva tvaṃ saradosataṃ [jā. 1.2.9], anuyanti disodisaṃ [dī. ni. 3.281] iccādi.

Keci nāssa sādesaṃ labhanti, kodhasā usunā vijjhi [jā. 2.22.352], daḷhaṃ gaṇhāhi thāmasā [jā. 1.7.30], padasāva agamāsi, mākāsi mukhasā pāpaṃ, saccena danto damasā upeto-damasāti indriyadamanena, suciṃ paṇītaṃ rasasā upetaṃ [jā. 1.7.18], vegasā gantvāna, āyusā ekaputtamanurakkhe [khu. pā. 9.7] iccādi.

Keci smiṃno syādesaṃ labhanti, padasi, bilasi iccādi.

Kehici mahāvuttinā nā, smānaṃ so hoti, atthaso, akkharaso, suttaso, byañjanaso, hetuso, yoniso, upāyaso, ṭhānaso, dīghaso, oraso, bahuso, puthuso, mattaso, bhāgaso iccādi.

‘‘Padaso dhammaṃ vāceyya [pāci. 45], bilaso vibhajitvā nisinno assa’’ [dī. ni. 2.378] iccādīsu pana vicchāyaṃ sopaccayo.

Yadā pana samāsante mahāvuttinā syādīsu vibhattīsu sāgamo hoti, tadā purisādigaṇopi hoti, byāsattamanaso, abyaggamanaso [a. ni. 3.29], putto jāto acetaso [jā. 2.22.4], sumedhaso [a. ni. 4.62], bhūrimedhaso [su. ni. 1137] iccādi.

Iti manādigaṇarāsi.

Guṇavādigaṇarāsi

119. Ntussa [ka. 124; rū. 98; nī. 299].

Simhi ntussa ṭā hoti.

Guṇavā tiṭṭhati.

120. Yvādo ntussa [ka. 92; rū. 100; nī. 249].

Yoādīsu ntussa attaṃ hoti.

Guṇavantā tiṭṭhanti.

121. Ntantūnaṃ nto yomhi paṭhame [ka. 92; rū. 100; nī. 249].

Paṭhame yomhi savibhattīnaṃ nta, ntūnaṃ nto hoti.

Guṇavanto tiṭṭhanti.

122. Ṭaṭāaṃ ge [ka. 126; rū. 101; nī. 301-2].

Ge pare savibhattīnaṃ nta, ntūnaṃ ṭa, ṭā, aṃ honti.

Bho guṇava, bho guṇavā, bho guṇavaṃ, bhonto guṇavantā, bhonto guṇavanto, guṇavantaṃ, guṇavante, guṇavantena.

123. Totātitā sasmāsmiṃnāsu [ka. 127, 187; rū. 102, 108; nī. 303, 386].

Sa, smā, smiṃ, nāsu savibhattīnaṃ nta, ntūnaṃ kamena to, tā,ti, tā honti vā.

Guṇavatā, guṇavantehi, guṇavantebhi, guṇavantassa, guṇavato.

124. Naṃmhi taṃ vā [ka. 128; rū. 104; nī. 304].

Naṃmhi savibhattīnaṃ nta, ntūnaṃ taṃ hoti vā.

Guṇavantānaṃ, guṇavataṃ, guṇavantasmā, guṇavantamhā, guṇavantā, guṇavatā, guṇavantehi, guṇavantebhi, guṇavantassa, guṇavato, guṇavantānaṃ, guṇavataṃ, guṇavantasmiṃ, guṇavantamhi, guṇavati, guṇavante, guṇavantesu.

Evaṃ bhagavā, sīlavā, paññavā, balavā, dhanavā, vaṇṇavā, bhogavā, sutavā iccādi. Ettha ca ālapane bhagavāti niccaṃ dīgho.

Sabbāvā, sabbāvanto, sabbāvantaṃ, sabbāvante, sabbāvantena, sabbāvatā, sabbāvantehi…pe… sabbāvantesu.

Evaṃ yāvā, yāvanto, tāvā, tāvanto, ettāvā, ettāvanto, kiṃvā, kiṃvanto, kittāvā, kittāvanto iccādi. Tathā bhojanaṃ bhuttavā, bhuttavanto, dhammaṃ buddhavā, buddhavanto, kammaṃ katavā, katavanto iccādi ca.

Satimā, satimantā, satimanto, bho satima, bho satimā, bho satimaṃ, bhonto satimantā, bhonto satimanto, satimantaṃ, satimante, satimantena, satimatā, satimantehi, satimantebhi, satimantassa, satimato, satimantānaṃ, satimataṃ, satimantasmā, satimantamhā, satimantā, satimatā, satimantehi, satimantebhi, satimantassa, satimato, satimantānaṃ, satimataṃ, satimantasmiṃ, satimantamhi, satimati, satimante, satimantesu.

Evaṃ matimā, gatimā, pāpimā, jātimā, bhāṇumā, āyumā, āyasmā, sirimā, hirimā, dhitimā, kittimā, iddhimā, jutimā, mutimā, thutimā, buddhimā, cakkhumā, bandhumā, gomā iccādi.

Visesavidhānamuccate.

125. Himavato vā o [ka. 94; rū. 105; nī. 252].

Simhi himavantasaddassa o hoti vā. ‘Gasīna’nti lopo.

Himavanto pabbato [dha. pa. 304], himavā pabbato.

126. Ntassa ca ṭa vaṃse [ka. 93; rū. 106; nī. 251].

Aṃ, sesu ntassa ca ntussa ca sabbassa ṭa hoti vā.

‘‘Ajjhogāhetvā himava’’nti [apa. thera 2.47.59] pāḷi. Satimaṃ, bandhumaṃ, guṇavassa, satimassa, bandhumassa.

Mahāvuttinā kvaci simhi ge ca pare ntussa attaṃ hoti, ‘‘atulo nāma nāmena, paññavanto jutindharo’’ti [bu. vaṃ. 21.10] ca ‘‘gatimanto satimanto, dhitimanto ca yo isī’’ti [theragā. 1052] ca ‘‘cakkhumanto mahāyaso’’ti ca ‘‘tuyhaṃ pitā mahāvīra, paññavanta jutindharā’’ti [apa. therī 2.2.389] ca pāḷī.

Paṭhamāyomhi kvaci ntussa ṭa hoti, vaggumudātīriyā pana bhikkhū vaṇṇavā honti [pārā. 194], etha tumhe āvuso sīlavā hotha [a. ni. 5.114], cakkhumā andhakā honti, ye itthīnaṃ vasaṃ gatā [jā. aṭṭha. 2.3.36], saṃsuddhapaññā kusalā mutimā bhavanti [su. ni. 887 (saṃsuddhapaññā kusalā mutīmā)].

Iti guṇavādigaṇarāsi.

Gacchantādigaṇarāsi

127. Ntassaṃ simhi [ka. 186; rū. 107; nī. 382-4; ‘tassaṃ’ (bahūsu)].

Simhi ntassa aṃ hoti vā. Silopo.

Gacchaṃ, gacchanto, gacchantā, gacchanto, bho gaccha, bho gacchā, bho gacchaṃ, bhonto gacchantā, bhonto gacchanto, gacchantaṃ, gacchante, gacchantena, gacchatā, gacchantehi, gacchantebhi, gacchantassa, gacchato, gacchantānaṃ, gacchataṃ, gacchantasmā, gacchantamhā, gacchantā, gacchatā, gacchantehi, gacchantebhi, gacchantassa, gacchato, gacchantānaṃ, gacchataṃ, gacchantasmiṃ, gacchantamhi, gacchati, gacchante, gacchantesu.

Evaṃ karaṃ, kubbaṃ, caraṃ, cavaṃ, jayaṃ, jahaṃ, jānaṃ, jiraṃ, dadaṃ, dahaṃ, juhaṃ, suṇaṃ, pacaṃ, saraṃ, bhuñjaṃ, muñcaṃ, sayaṃ, saraṃ, haraṃ, tiṭṭhaṃ, bhavissaṃ, karissaṃ, gamissaṃ iccādi.

Visesavidhānamuccate.

‘Ntassa ca ṭa vaṃse’ti aṃ, sesu ntassa ṭattaṃ, yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ. Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati [jā. 1.15.181]. Kiccānukrubbassa kareyya kiccaṃ [jā. 1.2.145] – anukrubbassāti puna karontassa.

Mahāvuttinā paṭhamāyomhi ca savibhattissa ntassa aṃ hoti, api nu tumhe ekantasukhaṃ lokaṃ jānaṃ passaṃ viharatha [dī. ni. 1.425], kasaṃ khettaṃ bījaṃ vapaṃ, dhanaṃ vindanti māṇavā [therīgā. 112], bharanti mātāpitaro, pubbe katamanussaraṃ [a. ni. 5.39].

128. Mahantārahantānaṃ ṭā vā [nī. 387, 712].

Simhi etesaṃ ntassa ṭā hoti vā.

Mahā, mahaṃ, mahanto, mahantā, mahanto, bho maha, bho mahā, bho mahaṃ, bhonto mahantā, bhonto mahanto, mahantaṃ.

‘Ntassa ca ṭa vaṃse’ti aṃmhi ntassa ṭattaṃ, ‘‘sumahaṃ puraṃ, parikkhipissa’’nti [jā. 2.22.792] pāḷi-suṭṭhu mahantaṃ bārāṇasipuranti attho. Sesaṃ gacchantasamaṃ.

Arahā tiṭṭhati. ‘Ntassaṃ simhī’ti simhi ntassa aṃ, arahaṃ sugato loke [saṃ. ni. 1.161], arahaṃ sammāsambuddho [pārā. 1], arahantā, arahanto, arahantaṃ, arahante, arahantena, arahatā, arahantehi, arahantebhi, arahantassa, arahato, arahantānaṃ, arahataṃ iccādi.

Mahāvuttinā brahmantassa ca ntassa ṭā hoti simhi, brahā, brahanto, brahantā, brahanto, brahantaṃ, brahante iccādi.

‘‘Sā parisā mahā hoti, sā senā dissate mahā’’ti [jā. 2.22.771] ca ‘‘mahā bhante bhūmicālo’’ti [a. ni. 8.70] ca ‘‘mahā te upāsaka pariccāgo’’ti [jā. aṭṭha. 4.13.akittijātakavaṇṇanā] ca ‘‘mahā me bhayamāgata’’nti ca ‘‘bārāṇasirajjaṃ nāma mahā’’ti [jā. aṭṭha. 1.1.mahāsīlavajātakavaṇṇanā] ca ‘‘mahāssa honti parivārā brāhmaṇagahapatikā, mahāssa honti parivārā bhikkhū bhikkhuniyo’’ti [dī. ni. 3.204] ca ‘‘mahā vahanti dudiṭṭhiṃ, saṅkappā rāganissitā’’ti ca pāḷī. Atra mahāsaddo nipātapaṭirūpakopi siyā.

129. Bhūto.

Bhūdhātusiddhato ntassa aṃ hoti simhi. Suddhe niccaṃ, upapade aniccaṃ.

Bhavaṃ tiṭṭhati, sampattiṃ anubhavaṃ, anubhavanto, taṇhaṃ abhibhavaṃ, abhibhavanto, dukkhaṃ paribhavaṃ, paribhavanto tiṭṭhati, bhavantā, bhavanto, he bhavanta, he bhavantā, he bhavanto, he bhava, he bhavā, he bhavaṃ. ‘‘Kacci bhavaṃ abhiramasi araññe’’ti [jā. 2.18.18] pāḷi.

He bhavantā, he bhavanto, bhavantaṃ, bhavante, bhavantena, bhavatā, bhavantehi, bhavantebhi, bhavantassa, bhavato, bhavantānaṃ, bhavataṃ, bhavantasmā, bhavantamhā, bhavantā, bhavatā, bhavantehi, bhavantebhi, bhavantassa, bhavato, bhavantānaṃ, bhavataṃ, bhavantasmiṃ, bhavantamhi, bhavati, bhavante, bhavantesu.

130. Bhavato vā bhonto gayonāse [ka. 243; rū. 8, 110; nī. 484].

Ga, yo, nā, sesu bhavantassa bhonto hoti vā. Suttavibhattena aṃ, hi, naṃ, smādīsu ca.

Bhontā, bhonto, he bhonta, he bhontā, he bhonto, bhontaṃ, bhonte, bhontena, bhotā, bhontehi, bhontebhi, bhontassa, bhoto, bhontānaṃ, bhotaṃ, bhontasmā, bhontamhā, bhontā, bhotā, bhontehi, bhontebhi, bhontassa, bhoto, bhontānaṃ, bhotaṃ, bhontasmiṃ, bhontamhi, bhoti, bhonte, bhontesu.

Bho, bhanteti dve vuddhiatthe siddhā āmantanatthe nipātā eva, tehi paraṃ ga, yonaṃ lopo, ito bho sugatiṃ gaccha [itivu. 83], ummujjabho puthusile, kuto nu āgacchatha bho tayo janā [jā. 1.9.87], passatha bho imaṃ kulaputtaṃ, ehi bhante khamāpehi, so te bhikkhū khamāpesi ‘‘khamatha bhante’’ti. Tathā bhaddante, bhaddantāti dve ‘‘tuyhaṃ bhaddaṃ hotu, tumhākaṃ bhaddaṃ hotū’’ti atthe siddhā āmantananipātāva, ‘‘bhaddante’’ti te bhikkhū bhagavato paccassosuṃ [saṃ. ni. 1.249], taṃ vo vadāmi bhaddante, yāvantettha samāgatā [jā. 1.7.108]. Bhaddanta, bhadantasaddā pana purisādigaṇikā eva.

Santasaddo pana sappurise vijjamāne samāne ca pavatto idha labbhati. Sameti asatā asaṃ [jā. 1.2.16]. Saṃ, santo, santā, santo, bhosanta, bhosantā, bhosa, bho sā, bho saṃ vā, bhonto santā, bhonto santo. Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ [jā. 1.15.180]. Sante, santena, satā.

131. Sato sabba bhe [ka. 185; rū. 112; nī. 378].

Bhe pare santassa sabaādeso hoti vā.

Santehi, santebhi, sabbhi, santassa, sato, santānaṃ, sataṃ, santasmā, santamhā, santā, satā, santehi, santebhi, sabbhi, santassa, sato, santānaṃ, sataṃ, santasmiṃ, santamhi, sati, sante, santesu. Santo sappurisā loke, dūresanto pakāsenti [dha. pa. 304], cattāro puggalā santo saṃvijjamānā lokasmiṃ [a. ni. 4.85], pahusanto na bharati [su. ni. 91].

Khede nirodhe ca pavatto santo purisādigaṇādiko, dīghaṃ santassa yojanaṃ [dha. pa. 61], santā honti samitā niruddhā iccādi.

Iti gacchantādigaṇarāsi.

Rājādiyuvādigaṇarāsi

132. Rājādiyuvādīhā [ka. 189; rū. 113; nī. 390-1].

Rājādīhi yuvādīhi ca sissa ā hoti.

Rājā gacchati.

133. Yonamāno [ka. 190; rū. 114; nī. 392].

Rājādīhi yuvādīhi ca yonaṃ āno hoti vā.

Rājāno.

Vāti kiṃ? Caturo ca mahārājā.

Bho rāja, bho rājā, bhonto rājāno.

134. Vaṃmhānaṅa [ka. 188; rū. 115; nī. 393].

Rājādīnaṃ yuvādīnañca ānaṅa hoti vā aṃmhi.

Rājānaṃ, rājaṃ, rājāno, caturo ca mahārāje [pe. va. 11].

135. Nāsmāsu raññā [ka. 137, 270; rū. 116, 120; nī. 316, 542].

Nā, smāsu rājassa raññā hoti vā.

Raññā, rājena.

136. Rājassi nāmhi [nī. 316].

Nāmhi rājassa i hoti.

Rājinā.

137. Sunaṃhisvu [ka. 169; rū. 117; nī. 357].

Su, naṃ, hisu rājassa uhoti vā.

Rājūhi, rājūbhi, rājehi, rājebhi.

138. Raññoraññassarājino se [ka. 139; rū. 118; nī. 314].

Separe savibhattissa rājassa rañño, raññassa, rājino honti vā.

Rañño, raññassa, rājino.

Vāti kiṃ? Rājassa.

Rājūnaṃ, rājānaṃ.

139. Rājassa raññaṃ [ka. 136; rū. 119; nī. 315].

Naṃmhi rājassa raññaṃ hoti vā.

Raññaṃ, rājasmā, rājamhā, raññā, rājūhi, rājūbhi, rājehi, rājebhi, rañño, raññassa, rājino, rājassa vā, rājūnaṃ, rājānaṃ, raññaṃ.

140. Smiṃmhi raññerājini [ka. 138; rū. 121; nī. 317].

Smiṃmhi savibhattissa rājassa raññe, rājini honti vā.

Raññe, rājini, rājasmiṃ, rājamhi, rājūsu, rājesu.

141. Samāse vā.

Samāsaṭṭhāne sabbe te ādesā vikappena honti.

Cattāro mahārājā [dī. ni. 2.336], cattāro mahārājāno [a. ni. 3.37], devarājānaṃ, devarājaṃ, devarājāno, devarāje, cattāro ca mahārāje, maṇimhi passa nimmitaṃ [jā. 2.22.1394], kāsiraññā, kāsirājena, devarājūhi, devarājehi, kāsirañño, kāsirājassa, devarājūnaṃ, devarājānaṃ…pe… kāsiraññe, kāsirāje, devarājūsu, devarājesu.

Mahāvuttinā rājato yonaṃ ino hoti, ‘‘samantapāsādikā nāma, soḷasāsiṃsu rājino, ekūnatiṃse kappamhi, ito soḷasarājino [apa. thera 1.12.54-55 (ekūnatiṃsakappamhi, ito soḷasarājāno)], kusarājaṃ mahabbalaṃ [jā. 2.20.67], sālarājaṃva pupphitaṃ [apa. thera 1.42.86], uḷurājaṃva sobhitaṃ, caturo ca mahārāje [pe. va. 11], yudhañcayo anuññāto, sabbadattena rājinā [jā. 1.11.81], tadā adāsi maṃ tāto, bimbisārassa rājino [apa. therī. 2.2.326], nikkhamante mahārāje, pathavī sampakampatha’’ iccādīni pāḷipadāni.

Brahmā, brahmāno, bho brahma, bho brahmā. ‘Ghabrahmāditve’ti gassa ettaṃ, bho brahme, bhonto brahmāno, brahmānaṃ, brahmaṃ, brahmāno.

142. Nāmhi [ka. 198; rū. 123; nī. 410].

Nāmhi brahmassa uhoti vā.

Brahmunā, brahmena, brahmehi, brahmebhi.

143. Brahmassu vā [ka. 198; rū. 123; nī. 410].

Sa, naṃsu brahmassa u hoti vā.

144. Jhalā sassa no [ka. 117; rū. 124; nī. 292].

Jha, lato sassa no hoti.

Brahmuno, brahmassa, brahmūnaṃ, brahmānaṃ.

145. Smā nāva brahmā ca [ka. 270; rū. 120; nī. 542].

Attā’tumehi ca brahmato ca smāssa nā viya rūpaṃ hoti.

Brahmunā, brahmasmā, brahmamhā, brahmuno, brahmassa, brahmūnaṃ, brahmānaṃ. ‘Kammādito’ti suttena smiṃno ni hoti, brahmasmiṃ, brahmamhi, brahmani, brahme, brahmesu.

Attā, attāno, bho atta, bho attā, bhonto attāno, attānaṃ, attaṃ, attāno. ‘Nāsseno’ti vikappena nāssa enattaṃ, attanā, attena.

146. Suhisvanaka [ka. 211; rū. 126; nī. 439;. suhisunaka (bahūsu)].

Su, hisu attā’tumānaṃ anto anaka hoti.

Attanehi, attanebhi, attehi, attebhi.

147. Nottātumā [ka. 213; rū. 127; nī. 440].

Attā’tumato sassa no hoti.

Attano, attassa, attānaṃ, attasmā, attamhā, attā, attanā, attanehi, attanebhi, attehi, attebhi, attano, attassa, attānaṃ, attasmiṃ, attamhi, attani, atte, attesu, attanesu.

Samāse pana purisādirūpaṃ hoti, pahito attā etenāti pahitatto, pahitattā, pahitattaṃ, pahitatte, pahitattena, pahitattehi, pahitattebhi, pahitattassa, pahitattānaṃ, pahitattasmā, pahitattamhā, pahitattā, pahitattehi, pahitattebhi, pahitattassa, pahitattānaṃ, pahitattasmiṃ, pahitattamhi, pahitatte, pahitattesu.

Ātumā, ātumāno, ātumānaṃ, ātumaṃ, ātumāno, ātumanā, ātumena, ātumanehi, ātumanebhi, ātumano, ātumassa, ātumānaṃ iccādi.

Sakhā tiṭṭhati.

148. Āyo no ca sakhā [ka. 191; rū. 130; nī. 394].

Sakhato yonaṃ āyo ca no ca honti vā āno ca.

Sakhāno, sakhāyo.

149. Nonāsesvi [ka. 194; rū. 131; nī. 407].

No, nā, sesu sakhantassa i hoti vā.

Sakhino.

Suttavibhattena ttapaccayamhi ittaṃ, ‘‘sakhittaṃ kareyya, sakhittaṃ na kareyyā’’ti [theragā. 1017 (sakhitaṃ)] pāḷī.

150. Yosvaṃhismānaṃsvāraṅa [ka. 195-6; rū. 133-4; nī. 408-9; yosvaṃhisucāraṅa (bahūsu)].

Yosu aṃ, hi, smā, naṃsu sakhantassa āraṅa hoti. ‘Ṭoṭe vā’ti suttena ārādesato yonaṃ kamena ṭo, ṭe honti.

Sakhāro tiṭṭhanti. ‘Ghabrahmāditve’ti gassa vikappena ettaṃ, bho sakha, bho sakhā, bho sakhe, hare sakhā kissa maṃ jahāsi [jā. 1.6.94].

‘‘Sakhi, sakhīti dvayaṃ itthiyaṃ siddha’’nti vuttiyaṃ vuttaṃ.

Bhonto sakhāno, bhonto sakhāyo, bhonto sakhino, bhonto sakhāro, sakhānaṃ, sakhāraṃ, sakhaṃ, sakhāno, sakhāyo, sakhino, sakhāre, sakhāro, sakhinā, sakhārena, sakhena, sakhārehi, sakhārebhi, sakhehi, sakhebhi, sakhissa, sakhino, sakhārānaṃ, sakhānaṃ.

151. Smānaṃsu vā [ka. 194, 170; rū. 120, 131; nī. 407, 542].

Smā, naṃsu sakhantassa i hoti vā.

Sakhīnaṃ, sakhismā, sakhimhā, sakhā, sakhinā, sakhārasmā, sakhāramhā, sakhārā, sakhārehi, sakhārebhi, sakhehi, sakhebhi, sakhissa, sakhino, sakhārānaṃ, sakhānaṃ, sakhīnaṃ.

152. Ṭe smiṃno [ka. 192; rū. 135].

Sakhato smiṃno ṭe hoti. Niccatthamidaṃ suttaṃ.

Sakhe, sakhāresu, sakhesu. ‘‘Netādisā sakhā honti, labbhā me jīvato sakhā’’ti [jā. 1.7.9] pāḷi. Purisādinayena yonaṃ vidhi.

Samāse pana sabbaṃ purisādirūpaṃ labbhati, ‘‘sabbamitto sabbasakho, pāpamitto pāpasakho’’ti [dī. ni. 3.253] ca pāḷi. Pāpasakho, pāpasakhā, pāpasakhaṃ, pāpasakhe, pāpasakhena, pāpasakhehi, pāpasakhebhi…pe… pāpasakhasmiṃ, pāpasakhamhi, pāpasakhe, pāpasakhesu.

Yuvā gacchati.

153. Yonaṃ none vā [ka. 155, 157; rū. 137, 140; nī. 335, 343].

Yuva, pumādīhi paṭhamā, dutiyāyonaṃ kamena no, ne honti vā.

154. Nonānesvā [ka. 157; rū. 140; nī. 343].

No, nā, nesu yuvādīnaṃ anto ā hoti vā.

Yuvāno, yuvānā, yuvā, he yuva, he yuvā, he yuvāno, he yuvā vā, yuvānaṃ, yuvaṃ, yuvāne, yuve, yuvena, yuvānā.

155. Yuvādīnaṃ suhisvānaṅa [ka. 157; rū. 140; nī. 337-9, 343].

Yuva, pumādīnaṃ anto ānaṅa hoti vā su, hisu.

Yuvānehi, yuvehi, yuvānebhi, yuvebhi, yuvassa.

156. Yuvā sassino.

Yuvato sassa ino hoti vā.

Yuvino, yuvānaṃ, yuvasmā, yuvamhā.

157. Smāsmiṃnaṃ nāne [ka. 156-7-8; rū. 140-2-3].

Yuva, pumādīhi smā, smiṃnaṃ nā, ne honti vā. ‘Nonānesvā’ti nāmhi āttaṃ.

Yuvānā, yuvānehi, yuvānebhi, yuvehi, yuvebhi, yuvassa, yuvino, yuvānaṃ, yuvasmiṃ, yuvamhi, yuve, yuvāne, yuvānesu, yuvesu.

Rūpasiddhiyaṃ pana ‘‘maghava, yuvādīnamantassa ānādeso hoti vā sabbāsu vibhattīsū’’ti [rū. 140; nī. 343] vuttaṃ.

Pumā, pumāno, he puma, he pumā.

158. Gassaṃ [ka. 153; rū. 138; nī. 333].

Pumato gassa aṃ hoti vā.

He pumaṃ, he pumāno, pumānaṃ, pumaṃ, pumāne, pume.

159. Nāmhi [ka. 159; rū. 139; nī. 340].

Nāmhi pumantassa ā hoti vā.

Pumānā, pumena.

160. Pumakammathāmaddhānaṃ vā sasmāsu ca [ka. 157, 159; rū. 139, 140; nī. 338, 140].

Nāmhi ca sa, smāsu ca puma, kamma, thāmaddhānaṃ anto u hoti vā.

Pumunā, pumānehi, pumānebhi, pumehi, pumebhi, pumassa, pumuno, pumānaṃ, pumasmā, pumamhā, pumānā, pumunā, pumānehi, pumānebhi, pumehi, pumebhi, pumuno, pumassa, pumānaṃ, pumasmiṃ, pumamhi, pume.

161. Pumā [ka. 156; rū. 142; nī. 336].

Pumato smiṃno ne hoti vā. ‘Nonānesvā’ti pumantassa āttaṃ.

Pumāne.

162. Sumhā ca [ka. 158; rū. 143; nī. 339].

Sumhi pumantassa ā ca hoti āne ca.

Pumānesu, pumāsu, pumesu.

Si, yonaṃ purisādividhi ca hoti, ‘‘yathā balākayonimhi, na vijjati pumo sadā [apa. thera 1.1.511], soḷasitthisahassānaṃ, na vijjati pumo tadā [cariyā 3.49], itthī hutvā svajja pumomhi devo [dī. ni. 2.354], thiyo tassa pajāyanti, na pumā jāyare kule’’ti [jā. 1.8.54] pāḷī.

Maghavasaddo yuvasaddasadisoti rūpasiddhiyaṃ [rū. 66] vuttaṃ, guṇavādigaṇikoti saddanītiyaṃ [nī. pada. 220] icchito. Aghanti dukkhaṃ pāpañca vuccati, na aghaṃ maghaṃ, sukhaṃ puññañca, magho iti purāṇaṃ nāmaṃ assa atthīti maghavāti [saṃ. ni. 1.259] attho pāḷiyaṃ dissati.

Thāmasaddo purisādigaṇo, thāmena, thāmunā, thāmassa, thāmuno, thāmasmā, thāmamhā, thāmā, thāmunā, thāmassa, thāmuno. Sesaṃ purisasamaṃ.

Addhā vuccati kālo. Nādyekavacanesu-dīghena addhunā, addhanā, addhena, dīghassa addhuno, addhussa, addhassa, addhunā, addhumhā, addhusmā, addhā, addhamhā, addhasmā, addhuno, addhussa, addhassa, addhani, addhe, addhamhi, addhasminti cūḷamoggallāne āgataṃ. Sesaṃ yuvasadisaṃ.

Upaddhavācako addhasaddo idha na labbhati, ekaṃsatthavācako ca nipāto eva. ‘‘Addhānamaggappaṭipanno’’tiādīsu addhānasaddo pana visuṃ siddho napuṃsakaliṅgova.

Muddhasadde ‘‘muddhā te phalatu sattadhā, muddhā me phalatu sattadhā’’ iccādīsu [jā. 1.16.295; dha. pa. aṭṭha. 1.tissattheravatthu] siro vuccati, ‘‘pabbatamuddhaniṭṭhito’’ iccādīsu [dī. ni. 2.70] matthakaṃ vuccati, tadubhayaṃ idha labbhati, smiṃvacane muddhanīti siddhaṃ, sesaṃ yuvasamaṃ. Bālavācako pana purisanayo. Hatthamuṭṭhivācako itthiliṅgo.

Asmā vuccati pāsāṇo, usmā vuccati kāyaggi, bhismā vuccati bhayānako mahākāyo.

Tattha asmasadde ‘‘taṃ te paññāya bhindāmi, āmaṃ pakkaṃva asmanā [su. ni. 445], mā tvaṃ cande khali asmanī’’ti pāḷī. Sesaṃ yuvasamaṃ. Usmā, bhismāsaddāpi yuvasadisāti vadanti.

Cūḷamoggallāne muddha, gāṇḍīvadhanva, aṇima, laghimādayo ca asmasadisāti vuttaṃ.

Yattha suttavidhānaṃ na dissati, tattha mahāvuttinā vā suttavibhattena vā rūpaṃ vidhiyati.

Iti rājādiyuvādigaṇarāsi.

Akārantapulliṅgaṃ niṭṭhitaṃ.

Ākārantapulliṅgarāsi

‘Gasīna’nti silopo, sā tiṭṭhati.

‘Ekavacanayosvaghona’nti yosu ca ekavacanesu ca rasso, ‘ato yona’miccādinā vidhānaṃ, sā tiṭṭhanti.

163. Sāssaṃse cānaṅa.

Aṃ, sesu ge ca sāsaddassa ānaṅa hoti.

Bho sāna, bhonto sā, saṃ, sānaṃ, se, sena, sāhi, sābhi, sassa, sānassa, sānaṃ, sasmā, samhā, sā, sāhi, sābhi, sassa, sānassa, sānaṃ, sasmiṃ, samhi, se, sāsu.

Atha vā ‘sāssaṃse cānaṅa’iti sutte casaddo avuttasamuccayatthopi hotītikatvā sito sesāsu vibhattīsupi ānaṅa hoti vā, mahāvuttinā ca ānādesato yonaṃ o.

gacchati, sāno gacchanti, sā vā, he sa, he sā, he sāna, he sā, he sāno, saṃ, sānaṃ, se, sāne iccādi.

Saddanītirūpaṃ vuccate –

Sā tiṭṭhati, sā tiṭṭhanti, sāno tiṭṭhanti, bho sā, bhonto sā, sāno, sānaṃ, sāne, sānā, sānehi, sānebhi, sāssa, sānaṃ, sānā, sānehi, sānebhi, sāssa, sānaṃ, sāne, sānesūti [nīti. pada. 211].

Vattahā vuccati satto [sakko (amarakosa, 1-145 gāthāyaṃ)].

164. Vattahā sanaṃnaṃ nonānaṃ.

Vattahato sassa no hoti, naṃvacanassa nānaṃ hoti.

Vattahāno deti, vattahānānaṃ deti. Sesaṃ yuvasaddasamaṃ.

Saddanītiyaṃ pana nā, sesu vattahinā, vattahinoti [nīti. pada. 219; (tattha nāmhi vattahānāti dissati)] vuttaṃ.

Daḷhadhammā, daḷhadhammā, daḷhadhammāno. ‘‘Sikkhitā daḷhadhammino’’tipi [saṃ. ni. 1.209] pāḷi. Bho daḷhadhammā, bhonto daḷhadhammā, daḷhadhammāno, daḷhadhammino, daḷhadhammānaṃ, daḷhadhammāne, daḷhadhamminā, daḷhadhammehi. Sesaṃ purisasamaṃ. Evaṃ paccakkhadhammāti. Vivaṭacchadasadde pana nāmhi ittaṃ natthi, sesaṃ daḷhadhammasamaṃ. Pāḷiyaṃ pana ‘‘daḷhadhammoti vissuto’’ti [jā. 2.22.300] ca ‘‘loke vivaṭacchado’’ti [dī. ni. 1.258] ca diṭṭhattā ete saddā purisarūpā akārantāpi yujjanti.

Vuttasirā vuccati navavoropitakeso, vuttasirā brāhmaṇo, vuttasirā, vuttasirāno, vuttasirānaṃ, vuttasirāne, vuttasirānā, vuttasirānehi. Sesaṃ purisasamaṃ. Pāḷiyaṃ pana ‘‘kāpaṭiko māṇavo vuttasiro’’tipi [ma. ni. 2.426] dissati.

Rahā vuccati pāpadhammo. Rahā, rahā, rahino, rahānaṃ, rahine, rahinā, rahinehi, rahinebhi, rahassa, rahino, rahānaṃ…pe… rahāne, rahānesūti [nīti. pada. 217] sabbaṃ saddanītiyaṃ vuttaṃ, idha pana mahāvuttinā siddhaṃ.

Iti ākārantapulliṅgarāsi.

Ikārantapulliṅgarāsi

‘Gasīna’nti lopo, muni gacchati.

165. Lopo [ka. 118; rū. 146; nī. 293].

Jha, lato yonaṃ lopo hoti. ‘Yolopanīsu dīgho’ti dīgho.

Munī gacchanti.

166. Yosu jhissa pume [ka. 96; rū. 148; nī. 259].

Pulliṅge yosu jhasaññassa i-kārassa ṭa hoti vā.

Munayo gacchanti.

Jhissāti kiṃ? Rattiyo, daṇḍino.

Pumeti kiṃ? Aṭṭhīni.

Bho muni, ‘ayunaṃ vā dīgho’ti dīgho, bho munī, bhonto munī, bhonto munayo, muniṃ, munī, munayo, muninā, munīhi, munībhi, munissa, munino, munīnaṃ, munismā, munimhā.

167. smāssa [ka. 215; rū. 41; nī. 442].

Jha, lato smāssa nā hoti vā.

Muninā, munīhi, munībhi, munissa, munino, munīnaṃ, munismiṃ, munimhi, munīsu.

Isi gacchati, isī, isayo, bho isi, bho isī, bhonto isī, bhonto isayo iccādi.

Aggi jalati, aggī, aggayo, bho aggi, bho aggī, bhonto aggī, bhonto aggayo iccādi.

Evaṃ kucchi, muṭṭhi, gaṇṭhi, maṇi, pati, adhipati, gahapati, senāpati, narapati, yati, ñāti, sāti, vatthi, atithi, sārathi, bondi, ādi, upādi, nidhi, vidhi, odhi, byādhi, samādhi, udadhi, upadhi, nirupadhi, dhani, senāni, kapi, dīpi, kimi, timi, ari, hari, giri, kali, bali, sāli, añjali, kavi, ravi, asi, masi, kesi, pesi, rāsi, ahi, vīhiiccādayo.

Visesavidhānamuccate.

Mahāvuttinā akatarassehipi kehici jhasaññehi yonaṃ no hoti, ‘‘cha munino agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimunino’’ti [mahāni. 14] ca ‘‘ñāṇupapannā munino vadantī’’ti ca ‘‘ekamekāya itthiyā, aṭṭhaṭṭha patino siyu’’nti ca [jā. 2.21.344] ‘‘patino kiramhākaṃ visiṭṭhanārīna’’ [vi. va. 323] nti ca ‘‘haṃsādhipatino ime’’ti [jā. 2.21.38] ca suttapadāni dissanti.

Gāthāsu ‘ghabrahmāditve’ti munito gassa ettañca hoti, porohicco tavaṃ mune [apa. thera 1.1.540], dhammadasso tavaṃ mune [apa. thera 1.1.540], ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune [apa. thera 1.2.168], paṭiggaṇha mahāmune [apa. thera 1.41.83]. Tuyhatthāya mahāmuneti [apa. thera 1.3.345].

Tehiyeva aṃvacanassa nañca hoti, tamāhu ekaṃ muninaṃ carantaṃ [su. ni. 210], muninaṃ monapathesu sikkhamānaṃ [jā. 1.8.44], pitaraṃ puttagiddhinaṃ [jā. 2.22.2377], sabbakāmasamiddhinaṃ [jā. 1.13.103].

Isisadde pana –

168. Ṭe sissisismā [ṭe sissasmā (mūlapāṭhe)].

Isimhā sissa ṭe hoti vā.

Yo no’jja vinaye kaṅkhaṃ, atthadhammavidū ise [jā. 2.22.1164]. ‘Ghabrahmāditve’ti gassa ettañca hoti, nisīdāhi mahāise [jā. 2.20.114], tvaṃ no’si saraṇaṃ ise [jā. 2.22.1326], putto uppajjataṃ ise [jā. 1.14.104].

169. Dutiyassa yossa.

Isimhā dutiyassa yossa ṭe hoti vā.

Samaṇe brāhmaṇe vande, sampannacaraṇe ise [jā. 1.16.314].

Samāse pana mahesi gacchati, mahesī gacchanti, mahesayo, mahesino. Aṃvacane mahesinanti sijjhati. ‘‘Saṅgāyiṃsu mahesayo [vi. va. ganthārambhakathā pe. va. ganthārambhakathā], vānamuttā mahesayo’’ti [abhidhammatthasaṅgahe 113 piṭṭhe] ca ‘‘na taṃ sammaggatā yaññaṃ, upayanti mahesino, etaṃ sammaggatā yaññaṃ, upayanti mahesino [saṃ. ni. 1.120], pahantā mahesino kāme, yena tiṇṇā mahesino’’ti ca ‘‘mahesiṃ vijitāvina’’nti [ma. ni. 2.459] ca ‘‘saṅghañcāpi mahesinaṃ, kuñjaraṃva mahesinaṃ, upagantvā mahesinaṃ [bu. vaṃ. 9.1], khippaṃ passa mahesinaṃ [jā. 2.19.70], katakiccaṃ mahesina’’nti [jā. 2.19.102] ca suttapadāni dissanti.

Aggisadde –

170. Sissaggito ni [ka. 95; rū. 145; nī. 254; ‘sissāggito ni’ (bahūsu)].

Aggito sissa ni hoti vā.

Aggi jalati, aggini jalati, aggī jalanti, aggayo iccādi.

Pāḷiyaṃ pana ‘‘aggi, gini, agginī’’ti tayo aggipariyāyā dissanti – ‘‘rāgaggi, dosaggi, mohaggī’’ti [a. ni. 7.46] ca ‘‘channā kuṭi āhito gini, vivaṭā kuṭi nibbuto gini [su. ni. 19], mahāgini sampajjalito [theragā. 702 (thokaṃ visadisaṃ)], yasmā so jāyate ginī’’ti [jā. 1.10.58] ca ‘‘agginiṃ sampajjalitaṃ pavisantī’’ti [su. ni. 675] ca. Tesaṃ visuṃ visuṃ rūpamālā labbhati.

Seṭṭhi, pati, adhipati, senāpati, atithi, sārathisaddehi ca yonaṃ no hoti, aṃvacanassa naṃ hoti vā, seṭṭhino, seṭṭhinaṃ, patino, patinaṃ, adhipatino, adhipatinaṃ, senāpatino, senāpatinaṃ, atithino, atithinaṃ, sārathino, sārathinanti. Gahapatayo, jānipatayo iccādīni niccarūpāni dissanti.

Ādisadde –

‘Ratthyādīhi ṭo smiṃno’ti smiṃno ṭo hoti, ādismiṃ, ādimhi, ādo, gāthādo, pādādo. ‘‘Ādiṃ, gāthādiṃ, pādādiṃ’’ iccādīsu pana ādhāratthe dutiyā eva ‘‘imaṃ rattiṃ, imaṃ divasaṃ, purimaṃ disaṃ, pacchimaṃ disaṃ, taṃ khaṇaṃ, taṃ layaṃ, taṃ muhuttaṃ’’ iccādīsu viya.

Idāni samāse jhissa ṭādesābhāvo vuccati.

171. Itoññatthe pume.

Pume aññapadatthasamāse i-kāramhā paṭhamā, dutiyāyonaṃ kamena no, ne honti vā. Suttavibhattena uttarapadatthasamāsepi kvaci yonaṃ no, ne honti.

Paṭhamāyomhi –

Micchādiṭṭhino, sammādiṭṭhino, muṭṭhassatino, upaṭṭhitassatino, asāre sāramatino [dha. pa. 11], nimmānaratino devā, ye devā vasavattino [saṃ. ni. 1.168], aṭṭhete cakkavattino, dhamme dhammānuvattino [saṃ. ni. 5.34], saggaṃ sugatino yanti [dha. pa. 126], tomara’ṅkusapāṇino [jā. 2.22.223], daṇḍamuggarapāṇino, ariyavuttino, nipakā santavuttino iccādi.

Dutiyāyomhi –

Muṭṭhassatine, upaṭṭhitassatine, ariyavuttine, tomara’ṅkusapāṇine [jā. 2.22.190] iccādi.

Vātveva? Micchādiṭṭhī janā gacchanti, micchādiṭṭhī jane passati.

Garū pana ‘‘tomara’ṅkusapāṇayo, atthe visāradamatayo’’ti [ka. 253] rūpāni idha icchanti.

Aññattheti kiṃ? Micchādiṭṭhiyo dhammā, micchādiṭṭhiyo dhamme.

Pumeti kiṃ? Micchādiṭṭhiniyo itthiyo, micchādiṭṭhīni kulāni.

172. Ne smiṃno kvaci [nī. 453].

Pume aññatthe ito smiṃno kvaci ne hoti.

Kataññumhi ca posamhi, sīlavante ariyavuttine [jā. 1.10.78]. Sabbakāmasamiddhine kule, chattapāṇine, daṇḍapāṇine, tomara’ṅkusapāṇine [jā. 2.22.190] iccādi.

Suttavibhattena ītopi smiṃno kvaci ne hoti, mātaṅgasmiṃ yasassine [jā. 2.19.96], devavaṇṇine, brahmavaṇṇine, arahantamhi tādine [theragā. 1182] iccādi.

Ikārantapulliṅgarāsi niṭṭhito.

Īkārantapulliṅgarāsi

Īkārante ‘simhi nā’napuṃsakassā’ti suttena simhi rassattaṃ natthi, ‘ge vā’ti ge pare vikappena rasso, yosu ca aṃ, nā, sa, smā, smiṃ su ca ‘ekavacanayosvaghona’nti niccaṃ rasso, daṇḍī gacchati. ‘Jantu hetu’ iccādisuttena vikappena yonaṃ lopo, daṇḍī gacchanti.

Pakkhe –

173. Yonaṃ none pume [ka. 225; rū. 151; nī. 452, 453].

Pume jhasaññamhā ī-kārato paṭhamā, dutiyāyonaṃ kamena no, ne honti vā.

Daṇḍino gacchanti, bhodaṇḍi, bho daṇḍī, bhonto daṇḍino, daṇḍiṃ.

174. Naṃ jhīto [ka. 224; rū. 153; nī. 451].

Pume jhasaññamhā ī-kārato aṃvacanassa naṃ hoti vā.

Daṇḍinaṃ.

175. No vā [’no’ (bahūsu)].

Pume jhīto dutiyāyossa no hoti vā.

Daṇḍī, daṇḍino, daṇḍine, daṇḍinā, daṇḍīhi, daṇḍībhi, daṇḍissa, daṇḍino, daṇḍīnaṃ, daṇḍismā, daṇḍimhā, daṇḍinā, daṇḍīhi, daṇḍībhi, daṇḍissa, daṇḍino, daṇḍīnaṃ, daṇḍismiṃ, daṇḍimhi.

176. Smiṃno niṃ [ka. 226; rū. 154; nī. 416].

Jhīto smiṃno ni hoti vā.

Daṇḍini.

‘Ne smiṃno kvacī’ti vibhattasuttena smiṃno ne ca hoti, daṇḍine, daṇḍīsu.

Evaṃ cakkī, pakkhī, sukhī, sikhī, cāgī, bhāgī, bhogī, yogī, saṅghī, vācī, dhajī, bhajī, kuṭṭhī, raṭṭhī, dāṭhī, ñāṇī, pāṇī, gaṇī, guṇī, cammī, dhammī, sīghayāyī, pāpakārī, brahmacārī, māyāvī, medhāvī, bhuttāvī, bhayadassāvī, yasassī, tejassī, chattī, pattī, dantī, mantī, sattughātī, sīhanādī, sāmī, piyappasaṃsī. Atthadassī, dhammadassī iccādayo. Gāmaṇī, senānī, sudhī iccādīsu pana smiṃno nittaṃ natthi.

Visesavidhānamuccate.

Mahāvuttinā yosu jhī-kārassapi kvaci ṭattaṃ hoti,

‘‘Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmiṃ tulyatā [jā. 1.2.103].

Purisālū ca hatthayo, saññatā brahmacārayo [a. ni. 6.37], apace brahmacārayo’’ti dissanti. Tattha ‘hatthayo’ti hatthino, ‘purisālū’ti purisalolā balavāmukhayakkhiniyo, ‘brahmacārayo’ti brahmacārino, ‘apace’ti pūjeyya.

Sussapi kvaci nesu hoti, susukhaṃ vata jīvāma, verinesu averino [dha. pa. 197], verinesu manussesu, viharāma averino. Tattha ‘verinesū’ti verīcittavantesu.

Samāsepi paṭhamāyossa nottaṃ, dutiyāyossa nottaṃ nettañca hoti. Tattha dve nottāni pākaṭāni. Nettaṃ pana vuccate, ‘‘assamaṇe samaṇamānine [a. ni. 8.10], nare pāṇātipātine [itivu. 93], mañjuke piyabhāṇine [jā. 2.22.1721], māladhārine [jā. 2.22.1727], kāsikuttamadhārine [jā. 2.22.195], vaṇṇavante yasassine [dī. ni. 2.282], cāpahatthe kalāpine, ubho bhassaravaṇṇine [jā. 2.21.111], brāhmaṇe devavaṇḍine, samuddharati pāṇine [apa. therī 2.3.137], evaṃ jarā ca maccu ca, adhivattanti pāṇine’’ti [saṃ. ni. 1.136] dissanti. Tattha ‘bhassaravaṇṇine’ti pabhassaravaṇṇavante. Smiṃno nette pana ‘‘mātaṅgasmiṃ yasassine’’ iccādīni [jā. 2.19.96] pubbe vuttāneva.

Īkārantapulliṅgarāsi niṭṭhito.

Ukārantapulliṅgarāsi

Bhikkhādigaṇarāsi

‘Gasīna’nti silopo, bhikkhu. Yonaṃ lope dīgho, bhikkhū.

Pakkhe –

177. Lā yonaṃ vo pume [ka. 119; rū. 155; nī. 294].

Pume lasaññehi uvaṇṇehi yonaṃ vo hoti vāti yonaṃ vo.

178. Vevosu lussa [ka. 97; rū. 156; nī. 260].

Pume ve, vosu paresu lasaññassa u-kārassa ṭa hoti.

Bhikkhavo.

Lussāti kiṃ? Sayambhuvo.

Bho bhikkhu, bho bhikkhū, bhonto bhikkhū.

179. Pumālapane vevo [ka. 116; rū. 157; nī. 291].

Pume ālapane lasaññamhā u-kārato yossa ve, vo honti vā.

Bhonto bhikkhave, atha kho bhagavā bhikkhū āmantesi ‘‘bhikkhavo’’ti [ma. ni. 1.1], devakāyā abhikkantā, te vijānātha bhikkhavo [dī. ni. 2.334], bhikkhuṃ, bhikkhū, bhikkhavo, bhikkhunā. ‘Sunaṃhisū’ti dīgho, bhikkhūhi, bhikkhūbhi, bhikkhussa, bhikkhuno, bhikkhūnaṃ, bhikkhusmā, bhikkhumhā, bhikkhunā, bhikkhūhi, bhikkhūbhi, bhikkhussa, bhikkhuno, bhikkhūnaṃ, bhikkhusmiṃ, bhikkhumhi, bhikkhūsu.

Evaṃ maṅku, maccu, ucchu, paṭu, bhāṇu, setu, ketu, sattu, sindhu, bandhu, kāru, neru, meru, ruru, veḷu iccādayo.

Visesavidhānamuccate.

Hetu, jantu, kurusaddesu ‘jantuhetu’ iccādisuttena vikappena yonaṃ lopo, hetu dhammo, hetū dhammā, atīte hetavo pañca.

180. Yomhi vā kvaci [ka. 97; rū. 156; nī. 260].

Yosu lasaññino u-kārassa kvaci ṭa hoti vā.

Atīte hetayo pañca.

Vāti kiṃ? Hetuyo.

Kvacīti kiṃ? Bhikkhavo.

Bho hetu, bho hetū, bhonto hetū, hetavo, hetayo, hetuyo vā, hetuṃ, hetū, hetavo, hetayo, hetuyo vā. Sesaṃ bhikkhusamaṃ.

Jantu gacchati, jantū, jantayo, jantuyo vā.

181. Jantādito no ca [ka. 119; rū. 155; nī. 294; ‘jantvādito’ (bahūsu)].

Pume jantādito yonaṃ no ca hoti vo ca.

Jantuno, jantavo, bhojantu, bhojantū, bhonto jantū, jantayo, jantuyo, jantuno, jantavo, jantuṃ, jantū, jantayo, jantuyo, jantuno, jantavo. Sesaṃ bhikkhusamaṃ.

Kuru, kurū, kurayo, kuruyo, kuruno, kuravoti sabbaṃ jantusamaṃ.

‘‘Ajjeva taṃ kurayo pāpayātu [jā. 2.22.1632], nandanti taṃ kurayo dassanena [jā. 2.22.1641], ajjeva taṃ kurayo pāpayāmī’’ti [jā. 2.22.1634] dissanti.

Mahāvuttinā latopi aṃvacanassa kvaci naṃ hoti, ‘‘kimatthinaṃ bhikkhunaṃ āhu, bhikkhunamāhu maggadesiṃ, bhikkhunamāhu maggajīviṃ, buddhaṃ ādiccabandhuna’’nti dissanti, tathā ‘‘roganiḍḍaṃ pabhaṅgunaṃ, bhogānañca pabhaṅgunaṃ [dha. pa. 139], viññāṇañca virāguna’’nti ca. Tattha ‘kimatthina’nti kiṃsabhāvaṃ, ‘maggadesi’nti maggaṃ desentaṃ, ‘maggajīvi’nti magge jīvantaṃ, ‘roganiḍḍa’nti rogānaṃ kulāvakabhūtaṃ, ‘pabhaṅguna’nti pabhijjanasīlaṃ, ‘virāguna’nti virajjanasīlaṃ. Katthaci paṭhamantampi dissati, tattha nāgamo.

Iti bhikkhādigaṇarāsi.

Satthādigaṇarāsi

Satthādirāsi

182. Ltupitādīnamā simhi [ka. 299; rū. 158; nī. 411].

Simhi pare ltupaccayantānaṃ satthu, kattuiccādīnaṃ pitādīnañca u-kāro ā hoti. ‘Gasīna’nti lopo.

Satthā.

183. Ltupitādīnamase [ka. 200; rū. 159; nī. 412].

Samhā aññasmiṃ vibhattigaṇe pare ltu, pitādīnaṃ u-kāro āraṅa hoti.

184. Āraṅsmā [ka. 205; rū. 160; nī. 421].

Āraṅto yonaṃ ṭo hoti.

Satthāro.

185. Ge a ca [ka. 246; rū. 73; nī. 476, 478-9].

Ge pare ltu, pitādīnaṃ u-kāro hoti a ca ā ca. Bhosattha, bho satthā, bhonto satthāro, satthāraṃ.

186. Ṭoṭe vā [ka. 205; rū. 260; nī. 421].

Āraṅto yonaṃ kamena ṭo, ṭe honti vā. Ettha ca vāsaddo sakhasadde vikappanattho tattha vidhyantarasabbhāvā. Puna ṭoggahaṇaṃ lahubhāvatthaṃ.

Satthāro, satthāre.

187. Ṭā nāsmānaṃ [ka. 207, 270; rū. 161, 120; nī. 42, 542].

Āraṅto nā, smānaṃ ṭā hoti.

Satthārā, satthārehi, satthārebhi.

188. Lopo [ka. 203; rū. 162; nī. 418].

Ltu, pitādīhi salopo hoti vā.

Satthu, satthussa, satthuno.

189. Naṃmhi vā [ka. 201; rū. 163; nī. 416].

Naṃmhi pare ltu, pitādīnaṃ u-kāro āraṅa hoti vā. Imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthu niṭṭhāti [a. ni. 3.127]. Satthūnaṃ.

190. Ā [ka. 202; rū. 164; nī. 417].

Naṃmhi pare ltu, pitādīnaṃ u-kāro ā hoti vā.

Satthānaṃ, satthārā, satthārehi, satthārebhi, satthu, satthussa, satthuno, satthūnaṃ, satthārānaṃ, satthānaṃ.

191. Ṭi smiṃno [ka. 206; rū. 165; nī. 422].

Āraṅto smiṃno ṭi hoti.

192. Rassāraṅa [ka. 208; rū. 166; nī. 424].

Smiṃmhi pare āraṅkato rasso hoti.

Satthari, satthāresu.

Bahulādhikārā nā, smāsu satthunāti ca sumhi satthūsūti ca siddhaṃ. ‘‘Dhammarājena satthunā, pūjaṃ labbhati bhattusū’’ti [jā. 2.22.1517] pāḷi. ‘Bhattusū’ti sāmīsu, ‘bhattāsū’tipi pāṭho.

‘Ltupitādīnamase’ti aseggahaṇena tomhi āraṅa hoti [nī. 414], ‘‘satthārato satthāraṃ gacchanti, satthārato satthāraṃ ghaṭentī’’ti [mahāni. 27] pāḷi.

Evaṃ kattā, bhattā, gantā, jetā, janetā, chettā, cheditā, viññātā, viññāpetā, uṭṭhātā, uṭṭhāpetā, taritā, tāretā, dātā, dāpetā, sandhātā, sandhāpetā, netā, nettā, posetā, bhettā, yātā, vattā, setā, hantā, sakamandhātā, mahāmandhātā iccādayo.

Visesavidhānamuccate.

Mahāvuttinā yonaṃ ā hoti, avitakkitā gabbhamupavajanti [jā. 1.13.138 (visadisaṃ)], te bhikkhū brūhetā suññāgārānaṃ.

Amaccavācīhi kattu, khattusaddehi gassa ettaṃ, uṭṭhehi katte taramāno [jā. 2.22.1690], natthi bho khatte paroloko [dī. ni. 2.408].

Ge pare āraṅa ca hoti, pucchāma kattāra anomapañña, ‘‘kattāraṃ anomapañña’’ntipi [jā. 1.10.28] yujjati.

Aṃmhi pare pubbassaralopo ca hoti, anukampakaṃ pāṇasamampi bhattuṃ jahanti itthiyo. ‘‘So patīto pamuttena, bhattunā bhattugāravo’’ti [jā. 2.21.48] diṭṭhattā kattunā, gantunā iccādīnipi yujjanti.

Nettumhā smiṃno ettaṃ [nī. 430], nette ujuṃ gate sati [jā. 1.4.133], ete saddā tīsu liṅgesu samānarūpā honti, kattā itthī, kattā puriso, kattā kulaṃ iccādi.

Iti satthādirāsi.

Pitādirāsi

Pitā gacchati.

193. Pitādīnamanattādīnaṃ [ka. 209; rū. 168; nī. 425; ‘pitādīnamanatvādīnaṃ’ (bahūsu)].

Nattādivajjitānaṃ pitādīnaṃ āraṅakato rasso hoti.

Pitaro, bho pita, bho pitā, bhonto pitaro. Pitaraṃ, pituṃ vā. ‘‘Mātuṃ pituñca vanditvā’’ti [jā. 2.22.1859] dissati.

Pitaro, pitare, pitarā, pitunā, pitarehi, pitarebhi, pitūhi, pitūbhi, pitu, pitussa, pituno, pitūnaṃ, pitarānaṃ, pitarā, pitunā, pitarehi, pitarebhi, pitūhi, pitūbhi, pitu, pitussa, pituno, pitūnaṃ, pitarānaṃ, pitānaṃ, pitusmiṃ, pitumhi, pitari, pitaresu, pitūsu.

Anaṇo ñātinaṃ hoti, devānaṃ pitunañca so [jā. 2.22.126], mātāpitūnaṃ accayena, dhammaṃ cara mahārāja, mātāpitūsu khattiya [jā. 2.17.39].

Evaṃ bhātā, bhātaro, jāmātā, jāmātaroiccādi.

Anattādīnanti kiṃ? Nattā, nattāro, nattāraṃ, nattāro, nattāre iccādi. Tathā panattusaddopi.

Mātu, dhītu, duhitusaddā pana itthiliṅgā eva, mātā, mātaro, bhoti māta, bhoti mātā, bhoti māte vā, ‘‘acchariyaṃ nandamāte, abbhutaṃ nandamāte’’ti [a. ni. 7.53] dissati. ‘Ghabrahmāditve’ti gassa ettaṃ. Bhotiyo mātaro, mātaraṃ, mātuṃ, mātaro, mātare, mātuyā, mātarā, mātarehi, mātarebhi, mātūhi, mātūbhi, mātu, mātussa, mātuyā. ‘‘Mātussa sarati, pitussa saratī’’ti [rū. 169; nī. 160 piṭṭhe] satthe dissati. ‘‘Buddhamātussa sakkāraṃ, karotu sugatoraso’’ti [apa. therī. 2.2.259] ca dissati. Mātūnaṃ, mātānaṃ, mātarānaṃ. Pañcamīrūpaṃ tatiyāsamaṃ. Chaṭṭhīrūpaṃ catutthīsamaṃ. Mātusmiṃ, mātumhi, mātari, mātuyā, mātuyaṃ, mātaresu, mātūsu. Evaṃ dhītu, duhitusaddā.

Visesavidhimhi gāthāsu mahāvuttinā mātu, pitusaddehi nādīnaṃ pañcannaṃ ekavacanānaṃ yā hoti, smiṃno pana yañca hoti, antalopo ca. Matyā kataṃ, matyā deti, matyā apeti, matyā dhanaṃ, matyā ṭhitaṃ. Matyaṃ ṭhitaṃ. Evaṃ petyā kataṃiccādi, idha vuddhi.

Anuññāto ahaṃ matyā, sañcatto pitarā ahaṃ [jā. 2.22.29]. Matyā ca petyā ca kataṃ susādhu [jā. 2.18.61], ahañhi jānāmi janinda etaṃ, matyā ca petyā ca [jā. 2.18.59], sabbaṃ pubbepi vuttameva.

Satthu, pitādīnaṃ samāse vidhānaṃ samāsakaṇḍe āgamissati.

Iti pitādirāsi.

Iti satthādigaṇarāsi.

Ukārantapulliṅgarāsi niṭṭhito.

Ūkārantapulliṅgarāsi

‘Gasīna’nti lopo, sayambhū gacchati. ‘Lopo’ti yonaṃ lopo, sayambhū gacchanti.

Pakkhe –

‘Jantādito no cā’ti yonaṃ vo, no, sayambhuvo, sayambhuno.

‘Ge vā’ti ge pare vikappena rasso, bho sayambhu, bho sayambhū, bhonto sayambhū, sayambhuvo, sayambhuno.

‘Ekavacanayosvaghona’nti amādīsu ekavacanesu niccaṃ rasso, sayambhuṃ, gāthāyaṃ ‘sayambhuna’ntipi yujjati.

Sayambhū, sayambhuvo, sayambhuno. Sayambhunā, sayambhūhi, sayambhūbhi, sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmā, sayambhumhā, sayambhunā, sayambhūhi, sayambhūbhi, sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmiṃ, sayambhumhi, sayambhūsu.

Evaṃ abhibhū, parābhibhū, vessabhū, gotrabhū, vatrabhū iccādi. Sesesu pana yonaṃ no eva labbhati, cittasahabhuno dhammā [dha. sa. dukamātikā 61].

194. Kūto [ka. 119; rū. 155; nī. 294].

Pume kūpaccayantehi yonaṃ no hoti vā.

Sabbaññū, sabbaññuno. Sesaṃ suviññeyyaṃ.

Viññū, vadaññū, atthaññū, dhammaññū, mattaññū, vidū. Idha kūsaddena rūpaccayantāpi gayhanti, vedagū, pāragū. Tathā bhīrū, pabhaṅgū, virāgūiccādi ca.

Ūkārantapulliṅgarāsi niṭṭhito.

Okāranto pana gosaddo eva, so pubbe vuttoyeva.

Pulliṅgarāsi niṭṭhito.

Napuṃsakaliṅgarāsi

Akārantanapuṃsaka cittādirāsi

Atha napuṃsakaliṅgaṃ dīpiyate. Taṃ pana pañcavidhaṃ adantaṃ, idantaṃ īdantaṃ, udantaṃ, ūdantanti.

195. Aṃ napuṃsake [ka. 125; rū. 198; nī. 300].

Napuṃsake ato sissa aṃ hoti.

Cittaṃ.

196. Yonaṃ ni [ka. 218; rū. 196; nī. 445].

Napuṃsake ato yonaṃ ni hoti. ‘Yolopanīsū’ti nimhi dīgho.

Cittāni.

197. Nīnaṃ vā [ka. 107; rū. 69; nī. 275; ‘nīna vā’ (bahūsu)].

Ato nīnaṃ ṭā, ṭe honti vā.

Cittā, he citta, he cittā, he cittāni, he cittā vā, cittaṃ, cittāni, citte, cittena. Sesaṃ purisasamaṃ.

Evaṃ dakaṃ, udakaṃ, sukhaṃ, dukkhaṃ, mukhaṃ, aṅgaṃ, liṅgaṃ, siṅgaṃ, aghaṃ, saccaṃ, naccaṃ, rajjaṃ, pajjaṃ, ambujaṃ, dhaññaṃ, thaññaṃ, araññaṃ, puññaṃ, kiliṭṭhaṃ, piṭṭhaṃ, bhaṇḍaṃ, tuṇḍaṃ, ñāṇaṃ, tāṇaṃ, leṇaṃ, karaṇaṃ, caraṇaṃ, chattaṃ, khettaṃ, nettaṃ, amataṃ, sotaṃ, pīṭhaṃ, vatthaṃ, padaṃ, gadaṃ, āvudhaṃ, kānanaṃ, ghānaṃ, jhānaṃ, dānaṃ, dhanaṃ, vanaṃ, pāpaṃ, dumaṃ, hadayaṃ, cīraṃ, cīvaraṃ, kulaṃ, mūlaṃ, balaṃ, maṅgalaṃ, bhisaṃ, sīsaṃ, lohaṃiccādayo.

Iti cittādirāsi.

Kammādirāsi

Kammasadde –

198. Nāsseno [ka. 103; rū. 79; nī. 271].

Kammādīhi nāssa eno hoti vā.

Kammena, kammanā.

‘Pumakammathāmaddhāna’nti suttena nā, smāsu uttaṃ, kammunā, kammassa, kammuno, kammasmā, kammamhā, kammanā, kammunā, kammassa, kammuno.

199. Kammādito [ka. 197; rū. 125; nī. 404].

Kammādīhi smiṃno ni hoti vā.

Kammasmiṃ, kammamhi, kammani, kamme. Sesaṃ cittasamaṃ.

Kamma camma ghamma asma vesma addha muddha aha brahma attaātumā kammādi. Kammani, cammani. ‘‘Kiṃ chando kimadhippāyo, eko sammasi ghammanī’’ti [jā. 1.16.1] ca ‘‘kiṃ patthayaṃ mahābrahme, eko sammasi ghammanī’’ti [jā. 1.13.83] ca ‘‘mā tvaṃ cande khali asmanī’’ti ca ‘‘tamaddasa mahābrahmā, nisinnaṃ samhi vesmanī’’ti ca dissanti. Addhani, muddhani, ahani, brahmani, attani, ātumani, sabbametaṃ pubbepi vuttameva ca. Tattha ‘sammasī’ti acchasi, ‘ghammanī’ti gimhakāle ātape vā, ‘asmanī’ti pāsāṇe, ‘vesmanī’ti ghare.

Iti kammādirāsi.

200. Aṃ napuṃsake [ka. 125; rū. 198; nī. 300; ‘aṃṅaṃ napuṃsake’ (bahūsu)?].

Napuṃsake simhi ntussa aṃ hoti vā. Silopo.

Guṇavaṃ kulaṃ.

Pakkhe –

Simhi mahāvuttinā ntussa anto a hoti, tato sissa aṃ hoti, guṇavantaṃ kulaṃ.

‘Yvādo ntussā’ti yvādīsu ntussantassa attaṃ, guṇavantāni, guṇavantā, he guṇava, he guṇavā, he guṇavantāni, he guṇavantā, guṇavaṃ, guṇavantaṃ, guṇavantāni, guṇavante, guṇavantena, guṇavatā kulena. Sabbaṃ pulliṅgasamaṃ.

Satimaṃ kulaṃ, satimantaṃ kulaṃ iccādi.

Gacchaṃ kulaṃ, gacchantaṃ kulaṃ, gacchantāni kulāni iccādi.

Iti akārantanapuṃsakarāsi.

Ikārantanapuṃsakarāsi

Aṭṭhi tiṭṭhati, aṭṭhī tiṭṭhanti.

201. Jhalā vā [ka. 217; rū. 199; nī. 444].

Napuṃsake jha, lato yonaṃ ni hoti vā. ‘Yolopanīsū’ti dīgho.

Aṭṭhīni, he aṭṭhi, he aṭṭhī, he aṭṭhīni, he aṭṭhī vā, aṭṭhiṃ, aṭṭhinaṃ, aṭṭhīni, aṭṭhī, aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Sesaṃ munisamaṃ.

Samāsepi sammādiṭṭhi kulaṃ, sammādiṭṭhīni kulāni iccādi, yonaṃ no, ne natthi.

Smiṃmhi sammādiṭṭhismiṃ, sammādiṭṭhimhi, sammādiṭṭhini, sammādiṭṭhine kule, ariyavuttine kule iti vattabbaṃ.

Evaṃ akkhi, acchi, satthi, dadhi, vāri iccādayo.

Iti ikārantanapuṃsakarāsi.

Īkārantanapuṃsakarāsi

Īkārante ‘ekavacanayosvaghona’nti suttena simhi rasso, daṇḍi kulaṃ, daṇḍīni kulāni, yonaṃ lope daṇḍī.

‘Ge vā’ti rasso, he daṇḍi, he daṇḍī vā, he daṇḍīni, he daṇḍī, daṇḍiṃ, daṇḍinaṃ, daṇḍīni, daṇḍī, daṇḍinā, daṇḍīhi, daṇḍībhi. Pulliṅgasamaṃ.

Samāsepi sīghayāyi cittaṃ, sīghayāyīni, sīghayāyī, he sīghayāyi, he sīghayāyī vā, he sīghayāyīni, he sīghayāyī, sīghayāyiṃ, sīghayāyinaṃ, sīghayāyīni iccādi.

Evaṃ sukhakāri dānaṃ, cakkī, pakkhī, sukhī, sikhī iccādayo kulasambandhino ca veditabbā.

Iti īkārantanapuṃsakarāsi.

Ukārantanapuṃsakarāsi

Āyu tiṭṭhati, ‘jhalā vā’ti yonaṃ nitte lope ca dīgho, āyūni, āyū, he āyu, he āyū, he āyūni, he āyū, āyuṃ, āyunaṃ, āyūni, āyū. Sesaṃ bhikkhusamaṃ.

Āyusaddo pulliṅgepi vattati, ‘‘punarāyu ca me laddho [dī. ni. 2.369], āyuñca vo kīvatako nu samma [jā. 1.15.205], āyu nu khīṇo maraṇañca santike, na cāyu khīṇo maraṇañca dūre’’ti pāḷipadāni.

Evaṃ cakkhu, hiṅgu, siggu, jatu, vatthu, matthu, madhu, dhanu, tipu, dāru, vasu, assu iccādayo.

202. Ambādīhi [ka. 217; rū. 199; nī. 444; ‘ambādīhi’ (bahūsu)].

Ambu, paṃsuiccādīhi smiṃno ni hoti vā.

Phalaṃ patati ambuni, pupphaṃ yathā paṃsuni ātape gataṃ. Sesaṃ āyusamaṃ. Citragu, vahagu, digu iccādayopi ukārantapakatikā evāti.

Iti ukārantanapuṃsakarāsi.

Ūkārantanapuṃsakarāsi

Simhi rasso, gotrabhu ñāṇaṃ, gotrabhūni, gotrabhū, he gotrabhu, he gotrabhū, he gotrabhūni, hegotrabhū, gotrabhuṃ, gotrabhunaṃ, gotrabhūni, gotrabhū. Sesaṃ pulliṅgasamaṃ. Evaṃ sayambhu ñāṇaṃ, abhibhu jhānaṃ iccādi.

Iti ūkārantanapuṃsakarāsi.

Napuṃsakaliṅgarāsi niṭṭhito.

Sabbādirāsi

Atha sabbanāmāni dīpiyante.

Sabba, katara, katama, ubhaya, itara, añña, aññatara, aññatama, pubba, para, apara, dakkhiṇa, uttara, adhara, ya, ta, tya, eta, ima, amu, kiṃ, eka, ubha, dvi,ti, catu, tumha, amha imāni aṭṭhavīsati sabbanāmāni nāma. Sabbesaṃ liṅgatthānaṃ sādhāraṇāni nāmāni sabbanāmāni.

Tattha sabbasaddo sakalattho.

Katara, katamasaddā pucchanatthā.

Ubhayasaddo dvinnaṃ avayavānaṃ samudāyattho.

Itarasaddo ekato vuttassa paṭiyogīvacano.

Aññasaddo yathādhigatamhā aparavacano.

Aññatara, aññatamasaddā aniyamatthā.

Pubbādayo saddā disā, kālādivavatthānavacanā.

Yasaddo aniyamatthavacano.

Ta, tyasaddā parammukhe dūravacanā.

Etasaddo parammukhe samīpavacano, sammukhe dūravacano. Aṭṭhakathāyaṃ pana ‘‘eteti cakkhupathaṃ atikkamitvā dūragate sandhāyāhā’’ti [jā. aṭṭha 4.15.104] vuttaṃ, tasmā tasaddatthepi vattati.

Imasaddo sammukhe samīpavacano.

Amusaddo dūravacano. Samīpa, dūratā ca parikappabuddhivasenāpi hoti.

Kiṃsaddo pucchanattho.

Ekasaddo saṅkhyattho aññattho ca.

Ubhasaddo dvisaddapariyāyo.

Tattha tyasaddopi bahulaṃ dissati. Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā, bījāni tyāsu ruhanti [jā. 2.21.120], kathaṃ nu vissase tyamhi [jā. 1.16.288], atha vissasate tyamhiiccādi [jā. 2.22.1474].

‘Itthiyamatvā’ti āpaccayo, ghasañño, silopo, sabbā itthī, sabbā, sabbāyo, he sabbe, he sabbā, he sabbāyo, sabbaṃ, sabbā, sabbāyo, sabbāya, sabbāhi, sabbābhi, sabbāya.

203. Ghapāsassa ssā vā [ka. 179, 62; rū. 204, 206; nī. 365, 209].

Gha, pasaññehi sabbanāmehi sassa ssā hoti vā.

204. Ghossaṃssāssāyaṃtiṃsu [ka. 66; rū. 205; nī. 213].

Ssamādīsu gho rasso hoti.

Sabbassā.

205. Saṃsānaṃ [ka. 168; rū. 203; nī. 353, 368].

Sabbādīhi naṃvacanassa saṃ, sānaṃ honti.

Sabbāsaṃ, sabbāsānaṃ, sabbāya, sabbāhi, sabbābhi, sabbāya, sabbassā, sabbāsaṃ, sabbāsānaṃ, sabbāya, sabbāyaṃ.

206. Smiṃno ssaṃ [ka. 179, 62; rū. 204, 206; nī. 365, 209].

Sabbādīhi smiṃno ssaṃ hoti vā.

Sabbassaṃ, sabbāsu.

Saddanītiyaṃ nā, smā, smiṃnampi ssādeso vutto [nī. 366]. ‘‘Tassā kumārikāya saddhiṃ [pārā. 443], kassāhaṃ kena hāyāmī’’ti [pārā. 290] pāḷi. Idha pana suttavibhattena sādhiyati. Sabbassā kataṃ, sabbassā apeti, sabbassā ṭhitaṃ.

Sabbo puriso.

207. Yonameṭa [ka. 164; rū. 200; nī. 347].

Akārantehi sabbādīhi yonaṃ eṭa hoti.

Sabbe purisā.

Atotveva? Sabbā itthiyo, amū purisā.

He sabba, he sabbā, he sabbe, sabbaṃ, sabbe, sabbena.

208. Sabbādīnaṃ naṃmhi ca [ka. 102; rū. 202; nī. 270].

Naṃmhi ca su, hisu ca sabbādīnaṃ assa e hoti.

Sabbehi, sabbebhi, sabbassa, sabbesaṃ, sabbesānaṃ, sabbasmā, sabbamhā, sabbehi, sabbebhi, sabbassa, sabbesaṃ, sabbesānaṃ, sabbasmiṃ, sabbamhi, sabbesu.

Cūḷaniruttiyaṃ pana smā, smiṃnaṃ ā, ettaṃ vuttaṃ, sabbā apeti, sabbe patiṭṭhitanti. ‘‘Sabbā ca savati, sabbathā savatī’’ti ca ‘‘tyāhaṃ mante paratthaddho’’ti [jā. 2.22.835] ca pāḷī. Tattha ‘tyāha’nti te+ahaṃ, tasmiṃ manteti attho.

Sabbanāmehi catutthiyā āyādesopi dissati, ‘‘yāya no anukampāya, amhe pabbājayī muni. So no attho anuppatto’’ti [theragā. 176] ca ‘‘yāyeva kho panatthāya āgaccheyyātha, tameva atthaṃ sādhukaṃ manasi kareyyāthā’’ti ca [dī. ni. 1.263] ‘‘neva mayhaṃ ayaṃ nāgo, alaṃ dukkhāya kāyacī’’ti [jā. 2.22.870] ca pāḷī.

Sabbaṃ cittaṃ.

209. Sabbādīhi.

Sabbādīhi nissa ṭā na hoti.

Sabbāni, sabbaṃ, sabbāni. Sesaṃ pulliṅgasamaṃ.

Bahulādhikārā kvaci nissa ṭā, ṭepi honti. Pāḷiyaṃ pana nissa ṭā, ṭepi dissanti- ‘‘yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje. Nimittāni padissanti, tāni ajja padissare [bu. vaṃ. 2.82]. Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto’’ti [jā. 2.22.1390]. Evaṃ katara, katamasaddāpi ñeyyā.

Ubhayasadde itthi, pumesu ubhayā, ubhayoti paṭhamekavacanarūpaṃ appasiddhaṃ. Mahāvuttinā yonaṃ ṭo vā hoti, ubhayo itthiyo, ubhayaṃ itthiṃ, ubhayo itthiyo, ubhayāya, ubhayāhi, ubhayābhi. Sesaṃ sabbasamaṃ.

Ubhayo purisā, ubhaye purisā, ubhayaṃ, ubhayo, ubhaye, ubhayena, ubhayehi, ubhayebhi, ubhayassa, ubhayesaṃ, ubhayesānaṃ. Sabbasamaṃ.

Ubhayaṃ kulaṃ tiṭṭhati, ubhayāni, ubhayaṃ, ubhayāni. Sabbasamaṃ. ‘‘Ekarattena ubhayo, tuvañca dhanusekha ca [jā. 1.16.239], todeyya, kappā ubhayo, idhekarattiṃ ubhayo vasema, ubhaye devamanussā, ubhaye vasāmase’’ti pāḷi.

210. Ssaṃssāssāyesitarekaññetimānami [ka. 63; rū. 217; nī. 210; ‘ssaṃssāssāyesvitarekaññebhimānami’ (bahūsu)].

Ssamādīsu itarā, ekā, aññā, etā, imāsaddānaṃ i hoti.

Itarissā kataṃ, itarissā deti, itarissā apeti, itarissā dhanaṃ, itarissā, itarissaṃ ṭhitaṃ. Sesaṃ sabbasamaṃ.

Aññā, aññā, aññāyo, aññaṃ, aññā, aññāyo, aññāya, aññissā, aññāhi, aññābhi, aññāya, aññissā, aññāsaṃ, aññāsānaṃ, aññissā, aññāhi, aññābhi, aññāya, aññissā, aññāsaṃ, aññāsānaṃ, aññāya, aññissā, aññāyaṃ, aññissaṃ, aññāsu. Sesaliṅgesu sabbasamaṃ.

‘‘Aññatarissā itthiyā paṭibaddhacitto hotī’’ti [pārā. 73] pāḷi, idha suttavibhattena sijjhati. Sesaṃ aññatara, aññatamesu sabbasamaṃ.

Iti sabbādiaṭṭhakarāsi.

Pubbā itthī, pubbā, pubbāyo, pubbaṃ, pubbā, pubbāyo, pubbāya, pubbassā, pubbāhi, pubbābhi, pubbāya, pubbassā, pubbāsaṃ, pubbāsānaṃ, sattamiyaṃ pubbāya, pubbassā, pubbāyaṃ, pubbassaṃ, pubbāsu.

211. Pubbādīhi chahi [ka. 164; rū. 200; nī. 347; caṃ. 2.1.15; pā. 1.1.34].

Tehi chahi yonaṃ eṭa hoti vā.

Pubbe, pubbā, pare, parā, apare, aparā, dakkhiṇe, dakkhiṇā, uttare, uttarā, adhare, adharā. Tattha ‘pubbe pubbā’ti puratthimadisābhāgā, tatraṭṭhakā vā atthā, purātanā vā sattā saṅkhārā ca. ‘‘Pubbabuddhā, pubbadevā, pubbācariyā’’tiādīsu ‘‘pubbe buddhā pubbabuddhā, pubbā buddhā vā pubbabuddhā’’tiādinā attho veditabbo. Evaṃ sesesu.

Pubbesaṃ, pubbesānaṃ, paresaṃ, paresānaṃ, aparesaṃ, aparesānaṃ, dakkhiṇesaṃ, dakkhiṇesānaṃ, uttaresaṃ, uttaresānaṃ, adharesaṃ, adharesānaṃ. Sesaṃ ñeyyaṃ.

Pubbādīhīti kiṃ? Sabbe.

Chahīti kiṃ? Ye, te.

212. Nāññañca nāmappadhānā [caṃ. 2.1.10; pā. 1.1.27-29].

Suddhanāmabhūtā ca samāse appadhānabhūtā ca sabbādito pubbe vuttaṃ sabbādikāriyaṃ aññañca upari vuccamānaṃ sabbādikāriyaṃ na hoti. Tattha suddhanāmabhūtaṃ sabbādināma na jānātīti atthena bālavācako aññasaddo, ājānātīti atthena majjhemaggaphalañāṇavācako aññasaddo, arahattaphalañāṇavācako aññasaddo, ‘pubbo lohita’ntiādīsu pubbasaddo, atirekaparamādivācako parasaddo, disākālādito aññesu atthesu pavattā dakkhiṇu’ttarasaddā ca saṅkhyatthavācito añño ekasaddo cāti sabbametaṃ suddhanāmaṃ nāma, tato sabbādikāriyaṃ natthi.

Appadhāne diṭṭhapubba, gatapubba, piyapubba iccādi. Tattha pubbe diṭṭho diṭṭhapubbo buddho purisena. Pubbe diṭṭho yenāti vā diṭṭhapubbo puriso buddhaṃ. Evaṃ gatapubbo maggo purisena, gatapubbo vā puriso maggaṃ. Piyā vuccati bhariyā, piyā pubbā purāṇā etassāti piyapubbo, piyo vuccati pati, piyo pubbo yassāti piyapubbā. Etehi ca sabbādikāriyaṃ natthi.

213. Tatiyatthayoge [nī. 350; caṃ. 2.1.11; pā. 1.1.30].

Tatiyatthena padena yoge sabbādikāriyaṃ natthi.

Māsena pubbānaṃ māsapubbānaṃ.

214. Catthasamāse [ka. 166; rū. 209; nī. 349; caṃ. 2.1.11; pā. 1.1.31].

Catthasamāso vuccati dvandasamāso, tasmiṃ sabbādikāriyaṃ natthi.

Dakkhiṇā ca uttarā ca pubbā ca dakkhiṇuttarapubbā, dakkhiṇuttarapubbānaṃ.

Cattheti kiṃ? Dakkhiṇassā ca pubbassā ca yā antaradisāti dakkhiṇapubbā, dakkhiṇā ca sā pubbā cāti dakkhiṇapubbā, dakkhiṇapubbassā, dakkhiṇapubbassaṃ.

215. Veṭa [ka. 165; rū. 208; nī. 348; caṃ. 2.1.13; pā. 1.1.32].

Catthasamāse yonaṃ eṭa hoti vā.

Katarakatame, katarakatamā, itaritare, itaritarā, aññamaññe, aññamaññā, pubbapare, pubbaparā, pubbāpare, pubbāparā iccādi.

Imesu pubbādīsu smā, smiṃnaṃ ā, ettaṃ hoti, pubbā, pubbe, parā, pare, aparā, apare, dakkhiṇā, dakkhiṇe, uttarā, uttare, adharā, adhare.

Iti pubbādichakkarāsi.

Yā itthī, yā, yāyo, yaṃ, yā, yāyo, yāya, yassā, yāhi, yābhi, yāya, yassā, yāsaṃ, yāsānaṃ, yāya, yassā, yāhi, yābhi, yāya, yassā, yāsaṃ, yāsānaṃ, yāya, yassā, yāyaṃ, yassaṃ, yāsu.

Yo puriso, ye, yaṃ, ye, yena, yehi, yebhi, yassa, yesaṃ, yesānaṃ, yasmā, yamhā, yehi, yebhi, yassa, yesaṃ, yesānaṃ, yasmiṃ, yamhi, yesu.

Yaṃ cittaṃ, yāni cittāni, yaṃ, yāni. Sesaṃ pulliṅgasamaṃ.

216. Tyatetānaṃ tassa so [ka. 174; rū. 211; nī. 360].

Anapuṃsakānaṃtya, ta, etasaddānaṃ tabyañjanassa so hoti simhi. Silopo.

Sā itthī, tā, tāyo, itthiyo, taṃ, tā, tāyo, tāya.

217. Ssā vā tetimāmūhi [ka. 179, 62; rū. 204, 206; nī. 365-6, 209].

Gha, pasaññehi tā, etā, imā, amusaddehi nādīnaṃ pañcannaṃ ekavacanānaṃ ssā hoti vā. Rasso.

Tassā kataṃ, tāhi, tābhi, tāya, tassā.

218. Tāssi vā [ka. 64; rū. 216; nī. 211].

Ssaṃ, ssā, ssāyesu ghasaññassa tāsaddassa i hoti vā.

Tissā.

219. Tetimāto sassa ssāya [ka. 65; rū. 215; nī. 212].

Tā, etā, imāhi sassa ssāyādeso hoti vā.

Tassāya, tissāya, tāsaṃ, tāsānaṃ, tāya, tassā, tassāya, tissāya, tāsaṃ, tāsānaṃ, tāya, tāyaṃ, tassā, tassaṃ, tissā, tissaṃ, tāsu.

So puriso, te purisā, taṃ, te, tena, tehi, tebhi, tassa, tesaṃ, tesānaṃ, tasmiṃ, tamhi, tesu.

Taṃ cittaṃ, tāni cittāni, taṃ, tāni. Sesaṃ pulliṅgasamaṃ.

220. Tassa no sabbāsu [ka. 175; rū. 212; nī. 361].

Yvādīsu sabbāsu vibhattīsu tassa no hoti.

Ne purisā, naṃ, ne, nehi, nebhi, nesaṃ, nesānaṃ, nehi, nebhi, nesaṃ, nesānaṃ, namhi, nesu.

Ettha ca ‘sabbāsū’ti vuttepi yā yā vibhatti labbhati, taṃ taṃ ñatvā yojetabbā.

Naṃ cittaṃ, nehi, nebhi. Pulliṅgasamaṃ.

221. Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvimassa ca [ka. 176; rū. 213; nī. 362].

Sādīsu tassa ca imassa ca ṭa hoti vā.

Assā itthiyā kataṃ, assā, assāya deti. Saṃmhi dīgho [nī. 368] – āsaṃ itthīnaṃ, nāsaṃ kujjhanti paṇḍitā [jā. 1.1.65], assā apeti, assā, assāya dhanaṃ, āsaṃ dhanaṃ, ‘‘abhikkamo sānaṃ paññāyati, no paṭikkamo’’ti [saṃ. ni. 5.196] ettha ‘sāna’nti vedanānaṃ, mahāvuttinā tassa sattaṃ. Assā, assaṃ ṭhitaṃ.

Assa purisassa, āsaṃ purisānaṃ. Nevāsaṃ kesā dissanti, hatthapādā ca jālino [jā. 2.22.2221]. Asmā, amhā, assa, āsaṃ, asmiṃ, amhi.

Assa cittassa. Pulliṅgasamaṃ.

Esā itthī, etā, etāyo, etaṃ, etā, etāyo, etāya, etassā, etissā kataṃ.

Eso puriso, ete, etaṃ, ete, etena.

Etaṃ cittaṃ, etāni, etaṃ, etāni, etena. Sabbaṃ tasaddasamaṃ ṭhapetvā nattaṃ, ṭattañca.

222. Simhānapuṃsakassāyaṃ [ka. 172; rū. 218; nī. 306-7; ‘simha…’ (bahūsu)].

Simhi napuṃsakato aññassa imassa ayaṃ hoti. Silopo.

Ayaṃ itthī, imā, imāyo, imaṃ, imā, imāyo, imāya, imassā, imissā, imāhi, imābhi, imāya, imassā, imassāya, imissā, imissāya, imissaṃ, assā, assāya, imāsaṃ, imāsānaṃ, āsaṃ. Pañcamīrūpaṃ tatiyāsamaṃ, chaṭṭhīrūpaṃ catutthīsamaṃ. Imāya, imāyaṃ, imassā, imassāya, imassaṃ, imissā, imissāya, imissaṃ, assā, assaṃ, imāsu.

Ayaṃ puriso, ime, imaṃ, ime.

223. Nāmhinimi [ka. 171; rū. 219; nī. 357; ‘nāmhanimhi’ (bahūsu)].

Nāmhi anitthiliṅge imassa ana, imiādesā honti.

Iminā, anena, imehi, imebhi.

224. Imassānitthiyaṃ ṭe [ka. 170; rū. 220; nī. 356].

Anitthiliṅge imassa ṭe hoti vā su, naṃ, hisu.

Ehi, ebhi, imassa, assa, imesaṃ, imesānaṃ, esaṃ, esānaṃ, imasmā, imamhā, asmā, amhā, imehi, imebhi, ehi, ebhi, imassa, assa, imesaṃ, imesānaṃ, esaṃ, esānaṃ, imasmiṃ, imamhi, asmiṃ, amhi, imesu, esu.

‘‘Anamhi bhadde susoṇe, kinnu jagghasi sobhane’’ti [jā. 1.5.130 (anamhi kāle susoṇi)] pāḷi- ‘anamhī’ti imasmiṃ ṭhāne, mahāvuttinā smiṃmhi anādeso.

Imaṃ cittaṃ.

225. Imassidaṃ vā [ka. 129; rū. 222; nī. 305].

Napuṃsake aṃ, sisu imassa tehi aṃ, sīhi saha idaṃ hoti vā.

Idaṃ cittaṃ, imāni cittāni, imaṃ, idaṃ, imāni, iminā, anena. Sabbaṃ pulliṅgasamaṃ.

Idha missakarūpaṃ vuccati –

Yā, sā itthī, yā, tā itthiyo, yaṃ, taṃ itthiṃ, yā, esā itthī, yā, etā itthiyo, yaṃ, etaṃ itthiṃ, yā, ayaṃ itthī, yā, imā itthiyo, yaṃ, imaṃ itthiṃ, yo, so puriso, ye, te purisāiccādayo.

‘‘Sa kho so kumāro vuddhimanvāyā’’ti ettha so so kumāroti, ‘ese se eke ekatthe’ti ettha eso so eko ekatthoti vattabbaṃ. Tattha pubbaṃ pubbaṃ atthapadaṃ, paraṃ paraṃ byañjanamattaṃ. ‘‘Ayaṃ so sārathi etī’’ti [jā. 2.22.51] ettha pana dvepi visuṃ visuṃ atthapadāni evāti. Yaṃ, taṃ, idanti ime saddā nipātarūpāpi hutvā pāḷivākyesu sañcaranti sabbaliṅgavibhattīsu abhinnarūpāti.

226. Imetānamenānvādese dutiyāyaṃ [nī. 375-6 piṭṭhe; pā. 2.4.34].

Anvādeso vuccati anukathanaṃ, punakathanaṃ, anvādesaṭhāne ima, etānaṃ enādeso hoti dutiyāvibhattīsu.

Imaṃ bhikkhuṃ vinayaṃ ajjhāpehi, atho enaṃ bhikkhuṃ dhammaṃ ajjhāpehi, ime bhikkhū vinayaṃ ajjhāpehi, atho ene bhikkhū dhammaṃ ajjhāpehi, etaṃ bhikkhuṃ vinayaṃ ajjhāpehiiccādinā vattabbaṃ. Tamenaṃ bhikkhave nirayapālā [a. ni. 3.36], yatvādhikaraṇamenaṃ bhikkhuṃ iccādīsupi [dī. ni. 1.213] anukathanameva.

227. Massāmussa [ka. 173; rū. 223; nī. 359].

Simhi anapuṃsakassa amussa massa so hoti.

Asu itthī, amu vā, amū, amuyo, amuṃ, amū, amuyo, amuyā, amussā, amūhi, amūbhi, amuyā, amussā, amūsaṃ, amūsānaṃ, amuyā, amussā, amūhi, amūbhi, amuyā, amussā, amūsaṃ, amūsānaṃ, amuyā, amuyaṃ, amussā, amussaṃ, amūsu.

Asu puriso, amu vā.

228. Lopomusmā [ka. 118; rū. 146; nī. 293].

Amuto yonaṃ lopo hoti. Vo, nopavādoyaṃ [ka. 119; rū. 155; nī. 294].

Amū, amuṃ, amū, amunā, amūhi, amūbhi.

229. Na no sassa.

Amuto sassa no na hoti.

Amussa.

Mahāvuttinā samhi mussa duttaṃ, adussa. Pāḷiyaṃ ‘‘dussa me khettapālassa, rattiṃ bhattaṃ apābhata’’nti [jā. 1.4.62] ettha gāthāvasena a-kāralopo. Amūsaṃ, amūsānaṃ, amusmā, amumhā, amūhi, amūbhi, amussa, adussa, amūsaṃ, amūsānaṃ, amusmiṃ, amumhi, amūsu.

230. Amussāduṃ [ka. 130; rū. 225; nī. 308].

Napuṃsake aṃ, sisu amussa tehi saha aduṃ hoti vā.

Amuṃ cittaṃ, aduṃ cittaṃ, amūni, amuṃ, aduṃ, amūni. Sesaṃ pulliṅgasamaṃ. ‘Sakatthe’ti suttena kapaccaye kate sabbādirūpaṃ natthi. Amukā kaññā, amukā, amukāyo. Amuko puriso, amukā purisā. Amukaṃ cittaṃ, amukāni cittāni iccādi.

231. Ke vā.

Ke pare amussa massa so hoti vā.

Asukā itthī, asukā, asukāyo. Asuko puriso, asukā purisā. Asukaṃ kulaṃ, asukāni kulāni. Sabbaṃ kaññā, purisa, cittasamaṃ.

‘Itthiyamatvā’ti ettha ‘itthiyaṃ ā’ti vibhattasuttena kiṃsaddato itthiyaṃ āpaccayo.

232. Kiṃssa ko [ka. 227-9; rū. 270, 226; nī. 456-7-8? ‘kissa ko sabbāsu’ (bahūsu)].

Sabbesu vibhattipaccayesu kiṃssa ko hoti.

Kā itthī, kā, kāyo, kaṃ, kā, kāyo, kāya, kassā iccādi sabbasamaṃ. Ko puriso, ke purisā, kaṃ, ke, kena, kehi, kebhi, kassa.

233. Ki sasmiṃsu vānitthiyaṃ.

Anitthiliṅge sa, smiṃsu kiṃsaddassa ki hoti vā.

Kissa, kesaṃ, kesānaṃ, kasmā, kamhā, kehi, kebhi, kassa, kissa, kesaṃ, kesānaṃ, kasmiṃ, kamhi, kismiṃ, kimhi, kesu.

234. Kimaṃsisu napuṃsake [‘kimaṃsisu saha napuṃsake’ (bahūsu)].

Napuṃsake aṃ, sisu kiṃsaddassa tehi aṃsīhi saha kiṃ hoti.

Kiṃ cittaṃ, kāni, kiṃ, kaṃ vā, kāni. Sesaṃ pulliṅgasamaṃ. Idaṃ pucchanatthassa suddhakiṃsaddassa rūpaṃ.

‘Ci’itinipātena yutte pana ekaccatthaṃ vā appatthaṃ vā vadati. Kāci itthī, kāci itthiyo, kiñci itthiṃ, kāci, kāyaci, kāhici, kāyaci, kassāci, kāsañci, kutoci, kāhici. Sattamiyaṃ - kāyaci, katthaci, kāsuci.

Koci puriso, keci, kiñci, keci, kenaci, kehici, kassaci, kesañci, kismiñci, kimhici, katthaci, kesuci.

Kiñci kulaṃ, kānici kulāni, kiñci, kānici. Sesaṃ pulliṅgasamaṃ.

Puna yasaddena yutte sakalatthaṃ vadati. Yā kāci itthī, yākāci itthiyo.

Yo koci puriso, ye keci, yaṃ kiñci, ye keci yena kenaci, yehi kehici, yassa kassaci, yesaṃ kesañci yato kutoci, yehi kehici, yassa kassaci, yesaṃkesañci, yasmiṃ kismiñci, yamhi kimhici, yattha katthaci, yesu kesuci.

Yaṃ kiñcicittaṃ, yāni kānici, yaṃ kiñci, yāni kānici. Sesaṃ pulliṅgasamaṃ.

Saṅkhyārāsi

Ekasaddo saṅkhyatthe pavatto ekavacanantova, aññatthe pavatto ekabahuvacananto.

Tattha saṅkhyatthe – ekā itthī, ekaṃ, ekāya, ekissā iccādi. Punnapuṃsakesu ekavacanesu purisa, cittarūpameva.

Aññatthe – ekā itthī, ekā itthiyo, ekaṃ, ekā, ekāya, ekissā, ekāhi, ekābhi iccādi.

Eko puriso, eke, ekaṃ, eke, ekena, ekehi, ekebhi, ekassa, ekesaṃ, ekesānaṃ. Pulliṅga sabbasamaṃ.

Ekaṃ kulaṃ, ekāni kulāni, ekaṃ kulaṃ, ekāni kulāni. Sesaṃ pulliṅgasamaṃ.

Kapaccaye pare sabbādirūpaṃ natthi.

‘‘Ekikā sayane setu, yā te ambe avāhari [jā. 1.4.175]. Ekākinī gahaṭṭhāhaṃ, mātuyā paricoditā’’ti [apa. therī 2.3.188] pāḷi, ekako puriso, ekakaṃ, ekakena. Ekakaṃ kulaṃ iccādi ekavacanantameva, ekakānaṃ bahutte vattabbe dve ekakā, dve ekake, dvīhi ekakehīti labbhati. ‘‘Pañcālo ca videho ca, ubho ekā bhavantu te’’ti pāḷi. Iminā nayena bahuvacanampi labbhati. ‘Ekā’ti missakā.

Paṭisedhayutte pana anekā itthiyo, anekāsaṃ itthīnaṃ. Aneke purisā, anekesaṃ purisānaṃ. Anekāni kulāni, anekesaṃ kulānaṃ. Pāḷiyaṃ pana ‘‘nekāni dhaññagaṇāni, nekāni khettagaṇāni, nekānaṃ dhaññagaṇānaṃ, nekānaṃ khettagaṇāna’’ntipi atthi.

Ekacca, ekacciya, kati, bahusaddāpi idha vattabbā. Ekaccā itthī, ekaccā, ekaccāyoti sabbaṃ kaññāsamaṃ.

Ekacco puriso.

135. Ekaccādīhyato [‘ekaccādīhato’ (bahūsu)].

Akārantehi ekaccādīhi yonaṃ ṭe hoti.

Ekacce purisā, ekacce purise. Sesaṃ purisasamaṃ. Ādisaddena appekacca, ekatiya, ubhādayo saṅgayhanti. Appekacce purisā, ekatiye purisā, ubhe purisā.

Ekaccaṃ cittaṃ.

236. Na nissa ṭā.

Ekaccādīhi nissa ṭā na hoti.

Ekaccāni cittāni. Sesaṃ cittasamaṃ.

Ekacciya, ekacceyya, ekatiyasaddā kaññā, purisa, cittanayā. ‘‘Itthīpi hi ekacciyā, seyyā posa janādhipa [saṃ. ni. 1.127]. Saccaṃ kirevamāhaṃsu, narā ekacciyā idha. Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro’’ti [jā. 1.1.73] ca ‘‘parivāritā muñcare ekacceyyā’’ti ca ‘‘na vissase ekatiyesū’’ti ca pāḷī – tattha ‘niplavita’nti udakato ubbhataṃ.

Katisaddo bahuvacanantova.

237. Ṭikatimhā [rū. 120 piṭṭhe].

Katimhā yonaṃ ṭi hoti.

Kati itthiyo, kati purisā, kati purise, kati cittāni. Katihi itthīhi, katihi purisehi, katihi cittehi.

238. Bahukatīnaṃ [‘bahu katinnaṃ’ (bahūsu)].

Naṃmhi bahu, katīnaṃ ante nuka hoti.

Katinnaṃ itthīnaṃ, katinnaṃ purisānaṃ, katinnaṃ cittānaṃ, ayaṃ nāgamo bahulaṃ na hoti, ‘katinaṃ tithīnaṃ pūraṇī katimī’ti ca dissati. ‘‘Bahūnaṃ vassasatānaṃ, bahūnaṃ vassasahassāna’’nti ca ‘‘bahūnaṃ kusaladhammānaṃ, bahūnaṃ akusaladhammāna’’nti ca ‘‘bahūnaṃ vata atthāya, uppajjiṃsu tathāgatā’’ti [vi. va. 807] ca pāḷī.

Katisu itthīsu, katisu purisesu, katisu cittesu.

Bahusadde dvīsu naṃvacanesu bahunnaṃ, bahunnanti vattabbaṃ. Sesaṃ dhenu, bhikkhu, āyusadisaṃ.

Kapaccaye kaññā, purisa, cittasadisaṃ, bahū itthiyo, bahukā itthiyo. Bahū purisā, bahavo purisā, bahukā purisā. Bahūni cittāni, bahukāni cittāni iccādinā vattabbaṃ. Bahūnaṃ samudāyāpekkhane sati ekavacanampi labbhati, ‘‘bahujanassa atthāya bahujanassa hitāya, bahuno janassa atthāya hitāyā’’ti [a. ni. 1.141] pāḷi.

Ubhasaddo bahuvacanantova, ‘ubhagohi ṭo’ti yonaṃ ṭo, ubho itthiyo, purisā, kulāni gacchanti, ubho itthiyo, purisā, kulāni passati.

239. Suhisubhasso [nī. 313 (rū. 109 piṭṭhe)].

Su, hisu ubhassa anto o hoti.

Ubhohi, ubhosu.

240. Ubhinnaṃ [ka. 86; nīrū. 227; nī. 341].

Ubhamhā naṃvacanassa innaṃ hoti.

Ubhinnaṃ. Sabbattha itthi, purisa, kulehi yojetabbaṃ.

241. Yomhi dvinnaṃ duvedve [ka. 132; rū. 228; ni. 310].

Yosu savibhattissa dvissa duve, dve honti. ‘Dvinna’nti vacanaṃ dvissa bahuvacanantaniyamatthaṃ.

Dve itthiyo, dve purisā, dve purise, dve cittāni, duve itthiyo, duve purisā, duve purise, duve cittāni, dvīhi, dvībhi.

242. Naṃmhi nuka dvādīnaṃ sattarasannaṃ [ka. 67; nī. 229; nī. 214].

Naṃmhi pare dvādīnaṃ aṭṭhārasantānaṃ sattarasannaṃ saṅkhyānaṃ ante nuka hoti. U-kāro uccāraṇattho. Kānubandhaṃ disvā anteti ñāyati.

Dvinnaṃ.

243. Duvinnaṃ naṃmhi [ka. 132; rū. 228; nī. 244].

Naṃmhi savibhattissa dvissa duvinnaṃ hoti vā.

Duvinnaṃ, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīsu. Mahāvuttinā sumhi duve hoti, nāgassa duvesu dantesu nimmitā [vi. va. 706], cakkāni pādesu duvesu vindati [dī. ni. 3.205]. Evañca sati duvehi, duvebhītipi siddhameva hoti, ayaṃ dvisaddo ubhasaddo viya aliṅgo.

244. Tisso catasso yomhi savibhattīnaṃ [ka. 133; rū. 230; nī. 311].

Itthiyaṃ yosu savibhattīnanti, catunnaṃ tisso, catasso honti.

Tisso itthiyo, catasso itthiyo.

Mahāvuttinā hisu ca tissa, catassā honti, ‘‘tissehi catassehi parisāhi, catassehi sahito lokanāyako’’ti pāḷī. Tīhi, tībhi itthīhi, catūhi, catūbhi, catubbhi itthīhi.

245. Naṃmhi ticatunnamitthiyaṃ tissacatassā [dī. ni. 3.205].

Itthiyaṃ naṃmhiti, catunnaṃ tissa, catassā honti.

Tissannaṃ itthīnaṃ, catassannaṃ itthīnaṃ, tiṇṇaṃ itthīnaṃ, catunnaṃ itthīnaṃ, samaṇo gotamo catunnaṃ parisānaṃ sakkato hoti, catunnaṃ parisānaṃ piyo hoti manāpoti [dī. ni. 1.304], tissehi, catassehi, tīhi, tībhi, catūhi, catūbhi, catubbhi, tissannaṃ, catassannaṃ, tiṇṇaṃ, catunnaṃ, tīsu, catūsu.

Pāḷiyaṃ ‘‘catassehī’’ti diṭṭhattā tissesu, catassesūtipi diṭṭhameva hoti.

246. Pume tayo cattāro [ka. 133; rū. 230; nī. 311].

Pulliṅge yosu savibhattīnanti, catunnaṃ tayo, cattāro honti.

Tayo purisā, tayo purise, cattāro purisā, cattāro purise.

247. Caturo catussa [ka. 78, 205, 31; rū. 160; nī. 234; ‘caturo vā catussa’ (bahūsu)].

Pume savibhattissa catusaddassa caturo hoti.

Caturo purisā, caturo purise. Kathaṃ caturo nimitte nādassiṃ, caturo phalamuttameti? ‘‘Liṅgavipallāsā’’ti vuttiyaṃ vuttaṃ, tīhi, tībhi, catūhi, catūbhi, catubbhi.

248. Iṇṇaṃiṇṇannaṃ tito jhā [ka. 87; rū. 231; nī. 243; ‘ṇṇaṃṇṇannaṃtiko jhā’ (bahūsu)].

Jhasaññamhā timhā naṃvacanassa iṇṇaṃ, iṇṇannaṃ honti.

Tiṇṇaṃ, tiṇṇannaṃ, catunnaṃ, tīhi, tībhi, catūhi, catūbhi, catubbhi, tiṇṇaṃ, tiṇṇannaṃ, catunnaṃ, tīsu, catūsu.

249. Tīṇicattāri napuṃsake [ka. 133; rū. 230; nī. 311].

Napuṃsake yosu savibhattīnanti, catunnaṃ tīṇi, cattāri honti.

Tīṇi cittāni, cattāri cittāni. Sesaṃ pulliṅgasamaṃ.

Vacanasiliṭṭhatte pana sati visadisaliṅgavacanānampi padānaṃ aññamaññasaṃyogo hoti, cattāro satipaṭṭhānā [dī. ni. 3.145], cattāro sammappadhānā [dī. ni. 3.145], tayomahābhūtā, tayo mahābhūte [paṭṭhā. 1.1.58], sabbe mālā upenti maṃ [dhu. 3.6], sabbe kaññā upenti maṃ [dhu. 3.6], sabbe ratanā upenti maṃ [dhu. 3.6], sabbe yānā upenti maṃ [dhu. 3.6], avijjāya sati saṅkhārā honti, saṅkhāresu sati viññāṇaṃ hoti [saṃ. ni. 2.50] iccādi.

Gāthāsu vipallāsāpi bahulaṃ dissanti, aññe dhammāni desenti, evaṃ dhammāni sutvāna, satañca dhammāni sukittitāni sutvā, atthāni cintayitvāna, uttamatthāni tayi labhimhā, kiṃ tvaṃ atthāni jānāsi, iccheyyāmi bhante sattaputtāni, siviputtāni avhaya [jā. 2.22.2235], puttadārāni posenti, balībaddāni soḷasa iccādi.

Idha sesasaṅkhyānāmāni dīpiyante.

250. Ṭa pañcādīhi cuddasahi [ka. 134; rū. 251; nī. 247].

Pañcādīhi aṭṭhārasantehi saṅkhyāsaddehi yonaṃ ṭa hoti.

Pañca itthiyo, pañca purisā, purise, pañca cittāni, cha itthiyo.

Ḷāgame pana ‘‘itthibhāvā na muccissaṃ, chaḷāni gatiyo imā’’ti pāḷi.

Cha purisā, cha purise, cha cittāni. Evaṃ satta, aṭṭha, nava, dasa, ekādasa…pe… aṭṭhārasa.

251. Pañcādīnaṃ cuddasannama [ka. 90; rū. 252; nī. 247].

Su, naṃ, hisu pañcādīnaṃ cuddasannaṃ assa attameva hoti, na ettaṃ vā dīghattaṃ vā hoti.

Pañcahi, pañcannaṃ, pañcasu, chahi, channaṃ, chasu, sattahi, sattannaṃ, sattasu, aṭṭhahi, aṭṭhannaṃ, aṭṭhasu, navahi, navannaṃ, navasu, dasahi, dasannaṃ, dasasu, ekādasahi, ekādasannaṃ, ekādasasu…pe… aṭṭhārasahi, aṭṭhārasannaṃ, aṭṭhārasasu.

Ete sabbe aliṅgā bahuvacanantā eva.

‘Itthiyamatvā’ti vīsa, tiṃsa, cattālīsa, paññāsehi āpaccayo, mahāvuttinā simhi rasso silopo ca, ‘niggahīta’nti vikappena niggahītāgamo, vikappena aṃlopo, nādīnaṃ ekavacanānaṃ yādeso, vīsa itthiyo, vīsaṃ itthiyo, vīsa purisā, vīsaṃ purisā, vīsa purise, vīsaṃ purise, vīsa cittāni, vīsaṃ cittāni, vīsāya itthīhi kammaṃ kataṃ, vīsāya purisehi kammaṃ kataṃ, vīsāya kulehi kammaṃ kataṃ, vīsāya itthīnaṃ, purisānaṃ, kulānaṃ, sattamiyaṃ vīsāya itthīsu, purisesu, kulesu.

Tipaccaye vīsati, tiṃsatisaddāpi saṭṭhi, sattati, asīti, navutisaddā viya niccaṃ itthi liṅgekavacanantā eva, si, aṃlopo, vīsati itthiyo, vīsati purisā, purise, vīsati kulāni, vīsatiyā itthīhi, itthīnaṃ, purisehi, purisānaṃ, kulehi, kulānaṃ, vīsatiyā, vīsatiyaṃ itthi, purisa, kulesu, evaṃ yāvanavutiyā veditabbā. Vaggabhede pana sati bahuvacanampi vikappena dissati, dve vīsatiyo iccādi.

Sataṃ, sahassaṃ, dasasahassaṃ, satasahassaṃ, dasasatasahassanti ime napuṃsakaliṅgāyeva. Saṅkhyeyyapadhāne pana itthiliṅge vattabbe sahassī, dasasahassī, satasahassīti itthiliṅgaṃ bhavati. Vaggabhede pana dve satāni, tīṇi satāni, dve sahassāni, tīṇi sahassāni iccādīni bhavanti. Koṭi, pakoṭi, koṭipakoṭi, akkhobhiṇīsaddā itthiliṅgā eva. Sesaṃ sabbaṃ yāvaasaṅkhyeyyā napuṃsakameva.

Sahassaṃ kāsi nāma, dasasahassaṃ nahutaṃ nāma, satasahassaṃ lakkhaṃ nāma.

Duvidhaṃ padhānaṃ saṅkhyāpadhānaṃ, saṅkhyeyyapadhānañca. Purisānaṃ vīsati hoti, purisānaṃ navuti hoti, purisānaṃ sataṃ hoti, sahassaṃ hoti iccādi saṅkhyāpadhānaṃ nāma, vīsati purisā, navuti purisā, sataṃ purisā, sahassaṃ purisā iccādi saṅkhyeyyapadhānaṃ nāma.

Etthapi vīsatisaddo itthiliṅgekavacano eva. Sata, sahassasaddā napuṃsakekavacanā eva. Saṅkhyāsaddānaṃ pana padavidhānañca guṇavidhānañca samāsakaṇḍe āgamissati.

Saṅkhyārāsi niṭṭhito.

252. Simhāhaṃ [ka. 149; rū. 232; nī. 319; ‘simhahaṃ’ (bahūsu)].

Simhi savibhattissa amhassa ahaṃ hoti.

Ahaṃ gacchāmi.

253. Mayamasmāmhassa [ka. 121; rū. 233; nī. 296].

Yosu savibhattissa amhassa kamena mayaṃ, asmā honti vā.

Mayaṃ gacchāma, asme passāmi.

Pakkhe –

‘Yonameṭa’ iti vidhi, amhe gacchāma.

254. Tumhassa tuvaṃtvaṃmhi ca [ka. 146; rū. 236; nī. 324; ‘tumhassa tuvaṃtvamamhica’ (bahūsu)].

Simhi ca aṃmhi ca savibhattissa tumhassa tuvaṃ, tvaṃ honti.

Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni [theragā. 839], tvaṃ no satthā anuttaro, tumhe gacchatha, tuvaṃ passati, tvaṃ passati.

255. Aṃmhi taṃ maṃ tavaṃ mamaṃ [ka. 143-4; rū. 234-5; nī. 322].

Aṃmhi savibhattīnaṃ tumhā’mhānaṃ taṃ, maṃ, tavaṃ, mamaṃ honti.

Maṃ passati, mamaṃ passati, taṃ passati, tavaṃ passati, amhe passati, tumhe passati.

256. Dutiyāyomhi vā [ka. 162; rū. 237; nī. 345; ‘dutiye yomhi vā’ (bahūsu)].

Dutiyāyomhi savibhattīnaṃ tumhā’mhānaṃ ṅānubandhā aṃ, ākaṃādesā honti vā.

Amhaṃ, amhākaṃ passati, tumhaṃ, tumhākaṃ passati.

257. Nāsmāsu tayāmayā [ka. 145, 270; rū. 238, 120; nī. 323, 542].

, smāsu savibhattīnaṃ tumhā’mhānaṃ tayā, mayā honti.

Mayā kataṃ, tayā kataṃ, mayā apeti, tayā apeti.

258. Tayātayīnaṃ tva vā tassa [ka. 210; rū. 239; nī. 435].

Tayā, tayīnaṃ tassa tva hoti vā.

Tvayā kataṃ, tvayā apeti, amhehi kataṃ, tumhehi kataṃ.

259. Tavamamatuyhaṃmayhaṃ se [ka. 141-2; rū. 241-2; nī. 321].

Samhi savibhattīnaṃ tumhā’mhānaṃ tavādayo honti.

Mama dīyate, mayhaṃ dīyate, tava dīyate, tuyhaṃ dīyate.

260. Naṃsesvasmākaṃmamaṃ [nī. 438].

Naṃ, sesu savibhattissa amhassa kamena asmākaṃ, mamaṃ honti.

Mamaṃ dīyate, asmākaṃ dīyate.

261. Ṅaṃṅākaṃ naṃmhi [ka. 161; rū. 244; nī. 344].

Naṃmhi savibhattīnaṃ tumhā’mhānaṃ ṅānubandhā aṃ, ākaṃādesā honti vā.

Amhaṃ dīyate, amhākaṃ dīyate, tumhaṃ dīyate, tumhākaṃ dīyate. Pañcamiyaṃ mayā, tayā, tvayā, pubbe vuttāva.

262. Smāmhi tvamhā.

Smāmhi savibhattissa tumhassa tvamhā hoti.

Tvamhā apeti, amhehi, tumhehi, mama, mamaṃ, mayhaṃ, tava, tuyhaṃ, amhaṃ, amhākaṃ, asmākaṃ, tumhaṃ, tumhākaṃ.

263. Smiṃmhi tumhamhānaṃ tayimayi [ka. 139; rū. 245; nī. 318].

Smiṃmhi savibhattīnaṃ tumhā’mhānaṃ tayi, mayi honti.

Tayi, mayi, tvatte tvayi, amhesu, tumhesu.

264. Sumhāmhassāsmā [nī. 438].

Sumhi amhassa asmā hoti.

Asmāsu.

Mahāvuttinā yo, hisu amhassa asmādeso, yonaṃ ettañca, asmā gacchāma, asme passati, asmāhi kataṃ, asmākaṃ dīyate, asmāhi apeti, asmākaṃ dhanaṃ, asmāsu ṭhitaṃ. ‘‘Asmābhijappanti janā anekā’’ti [jā. 1.7.68] pāḷi-asme abhijappanti patthentīti attho. ‘‘Asmābhi pariciṇṇosi, mettacittā hi nāyakā’’ti [apa. therī 2.2.230] therīpāḷi – ‘pariciṇṇo’ti paricārito.

Catutthiyaṃ asmākaṃ adhipannānaṃ, khamassu rājakuñjara [jā. 2.21.181] – ‘adhipannāna’nti dukkhābhibhūtānaṃ.

Chaṭṭhiyaṃ esasmākaṃ kule dhammo [jā. 1.4.147], esā asmākaṃ dhammatā.

Sattamiyaṃ yaṃ kiccaṃ parame mitte, katamasmāsu taṃ tayā. Pattā nissaṃsayaṃ tvamhā, bhattirasmāsu yā tava [jā. 2.21.81] – tattha ‘yaṃ kicca’nti yaṃ kammaṃ kattabbaṃ, tava asmāsu yā bhatti, tāya mayaṃ tvamhā nissaṃsayataṃ pattāti attho.

265. Apādādo padatekavākye [caṃ. 6.3.15; pā. 8.1.17, 18].

Apādādimhi pavattānaṃ padato paresaṃ ekavākye ṭhitānaṃ tumhā’mhānaṃ vidhi hoti. Adhikārasuttamidaṃ.

266. Yonaṃhisvapañcamyā vono [ka. 147, 151; rū. 246, 250; nī. 325, 329, 330].

Pañcamīvajjitesu yo, naṃ, hisu paresu apādādopavattānaṃ padato paresaṃ ekavākye ṭhitānaṃ savibhattīnaṃ tumhā’mhasaddānaṃ vo, no honti vā.

Gacchatha vo, gacchatha tumhe, gacchāma no, gacchāma amhe, passeyya vo, passeyya tumhe, passeyya no, passeyya amhe, dīyate vo, dīyate tumhākaṃ, dīyate no, dīyate amhākaṃ, dhanaṃ vo, dhanaṃ tumhākaṃ, dhanaṃ no, dhanaṃ amhākaṃ, kataṃ vo puññaṃ, kataṃ tumhehi puññaṃ, kataṃ no puññaṃ, kataṃ amhehi puññaṃ.

Apañcamyāti kiṃ? Nissaṭaṃ tumhehi, nissaṭaṃ amhehi.

Apādādotveva? Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappakaṃ [khu. pā. 7.12].

Padatotveva? Tumhe gacchatha, amhe gacchāma.

Ekavākyetveva? Devadatto tiṭṭhati gāme, tumhe tiṭṭhatha nagare.

Savibhattīnantveva? Arahati dhammo tumhādisānaṃ.

267. Teme nāse [ka. 148, 150; rū. 247, 249; nī. 326, 328; caṃ. 6.3.17; pā. 8.1.21].

, sesu tādisānaṃ savibhattīnaṃ tumha, amhasaddānaṃ te, me honti vā.

Kataṃ te puññaṃ, kataṃ tayā puññaṃ, kataṃ me puññaṃ, kataṃ mayā puññaṃ, dinnaṃ te vatthaṃ, dinnaṃ tuyhaṃ vatthaṃ, dinnaṃ me vatthaṃ, dinnaṃ mayhaṃ vatthaṃ, idaṃ te raṭṭhaṃ, idaṃ tava raṭṭhaṃ, idaṃ me raṭṭhaṃ, idaṃ mama raṭṭhaṃ.

268. Anvādese [caṃ. 6.3.20; pā. 8.1.23].

Anvādesaṭṭhāne tumhā’mhasaddānaṃ vo, no, te, meādesā niccaṃ bhavanti punabbidhānā.

Gāmo tumhākaṃ pariggaho, atho nagarampi vo pariggaho. Evaṃ sesesu.

269. Sapubbā paṭhamantā vā [‘saṃpubbā paṭhamanthā vā’ (mūlapāṭhe) caṃ. 6.1.21; pā. 8.1.26].

Saṃvijjati pubbapadaṃ assāti sapubbaṃ, sapubbā paṭhamantapadamhā paresaṃ savibhattīnaṃ tumhā’mhasaddānaṃ vo, no, te, meādesā vikappena honti anvādesaṭṭhānepi.

Gāme paṭo tumhākaṃ, atho nagare kambalaṃ vo, atho nagare kambalaṃ tumhākaṃ vā. Evaṃ sesesu.

270. Na cavāhāhevayoge [caṃ. 6.3.22; pā. 8.1.24].

Ca, vā, ha, aha, evasaddehi yoge tumhā’mhānaṃ vo, no, te, meādesā na honti.

Gāmo tava ca mama ca pariggaho, gāmo tava vā mama vā pariggaho iccādi.

Cādiyogeti kiṃ? Gāmo ca te pariggaho, nagarañca me pariggaho.

271. Dassanatthenālocane [caṃ. 6.3.23; pā. 8.1.25].

Ālocanaṃ olokanaṃ, ālocanato aññasmiṃ dassanatthe payujjamāne tumhā’mhānaṃ vo, no, te, meādesā na honti.

Gāmo tumhe uddissa āgato, gāmo amhe uddissa āgato – ‘gāmo’ti gāmavāsī mahājano.

Anālocaneti kiṃ? Gāmo vo passati, gāmo no passati.

272. Āmantanapubbaṃ asantaṃva [‘āmantaṇaṃ pubbamasantaṃva’ (bahūsu) caṃ. 6.3.24; pā. 8.1.72].

Āmantanabhūtaṃ pubbapadaṃ asantaṃ viya hoti, padatoti saṅkhyaṃ na gacchati.

Devadatta! Tava pariggaho.

273. Na sāmaññavacanamekatthe [caṃ. 6.3.25; pā. 8.1.73].

Tulyādhikaraṇabhūte pade sati pubbaṃ sāmaññavacanabhūtaṃ āmantanapadaṃ asantaṃ viya na hoti, padatoti saṅkhyaṃ gacchati.

Māṇavaka jaṭila! Te pariggaho.

Sāmaññavacananti kiṃ? Māṇavaka devadatta! Tuyhaṃ pariggaho.

Ekattheti kiṃ? Devadatta! Yaññadatta! Tumhākaṃ pariggaho.

274. Bahūsu vā [caṃ. 6.3.26; pā. 8.1.74].

Bahūsu janesu pavattamānaṃ sāmaññavacanabhūtampi āmantanapadaṃ ekatthe pade sati asantaṃ viya na hoti vā.

Brāhmaṇā guṇavanto vo pariggaho, brāhmaṇā guṇavanto tumhākaṃ pariggaho.

Sabbādirāsi niṭṭhito.

Vibhattipaccayantarāsi

Atha vibhattipaccayā dīpiyante.

Vibhatyatthānaṃ jotakattā vibhattiṭṭhāne ṭhitā paccayā vibhattipaccayā.

275. To pañcamyā [ka. 248; rū. 260; nī. 493; caṃ. 4.3.6; pā. 5.4.45].

Pañcamiyā vibhattiyā atthe topaccayo hoti.

Tomhi dīghānaṃ rasso, kaññato, rattito, itthito, dhenuto. Mahāvuttinā tomhi mātāpitūnaṃ ittaṃ, mātito, pitito, vadhuto, purisato, munito, daṇḍito, bhikkhuto, satthārato, kattuto, gotrabhuto, sabbato, yato, tato.

Ima, eta, kiṃsaddehi to.

276. Itotettokuto [‘ito tetto kato’ (bahūsu) caṃ. 4.3.8; pā. 7.2.104].

Ito, ato, etto, kutoti ete saddā topaccayantā nipaccante.

Imamhā imehīti vā ito, etasmā etehīti vā ato, etto, kasmā kehīti vā kuto. Ettha ca imamhā, imehītiādikaṃ atthavākyaṃ disvā pakatiliṅgaṃ veditabbaṃ. Iminā suttena imassa ittaṃ, etassa attaṃ ettañca, ‘saramhā dve’ti esaramhā dvittaṃ, kiṃsaddassa kuttaṃ. Esa nayo sesesu nipātanesu.

277. Abhyādīhi [pā. 5.3.9].

Abhiādīhi to hoti, punabbidhānā’pañcamyatthepītipi siddhaṃ.

Abhito gāmaṃ gāmassa abhimukheti attho.

Parito gāmaṃ gāmassa samantatoti attho.

Ubhato gāmaṃ gāmassa ubhosu passesūti attho.

Pacchato, heṭṭhato, uparito.

278. Ādyādīhi [caṃ. 4.3.9; pā. 5.4.44].

Ādipabhutīhi apañcamyatthepi to hoti.

Ādito, majjhato, purato, passato, piṭṭhito, orato, parato, pacchato, puratthimato, dakkhiṇatoiccādīsu bahulaṃ sattamyatthe dissati.

Tathā tatiyatthepi rūpaṃ attato samanupassati [saṃ. ni. 3.44], pañcakkhandhe aniccato vipassati iccādi.

Yatonidānaṃ [su. ni. 275], yatvādhikaraṇaṃ, yatodakaṃ tadādittamiccādīsu [jā. 1.9.58] paṭhamatthe icchanti.

Ito ehi, ito balāke āgaccha, caṇḍo me vāyaso sakhā iccādīsu dutiyatthe.

Paratoghoso, nādiṭṭhā parato dosaṃ iccādīsu chaṭṭhyatthe.

279. Sabbādito sattamyā tratthā [ka. 249; rū. 266; nī. 494; caṃ. 4.1.10; pā. 5.3.10].

Sabbādināmakehi sabbanāmehi sattamiyā atthe tra, tthā honti.

Sabbasmiṃ sabbesūti vā sabbatra, sabbattha, sabbassaṃ sabbāsu vātipi. Evaṃ kataratra, katarattha, aññatra, aññattha iccādi.

Yatra, yattha, tatra, tattha.

280. Katthetthakutrātrakvehidha [ka. 251; rū. 269; nī. 499; caṃ. 4.1.11; pā. 5.3.11, 12].

Kattha, ettha, kutra, atra, tva, iha, idhāti ete saddāttha, tra,va ha, dhāpaccayantā sattamyatthe sijjhanti.

Kasmiṃ kesūti vā kattha, kutra, kva. ‘Kuva’ntipi sijjhati, ‘‘kuvaṃ sattassa kārako, kuvaṃ satto samuppanno [saṃ. ni. 1.171], kuvaṃ asissaṃ, kuvaṃ khādissa’’nti pāḷi.

Etasmiṃ etesūti vā ettha, atra, imasmiṃ imesūti vā iha, idha.

281. Dhi sabbā vā [ka. 250; rū. 268; nī. 502].

Sabbasaddamhā sattamyatthe dhi hoti vā.

Namo te buddha vīra’tthu, vippamuttosi sabbadhi [saṃ. ni. 1.90].

282. Yā hiṃ [ka. 255; rū. 275; nī. 504].

Yamhā sattamyatthe hiṃ hoti.

Yahiṃ.

283. Tā hañca [ka. 253; rū. 273; nī. 501].

Tamhā sattamyatthe hiṃ hoti hañca.

Tahiṃ, tahaṃ. Dutiyatthepi dissati ‘‘tahaṃ tahaṃ olokento gacchatī’’ti.

284. Kiṃssa kukañca [ka. 251, 227-8-9; rū. 226, 270-1-2; nī. 500, 456-7, 460].

Kiṃmhā sattamyatthe hiṃ, taṃ hoti. Kiṃssa kuttaṃ kattañca hoti.

Kuhiṃ gacchati, kuhaṃ gacchati. Kahaṃ ekaputtaka kahaṃ ekaputtaka [saṃ. ni. 2.63]. Kuhiñci, kuhiñcananti dve ci, cana-nipātantā sijjhanti.

Iti sāmaññasattamyantarāsi.

Kālasattamyantaṃ vuccate.

285. Sabbekaññayatehi kāledā [ka. 257; rū. 276; nī. 505].

Sabba, eka, añña, ya, tasaddehi kāle dā hoti.

Sabbasmiṃ kāle sabbadā, ekasmiṃ kāle ekadā, aññasmiṃ kāle aññadā, yasmiṃ kāle yadā, tasmiṃ kāle tadā.

286. Kadākudāsadāadhunedāni [ka. 257-8-9; rū. 276-8-9; nī. 505-6-7].

Etepi sattamyatthe kāle dā, dhunā, dānipaccayantā sijjhanti.

Kiṃsmiṃ kāle kadā, kudā, sabbasmiṃ kāle sadā, imasmiṃ kāle adhunā, idāni.

287. Ajjasajjuparajjetarahikarahā [ka. 259; rū. 279, 423; nī. 507].

Etepi kāle jja, jju, rahi, raha paccayantā sijjhanti.

Imasmiṃ kāle ajja, imasmiṃ divasetyattho.

Samāne kāle sajju-‘samāne’ti vijjamāne. Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati [dha. pa. 71], sajjukaṃ pāhesi – tattha ‘sajjū’ti tasmiṃ divase.

Aparasmiṃ kāle aparajju, punadivaseti attho.

Imasmiṃ kāle etarahi, kiṃsmiṃ kāle karaha. Kutoci, kvaci, katthaci, kuhiñci, kadāci, karahacisaddā pana ci-nipātantā honti, tathā yato kutoci, yattha katthaci, yadā kadācīti. Kiñcanaṃ, kuhiñcanaṃ, kudācananti cana-nipātantāti.

Vibhattipaccayantarāsi niṭṭhito.

Abyayapadāni

Upasaggapadarāsi

Atha abyayapadāni dīpiyante.

Chabbidhāni abyayapadāni upasaggapadaṃ, nipātapadaṃ, vibhattipaccayantapadaṃ, abyayībhāvasamāsapadaṃ, abyayataddhitapadaṃ, tvādipaccayantapadanti. Byayo vuccati vikāro, nānāliṅgavibhattivacanehi natthi rūpabyayo etesanti abyayā, asaṅkhyāti ca vuccanti.

Tattha vibhattipaccayantapadato puna vibhattuppatti nāma natthi. Abyayībhāvasamāsamhi vibhattīnaṃ vidhi samāsakaṇḍe vakkhati, tasmā tāni dve ṭhapetvā sesāni cattāri idha vuccante.

288. Asaṅkhyehi sabbāsaṃ [caṃ. 2.1.38; pā. 2.4.82].

Asaṅkhyehi padehi yathārahaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, kehici padehi paṭhamāya lopo, kehici padehi dutiyāya lopo…pe… kehici sattamiyā, kehici dvinnaṃ, kehici tissannaṃ…pe… kehici sattannanti vuttaṃ hoti.

Tattha āvuso, bho, bhanteiccādīhi āmantananipātehi atthi, natthi, sakkā, labbhā, siyā, siyuṃ, sādhu, tuṇhīiccādīhi ca paṭhamāya lopo.

Ciraṃ, cirassaṃ, niccaṃ, satataṃ, abhiṇhaṃ, abhikkhaṇaṃ, muhuttaṃ iccādīhi accantasaṃyogalakkhaṇe dutiyāya.

Yathā, tathā, sabbathā, sabbaso, musā, micchāiccādīhi tatiyāya.

Kātuṃ, kātave iccādīhi catutthiyā.

Samantā, samantato, dīghaso, orasoiccādīhi pañcamiyā.

Pure, purā, pacchā, uddhaṃ, upari, adho, heṭṭhā, antarā, anto, raho, āvi, hiyyo, suveiccādīhi sattamiyā lopo.

Namosaddamhā ‘‘namo te buddha vīra’tthū’’ti ettha paṭhamāya. ‘‘Namo karohi nāgassā’’ti ettha dutiyāya.

Sayaṃsaddamhā ‘‘kusūlo sayameva bhijjate’’ti ettha paṭhamāya. ‘‘Sayaṃ kataṃ sukhadukkha’’nti [dī. ni. 3.191, 193] ettha tatiyāya, iccādinā yathārahavibhāgo veditabbo.

Iti, evaṃsaddehi payogānurūpaṃ sattannaṃ vibhattīnaṃ lopaṃ icchanti.

Upasaggehipi atthānurūpaṃ taṃtaṃvibhattilopo.

Rūpasiddhiyaṃ pana ‘‘tehi paṭhamekavacanameva bhavatī’’ti [rū. 131 (piṭṭhe)] vuttaṃ.

Tattha ‘‘abhikkamati, abhidhammo’’ iccādīsu dhātuliṅgāni upecca tesaṃ atthaṃ nānāppakāraṃ karontā sajjanti saṅkharontīti upasaggā. Te hi kvaci tadatthaṃ visiṭṭhaṃ karonti ‘‘jānāti, pajānāti, sañjānāti, avajānāti, abhijānāti, parijānāti, susīlo, dussīlo, suvaṇṇo, dubbaṇṇo, surājā, durājā’’ iccādīsu.

Kvaci tadatthaṃ nānāppakāraṃ katvā vibhajjanti ‘‘gacchati, āgacchati, uggacchati, ogacchati’’iccādīsu.

Kvaci tadatthaṃ bādhetvā tappaṭiviruddhe vā tadaññasmiṃ vā atthe tāni yojenti.

Tattha tappaṭiviruddhe –

Jeti, parājeti, omuñcati, paṭimuñcati, gilati, uggilati, nimmujjati, ummujjati, dhammo, uddhammoiccādi.

Tadaññasmiṃ –

Dadāti, ādadāti, dadhāti, vidheti, pidheti, nidheti, sandhiyati, saddahati, abhidhātiiccādi.

Kvaci pana padasobhaṇaṃ katvā tadatthaṃ anuvattanti, ‘‘vijjati, saṃvijjati, labhati, paṭilabhati’’ iccādi.

Te vīsati honti-pa, ā, u, o, du, ni, vi, su, saṃ, ati, adhi, anu, apa, api, abhi, ava, upa, pati, parā, pari.

Kaccāyane pana osaddo avakāriyamattanti taṃ aggahetvā nīsaddaṃ gaṇhāti, idha pana nīsaddo nissa dīghamattanti taṃ aggahetvā osaddaṃ gaṇhāti.

Tattha pa –

Pakāratthe-paññā. Ādikamme-vippakataṃ. Padhāne-paṇītaṃ. Issariye-pabhū. Antobhāve-pakkhittaṃ, passāso. Viyoge-pavāso. Tappare-pācariyo. Tadanubandhe-putto, paputto, nattā, panattā. Bhusatthe-pavaḍḍho. Sambhave-pabhavati. Tittiyaṃ-pahutaṃ annaṃ. Anāvile-pasanno. Patthanāyaṃ-paṇidhānaṃ.

Ā –

Abhimukhe-āgacchati. Uddhaṃkamme-ārohati. Mariyādāyaṃ-āpabbatā khettaṃ. Abhividhimhi-ābrahmalokā kittisaddo. Pattiyaṃ-āpanno. Icchāyaṃ-ākaṅkhā. Parissajane-āliṅgati. Ādikamme-ārambho. Gahaṇe-ādīyati. Nivāse-āvasatho. Samīpe-āsannaṃ. Avhāne-āmantanaṃ.

U –

Uggate-uggacchati. Uddhaṃkamme-uṭṭhāti. Padhāne-uttaro. Viyoge-upavāso. Sambhave-ubbhūto. Atthalābhe-rūpassa uppādo. Sattiyaṃ-ussahati gantuṃ. Sarūpakhyāne-uddeso.

O –

Antobhāve-ocarako, orodho. Adhokamme-okkhitto. Niggahe-ovādo. Antare, dese ca-okāso. Pātubhāve-opapātiko. Yesu atthesu avasaddo vattati, tesupi osaddo vattati.

Du –

Asobhaṇe-duggandho. Abhāve-dubbhikkhaṃ, dussīlo, duppañño. Kucchite-dukkaṭaṃ. Asamiddhiyaṃ-dusassaṃ. Kicche-dukkaraṃ. Virūpe-dubbaṇṇo, dummukho.

Ni –

Nissese-nirutti. Niggate-niyyānaṃ. Nīharaṇe-niddhāraṇaṃ. Antopavesane-nikhāto. Abhāve-nimmakkhikaṃ. Nisedhe-nivāreti. Nikkhante-nibbānaṃ. Pātubhāve-nimmitaṃ. Avadhāraṇe-vinicchayo. Vibhajjane-niddeso. Upamāyaṃ-nidassanaṃ. Upadhāraṇe-nisāmeti. Avasāne-niṭṭhitaṃ. Cheke-nipuṇo.

Vi –

Visese-vipassati. Vividhe-vicittaṃ. Viruddhe-vivādo. Vigate-vimalo. Viyoge-vippayutto. Virūpe-vippaṭisāro.

Su –

Sobhaṇe-suggati. Sundare-sumano. Sammāsaddatthe-sugato. Samiddhiyaṃ-subhikkhaṃ. Sukhatthe-sukaro.

Saṃ –

Samodhāne-sandhi. Sammā, samatthesu-samādhi, sampayutto. Samantabhāve-saṃkiṇṇo. Saṅgate-samāgamo, saṅkhepe-samāso. Bhusatthe-sāratto. Sahatthe-saṃvāso, sambhogo. Appatthe-samaggho. Pabhave-sambhavo. Abhimukhe-sammukhaṃ. Saṅgahe-saṅgayhati. Pidahane-saṃvuto. Punappunakamme-sandhāvati, saṃsarati. Samiddhiyaṃ-sampanno.

Ati –

Atikkame-atirocati, accayo, atīto. Atikkante-accantaṃ. Atissaye-atikusalo. Bhusatthe-atikodho. Antokamme-mañcaṃ vā pīṭhaṃ vā atiharitvā ṭhapeti.

Adhi –

Adhike-adhisīlaṃ. Issare-adhipati, adhibrahmadatte pañcālā. Uparibhāve-adhiseti. Paribhavane-adhibhūto. Ajjhāyane-ajjheti, byākaraṇamadhīte. Adhiṭṭhāne-navakammaṃ adhiṭṭhāti, cīvaraṃ adhiṭṭhāti, iddhivikubbanaṃ adhiṭṭhāti. Nicchaye-adhimuccati. Pāpuṇane-bhogakkhandhaṃ adhigacchati, amataṃ adhigacchati.

Anu –

Anugate-anveti. Anuppacchinne-anusayo. Pacchāsaddatthe-anurathaṃ. Punappunabhāve-anvaḍḍhamāsaṃ, anusaṃvaccharaṃ. Yogyabhāve-anurūpaṃ.Kaniṭṭhabhāve-anubuddho, anuthero. Sesaṃ kārakakaṇḍe vakkhati.

Apa –

Apagate-apeti, apāyo. Garahe-apagabbho, apasaddo. Vajjane-apasālāya āyanti. Pūjāyaṃ-vuḍḍha-mapacāyanti. Padussane-aparajjhati.

Api –

Sambhāvane-apipabbataṃ bhindeyya, merumpi vinivijjheyya. Apekkhāyaṃ-ayampi dhammo aniyato. Samuccaye-itipi arahaṃ, chavimpi dahati, cammampi dahati, maṃsampi dahati. Garahāyaṃ-api amhākaṃ paṇḍitaka. Pucchāyaṃ-api bhante bhikkhaṃ labhittha, api nu tumhe sotukāmāttha.

Abhi –

Abhimukhe-abhikkanto. Visiṭṭhe-abhiññā. Adhike-abhidhammo. Uddhaṃkamme-abhirūhati. Kule-abhijāto. Sāruppe-abhirūpo. Vandane-abhivādeti. Sesaṃ kārakakaṇḍe vakkhati.

Ava –

Adhobhāge-avakkhitto. Viyoge-avakokilaṃ vanaṃ. Paribhave-avajānāti. Jānane-avagacchati. Suddhiyaṃ-vodāyati, vodānaṃ. Nicchaye-avadhāraṇaṃ. Dese-avakāso. Theyye-avahāro.

Upa –

Upagame-upanisīdati. Samīpe-upacāro, upanagaraṃ. Upapattiyaṃ-saggaṃ lokaṃ upapajjati. Sadise-upamāṇaṃ, upameyyaṃ. Adhike-upakhāriyaṃ doṇo. Uparibhāve – upasampanno, upacayo. Anasane-upavāso. Dosakkhāne-paraṃ upavadati. Saññāyaṃ-upadhā, upasaggo. Pubbakamme-upakkamo, upahāro. Pūjāyaṃ-buddhaṃ upaṭṭhāti. Gayhākāre-paccupaṭṭhānaṃ. Bhusatthe-upādānaṃ, upāyāso, upanissayo.

Pati –

Patigate-paccakkhaṃ. Paṭilome-paṭisotaṃ. Paṭiyogimhi-paṭipuggalo. Nisedhe-paṭisedho. Nivatte-paṭikkamati. Sadise-paṭirūpakaṃ. Paṭikamme-rogassa paṭikāro. Ādāne-paṭiggaṇhāti. Paṭibodhe-paṭivedho. Paṭicce-paccayo. Sesaṃ kārakakaṇḍe vakkhati.

Parā –

Parihāniyaṃ-parābhavo. Parājaye-parājito. Gatiyaṃ-parāyanaṃ. Vikkame-parakkamo. Āmasane-parāmasanaṃ.

Pari –

Samantabhāve-parivuto, parikkhitto, parikkhāro. Paricchede-pariññeyyaṃ, parijānāti. Vajjane-pariharati. Parihāro. Āliṅgane-parissajati. Nivāsane-vatthaṃ paridahati. Pūjāyaṃ-pāricariyā. Bhojane-parivisati. Abhibhave-paribhavati. Dosakkhāne-paribhāsati. Sesaṃ kārakakaṇḍe vakkhati.

Nīsaddo pana nīharaṇa, nīvaraṇādīsu vattati, nīharaṇaṃ, nīvaraṇaṃiccādi.

Iti upasaggapadarāsi.

Nipātapadarāsi

Niccaṃ ekarūpena vākyapathe patantīti nipātā. Padānaṃ ādi, majjhā’vasānesu nipatantīti nipātātipi vadanti.

Asatvavācakā cādisaddā nipātā nāma. Te pana vibhattiyuttā, ayuttā cāti duvidhā honti. Tattha vibhattiyuttā pubbe dassitā eva. Cādayo ayuttā nāma. Te pana anekasatappabhedā honti. Nighaṇṭusatthesu gahetabbāti.

Abyayataddhitapaccayapadarāsi

Abyayataddhitapaccayantā nāma yathā, tathā, ekadhā, ekajjhaṃ, sabbaso, kathaṃ, itthaṃ iccādayo. Tehi tatiyālopo.

Tvādipaccayantapadarāsi

Tvādipaccayantā nāma katvā, katvāna, kātuna, kātuṃ, kātave, dakkhitāye, hetuye, ādāya, upādāya, viceyya, vineyya, sakkacca, āhacca, upasampajja, samecca, avecca, paṭicca, aticca, āgamma, ārabbhaiccādayo. Tesu tvā, tvānantehi paṭhamālopo. Tuṃ, tave, tāye, tuyepaccayantehi catutthīlopoti.

Dhātavo paccayā ceva, upasagganipātakā.

Anekatthāva te paṭi-sambhidā ñāṇagocarā.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Nāmakaṇḍo niṭṭhito.

3. Kārakakaṇḍa

Paṭhamāvibhattirāsi

Atha nāmavibhattīnaṃ atthabhedā vuccante.

Kasmiṃ atthe paṭhamā?

289. Paṭhamatthamatte [caṃ. 2.1.93; pā. 2.3.46].

Nāmassa abhidheyyamatte paṭhamāvibhatti hoti.

Rukkho, mālā, dhanaṃ.

Ettha ca mattasaddena kattu, kammādike vibhatyatthe nivatteti. Tasmā atthamattanti liṅgatthoyeva vuccati.

Tattha anuccārite sati suṇantassa avidito attho līnattho nāma. Taṃ līnamatthaṃ gameti bodhetīti liṅgaṃ, uccāritapadaṃ.

Taṃ pana pakatiliṅgaṃ, nipphannaliṅganti duvidhaṃ. Tattha vibhattirahitaṃ pakatiliṅgaṃ idhādhippetaṃ liṅga, vibhattīnaṃ visuṃ visuṃ vibhāgaṭṭhānattā.

Līnaṃ aṅganti liṅgaṃ. Tattha ‘līna’nti apākaṭaṃ. ‘Aṅga’nti avayavo. Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ.

Liṅgassa attho paramattho, paññattiatthoti duvidho. Tathā visesanattho, visesyatthoti.

Tattha visesanattho nāma sakattho, tassa tassa saddassa paṭiniyato pāṭipuggalikatthoti vuttaṃ hoti. Soyeva tasmiṃ tasmiṃ atthe ādimhi sadduppattiyā cirakālañca saddapavattiyā nibaddhakāraṇattā nimittatthoti ca vuccati. So suti, jāti, guṇa, dabba, kriyā, nāma, sambandhavasena sattavidho hoti.

Visesyattho nāma sāmaññattho, bahunimittānaṃ sādhāraṇatthoti vuttaṃ hoti, soyeva taṃtaṃnimittayogā nemittakatthoti ca vuccati, so jāti, guṇa, dabba, kriyā, nāmavasena pañcavidho. Go, sukko, daṇḍī, pācako, tissoti.

Tattha gosaddo yadā jātimattaṃ vadati go jātīti, tadā suti visesanaṃ. Yadā dabbaṃ vadati go gacchatīti, tadā suti ca jāti ca visesanaṃ.

Sukkasaddo yadā guṇamattaṃ vadati sukko guṇoti, tadā suti visesanaṃ. Yadā guṇavisesaṃ vadati gossa sukkoti, tadā suti ca guṇajāti ca visesanaṃ. Yadā guṇavantaṃ dabbaṃ vadati sukko goti, tadā suti ca guṇajāti ca guṇaviseso ca sambandho ca visesanaṃ.

Daṇḍīsaddo yadā jātimattaṃ vadati daṇḍī jātīti, tadā suti ca dabbañca visesanaṃ. Yadā dabbavantaṃ dabbaṃ vadati daṇḍī purisoti, tadā suti ca dabbañca jāti ca sambandho ca visesanaṃ.

Pācakasaddo yadā jātimattaṃ vadati pācako jātīti, tadā suti ca kriyā ca visesanaṃ. Yadā kriyānipphādakaṃ dabbaṃ vadati pācako purisoti, tadā suti ca kriyā ca jāti ca kriyākārakasambandho ca visesanaṃ.

Tissasaddo yadā nāmamattaṃ vadati tisso nāmanti, tadā suti visesanaṃ. Yadā nāmavantaṃ dabbaṃ vadati, tisso bhikkhūti, tadā suti ca nāmajāti ca sambandho ca visesanaṃ.

Sabbattha yaṃ yaṃ vadatīti vuttaṃ, taṃ taṃ visesyanti ca dabbanti ca veditabbaṃ. Ettha ca suti nāma saddasabhāvā eva hoti, saddapakkhikā eva. Sabbo saddo paṭhamaṃ sattābhidhāyakoti ca ñāse vuttaṃ. Tasmā sabbattha sutiṭṭhāne sattā eva yuttā vattunti. Sattāti ca tassa tassa atthassa vohāramattenapi loke vijjamānatā vuccati, taṃ taṃ saddaṃ suṇantassa ca ñāṇaṃ taṃtadatthassa atthitāmattaṃ sabbapaṭhamaṃ jānāti, tato paraṃ jātisadde jātiṃ jānāti. Guṇasadde guṇanti evamādi sabbaṃ vattabbaṃ. Liṅga, saṅkhyā, parimāṇānipi visesanatthe saṅgayhanti.

Tattha liṅgaṃ nāma ye itthi, purisānaṃ liṅga, nimitta, kuttā’kappā nāma abhidhamme vuttā, ye ca napuṃsakānaṃ liṅga, nimitta, kuttā’kappā nāma avuttasiddhā, ye ca saddesu ceva atthesu ca visadā’visadākāra, majjhimākārā sandissanti, sabbametaṃ liṅgaṃ nāma.

Evaṃ visesana, visesyavasena duvidho attho pubbe vuttassa saddaliṅgassa attho nāma, so saliṅgo, sasaṅkhyo, saparimāṇo cāti tividho hoti.

Tattha saliṅgo yathā? Saññā, phasso, cittaṃ. Kaññā, puriso, kulaṃ. Mālā, rukkho, dhananti.

Sasaṅkhyo yathā? Eko, dve, tayo, bahū iccādi.

Saparimāṇo yathā? Vidatthi, hattho, doṇo, āḷhakaṃ iccādi.

Api ca suddho, saṃsaṭṭhoti duvidho liṅgattho. Tattha kammādisaṃsaggarahito suddho nāma. So saliṅgo, sasaṅkhyo, saparimāṇo, upasaggattho, nipātattho, pāṭi-padikatthoti chabbidho. Atthi, sakkā, labbhāiccādi idha pāṭipadikaṃ nāma. Tuna, tvāna, tvā, tave, tuṃ, khattuṃpaccayantāpi nipātesu gayhanti.

Saṃsaṭṭho vuttasaṃsaṭṭho, avuttasaṃsaṭṭhoti duvidho. Tattha vuttasaṃsaṭṭho catubbidho samāsena vuttasaṃsaṭṭho, taddhitena, ākhyātena, kitenāti. Tattha samāsena vutto chakārakasambandhavasena sattavidho, bhāvena saddhiṃ aṭṭhavidho vā, tathā taddhitena vutto. Ākhyātena vutto kattu, kamma, bhāvavasena tividho. Kitena vutto chakāraka, bhāvavasena sattavidho. Sabbo suddho ceva vuttasaṃsaṭṭho ca paṭhamāya visayo.

Avuttasaṃsaṭṭhopi kattusaṃsaṭṭho, kammasaṃsaṭṭhotiādinā anekavidho. So dutiyādīnaṃ eva visayoti. Ettha ca vibhattiyā vinā kevalo saddo payogaṃ nārahatīti katvā payogārahatthameva chabbidhe suddhe catubbidhe ca vuttasaṃsaṭṭhe paṭhamā payujjati, na atthajotanatthaṃ.

Kenaci vācakena avuttāni pana kammādīni vibhattīhi vinā viditāni na hontītikatvā atthajotanatthampi kammādīsu dutiyādayo payujjanti. Tasmā atthamatteti idha desantarāvacchedake visayamatte bhummaṃ. Kamme dutiyāiccādīsu pana nipphādetabbe payojane bhummanti evaṃ dvinnaṃ bhummānaṃ nānattaṃ veditabbanti.

290. Āmantane [ka. 285; rū. 70; nī. 578; caṃ. 2.1.94; pā. 2.3.47; āmantaṇe (bahūsu)].

Pageva siddhassa vatthuno nāmena vā nipātena vā attano abhimukhīkaraṇaṃ āmantanaṃ nāma. Adhikāmantane atthamatte paṭhamā hoti. Ettha ca āmantanapadaṃ nāma kriyāpekkhaṃ na hoti, tasmā kārakasaññaṃ na labhati.

Taṃ pana duvidhaṃ sādarā’nādaravasena. Ehi samma, ehi jeti.

Tathā sajīva, nijjīvavasena, bho purisa, vadehi bho saṅkha, vadehi bho saṅkha [dī. ni. 2.426]. Ummujja bho puthusile, ummujja bho puthusileti [saṃ. ni. 4.358].

Tathā paccakkhā’paccakkhavasena, bho purisa, kahaṃ ekaputtaka, kahaṃ ekaputtakāti [saṃ. ni. 2.63; dha. pa. aṭṭha. 1.2].

Tathā niyamā’niyamavasena, bho purisa, acchariyaṃ vata bho abbhutaṃ vata bho [dī. ni. 2.192]. Yatra hi nāma saññī samānotiādi [dī. ni. 2.192]. Idaṃ āmantanaṃ nāma pageva siddhe eva hoti, na vidhātabbe, na hi pageva rājabhāvaṃ vā bhikkhubhāvaṃ vā appattaṃ janaṃ ‘‘bho rājā’’ti vā ‘‘bho bhikkhū’’ti vā āmantentīti.

Paṭhamāvibhattirāsi niṭṭhito.

Dutiyāvibhattirāsi

Kasmiṃ atthe dutiyā?

291. Kamme dutiyā [ka. 297; rū. 284; nī. 580; caṃ. 2.1.43; pā. 1.4.49-51].

Kammatthe dutiyā hoti. Kariyateti kammaṃ, taṃ nibbattikammaṃ, vikatikammaṃ, pattikammanti tividhaṃ hoti.

Tattha nibbattikammaṃ yathā? Iddhimā hatthivaṇṇaṃ māpeti, rājā nagaraṃ māpeti, mātā puttaṃ vijāyati, bījaṃ rukkhaṃ janeti, kammaṃ vipākaṃ janeti, āhāro balaṃ janeti, jano puññaṃ karoti, pāpaṃ karoti, buddho dhammaṃ desesi, vinayaṃ paññapesi, bhikkhu jhānaṃ uppādeti, maggaṃ uppādeti iccādi.

Vikatikammaṃ yathā? Gehaṃ karoti, rathaṃ karoti, ghaṭaṃ karoti, paṭaṃ vāyati, odanaṃ pacati, bhattaṃ pacati, kaṭṭhaṃ aṅgāraṃ karoti, suvaṇṇaṃ kaṭakaṃ karoti, gehaṃ jhāpeti, rukkhaṃ chindati, pākāraṃ bhindati, vihayo lunāti, pāṇaṃ hanati, bhattaṃ bhuñjati iccādi.

Pattikammaṃ yathā? Gāmaṃ gacchati, gehaṃ pavisati, rukkhaṃ ārohati, nadiṃ tarati, ādiccaṃ passati, dhammaṃ suṇāti, buddhaṃ vandati payirupāsati iccādi.

Pakatikammaṃ, vikatikammanti duvidhaṃ. Suvaṇṇaṃ kaṭakaṃ karoti, kaṭṭhaṃ aṅgāraṃ karoti, purisaṃ ṭhitaṃ passati, purisaṃ gacchantaṃ passati, bhikkhuṃ passati sataṃ, sampajānaṃ, abhikkamantaṃ, paṭikkamantaṃ, ālokentaṃ, vilokentaṃ, samiñjentaṃ, pasārentaṃ.

Ettha ‘purisaṃ, bhikkhu’nti pakatikammaṃ, ‘ṭhitaṃ, sataṃ’iccādīni vikatikammāni.

Dhātukammaṃ, kāritakammanti duvidhaṃ. Gāmaṃ gacchati, purisaṃ gāmaṃ gameti.

Dhātukammañca dvikammikadhātūnaṃ duvidhaṃ padhānakammaṃ, appadhānakammanti. Ajapālo ajaṃ gāmaṃ neti, puriso bhāraṃ gāmaṃ vahati, harati, gāmaṃ sākhaṃ kaḍḍhati, gāviṃ khīraṃ dohati, brāhmaṇaṃ kambalaṃ yācati, brāhmaṇaṃ bhattaṃ bhikkhati, gāviyo vajaṃ avarundhati, bhagavantaṃ pañhaṃ pucchati, rukkhaṃ phalāni ocināti, sissaṃ dhammaṃ bravīti, bhagavā bhikkhū etadavoca [udā. 23 (thokaṃ visadisaṃ)], sissaṃ dhammaṃ anusāsati iccādi.

Ettha ca ‘ajaṃ, khīraṃ’ iccādi padhānakammaṃ nāma kattārā pariggahetuṃ iṭṭhatarattā. ‘Gāmaṃ, gāviṃ’iccādi appadhānakammaṃ nāma tathā aniṭṭhatarattā.

Tattha padhānakammaṃ kathinakammaṃ nāma, kammabhāve thirakammanti vuttaṃ hoti. Appadhānakammaṃ akathinakammaṃ nāma, athirakammanti vuttaṃ hoti. Tañhi kadāci sampadānaṃ hoti, kadāci apādānaṃ, kadāci sāmi, kadāci okāso. Yathā – so maṃ dakāya neti, gāvito khīraṃ dohati, gāviyā khīraṃ dohahi, gāviyaṃ khīraṃ dohati iccādi.

Kamme dutiyāti vattate.

292. Gatibodhāhārasaddatthā kammaka bhajjādīnaṃ payojje [ka. 300; rū. 286; nī. 587; caṃ. 2.1.44; pā. 1.4.52].

Niccavidhisuttamidaṃ. Gamanatthānaṃ bodhanatthānaṃ āhāratthānaṃ saddatthānaṃ akammakānaṃ bhajjādīnañca dhātūnaṃ payojje kammani dutiyā hoti. Ettha ca payojjakammaṃ nāma kāritakammaṃ vuccati.

Puriso purisaṃ gāmaṃ gamayati, sāmiko ajapālaṃ ajaṃ gāmaṃ nayāpeti, ācariyo sissaṃ dhammaṃ bodheti, puriso purisaṃ bhattaṃ bhojeti, ācariyo sissaṃ dhammaṃ pāṭheti, puriso purisaṃ sayāpeti, acchāpeti, uṭṭhāpeti, puriso purisaṃ dhaññaṃ bhajjāpeti, koṭṭāpeti, uddharāpeti.

Etesamīti kiṃ? Puriso purisena odanaṃ pāceti.

Ettha ca gamanatthādīnaṃ payojje tatiyāpi rūpasiddhiyaṃ [141 piṭṭhe] saddanītiyañca [sutta-148 piṭṭhe] vuttā. Saddanītiyaṃ tatiyāpayogepi kammatthameva icchati. Ñāsādīsu katvatthaṃ icchanti.

Yadā pana paṭhamaṃ payojakaṃ añño dutiyo payojeti, tadā paṭhamo payojjo nāma. Tasmiṃ tatiyāevāti vuttiyaṃ vuttaṃ. Attanā vippakataṃ kuṭiṃ parehi pariyosāpeti [pārā. 363].

293. Harādīnaṃ vā [ka. 300; rū. 286; nī. 587; caṃ. 2.1.45; pā. 1.4.53].

Harādīnaṃ payojje kammani vikappena dutiyā hoti.

Sāmiko purisaṃ bhāraṃ hāreti purisena vā, purisaṃ āhāraṃ ajjhohāreti purisena vā, purisaṃ kammaṃ kāreti purisena vā, rājā purisaṃ attānaṃ dasseti purisena vā, purisaṃ buddhaṃ vandāpeti purisena vā.

194. Na khādādīnaṃ [ka. 300; rū. 286; nī. 587; caṃ. 2.1.47; pā. 1.4.57].

Khādādīnaṃ payojje kammani na dutiyā hoti.

Sāmiko purisena khajjaṃ khādāpeti, ada-bhakkhane, bhattaṃ ādeti, sāmiko dāsena purisaṃ avhāpeti, saddāyāpeti, kandayati, nādayati. Ettha ca ‘saddāyāpetī’ti saddaṃ kārāpeti, nāmadhātu cesā. Kanda, nadāpi saddatthāyeva.

295. Vahissāniyantuke [ka. 300; rū. 286; nī. 587; caṃ. 2.1.48; pā. 1.4.52].

Vahissāti dhātuniddeso i-kāro, niyāmeti payojetīti niyantā, natthi niyantā etassāti aniyantuko. Yassa aññena payojakena kiccaṃ natthi, sayameva ñatvā vahati, so aniyantuko nāma, vahadhātussa tādise aniyantuke payojje kammani dutiyā na hoti.

Sāmiko dāsena bhāraṃ vāheti.

Aniyantuketi kiṃ? Balībadde bhāraṃ vāheti.

296. Bhakkhissāhiṃsāyaṃ [ka. 300; rū. 286; nī. 587; caṃ. 2.1.49; pā. 1.4.5].

Bhakkhituṃ icchantassa bhakkhāpanaṃ hiṃsā nāma na hoti, anicchantassa bhakkhāpanaṃ hiṃsā nāma, bhakkhadhātussa payojje kammani ahiṃsāvisaye dutiyā na hoti.

Sāmiko purisena modake bhakkhāpeti.

Ahiṃsāyanti kiṃ? Balībadde sassaṃ bhakkhāpeti. Ettha ‘sassa’nti thūlataraṃ sassanti vadanti.

Pāḷiyaṃ ‘‘sabbesaṃ viññāpetvāna [apa. thera 1.1.438], tosenti sabbapāṇinaṃ [apa. thera 1.1.300]. Therassa patto dutiyassa gāhetabbo’’ iccādinā [pārā. 615] payojje chaṭṭhīpi dissati.

297. Jhādīhi yuttā [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.50; pā. 2.3.2].

Dhīiccādīhi nipātopasaggehi yuttā liṅgamhā dutiyā hoti.

Dhī brāhmaṇassa hantāraṃ [dha. pa. 389], dhīratthu’maṃ pūtikāyaṃ [jā. 1.3.129], dhīratthu taṃ dhanalābhaṃ [jā. 1.4.36], dhīratthu bahuke kāme. Tatiyāpi dissati, dhīratthu jīvitena me [jā. 2.17.135]. Antarā ca rājagahaṃ antarā ca nāḷandaṃ [dī. ni. 1.1], abhito gāmaṃ vasati, paritogāmaṃ vasati, nadiṃ nerañjaraṃ pati [su. ni. 427], etesu chaṭṭhyatthe dutiyā.

Tathā paṭibhāti maṃ bhagavā [udā. 45; saṃ. ni. 1.217], apissu maṃ tisso upamāyo paṭibhaṃsu [ma. ni. 1.374], paṭibhātu taṃ bhikkhu dhammo bhāsituṃ [mahāva. 258]. Paṭibhantu taṃ cunda bojjhaṅgā [saṃ. ni. 3.79] – ‘ma’nti mama, ‘ta’nti tava, sampadānatthe dutiyā. ‘Ma’nti mamañāṇe, ‘ta’nti tavañāṇetipi vaṇṇesuṃ. Na upāyamantarena atthassa siddhi, natthi samādānamantarena sikkhāpaṭilābho, nevidha na huraṃ na ubhayamantarena, esevanto dukkhassa [ma. ni. 3.393; udā. 74]. Tattha ‘antarenā’ti nipātapadametaṃ, vajjetvātyattho. Pubbena gāmaṃ, dakkhiṇena gāmaṃ, uttarena gāmaṃ, gāmassa pubbeti attho.

Upasaggapubbānaṃ akammakadhātūnaṃ payoge ādhāre dutiyā, pathaviṃ adhisessati, gāmaṃ adhitiṭṭhati, rukkhaṃ ajjhāvasati, mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā [pāci. 130], gāmaṃ upavasati, gāmaṃ anuvasati, pabbataṃ adhivasati, gharaṃ āvasati, agāraṃ ajjhāvasati [dī. ni. 1.258; pārā. 519], uposathaṃ upavasati, kāmāvacaraṃ upapajjati, rūpāvacaraṃ upapajjati, arūpāvacaraṃ upapajjati, sakkassa sahabyataṃ upapajjati, nipannaṃ vā upanipajjeyya [dī. ni. 3.282], nisinnaṃ vā upanisīdeyya [dī. ni. 3.282], ṭhitaṃ vā upatiṭṭheyya [dī. ni. 3.282] iccādi.

Tappāna, cārepi dutiyā, nadiṃ pivati, samuddaṃ pivati, gāmaṃ carati, araññaṃ carati, nadiyaṃ, gāmeti attho.

Kāla, disāsupi ādhāre eva dutiyā, taṃ khaṇaṃ, taṃ muhuttaṃ, taṃ kālaṃ, ekamantaṃ [khu. pā. 5.1], ekaṃ samayaṃ [khu. pā. 5.1; dī. ni. 1.1], pubbaṇhasamayaṃ [pārā. 16], sāyanhasamayaṃ, taṃ divasaṃ, imaṃ rattiṃ [dī. ni. 3.285], dutiyampi, tatiyampi, catutthaṃ vā pañcamaṃ vā appeti, tato pubbaṃ, tato paraṃ, purimaṃ disaṃ [dī. ni. 2.336], dakkhiṇaṃ disaṃ [dī. ni. 2.336], pacchimaṃ disaṃ [dī. ni. 2.336], uttaraṃ disaṃ [dī. ni. 2.336], imā dasa disāyo, katamaṃ disaṃ tiṭṭhati nāgarājā [jā. 1.16.104], imāsu disāsu katamāya disāya tiṭṭhati chaddantanāgarājāti atthoiccādi.

298. Lakkhaṇitthambhūtavicchāsvabhinā [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.54; pā. 1.4.90, 91; 2.3.8].

Lakkhaṇādīsu atthesu pavattena abhinā yuttā liṅgamhā dutiyā hoti.

Lakkhīyati lakkhitabbaṃ anenāti lakkhaṇaṃ. Ayaṃ pakāro itthaṃ, īdiso visesoti attho. Itthaṃ bhūto pattoti itthambhūto. Bhinne atthe byāpituṃ icchā vicchā.

Tattha lakkhaṇe –

Rukkhamabhi vijjotate vijju, rukkhaṃ abhi byāpetvā vijjotateti attho, vijjobhāsena byāpito rukkho vijjuppādassa lakkhaṇaṃ saññāṇaṃ hoti.

Itthambhūte –

Sādhu devadatto mātaramabhi, mātaraṃ abhi visiṭṭhaṃ katvā sādhūti attho, devadatto sakkaccaṃ mātupaṭṭhāne aggapurisoti vuttaṃ hoti. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato [pārā. 1]. Ettha ca ‘abbhuggato’ti abhi visiṭṭhaṃ katvā uggatoti attho, ayaṃ kittisaddo bhoto gotamassa sakalalokaggabhāvaṃ pakāsetvā uggatoti vuttaṃ hoti, kittisaddasambandhe pana tassa kho pana bhoto gotamassāti attho.

Vicchāyaṃ –

Rukkhaṃ rukkhaṃ abhi vijjotate cando, byāpetvā vijjotatetyattho.

Ettha ca lakkhaṇādiatthā abhisaddena jotanīyā piṇḍatthā eva, na vacanīyatthā, byāpanādiatthā eva vacanīyatthāti.

299. Patiparīhi bhāge ca [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.55; pā. 1.4.90].

Lakkhaṇi’tthambhūta, vicchāsu ca bhāge ca pavattehi pati, parīhi yuttā liṅgamhā dutiyā hoti.

Lakkhaṇe –

Rukkhaṃ pati vijjotate vijju, rukkhaṃ pari vijjotate vijju. Tattha ‘patī’ti paṭicca, ‘parī’ti pharitvā.

Itthambhūte –

Sādhu devadatto mātaraṃ pati, sādhu devadatto mātaraṃ pari.

Vicchāyaṃ –

Rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari vijjotate cando.

Bhāge –

Taṃ dīyatu, yadettha maṃ pati siyā, taṃ dīyatu, yadettha maṃ pari siyā. Tattha ‘patī’ti paṭicca, ‘parī’ti paricca, uddissāti attho, ‘ṭhapita’nti pāṭhaseso. Ettha maṃ uddissa yaṃ vatthu ṭhapitaṃ siyā, taṃ me dīyatūtyattho, etesu bahūsu bhāgesu yo mama bhāgo, so mayhaṃ dīyatūti vuttaṃ hotīti.

300. Anunā [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.56; pā. 1.4.84, 90].

Lakkhaṇi’tthambhūta, vicchāsu ca bhāge ca pavattena anunā yuttā liṅgamhā dutiyā hoti.

Lakkhaṇe –

Rukkhaṃ anu vijjotate vijju, rukkhaṃ anu pharitvāti attho. Caturāsītisahassāni, sambuddhamanupabbajuṃ [bu. vaṃ. 21.5], ‘sambuddha’nti bodhisattaṃ, anu gantvā pabbajiṃsūti attho, vipassibodhisatte pabbajite sati tānipi caturāsītikulaputtasahassāni pabbajiṃsūti vuttaṃ hoti. Saccakriyamanu vuṭṭhi pāvassi, ‘anū’ti anvāya, paṭiccāti attho, saccakriyāya sati saccakriyahetu devo pāvassīti vuttaṃ hoti. ‘‘Hetu ca lakkhaṇaṃ bhavatī’’ti vuttiyaṃ vuttaṃ. Saccakriyāya sahevātipi yujjati. ‘‘Saha sacce kate mayha’’nti [cariyā. 3.82] hi vuttaṃ.

Itthambhūte –

Sādhu devadatto mātaramanu. Tattha ‘anū’ti anvāya paṭicca.

Vicchāyaṃ –

Rukkhaṃ rukkhaṃ anu vijjotate cando. Tattha ‘anū’ti anu pharitvā.

Bhāge –

Yadettha maṃ anu siyā, taṃ dīyatu. Tattha ‘anū’ti anvāya. Sesaṃ vuttanayameva.

301. Sahatthe [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.57; pā. 1.4.85].

Sahatthe anunā yuttā liṅgamhā dutiyā hoti.

Pabbataṃ anu tiṭṭhati [pabbatamanusenā tiṭṭhati (moggallānavuttiyaṃ)]. Nadiṃ anvāvasitā bārāṇasī. ‘Anū’ti anugantvā, nadiyā saha ābaddhā tiṭṭhatīti vuttaṃ hoti.

302. Hīne [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.58; pā. 1.4.86].

Hīne pavattena anunā yuttā liṅgamhā dutiyā hoti.

Anu sāriputtaṃ paññavanto, anugatā pacchato gatāti attho, sabbe paññavanto sāriputtato hīnāti vuttaṃ hoti.

303. Upena [ka. 299; rū. 288; nī. 582, 586; caṃ. 2.1.59; pā. 1.4.87].

Hīne upena yuttā liṅgamhā dutiyā hoti.

Upa sāriputtaṃ paññavanto, upecca gatā samīpe gatāti attho, hīnātveva vuttaṃ hoti.

Ettha ca abhiiccādayo kammappavacanīyāti saddasatthesu vuttā. Tattha pakārena vuccatīti pavacanīyaṃ, pakāro ca lakkhaṇi’tthambhūta, vicchādiko piṇḍattho vuccati, kammanti byāpanādikriyā, kammaṃ pavacanīyaṃ yehi te kammappavacanīyā.

Tattha byāpanādikriyāvisesavācīhi upasaggehi sambandhesati kammatthe dutiyā hoti, asambandhe pana ādhāra, sāmyādiatthesu hoti, lakkhaṇādayo pana sāmatthiyasiddhā piṇḍatthā evāti.

304. Kāladdhānamaccantasaṃyoge [ka. 298; rū. 287; nī. 581; pā. 2.3.5]

Kālassa vā addhuno vā dabba, guṇa, kriyāhi accantaṃ nirantaraṃ saṃyoge kāla’ddhānavācīhi liṅgehi paraṃ dutiyā hoti.

Kāle –

Sattāhaṃ gavapānaṃ, māsaṃ maṃsodanaṃ, saradaṃ ramaṇīyā nadī, sabbakālaṃ ramaṇīyaṃ nandanaṃ, māsaṃ sajjhāyati, vassasataṃ jīvati, tayo māse abhidhammaṃ deseti.

Addhāne –

Yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kiṃ? Māse māse bhuñjati, yojane yojane vihāro.

Ettha ca kriyāvisesanampi kattārā sādhetabbattā kammagatikaṃ hoti, tasmā tampi ‘kamme dutiyā’ti ettha kammasaddena gayhati.

Sukhaṃ seti, dukkhaṃ seti, sīghaṃ gacchati, khippaṃ gacchati, dandhaṃ gacchati, muduṃ pacati, garuṃ essati, lahuṃ essati, sannidhikārakaṃ bhuñjati, samparivattakaṃ otāpeti, kāyappacālakaṃ gacchati [pāci. 590], hatthappacālakaṃ gacchati, sīsappacālakaṃ gacchati [pāci. 594-595], surusurukārakaṃ bhuñjati [pāci. 627], avagaṇḍakārakaṃ bhuñjati [pāci. 622], piṇḍukkhepakaṃ bhuñjati [pāci. 620], hatthaniddhunakaṃ bhuñjati [pāci. 623], hatthanillehakaṃ bhuñjati [pāci. 628], candimasūriyā samaṃ pariyāyanti, visamaṃ pariyāyanti iccādi.

Dutiyāvibhattirāsi niṭṭhito.

Tatiyāvibhattirāsi

Kasmiṃ atthe tatiyā?

305. Kattukaraṇesu tatiyā [ka. 286, 288; rū. 291, 293; nī. 591, 594; caṃ. 2.1.62-3; pā. 2.3.18].

Kattari karaṇe ca tatiyā hoti. Kattāti ca kārakoti ca atthato ekaṃ ‘‘karotīti kattā, karotīti kārako’’ti, tasmā ‘‘kattukārako’’ti vutte dvinnaṃ pariyāyasaddānaṃ vasena ayameva kriyaṃ ekantaṃ karoti, sāmī hutvā karoti, attappadhāno hutvā karotīti viññāyati, tato kriyā nāma kattuno eva byāpāro, na aññesanti ca, aññe pana kriyāsādhane kattuno upakārakattā kārakā nāmāti ca, tathā anupakārakattā akārakā nāmāti ca viññāyantīti.

Tattha kattā tividho sayaṃkattā, payojakakattā, kammakattāti.

Tattha dhātvatthaṃ sayaṃ karonto sayaṃkattā nāma, puriso kammaṃ karoti.

Paraṃ niyojento payojakakattā nāma, puriso dāsaṃ kammaṃ kāreti.

Kammakattā nāma payojjakakattāpi vuccati, puriso dāsena kammaṃ kāreti dāsassa vā, yo ca aññena kataṃ payogaṃ paṭicca kammabhūtopi sukarattā vā kammabhāvena avattukāmatāya vā ajānanatāya vā vañcetukāmatāya vā kattubhāvena voharīyati, so kammakattā nāma, kusūlo sayameva bhijjati, ghaṭo sayameva bhijjati. Apica sukaro vā hotu dukkaro vā, yo kammarūpakriyāpade paṭhamanto kattā, so kammakattāti vuccati. Saddarūpena kammañca taṃ attharūpena kattā cāti kammakattā, kusūlo bhijjati, ghaṭo bhijjati, paccati munino bhattaṃ, thokaṃ thokaṃ ghare ghare iccādi.

Ettha ca saddattho duvidho paramattho, paññattatthoti. Tattha paramattho ekantena vijjamānoyeva. Paññattattho pana koci vijjamānoti sammato. Yathā? Rājaputto, govisāṇaṃ, campakapupphanti. Koci avijjamānoti sammato. Yathā? Vañjhāputto, sasavisāṇaṃ, udumbarapupphanti. Saddo ca nāma vatticchāpaṭibaddhavuttī hoti, vattamāno ca saddo atthaṃ na dīpetīti natthi, saṅkete sati suṇantassa atthavisayaṃ buddhiṃ na janetīti natthīti adhippāyo. Iti avijjamānasammatopi attho saddabuddhīnaṃ visayabhāvena vijjamāno eva hoti. Itarathā ‘vañjhāputto’ti padaṃ suṇantassa tadatthavisayaṃ cittaṃ nāma na pavatteyyāti, saddabuddhīnañca visayabhāvena vijjamāno nāma attho saddanānātte buddhinānātte ca sati nānā hoti, visuṃ visuṃ vijjamāno nāma hotīti adhippāyo. Evaṃ saddabuddhivisayabhāvena vijjamānañca nānābhūtañca atthaṃ paṭicca kārakanānāttaṃ kriyākārakanānāttañca hoti, na pana sabhāvato vijjamānameva nānābhūtameva ca atthanti niṭṭhamettha gantabbaṃ. Tasmā ‘‘saṃyogo jāyate’’ iccādīsu saddabuddhīnaṃ nānāttasiddhena atthanānāttena dvinnaṃ saddānaṃ dvinnaṃ atthānañca kriyākārakatāsiddhi veditabbāti.

Kayirate anenāti karaṇaṃ, kriyāsādhane kattuno sahakārīkāraṇanti vuttaṃ hoti. Taṃ duvidhaṃ ajjhattikakaraṇaṃ, bāhirakaraṇanti.

Tattha kattuno aṅgabhūtaṃ karaṇaṃ ajjhattikaṃ nāma, puriso cakkhunā rūpaṃ passati, manasā dhammaṃ vijānāti, hatthena kammaṃ karoti, pādena maggaṃ gacchati, rukkho phalabhārena oṇamati.

Kattuno bahibhūtaṃ bāhiraṃ nāma, puriso yānena gacchati, pharasunā [parasunā (sakkataganthesu)] chindati, rukkho vātena oṇamati.

306. Sahatthena [ka. 287; rū. 296; nī. 592; caṃ. 2.1.65; pā. 2.3.19].

Sahasaddassa attho yassa soti sahattho, sahatthena saddena yuttā liṅgamhā tatiyā hoti. Sahasaddassa attho nāma samavāyattho.

So tividho dabbasamavāyo, guṇasamavāyo, kriyāsamavāyoti. Puttena saha dhanavā pitā, puttena saha thūlo pitā, puttena saha āgato pitā. Saha, saddhiṃ, samaṃ, nānā, vināiccādiko sahatthasaddo nāma.

Nisīdi bhagavā saddhiṃ bhikkhusaṅghena [mahāva. 59], sahassena samaṃ mitā [saṃ. ni. 1.32], piyehi nānābhāvo vinābhāvo [dī. ni. 2.183, 207], saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya [mahāva. 167].

307. Lakkhaṇe [rū. 147 piṭṭhe; nī. 598; caṃ. 2.1.66; pā. 2.3.21].

Lakkhaṇaṃ vuccati itthambhūtalakkhaṇaṃ, tasmiṃ tatiyā hoti.

Assupuṇṇehi nettehi, pitaraṃ so udikkhati [jā. 2.22.2123]. Brahmabhūtena attanā viharati [a. ni. 3.67], asambhinnena vilepanena rājānamadakkhi, tidaṇḍakena paribbājakamadakkhi, ūnapañcabandhanena pattena aññaṃ pattaṃ cetāpeti [pārā. 612 (thokaṃ visadisaṃ)], bhikkhu pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena gāmaṃ piṇḍāya pāvisi, sā kāḷī dāsī bhinnena sīsena lohitena galantena pativissakānaṃ ujjhāpesi [ma. ni. 1.226], ukkhittakāya antaraghare gacchanti [pāci. 584], pallatthikāya antaraghare nisīdanti [pāci. 599].

Aṅgavikāropi idha saṅgayhati [ka. 291; rū. 299; nī. 603], akkhinā kāṇaṃ passati, ‘akkhī’ti idaṃ ‘kāṇa’nti pade visesanaṃ, vikalena cakkhuaṅgena so kāṇo nāma hoti. Hatthena kuṇiṃ passati, pādena khañjaṃ passati.

308. Hetumhi [ka. 289; rū. 297; nī. 601].

Hinoti pavattati phalaṃ etenāti hetu, tasmiṃ tatiyā hoti.

Annena vasati, vijjāya sādhu, kammunā vattati loko, kammunā vattati pajā [ma. ni. 2.460; su. ni. 659 (vattatī pajā)]. Kammunā vasalo hoti, kammunā hoti brāhmaṇo [su. ni. 136]. Kenaṭṭhena [dha. sa. aṭṭha. nidānakathā], kena nimittena, kena vaṇṇena [saṃ. ni. 1.234] kena paccayena, kena hetunā [jā. 2.22.2097], kena kāraṇena [jā. aṭṭha. 4.15 mātaṅgajātakavaṇṇanā] iccādi.

Ettha ca karaṇaṃ tividhaṃ kriyāsādhakakaraṇaṃ, visesanakaraṇaṃ, nānāttakaraṇanti.

Tattha kriyāsādhakaṃ pubbe vuttameva.

Visesanakaraṇaṃ yathā? Ādicco nāma gottena, sākiyo nāma jātiyā [su. ni. 425]. Gottena gotamo nātho [apa. thera 1.1.253 (visadisaṃ)], sāriputtoti nāmena [apa. thera 1.1.251], vissuto paññavā ca so, jātiyā khattiyo buddho [dī. ni. 2.92], jātiyā sattavassiko [mi. pa. 6.4.8], sippena naḷakāro so, ekūnatiṃso vayasā [dī. ni. 2.214], vijjāya sādhu, tapasā uttamo, suvaṇṇena abhirūpo, pakatiyā abhirūpo, pakatiyā bhaddako, yebhuyyena mattikā [pāci. 86], dhammena samena rajjaṃ kāreti, samena dhāvati, visamena dhāvati, sukhena sukhito homi, pāmojjena pamudito [bu. vaṃ. 2.78]. Dvidoṇena dhaññaṃ kiṇāti, sahassena asse vikkiṇāti, attanāva attānaṃ sammannati [pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā (sammanni)] iccādi.

Nānāttakaraṇaṃ yathā? Kiṃ me ekena tiṇṇena, purisena thāmadassinā [bu. vaṃ. 2.56]. Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā [dha. pa. 394]. Alaṃ te idha vāsena [pārā. 436], alaṃ me buddhena [pārā. 52], kinnumebuddhena [pārā. 52], na mamattho buddhena [pārā. 52], maṇinā me attho [pārā. 344], vadeyyātha bhante yenattho, pānīyena [pāṇiyena (mū.)] attho, mūlehi bhesajjehi attho [mahāva. 263], seyyena atthiko, mahagghena atthiko, māsena pubbo, pitarā sadiso, mātarā samo, kahāpaṇena ūno, dhanena vikalo, asinā kalaho, vācāya kalaho, ācārena nipuṇo, vācāya nipuṇo, guḷena missako, tilena missako, vācāya sakhilo iccādi.

Tathā kammā’vadhi, ādhāra’ccantasaṃyoga, kriyāpavaggāpi nānāttakaraṇe saṅgayhanti.

Kamme tāva –

Tilehi khette vappati, tantavāyehi cīvaraṃ vāyāpeti, sunakhehi khādāpenti iccādi.

Avadhimhi –

Sumuttā mayaṃ tena mahāsamaṇena [cūḷava. 437], muttomhi kāsirājena, cakkhu suññaṃ attena vā attaniyena vā [saṃ. ni. 4.85], ottappati kāyaduccaritena [a. ni. 5.2], hirīyati kāyaduccaritena [a. ni. 5.2], jigucchati sakena kāyena, pathabyā ekarajjena, saggassa gamanena vā. Sabbalokādhipaccena, sotāpattiphalaṃ varaṃ [dha. pa. 178] iccādi.

Ādhāre –

Tena khaṇena tena layena tena muhuttena [mahāva. 17], tena samayena [pārā. 1], kālena dhammassavanaṃ [khu. pā. 5.9]. So vo mamaccayena satthā [dī. ni. 2.216], tiṇṇaṃ māsānaṃ accayena [dī. ni. 2.168; udā. 51], pubbena gāmaṃ, dakkhiṇena gāmaṃ, puratthimena dhataraṭṭho, dakkhiṇena virūḷhako pacchimena virūpakkho [dī. ni. 2.336], yena bhagavā tenupasaṅkami [khu. pā. 5.1] iccādi.

Accantasaṃyoge –

Māsena bhuñjati, yojanena dhāvati iccādi.

Kriyāpavaggo nāma kriyāya sīghataraṃ niṭṭhāpanaṃ, tasmiṃ jotetabbe tatiyā, ekāheneva bārāṇasiṃ pāpuṇi, tīhi māsehi abhidhammaṃ desesi, navahi māsehi vihāraṃ niṭṭhāpesi, gamanamattena labhati, oṭṭhapahaṭamattena paguṇaṃ akāsi.

Tatiyāvibhattirāsi niṭṭhito.

Catutthīvibhattirāsi

Kasmiṃ atthe catutthī?

309. Sampadāne catutthī [ka. 293; rū. 301; nī. 605; catutthī sampadāne (bahūsu), caṃ. 2.1.73; pā. 2.3.13].

Sampadāne catutthī hoti. Sammā padīyate assāti sampadānaṃ, sampaṭicchakanti vuttaṃ hoti.

Taṃ vatthusampaṭicchakaṃ, kriyāsampaṭicchakanti duvidhaṃ. Bhikkhussa cīvaraṃ deti, buddhassa silāghate.

Puna anirākaraṇaṃ, anumati, ārādhananti tividhaṃ hoti. Tattha na nirākaroti na nivāretīti anirākaraṇaṃ, diyyamānaṃ na paṭikkhipatīti attho. Asati hi paṭikkhipane sampaṭicchanaṃ nāma hotīti. Kāyacittehi sampaṭicchanākāraṃ dassetvā paṭiggaṇhantaṃ sampadānaṃ anumati nāma. Vividhehi āyācanavacanehi parassa cittaṃ ārādhetvā sampaṭicchantaṃ ārādhanaṃ nāma. Bodhirukkhassa jalaṃ deti, bhikkhussa annaṃ deti, yācakassa annaṃ deti.

Kriyāsampaṭicchakaṃ nānākriyāvasena bahuvidhaṃ.

Tattha rocanakriyāyoge –

Tañca amhākaṃ ruccati ceva khamati ca [ma. ni. 1.179; ma. ni. 2.435], pabbajjā mama ruccati [jā. 2.22.43], kassa sāduṃ na ruccati, na me ruccati bhaddante, ulūkassābhisecanaṃ [jā. 1.3.60]. Gamanaṃ mayhaṃ ruccati, māyasmantānampi saṅghabhedo ruccittha [pārā. 418], yassāyasmato na khamati, khamati saṅghassa [pārā. 438], bhattaṃ mayhaṃ chādeti, bhattamassa nacchādeti [cūḷava. 282], tesaṃ bhikkhūnaṃ lūkhāni bhojanāni nacchādenti [mahāva. 261 (thokaṃ visadisaṃ)]. Tattha ‘chādetī’ti icchaṃ uppādetīti attho.

Dhāraṇappayoge –

Chattaggāho rañño chattaṃ dhāreti, sampatijātassa bodhisattassa devā chattaṃ dhārayiṃsu.

Buddhassa silāghate, thometīti attho, tuyhaṃ hanute, tuṇhibhāvena vañcetīti attho, bhikkhunī bhikkhussa bhuñjamānassa pānīyena vā vidhūpanena vā upaṭṭhāti [pāci. 816 (visadisaṃ)]. Dutiyāpi hoti, rañño upaṭṭhāti, rājānaṃ upaṭṭhāti, ahaṃ bhotiṃ upaṭṭhissaṃ [jā. 2.22.1934], ahaṃ taṃ upaṭṭhissāmi, mātāpituupaṭṭhānaṃ [khu. pā. 5.6], tuyhaṃ sapate, sapassu me vepacitti [saṃ. ni. 1.253], sapathampi te samma ahaṃ karomi [jā. 2.21.407], tava mayi saddahanatthaṃ saccaṃ karomīti attho, rañño sataṃ dhāreti, idha kulaputto na kassaci kiñci dhāreti [a. ni. 4.62], tassa rañño mayaṃ nāgaṃ dhārayāma. Tattha ‘rañño sataṃ dhāretī’ti sataṃ balidhanaṃ vā daṇḍadhanaṃ vā nidetīti [nidhetīti, nidhema (keci)] attho, ‘‘iṇaṃ katvā gaṇhātī’’ti ca vadanti. ‘Dhārayāmā’ti puna nidema [nidhetīti, nidhema (keci)], tuyhaṃ saddahati, mayhaṃ saddahati, saddahāsi siṅgālassa, surāpītassa brāhmaṇa [jā. 1.1.113].

Devāpi te pihayanti tādino [dha. pa. 94 (tassa pihayanti)], devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ [dha. pa. 181], ‘pihayantī’ti punappunaṃ daṭṭhuṃ patthentīti attho. Dutiyāpi hoti, sace maṃ pihayasi, dhanaṃ piheti, hiraññaṃ piheti, suvaṇṇaṃ piheti. Tatiyāpi dissati, rūpena piheti, saddena piheti iccādi.

Tassa kujjha mahāvīra [jā. 1.4.49], mā me kujjha rathesabha [jā. 2.22.1696 (kujjhi)], yadihaṃ tassa kuppeyyaṃ, mātu kuppati, pitu kuppati, yo appaduṭṭhassa narassa dussati [dha. pa. 125; su. ni. 667; jā. 1.5.94], duhayati disānaṃ megho, pūreti vināseti vāti attho, akāle vassanto hi vināseti nāma, yo mittānaṃ na dubbhati [jā. 2.22.19], aduṭṭhassa tuvaṃ dubbhi [jā. 1.16.295], mittānaṃ na dubbheyya, titthiyā issanti samaṇānaṃ, ussūyanti dujjanā guṇavantānaṃ, pativissakānaṃ ujjhāpesi [ma. ni. 1.226 (ujjhāpesi)], mā tumhe tassa ujjhāyittha [udā. 26 (visadisaṃ)], mahārājānaṃ ujjhāpetabbaṃ viravitabbaṃ vikkanditabbaṃ, kyāhaṃ ayyānaṃ aparajjhāmi [pārā. 383] ayye vā, rañño aparajjhati rājānaṃ vā, ārādho me rājā hoti.

Pati, āpubbassa su-dhātussa anu, patipubbassa ca gī-dhātussa yoge sampadāne catutthī. Tatra kho bhagavā bhikkhū āmantesi ‘‘bhikkhavo’’ti, ‘‘bhaddante’’ti te bhikkhū bhagavato paccassosuṃ [a. ni. 1.1]. Ettha ca pubbavākye āmantanakriyāya kattā bhagavā, so paravākye paccāsuyoge sampadānaṃ hoti, ‘paccassosu’nti bhaddanteti paṭivacanaṃ adaṃsūti attho. Bhikkhū buddhassa āsuṇanti, rājā bimbisāro pilindavacchattherassa ārāmikaṃ paṭissutvā [mahāva. 270], amacco rañño bimbisārassa paṭissutvā [mahāva. 270], sampaṭicchitvāti attho, bhikkhu janaṃ dhammaṃ sāveti, jano tassa bhikkhuno anugiṇāti paṭigiṇāti, sādhukāraṃ detīti attho.

Ārocanatthayoge –

Ārocayāmi vo bhikkhave [ma. ni. 1.416], paṭivedayāmi vo bhikkhave [ma. ni. 1.416], āmantayāmi vo bhikkhave [dī. ni. 2.218 (visadisaṃ)], dhammaṃ vo desessāmi [ma. ni. 3.105], bhikkhūnaṃ dhammaṃ deseti, yathā no bhagavā byākareyya, niruttiṃ te pavakkhāmi, ahaṃ te ācikkhissāmi, ahaṃ te kittayissāmi, bhikkhūnaṃ etadavoca.

310. Tadatthe [ka. 277; rū. 303; nī. 554].

Tassā tassā kriyāya atthoti tadattho, tadatthe sampadāne catutthī hoti.

311. Sassāya catutthiyā [ka. 109; rū. 304; nī. 279-80].

Akārantato catutthībhūtassa sassa āyo hoti vā.

Vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya, avippaṭisāro pāmujjatthāya, pāmujjaṃ pītatthāya, pīti passaddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya, samādhi yathābhūtañāṇadassanatthāya, yathābhūtañāṇadassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassanaṃ anupādāparinibbānatthāya [pari. 366], atthāya hitāya sukhāya devamanussānaṃ [ma. ni. 1.50], alaṃ kukkuccāya [pārā. 38], alaṃ sammohāya, pākāya vajati, yuddhāya gacchati, gāmaṃ piṇḍāya pāvisiṃ [pāci. 902].

Tumatthopi tadatthe saṅgayhati, alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya ca [jā. 2.17.13]. Lokānukampāya buddho loke uppajjati, alaṃ phāsuvihārāya, abhiññāya sambodhāya nibbānāya saṃvattati [mahāva. 13].

Alamatthayoge –

Alaṃ mallo mallassa, arahati mallo mallassa, alaṃ te idha vāsena [pārā. 436], alaṃ te hiraññasuvaṇṇena, kiṃ me ekena tiṇṇena [bu. vaṃ. 2.56], kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā [dha. pa. 394].

Maññanāpayoge anādare apāṇismimeva catutthī, kaṭṭhassa tuvaṃ maññe, kaliṅgarassa [kaḷiṅgarassa, kaḷaṅgarassa (ka.)] tuvaṃ maññe, jīvitaṃ tiṇāyapi na maññati.

Anādareti kiṃ? Suvaṇṇaṃ taṃ maññe.

Apāṇisminti kiṃ? Gadrabhaṃ tuvaṃ maññe.

Gatyatthānaṃ nayanatthānañca dhātūnaṃ kammani catutthī, appo saggāya gacchati [dha. pa. 174], yo maṃ dakāya neti [jā. 1.6.97], nirayāyupakaḍḍhati [dha. pa. 311], mūlāya paṭikasseyya [cūḷava. 111].

Āsīsanakriyāyoge –

Āyu bhavato hotu, bhaddaṃ te hotu, bhaddamatthu te [jā. 1.8.15; jā. 2.17.1], kusalaṃ te hotu, anāmayaṃ te hotu, sukhaṃ te hotu, atthaṃ te hotu, hitaṃ te hotu, kalyāṇaṃ te hotu, svāgataṃ te hotu, sotthi te hotu sotthi gabbhassa [ma. ni. 2.351], maṅgalaṃ te hotu.

Sammutiyoge kammatthe [chaṭṭhī], itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti [pārā. 590], pattagāhāpakassa sammutiiccādi [pārā. 614].

Āvikaraṇādiyoge –

Tuyhañcassa āvi karomi, tassa me sakko pāturahosi, tassa pahiṇeyya, bhikkhūnaṃ dūtaṃ pāhesi, kappati bhikkhūnaṃ āyogo, vaṭṭati bhikkhūnaṃ āyogo, patthodano dvinnaṃ tiṇṇaṃ nappahoti, ekassa pahoti, ekassa pariyatto, upamaṃ te karissāmi [ma. ni. 1.258; jā. 2.19.24], añjaliṃ te paggaṇhāmi [jā. 2.22.327], tathāgatassa phāsu hoti, āvikatā hissa phāsu [mahāva. 134], lokassa attho, lokassa hitaṃ, maṇinā me attho [pārā. 344], na mamattho buddhena [pārā. 52], namatthu buddhānaṃ namatthu bodhiyā [jā. 1.2.17], vipassissa ca namatthu [dī. ni. 3.277], namo karohi nāgassa [ma. ni. 1.249], namo te purisājañña, namo te purisuttama [apa. thera 1.2.129]. Sotthi pajānaṃ [dī. ni. 1.274], suvatthi pajānaṃ iccādi.

Catutthīvibhattirāsi niṭṭhito.

Pañcamīvibhattirāsi

Kasmiṃ atthe pañcamī?

312. Pañcamyāvadhismiṃ [ka. 295; rū. 307; nī. 607; caṃ. 2.1.81; pā. 2.3.28; 1.4.24].

Avadhiyati vavatthiyati padattho etasmāti avadhi, tasmiṃ pañcamī hoti, avadhīti ca apādānaṃ vuccati.

Apanetvā ito aññaṃ ādadāti gaṇhātīti apādānaṃ. Taṃ tividhaṃ niddiṭṭhavisayaṃ, uppāṭavisayaṃ, anumeyyavisayanti.

Tattha yasmiṃ apādānavisayabhūto kriyāviseso sarūpato niddiṭṭho hoti, taṃ niddiṭṭhavisayaṃ. Yathā? Gāmā apenti munayo, nagarā niggato rājā.

Yasmiṃ pana so pāṭhasesaṃ katvā ajjhāharitabbo hoti, taṃ uppāṭavisayaṃ. Yathā? Valāhakā vijjotate vijju, agārasmā anagāriyaṃ pabbajitoti [mahāva. 30]. Ettha hi ‘nikkhamitvā’ti padaṃ ajjhāharitabbaṃ.

Yasmiṃ pana so niddiṭṭho ca na hoti, ajjhāharituñca na sakkā, atha kho atthato anumānavasena so viññeyyo hoti, taṃ anumeyyavisayaṃ. Yathā? Māthurā pāṭaliputtakehi abhirūpatarā, sīlameva sutā seyyo [jā. 1.5.65], mayā bhiyyo na vijjati, aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa iccādi [ma. ni. 3.207]. Kriyaṃ vinā kārakaṃ nāma na sijjhatītikatvā ukkaṃsanakriyā ettha anumetabbā hoti. Evaṃ kriyāpadarahitesu dūrayogādīsupi avinābhāvikriyānumānaṃ veditabbaṃ.

Puna calā’calavasena duvidhaṃ.

Calaṃ yathā? Puriso dhāvatā assā patati, dve meṇḍā yujjhitvā aññamaññato apasakkanti. Ettha ca yadi calaṃ siyā, kathaṃ avadhi nāma bhaveyya. Accutilakkhaṇo hi avadhīti? Vuccate-dve meṇḍā sakasakakriyāya calanti, itarītarakriyāya avadhī hontīti natthi ettha avadhilakkhaṇavirodhoti.

Acalaṃ yathā? Gāmā apenti munayo, nagarā niggato rājā.

Puna kāyasaṃsaggapubbakaṃ, cittasaṃsaggapubbakanti duvidhaṃ hoti, gāmā apenti munayo, corā bhayaṃ jāyate. Ettha ca ‘‘kiṃva dūro ito gāmo, ito sā dakkhiṇā disā [dī. ni. 3.279]. Ito ekanavutikappe’’ti [dī. ni. 2.4] ādīsu vadantassa cittasaṃsaggapubbakampi veditabbaṃ. ‘‘Na mātā puttato bhāyati, na ca putto mātito bhāyati, bhayā bhīto na bhāsasī’’ti [jā. 2.21.138] pāḷi. Atthi te ito bhayaṃ [ma. ni. 2.350], natthi te ito bhayaṃ, yato khemaṃ tato bhayaṃ [jā. 1.9.58], corā bhāyati, corā bhīto. Chaṭṭhī ca, corassa bhāyati, corassa bhīto. Dutiyā ca, ‘‘kathaṃ paralokaṃ na bhāyeyya, evaṃ paralokaṃ na bhāyeyya, bhāyasi maṃ samaṇa [su. ni. sūcilomasutta], nāhaṃ taṃ bhāyāmi [su. ni. sūcilomasutta], bhāyitabbaṃ na bhāyati, nāhaṃ bhāyāmi bhoginaṃ [jā. 2.22.835], na maṃ migā uttasantī’’ti [jā. 2.22.307] pāḷipadāni dissanti. Tattha ‘‘bhogina’nti nāgaṃ, corā tasati uttasati corassa vā, sabbe tasanti daṇḍassa [dha. pa. 129], pāpato ottappati jigucchati harāyati pāpena vā.

Yato kiñci sippaṃ vā vijjaṃ vā dhammaṃ vā gaṇhāti, tasmiṃ akkhātari pañcamī, upajjhāyā adhīte, upajjhāyā sippaṃ gaṇhāti, dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto. Caturāsītisahassāni, yeme dhammā pavattino [theragā. 1027].

Yato suṇāti, tasmiṃ pañcamī, chaṭṭhī ca, ito sutvā, imassa sutvā vā, yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ [dha. pa. 392].

Yato labhati, tasmiṃ pañcamī, saṅghato labhati, gaṇato labhati.

Yato parājayati, yato pabhavati, yato jāyati, tasmiṃ pañcamī, buddhasmā parājayanti aññatitthiyā, pāḷiyaṃ pana parājiyoge apādānaṃ pāṭhasesavasena labbhati, tasmiṃ kho pana saṅgāme devā jiniṃsu, asurā parājiniṃsu. Ettha devehi parājiniṃsūti pāṭhaseso. ‘‘Mayaṃ jitāmhā ambakāya. Himavantā pabhavanti pañca mahānadiyo [a. ni. aṭṭha. 3.8.19], ayaṃ bhāgīrathī gaṅgā, himavantā pabhāvitā’’ti pāḷi [apa. thera 1.1.255], corā bhayaṃ jāyate, kāmato jāyate bhayaṃ [dha. pa. 215], jātaṃ saraṇato bhayaṃ [jā. 1.1.36; 1.2.13; 1.9.56, 57, 59], yaṃkiñci bhayaṃ vā veraṃ vā upaddavo vā upasaggo vā jāyati, sabbaṃ taṃ bālato jāyati, no paṇḍitato, kāmato jāyatī soko [dha. pa. 214], ubhato sujāto putto [dī. ni. 1.311], urasmā jāto, ure jāto vā, cīvaraṃ uppajjeyya saṅghato vā gaṇato vā ñātimittato vā [pārā. 500 (thokaṃ visadisaṃ)].

Aññatthānaṃ yoge pañcamī, tato aññaṃ, tato paraṃ [mahāva. 346], tato aparena samayena [pārā. 195].

Upasaggānaṃ yoge pana –

313. Apaparīhi vajjane [ka. 272; rū. 309; nī. 558, 568; caṃ. 2.1.82; pā. 1.4.88; 2.3.10].

Vajjane pavattehi apa, parīhi yoge pañcamī hoti.

Apapabbatā vassati devo, paripabbatā vassati devo, apasālāya āyanti vāṇijā, parisālāya āyanti vāṇijā, pabbataṃ sālaṃ vajjetvāti attho. Kaccāyane pana ‘‘uparipabbatā devo vassatī’’ti pāṭho [porāṇapāṭho], paripabbatāti yutto. Upariyoge pana sattamīyeva dissati – ‘‘tasmiṃ uparipabbate [ma. ni. 3.216; jā. 1.8.16], uparipāsāde [dī. ni. 2.408], uparivehāse, uparivehāsakuṭiyā’’ti, [pāci. 130] tattha pabbatassa upari uparipabbatanti attho.

314. Paṭinidhipaṭidānesu patinā [ka. 272; rū. 309; nī. 558, 568; caṃ. 2.1.83; pā. 2.3.11; 1.4.9.2].

Paṭinidhi nāma paṭibimbaṭṭhapanaṃ, paṭidānaṃ nāma paṭibhaṇḍadānaṃ tesu pavattena patinā yoge pañcamī hoti.

Buddhasmā pati sāriputto dhammaṃ deseti, telasmā pati ghataṃ deti.

315. Rite dutiyā ca [ka. 272; rū. 309; nī. 558, 568; caṃ. 2.1.84; pā. 2.3.29].

Ritesaddena yoge pañcamī hoti dutiyā ca.

Rite saddhammā, rite saddhammaṃ.

316. Vināññatrehi tatiyā ca [ka. 272; rū. 309; nī. 558, 568; caṃ. 2.1.85; pā. 2.3.32; ‘vināññatra tatiyāca’ (bahūsu)].

Vajjane pavattehi vinā, aññatrasaddehi yoge pañcamī, dutiyā, tatiyā ca honti.

Vinā saddhammā, vinā saddhammaṃ, vinā saddhammena, aññatra saddhammā, aññatra saddhammaṃ, aññatra saddhammena.

317. Puthunānāhi ca [ka. 272; rū. 309; nī. 558, 568; caṃ. 2.1.86; pā. 2.3.32; ‘puthanānāhi ca’ (bahūsu)].

Vajjane pavattehi puthu, nānāsaddehi ca yoge pañcamī, tatiyā ca honti.

Puthageva janasmā, puthageva janena, nānā saddhammā, nānā saddhammena, piyehi manāpehi nānābhāvo vinābhāvo [dī. ni. 2.183; cūḷava. 437]. ‘‘Te bhikkhū nānākulā pabbajitā’’ti ettha pana nānāppakārattho nānāsaddo, na vajjanattho, ettha ca vajjanattho nāma viyogattho asammissattho.

Mariyādā’bhividhīsu pavattehi āsadda, yāvasaddehi yogepi pañcamī, dutiyā ca.

Tattha yassa avadhino sambandhinī kriyā, taṃ bahikatvā pavattati, so mariyādo. Yathā? Āpabbatā khettaṃ tiṭṭhati āpabbataṃ vā, yāvapabbatā khettaṃ tiṭṭhati yāvapabbataṃ vā.

Yassa sambandhinī kriyā, taṃ antokatvā byāpetvā pavattati, so abhividhi. Yathā? Ābhavaggā bhagavato kittisaddo abbhuggato ābhavaggaṃ vā, bhavato ābhavaggaṃ dhammato āgotrabhuṃ savantīti āsavā, yāvabhavaggā yāvabhavaggaṃ vā, tāvadeva yāvabrahmalokā saddo abbhuggato.

Ārabbhe, sahatthe ca pañcamī, yatohaṃ bhagini ariyāya jātiyā jāto [ma. ni. 2.351], yato paṭṭhāyāti attho. Yato sarāmi attānaṃ, yato pattosmi viññutaṃ [jā. 2.22.307]. Yato paṭṭhāya, yato pabhuti.

Sahatthe –

Saha sabbaññutaññāṇappaṭilābhā, saha parinibbānā [dī. ni. 2.220], saha dassanuppādā.

‘‘Uppādā vā tathāgatānaṃ anuppādā vā tathāgatāna’’nti [saṃ. ni. 2.20], ettha bhāvalakkhaṇe pañcamī.

‘‘Sahatthā dānaṃ deti, sahatthā paṭiggaṇhātī’’ti ettha karaṇe.

‘‘Ajjatagge pāṇupetaṃ [dī. ni. 1.250], tadagge kho vāseṭṭha’’iccādīsu [dī. ni. 3.130], ārabbhe sattamī.

‘‘Yatvādhikaraṇaṃ [dī. ni. 1.213], yatonidānaṃ [su. ni. 275], tatonidānaṃ’’ iccādīsu [ma. ni. 1.238] vākye icchite sati hetvatthe pañcamī, samāse icchite sati atthamatte pañcamī.

Dvinnaṃ kārakānaṃ kriyānañca majjhe pavattakāladdhānavācīhi pañcamī, luddako pakkhasmā migaṃ vijjhati, kosā kuñjaraṃ vijjhati. Ettha ca luddako sakiṃ migaṃ vijjhitvā pakkhabbhantaramhi na vijjhi, pakkhe paripuṇṇe puna vijjhati, pakkhasaddo dvinnaṃ vijjhanavārānaṃ majjhe kālavācī hoti, dvepi vijjhanakriyā kārakehi saheva sijjhantīti kārakānañca majjheti vuccati. Vuttiyaṃ pana ‘‘ajja bhutvā devadatto dvihe bhuñjissati, dvihā bhuñjissati, atraṭṭho’yamissāso kose lakkhaṃ vijjhati, kosā lakkhaṃ vijjhatī’’ti [moga. 79] evaṃ sattamīvasena paripuṇṇavākyampi vuttaṃ. Pāḷiyaṃ ‘‘anāpatti chabbassā karoti [pārā. 564], atirekachabbassā karotī’’ti [pārā. 564], ‘‘chabbassānī’’tipi pāṭho.

Rakkhanatthānaṃ yoge –

Yañca vatthuṃ guttaṃ icchiyate, yato ca guttaṃ icchiyate, tattha pañcamī, yavehi gāvo rakkhati vāreti, taṇḍulā kāke rakkhati vāreti, taṃ maṃ puññā nivāresi, pāpā cittaṃ nivāraye [dha. pa. 116], na naṃ jāti nivāreti, duggatyā garahāya vā [su. ni. 141 (na ne)]. Rājato vā corato vā ārakkhaṃ gaṇhantu.

Antaradhānatthayoge –

Yassa adassanaṃ icchiyati, tasmiṃ pañcamī, upajjhāyā antaradhāyati sisso, nilīyatīti attho. Pāḷiyaṃ pana yassa adassanaṃ icchiyati, tasmiṃ chaṭṭhī eva- ‘‘antaradhāyissāmi samaṇassa gotamassa, antaradhāyissāmi samaṇassa gotamassā’’ti. ‘‘Na sakkhi me antaradhāyitu’’nti pāḷi, ‘antaradhāyissāmī’ti antarite acakkhuvisaye ṭhāne attānaṃ ṭhapessāmītyattho, nilīyissāmīti vuttaṃ hoti.

Yasmiṃ ṭhāne antaradhāyati, tasmiṃ sattamī eva dissati, atikhippaṃ loke cakkhu antaradhāyissati [dī. ni. 2.224 (visadisaṃ)], jetavane antaradhāyitvā, brahmaloke antaradhāyitvā, maddakucchismiṃ antaradhāyitvā, tatthevantaradhāyī [saṃ. ni. 1.1] iccādi. ‘‘Bhagavato purato antaradhāyitvā’’ti etthapi tosaddo sattamyatthe eva. ‘‘Sakko nimissa rañño sammukhe antarahito’’ti pāḷi. ‘Dhajatavane antaradhāyitvā’ti jetavane aññesaṃ adassanaṃ katvā, aññesaṃ acakkhuvisayaṃ katvāti attho. ‘‘Andhakāro antaradhāyati, āloko antaradhāyati, saddhammo antaradhāyati, sāsanaṃ antaradhāyati’’ iccādīsu pana chaṭṭhī, sattamiyo yathāsambhavaṃ veditabbā.

Dūratthayoge –

Kiṃva dūro ito gāmo, kacci ārā pamādamhā [su. ni. 156], atho ārā pamādamhā [su. ni. 157], gāmato avidūre, ārakā te moghapurisā imasmā dhammavinayā, ārakā tehi bhagavā, kilesehi ārakāti arahaṃ, ārā so āsavakkhayā [dha. pa. 253]. Dutiyā ca tatiyā ca chaṭṭhī ca, ārakā imaṃ dhammavinayaṃ iminā dhammavinayena vā, ārakā mandabuddhīnaṃ [visuddhi ṭī. 1.130].

Dūratthe –

Dūratova namassanti, addasā kho bhagavantaṃ dūratova āgacchantaṃ [dī. ni. 1.409], kinnu tiṭṭhatha ārakā, tasmā tiṭṭhāma ārakā. Dutiyā ca tatiyā ca, dūraṃ gāmaṃ āgato, dūrena gāmena āgato, dūrā gāmā āgato iccevattho, dūraṃ gāmena vā.

Antikatthayoge –

Antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā. Dutiyā ca tatiyā ca chaṭṭhī ca, antikaṃ gāmaṃ, antikaṃ gāmena, antikaṃ gāmassa.

Kāladdhānaṃ parimāṇavacane –

Ito mathurāya catūsu yojanesu saṅkassaṃ, rājagahato pañcacattālīsayojane sāvatthi, ito ekanavutikappe [dī. ni. 2.4], ito ekatiṃse kappe [dī. ni. 2.4], ito sattame divase, ito tiṇṇaṃ māsānaṃ accayena parinibbāyissāmi [dī. ni. 2.168; udā. 51] iccādi.

Pamāṇatthe –

Āyāmato ca vitthārato ca yojanaṃ, parikkhepato navayojanasataparimāṇo majjhimadeso parikkhepena vā, dīghaso navavidatthiyo [pāci. 548], yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena sāsaparāsi [saṃ. ni. 2.129] iccādi.

Tvālopepi pañcamī. Ettha ca tvālopo nāma paripuṇṇavākye laddhabbassa tvāntapadassa aparipuṇṇavākye natthi bhāvo, yañca padaṃ tvāntapade sati kammaṃ vā hoti adhikaraṇaṃ vā. Taṃ tvāntapade asati padantare avadhi hoti, tasmiṃ pañcamī, pāsādā vā pāsādaṃ saṅkameyya [saṃ. ni. 1.132], hatthikkhandhā vā hatthikkhandhaṃ saṅkameyya [saṃ. ni. 1.132] iccādi. Ettha ca paṭhamaṃ ekaṃ pāsādaṃ abhirūhitvā puna aññaṃ pāsādaṃ saṅkameyyāti vā paṭhamaṃ ekasmiṃ pāsāde nisīditvā puna aññaṃ pāsādaṃ saṅkameyyāti vā evaṃ paripuṇṇavākyaṃ veditabbaṃ. ‘‘Andhakārā vā andhakāraṃ gaccheyya, tamā vā tamaṃ gaccheyyā’’ti [saṃ. ni. 1.132] pāḷi. Tathā raṭṭhā raṭṭhaṃ vicarati, gāmā gāmaṃ vicarati, vanā vanaṃ vicarati, vihārato vihāraṃ gacchati, pariveṇato pariveṇaṃ gacchati, bhavato bhavaṃ gacchati, kulato kulaṃ gacchati iccādi. Tathā vinayā vinayaṃ pucchati, abhidhammā abhidhammaṃ pucchati, vinayā vinayaṃ katheti, abhidhammā abhidhammaṃ katheti. Etthapi paṭhamaṃ ekaṃ vinayavacanaṃ pucchitvā vā ekasmiṃ vinayavacane ṭhatvā vā puna aññaṃ vinayavacanaṃ pucchatīti paripuṇṇavākyaṃ veditabbaṃ. Vuttiyaṃ pana ‘‘pāsādaṃ āruyha pekkhati, pāsādā pekkhati, āsane pavisitvā pekkhati, āsanā pekkhatī’’ti vuttaṃ.

Disatthayoge disatthe ca pañcamī, ito sā purimā disā [dī. ni. 3.278], ito sā dakkhiṇā disā [dī. ni. 3.278], avīcito upari, uddhaṃ pādatalā, adho kesamatthakā [dī. ni. 2.377; ma. ni. 1.110].

Disatthe –

Purimato gāmassa, dakkhiṇato gāmassa, uparito pabbatassa, heṭṭhato pāsādassa, puratthimato, dakkhiṇato, yato khemaṃ, tato bhayaṃ [jā. 1.9.58], yato yato sammasati, khandhānaṃ udayabbayaṃ [dha. pa. 374] iccādi.

Pubbādiyogepi pañcamī, pubbeva me sambodhā [a. ni. 3.104], ito pubbe, tato pubbe, ito parā paccantimā janapadā [mahāva. 259], tato pure, tato pacchā, tato uttari [pārā. 499] iccādi.

Vibhattatthe ca pañcamī chaṭṭhī ca. Vibhatti nāma pageva visuṃbhūtassa atthassa kenaci adhikena vā hīnena vā bhāgena tadaññato puthakkaraṇaṃ, māthurā pāṭaliputtakehi abhirūpatarā, yato paṇītataro vā visiṭṭhataro vā natthi, attadanto tato varaṃ [dha. pa. 322], channavutīnaṃ pāsaṇḍānaṃ pavaraṃ yadidaṃ sugatavinayo, sadevakassa lokassa, satthā loke anuttaro, aggohamasmi lokassa [ma. ni. 3.207], jeṭṭhohamasmi lokassa [ma. ni. 3.207], seṭṭhohamasmi lokassa [ma. ni. 3.207], paññavantā nāma sāriputtato hīnā sāriputtassa vā, tato adhikaṃ vā ūnaṃ vā na vaṭṭati iccādi.

Viramaṇatthayoge –

Āratī viratī pāpā [khu. pā. 5.8], pāṇātipātā veramaṇi [khu. pā. 2.1] iccādi.

Suddhatthayoge –

Lobhanīyehi dhammehi suddho iccādi.

Mocanatthayoge pañcamī tatiyā ca, so parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto so dukkhasmāti vadāmi [saṃ. ni. 3.29], mokkhanti mārabandhanā [dha. pa. 37], na te muccanti maccunā iccādi, sabbattha avadhiattho veditabbo.

Hetvatthe –

Kasmā hetunā, kena hetunā, kasmā nu tumhaṃ kule daharā na miyyare [jā. 1.10.92 (mīyare)], tasmātiha bhikkhave [saṃ. ni. 2.157]. Dutiyā tatiyā chaṭṭhī ca, kiṃkāraṇaṃ [jā. aṭṭha. 6.22.umaṅgajātakavaṇṇanā], yatvādhikaraṇaṃ [dī. ni. 1.213], yatonidānaṃ [su. ni. 275], tatonidānaṃ [ma. ni. 1.238], kena kāraṇena [jā. aṭṭha. 4.20.mātaṅgajātakavaṇṇanā], taṃ kissahetu [ma. ni. 1.2], kissa tumhe kilamatha iccādi.

Vivecanatthayoge –

Vivicceva kāmehi vivicca akusalehi dhammehi [dī. ni. 1.226], vivitto pāpakā dhammā.

Bandhanatthayoge

318. Pañcamīṇe vā [ka. 296; rū. 314; nī. 608; caṃ. 2.1.69; pā. 2.3.24].

Iṇabhūte hetumhi pañcamī hoti vā.

Satasmā bandho naro satena vā.

319. Guṇe [caṃ. 2.1.70; pā. 2.3.25].

Ajjhattabhūto hetu guṇo nāma, aguṇopi idha guṇotveva vuccati, tasmiṃ pañcamī hoti vā.

Jaḷattā bandho naro jaḷattena vā, attano bālattāyeva bandhoti attho, paññāya bandhanā mutto, vācāya marati, vācāya muccati, vācāya piyo hoti, vācāya desso, issariyā janaṃ rakkhati rājā issariyena vā, sīlato naṃ pasaṃsanti [a. ni. 4.6] sīlena vā, hutvā abhāvato aniccā, udayabbayapīḷanato dukkhā, avijjānirodhā saṅkhāranirodho [udā. 2], saṅkhāranirodhā viññāṇanirodho [udā. 2], catunnaṃ ariyasaccānaṃ anaññā appaṭivedhā dīghamaddhānaṃ saṃsaranti [dī. ni. 2.186 (visadisaṃ)] iccādi.

Pañhā, kathanesupi pañcamī, kuto bhavaṃ, ahaṃ pāṭaliputtato iccādi.

Thokatthepi asatvavacane pañcamī, satvaṃ vuccati dabbaṃ, thokā muccati thokena vā, muccanamattaṃ hotīti vuttaṃ hoti ‘‘nadiṃ taranto manaṃ vuḷho’’ti [mahāva. 148] ettha viya. Appamattakā muccati appamattakena vā, kicchā muccati kicchena vā, kicchā laddho piyo putto [jā. 2.22.353], kicchā muttā’mha dukkhasmā, yāma dāni mahosadha [jā. 2.22.700].

Asatvavacaneti kiṃ? Paccati munino bhattaṃ, thokaṃ thokaṃ ghare ghareti [theragā. 248 (kule kule)].

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe [dha. pa. 239]’’ iccādīsu kriyāvisesane dutiyā.

Akattaripi pañcamī, tassa kammassa katattā upacitattā ussannattā vipulattā tathāgato suppatiṭṭhitapādo hoti [dī. ni. 3.201]. Ettha ca ‘akattarī’ti akārake ñāpakahetumhīti vadanti. Ñāse pana ‘‘akattarīti hetvatthe saṅgaṇhāti. Yattha hi kattubuddhi sañjāyate, sova kattā na hotīti vattuṃ sakkā’’ti vuttaṃ. Etena kattusadiso janakahetu akattā nāmāti dīpeti, kammassa katattāiccādi ca janakahetu evāti.

Bhiyyatthayoge –

Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati [dī. ni. 3.253], sukhā bhiyyo somanassaṃ [dī. ni. 2.287], khantyā bhiyyo na vijjati [saṃ. ni. 1.250], mayā bhiyyo na vijjati, sotukāmāttha tumhe bhikkhave bhiyyosomattāya pubbenivāsakathaṃ, attamano tvaṃ hohi paraṃ viya mattāya, ahampi attamano homi paraṃ viya mattāya.

Pañcamīvibhattirāsi niṭṭhito.

Chaṭṭhīvibhattirāsi

Kasmiṃ atthe chaṭṭhī?

320. Chaṭṭhī sambandhe [ka. 301; rū. 315; nī. 609; caṃ. 2.1.95; pā. 2.3.50].

Dvinnaṃ sambandhīnaṃ kenaci pakārena āyattabhāvo sambandho nāma, sambandhe jotetabbe visesanasambandhimhi chaṭṭhī hoti.

Tattha kriyākārakasañjāto assedambhāvahetuko sambandho nāmāti vuttaṃ. Tattha dve sambandhino aññamaññaṃ taṃtaṃkriyaṃ karonti, taṃ disvā ‘‘ime aññamaññasambandhino’’ti jānantassa dvinnaṃ kārakānaṃ dvinnaṃ kriyānañca saṃyogaṃ nissāya sambandhopi vidito hoti, evaṃ sambandho kriyākārakasañjāto, ‘imassa aya’nti evaṃ pavattabuddhiyā hetubhūtattā assedambhāvahetuko ca.

Tattha sambandho tividho sāmisambandho, nānāttasambandho, kriyākārakasambandhoti.

Tattha ‘sāmī’ti yassa kassaci visesanasambandhino nāmaṃ, tasmā visesyapadatthassa taṃtaṃvisesanabhāvena sambandho sāmisambandho nāma.

So visesyapadatthabhedena anekavidho.

Tattha tassa mātā, tassa pitāiccādi janakasambandho nāma.

Tassā putto, tassā dhītā iccādi jaññasambandho nāma.

Tassa bhātā, tassa bhaginī iccādi kulasambandho nāma.

Sakko devānamindo [saṃ. ni. 1.248] iccādi sāmisambandho nāma.

Pahūtaṃ me dhanaṃ sakka [jā. 1.15.72], bhikkhussa pattacīvaraṃ iccādi saṃsambandho nāma.

Ambavanassa avidūre, nibbānasseva santike [dha. pa. 32] iccādi samīpasambandho nāma.

Suvaṇṇassa rāsi, bhikkhūnaṃ samūho iccādi samūhasambandho nāma.

Manussasseva te sīsaṃ [jā. 1.4.81], rukkhassa sākhā iccādi avayavasambandho nāma.

Suvaṇṇassa bhājanaṃ, alābussa kaṭāhaṃ, bhaṭṭhadhaññānaṃ sattu iccādi vikārasambandho nāma.

Yavassa aṅkuro, meghassa saddo, pupphānaṃ gandho, phalānaṃ raso, aggissa dhūmo iccādi kāriyasambandho nāma.

Khandhānaṃ jāti, khandhānaṃ jarā, khandhānaṃ bhedo [saṃ. ni. 2.1] iccādi avatthāsambandho nāma.

Suvaṇṇassa vaṇṇo, vaṇṇo na khīyyetha tathāgatassa [dī. ni. aṭṭha. 1.304], buddhassa kittisaddo, sippikānaṃ sataṃ natthi [jā. 1.1.113], tilānaṃ muṭṭhi iccādi guṇasambandho nāma.

Pādassa ukkhipanaṃ, hatthassa samiñjanaṃ, dhātūnaṃ gamanaṃ ṭhānaṃ iccādi kriyāsambandho nāma.

Cātumahārājikānaṃ ṭhānaṃ iccādi ṭhānasambandho nāma. Evamādinā nayena sāmisambandho anekasahassappabhedo, so ca kriyāsambandhābhāvā kārako nāma na hoti. Yadi evaṃ ‘‘pādassa ukkhipanaṃ’’ iccādi kriyāsambandho nāmāti idaṃ na yujjatīti? Vuccate – kriyāsambandhābhāvāti idaṃ sādhakabhāvena sambandhābhāvaṃ sandhāya vuttaṃ, siddhāya pana kriyāya sambandhaṃ sandhāya kriyāsambandho nāma vuttoti.

Nānāttasambandhe pana nānāatthesu chaṭṭhī hoti. Tattha ṇī, āvīpaccayānaṃ kamme niccaṃ chaṭṭhī, jhānassa lābhī, cīvarassa lābhī, dhanassa lābhī, ādīnavassa dassāvī, atthi rūpānaṃ dassāvī, atthi samavisamassa dassāvī, atthi tārakarūpānaṃ dassāvī, atthi candimasūriyānaṃ dassāvī.

Tu, aka, ana, ṇapaccayānaṃ yoge kvaci kammatthe chaṭṭhī.

Tupaccaye tāva –

Tassa bhavanti vattāro [ma. ni. 2.173], sahasā kammassa kattāro, amatassa dātā [ma. ni. 1.203], bhinnānaṃ sandhātā [dī. ni. 1.9, 164], sahitānaṃ vā anuppadātā [dī. ni. 1.9, 164] iccādi.

Kvacīti kiṃ? Gambhīrañca kathaṃ kattā [a. ni. 7.37], gādhaṃ kattā novasitā [a. ni. 4.107], kālena dhammīkathaṃ bhāsitā, sarasi tvaṃ evarūpaṃ vācaṃ bhāsitā, paresaṃ puññaṃ anumodetā, bujjhitā saccāni [mahāni. 192] iccādi.

Akapaccaye –

Kammassa kārako natthi, vipākassa ca vedako [visuddhi 2.689], avisaṃvādako lokassa [dī. ni. 1.9] iccādi.

Kvacīti kiṃ? Mahatiṃ mahiṃ anusāsako, janaṃ aheṭhako, kaṭaṃ kārako, pasavo ghātako iccādi.

Anapaccaye –

Pāpassa akaraṇaṃ sukhaṃ [dha. pa. 61], bhārassa ukkhipanaṃ, hatthassa gahaṇaṃ, hatthassa parāmasanaṃ, aññatarassa aṅgassa parāmasanaṃ [pārā. 270] iccādi.

Kvacīti kiṃ? Bhagavantaṃ dassanāya [udā. 23] iccādi.

Ṇapaccaye –

Acchariyo arajakena vatthānaṃ rāgo, agopālakena gāvīnaṃ doho, appapuññena lābhānaṃ lābho, hatthassa gāho, pattassa paṭiggāho iccādi.

Tvāpaccayepi kvaci kammani chaṭṭhī, alajjīnaṃ nissāya, āyasmato nissāya vacchāmi, catunnaṃ mahābhūtānaṃ upādāya pasādo [dha. sa. 596-599 (upādāya)] iccādi.

Kattari ta, tavantu, tāvī, māna’ntānaṃ yoge pana kammani dutiyā eva, sukhakāmo vihāraṃ kato, gāmaṃ gato, odanaṃ bhuttavā bhuttāvī, kammaṃ kurumāno, kammaṃ karonto iccādi.

Kvaci chaṭṭhīpi dissati, dhammassa gutto medhāvī [dha. pa. 257] iccādi.

Sara, isu, cinta, isa, dayadhātūnaṃ kammani chaṭṭhī vā, mātussa sarati, mātaraṃ sarati, pitussa sarati, pitaraṃ sarati, na rajjassa sarissasi [jā. 2.22.1721], na tesaṃ koci sarati, sattānaṃ kammapaccayā [khu. pā. 7.2], āpattipariyantaṃ nassarati, rattipariyantaṃ nassarati [cūḷava. 157], puttassa icchati puttaṃ vā, mātussa cinteti mātaraṃ vā, therassa ajjhesati theraṃ vā, telassa dayati telaṃ vā, rakkhatīti attho.

Karadhātussa abhisaṅkharaṇatthavācino kamme chaṭṭhī, udakassa paṭikurute udakaṃ vā, kaṇḍassa paṭikurute kaṇḍaṃ vā iccādi.

Tapaccaye pūjanatthādidhātūnaṃ kattari chaṭṭhī vā, rañño sammato raññā vā, gāmassa pūjito gāmena vā, rañño sakkato raññā vā, rañño apacito raññā vā, rañño mānito [dī. ni. 1.303] raññā vā, tathā suppaṭividdhā buddhānaṃ dhammadhātu, amataṃ tesaṃ paribhuttaṃ, yesaṃ kāyagatāsati paribhuttā [a. ni. 1.603], amataṃ tesaṃ viraddhaṃ, yesaṃ kāyagatāsati viraddhā [a. ni. 1.603].

Tipaccayepi kvaci kattari chaṭṭhī vā, sobhaṇā kaccāyanassa pakati kaccāyanena vā, sobhaṇā buddhaghosassa pakati buddhaghosena vā iccādi.

Pūjanatthānaṃ pūraṇatthānañca karaṇe chaṭṭhī, pupphassa buddhaṃ pūjeti pupphena vā, ghatassa aggiṃ juhoti ghatena vā, pattaṃ udakassa pūretvā, pūraṃ nānāppakārassa asucino [dī. ni. 2.377], bālo pūrati pāpassa [dha. pa. 121], dhīro pūrati puññassa [dha. pa. 121] pūrati dhaññānaṃ vā muggānaṃ vā māsānaṃ vā iccādi. Tatiyā vā, khemā nāma pokkharaṇī, puṇṇā haṃsehi tiṭṭhati.

Tabba, rujādiyoge pana sampadāne catutthī eva, yakkhasenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ [dī. ni. 3.283 (visadisaṃ)], devadattassa rujjati, rajakassa vatthaṃ dadāti iccādi.

Bhayatthādīnaṃ apādāne bahulaṃ chaṭṭhī, kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno [dha. pa. 129], bhīto catunnaṃ āsīvisānaṃ [saṃ. ni. 4.238], mā bhikkhave puññānaṃ bhāyittha [udā. 22], saṅkhātuṃ nopi sakkomi, musāvādassa ottapaṃ [saṃ. ni. 1.184] iccādi. Tattha ‘ottapa’nti ottappanto. Tathā aggohamasmi lokassa, jeṭṭhohamasmi lokassa [ma. ni. 3.207] iccādi ca.

Kusala, kovida, pasādatthānaṃ ādhāre chaṭṭhī, kusalā naccagītassa [jā. 2.22.94], kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ [ma. ni. 2.87], amacce tāta jānāhi, dhīre atthassa kovide [jā. 1.17.13], narā dhammassa kovidā [jā. 1.1.37], maggāmaggassa kovidā, ‘‘keci iddhīsu kovidā’’tipi atthi, santi yakkhā buddhassa pasannā [dī. ni. 3.276 (visadisaṃ)], dhammassa pasannā, saṅghassa pasannā, buddhe pasannā, dhamme pasannā, saṅghe pasannā vā. Tathā cetopariyañāṇassa, vasī homi mahāmuni. Jhānassa vasimhi iccādi.

321. Chaṭṭhī hetvatthehi [rū. 163 piṭṭhe; nī. 650; caṃ. 2.1.71; pā. 2.3.26].

Hetvatthehi yoge hetumhi chaṭṭhī hoti.

Taṃ kissa hetu [ma. ni. 1.2; caṃ. 2.1.96; pā. 2.3.72], aṅgavarassa hetu, udarassa hetu, udarassa kāraṇā [pārā. 228] iccādi.

322. Tulyatthena vā tatiyā [nī. 638].

Tulyatthena yoge chaṭṭhī hoti tatiyā vā.

Tulyo pitu pitarā vā, sadiso pitu pitarā vā. Iti nānāttasambandho.

Kriyākārakasambandho nāma kārakānaṃ kriyāya saha sādhaka, sādhyabhāvena aññamaññāpekkhatā avinābhāvitā vuccati, na hi kriyaṃ vinā kārakaṃ nāma sijjhati, na ca kārakaṃ vinā kriyā nāma sijjhatīti, sā pana chaṭṭhīvisayo na hotīti.

Chaṭṭhīvibhattirāsi niṭṭhito.

Sattamīvibhattirāsi

Kasmiṃ atthe sattamī?

323. Sattamyādhāre [ka. 302; rū. 313; nī. 630; caṃ. 2.1.88; pā. 1.3.45].

Ādhāro, okāso, adhikaraṇanti atthato ekaṃ, ādhāratthe sattamī hoti. Kattukammaṭṭhaṃ kriyaṃ bhuso dhāretīti ādhāro.

Kaṭe nisīdati puriso, thāliyaṃ odanaṃ pacati. Tattha kaṭo kattubhūte purise ṭhitaṃ nisīdanakriyaṃ dhāreti, thālī kammabhūte taṇḍule ṭhitaṃ pacanakriyaṃ dhāreti.

So catubbidho byāpikādhāro, opasilesikādhāro, sāmīpikādhāro, vesayikādhāroti.

Tattha yasmiṃ ādheyyavatthu sakale vā ekadese vā byāpetvā tiṭṭhati, so byāpiko. Yathā? Tilesu telaṃ tiṭṭhati, ucchūsu raso tiṭṭhati, jalesu khīraṃ tiṭṭhati, dadhimhi sappi tiṭṭhatīti.

Yasmiṃ ādheyyavatthu allīyitvā vā tiṭṭhati, adhiṭṭhitamattaṃ hutvā vā tiṭṭhati, so opasilesiko. Yathā? Ukkhaliyaṃ ācāmo tiṭṭhati, ghaṭesu udakaṃ tiṭṭhati, āsane nisīdati bhikkhu, pariyaṅke rājā seti.

Yo pana attho ādheyyassa avatthubhūtopi tadāyattavuttidīpanatthaṃ ādhārabhāvena vohariyati, so sāmīpiko nāma. Yathā? Gaṅgāyaṃ ghoso tiṭṭhati, sāvatthiyaṃ viharati bhagavāti [a. ni. 1.1].

Yo ca attho attanā vinā ādheyyassa aññatthattaṃ kriyaṃ sampādetuṃ asakkuṇeyyattā ādhārabhāvena vohariyati, yo ca ādheyyassa anaññābhimukhabhāvadīpanatthaṃ ādhārabhāvena vohariyati, so vesayiko nāma. Yathā? Ākāse sakuṇā pakkhanti, bhūmīsu manussā caranti, udake macchā caranti, bhagavantaṃ pādesu vandati, pādesu patitvā rodati, pāpasmiṃ ramatī mano [dha. pa. 116], pasanno buddhasāsaneti [dha. pa. 368].

324. Nimitte [ka. 310; rū. 324; nī. 641; caṃ. 2.1.89; pā. 2.3.36].

Niminanti sañjānanti etenāti nimittaṃ, nemittakasahabhāvino saññāṇakāraṇassetaṃ nāmaṃ, tasmiṃ nimitte sattamī hoti.

Dīpi cammesu haññate, kuñjaro dantesu haññate, musāvāde pācittiyaṃ [pāci. 2], omasavāde pācittiyaṃ [pāci. 14] iccādi.

325. Yambhāvo bhāvalakkhaṇaṃ [ka. 313; rū. 327; nī. 644; caṃ. 2.1.90; pā. 2.3.37; ‘yabbhā vo’ (bahūsu)].

Yādiso bhāvo yambhāvo, lakkhiyati etenāti lakkhaṇaṃ, bhāvantarassa lakkhaṇaṃ bhāvalakkhaṇaṃ, yambhāvo bhāvantarassa lakkhaṇaṃ hoti, tasmiṃ bhāve gamyamāne sattamī hoti, chaṭṭhīpi dissati.

Acirapakkantassa sāriputtassa brāhmaṇo kālamakāsi [ma. ni. 2.452 (visadisaṃ)], appamattassa te viharato itthāgāropi te appamatto viharissati [saṃ. ni. 1.129 (visadisaṃ)] iccādi.

Imasmiṃ sati idaṃ hoti, imasmiṃ asati idaṃ na hoti [saṃ. ni. 2.21], acirapakkante bhagavati brāhmaṇo kālamakāsi, sabbe maggā vivajjanti, gacchante lokanāyake [ma. ni. aṭṭha. 2.22]. Gāvīsu duyhamānāsu gato, gāvīsu duddhāsu āgato iccādi.

Kvaci paṭhamāpi bahulaṃ dissati, gacchanto so bhāradvājo, addasā accutaṃ isiṃ [jā. 2.22.2007 (addassa)]. Yāyamāno mahārājā, addā sīdantare nage [jā. 2.22.566] iccādi.

Pubbaṇhasamaye gato, sāyanhasamaye āgato iccādi vesayikādhāro eva.

Tathā akāle vassatī tassa, kāle tassa na vassati [jā. 1.2.88; 1.8.48]. Ito satasahassamhi, kappe uppajji nāyako [apa. thera 2.54.28] iccādi.

326. Chaṭṭhī cānādare [ka. 305; rū. 323; nī. 633; caṃ. 2.1.91; pā. 2.3.38].

‘Anādaro’ti dvinnaṃ lakkhaṇa, lakkhitabbakriyānaṃ ekappahārena pavattiyā adhivacanaṃ, anādarabhūte bhāvalakkhaṇe gamyamāne sattamī chaṭṭhī ca hoti.

Maccu gacchati ādāya, pekkhamāne mahājane. Ākoṭayanto so neti, sivirājassa pekkhato [jā. 2.22.2122 (teneti)]. Akāmakānaṃ mātāpitūnaṃ rudantānaṃ pabbaji, anagāriyupetassa, vippamuttassa te sato. Samaṇassa na taṃ sādhu, yadaññamanusocati [jā. 1.7.107 (yaṃ petamanusocasi)].

327. Yato niddhāraṇaṃ [ka. 304; rū. 322; nī. 632; caṃ. 2.1.92; pā. 2.3.41].

Jāti, guṇa, kriyā, nāmehi samudāyato ekadesassa puthakkaraṇaṃ niddhāraṇaṃ, yato taṃ niddhāraṇaṃ jāyati, tasmiṃ samudāye chaṭṭhī, sattamiyo honti.

Jātiyaṃ tāva –

Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo.

Guṇe –

Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhāgāvīsu sampannakhīratamā.

Kriyāyaṃ –

Addhikānaṃ dhāvanto sīghatamo, addhikesu dhāvanto sīghatamo.

Nāme –

Āyasmā ānando arahataṃ aññataro, arahantesu aññataro iccādi.

Idha nānāttasattamī vuccate.

Kammatthe sattamī, bhikkhūsu abhivādenti [pārā. 517], puttaṃ muddhani cumbitvā, purisaṃ nānābāhāsu gahetvā [saṃ. ni. 2.63] iccādi.

Atha vā ‘muddhani, bāhāsū’ti ādhāre eva bhummaṃ. Yathā? Rukkhaṃ mūle chindati, rukkhaṃ khandhe chindati, purisaṃ sīse paharati, bhagavantaṃ pādesu vandati.

Karaṇe ca sattamī, hatthesu piṇḍāya caranti [mahāva. 119], pattesu piṇḍāya caranti, pathesu gacchanti, sopi maṃ anusāseyya, sampaṭicchāmi matthake [mi. pa. 6.4.8].

Sampadāne ca sattamī, saṅghe dinne mahapphalaṃ, saṅghe gotamī dadeyyāsi, saṅghe dinne ahañceva pūjito bhavissāmi [ma. ni. 3.376], viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ [pe. va. 329]. Etesu pana visayasattamīpi yujjati.

Apādāne ca sattamī, gadalīsu gaje rakkhantiiccādi.

Sāmissarādiyoge pana chaṭṭhī sattamī ca hoti, gunnaṃ sāmi, gosu sāmi, gunnaṃ issaro, gosu issaro, gunnaṃ adhipati, gosu adhipati, gunnaṃ dāyādo, gosu dāyādo, gunnaṃ sakkhi, gosu sakkhi, gunnaṃ patibhū, gosu patibhū, gunnaṃ pasuto, gosu pasuto, āyutto kaṭakaraṇassa, āyutto kaṭakaraṇeti, etesu pana sambandhe chaṭṭhī, visayādhāre sattamī. Ñāṇasmiṃ pasanno, ñāṇasmiṃ ussukkoti visayādhāre sattamī. Ñāṇena pasanno, ñāṇena ussukkoti karaṇe tatiyā.

328. Sattamyādhikye [ka. 314; rū. 328; nī. 645; caṃ. 2.1.60; pā. 2.3.9; 1.4.87].

Adhikabhāvatthe upena yuttā liṅgamhā sattamī hoti.

Upa khāriyaṃ doṇo, upa nikkhe kahāpaṇaṃ, atirekadoṇā khārī, atirekakahāpaṇaṃ nikkhanti vuttaṃ hoti.

329. Sāmittedhinā [caṃ. 2.1.61; pā. 2.3.9; 1.4.97].

Sāmibhāvatthe adhinā yuttā liṅgamhā sattamī hoti.

Adhi brahmadatte pañcālā, adhi pañcālesu brahmadatto, adhi devesu buddho. Tattha ‘adhi brahmadatte pañcālā’ti brahmadattissarā pañcālaraṭṭhavāsinoti vadanti, ‘pañcālā’ti vā janapadanāmattā bahuvacanaṃ, kadāci pañcālarājā brahmadatte kāsiraññe issaro, kadāci brahmadatto pañcālaraññe issaroti attho.

330. Sabbādito sabbā [caṃ. 2.1.72; pā. 2.3.27].

Hetvatthehi yoge sabbādīhi sabbanāmehi hetvatthe sabbā vibhattiyo honti.

Kiṃ kāraṇaṃ, kena kāraṇena [jā. aṭṭha. 4.15 mātaṅgajātakavaṇṇanā], kiṃ nimittaṃ, kena nimittena, kiṃ payojanaṃ, kena payojanena, kenaṭṭhena [dha. sa. aṭṭha. nidānakathā], kena vaṇṇena [saṃ. ni. 1.234], kimatthaṃ, kuto nidānaṃ [pārā. 42], kissa hetu [pārā. 39], kasmiṃ nidāne, etasmiṃ nidāne [pārā. 42], etasmiṃ pakaraṇe [pārā. 42] iccādi.

Sattamīvibhattirāsi niṭṭhito.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Kārakakaṇḍo niṭṭhito.

4. Samāsakaṇḍa

Atha yuttatthānaṃ syādyantapadānaṃ ekatthībhāvo vuccate. Ekatthībhāvoti ca idha samāso vuccati. So ca samāso chabbidho abyayībhāvo, tappuriso, kammadhārayo, digu, bahubbīhi, dvandoti.

Abyayībhāvasamāsa

Tattha abyayībhāvo paṭhamaṃ vuccate. Byayo vuccati vikāro, natthi byayo etassāti abyayo, abyayo hutvā bhavatīti abyayībhāvo, nānāliṅga, vibhatti, vacanesu rūpavikārarahito hutvā bhavatīti attho, sabbaliṅga,-vibhatti, vacanesupi yebhuyyena ekarūpena pavattatīti vuttaṃ hoti.

Abyayanti vā upasagganipātānaṃ eva nāmaṃ, ayaṃ pana pakati abyayaṃ na hoti, asaṅkhyehi saha ekatthatāvasena abyayaṃ hoti, iti anabyayampi abyayaṃ bhavatīti abyayībhāvo.

331. Syādisyādinekatthaṃ [ka. 316; rū. 331; nī. 675; caṃ. 2.2.1; pā. 2.1.4].

Adhikārasuttamidaṃ. Syādi vuccati syādyantapadaṃ, ‘syādinā’ti syādyantapadena, eko attho yassa taṃ ekatthaṃ, syādipadaṃ syādipadena saha ekatthaṃ hotīti attho.

Ettha ca ‘syādī’ti vacanena upasagga, nipātehi saddhiṃ sabbāni nāmikapadāni nāmapaṭirūpakāni ca saṅgaṇhāti, tyādyantapadāni nivatteti.

Tattha nāmapaṭirūpakāni nāma ‘yevāvanakadhammā’ iccādīni. Tathā saññāsaddabhāvaṃ pattāni ‘‘atthipaccayo, natthipaccayo, atthikhīrā brāhmaṇī, aññāsikoṇḍañño, makkhaligosālo’’ iccādīsu ‘atthi’ iccādīni.

‘Ekattha’nti etena dvandasamāsepi padānaṃ ekakattu, ekakammādibhāvena ekatthībhāvo vutto hotīti.

332. Asaṅkhyaṃ vibhattisampattisamīpasākalyābhāvayathāpacchāyugapadatthe [ka. 319; rū. 330; nī. 696; caṃ. 2.2.2; pā. 2.1.6].

‘Asaṅkhya’nti upasaggapadaṃ nipātapadañca vuccati. Taṃ dvayampi hi ekatta, bahuttasaṅkhyaṃ paṭicca rūpavikārarahitattā ‘asaṅkhya’nti vuccati. Vibhatyatthe, sampatyatthe, samīpatthe, sākalyatthe, abhāvatthe, yathātthe, pacchātthe, yugapadatthe pavattaṃ asaṅkhyaṃ nāma syādipadaṃ aññena syādipadena saha ekatthaṃ hoti. Ayañca samāso anvatthavasena ‘asaṅkhyo’ti ca ‘abyayībhāvo’ti ca vuccati.

Vibhatyatthe tāva –

Adhitthi. Ettha ca adhito si, tassa ‘asaṅkhyehi sabbāsa’nti suttena lopo, itthito su, ‘adhi itthīsū’ti vākyaṃ, tassa ca atthaṃ kathentena niccasamāsattā aññapadena viggaho kātabbo ‘‘itthīsu pavattā kathā’’ti vā ‘‘itthīsu pavatto vacanapatho’’ti vā ‘‘itthīsu pavattaṃ vacana’’nti vā, tato purimasuttena ekatthasaññā, iminā suttena asaṅkhyekatthasaññā ca kariyate, ekatthasaññāya pana katāya vākyatthāya payuttānaṃ vibhattīnaṃ attho ekatthapadena vutto hoti, tadā vibhattiyo vuttatthā nāma.

Idāni vuttatthānaṃ appayogārahattā lopavidhānamāha.

333. Ekatthatāyaṃ [ka. 316; rū. 331; nī. 675; caṃ. 2.1.39; pā. 2.4.71; 1.2.45, 46].

Eko attho yesaṃ tāni ekatthāni, ‘attho’ti cettha padantare kattu, kammādibhāvena vidheyyo padhānattho eva veditabbo. Tathā hi ‘rājaputto’ti ettha puttasaddattho eva tathāvidheyyo hoti, na rājasaddattho, sabbañca vacanavākyaṃ nāma vidheyyatthehi eva sijjhati, no aññathā, yasmā ca ‘rājaputto’ti etaṃ puttasaddatthasseva nāmaṃ hoti, na rājasaddatthassa, tasmā eko padhānabhūto puttasaddattho eva tesaṃ dvinnaṃ saddānaṃ attho nāma hoti, na rājasaddatthoti, ekatthānaṃ bhāvo ekatthatā, ekatthībhāvoti vuttaṃ hoti. So tividho samāso, taddhito, dhātupaccayanto cāti. Tissaṃ tividhāyaṃ ekatthatāyaṃ sabbāsaṃ vuttatthānaṃ syādivibhattīnaṃ lopo hotīti iminā sussa lopo. Bahulādhikārattā pana aluttasamāsopi dissati.

334. Taṃ napuṃsakaṃ [ka. 320; rū. 335; nī. 698; caṃ. 2.2.15; pā. 2.4.18].

Taṃ asaṅkhyaṃ nāma ekatthaṃ napuṃsakaṃ hotīti iminā adhitthīsaddassa napuṃsakabhāvaṃ katvā tato syādyuppatti.

335. Syādīsu rasso [ka. 342; rū. 337; nī. 734; caṃ. 2.2.84; pā. 1.2.47].

Napuṃsakassa ekatthassa rasso hoti syādīsu vibhattīsūti iminā īkārassa rasso.

336. Pubbasmāmādito [ka. 343; rū. 338; nī. 375; caṃ. 2.1.40; pā. 1.1.41].

Pubbaamādi nāma pubbapadatthapadhānabhūto asaṅkhyasamāso vuccati, tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, ādisaddena cettha paṭhamāvibhattipi gayhati. Atha vā amādi vuccati tappuriso, tato pubbaṃ nāma asaṅkhyasamāso, iti amādito pubbabhūtā asaṅkhyekatthā parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hotīti iminā adhitthisaddato sabbavibhattīnaṃ lopo.

Adhitthi tiṭṭhati, itthīsu pavattā kathā tiṭṭhatīti attho. Adhitthi tiṭṭhanti, itthīsu pavattā kathāyo tiṭṭhantīti attho. Esa nayo sesavibhattīsu sesavacanesu sesaliṅgesu ca. Evaṃ sabbaliṅgesu sabbavibhattīsu sabbavacanesu ca ekeneva rūpena tiṭṭhati, tasmā ayaṃ samāso rūpavikārarahitattā ‘abyayībhāvo’ti vuccati.

Ettha ca vibhatyattho nāma ‘‘adhitthi, bahigāmaṃ, uparigaṅga’’ miccādīsu sampatyādīhi visesatthehi rahito kevalo vibhattīnaṃ attho vuccati. Viggahe pana ‘‘kathā, pavattā’’ iccādīni samāsasāmatthiyena viditāni atthapadāni nāma, adhisaddassa atthapadānītipi vadanti. Evaṃ adhikumāri, adhivadhu, adhijambuiccādi.

Attani pavatto dhammo, pavattā vādhammāti atthe vibhattīnaṃ lope kate adhiattasaddassa napuṃsakabhāvaṃ katvā tato syādyuppatti, ‘pubbasmāmādito’ti syādīnaṃ lope sampatte –

337. Nātomapañcamiyā [ka. 341; rū. 336; nī. 733; caṃ. 2.1.41; pā. 2.4.83; mu. 4.3.374].

Akārantamhā asaṅkhyekatthā paraṃ sabbāsaṃ vibhattīnaṃ lopo na hoti, pañcamīvajjitānaṃ vibhattīnaṃ aṃ hoti.

Ajjhattaṃ dhammo jāyati, ajjhattaṃ dhammā jāyanti, ajjhattaṃ dhammaṃ passati, ajjhattaṃ dhamme passanti.

Apañcamiyāti kiṃ? Ajjhattā apeti, ajjhattehi apeti.

338. Vā tatiyāsattamīnaṃ [ka. 341; rū. 336; nī. 733; caṃ. 2.1.42; pā. 2.4.84; mu. 4.3.375].

Akārantamhā asaṅkhyekatthā paraṃ tatiyā, sattamīnaṃ vikappena aṃ hoti.

Ajjhattaṃ dhammena vattati ajjhattena vā, ajjhattaṃ dhammehi vattati ajjhattehi vā, ajjhattaṃ dhammassa deti, ajjhattaṃ dhammānaṃ deti, ajjhattā dhammā apeti, ajjhattehi dhammehi apeti, ajjhattaṃ dhammassa santakaṃ, ajjhattaṃ dhammānaṃ santakaṃ, ajjhattaṃ dhamme tiṭṭhati ajjhatte vā, ajjhattaṃ dhammesu tiṭṭhati ajjhattesu vā. Ettha ca ‘ajjhattaṃ dhammo’ti ajjhattabhūto dhammo, ‘ajjhattaṃ dhammā’ti ajjhattabhūtā dhammā iccādinā attho veditabbo. Attānaṃ adhikicca pavatto pavattāti vā vuttepi attassa ādhārabhāvo sijjhatiyeva. Evaṃ adhicittaṃ, attani visuṃ visuṃ pavattaṃ pavattāni vā paccattaṃ. Ettha ca ‘‘ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhātī’’ti [dha. sa. aṭṭha. 350; saṃ. ni. aṭṭha. 2.2.32] pāṭho atthi, tasmā pañcamiyā aṃbhāvavajjanaṃ appakattāti daṭṭhabbaṃ. ‘‘Ajjhattā dhammā, bahiddhā dhammā’’ti [dha. sa. tikamātikā 20] pāṭho atthi, tasmā paṭhamādīnampi vikappo labbhatīti.

Sampattiatthe –

Sampannaṃ brahmaṃ sabrahmaṃ, ‘brahma’nti vedo vuccati. Ettha ca ‘akāle sakatthassā’ti suttena sahasaddassa sādeso, bhikkhānaṃ samiddhi subhikkhaṃ, ‘syādīsu rasso’ti suttena katanapuṃsakassa rassattaṃ.

Samīpe –

Nagarassa samīpaṃ upanagaraṃ, kumbhassa samīpaṃ upakumbhaṃ, maṇikāya samīpaṃ upamaṇikaṃ, vadhuyā samīpaṃ upavadhu, gunnaṃ samīpaṃ upagu, ‘gossū’ti suttena ossa uttaṃ.

Sākalye –

Tiṇena saha sakalaṃ satiṇaṃ, tiṇena saddhiṃ sakalaṃ vatthuṃ ajjhoharatīti attho. Sahasaddassa sādeso.

Abhāve –

Makkhikānaṃ abhāvo nimmakkhikaṃ, darathānaṃ abhāvo niddarathaṃ, bhikkhānaṃ abhāvo dubbhikkhaṃ, abhāvatthopi dusaddo atthi. Yathā? Dussīlo duppaññoti. Ettha ca ‘sampannaṃ brahma’ntiādinā saddabyākaraṇesu atthavacanaṃ saddatthavibhāvanamattaṃ. Suttantesu pana imesaṃ padānaṃ yuttaṃ abhidheyyatthaṃ ñatvā tadanurūpaṃ atthavacanampi veditabbaṃ.

Yathāsaddatthe –

Rūpassa sabhāvassa yogyaṃ anurūpaṃ, attānaṃ attānaṃ paṭicca pavattaṃ paccattaṃ, aḍḍhamāsaṃ aḍḍhamāsaṃ anugataṃ anvaḍḍhamāsaṃ, gharaṃ gharaṃ anugataṃ anugharaṃ, vassaṃ vassaṃ anugataṃ anuvassaṃ, jeṭṭhānaṃ anupubbaṃ anujeṭṭhaṃ, sattiyā anurūpaṃ yathāsatti, balassa anurūpaṃ yathābalaṃ, kamassa anurūpaṃ yathākkamaṃ. Evaṃ yathāsaṅkhyaṃ, yathālābhaṃ. Sotassa paṭilomaṃ paṭisotaṃ, paṭivātaṃ, paṭisaddaṃ.

Pacchāpadatthe –

Rathassa pacchā anurathaṃ.

Yugabhūto padattho yugapadattho, sahabhāvīatthadvayassetaṃ nāmaṃ. Tattha asaniphalena saha pavattaṃ cakkaṃ sacakkaṃ, gadāvudhena yugaḷapavattaṃ vāsudevassa cakkāvudhantipi vadanti [yugapadatthe sacakkaṃ nidhehi, (moggallānavuttiyaṃ). cakkena yugapata dhehi sacakkaṃ, (mugdhabodhavuttiyaṃ). he bisaṇu! cakkena saha yugapadekakāle gadaṃ dhāraya. (mugdhabodhaṭīkāyaṃ 226 piṭṭhe)], sahassa sattaṃ.

339. Yathā natulye [ka. 319; rū. 330; nī. 696; caṃ. 2.2.3; pā. 2.1.7].

Tulyato aññasmiṃ atthe pavatto yathāsaddo syādinā saha ekattho hoti [moggallāne aññathāvutti dassitā].

Yathāsatti, yathābalaṃ, yathākkamaṃ, ye ye vuḍḍhā yathāvuḍḍhaṃ, vuḍḍhānaṃ paṭipāṭi vā yathāvuḍḍhaṃ.

Natulyeti kiṃ? Yathā devadatto, tathā yaññadatto.

340. Yāvāvadhāraṇe [ka. 319; rū. 330; nī. 696; caṃ. 2.2.4; pā. 2.1.8].

Avadhāraṇaṃ vuccati paricchindanaṃ, avadhāraṇe pavatto yāvasaddo syādinā saha ekattho bhavati.

Yattakaṃ attho vattatīti yāvadatthaṃ, dāgamo. Yattakaṃ jīvo vattatīti yāvajīvaṃ, yattakaṃ āyu vattatīti yāvatāyukaṃ, takāra, kakārā āgamā.

341. Parāpābahitiropurepacchā vā pañcamyā [ka. 319; rū. 330; nī. 696; caṃ. 2.2.7; pā. 2.1.12, 13; ‘payyapā…’ (bahūsu)].

Pari, apa, āiccādayo saddā pañcamyantena syādinā saha ekatthā bhavanti vā.

Pabbatato pari samantā vassīti devo paripabbataṃ paripabbatā vā, pabbataṃ vajjetvā vassīti attho. Pabbatato bahiddhā apapabbataṃ apapabbatā vā, pāṭaliputtato bahiddhā vassīti devo āpāṭaliputtaṃ āpāṭaliputtā vā, ākumārehi kaccāyanassa yaso vattatīti ākumāraṃ ākumārā vā, ābhavaggā bhagavato yaso vattatīti ābhavaggaṃ ābhavaggā vā, āpāṇakoṭiyā saraṇagamanaṃ vattatīti āpāṇakoṭikaṃ, kāgamo. Gāmato bahi bahigāmaṃ bahigāmā vā, evaṃ bahinagaraṃ, bahileṇaṃ, pabbatato tiro tiropabbataṃ tiropabbatā vā, evaṃ tiropākāraṃ, tirokuṭṭaṃ. Ettha ca ‘tiro’ti parabhāgo vuccati. Bhattamhā pure purebhattaṃ purebhattā vā, aruṇamhā pure purāruṇaṃ purāruṇā vā, bhattassa pacchā pacchābhattaṃ pacchābhattā vā.

342. Samīpāyāmesvanu [ka. 319; rū. 330; nī. 696; caṃ. 2.2.9; pā. 2.1.15, 16].

Samīpe āyāme ca pavatto anusaddo syādinā saha ekattho bhavati vā.

Vanassa samīpaṃ anuvanaṃ, asani anuvanaṃ gatā, gaṅgaṃ anuyātā anugaṅgaṃ, bārāṇasī.

343. Oro pari paṭi pāre majjhe heṭṭhuddhādhonto vā chaṭṭhiyā [ka. 319; rū. 330; nī. 696; caṃ. 2.2.11; pā. 2.1.18; ‘orepari…’ (bahūsu)].

Orādayo saddā chaṭṭhīyantena syādinā saha ekatthā bhavanti vā.

Ettha ca ore, pāre, majjhesaddesu ‘tadaminādīnī’ti suttena ekāro, gaṅgāya oraṃ oregaṅgaṃ, sikharassa upari uparisikharaṃ. Evaṃ uparipāsādaṃ, uparimañcaṃ, uparipabbataṃ, sotassa paṭilomaṃ paṭisotaṃ. Evaṃ paṭivātaṃ, yamunāya pāraṃ pāreyamunaṃ, gaṅgāya majjhaṃ majjhegaṅgaṃ, pāsādassa heṭṭhā heṭṭhāpāsādaṃ, heṭṭhāmañcaṃ, gaṅgāya uddhaṃ uddhaṃgaṅgaṃ, gaṅgāya adho adhogaṅgaṃ, pāsādassa anto antopāsādaṃ. Evaṃ antogāmaṃ, antonagaraṃ, antovassaṃ.

Vāti kiṃ? Gaṅgāoraṃ, majjhesamuddasmiṃ iccādi.

344. Tiṭṭhagvādīni [ka. 319; rū. 330; nī. 697; caṃ. 2.2.10; pā. 2.1.17].

Tiṭṭhaguiccādīni asaṅkhyekatthe sijjhanti.

Tiṭṭhanti gāvo yasmiṃ kāle tiṭṭhagu, vahanti gāvoyasmiṃ kāle vahagu, ‘gossū’ti suttena ossa uttaṃ. Āyatiṃ yavo yasmiṃ kāleti āyatiyavo, khale yavo yasmiṃ kāleti khaleyavaṃ. Pubbapade vibhattialopo. Lunā yavā yasmiṃ kāleti lunayavaṃ, ettha ‘lunā’ti lāvitā, luyamānā yavā yasminti luyamānayavaṃ iccādi.

Tathā pāto nahānaṃ yasmiṃ kāleti pātanahānaṃ. Evaṃ sāyanahānaṃ, pāto kammakaraṇakālo yasminti pātakālaṃ. Evaṃ sāyakālaṃ, pāto vassati megho yasminti pātameghaṃ. Evaṃ sāyameghaṃ, pāto gantabbo maggo yasminti pātamaggaṃ. Evaṃ sāyamaggaṃ iccādi. Mahāvuttinā pātosaddassa pātattaṃ. Ettha ca ‘tiṭṭhagu’ iccādīni viggahatthavasena aññapadatthe siddhāni viya dissanti, aññapadassa pana liṅgādīnaṃ vasena tesaṃ rūpavikāro nāma natthi, tasmā abyayarūpattā idha gahitāni, sabbañcetaṃ asaṅkhyasamāsapadaṃ nāma napuṃsakaṃ eva hoti, rassantameva hoti. Sabbavibhattīnañca akārantamhā bahulaṃ aṃ hoti, ikārukārantehi lopo hoti.

Abyayībhāvasamāso niṭṭhito.

Tappurisasamāsa

Dutiyātappurisa

Atha amādisamāso vuccate, so tappurisoti ca vuccati. Tassa puriso tappuriso, tappurisasaddena sadisattā ayaṃ samāso tappurisoti vuccati. Yathā hi tappurisasaddo visesanapadatthaṃ jahitvā visesyapadatthe tiṭṭhati, evaṃ ayaṃ samāsopīti.

345. Amādi [ka. 327; rū. 351; nī. 704; caṃ. 2.2.16].

Amādivibhattiyuttaṃ syādyantapadaṃ paṭhamantena syādyantapadena saha ekatthaṃ bhavati, ayañca samāso anvatthavasena ‘‘amādisamāso’’ti ca ‘‘tappurisasamāso’’ti ca vuccati. Iminā amādisahitassa vākyassa amādekatthasaññaṃ katvā vuttatthānaṃ vibhattīnaṃ lopo, tato ekatthapadante syādyuppatti hoti.

So pana samāso dutiyātappuriso, tatiyātappuriso, catutthītappuriso, pañcamītappuriso, chaṭṭhītappuriso, sattamītappurisoti chabbidho. Ekamekasmiñcettha ‘‘niccasamāso, aniccasamāso’’ti ca ‘‘luttasamāso, aluttasamāso’’ti ca duvidho.

Tattha dutiyātappuriso kattuvācakesu gata, nissita,-atīta, atikkanta, patta, āpannaiccādīsu paresu hoti.

Gāmaṃ gatoti gāmagato gāmaṃ gato vā. Evaṃ araññagato, bhūmigato, rājānaṃ nissitoti rājanissito. Evaṃ atthanissito, dhammanissito. Bhavaṃ atīto bhavātīto. Evaṃ bhayātīto, kālātīto, khaṇātīto, pamāṇaṃ atikkantoti pamāṇātikkanto, sukhaṃ pattoti sukhappatto. Evaṃ dukkhappatto, sotaṃ āpannoti sotāpanno. Evaṃ nirodhasamāpanno, addhānamaggaṃ paṭipannoti addhānamaggappaṭipanno, rukkhaṃ ārūḷhoti rukkhārūḷho, rathārūḷho, oghaṃ tiṇṇoti oghatiṇṇo oghaṃ tiṇṇo vā iccādi.

Kammupapadavihitehi kitantapadehi pana niccasamāsoyeva, kumbhaṃ karotīti kumbhakāro, rathakāro, pattaṃ gaṇhātīti pattaggāho, atthaṃ kāmetīti atthakāmo, dhammakāmo, vinayaṃ dhāretīti vinayadharo, dhammadharo, brahmaṃ carati sīlenāti brahmacārī, bhavapāraṃ gacchati sīlenāti bhavapāragū, sabbaṃ jānātīti sabbaññū, atthaññū, dhammaññūiccādi.

Bahulādhikārattā ta, tavantu, tāvī, anta, māna, tuna, tvāna, tvā, tuṃ, tavepaccayantesu paresu samāso na hoti, vassaṃ vuttho, odanaṃ bhutto, odanaṃ bhuttavā, odanaṃ bhuttāvī, dhammaṃ suṇanto, dhammaṃ suṇamāno dhammaṃ sotuna, dhammaṃ sutvāna, dhammaṃ sutvā, dhammaṃ sotuṃ, dhammaṃ sotave.

Iti dutiyātappuriso.

Tatiyātappurisa

Tatiyātappuriso kammavācakesu kitantesu ca sampanna, sahagatādīsu ca pubba, sadisa, sama, ūnattha, kalaha, nipuṇa,-missaka, sakhilādīsu ca paresu hoti.

Buddhena bhāsito buddhabhāsito. Evaṃ buddhadesito, buddhapaññatto, buddharakkhito, satthārā vaṇṇito satthuvaṇṇito, viññūhi garahito viññugarahito, viññupasattho, issarena kataṃ issarakataṃ, attanā kataṃ sayaṃkataṃ, parehi kataṃ paraṃkataṃ, bindāgamo. Sukehi āhaṭaṃ sukāhaṭaṃ, raññā hato rājahato, rogena pīḷito rogapīḷito, agginā daḍḍho aggidaḍḍho, sappena daṭṭho sappadaṭṭho, sallena viddho sallaviddho, icchāya apakato abhibhūto icchāpakato.

Sīlena sampanno sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyasampayogo, piyavippayogo, jātiyā andho jaccandho, guṇahīno, guṇavuḍḍho, catuvaggena saṅghena karaṇīyaṃ kammaṃ catuvaggakaraṇīyaṃ. Evaṃ pañcavaggakaraṇīyaṃ, kākehi peyyā kākapeyyā, nadī.

Ekakkharesu parapadesu niccasamāso, urena gacchatīti urago, pādena pivatīti pādapo iccādi.

Kvaci majjhepadalopo, guḷena saṃsaṭṭho odano guḷodano. Evaṃ khīrodano, assena yutto ratho assaratho. Evaṃ ājaññaratho, maggena sampayuttaṃ cittaṃ maggacittaṃ, jambuyā paññāto dīpo jambudīpo, ekena adhikā dasa ekādasa iccādi.

Pubbādīsu – māsena pubbo māsapubbo, mātarā sadiso mātusadiso. Evaṃ mātusamo, pitusamo, ekena ūnā vīsati ekūnavīsati, sīlena vikalo sīlavikalo, asinā kalaho asikalaho, vācāya nipuṇo vācānipuṇo. Evaṃ yāvakālikasammissaṃ, vācāsakhilo, satthārā sadiso satthukappo, puññena attho puññattho, puññena atthiko puññatthiko. Evaṃ seyyatthiko, mahagghatthiko, guṇena adhiko guṇādhiko iccādi.

Bahulādhikārā kvaci samāso na hoti, pharasunā chinnaṃ, kākehi pātabbā, dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā iccādi.

Iti tatiyātappuriso.

Catutthītappurisa

Catutthītappuriso tadatthe vā attha, hita, deyyādīsu vā paresu hoti.

Kathinassa dussaṃ kathinadussaṃ, kathinatthāya ābhaṭaṃ dussanti attho. Evaṃ kathinacīvaraṃ, kathināya dussaṃ, kathināya cīvarantipi yujjati, kathinatthārāyāti attho. Cīvarāya dussaṃ cīvaradussaṃ. Evaṃ cīvaramūlaṃ [cīvaramūlyaṃ (rū. nī.)], saṅghassa ābhaṭaṃ bhattaṃ saṅghabhattaṃ, saṅghatthāya vā paṭiyattaṃ bhattaṃ saṅghabhattaṃ. Evaṃ āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ.

Saṅghassa attho saṅghattho, lokassa hito lokahito, buddhassa deyyaṃ buddhadeyyaṃ, buddhassa paṇāmo buddhappaṇāmo. Evaṃ buddhathomanā, buddhupaṭṭhānaṃ, suttassa anulomaṃ suttānulomaṃ. Evaṃ suttānurūpaṃ, suttānukūlaṃ, suttānuguṇaṃ, ṭhānassa arahaṃ ṭhānārahaṃ, rañño arahaṃ rājārahaṃ. Evaṃ rājagghaṃ, rājadeyyaṃ, kattuṃ kāmetīti kattukāmo. Evaṃ gantukāmo, kathetukāmo, daṭṭhukāmo, sotukāmo. Ettha ca tumantassa asaṅkhyattā ‘asaṅkhyehi sabbāsa’nti tato niccaṃ catutthīlopo hoti, samāse kate niccaṃ niggahītalopo ca. ‘‘Saṅghassa dātabbaṃ, saṅghassa dātuṃ’’ iccādīsu samāso na hoti.

Iti catutthītappuriso.

Pañcamītappurisa

Pañcamītappuriso apagamana, bhaya, virati, mocanādiatthesu paresu hoti.

Methunā apetoti methunāpeto, palāsato apagatoti palāsāpagato, nagaramhā niggatoti nagaraniggato, piṇḍapātato paṭikkantoti piṇḍapātappaṭikkanto. Evaṃ gāmanikkhanto, rukkhapatito, sāsanamhā cutoti sāsanacuto, āpattiyā vuṭṭhānaṃ āpattivuṭṭhānaṃ, udakato uggato udakuggato, bhavato nissaṭo bhavanissaṭo, khandhasaṅgahato nissaṭanti khandhasaṅgahanissaṭaṃ, coramhā bhītoti corabhīto, pāpato bhāyati sīlenāti pāpabhīruko, pāpato jigucchati sīlenāti pāpajigucchī, vaṭṭato nibbindatīti vaṭṭanibbinno, kāyaduccaritato virati kāyaduccaritavirati. Evaṃ vacīduccaritavirati, bandhanā mutto bandhanamutto. Evaṃ bandhanamokkho, kammato samuṭṭhitaṃ kammasamuṭṭhitaṃ. Evaṃ kammajātaṃ, kammasambhūtaṃ, kammanibbattaṃ, lokato aggo lokaggo. Evaṃ lokajeṭṭho, lokuttamo, sabbehi jeṭṭho sabbajeṭṭho, sabbehi kaniṭṭho sabbakaniṭṭho. Evaṃ sabbahīno, sabbapacchimo, ukkaṭṭhato ukkaṭṭhoti ukkaṭṭhukkaṭṭho, omakato omakoti omakomako.

Kvaci niccasamāso hoti, mātito jāto mātujo. Evaṃ pitujo, kammajaṃ, cittajaṃ, utujaṃ iccādi.

Iti pañcamītappuriso.

Chaṭṭhītappurisa

Rañño putto rājaputto. Evaṃ rājapuriso, buddhasāvako, samuddaghoso, dhaññānaṃ rāsi dhaññarāsi, mattikāya pattoti mattikāpatto, vikārasambandhe chaṭṭhī, mattikāmayapattoti attho. Evaṃ suvaṇṇakaṭāhaṃ, suvaṇṇabhājanaṃ, pānīyassa thālakaṃ pānīyathālakaṃ.

Samāsamajjhe ī, ūnaṃ bahulaṃ rassattaṃ, daṇḍino kulaṃ daṇḍikulaṃ, hatthipadaṃ, itthirūpaṃ, nadikūlaṃ, naditīraṃ, bhikkhunīnaṃ saṅgho bhikkhunisaṅgho, jambuyā sākhā jambusākhā iccādi.

Anta, māna, niddhāraṇiya, pūraṇa, bhāva, suhitatthehi samāso na hoti, mamaṃ anukubbanto, mamaṃ anukurumāno, gunnaṃ kaṇhā sampannakhīratamā. Vibhattāvadhichaṭṭhiyā pana hotiyeva, narānaṃ uttamo naruttamo, naraseṭṭho, naravaro, gaṇānaṃ uttamo gaṇuttamo, dvipadānaṃ uttamo dvipaduttamo iccādi. Sissānaṃ pañcamo sisso, kappassa tatiyo bhāgo, pakkhassa aṭṭhamī, paṭassa sukkatā, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā. Kvaci hoti, kāyalahutā, cittalahutā, buddhasubuddhatā. Dhammasudhammatā, phalānaṃ suhito, phalānaṃ titto, phalānaṃ asito, karaṇatthe chaṭṭhī.

‘‘Bhaṭo rañño putto devadattassā’’ti ettha ‘rājaputto’ti na hoti aññamaññānapekkhattā. ‘‘Devadattassa kaṇhā dantā’’ti ettha ‘devadattakaṇhadantā’ti na hoti aññasāpekkhattā [nī. 690]. Aññasāpekkhattepi niccaṃ sambandhīpekkhasaddānaṃ samāso hoti vākye viya samāsepi sambandhassa viditattā. Vuttañca ‘‘satipi sāpekkhatte gamakattā samāso hotī’’ti [ka. 328; rū. 352; nī. 691], devadattagurukulaṃ, rājadāsīputto, devadāsīputto iccādi. Tattha devadattassa guru devadattaguru, tassa kulaṃ devadattagurukulanti viggaho. Guruno kulaṃ gurukulaṃ, devadattassa gurukulaṃ devadattagurukulantipi vadanti. ‘‘Rañño māgadhassa bimbisārassa putto’’ti etthapi aññasāpekkhattā ‘bimbisāraputto’ti na hoti, rañño go ca asso ca puriso cāti atthe ‘rājagavassapurisā’ti hoti dvandato pubbapadassa dvandapadehipi paccekaṃ sambandhassa viditattā. Tathā dvandato parapadassapi, narānañca devānañca sārathi naradevasārathi.

Iti chaṭṭhītappuriso.

Sattamītappurisa

Sattamītappurise rūpe saññā rūpasaññā. Ettha ca kārakānaṃ kriyāsādhanalakkhaṇattā kriyāpadeheva sambandho hoti, tasmā akriyavācakena parapadena saddhiṃ samāse jāte majjhe anurūpaṃ kriyāpadaṃ viññāyati, yathā ‘assena yutto ratho assaratho’ iti ‘rūpe saññā’ti rūpe uppannā saññāti attho. Cakkhusmiṃ viññāṇaṃ cakkhuviññāṇaṃ, dhamme rato dhammarato. Evaṃ dhammaruci, dhammagāravo, dāne ajjhāsayo dānajjhāsayo. Evaṃ dānādhimutti, vaṭṭe bhayaṃ vaṭṭabhayaṃ, vaṭṭadukkhaṃ, gāme sūkaro gāmasūkaro, vanamahiṃso, samuddamaccho, itthīsu dhutto itthidhutto, itthisoṇḍo.

Upapadakitantesu niccasamāso [nī. 682], vane caratīti vanacaro, kāmāvacaro, kucchimhi sayatīti kucchissayo, gabbhe setīti gabbhaseyyo, thale tiṭṭhatīti thalaṭṭho, jalaṭṭho, pabbataṭṭho, paṅke jātaṃ paṅkajaṃ. Evaṃ atrajo, khetrajo iccādi. Idha na hoti [nī. 681], bhojane mattaññutā, indriyesu guttadvāro, āsane nisinno, āsane nisīditabbaṃ.

Iti sattamītappuriso.

Luttatappurisa

Tappurisapadānaṃ mahāvuttisuttena kvaci vipallāso.

Uparigaṅgā, heṭṭhānadī, antovihāro, antosamāpatti, haṃsānaṃ rājā rājahaṃso haṃsarājā vā, māsassa aḍḍhaṃ aḍḍhamāsaṃ, kahāpaṇassa aḍḍhaṃ aḍḍhakahāpaṇaṃ, aḍḍhamāsaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ. Evaṃ pubbarattaṃ, pararattaṃ, issa attaṃ. Kāyassa pubbabhāgo pubbakāyo, parakāyo, ahassa pubbo pubbaṇho, majjhaṇho, sāyanho, pubbediṭṭho diṭṭhapubbo, tathāgataṃ diṭṭhapubbo thero, tathāgato diṭṭhapubbo therena iccādi.

Iti luttatappuriso.

Aluttatappurisa

Idāni aluttatappurisā vuccante.

Dīpaṅkaro, pabhaṅkaro, amatandado, purindado, vessantaro, attantapo, parantapo, raṇañjaho, jutindharo, vijjandharo, dassanenapahātabbadhammo, kutojo, tatojo, itojo, bhayato upaṭṭhānaṃ bhayatupaṭṭhānaṃ, kaṭattākammaṃ, kaṭattārūpaṃ, parassapadaṃ, attanopadaṃ, devānamindo, devānaṃpiyatisso, gavampatitthero, pubbenivāso, majjhekalyāṇaṃ, dūrerūpaṃ, santikerūpaṃ, dūrenidānaṃ, santikenidānaṃ, antevāsiko, janesuto, kāmesumicchācāro iccādi [ka. 327; rū. 351; nī. 686].

Iti aluttatappuriso.

Sabbo cāyaṃ amāditappuriso abhidheyyavacano parapadaliṅgo ca.

Amāditappuriso niṭṭhito.

Kammadhārayasamāsa

Atha kammadhārayasaññito paṭhamātappuriso vuccate.

Kammamiva dvayaṃ dhāretīti kammadhārayo. Yathā kammaṃ kriyañca payojanañca dvayaṃ dhāreti kamme sati tassa dvayassa sambhavato, tathā ayaṃ samāso ekassa atthassa dve nāmāni dhāreti imasmiṃ samāse sati ekatthajotakassa nāmadvayassa sambhavatoti [ka. 324; rū. 339; nī. 702].

Api ca kattabbanti kammaṃ, dhāretabbanti dhāriyaṃ, kammañca taṃ dhāriyañcāti kammadhāriyaṃ, yaṃkiñci hitakammaṃ, kammadhāriyasaddasadisattā sabbo cāyaṃ samāso kammadhārayoti vuccati issa attaṃ katvā. Yathā hi kammadhāriyasaddo ekassa atthassa dve nāmāni dhāreti, tathā ayaṃ samāsopīti. So eva uttarapadatthapadhānatāsaṅkhātena tappurisalakkhaṇena yuttattā ‘tappuriso’ti ca vuccati. Bhinnapavattinimittānaṃ dvinnaṃ padānaṃ visesanavisesitabbabhāvena ekasmiṃ atthe pavatti tulyādhikaraṇatā nāma, tena tulyādhikaraṇalakkhaṇena yuttattā ‘tulyādhikaraṇasamāso’ti ca vuccati. So eva ca visesanapadavasena guṇavisesadīpanattā ‘visesanasamāso’ti ca vuccati. Tasmiṃ visesanasamāse –

346. Visesanamekatthena [ka. 324; rū. 339; nī. 702; caṃ. 2.2.18; pā. 2.1.57].

Visesanabhūtaṃ syādyantapadaṃ ekatthena visesyabhūtena syādyantapadena saddhiṃ ekatthaṃ hoti.

Ettha ca visesīyati dabbaṃ visiṭṭhaṃ karīyati etenāti visesanaṃ. Eko attho yassāti ekatthaṃ, ‘eko’ti samāno, ‘attho’ti abhidheyyattho, nemittakattho, soyeva dvinnaṃ pavattinimittānaṃ adhiṭṭhānaṭṭhena ‘adhikaraṇa’nti ca vuccati. Pavattinimittānañca adhiṭṭhānatte sati padānampi adhiṭṭhānatā siddhā hoti. Iti ekatthanti tulyādhikaraṇaṃ, samānādhikaraṇanti vuttaṃ hoti, tena ekatthena. ‘Ekatthaṃ hotī’ti ekatthībhūtaṃ hotīti attho.

So ca samāso navavidho visesanapubbapado, visesanuttarapado, visesanobhayapado, upamānuttarapado, sambhāvanāpubbapado, avadhāraṇapubbapado, nanipātapubbapado, kunipātapubbapado, pādipubbapado cāti.

Tattha visesanapubbapado yathā? Mahāpuriso, mahānadī, mahabbhayaṃ. Ettha ca ‘‘sā senā dissate mahā [jā. 2.22.771], bārāṇasirajjaṃ nāma mahā’’ti [jā. aṭṭha. 1.1.mahāsīlavajātakavaṇṇanā] pāḷi dissati. Tasmā samāsepi tiliṅge nipātarūpo mahāsaddo yujjati. Mahā ca so puriso cāti mahāpuriso, mahā ca sā nadī cāti mahānadī, mahā ca taṃ bhayañcāti mahabbhayaṃ, dvittaṃ saṃyoge ca rassattaṃ. Mahāsaddavevacanena mahantasaddenapi vākyaṃ dassetuṃ yujjati, mahanto puriso mahāpuriso, mahantī nadī mahānadī, mahantaṃ bhayaṃ mahabbhayanti. Ca, tasaddehi ca saddhiṃ paripuṇṇaṃ katvā dassetuṃ yujjati, mahanto ca so puriso cāti mahāpuriso, mahantī ca sā nadī cāti mahānadī, mahantañca taṃ bhayañcāti mahabbhayanti. Mahantasaddo vā mahā hoti, ‘ṭa ntantūna’nti suttena uttarapade pare ntassa sabbassa attaṃ, mahāvuttinā dīgho ca.

Ettha ca dvīhi casaddehi dvinnaṃ padānaṃ sakatthanānāttaṃ dīpeti. Taṃsaddena sakatthanānāttepi sakatthānaṃ adhikaraṇabhūtassa dabbatthassa ekattaṃ dīpeti. Imasmiṃ byākaraṇe visuṃ rūpavidhānakiccaṃ nāma natthi, taṃtaṃsuttavidhānañca tadanurūpaṃ dassitaviggahavākyañca disvā tassa tassa siddhapadassa atthabyañjanavinicchaye ñāte rūpavidhānakiccaṃ siddhaṃ hoti, santo ca so puriso cāti sappuriso, setahatthī, nīluppalaṃ, lohitacandanaṃ.

Visadisaliṅga, vacanāpi saddā ekatthā honti, vinayo ca so pariyatti cāti vinayapariyatti, vinayo ca so piṭakañcāti vinayapiṭakaṃ, avijjā ca sā paccayo cāti avijjāpaccayo, avijjā ca sā nīvaraṇañcāti avijjānīvaraṇaṃ. Evaṃ itthiratanaṃ, sīlañca taṃ guṇo cāti sīlaguṇo, sīlañca taṃ patiṭṭhā cāti sīlapatiṭṭhā iccādi.

Tathā vīsati ca sā purisā cāti vīsatipurisā, satañca taṃ purisā cāti satapurisā, saṅkhārā ca te paccayo cāti saṅkhārapaccayo, aṅgā ca te janapadañcāti aṅgajanapadaṃ, magadhā ca te raṭṭhañcāti magadharaṭṭhaṃ. Evaṃ kāsiraṭṭhaṃ iccādi.

Idha na hoti [rū. 341; nī. 681], puṇṇo mantānīputto, citto gahapati, sakko devarājā, brahmā sahampati iccādi.

Kvaci niccasamāso, kaṇhasappo, lohitamālaṃ iccādi.

Visesanuttarapado yathā? Sāriputtatthero, buddhaghosācariyo, ācariyaguttilo vā, mahosadhapaṇḍito, purisuttamo, purisavaro, purisaviseso iccādi.

Visesanobhayapado yathā? Chinnañca taṃ parūḷhañcāti chinnaparūḷhaṃ, sītañca taṃ uṇhañcāti sītuṇhaṃ, khañjo ca so khujjo cāti khañjakhujjo. Evaṃ andhabadhiro, katañca taṃ akatañcāti katākataṃ, chiddāvachiddaṃ, chinnabhinnaṃ, sittañca taṃ sammaṭṭhañcāti sittasammaṭṭhaṃ, santassa bhāvo saccaṃ, akhemaṭṭhena dukkhañca taṃ aviparītaṭṭhena saccañcāti dukkhasaccaṃ iccādi.

Upamānuttarapado yathā? Sīho viyāti sīho, muni ca so sīho cāti munisīho. Evaṃ munipuṅgavo, buddhanāgo, buddhādicco, raṃsi viyāti raṃsi, saddhammo ca so raṃsi cāti saddhammaraṃsi. Evaṃ vinayasāgaro, samaṇapadumo, samaṇapuṇḍarīko iccādi.

Sambhāvanāpubbapado yathā? Hetu hutvā paccayo hetupaccayo. Evaṃ ārammaṇapaccayo, manussabhūto, devabhūto, dhammo iti saṅkhāto dhammasaṅkhāto, dhammasammato, dhammasaññito, dhammalakkhito, eva iti saṅkhāto saddo evasaddo. Evaṃ casaddo, vāsaddo, ariyabhūto saṅgho ariyasaṅgho. Evaṃ buddhamuni, paccekamuni iccādi. Ettha ca sambhāvanā nāma sāmaññabhūtassa uttarapadatthassa daḷhaṃ katvā thomanā sarūpavisesadīpanā, na guṇamattadīpanāti adhippāyo. Garū pana ‘‘dhammo iti buddhi dhammabuddhi. Evaṃ dhammasaññā, aniccasaññā, dhātusaññā, mātusaññā, pāṇasaññitā, attadiṭṭhi’’ iccādīnipi ettha āharanti, imāni pana ‘‘saraṇaṃ iti gato upagato saraṇaṅgato’’ti padaṃ viya itiluttāni paṭhamātappurisapadāni nāma yujjantīti [rū. 343; nī. 702].

Avadhāraṇapubbapado yathā? Guṇo eva dhanaṃ na maṇisuvaṇṇādīti guṇadhanaṃ. Evaṃ saddhādhanaṃ, sīladhanaṃ, cakkhu eva dvāraṃ na gāmadvārādīti cakkhudvāraṃ. Evaṃ cakkhuvatthu, cakkhundriyaṃ, cakkhāyatanaṃ, cakkhudhātu, khandhā eva bhārā khandhabhārā. Ettha ca yadi bharitabbaṭṭhena bhārā nāma siyuṃ, pañcakkhandhā eva bhārā nāma siyuṃ, na sīsabhāra, aṃsabhārādayo. Khandhā hi niccabhārā honti, itare tāvakālikā, khandhamūlikā cāti. Evaṃ atisayatthasambhāvanatthaṃ khandhā eva bhārāti avadhāraṇavākyaṃ payujjati, na sīsabhārādīnaṃ sabbaso bhārabhāvapaṭikkhipanatthanti. Evaṃ sabbattha, avijjā eva malaṃ na kaṃsamalādikanti avijjāmalaṃ, avijjā eva āsavo na madhvāsavādikoti avijjāsavo. Evaṃ taṇhāsallaṃ, paññāsatthaṃ, paññāloko, paññāpajjoto, rāgaggi, dosaggi, mohaggi iccādi. Garū pana ‘‘dhanaṃ viyāti dhanaṃ, saddhā eva ariyānaṃ dhanaṃ saddhādhanaṃ, satthaṃ viyāti satthaṃ, paññā eva satthaṃ paññāsattha’’nti yojenti, evaṃ sati atisayasambhāvanattho na sijjhati [rū. 343; nī. 702].

347. Nanipātapubbapade nau [ka. 326; rū. 341; nī. 707].

Ñānubandho paṭisedhamhā aññanakāra nivattanattho, nauiccetaṃ syādyantaṃ aññena syādyantena saha ekatthaṃ hoti. Iminā nañe katthasaññaṃ katvā –

348. Ṭa naussa [ka. 333; rū. 344; nī. 717; caṃ. 2.2.20; pā. 2.2.6; ‘‘nau’’ (bahūsu)].

Uttarapade pare nauiccetassa ṭānubandho a hotīti nassa attaṃ.

Na brāhmaṇo abrāhmaṇo. Ettha siyā – kiṃ vijjamānassa vāyaṃ nisedho, udāhu avijjamānassa vāti, kiñcettha – yadi vijjamānassa nisedho, evaṃ sati loke vijjamānā sabbe brāhmaṇā abrāhmaṇā nāma bhaveyyuṃ. Tasmā ‘‘idha jano na brāhmaṇo, tattha jano na brāhmaṇo’’tiādinā desādiniyamaṃ vinā loke vijjamānassa brāhmaṇassa nisedho na yujjati, atha loke avijjamānassa nisedho, evañca sati kiṃ avijjamānassa nisedhena nisedhanīyasseva avijjamānattāti? Vuccate – taṃsadisādiatthesu tabbohārassevāyaṃ nisedho. Tathā hi brāhmaṇasadise abrāhmaṇe kesañci brāhmaṇasaññā saṇṭhāti, saññānurūpañca brāhmaṇavohāro tasmiṃ pavattati, evaṃ pavattassa abrāhmaṇe brāhmaṇavohārassa ayaṃ paṭisedho hoti. Yathā taṃ? Lokasmiṃ bālajanānaṃ micchāsaññāvasena micchāvohāro pavattatiyeva ‘‘rūpaṃ attā, vedanā attā’’ iccādi, tesaṃ tassa micchābhāvakhyāpanatthaṃ paṭisedho yojiyati ‘‘rūpaṃ anattā, vedanā anattā’’ [mahāva. 20] iccādi. Ettāvatā suddhabrāhmaṇasaddassapi micchāvasena taṃsadise atthe pavattisambhavo siddho hoti, nakārassa ca tadatthajotakamattatā siddhā hoti, evañca sati uttarapadatthapadhānatāsaṅkhātaṃ tappurisalakkhaṇampi idha na virujjhati, tasmā abrāhmaṇoti brāhmaṇasadisoti vuttaṃ hoti. Esa nayo tadañña, tabbiruddha, tadabhāvatthādīsu.

Tattha tadaññatthe –

Saṅkhatā dhammā asaṅkhatā dhammā [dha. sa. dukamātikā 8]. Ettha ca na saṅkhatā asaṅkhatā, saṅkhatadhammehi aññe dhammāti attho.

Tabbiruddhe –

Akusalo, kusalapaṭipakkho dhammoti attho.

Tadabhāve –

Na katvā akatvā, karaṇena sabbaso vināti attho.

Duvidho paṭisedho pasajjapaṭisedho, payirudāsapaṭisedho cāti.

Tattha attanā yuttapadatthaṃ pasajja laggetvā paṭisedhetīti pasajjapaṭisedho, tadabhāvamattajotako nakāro, kriyāmattanisedhoti vuttaṃ hoti. Akatvā, akātuṃ, akaronto, na karoti, na kātabbaṃ iccādi.

Pasajjamatte aṭṭhatvā taṃsadisādike paritobhāge uggayha nisedhetabbaṃ atthaṃ asati khipati chaḍḍetīti payirudāso, taṃsadisādijotako, dabbanisedhoti vuttaṃ hoti. Abrāhmaṇo iccādi. Evaṃ asamaṇo, asakyaputtiyo, amitto, mittadhammavidhuroti attho.

349. Ana sare [ka. 334; rū. 345; nī. 718; caṃ. 5.2.119; pā. 6.3.105].

Sare pare nauiccetassa ana hoti.

Na ariyo anariyo, ariyadhammavimukhoti attho. Na āvāso anāvāso, na issaro anissaro. Na īti anīti, ‘ītī’ti upaddavo, na yutto upāyo anupāyo, na ūmi anūmi, na yuttā esanā anesanā, na yutto okāso anokāso, na atikkamma anatikkamma, anādāya, anoloketvā iccādi.

Bahulādhikārā ayuttatthānampi samāso hoti [ka. 336; rū. 347; nī. 689], puna na gāyitabbāti apunageyyā, gāthā, candaṃ na ullokentīti acandamullokikāni, mukhāni, sūriyaṃ na passantīti asūriyapassā, rājakaññā, saddhaṃ na bhuñjati sīlenāti asaddhabhojī. Evaṃ alavaṇabhojī, atthaṃ na kāmentīti anatthakāmā. Evaṃ ahitakāmā, okāsaṃ na kāresīti anokāsaṃkāretvā. Evaṃ animittaṃkatvā, mūlamūlaṃ na gacchatīti amūlamūlaṃgantvā iccādi.

‘‘Puna gāyitabbāti punageyyā, na punageyyā apunageyyā. Atthaṃ kāmentīti atthakāmā, na atthakāmā anatthakāmā. Atha vā na attho anattho, anatthaṃ kāmentīti anatthakāmā’’ iccādinā vākye yojite pana yuttasamāsā honti. Garū pana ‘‘atthaṃ na kāmenti anatthameva kāmentīti anatthakāmā, hitaṃ na kāmenti ahitameva kāmentīti ahitakāmā, phāsuṃ na kāmenti aphāsumeva kāmentīti aphāsukāmā’’ti yojesuṃ, dvādhippāyapadaṃ nāmetaṃ.

Kunipātapubbapade niccasamāsattā aññapadena viggaho, khuddakā nadī kunnadī, khuddako sombho kusombho, khuddakaṃ vanaṃ kubbanaṃ.

350. Sare kada kussuttaratthe [ka. 335; rū. 346; nī. 719].

Sarādike uttarapade pare uttarapadatthe vattamānassa kunipātassa kadi hoti.

Kucchitaṃ annaṃ kadannaṃ, kucchitaṃ asanaṃ kadasanaṃ, kucchito ariyo kadariyo, maccharī.

Sareti kiṃ? Kuputtā, kudārā, kudāsā.

Uttarattheti kiṃ? Kucchito oṭṭho yassāti kuoṭṭho.

351. Kāppatthe [ka. 336; rū. 347; nī. 720].

Uttarapade pare uttarapadatthe ṭhitassa appatthe vattamānassa kunipātassa kā hoti vā.

Appakaṃ lavaṇaṃ kālavaṇaṃ. Evaṃ kāpupphaṃ.

Pādipubbapado ca niccasamāsova, pakaṭṭhaṃ vacanaṃ pāvacanaṃ, dīghattaṃ, pakaṭṭhaṃ hutvā nītaṃ paṇītaṃ, pamukhaṃ hutvā dhānaṃ padhānaṃ. Evaṃ paṭṭhānaṃ, vividhā mati vimati, adhiko devo adhidevo, atireko viseso vā dhammo abhidhammo, sundaro gandho sugandho, kucchito gandho duggandho. Sobhaṇaṃ kataṃ sukataṃ, kucchitaṃ kataṃ dukkaṭaṃ, viparīto patho uppatho. Evaṃ ummaggo, uddhammo, ubbinayoiccādi.

Ayampi kammadhārayasamāso abhidheyyavacano parapadaliṅgo ca.

Kammadhārayasamāso niṭṭhito.

Digusamāsa

Atha digusaṅkhāto paṭhamātappuriso vuccate.

Dve gāvo digu, saṅkhyāpubbattena napuṃsakekattena ca digusaddasadisattā sabbo cāyaṃ samāso digūti vuccati.

352. Saṅkhyādi [ka. 321; rū. 349; nī. 699].

Samāhārekatthe saṅkhyāpubbakaṃ ekatthaṃ napuṃsakaṃ hoti, samāhāravacaneneva ekattañca siddhaṃ.

Dve gāvo digu, ‘gossū’ti suttena ossa uttaṃ, tayo lokā tilokaṃ, tayo lokā ñāṇasmiṃ samāhaṭā sampiṇḍitāti tilokaṃ, tiṇṇaṃ lokānaṃ samāhāroti tilokaṃ, tayo ca te lokā cāti tilokaṃ. Evaṃ tibhavaṃ, tipurisaṃ, tīṇi malāni timalaṃ, tiratanaṃ, tisso saññāyotisaññaṃ, ‘syādīsu rasso’ti rassattaṃ. Cattāro pathā catuppathaṃ, cattāri saccāni catusaccaṃ, catasso disā catuddisaṃ. Evaṃ pañcasikkhāpadaṃ, saḷāyatanaṃ, sattāhaṃ, aṭṭhapadaṃ, navalokuttaraṃ, dasasikkhāpadaṃ, satayojanaṃ, sahassayojanaṃ iccādi.

Imasmiṃ samāhāradigumhi sabbaṃ napuṃsakameva rassantameva ekavacanantameva cāti.

Asamāhāradigu [rū. 350 nī. 703] yathā? Eko puggalo ekapuggalo, tayo bhavā tibhavā, catasso disā catuddisā iccādi.

Saṅkhyāṭhāne pana [ka. 392; rū. 418; nī. 831] dve satāni dvisataṃ. Evaṃ tisataṃ, catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ, dvisahassaṃ, tisahassaṃ, catusahassaṃ, pañcasahassaṃ, dasasahassaṃ.

Dve satasahassāni dvisatasahassaṃ. Evaṃ ‘‘tisatasahassaṃ, catusatasahassaṃ, pañcasatasahassa’’nti vā ‘‘dvisatāni, dve satāni, tisatāni, tīṇi satāni, catusatāni, cattāri satāni, dvisahassāni, dve sahassāni, tisahassāni, tīṇi sahassāni, dvisatasahassāni, dve satasahassānī’’ti vā evaṃ vacanadvayañca vākyañca veditabbaṃ. Evaṃ satasahassepīti.

Ettha siyā – digu nāma saṅkhyāpubbameva siyā, imesu ca sabbaṃ saṅkhyāpadameva hotīti? Digumhi pubbaṃ saṅkhyāpadameva siyā, parapadaṃ pana saṅkhyāpadampi aññampi yujjatīti.

Digusamāso niṭṭhito.

Bahubbīhisamāsa

Atha bahubbīhisamāso vuccate.

Bahavo vīhayo yasmiṃ dese soyaṃ bahubbīhi, tādiso gāmo vā deso vā janapado vā, bahubbīhisaddasadisattā sabbo cāyaṃ samāso bahubbīhīti vuccati. Yathā hi bahubbīhisaddo samāsapadatthe atikkamma gāma, desa, janapadaiccādīnaṃ aññesaṃ padānaṃ atthesu tiṭṭhati, tathā ayaṃ samāsopi. Aññapadatthapadhāno hi bahubbīhisamāso.

So saṅkhepena duvidho tagguṇasaṃviññāṇo, atagguṇasaṃviññāṇo cāti.

Tattha ‘guṇo’ti appadhānabhūto samāsapadānaṃ attho, so aññapadatthassa visesanabhūtattā tassa aññapadatthassa guṇoti atthena tagguṇoti vuccati, viññātabboti viññāṇo, aññapadattho, tagguṇaṃ amuñcitvā tagguṇena saheva viññāṇo aññapadattho yasminti tagguṇasaṃviññāṇo, na tagguṇasaṃviññāṇo atagguṇasaṃviññāṇo, yattha samāsapadattho avayavabhāvena vā sahavidheyyabhāvena vā aññapadatthe antogadho hoti, so tagguṇasaṃviññāṇo. Yathā? Chinnahattho puriso, buddhappamukhassa bhikkhusaṅghassa bhattaṃ deti, saputtadāro āgato, pādayo upasaggā nāmāti.

Ettha ca ‘buddhappamukhassa bhikkhusaṅghassa bhattaṃ detī’ti bhikkhusaṅghassa ca bhattaṃ deti, pamukhabhūtassa buddhassa ca bhattaṃ detīti attho. ‘Saputtadāro āgato’ti puttadārā ca āgatā, puriso ca āgatoti attho. ‘Pādayo upasaggā nāmā’ti pa-kāro ca upasaggo nāma, parādayo ca upasaggā nāmāti attho. Evaṃ yojanārahatā aññapadatthena saha samāsapadatthassa vidheyyatā nāmāti.

Atagguṇasaṃviññāṇo yathā? Dinnasuṅko rājā dānaṃ deti, pabbatādīni khettāni kassati iccādi. Imesu pana samāsapadattho avidheyyo, aññapadattho eva vidheyyo.

Paṭhamābahubbīhi

Paṭhamābahubbīhi, dutiyābahubbīhi, tatiyābahubbīhi, catutthībahubbīhi, pañcamībahubbīhi, chaṭṭhībahubbīhi, sattamībahubbīhi cāti sattavidho.

Tattha paṭhamābahubbīhi sahapubbapada, upamānapubbapada, saṅkhyobhayapada, disantarāḷattha, byatihāralakkhaṇavasena pañcavidho.

Tattha –

353. Vānekamaññatthe [ka. 328; rū. 352; nī. 708].

Anekaṃ syādyantapadaṃ aññapadassa atthe vikappena ekatthaṃ hoti.

Saha vitakkenāti savitakko, vitakkena saha yo vattatīti vā savitakko, samādhi.

Ettha ca ‘saha vitakkenā’ti ettha paṭhamāvibhattiyā atthabhūto aññapadattho vākyasāmatthiyena sijjhati. Na hi kriyākārakarahitaṃ vākyaṃ nāma sambhavati, iminā suttena sahapada, vitakkapadānaṃ samādhisaṅkhātena aññapadatthena ekatthībhāvo hoti, ekatthībhāve ca honte vākye ṭhitānaṃ aññapadānaṃ vibhattīnañca sabbe atthā ekatthabhūtena samāsena vuttā nāma honti, aññapadāni ca vibhattiyo ca vuttatthā nāma, vuttatthānañca attharahitattā payogakiccaṃ natthi, tasmā ‘ekatthatāya’nti suttena vibhattīnaṃ lopo, evaṃ sabbasamāsesu vākyedissamānānaṃ ya, ta, eta, ima, iti, eva, iva, viya, ca, vāiccādīnaṃ aññapadānaṃ mahāvuttisuttena lopo, vibhattīnañca lope sati sarantānaṃ byañjanantānañca samāsapadānaṃ sayameva pakatibhāvo, idha pana ‘sahassa soññatthe’ti suttena sahasaddassa sattaṃ, tato syādyuppatti, savitakko samādhi, savitakkā samādhayo, savitakkā paññā, savitakkā paññāyo, savitakkaṃ jhānaṃ, savitakkāni jhānāni iccādinā sabbaliṅga, vibhatti, vacanehi yojetvā payogasiddhi veditabbā.

Upamānapubbapado yathā? Kāyabyāmānaṃ samapamāṇattā nigrodho iva parimaṇḍalo nigrodhaparimaṇḍalo, nigrodho iva vā parimaṇḍalo yo hotīti so nigrodhaparimaṇḍalo, rājakumāro, saṅkho iva paṇḍaro saṅkhapaṇḍaro, kāko iva sūro kākasūro, sattānaṃ paññācakkhupaṭilābhakaraṇena tesaṃ cakkhu viya bhūtoti cakkhubhūto, lokuttaradhammapaṭilābhakaraṇena tesaṃ dhammo viya bhūtoti dhammabhūto, niccasommahadayatāya brahmā viya bhūtoti brahmabhūto, andho viya bhūto ayanti andhabhūto iccādi.

Saṅkhyobhayapado yathā? Dve vā tayo vā pattā dvittippattā, idha vāsaddāyeva aññapadāni nāma, aniyamabhūto tesaṃ attho aññapadattho nāma. Dvīhaṃ vā tīhaṃ vā dvīhatīhaṃ, cha vā pañca vā vācā chappañcavācā. Evaṃ sattaṭṭhamāsā, ekayojanadviyojanāni iccādi.

Disantarāḷattho yathā? Dakkhiṇassā ca pubbassā ca yadantarāḷaṃ hoti sā dakkhiṇapubbā. Evaṃ pubbuttarā, pacchimuttarā, aparadakkhiṇā, mahāvuttinā pubbapade rassattaṃ. Dakkhiṇā ca sā pubbā cāti dakkhiṇapubbā iccādinā kammadhārayopi yujjati.

Byatihāralakkhaṇe [ka. 328; rū. 352; nī. 708]

354. Tattha gahetvā tena paharitvā yuddhe sarūpaṃ.

Sattamyantaṃ tatiyantañca samānarūpaṃ syādyantapadaṃ tattha gahetvā tena paharitvā yuddhe aññapadatthe ekatthaṃ hoti vā.

355. Ṅi vītihāre [ka. 404; rū. 370].

Aññapadatthavisaye kriyābyatihāre gamyamāne padante ṅānubandho ipaccayo hoti, ettha ikāro rasso eva.

356. Ṅi smiṃca [ka. 403; rū. 354].

Vipaccayante uttarapade pare pubbapadantassa āttaṃ hoti.

Kesesu ca kesesu ca gahetvā idaṃ yuddhaṃ pavattatīti kesākesi, daṇḍehi ca daṇḍehi ca paharitvā idaṃ yuddhaṃ pavattatīti daṇḍādaṇḍi. Evaṃ muṭṭhāmuṭṭhi, musalāmusali.

Iti paṭhamābahubbīhi.

Dutiyābahubbīhi

Āgatā samaṇā imaṃ saṅghārāmaṃ soyaṃ āgatasamaṇo, saṅghārāmo. Ettha ca samāsapadassa attho duvidho vāccattho, abhidheyyattho cāti.

Tattha saṅghārāmassa samaṇehi pattabbabhāvasaṅkhātā kammasatti vāccattho nāma, sattimantabhūto saṅghārāmo abhidheyyattho nāma.

Tattha āgatasamaṇasaddo vāccatthameva ujuṃ vadati, na abhidheyyatthaṃ, āgatasamaṇoti sutvā samaṇehi pattabbabhāvamattaṃ jānāti, saṅghārāmadabbaṃ na jānātīti vuttaṃ hoti, tasmā tassaṃ abhidheyyattho aññena saṅghārāmasaddena ācikkhiyati, vāccatthassa pana tena ujuṃ vuttattā puna vattabbābhāvato dutiyāvibhattiyā ācikkhanakiccaṃ natthi, tasmā saṅghārāmapade dutiyāvibhattisambhavo natthi, liṅgatthamattavisayā paṭhamāvibhatti eva pavattati, puna padantarasambandhe sati ‘‘saṅghārāmaṃ passati āgatasamaṇaṃ, saṅghārāmena gāmo sobhati āgatasamaṇena, saṅghārāmassa pūjeti āgatasamaṇassā’’tiādinā tato sabbā vibhattiyo pavattanti. Esa nayo sabbesu vācakapadesu netabboti.

Āgatasamaṇā sāvatthi, āgatasamaṇaṃ jetavanaṃ, āgacchanti samaṇā imanti vā āgatasamaṇo, vihāro. Ārūḷhā vānarā imaṃ rukkhanti ārūḷhavānaro, rukkho. Sampattā gāmikā yaṃ gāmanti sampattagāmiko. Evaṃ paviṭṭhagāmiko iccādi.

Iti dutiyābahubbīhi.

Tatiyābahubbīhi

Jitāni indriyāni yenāti jitindriyo, samaṇo. Diṭṭho catusaccadhammo yenāti diṭṭhadhammo. Evaṃ pattadhammo, viditadhammo, pariyogāḷhadhammo, katāni catumaggakiccāni yenāti katakicco, bahuvacane sati katāni kiccāni yehi te katakiccā, arahanto. Dhammena adhigatā bhogā yenāti dhammādhigatabhogo, puriso. Evaṃ adhammādhigatabhogo. Evaṃ kattari. Karaṇe pana chinno rukkho yenāti chinnarukkho, pharasu iccādi.

Iti tatiyābahubbīhi.

Catutthībahubbīhi

Dinno suṅko yassa rañño soyaṃ dinnasuṅko, upanītaṃ bhojanaṃ yassāti upanītabhojano, natthi tulo etassāti atulo, ‘ṭa nañssā’ti na-kārassa ṭattaṃ, natthi paṭipuggalo yassāti appaṭipuggalo, natthi sīlaṃ assāti dussīlo, natthi paṭisandhipaññā assāti duppañño, ‘ghapassantassāppadhānassā’ti suttena ghasaññassa āssa rassattaṃ. Natthi sīlaṃ assāti nissīlo, nippañño, apañño, virūpaṃ mukhaṃ assāti dummukho. Evaṃ dummano, dubbaṇṇo, natthi attano uttaro adhiko yassāti anuttaro, ‘ana sare’ti suttena nassa ana.

Idha bāhiratthabahubbīhi nāma vuccati, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, aciraṃ parinibbutassa assāti aciraparinibbuto, māso jātassa assāti māsajāto, dvemāsajāto, eko māso abhisittassa assa raññoti ekamāsābhisitto, ekāhaṃ matassa assāti ekāhamataṃ. Evaṃ dvīhamataṃ, tīhamataṃ, ekāhaṃ paṭicchannāya assāti ekāhappaṭicchannā. Evaṃ dvīhappaṭicchannā, āpatti. Yojanaṃ gatassa assāti yojanagato, dviyojanagato iccādi.

Iti catutthībahubbīhi.

Pañcamībahubbīhi

Niggatā janā asmā gāmāti niggatajano, apagataṃ kāḷakaṃ itoti apagatakāḷako, paṭo. Apagatakāḷakaṃ, vatthaṃ. Apetaṃ viññāṇaṃ yamhāti apetaviññāṇaṃ, matasarīraṃ iccādi.

Iti pañcamībahubbīhi.

Chaṭṭhībahubbīhi

Chinno hattho yassa soti chinnahattho, hatthacchinno, jāto chando yassāti jātachando, chandajāto, sañjātaṃ pītisomanassaṃ yassāti sañjātapītisomanasso, pītisomanassasañjāto, visuddhaṃ sīlaṃ yassāti visuddhasīlo, sīlavisuddho, mahanto kāyo yassāti mahākāyo.

Idha upamānapubbapado nāma vuccati, suvaṇṇassa viya vaṇṇo yassāti suvaṇṇavaṇṇo, brahmuno viya saro yassāti brahmassaro, nāgassa viya gati assāti nāgagati. Evaṃ sīhagati, nāgavikkamo, sīhavikkamo, sīhassa viya hanu assāti sīhahanu, eṇissa viya jaṅghā yassāti eṇijaṅgho, usabhassa viya assa khandhoti usabhakkhandho iccādi.

Rūpaṃ vuccati sabhāvo, yādisaṃ rūpaṃ assāti yathārūpaṃ. Evaṃ tathārūpaṃ, evaṃ rūpaṃ assāti evarūpaṃ, bindulopo. Evaṃ ādi assāti evamādi. Tathā iccādi, iccevamādi, īdisaṃ nāmaṃ yassāti itthannāmo, evaṃnāmo, kīdisaṃ nāmaṃ yassāti kinnāmo, ‘konāmo’ti ettha mahāvuttinā kiṃsaddassa kottaṃ.

Ko samudayo yassa dhammassāti kiṃsamudayo, kā jāti yassāti kiṃjātiko, kiṃnidānaṃ yassāti kiṃnidāno, kati vassāni yassāti kativasso, ko attho assāti kimatthaṃ, vacanaṃ. ‘Kvattho’ti mahāvuttinā kiṃsaddassa kottaṃ, yādiso attho assāti yadattho, tādiso attho assāti tadattho, ediso attho yassa vinayassāti etadattho, vinayo. Etadatthā, vinayakathā. Etadatthaṃ, sotāvadhānaṃ iccādi.

Iti chaṭṭhībahubbīhi.

Sattamībahubbīhi

Sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso, sulabhā bhikkhā yasmiṃ janapade soyaṃ subhikkho, dullabhā bhikkhā yasminti dubbhikkho, bahavo gāmā asmiṃ janapadeti bahugāmo. Evaṃ bahujano, gāmo. Natthi gāmakhettaṃ yasmiṃ araññe tayidaṃ agāmakaṃ, samāsante ko. Saṃvijjanti manussā yasmiṃ gāme samanusso, na vijjanti manussā yasmiṃ gāme amanusso iccādi.

Iti sattamībahubbīhi.

Bhinnādhikaraṇabahubbīhi

Bhinnādhikaraṇabahubbīhi nāma vuccati, ekarattiṃ vāso assāti ekarattivāso, samānena janena saddhiṃ vāso assāti samānavāso, ubhato kammato uppannaṃ byañjanadvayaṃ assāti ubhatobyañjano, aluttasamāso. Evaṃ kaṇṭhasmiṃ kāḷo assāti kaṇṭhekāḷo, urasmiṃ lomāni assāti urasilomo, yassa hatthe patto atthīti pattahattho. Evaṃ asihattho, daṇḍahattho, chattaṃ pāṇimhi assāti chattapāṇi. Evaṃ satthapāṇi, daṇḍapāṇi, vajirapāṇi, dāne ajjhāsayo assāti dānajjhāsayo, dānādhimuttiko, buddhesu bhatti assāti buddhabhattiko, buddhe gāravo assāti buddhagāravo, dhammagāravo iccādi.

Tipadabahubbīhi

Tipadabahubbīhi nāma vuccati, parakkamena adhigatā sampadā yehi te parakkamādhigatasampadā, dhammena adhigatā bhogā yehi te dhammādhigatabhogā, oṇīto pattamhā pāṇi yena so oṇītapattapāṇi, sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo, mattā bahavo mātaṅgā yasmiṃ vaneti mattabahumātaṅgaṃ iccādi.

Bahubbīhisamāso niṭṭhito.

Dvandasamāsa

Atha dvandasamāso dīpiyate.

Dve ca dve ca padāni dvandā, dve ca dve ca atthā vā dvandā, mahāvuttinā dvinnaṃ dvisaddānaṃ dvandādeso. Dvandasaddasadisattā sabbo cāyaṃ samāso dvandoti vuccati.

Atha vā dve avayavā andiyanti bandhiyanti etthāti dvando, yugaḷassetaṃ nāmaṃ ‘‘pādadvandaṃ munindassa, vandāmi sirasāmaha’’nti ettha viya, idha pana padayugaḷaṃ atthayugaḷañca gayhati. Ubhayapadatthapadhāno hi dvando.

Ettha siyā – yadi ubhayapadatthappadhāno dvando, evañca sati dvande kathaṃ ekatthībhāvalakkhaṇaṃ siyāti? Vuccate – abhinnavidheyyatthattā. Vacanapathañhi patvā kattubhāvakammabhāvādiko vidheyyattho eva padānaṃ accantappadhānattho hoti vacanavākyasampattiyā padhānaṅgattā, so ca vidheyyattho dvandepi abhinno eva hoti. Tathā hi ‘‘sāriputtamoggallānā gacchanti, sāriputtamoggallāne passati’’ iccādīsu dve atthā ekavibhattiyā visayā hutvā ekakattu, ekakammādibhāvena ekattaṃ gacchanti, evaṃ dvandepi dvinnaṃ tiṇṇaṃ bahunnaṃ vā padānaṃ ekatthībhāvalakkhaṇaṃ labbhatiyevāti.

357. Catthe [ka. 329; rū. 357; nī. 709].

Anekaṃ syādyantapadaṃ casaddassa atthe ekatthaṃ hoti vā.

Ettha ca samuccayo, anvācayo, itarītarayogo, samāhāroti cattāro casaddatthā honti.

Tattha samuccayo yathā? Cīvarañca piṇḍapātañca senāsanañca detīti. Anvācayo yathā? Dānañca deti, sīlañca rakkhatīti. Ime dve casaddatthā vākyadvande eva labbhanti, na samāsadvande padānaṃ aññamaññaṃ nirapekkhattāti vadanti. Taṃ anvācaye yujjati nānākriyāpekkhattā, samuccaye pana ‘‘cīvarañca piṇḍapātañca senāsanañca detī’’ti vā ‘‘cīvarapiṇḍapātasenāsanāni detī’’ti vā evaṃ dvidhāpi yojetuṃ yujjatiyeva ‘‘lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti [ma. ni. 1.65] pāḷidassanato. Anvācayopi vā samāsadvande no na labbhati ‘‘mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā’’ti [dī. ni. 1.10] pāḷidassanato. Evaṃ pana yujjeyya – casaddattho ekakriya, nānākriyāpekkhanabhedena duvidho hoti samuccayo, anvācayo cāti, tesu ca ekeko avayavappadhāna, samudāyappadhānabhedena duvidho hoti itarītarayogo, samāhāro cāti. Tattha itarītarayoge avayavappadhānattā sabbavibhattīsu bahuvacanameva yujjati.

Dvande paṇītataraṃ pubbe nipatati. Sāriputto ca moggallāno ca sāriputtamoggallānā, sāriputtamoggallāne, sāriputtamoggallānehi iccādi. Evaṃ samaṇabrāhmaṇā, brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, candimasūriyā.

Appakkhara, bahvakkharesu appakkharaṃ kvaci pubbaṃ hoti, gāmanigamā, gāmajanapadā iccādi.

Kvaci ivaṇṇu’vaṇṇantā pubbe honti, aggi ca dhūmo ca aggidhūmā, rattidivā, dhātuliṅgāni.

Avaṇṇantesu sarādipadaṃ pubbaṃ hoti, attho ca dhammo ca atthadhammā, dhammatthā vā iccādi.

Ayañca niyamo dvipadadvandesu yebhuyyena labbhati, bahupadadvandesu na labbhati.

Samāhāradvande

358. Samāhāre napuṃsakaṃ [ka. 322; rū. 359; nī. 700].

Catthe samāhāre ekatthapadaṃ napuṃsakaṃ hoti, ekavacanantattaṃ pana samāhāravacaneneva siddhaṃ, ayañca samāhāro pāṇyaṅgādīnaṃ dvandesu niccaṃ labbhati, rukkhatiṇādīnaṃ dvandesu vikappena labbhati.

Tattha niccaladdhesu tāva pāṇyaṅgadvande –

Cakkhu ca sotañca cakkhusotaṃ, mukhañca nāsikā ca mukhanāsikaṃ, ‘syādīsu rasso’ti rassattaṃ. Hanu ca gīvā ca hanugīvaṃ. Evaṃ kaṇṇanāsaṃ, chavi ca maṃsañca lohitañca chavimaṃsalohitaṃ, nāmañca rūpañca nāmarūpaṃ, jarā ca maraṇañca jarāmaraṇaṃ. Bahulādhikārā kvaci vikapparūpampi dissati, hatthā ca pādā ca hatthapādaṃ, hatthapādā vā iccādi.

Tūriyaṅgadvande –

Naccañca gītañca vāditañca naccagītavāditaṃ. Evaṃ sammatāḷaṃ, ‘samma’nti kaṃsatāḷaṃ, ‘tāḷa’nti hatthatāḷaṃ, saṅkho ca paṇavo ca ḍiṇḍimo ca saṅkhapaṇavaḍiṇḍimaṃ iccādi.

Yoggaṅgadvande –

Phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ iccādi.

Senaṅgadvande –

Hatthino ca assā ca hatthiassaṃ. Evaṃ rathapattikaṃ, asi ca cammañca asicammaṃ. ‘Camma’nti saraparittāṇaphalakaṃ, dhanu ca kalāpo ca dhanukalāpaṃ iccādi.

Khuddakapāṇadvande –

Ḍaṃsā ca makasā ca ḍaṃsamakasaṃ. Evaṃ kunthakipillikaṃ [su. ni. 607], kīṭapaṭaṅgaṃ iccādi.

Niccaveridvande –

Ahi ca nakulo ca ahinakulaṃ, biḷāro ca mūsikā ca biḷāramūsikaṃ, rassattaṃ. Kākolūkaṃ, sappamaṇḍūkaṃ, nāgasupaṇṇaṃ iccādi.

Sabhāgadvande –

Sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ, vijjā ca caraṇañca vijjācaraṇaṃ. Evaṃ satisampajaññaṃ, hiriottappaṃ, uddhaccakukkuccaṃ, thinamiddhaṃ iccādi.

Vividhaviruddhadvande –

Kusalākusalaṃ, sāvajjānavajjaṃ, kaṇhasukkaṃ, hīnapaṇītaṃ, chekabālaṃ iccādi.

Ekasaṅgītidvande –

Dīgho ca majjhimo ca dīghamajjhimaṃ, aṅguttarasaṃyuttakaṃ, khandhakavibhaṅgaṃ iccādi.

Saṅkhyāparimāṇadvande –

Ekakadukaṃ, dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ iccādi.

Pacanacaṇḍāladvande –

Orabbhikā ca sūkarikā ca orabbhikasūkarikaṃ. Evaṃ sākuṇikamāgavikaṃ, sapākacaṇḍālaṃ, venarathakāraṃ, pukkusachavaḍāhakaṃ iccādi.

Liṅgavisabhāgadvande –

Itthipumaṃ, dāsidāsaṃ iccādi.

Disādvande –

Pubbā ca aparā ca pubbāparaṃ. Evaṃ dakkhiṇuttaraṃ, pubbadakkhiṇaṃ, pubbuttaraṃ, aparadakkhiṇaṃ, aparuttaraṃ.

Nadīdvande –

Gaṅgāyamunaṃ, mahisarabhu, sabbattha napuṃsakattā ante dīghānaṃ rassattaṃ sattasu vibhattīsu ekavacanantañca.

Iti niccasamāhārarāsi.

Vikappaladdhesu [ka. 323; rū. 360; nī. 701] tiṇavisesadvande –

Usīrāni ca bīraṇāni ca usīrabīraṇaṃ, usīrabīraṇā. Evaṃ muñjapabbajaṃ, muñjapabbajā, kāsakusaṃ, kāsakusā.

Rukkhavisesadvande –

Khadiro ca palāso ca khadirapalāsaṃ, khadirapalāsā, dhavo ca assakaṇṇo ca dhavassakaṇṇaṃ, dhavassakaṇṇā, pilakkhanigrodhaṃ, pilakkhanigrodhā, assatthakapītanaṃ [kapitthanaṃ (katthaci)], assatthakapītanā, sākasālaṃ, sākasālā.

Pasuvisesadvande –

Gajā ca gavajā ca gajagavajaṃ, gajagavajā, gomahisaṃ, gomahisā, eṇeyyavarāhaṃ, eṇeyyavarāhā, ajeḷakaṃ, ajeḷakā, kukkuṭasūkaraṃ, kukkuṭasūkarā, hatthigavassavaḷavaṃ, hatthigavassavaḷavā.

Sakuṇavisesadvande –

Haṃsabilavaṃ, haṃsabilavā, kāraṇḍavacakkavākaṃ, kāraṇḍavacakkavākā, bakabalākaṃ, bakabalākā.

Dhanadvande –

Hiraññasuvaṇṇaṃ, hiraññasuvaṇṇā, maṇi ca saṅkho ca muttā ca veḷuriyañca maṇisaṅkhamuttaveḷuriyaṃ, maṇisaṅkhamuttaveḷuriyā, jātarūparajataṃ, jātarūparajatā.

Dhaññadvande –

Sāliyavaṃ, sāliyavā, tilamuggamāsaṃ, tilamuggamāsā, nipphāvakulatthaṃ, nipphāvakulatthā.

Byañjanānaṃ dvande –

Macchamaṃsaṃ, macchamaṃsā, sākasūpaṃ, sākasūpā, gabyamāhisaṃ, gabyamāhisā, eṇeyyavārāhaṃ, eṇeyyavārāhā, migamāyūraṃ, migamāyūrā.

Janapadadvande –

Kāsikosalaṃ, kāsikosalā, vajjimallaṃ, vajjimallā, cetavaṃsaṃ, cetavaṃsā, majjhañca sūrasenañca majjhasūrasenaṃ, majjhasūrasenā, kurupañcālaṃ, kurupañcālā.

Iti vikappasamāhārarāsi.

Dvandasamāso niṭṭhito.

Visesavidhāna

Idāni pubbe vuttāni avuttāni ca chasu samāsesu visesavidhānāni vuccante.

Napuṃsakekattaṃ, samāsantarasso, pumbhāvātideso, samāsante ka, samāsante a, nānādeso, abyayo, saṅkhyā.

Napuṃsakekattarāsi

Tattha sabbo abyayībhāvo napuṃsakaliṅgo eva, samāhārabhūtā digu, dvandā napuṃsakā ca ekattasaṅkhyā ca.

359. Kvacekattañca chaṭṭhiyā [ka. 327; rū. 351; nī. 704; caṃ. 2.2.69-73; pā. 2.4.22-25].

Chaṭṭhīsamāse kvaci napuṃsakattaṃ ekattañca hoti.

Chāyā, sabhāsvevāyaṃ vidhi, salabhānaṃ chāyā salabhacchāyaṃ […sabhacchāyaṃ (mūlapāṭhe)]. Evaṃ sakaṭacchāyaṃ, gharacchāyaṃ. Idha na hoti, rukkhacchāyā, pabbatacchāyā. Sabhāsadde amanussasabhāsvevāyaṃ vidhi, brahmūnaṃ sabhā brahmasabhaṃ. Evaṃ devasabhaṃ, indasabhaṃ, yakkhasabhaṃ, rakkhasasataṃ. Manussasabhāsu natthi, khattiyasabhā, rājasabhā iccādi.

Kvacīti kiṃ? Rājaparisā.

Iti napuṃsakekattarāsi.

Samāsantarassarāsi

‘Syādīsu rasso’ti suttena abyayībhāva, samāhāradigu, dvandānaṃ kassaci tappurisassa ca syādīsu rasso.

Abyayībhāve –

Upamaṇikaṃ adhitthi, upavadhu.

Samāhāradigumhi –

Catuddisaṃ, dasitthi, dasavadhu.

Samāhāradvande –

Mukhanāsikaṃ, hanugīvaṃ.

Tappurise –

Salabhacchāyaṃ, brahmasabhaṃ.

360. Ghapassantassāppadhānassa [ka. 403; rū. 354; nī. 858; caṃ. 2.2.86; pā. 1.2.48].

Syādīsu antabhūtassa appadhānabhūtassa ca ghapassa rasso hoti.

Bahubbīhimhi –

Bahukañño, poso, bahuitthi, kulaṃ, bahuvadhu, kulaṃ.

Abyayībhāve –

Upamaṇikaṃ, adhitthi, upavadhu.

Antassāti kiṃ? Saddhādhano, puriso.

Appadhānassāti kiṃ? Rājakaññā, rājakumārī, brahmabandhū.

361. Gossu [ka. 342; rū. 337; nī. 722; caṃ. 2.2.85; pā. 1.2.48].

Syādīsu antabhūtassa appadhānabhūtassa ca gossa u hoti.

Tiṭṭhagu cittagu.

Appadhānassāti kiṃ? Rājagavo.

Antassāti kiṃ? Gokulaṃ.

Iti samāsantarassarāsi.

Pumbhāvātidesarāsi

362. Itthiyaṃ bhāsitapumitthī pumāvekatthe [ka. 331; rū. 353; nī. 714; caṃ. 5.2.29; pā. 6.3.34].

‘Ekatthe’ti tulyādhikaraṇe, itthiyaṃ vattamāne ekatthe uttarapade pare kadāci bhāsitapumo itthiliṅgasaddo pumā iva hoti. Caturaṅgamidaṃ vidhānaṃ, pubbapadaṃ itthiliṅgañca bhāsitapumañca siyā, parapadaṃ niyatitthiliṅgañca pubbapadena ekatthañca siyāti.

Dīghā jaṅghā yassa so dīghajaṅgho, puriso, dīghajaṅghā, itthī, dīghajaṅghaṃ, kulaṃ.

Ettha ca ye saddā katthaci pulliṅgarūpā honti, katthaci itthipaccayayuttā itthiliṅgarūpā, te bhāsitapumā nāma. Dīgho maggo, dīghā ratti, gato puriso, gatā itthī, kumāro, kumārī, brāhmaṇo, brāhmaṇī iccādi.

Ye pana itthipaccayayuttā niccaṃ itthiliṅgarūpā honti, te bhāsitapumā nāma na honti, kaññā, paññā, saddhā, nadī, itthī, pathavī iccādi. Tathā sabhāvaitthiliṅgāpi niyatapunnapuṃsakaliṅgāpi bhāsitapumā na honti, devatā, ratti, dhenu, vadhū, sakko, devo, brahmā, ratanaṃ, saraṇaṃ iccādi.

Idha pana dīghasaddo ‘‘dīgho bālāna saṃsāro’’ti [dha. pa. 60] ādīsu bhāsitapumo, so visesyaliṅgānugatavasena idha itthipaccayayutto itthiliṅgasaddo nāma. Iminā suttena pumbhāvātidese kate tattha āpaccayo antaradhāyati, ‘ghapassantassāppadhānassā’ti suttena samāsantassa ākārassa rassattaṃ, kumārī bhariyā yassa so kumārabhariyo, īpaccayanivatti. Yuvati jāyā yassa so yuvajāyo, tipaccayanivatti. Brahmabandhū bhariyā yassa so brahmabandhubhariyo, ūpaccayanivatti.

Itthiyanti kiṃ? Kumārī ratanaṃ yassa so kumārīratano, puriso, idha parapadaṃ itthiliṅgaṃ na hoti, tasmā pumbhāvātideso na kātabbo, yadi kareyya, kumāro ratanaṃ yassa kumāraratanoti evaṃ aniṭṭhattho bhaveyya.

Ekattheti kiṃ? Kumārīsu bhatti yassa so kumārībhattiko. Evaṃ samaṇībhattiko, brāhmaṇībhattiko, samāsante ko, idha parapadaṃ pubbapadena ekatthaṃ na hoti, tasmā pumbhāvātideso na kātabbo, yadi kareyya, kumāresu bhatti yassa so kumārabhattikoti evaṃ aniṭṭhattho bhaveyya.

Itthīti kiṃ? Daṭṭhabbaṭṭhena diṭṭhi, gāmaṇikulaṃ diṭṭhi yena so gāmaṇidiṭṭhi, idha gāmaṇisaddo bhāsitapumo hoti, idha pana kulavācakattā napuṃsakaliṅge tiṭṭhati, itthipaccayo natthi, tasmā pumbhāvātidesakiccaṃ natthi.

Bhāsitapumoti kiṃ? Saddhā pakati yassa so saddhāpakatiko. Evaṃ paññāpakatiko, idha pubbapadaṃ niyatitthiliṅgattā bhāsitapumaṃ na hotīti. Saddhādhano, paññādhano, saddhādhuro paññādhuro iccatra duvaṅgavekallaṃ hoti.

Kammadhārayamhi [ka. 332; rū. 343; nī. 716] pana ‘ekatthe’ti padaṃ visuṃ ekaṃ aṅgaṃ na hoti anekatthassa idha asambhavato. Dīghā ca sā jaṅghā cāti dīghajaṅghā, kumārī ca sā bhariyā cāti kumārabhariyā. Evaṃ khattiyakaññā, brāhmaṇakaññā, yuvati ca sā bhariyā cāti yuvabhariyā, brahmabandhū ca sā bhariyā cāti brahmabandhubhariyā.

Itthiyanti kiṃ? Kumārī ca sā ratanañcāti kumārīratanaṃ. Evaṃ samaṇīpadumaṃ.

Itthīti kiṃ? Gāmaṇikulañca taṃ diṭṭhi cāti gāmaṇidiṭṭhi.

Bhāsitapumoti kiṃ? Saddhāpakati, gaṅgānadī, taṇhānadī, pathavīdhātu.

Saññāsaddesu pana caturaṅgayuttepi vidhānaṃ na hoti, nandādevī, nandāpokkharaṇī, kāyagatāsati, paṭhamāvibhatti, dutiyāvibhatti, pañcamīvibhatti, chaṭṭhīvibhatti iccādi.

363. Kvaci paccaye [ka. 332; rū. 343; nī. 716; caṃ. 5.2.31; pā. 6.3.35].

Paccaye pare kadāci bhāsitapumo itthiliṅgasaddo kvaci pumāva hoti.

Byattatarā, byattatamā, ettha ca byattānaṃ itthīnaṃ atisayena byattāti byattatarā, byattatamāti attho. Evaṃ paṇḍitatarā, paṇḍitatamā iccādi.

364. Sabbādayo vuttimatte [ka. 331; rū. 353; nī. 714; caṃ. 5.2.41; pā. 6.3.35].

Vuttimatte ṭhāne sabbādināmakā sabbanāmasaddā pumāva honti.

Sā pamukhā yassa so tappamukho. Evaṃ tappadhāno, tāya tāhi vā sampayutto taṃsampayutto. Sā eva pamukhā tappamukhā. Evaṃ tappadhānā, tassā mukhaṃ tammukhaṃ, tassaṃ gāthāyaṃ tāsu gāthāsu vā tatra, tāya gāthato tāhi vā gāthāhi tato, tassaṃ velāyaṃ tadā iccādi.

Ettha ca vutti nāma samāsa, taddhitā’ yādidhātupaccayanta, vibhattipaccayantānaṃ nāmaṃ.

Iti pumbhāvātidesarāsi.

Samāsantakapaccayarāsi

365. Ltitthiyūhi ko [ka. 338; rū. 356; nī. 725; caṃ. 4.4.140; pā. 5.4.152].

Aññapadatthavisaye kattuiccādīhi ltupaccayantehi itthiyaṃ ī, ūkārantehi ca bahulaṃ kapaccayo hoti.

Bahavo kattāro yasmiṃ dese so bahukattuko. Evaṃ bahuvattuko, bahukā nadiyo yasmiṃ dese so bahunadiko. Evaṃ bahuitthiko, gāmo, bahuitthikā, sabhā, bahuitthikaṃ, kulaṃ. Evaṃ bahukumārikaṃ, bahubrahmabandhuko.

Ettha ca ‘brahmabandhū’ti rassapadaṃ brāhmaṇaṃ vadati, dīghapadaṃ brāhmaṇiṃ vadati, kapaccaye pare dīghānaṃ mahāvuttinā rassattaṃ icchanti.

Bahulanti kiṃ? Bahukattā, gāmo.

366. Vāññato [ka. 338; rū. 356; nī. 725; caṃ. 6.2.72; pā. 5.4.152].

Aññapadatthavisaye ltitthiyūhi aññato avaṇṇivaṇṇuvaṇṇantehi bahulaṃ kapaccayo hoti vā.

Avaṇṇantamhā tāva –

Agāmakaṃ, araññaṃ, bahugāmako, janapado, sasotako, asotako, salomako, sapakkhako, bahumālako, bahumālo, bahumāyako, bahumāyo.

Ivaṇṇantamhā –

Sundarā diṭṭhi yassa so sammādiṭṭhiko, sammādiṭṭhi, micchādiṭṭhiko, micchādiṭṭhi, matapatikā, itthī, saddhāpakatiko, paññāpakatiko, bahuhatthiko, bahudaṇḍiko.

Uvaṇṇantamhā –

Sahetuko, ahetuko, sacakkhuko, acakkhuko, sabhikkhuko, abhikkhuko, dīghāyuko, appāyuko, bahudhenuko, vajo, bahurattaññuko, bhikkhusaṅgho.

Itthiliṅge kamhi pare akārassa mahāvuttinā vā ‘adhātussa ke…’ti suttena vā bahulaṃ ikārattaṃ hoti, bahuputtikā, itthī, bahuputtakā vā, ekaputtikā, ekaputtakā iccādi.

Iti samāsantakapaccayarāsi.

Samāsantaapaccayarāsi

367. Samāsanta [ka. 337; rū. 350; nī. 722; caṃ. 4.4.52; pā. 5.4.68; ‘tva’ (bahūsu)].

‘Samāsanto+a’ iti dvipadamidaṃ, samāsanto hutvā apaccayo hotīti attho. Adhikārasuttamidaṃ.

368. Pāpādīhi bhūmiyā [ka. 337; rū. 350; nī. 722; caṃ. 4.4.72; …pe… 5.4.75; ‘godāvarīnaṃ’ (bahūsu)].

Pāpādīhi parāya bhūmiyā samāsanto ahoti, ‘bhūmisaddassā’ti vattabbe niyatitthiliṅgadassanatthaṃ ‘bhūmiyā’ti vuttaṃ. Evaṃ aññatthapi.

Pāpānaṃ bhūmi pāpabhūmaṃ, pāpānaṃ uppattibhūmityattho, jātiyā bhūmi jātibhūmaṃ, satthujātaraṭṭhaṃ. Evaṃ pacchābhūmaṃ, majjhimadese pacchābhāgaraṭṭhaṃ.

369. Saṅkhyāhi [ka. 337; rū. 350; nī. 722; caṃ. 4.4.73; pā. 5.4.75].

Saṅkhyāhi parāya bhūmiyā samāsanto a hoti.

Dve bhūmiyo etthāti dvibhūmo, dvibhūmako, pāsādo, dvibhūmiko vā, tisso bhūmiyo etesanti vā tīsu bhūmisu pariyāpannāti vā tebhūmakā, dhammā, catubhūmakā, dhammā, tebhūmikā, catubhūmikā vā. Digumhi-dve bhūmiyo dvibhūmaṃ, tisso bhūmiyo tibhūmaṃ, catasso bhūmiyo catubhūmaṃ iccādi.

370. Nadīgodhāvarīnaṃ [ka. 337; rū. 350; nī. 722; caṃ. 4.4.73; pā. 5.4.75].

Saṅkhyāhi parāsaṃ nadī, godhāvarīnaṃ samāsanto a hoti.

Pañca nadiyo pañcanadaṃ, pañca vā nadiyo yasmiṃ padese so pañcanado, satta godhāvariyo sattagodhāvaraṃ.

371. Asaṅkhyehi caṅgulyānaññāsaṅkhyatthesu [ka. 337; rū. 350; nī. 722; caṃ. 4.4.74; pā. 5.4.86].

Aññattho ca asaṅkhyattho ca aññāsaṅkhyatthā. Tattha ‘aññattho’ti aññapadattho bahubbīhisamāso, ‘asaṅkhyattho’ti asaṅkhyatthasamāso abyayībhāvasamāsoti vuttaṃ hoti, na aññāsaṅkhyatthā anaññāsaṅkhyatthā, aññāsaṅkhyatthavajjitesu samāsesu asaṅkhyehi upasaggehi ca saṅkhyāhi ca parāya aṅguliyā samāsanto a hoti. Casaddena ‘‘sugataṅgulena, pamāṇaṅgulena’’ iccādīni sijjhanti.

Aṅgulīhi niggataṃ niraṅgulaṃ, aṅguliyo atikkantaṃ accaṅgulaṃ, ime dve amādisamāsā, dve aṅguliyo samāhaṭāti dvaṅgulaṃ.

Anaññāsaṅkhyatthesūti kiṃ? Pañca aṅguliyo asminti pañcaṅguli, hattho. Aṅguliyā samīpaṃ upaṅguli. ‘‘Caturaṅgulaṃ kaṇṇaṃ osāretvā [mahāva. 66], aṭṭhaṅgulaṃ dantakaṭṭhaṃ, dvaṅgulaparamaṃ, caturaṅgulaparamaṃ, aṭṭhaṅgulaparama’’ntiādīsu ‘aṅgula’nti akārantaṃ pamāṇavācīsaddantaraṃ.

372. Dārumhaṅgulyā [ka. 337; rū. 350; nī. 722; caṃ. 4.4.97; pā. 5.4.114; ‘dārumyaṅgulyā’ (bahūsu)].

Dārusaṅkhāte aññapadatthe pavattāya aṅguliyā samāsanto ahoti.

Pañca aṅguliyo assāti pañcaṅgulaṃ, dāru. Ettha ca aṅgulipamāṇāvayavo dhaññādīnaṃ mānaviseso ‘dārū’ti vuccati.

373. Dīghāhovassekadesehi ca ratyā [ka. 337; rū. 350; nī. 722; caṃ. 4.4.75; pā. 5.4.87].

Dīgho ca aho ca vasso ca ekadeso cāti dvando, ekadeso nāma pubba, parādi, anaññāsaṅkhyatthesu dīghādīhi ca asaṅkhyehi ca saṅkhyāhi ca parāya rattiyā samāsanto a hoti. Casaddena ‘‘ciraratta’’nti sijjhati.

Dīghā rattiyo dīgharattaṃ, dīghā rattidivaparaṃparātyattho. Aho ca ratti ca ahorattaṃ, vassena temitā ratti vassarattaṃ, rattiyā pubbaṃ pubbarattaṃ, rattiyā paraṃ pararattaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ, rattiṃ atikkanto atiratto, dve rattiyo dvirattaṃ. Evaṃ tirattaṃ, caturattaṃ, pañcarattaṃ, chārattaṃ, vādhikārattā ‘‘ekarattaṃ, ekarattī’’ti sijjhati.

Anaññāsaṅkhyatthesūti kiṃ? Dīghā ratti etthāti dīgharatti, hemanto. Rattiyā samīpaṃ uparatti.

374. Go tvacatthe cālope [ka. 337; rū. 350; nī. 722; caṃ. 4.4.77; pā. 5.4.92].

Acatthe ca anaññā’saṅkhyatthesu ca pavattā gosaddamhā alopaṭṭhāne samāsanto a hoti.

Rañño go rājagavo, attano go sagavo, paresaṃ go paragavo, pañcagavo, pañcagavaṃ. Evaṃ dasagavaṃ.

Alopeti kiṃ? Pañcahi gohi kīto pañcagu. Ettha ca tena kītoti etasmiṃ atthe taddhitapaccayassa lopo, tena ayaṃ apaccayo na hoti, ‘gossū’ti ossuttaṃ.

Acattheti kiṃ? Gavajā ca gāvo ca gavajagavo, yomhi gossa gavattaṃ.

Anaññāsaṅkhyatthesūti kiṃ? Cittagu, upagu.

375. Rattidiva dāragava caturassā [ka. 337; rū. 350; nī. 722; caṃ. 4.4.62; pā. 5.4.77].

Ete tayo saddā aantā nipaccante.

Ratti ca divā ca rattidivaṃ, dārā ca gāvo ca dāragavaṃ, catasso assiyo yassa so caturasso, apaccayo, assissa issa attaṃ.

376. Āyāmenugavaṃ [ka. 337; rū. 350; nī. 722; caṃ. 4.4.69; pā. 5.4.83].

Āyāme gamyamāne anugavanti nipaccate.

Gohi anuṭṭhitaṃ sakaṭaṃ anugavaṃ.

Āyāmeti kiṃ? Gunnaṃ pacchā anugu.

377. Akkhismāññatthe [ka. 337; rū. 350; nī. 722; caṃ. 4.4.96; pā. 5.4.113].

Aññapadatthe pavattā akkhimhā samāsanto a hoti.

Visālāni akkhīni yassa so visālakkho, virūpāni akkhīni yassa so virūpakkho, anekasahassāni akkhīni yassa so sahassakkho, lohitāni akkhīni yassa so lohitakkho. Evaṃ nīlakkho, nīlakkhi vā. Bahulādhikārā anaññatthepi, akkhīnaṃ paṭimukhaṃ paccakkhaṃ, akkhīnaṃ parabhāgo parokkhaṃ, akkhīnaṃ tirobhāgo tirokkhaṃ. Akkhisaddena cettha pañcindriyāni gayhanti.

Mahāvuttinā kvaci samāsanto a, ā, ipaccayā honti.

Tattha apaccaye –

Vāyuno sakhā vāyusakho, vāyusaṅkhāto sakhā assāti vā vāyusakho, aggi, sabbesaṃ piyā’piyamajjhattānaṃ sakhāti sabbasakho, sabbe vā sakhāyo assāti sabbasakho, mettāvihārī. ‘‘Sabbamitto sabbasakho’’ti [theragā. 648] pāḷi. Pāpānaṃ sakhāti pāpasakho, pāpā sakhāro yassāti vā pāpasakho. ‘‘Pāpamitto pāpasakho’’ti [dī. ni. 3.253] pāḷi. Pahito pesito attā yenāti pahitatto, majjhimo attā sabhāvo yassāti majjhatto, chātaṃ ajjhattasantānaṃ [saṇṭhānaṃ (mūlapāṭhe)] yassāti chātajjhatto, suhito attā yassāti suhitatto, yato saṃyato attā yassāti yatatto, ṭhito attā assāti ṭhitattoiccādi.

Āpaccaye –

Paccakkho dhammo yassāti paccakkhadhammā, chādetīti chado, moho, vivaṭo chado yasminti vivaṭacchadā, sammāsambuddho.

Ipaccaye –

Sundaro gandho yassāti sugandhi, kucchito gandho yassāti duggandhi, pūtino gandho yassāti pūtigandhi, surabhino gandho surabhigandhi. ‘‘Sarīrassa sugandhino, guṇagandhiyutto aha’’nti pāḷi.

Iti samāsantaapaccayarāsi.

Nānādesarāsi

378. Uttarapade [ka. 333-334; rū. 344-345; nī. 717-718].

Uttarapade pare pubbapade vidhi hotīti attho. Adhikārasuttamidaṃ.

‘‘Abrāhmaṇo, anariyo, abhikkhuko, ananto’’iccādīsu samāse uttarapade pare na-kārassa a, ana honti.

379. Nakhādayo [ka. 328; rū. 352; nī. 708; caṃ. 5.2.95; pā. 6.3.75].

Nakhādayo saddā napakatikā sijjhanti.

Nā’ssa khamatthīti nakho, ‘kha’nti sukhaṃ, dukkhañca, nā’ssa kulamatthīti nakulo, evaṃnāmako brāhmaṇo, pumassa sakaṃ puṃsakaṃ natthi puṃsakaṃ etasminti napuṃsako, khañjanaṃ vekallagamanaṃ khattaṃ, natthi khattaṃ etassāti nakkhattaṃ, kaṃ vuccati sukhaṃ, tabbiruddhattā akaṃ vuccati dukkhaṃ, natthi akaṃ etasminti nāko, saggo, na muñcatīti namuci, māro. Na galati na cavatīti nagaraṃ, gehe vattabbe ‘agāra’nti sijjhati.

380. Nago vā pāṇini [ka. 333-334; rū. 344-345; nī. 717-718; caṃ. 5.2.96; pā. 6.3.77; ‘nago vāppāṇini’ (bahūsu)].

Apāṇimhi nagoti sijjhati vā.

Na gacchantīti nagā, rukkhā. Nagā, pabbatā. Agā, rukkhā, agā, pabbatā.

Apāṇinīti kiṃ? Ago vasalo kiṃ tena. Ettha ‘ago’ti duggatajano, ‘vasalo’ti lāmako, ‘kiṃ tenā’ti nindāvacanaṃ, ‘‘sītenā’’tipi pāṭho. Evaṃ neke, aneke, nekāni, anekāni iccādi.

Iti na-rāsi.

381. Sahassa soññatthe [ka. 404; rū. 370; nī. 859; caṃ. 5.2.97; pā. 6.3.82].

Aññapadatthe samāse uttarapade pare sahassa so hoti vā.

Puttena saha yo vattatīti saputto, sahaputto.

Aññattheti kiṃ? Saha katvā, saha yujjhitvā.

382. Saññāyaṃ [ka. 404; rū. 370; nī. 859; caṃ. 5.2.98; pā. 6.3.78].

Saññāyaṃ uttarapade pare sahassa so hoti.

Saha āyattaṃ sāyattaṃ, saha palāsaṃ sapalāsaṃ, agarukārassetaṃ nāmaṃ.

383. Apaccakkhe [ka. 404; rū. 307; nī. 859; caṃ. 5.2.99; pā. 6.3.80].

Apaccakkhe gamyamāne uttarapade pare sahassa so hoti.

Oḍḍiyati etāyāti oḍḍi, pāso. Oḍḍiyā saha yo vattatīti soḍḍi, kapoto. Idha ‘oḍḍi’ apaccakkhā. ‘‘Sāggi kapoto’’tipi pāṭho, picunā saha vattatīti sapicukā, vātamaṇḍalikā, sā ca apaccakkhā, uggantvā ākāse paribbhamantaṃ picusaṅghāṭaṃ disvā ñātabbā. ‘‘Sapisācā vātamaṇḍalikā’’tipi pāṭho. Evaṃ sarajā, vātā, sarakkhasī, ratti.

384. Akāle sakatthassa [ka. 404; rū. 370; nī. 859; caṃ. 5.2.110; pā. 6.3.81].

Sakatthappadhānassa sahasaddassa so hoti akāle uttarapade pare.

Sabrahmaṃ, sacakkaṃ.

Akāleti kiṃ? Saha pubbaṇhaṃ, saha paraṇhaṃ, sunakkhattena saha pavattaṃ pubbaṇhaṃ, paraṇhanti attho.

385. Ganthantādhikye [ka. 404; rū. 370; nī. 859; caṃ. 5.2.101; pā. 6.3.79].

Ganthassa anto ganthanto. Yathā taṃ kaccāyanaganthassa anto uṇādikappo, adhikabhāvo ādhikyaṃ, ganthante ca ādhikye ca vattamānassa sahasaddassa so hoti uttarapade pare.

Saha uṇādinā’ yaṃ adhiyateti taṃ soṇādi, sakalaṃ kaccāyanaṃ adhītetyattho. Saha muhuttena sakalaṃ jotiṃ adhīte samuhuttaṃ, jotīti nakkhattasatthaṃ.

Ādhikye – sadoṇā, khārī, sakahāpaṇaṃ, nikkhaṃ, samāsakaṃ, kahāpaṇaṃ. Niccatthamidaṃ suttaṃ.

386. Samānassa pakkhādīsu vā [ka. 404; rū. 370; nī. 859; caṃ. 5.2.103-4; pā. 6.3.84-86].

Pakkhādīsu uttarapadesu samānassa so hoti vā.

Samāno pakkho sahāyo sapakkho, samāno pakkho yassāti vā sapakkho, samānapakkho vā. Evaṃ sajāti, samānajāti, sajanapado, saratti.

Samāno pati yassā sā sapati. Evaṃ sanābhi, sabandhu, sabrahmacārī, sanāmo. Avhayaṃ vuccati nāmaṃ, candena samānaṃ avhayaṃ yassa so candasavhayo, sagotto, indena samānaṃ gottaṃ yassa so indasagotto, sarūpaṃ, saṭṭhānaṃ. Hari vuccati suvaṇṇaṃ, harinā samāno vaṇṇo yassa so harissavaṇṇo, sassa dvittaṃ. Evaṃ siṅgīnikkhasavaṇṇo, savayo, sadhano, sadhammo, sajātiyo.

Pakkhādīsūti kiṃ? Samānasīlo.

387. Udare iye [ka. 404; rū. 370; nī. 859; caṃ. 5.2.105; pā. 6.3.88].

Iyayutte udare pare samānassa so hoti vā.

Samāne udare jāto sodariyo, samānodariyo.

Iyeti kiṃ? Samānodaratā.

Aññesupi samānassa so hoti, candena samānā sirī yassa taṃ candassasirīkaṃ, mukhaṃ. Evaṃ padumassasirīkaṃ, vadanaṃ.

Mahāvuttinā santādīnañca so hoti, saṃvijjati lomaṃ assāti salomako. Evaṃ sapakkhako, saṃvijjanti āsavā etesanti sāsavā, saṃvijjanti paccayā etesanti sappaccayā, saṃvijjanti attano uttaritarā dhammā etesanti sauttarā, santo puriso sappuriso. Tathā sajjano, saddhammo, santassa bhāvo sabbhāvo iccādi.

Iti sa-rāsi.

388. Imassidaṃ [ka. 129; rū. 222; nī. 305].

Uttarapade pare imassa idaṃ hoti.

Ayaṃ attho etassāti idamatthī, samāsante ī, idamatthino bhāvo idamatthitā. Ayaṃ paccayo etesanti idappaccayā, idappaccayānaṃ bhāvo idappaccayatā. ‘‘Imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā’’tipi yojenti. ‘Ida’nti nipātapadampi atthi, ‘‘rūpañca hidaṃ bhikkhave attā abhavissā, vedanā ca hidaṃ. Saññā ca hidaṃ. Saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu’’ iccādi [mahāva. 20].

389. Puṃ pumassa vā [ka. 82; rū. 149].

Uttarapade pare pumassa puṃ hoti vā.

Pumassa liṅgaṃ pulliṅgaṃ, pumassa bhāvo pumbhāvo, pumā ca so kokilo cāti puṅkokilo, pumā ca so go cāti puṅgavo, ‘go tvacatthe…’ti apaccayo, napuṃsako.

Vāti kiṃ? Pumitthī.

390. Ṭa ntantūnaṃ [ka. 126; rū. 101; nī. 301].

Uttarapade pare nta, ntūnaṃ ṭa hoti vā kvaci.

Bhavaṃ patiṭṭho yesaṃ te bhavaṃpatiṭṭhā, bindāgamo. Bhagavā mūlaṃ yesaṃ te bhagavaṃmūlakā, dhammā. Evaṃ bhagavaṃpaṭisaraṇā, dhammā.

Bahulādhikārā tarādīsu ca paresu, mahantīnaṃ atisayena mahāti mahattarī, rattaññūnaṃ mahantassa bhāvo rattaññumahattaṃ. Evaṃ jātimahattaṃ, guṇamahattaṃ, puññamahattaṃ, arahantassa bhāvo arahattaṃ.

391. A [ka. 642; rū. 589; nī. 1269; caṃ. 5.2.106; pā. 6.3.89].

Uttarapade pare nta, ntūnaṃ a hoti.

Bhavantapatiṭṭhā, mayaṃ, guṇavantapatiṭṭhā, mayaṃ.

392. Rīrikkhakesu [ka. 642; rū. 589; nī. 1269; caṃ. 5.2.107; pā. 6.3.89-90].

Rī, rikkha, kapaccayantesu paresu samānassa so hoti.

Niccasamāsattā aññapadena viggaho, saṃvijjatīti samāno, paccakkhe viya citte upalabbhatīti attho. Samāno viya so dissatīti sadī, sadikkho, sadiso, samānā viya te dissantīti sadisā.

393. Ntakimimānaṃ ṭākīṭī [ka. 126; rū. 101; nī. 301].

Tesu paresu ntapaccayantassa ca kiṃ, imasaddānañca kamena ṭā, kī, ṭī honti.

Bhavaṃ viya so dissatīti bhavādī, bhavādikkho, bhavādiso, ko viya so dissatīti kīdī, kīdikkho, kīdiso, ayaṃ viya so dissatīti īdī, īdikkho, īdiso.

394. Sabbādīnamā [ka. 642; rū. 589; nī. 1269; caṃ. 5.2.108; pā. 6.3.91].

Tesu paresu sabbādināmakānaṃ ya, ta, eta, añña, amha, tumhasaddānaṃ anto ā hoti.

Yādī, yādikkho, yādiso, tādī, tādikkho, tādiso, etādī, etādikkho, etādiso.

395. Vetasseṭa [ka. 642; rū. 589; nī. 1269].

Tesu paresu etassa eṭa hoti vā.

Edī, edikkho, ediso, aññādī, aññādikkho, aññādiso, amhādī, amhādikkho, amhādiso, tumhādī, tumhādikkho, tumhādiso.

396. Tumhamhānaṃ tāmekasmiṃ [ka. 642; rū. 589; nī. 1269].

Tesu paresu ekavacane pavattānaṃ tumha’ mhasaddānaṃ tā, mā honti vā.

Ahaṃ viya so dissatīti mādī, mādikkho, mādiso, tvaṃ viya so dissatīti tādī, tādikkho, tādiso.

Ekasminti kiṃ? Amhe viya te dissantīti amhādino, amhādikkhā, amhādisā, tumhe viya te dissantīti tumhādino, tumhādikkhā, tumhādisā. Ettha ca upamānatthasseva ekattaṃ icchīyati, tasmā ahaṃ viya te dissantīti mādisā tvaṃ viya te dissantīti tādino, tādisātipi yujjanti. ‘‘Mādisā ve jinā honti, ye pattā āsavakkhaya’’nti [mahāva. 11] pāḷi, imāni padāni upari kitakaṇḍepi āgamissanti.

397. Taṃmamaññatra [ka. 143; rū. 235; nī. 322].

Rī, rikkha, kapaccayehi aññasmiṃ uttarapade pare tumha’mhānaṃ taṃ, maṃādesā honti kvaci.

Tvaṃ leṇaṃ yesaṃ te taṃleṇā, ahaṃ leṇaṃ yesaṃ te maṃleṇā [saṃ. ni. 4.359]. Evaṃ taṃdīpā, maṃdīpā [saṃ. ni. 4.359], taṃpaṭisaraṇā, maṃpaṭisaraṇā.

398. Manādyāpādīnamo maye ca [ka. 183; rū. 386; nī. 375].

Uttarapade mayapaccaye ca pare manādīnaṃ āpādīnañca o hoti.

Manoseṭṭhā, manomayā, rajojallaṃ, rajomayaṃ, sabbo manogaṇo idha vattabbo, āpodhātu, āpomayaṃ. Anuyanti disodisaṃ [dī. ni. 3.281], jīva tvaṃ saradosataṃ [jā. 1.2.9].

399. Parassa saṅkhyāsu [ka. 36; rū. 47; nī. 130].

Saṅkhyāsu parāsu parassa o hoti.

Parosataṃ, parosahassaṃ, paropaṇṇāsa dhammā, idha parasaddo ‘‘indriyaparopariyatta’’nti ettha viya adhikatthavācisaddantaraṃ, na sabbanāmaṃ.

400. Jane puthassu [ka. 49; rū. 44; nī. 129].

Jane pare puthassa u hoti.

Ariyehi puthagevāyaṃ janoti puthujjano. Api ca pāḷinaye puthusaddoyeva bahulaṃ dissati, puthu kilese janentīti puthujjanā, puthu nānāsatthārānaṃ mukhaṃ ullokentīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā [mahāni. 51, 94], saññānānāttaputhuttapabhedaṃ paṭicca taṇhānānāttaputhuttapabhedo hoti [dha. sa. aṭṭha. 1], iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe [saṃ. ni. 1.246]. Gāmā gāmaṃ vicarissaṃ, sāvake vinayaṃ puthū, āyatāni puthūni ca, puthunā vijjuvaṇṇinā [jā. 2.22.968], puthukāyā puthubhūtā iccādi. Tasmā ‘‘puthageva, puthakkaraṇe’’ iccādīsu thussa ukārassa akāro [akāroti?] yujjati.

401. So chassāhāyatanesu vā [ka. 374; rū. 408; nī. 804].

Ahe ca āyatane ca pare chassa so hoti vā.

Cha ahāni sāhaṃ. Atthi sāhassa jīvitaṃ [jā. 2.22.314], ‘sāhassā’ti sāhaṃ+assāti chedo. Saḷāyatanaṃ.

Vāti kiṃ? Chāhappaṭicchannā āpatti [cūḷava. 134], cha āyatanāni.

402. Ltupitādīnamāraṅraṅa [ka. 200; rū. 159; nī. 415; caṃ. 5.2.20; pā. 6.3.32].

Samāsuttarapade pare ltupaccayantānaṃ pitādīnañca kamena āraṅa, raṅa honti vā.

Satthuno dassanaṃ satthāradassanaṃ. Evaṃ kattāraniddeso. Mātā ca pitā ca mātarapitaro, mātāpitūsu saṃvaḍḍho mātāpitarasaṃvaḍḍho.

Vāti kiṃ? Satthudassanaṃ, kattu niddeso, mātāpitaro.

403. Vijjāyonisambandhīnamā tatra catthe [ka. 199; rū. 158; nī. 736; caṃ. 5.2.21; pā. 6.3.25].

Catthasamāse vijjāsambandhīnaṃ yonisambandhīnañca ltupitādīnaṃ ā hoti tesveva paresu.

Mātāpitā, mātāpitaro iccādi.

Tatrāti kiṃ? Mātuyā bhātā mātubhātā.

Ettha ca vijjāsippāni sikkhāpentā ācariyā sissānaṃ vijjāsambandhī mātāpitaro nāma.

404. Putte [ka. 199; rū. 158; nī. 736; caṃ. 5.2.22; pā. 6.3.25].

Catte putte pare vijjāyonisambandhīnaṃ ltupitādīnaṃ ā hoti.

Mātāputtā gacchanti, pitāputtā gacchanti. Mahāvuttinā tesañca i hoti, mātipakkho, pitipakkho. Mātigho labhate dukhaṃ [jā. 2.19.118], pitigho labhate dukhaṃ, māttikaṃ dhanaṃ, pettikaṃ dhanaṃ [pārā. 34]. Ettha ca mātuyā santakaṃ māttikaṃ, pituno santakaṃ pettikaṃ, dvittaṃ vuddhi ca. Mātito, pitito, bhātā eva bhātiko, bhātikarājā.

405. Jāyāya jāyaṃ patimhi [ka. 339; rū. 358; nī. 731; ‘…jayaṃ patimhi’ (bahūsu)].

Patimhi pare jāyāsaddassa jāyaṃ hoti.

Puttaṃ janetīti jāyā, jāyā ca pati ca jāyampatī [jayampatī (bahūsu)]. Atha vā ‘‘jāyampatī’’ti idaṃ sandhividhināva siddhaṃ, tasmā ‘‘jampatī’’tipāṭho siyā yathā ‘‘devarājā sujampatī’ [saṃ. ni. 1.264]’ti, yathā ca sakkataganthesu ‘‘dāro ca pati ca dampatī’’ti. Idha pana mahāvuttinā patimhi sujātāya sujaṃ hoti, dārassa ca daṃ hoti, tathā jāyā ca pati ca jampatīti niṭṭhaṃ gantabbaṃ.

Yañca vuttiyaṃ ‘‘jānipatīti pakatyantarena siddhaṃ, tathā dampatī’’ti vuttaṃ. Tattha puttaṃ janetīti jānī. Jānī ca pati ca jānīpatīti yujjati. ‘‘Tudampatī’’ti pāṭho. Kaccāyane ca ‘jāyāya tu daṃjāni patimhī’ti. Tattha tusaddo padapūraṇamatte yujjati.

406. Saññāyamudodakassa [ka. 404; rū. 370; nī. 257; caṃ. 5.2.65; pā. 6.3.57].

Saññāyaṃ gamyamānāyaṃ uttarapade pare udakassa udo hoti.

Udakaṃ dhāretīti udadhi, mahantaṃ udakaṃ dhāretīti mahodadhi, udakaṃ pivanti etthāti udapānaṃ, udakaṃ pivanti etāyāti udapāti.

407. Kumbhādīsu vā [ka. 404; rū. 370; nī. 257; caṃ. 5.2.69; pā. 6.3.59].

Kumbhādīsu paresu udakassa udo hoti vā.

Udakassa kumbho udakumbho, udakakumbho. Evaṃ udapatto, udakapatto, udabindu, udakabindu. Mahāvuttinā syādīsupi, ‘‘nīlodā pokkharaṇī’’ti pāḷi.

408. Sotādīsu lopo [ka. 404; rū. 370; nī. 256].

Sotādīsu paresu udakassa ussa lopo hoti.

Udakassa sotaṃ dakasotaṃ, udake rakkhaso dakarakkhaso, udakaṃ āsayo yesaṃ te dakāsayā, pāṇā. Mahāvuttinā syādīsupi, ‘‘dake dakāsayā sentī’’ti [saṃ. ni. 3.78 (thokaṃ visadisaṃ)] pāḷi.

409. Pubbāparajjasāyamajjhehāhassa ṇho [ka. 404; rū. 370; nho (sī.)].

Pubbādīhi parassa ahassa ṇho hoti.

Pubbaṇho, aparaṇho, ajjaṇho, sāyaṇho [sāyanho], majjhaṇho.

Nānādesarāsi niṭṭhito.

Abyayarāsi

410. Kupādayo niccamasyādividhimhi [ka. 324; rū. 339; caṃ. 2.2.24; pā. 2.2.18].

Syādividhito aññattha kuādayo pādayo ca saddā syādyantena saha niccaṃ ekatthā honti.

Kucchito brāhmaṇo kubrāhmaṇo, īsakaṃ uṇhaṃ kaduṇhaṃ, pākaṭo hutvā bhavatīti pātubhūto, āvī [‘āvi’pi dissati] hutvā bhavatīti āvībhūto, tuṇhī bhavatīti tuṇhībhūto, pamukho nāyako panāyako, pakārena karitvā pakaritvā pakārena kataṃ pakataṃ, paṭhamaṃ vā kataṃ pakataṃ, virūpo puriso duppuriso. Evaṃ dukkaṭaṃ, sobhaṇo puriso supuriso. Evaṃ sukataṃ, abhidhammo, abhitthuto, bhusaṃ kaḷāro ākaḷāro, bhusaṃ bandho ābandho iccādi.

Pādayo pakatādyatthe paṭhamāya ekatthā honti, pakato ācariyo pācariyo. Evaṃ payyako, paro antevāsī pantevāsī, paro putto paputto, paro nattā panattā.

Atyādayo atikkantādyatthe dutiyāya, mañcaṃ atikkanto atimañco. Evaṃ atibālo, ativelā.

Avādayo kuṭṭhādyatthe tatiyāya, kokilāya avakuṭṭhaṃ vanaṃ avakokilaṃ, ‘avakuṭṭha’nti chaḍḍitanti vadanti. Evaṃ avamayūraṃ.

Pariyādayo gilānādyatthe catutthiyā, ajjhāyituṃ gilāno pariyajjheno.

Nyādayo nikkhantādyatthe pañcamiyā, kosambiyā nikkhanto nikkosambi, vānato nikkhantaṃ nibbānaṃ.

Asyādividhimhīti kiṃ? Rukkhaṃ pati vijjotate.

411. Cī kriyatthehi [caṃ. 2.2.25; pā. 1.4.60, 61].

Cīpaccayanto saddo kriyatthehi saddehi saha ekattho hoti.

Balasā kiriya balīkiriya, pākaṭīkiriya, pākaṭībhuyya, pākaṭībhaviya.

412. Bhūsanādarānādarādīsvehi saha [caṃ. 2.2.27; pā. 1.4.63, 64].

Alamādayo saddā bhūsanādīsu atthesu etehi kriyatthehi saha ekatthā honti.

Bhūsanaṃ akāsīti alaṃkiriya, samaṃ ādaraṃ akāsīti sakkacca, asamaṃ anādaraṃ akāsīti asakkacca, binduno pararūpattaṃ.

Bhūsanādīsūti kiṃ? Alaṃ bhutvā gato, ‘ala’nti pariyattaṃ, sakkatvā gato, sobhaṇaṃ katvātyattho. ‘‘Kacca, kiriya’’ iccādinā saṃkhittarūpehi upapadena saha siddhehi eva ekatthasaññā, na ‘‘katvā’’ iccādinā asaṃkhittarūpehi visuṃ siddhehīti adhippāyo.

413. Aññe ca [ka. 324, 327; rū. 339, 351; nī. 682-688, caṃ. 2.2.30, 33, 34, 37, 44; pā 1.4.67, 71, 72, 75, 76; 3.4.63].

Aññe ca saddā kriyatthehi syādyantehi saha bahulaṃ ekatthā honti.

Atirekaṃ abhavīti parobhuyya. Evaṃ tirobhuyya, parokiriya, tirokiriya, urasikiriya, manasikiriya, majjhekiriya, tuṇhībhuyya.

Tyādisaddāpi saññābhāvaṃ pattā nipātarūpā honti, syādirūpā ca. Tasmā tepi imasmiṃ sutte saṅgayhanti.

Atthikhīrā gāvī, nasantiputtā itthī, atthi hutvā paccayo atthipaccayo. Evaṃ natthipaccayo, ahosi eva kammaṃ ahosikammaṃ, ehi ca passa ca ehipassa, ehipassa iti vidhānaṃ arahatīti ehipassiko, ayaṃ taddhitantasamāso nāma. Evaṃ parattha.

Ehi bhaddanteti vuttopi na etīti naehibhaddantiko [dī. ni. 1.394], tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko, ehi svāgataṃ tuyhanti vadanasīlo ehisvāgatiko, ehisvāgatavādī [pārā. 432] vā, ehi bhikkhūti vacanena siddhā upasampadā ehibhikkhūpasampadā, evaṃ porāṇā āhaṃsu vā, evaṃ pure āsiṃsu vāti evaṃ pavattaṃ vidhānaṃ ettha atthīti itihāso [dī. ni. 1.256], purāṇagantho, yaṃ pubbe anaññātaṃ, taṃ idāni ñassāmi iti pavattassa indriyaṃ anaññātaññassāmītindriyaṃ, asuko iti āha asuko iti āha, asukasmiṃvā ganthe iti āha asukasmiṃ ganthe iti āhāti evaṃ pavattavacanaṃ itihitihaṃ, aññāsi iti byākato koṇḍañño aññāsikoṇḍañño [mahāva. 8] iccādi.

Keci pana ‘‘sacchikaroti, manasikaroti, pākaṭīkaroti, āvīkaroti, pātukaroti, alaṅkaroti, sakkaroti, pabhavati, parābhavati’’ iccādīnampi ekatthībhāvaṃ vadanti. Tumantatvantādikāpi ettha saṅgayhanti, gantuṃ kāmetīti gantukāmo, kattukāmo, daṭṭhukāmo, gantuṃ mano etassāti gantumano, saṃvidhāya avahāro saṃvidhāvahāro, yalopo. Evaṃ upādāya uppannaṃ rūpaṃ upādārūpaṃ, anupādāya vimutto anupādāvimutto, paṭiccasamuppādo, āhaccabhāsito, upahaccaparinibbāyī [pu. pa. 37], aveccappasādo, chakkhattuparamaṃ, sattakkhattuparamo [pu. pa. 31] iccādi.

Abyayarāsi niṭṭhito.

Saṅkhyārāsi

Idāni saṅkhyārāsi vuccate.

414. Vidhādīsu dvissa du [ka. 386; rū. 410; nī. 811].

Vidhādīsu paresu dvissa du hoti.

Dve vidhā pakārā yassāti duvidho, dve paṭṭāni yassāti dupaṭṭaṃ, cīvaraṃ, duvaṅgikaṃ, jhānaṃ iccādi.

415. Di guṇādīsu [ka. 386; rū. 410; nī. 811].

Guṇādīsu dvissa di hoti.

Dve guṇā paṭalā yassāti diguṇā, saṅghāṭi, dve gāvo digu, dve rattiyo dirattaṃ, dvirattaṃ vā.

416. Tīsva [ka. 383; rū. 253; nī. 815].

Tīsu paresu dvissa a hoti.

Dve vā tayo vā vārā dvattikkhattuṃ, dve vā tayo vā pattā dvattipattā.

417. Ā saṅkhyāyāsatādonaññatthe [ka. 383; rū. 253; nī. 815; caṃ. 5.2.52; pā. 6.3.47].

Aññapadatthavajjite samāse satādito aññasmiṃ saṅkhyāpade pare dvissa ā hoti.

Dve ca dasa ca dvādasa, dvīhi vā adhikā dasa dvādasa, dvāvīsati, dvattiṃsa, rassattaṃ.

Asatādoti kiṃ? Dvisataṃ, dvisahassaṃ.

Anaññattheti kiṃ? Dve dasa yasminti dvidasa.

418. Tisse [ka. 404; rū. 370; caṃ. 5.2.53; pā. 6.3.48].

Anaññatthe asatādo saṅkhyāpade pare tissa e hoti.

Tayo ca dasa ca terasa, tīhi vā adhikā dasa terasa. Evaṃ tevīsati, tettiṃsa.

419. Cattālīsādo vā [ka. 404; rū. 370; caṃ. 5.2.54; pā. 6.3.49].

Cattālīsādīsu paresu tissa e hoti vā.

Tecattālīsaṃ, ticattālīsaṃ, tepaññāsaṃ, tipaññāsaṃ, tesaṭṭhi, tisaṭṭhi, tesattati, tisattati, teasīti, tiasīti, tenavuti, tinavuti.

420. Dvissā ca [ka. 404; rū. 370 caṃ. 5.2.54; pā. 6.3.69].

Cattālīsādo dvissa e hoti vā ā ca.

Dvecattālīsaṃ, dvācattālīsaṃ, dvicattālīsaṃ, dvepaññāsaṃ, dvipaññāsaṃ, dvāsaṭṭhi, dvesaṭṭhi, dvāsattati, dvesattati, dvāsīti, dvānavuti, dvenavuti. Vāsaddena paññāsamhi āttaṃ, asītimhi ettañca natthi.

421. Bācattālīsādo vā [ka. 380; rū. 255; nī. 810].

Acattālīsādo pare dvissa bā hoti vā.

Bārasa, dvādasa, bāvīsati, dvāvīsati, bāttiṃsa, dvattiṃsa.

Acattālīsādoti kiṃ? Dvācattālīsaṃ.

422. Catussa cuco dase [ka. 390; rū. 256; nī. 826].

Dase pare catussa cu, co honti vā.

Cuddasa, coddasa, catuddasa.

423. Vīsatidasesu pañcassa paṇṇapannā [ka. 404; rū. 370; nī. 814].

Esu pañcassa paṇṇa, pannā honti vā yathākkamaṃ.

Paṇṇavīsati, pañcavīsati, pannarasa, pañcadasa.

424. Chassa so [ka. 374; rū. 408; nī. 806].

Dase pare chassa so hoti.

Soḷasa.

425. Ekaṭṭhānamā [ka. 383; rū. 253; nī. 815].

Dase pare eka, aṭṭhānaṃ ā hoti.

Ekādasa, aṭṭhārasa.

426. Ra saṅkhyāto vā [ka. 381; rū. 254; nī. 812].

Ekādisaṅkhyamhā parassa dasassa ra hoti vā.

Ekārasa, ekādasa, bārasa, dvādasa, pannarasa, pañcadasa, sattarasa, sattadasa, aṭṭhārasa, aṭṭhādasa, bādese pannādese ca niccaṃ. Idha na hoti, catuddasa.

427. Chatīhi ḷo ca [ka. 379; rū. 258; nī. 809].

Cha, tīhi parassa dassa ḷo hoti ro ca.

Soḷasa, terasa, teḷasa.

428. Catutthatatiyānamaḍḍhuḍḍhatiyā [ka. 387; rū. 411; nī. 819].

‘Aḍḍhuḍḍhatiyā’ti aḍḍhā+uḍḍhatiyāti chedo, aḍḍhamhā paresaṃ catuttha, tatiyānaṃ uḍḍha, tiyā honti yathākkamaṃ.

Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo.

Sakatthe ṇyamhi aḍḍhateyyo.

429. Dutiyassa saha diyaḍḍhadivaḍḍhā [ka. 387; rū. 411; nī. 819].

Aḍḍhamhā parassa dutiyassa saha aḍḍhena diyaḍḍha, divaḍḍhā honti.

Aḍḍhena dutiyo diyaḍḍho, divaḍḍho.

Yathā ca eka, dvi,ti, catu, pañca, cha, satta, aṭṭha, nava, dasasaddā paccekaṃ attano atthesu nipatanti, tathā vīsati, tiṃsati, cattālīsa, paññāsa, saṭṭhi, sattati, asīti, navutisaddā paccekaṃ attano atthesu nipatanti, dasasaddassa kāriyā na honti, evaṃ satasahassasaddāpīti daṭṭhabbaṃ.

Tato paraṃ pana dasa sahassāni dasasahassaṃ, idaṃ ‘nahuta’nti ca vuccati, sataṃ sahassāni satasahassaṃ, idaṃ ‘lakkha’nti ca vuccati, dasa satasahassāni dasasatasahassanti evaṃ digusamāsavasena etāni padāni sijjhanti.

Dve satāni dvisataṃ, tīṇi satāni tisataṃ, dve sahassāni dvisahassaṃ, tīṇi sahassāni tisahassaṃ iccādīni digumhi vuttāneva.

Gaṇanapathe pana ekaṭṭhānaṃ, dasaṭṭhānaṃ, sataṭṭhānaṃ, sahassaṭṭhānaṃ, dasasahassaṭṭhānaṃ, satasahassaṭṭhānaṃ, dasasatasahassaṭṭhānanti imāni satta ṭhānāni kamena dasaguṇitāni honti. Tattha ekaṭṭhānaṃ nāma ekaṃ, dve, tīṇi iccādi. Dasaṭṭhānaṃ nāma dasa, vīsaṃ, tiṃsaṃ iccādi. Sataṭṭhānaṃ nāma sataṃ, dvisataṃ, tisataṃ iccādi. Sahassaṭṭhānaṃ nāma sahassaṃ, dvisahassaṃ, tisahassaṃ iccādi. Evaṃ uparipi. Ekamekasmiñca ṭhāne nava padāni ca nava antaranavantāni ca honti. Ayaṃ mūlabhūmi nāma.

Taduttari koṭibhūmi nāma. Tatthapi ekaṭṭhānaṃ, dasaṭṭhānaṃ, sataṭṭhānaṃiccādīni satta ṭhānāni honti. Tattha mūlabhūmiyā antimaṭṭhānaṃ gahetvā dasaguṇite kate koṭibhūmiyaṃ ekaṭṭhānaṃ hoti, idhapi satta ṭhānāni kamena dasaguṇitāniyeva, idha dasakoṭisatasahassaṃ antimaṭṭhānaṃ bhavati.

Taduttari pakoṭibhūmi nāma. Etthapi satta ṭhānāni honti. Tattha koṭibhūmiyā antimaṭṭhānaṃ gahetvā dasaguṇite kate pakoṭibhūmiyaṃ ekaṭṭhānaṃ hoti, idhapi satta ṭhānāni dasaguṇitāniyeva, dasapakoṭisatasahassaṃ antimaṭṭhānaṃ, iminā nayena sabbabhūmīsu uparūpari bhūmisaṅkanti ca ṭhānabhedo ca veditabbo.

Ayaṃ panettha bhūmikkamo-mūlabhūmi, koṭibhūmi, pakoṭibhūmi, koṭipakoṭibhūmi, nahutabhūmi, ninnahutabhūmi, akkhobhiṇībhūmi [bhinī, bhanītipi dissanti], bindubhūmi, abbudabhūmi, nirabbudabhūmi, ahahabhūmi, abababhūmi, aṭaṭabhūmi, sogandhikabhūmi, uppalabhūmi, kumudabhūmi, puṇḍarīkabhūmi, padumabhūmi, kathānabhūmi, mahākathānabhūmi, asaṅkhyeyyabhūmīti ekavīsati bhūmiyo sattacattālīsasataṃ ṭhānāni ca honti.

Nirayabhūmīnaṃ kamena pana abbudabhūmi, nirabbudabhūmi, abababhūmi, aṭaṭabhūmi, ahahabhūmi, kumudabhūmi, sogandhikabhūmi, uppalabhūmi, puṇḍarīkabhūmi, padumabhūmīti vattabbo. Ettha ca yasmā pāḷibhāsāyaṃ dasasatasahassaṃ nāma sattamaṭṭhānaṃ natthi, cha ṭhānāni eva atthi, tasmā garū aṭṭhakathāsu [saṃ. ni. 1.181] āgatanayena sattamaṭṭhānaṃ ullaṅghetvā chaṭṭhaṭṭhānato upari bhūmisaṅkantiṃ kathentā sataguṇitaṃ katvā kathenti, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi iccādi.

Tattha satasahassānaṃ sataṃ nāma dasasatasahassānaṃ dasakameva hoti, tasmā tathā kathentāpi bhūmīnaṃ sabbaṭṭhānānañca dasaguṇasiddhimeva kathentīti veditabbaṃ. Yasmā ca gaṇanabhūmisaṅkhāto gaṇanapatho nāma nānādesavāsīnaṃ vasena nānāvidho hoti, tasmā dīpavaṃse akkhobhiṇī, bindu, kathāna, mahākathānāni vajjetvā pāḷinayena sattarasa bhūmiyova vuttā. Kaccāyane [ka. 394, 395; rū. 416, 417] pubbe dassitā ekavīsati bhūmiyo, sakkataganthesu tato sādhikabhūmiyo, katthaci pana mahābalakkhandhapariyantā saṭṭhi bhūmiyoti āgatā.

Tattha sakasakabhūmito atirekavatthūni gaṇanapathavītivattāni nāma honti, yesaṃ pana mūlabhūmimattaṃ atthi, tesaṃ koṭimattānipi vatthūni gaṇanapathātikkantāni eva.

Api ca ‘gaṇanapathavītivatta’nti ca ‘gaṇanapathātikkanta’nti ca ‘asaṅkhyeyya’nti ca atthato ekaṃ. Tasmā idhapi vīsati bhūmiyo eva anukkamena dasaguṇitā gaṇanapathā nāma honti. Asaṅkhyeyyanti pana dasaguṇavinimuttā gaṇanapathātikkantabhūmi eva vuccati. Mahākathānabhūmātikkantato paṭṭhāya hi anantamahāpathaviyā sabbapaṃsucuṇṇānipi idha asaṅkhyeyyabhūmiyaṃ saṅgayhanti. Itarathā asaṅkhyeyyanti ca gaṇanapathabhūmīti ca viruddhametanti.

Dīpavaṃse ca ‘‘tato upari abhūmi, asaṅkhyeyyanti vuccatī’’ti vuttaṃ. Tattha ‘abhūmī’ti vacanena gaṇanapathabhūmi eva paṭisiddhā, na tu gaṇanapathātikkantā visuṃ asaṅkhyeyyabhūmi nāma. Cariyāpiṭakasaṃvaṇṇanāyampi [cariyā. aṭṭha. nidānakathā] ayamattho vutto. Asaṅkhyeyyabhūmiyampi asaṅkhyeyyānaṃ cūḷa, mahādivasena anekappabhedo dakkhiṇavibhaṅgasuttena [ma. ni. 3.370] dīpetabbo.

Saddanītiyaṃ [nī. 833] pana pāḷinayaṃ gahetvā ‘‘vīsati abbudāni ekaṃ nirabbudaṃ nāma. Vīsati nirabbudāni ekaṃ ababaṃ nāma’’ iccādinā nirabbudādīnaṃ saṅkhyānampi vīsatimattaguṇaṃ nāma vuttaṃ. Taṃ na yujjati. Nirayesu hi vīsatimattaguṇena abbuda, nirabbudādīnaṃ dasannaṃ nirayānaṃ tāni nāmāni siddhāni bhavanti. Garū pana tāni nāmāni gahetvā dasaguṇasiddhesu gaṇanapathesu pakkhipiṃsu, tasmā nāmamattena sadisāni bhavanti, guṇavidhi pana visadisoeva.

Evañcakatvā pāḷiyampi bakabrahmāsutte [saṃ. ni. 1.175] ‘‘sataṃ sahassānaṃ nirabbudānaṃ, āyuṃ pajānāmi tavāhaṃ brahme’’ti vuttaṃ. Ettha ca yadi gaṇanabhūmipathepi nirabbudānaṃ vīsatimattena abababhūmi bhaveyya, evaṃ sati nirabbudānaṃ satasahassaṃ nāma na vucceyya. Jātakaṭṭhakathāyañca [jā. aṭṭha. 3.7.69] ‘‘nirabbudasatasahassānaṃ ekaṃ ahahaṃ nāma, ettakaṃ bakassa brahmuno tasmiṃbhave avasiṭṭhaṃ āyū’’ti vuttaṃ. Tasmā imaṃ gaṇanabhūmipathaṃ patvā vīsatiguṇaṃ nāma natthīti siddhaṃ hoti. Akkhobhiṇī, bindu, kathāna, mahākathānānipi aññato gahetvā pakkhittāni siyuṃ. Evaṃ pakkhittānañca cuddasannaṃ saṅkhyānaṃ kaccāyane kamokkamatā pana pacchājātā siyāti.

Iti niruttidīpaniyā nāma moggallānabyākaraṇadīpaniyā

Samāsakaṇḍo catuttho.

5. Taddhita

Atha taddhitavidhānaṃ dīpiyate.

Taddhitavutti nāma vicitrā hoti, sātisayena vicitrañāṇahitaṃ vahati, tasmā tesaṃ tesaṃ kulaputtānaṃ hitanti taddhitaṃ, imasmiṃ kaṇḍe sabbavidhānassa nāmaṃ. Taṃ pana aṭṭhavidhaṃ hoti apaccaṃ, anekatthaṃ, assatthi, bhāvakammaṃ, parimāṇaṃ, saṅkhyā, khuddakaṃ, nānāttanti.

Apaccarāsi

430. Ṇo vāpacce [ka. 344; rū. 361; nī. 752; caṃ. 2.4.16; pā. 4.1.92; ‘sarānamādissā…’ (bahūsu)].

Chaṭṭhyantā nāmamhā tassa apaccanti atthe vikappena ṇapaccayo hoti. Vāsaddo vākya, samāsānaṃ vikappanattho, ito paraṃ anuvattate, tena sabbattha vikappavidhi sijjhati. Ṇānubandho vuddhyattho, so payogaappayogī. Vasiṭṭhassa apaccanti atthe iminā suttena vasiṭṭhamhā ṇapaccayo, so sāmyatthañca apaccatthañca ubhayaṃ vadati, chaṭṭhī ca apaccapadañca tena vuttatthā nāma honti, vasiṭṭhapadaṃ paccayena saha ekatthaṃ hoti, ubhayaṃ ekato hutvā puttassa nāmaṃ hotīti attho. Tato ‘ekatthatāya’nti chaṭṭhiyā lopo, apaccapadaṃ pana vuttatthamattena luppati. Tañhi sutte padhānabhāvena niddiṭṭhaṃ hoti, na chaṭṭhīti, mahāvuttinā vā padānaṃ lopo. Evaṃ sabbattha.

431. Padānamādissāyuvaṇṇassāeo ṇānubandhe [ka. 405; rū. 365; nī. 860].

Padānaṃ ādibhūtassa akārassa ca ivaṇṇu’vaṇṇassa ca ā, e, o vuddhiyo honti ṇānubandhe paccaye pareti padādia-kārassa āvuddhi, syādyuppatti.

Vāsiṭṭho, puriso, vāsiṭṭhī, itthī, vāsiṭṭhaṃ, kulaṃ, vasiṭṭhassa putto vāsiṭṭho, vasiṭṭhassa dhītā vāsiṭṭhī, vasiṭṭhassa kulaṃ vāsiṭṭhanti evampi yojetuṃ yujjati.

Tattha ‘vasiṭṭhassā’ti etena gottasseva pitubhūtaṃ ādipurisaṃ vadati. Kasmā? Gottasaddattā. Evañhi sati tasmiṃ gotte paccājātā sabbepi janā tassa apaccā nāma honti.

432. Majjhe [ka. 404; rū. 370; nī. 859].

Majjhe pavattānaṃ a, yuvaṇṇānaṃ ā, e, ovuddhiyo honti vā kvaci.

Vāseṭṭho, vāseṭṭhī, vāseṭṭhaṃ. Vāsaddena ‘‘vasiṭṭhassa putto dhītā kula’’nti vākyaṃ vā ‘‘vasiṭṭhaputto vasiṭṭhadhītā vasiṭṭhakula’’nti samāsaṃ vā vikappeti. Evaṃ sabbattha.

Bharadvājassa apaccaṃ bhāradvājo, visāmittassa [bhāradvājassa… vesāmittassa… (rū.)] apaccaṃ vesāmitto, gotamassa apaccaṃ gotamo, kassapassa apaccaṃ kassapo, vasudevassa apaccaṃ vāsudevo. Evaṃ bāladevo.

Upagussa apaccanti ettha ‘uvaṇṇassāvaṅa…’ti ṇānubandhe paccaye pare uvaṇṇassa avaṅa hoti. Opagavo, opagavī, opagavaṃ, manuno apaccaṃ mānavo, bhagguno apaccaṃ bhaggavo, paṇḍuno apaccaṃ paṇḍavo, upavindussa apaccaṃ opavindavo iccādi.

433. Vacchādito ṇānaṇāyanā [ka. 345; rū. 366; nī. 754; pā. 4.1.93, 94, 162, 163].

Chaṭṭhuntehi vacchādīhi gottasaddagaṇehi tassa apaccanti atthe ṇānubandhā āna, āyanapaccayā honti vā.

Vacchassa apaccaṃ vacchāno, vacchāyano, vacchānī, vacchāyanī, vacchānaṃ, vacchāyanaṃ. Evaṃ kaccāno, kaccāyano, kātiyāno, kātiyāyano, sākaṭāno, sākaṭāyano, kaṇhāno, kaṇhāyano, moggallāno, moggallāyano, aggivessāno [aggivessanotipi dissati dī. ni. 1.176; ma. ni. 1.353 ādayo], aggivessāyano, muñcāno, muñcāyano, kuñcāno, kuñcāyano iccādi.

434. Kattikāvidhavādīhi ṇeyyaṇerā [ka. 346; rū. 367; nī. 755; pā. 4.1.120, 123, 126, 127, 128, 129, 131].

Chaṭṭhyantehi kattikādīhi vidhavādīhi ca tassa apaccanti atthe kamena ṇānubandhā eyya, erapaccayā honti vā.

Ṇeyye – kattikāya nāma devadhītāya apaccaṃ kattikeyyo, vinatāya nāma deviyā apaccaṃ venateyyo, rohiṇiyā nāma deviyā apaccaṃ rohiṇeyyo, bhaginiyā apaccaṃ bhāgineyyo, nadiyā nāma itthiyā apaccaṃ nādeyyo. Evaṃ anteyyo, āheyyo, kāmeyyo, suciyā apaccaṃ soceyyo, bālāya apaccaṃ bāleyyo iccādi.

Ṇere – vidhavāya apaccaṃ vedhavero, vidhavā nāma matapatikā itthī. Bandhukiyā apaccaṃ bandhukero, nāḷikiyā nāma itthiyā putto nāḷikero, samaṇassa upajjhāyassa putto sāmaṇero, samaṇiyā pavattiniyā dhītā sāmaṇerī iccādi.

435. Ṇya diccādīhi [ka. 347; rū. 368; nī. 756; caṃ. 2.4.2; pā. 4.1.85].

Chaṭṭhuntehi ditiiccādīhi tassa apaccanti atthe ṇānubandho yapaccayo hoti vā.

436. Lopovaṇṇivaṇṇānaṃ [ka. 261; rū. 369; nī. 509].

Ye pare avaṇṇassa ivaṇṇassa ca lopo hotīti ṇyamhi pare avaṇṇi’vaṇṇānaṃ lopo.

Ditiyā nāma devadhītāya apaccaṃ decco, aditiyā apaccaṃ ādicco.

Tattha ivaṇṇalope ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti yamhi pare tavaggassa cavaggattaṃ, puna ‘vaggalasehi te’ti yassa pubbarūpattaṃ, kuṇḍaniyā apaccaṃ koṇḍañño.

437. Uvaṇṇassāvaṅa sare [ka. 348; rū. 371; nī. 757].

Sare pare uvaṇṇassa avaṅa hotīti uvaṇṇassa avattaṃ. ‘Tavaggavaraṇāna…’nti suttena vassa battaṃ, puna ‘vaggalasehi te’ti suttena yassa pubbarūpattaṃ, bhātuno apaccaṃ bhātabyo.

438. Ā ṇi [ka. 347; rū. 368; nī. 756; caṃ. 2.4.19; pā. 4.1.95].

Rassā’kārantato apaccatthe ṇānubandho rassi’paccayo hoti vā.

Dakkhassa apaccaṃ dakkhi. Evaṃ doṇi, vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāruno apaccaṃ dāravi [vicāretabbamidaṃ], varuṇassa apaccaṃ vāruṇi. Evaṃ kaṇḍi, bāladevi, pāvaki, jinadattassa apaccaṃ jenadatti, suddhodani, anuruddhi iccādi.

439. Rājato ño jātiyaṃ [ka. 347; rū. 368; nī. 756; caṃ. 2.4.70; pā. 4.1.137].

Jātiyaṃ gamyamānāyaṃ rājasaddamhā apaccatthe ñapaccayo hoti vā.

Rañño apaccaṃ rājañño, rājakulassa puttoti attho.

Jātiyanti kiṃ? Rājaputto.

440. Khattā yiyā [ka. 347; rū. 368; nī. 756; caṃ. 2.4.69; pā. 4.1.138].

Jātiyaṃ gamyamānāyaṃ khattasaddamhā apaccatthe ya, iyapaccayā honti.

Khattakulassa apaccaṃ khatyo, khattiyo.

Jātiyantveva? Khatti.

441. Manuto ssasaṇa [ka. 348; rū. 371; nī. 753; caṃ. 2.4.94, 95; pā. 4.1.161].

Jātiyaṃ gamyamānāyaṃ manusaddamhā apaccatthe ssa, saṇapaccayā honti.

Manuno apaccaṃ manusso, mānuso, manu nāma kappe ādikhattiyo mahāsammatarājā, itthiyaṃ manussī, mānusī,

Jātiyantveva? Māṇavo.

442. Janapadanāmasmā janakhattiyā raññe ca ṇo [ka. 352; rū. 376; nī. 765; caṃ. 2.4.96; pā. 4.1.168; ‘‘janapadanāmasmā khattiyā…’’ (bahūsu)].

Janavācinā ca khattiyavācinā ca janapadanāmamhā raññe ca apacce ca ṇo hoti.

Pañcālānaṃ janānaṃ rājā pañcālo, pañcālassa khattiyassa apaccaṃ pañcālo. Evaṃ kosalo, māgadho, okkāko [dī. ni. 1.267].

Janapadanāmasmāti kiṃ? Dasaratharañño putto dāsarathi [dāsaraṭṭhi].

Janakhattiyāti kiṃ? Pañcālassa brāhmaṇassa apaccaṃ pañcāli.

443. Ṇya kurusivīhi [ka. 346; rū. 367; nī. 755; caṃ. 2.4.101 …pe… 4.1.172].

Kuru, sivisaddehi apacce raññe ca ṇyo hoti.

Kururañño apaccaṃ korabyo [jā. 1.14.228, 232, 236], kururaṭṭhavāsīnaṃ rājā korabyo, korabbo, pubbarūpattaṃ, sivirañño apaccaṃ sebyo, siviraṭṭhavāsīnaṃ rājā sebyo.

Apaccarāsi niṭṭhito.

Anekattharāsi

444. Ṇa rāgā tena rattaṃ [ka. 347; rū. 368; nī. 756; caṃ. 3.1.1 …pe… 4.2.1].

Rajjanti vatthaṃ etenāti rāgo, rajanavatthu, rāgavācimhā tena rattanti atthe ṇo hoti.

Kasāvena rattaṃ vatthaṃ kāsāvaṃ [dha. pa. 9], kāsāyaṃ vā. Evaṃ kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ, pāṭaṅgena rattaṃ pāṭaṅgaṃ, mañjiṭṭhaṃ, kuṅkumaṃ iccādi.

‘‘Nīlaṃ vatthaṃ, pītaṃ vattha’’ntiādīsu pana nīla, pītādisaddā guṇasaddattā paccayena vinā guṇanissayaṃ dabbaṃ vadanti. Evaṃ sabbesu guṇasadda, jātisadda, nāmasaddesu.

445. Nakkhatteninduyuttena kāle [ka. 352; rū. 376; nī. 765; caṃ. 3.1.5; pā. 4.2.3].

Induyuttena nakkhattena lakkhite kāle tannakkhattavācīhi ṇo hoti.

Puṇṇacandayuttena phussanakkhattena lakkhitā phussā, ratti, phusso, aho. Evaṃ māgho iccādi.

Nakkhattenāti kiṃ? Garugahena lakkhitā ratti.

Induyuttenāti kiṃ? Phussena lakkhito muhutto.

Kāleti kiṃ? Phussena lakkhitā atthasiddhi.

446. Sāssa devatā puṇṇamāsī [ka. 352; rū. 376; nī. 765; caṃ. 3.1.18, 19 …pe… 4.2.21-24].

Sā assa devatā, sā assa puṇṇamāsīti atthe paṭhamantā ṇo hoti.

Buddho assa devatāti buddho, yo buddhaṃ attano ārakkhadevataṃ viya garuṃ katvā vicarati, nirantaraṃ vā ‘‘buddho buddho’’ti vācaṃ nicchāreti, tassetaṃ nāmaṃ. Sugato assa devatāti sogato, mahindadevo assa devatāti māhindo. Evaṃ yāmo, somo, vāruṇo.

Phussī assa puṇṇamāsīti phusso, māso. Evaṃ māgho, phagguno, citto, vesākho, jeṭṭhamūlo, āsaḷho, sāvaṇo, poṭṭhapādo, assayujo, kattiko, māgasiro.

Puṇṇamāsīti kiṃ? Phussī assa pañcamī tithī.

447. Tamadhīte taṃ jānāti kaṇikā ca [ka. 351; rū. 374; nī. 764; caṃ. 3.1.37 …pe… 4.2.59].

Etesu atthesu dutiyantā ṇo ca ko ca ṇiko cāti ete paccayā honti.

Ṇamhi – byākaraṇaṃ adhīte jānāti vā veyyākaraṇo [dī. ni. 1.256]. Pakkhe ‘‘veyyākaraṇiko, byañjanaṃ adhīte jānāti vā veyyañjaniko’’ti imāni ṇikena sijjhanti.

Kamhi-chandaṃ adhīte jānāti vā chando. Evaṃ padako [dī. ni. 1.256], nāmako.

Ṇikamhi-vinayaṃ adhīte jānāti vā venayiko, suttantiko, ābhidhammiko.

Ettha ca ‘veyyākaraṇo’ti pade viyyākaraṇaṃ adhīteti vākyaṃ, ‘veyañjaniko’ti pade viyañjanaṃ adhīteti. Upari ‘dovāriko, sovaggika’nti padesupi ‘duvāre niyutto, suvaggāya saṃvattatī’ti vākyaṃ, atthaṃ kathentena pana duvāra, suvaggasaddānaṃ taddhitabhāve eva siddhattā dvāreti ca saggāyāti ca kathetabbo.

448. Tassa visaye dese [ka. 352; rū. 376; nī. 365; caṃ. 3.1.61; pā. 4.2.52, 53].

Tassa desarūpe visaye chaṭṭhuntā ṇo hoti.

Thūyamigā vasātino nāma, vasātīnaṃ visayo deso vāsāto. Idha adesarūpattā ṇo na hoti, cakkhussa visayo rūpaṃ.

449. Nivāse tannāme [ka. 352; rū. 376; nī. 365; caṃ. 3.1.64; pā. 4.2.69].

Tannāmabhūte nivāse chaṭṭhyantā ṇo hoti.

Sivīnaṃ nivāso deso sebyo. Vasaṃ adenti bhakkhantīti vasādā, byagghā sīhā vā, vasādānaṃ nivāso deso vāsādo.

450. Anubhave [ka. 352; rū. 376; nī. 765; caṃ. 3.1.65; pā. 4.2.70].

Samīpe bhavaṃ anubhavaṃ, ‘‘adūrabhave’’tipi pāṭho, tannāme anubhave dese chaṭṭhyantā ṇo hoti.

Vidisāya anubhavaṃ vedisaṃ, nagaraṃ, udumbarassa anubhavaṃ odumbaraṃ, vimānaṃ.

451. Tena nibbatte [ka. 352; rū. 376; nī. 765; caṃ. 3.1.66; pā. 4.2.68].

Tannāme tena nibbatte dese tatiyantā ṇo hoti.

Kusambena nāma isinā nibbattā kosambī, itthiyaṃ ī, nagarī. Evaṃ kākandī, mākandī, sahassena dhanena nibbattā sāhassī, parikhā, ayañca tatiyā hetumhi kattari karaṇe ca yathāyogaṃ yujjati.

452. Tamidhatthi [ka. 352; rū. 376; nī. 765; caṃ. 3.1.67; pā. 4.2.67].

Taṃ idha atthīti atthe tannāme dese paṭhamantā ṇo hoti.

Udumbarā asmiṃ dese santīti odumbaro, badarā asmiṃ dese santīti bādaro. Evaṃ pabbajo.

453. Tatra bhave [ka. 352; rū. 376; nī. 765; caṃ. 3.2.48; pā. 4.2.133].

Tatra bhavatthe sattamyantā ṇo hoti.

Udake bhavo odako, maccho, urasi bhavo oraso, putto, sāgamo. Nagare bhavo nāgaro. Evaṃ jānapado, māgadho, kapilavatthumhi bhavo kāpilavatthavo, ‘uvaṇṇassāvaṅa…’ti ussa avattaṃ. Kosambiyaṃ bhavo kosambo, mitte bhavā mettā, pure bhavā porī [dī. ni. 1.9], vācā, manasmiṃ bhavo mānaso. Ettha pana –

454. Manādīnaṃ saka [ka. 404; rū. 370; nī. 859].

Ṇānubandhe paccaye pare manādīnaṃ ante sāgamo hotīti sabbattha manogaṇādīnaṃ ante sāgamo.

Mānaso, rāgo, mānasā, taṇhā, mānasaṃ, sukhaṃ. Evaṃ cetaso, cetasā, cetasaṃ. Kvaci mano eva mānasaṃ, ceto eva cetasotipi yujjati.

455. Ajjādīhi tano [ka. 352; rū. 376; nī. 765; caṃ. 3.15; pā. 4.2.105].

Tatra bhavoti atthe ajjādīhi tano hoti.

Ajja bhavo ajjatano, attho, ajjattanī, vibhatti, dvittaṃ, ajjatanaṃ, hitaṃ, sve bhavo svātano, mahāvuttinā essa āttaṃ. Hiyyo bhavo hiyyattano, hiyyattano, hiyyattanaṃ, ossa attaṃ dvittañca.

456. Purāto ṇo ca [ka. 352; rū. 376; nī. 765].

Tatra bhavoti atthe purāsaddamhā ṇo ca tano ca honti.

Pure bhavo purāṇo, idha ṇo anubandho na hoti, porāṇo vā, purātano.

457. Amātvacco [ka. 352; rū. 376; nī. 765; caṃ. 3.2.13; pā. 4.2.104].

Amāsaddamhā bhavatthe acco hoti. ‘Amā’ti sahatthavācī.

Rājakiccesu raññā saha bhavatīti amacco [dī. ni. ṭī. 1.339].

458. Majjhādīhimo [ka. 353; rū. 378; nī. 767; caṃ. 3.2.82; pā. 4.3.8, 22; ‘majjhāditvimo’ (bahūsu)].

Majjhādīhi bhavatthe imo hoti.

Majjhe bhavo majjhimo. Evaṃ antimo, heṭṭhimo, uparimo, orimo, pacchimo, abbhantarimo, paccantimo, puratthimo.

459. Kaṇa ṇeyya ṇeyyaka yiyā [ka. 352; rū. 376; nī. 765; caṃ. 3.2.4, 5, 6 …pe… 4.2.94, 95, 97, 119-130].

Bhavatthe sattamyantā ete pañca paccayā honti.

Kaṇa-kusinārāyaṃ bhavo kosinārako, magadhesu bhavo māgadhako, āraññako, vihāro.

Ṇeyya-gaṅgāyaṃ bhavo gaṅgeyyo, pabbateyyo, vane bhavo vāneyyo.

Ṇeyyaka-kosaleyyako, bārāṇaseyyako, campeyyako, mithileyyako, idha na vuddhi.

Ya-gāme bhavo gammo, dive bhavo dibbo,

Iya-gāmiyo, gāmiko, yassa kattaṃ, udare bhavo odariyo, odariko, dive bhavo diviyo, pañcāliyo, bodhipakkhiyo, lokiyo.

460. Ṇiko [ka. 351; rū. 374; nī. 764; caṃ. 3.2.40, 41, 42; pā. 4.2.126, 127, 128].

Bhavatthe sattamyantā ṇiko hoti.

Sāradiko, divaso, sāradikā, ratti, sāradikaṃ, pupphaṃ. Bhavasaddena cettha aññepi atthe upalakkheti, pabbatato pakkhandā nadī pabbateyyā, kimīnaṃ kose jātaṃ koseyyaṃ, vatthaṃ. Evaṃ siveyyaṃ, bārāṇaseyyaṃ.

461. Tamassa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ [ka. 351; rū. 374; nī. 764; caṃ. 3.4.49-66 …pe… 4.4.47-65].

Tamassa sippaṃ, tamassa sīlaṃ, tamassa paṇyaṃ, tamassa paharaṇaṃ, tamassa payojananti atthesu paṭhamantā ṇiko hoti.

Sippe – vīṇāvādanamassa sippaṃ veṇiko. Ettha ca vīṇāsaddena vīṇāvādanaṃ vuccati. Ekatthībhāvasāmatthiyañhetaṃ. Evaṃ sabbattha. Evaṃ modiṅgiko, pāṇaviko, vaṃsiko.

Sīle-paṃsukūladhāraṇaṃ assa sīlaṃ paṃsukūliko, paṃsukūlaṃ dhāretuṃ sīlamassāti vā paṃsukūliko. Sīlasaddena cettha vata, dhamma, sādhukārāpi gayhanti, paṃsukūlaṃ dhāreti sīlenāti paṃsukūlikotipi yujjati. Evaṃ tecīvariko, piṇḍaṃ piṇḍaṃ patatīti piṇḍapāto, piṇḍācārena laddhabhojanaṃ, piṇḍapātayāpanaṃ assa sīlanti piṇḍapātiko, piṇḍapātena yāpetuṃ sīlañca vatañca dhammo ca garukāro ca assāti piṇḍapātiko.

‘Paṇya’nti vikkeyyavatthu vuccati, gandho paṇyaṃ assāti gandhiko. Evaṃ teliko, goḷiko.

Paharanti etenāti paharaṇaṃ, āvudhabhaṇḍaṃ, cāpo paharaṇamassāti cāpiko. Evaṃ tomariko, muggariko.

Payojanaṃ vuccati phalaṃ, upadhi payojanamassāti opadhikaṃ [a. ni. 8.59], puññaṃ, sataṃ payojanamassāti sātikaṃ. Evaṃ sāhassikaṃ [jā. 2.21.415].

462. Taṃ hantārahati gacchatuñchati carati [ka. 351; rū. 374; nī. 764; caṃ. 3.4.27-43; pā. 4.4.28-46].

Taṃ hanti, taṃ arahati, taṃ gacchati, taṃ uñchati, taṃ caratīti atthesu dutiyantā ṇiko hoti.

Pakkhīhi pakkhino hantīti pakkhiko. Evaṃ sākuṇiko [a. ni. 2.263 (sākunikotipi dissati)], māyūriko, macchehi macche hanatīti macchiko. Evaṃ dhenuko, magehi mage hanatīti māgaviko, majjhe vāgamo. Evaṃ hāriṇiko, ‘hariṇo’ti mago eva. Sūkariko, idha na vuddhi.

Sataṃ arahatīti sātikaṃ. Evaṃ sāhassikaṃ.

Paradāraṃ gacchatīti pāradāriko, paradāriko vā. Evaṃ pathiko, maggiko.

Badare uñchati gavesatīti bādariko. Evaṃ āmalakiko.

Dhammaṃ caratīti dhammiko. Evaṃ adhammiko.

463. Tena kataṃ kītaṃ bandhaṃ abhisaṅkhataṃ saṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khaṇati tarati carati vahati jīvati [ka. 350; rū. 373; nī. 364; caṃ. 3.4.1-26; pā. 4.4.1-27].

Tena kataṃ, tena kītaṃ…pe… tena jīvati iccatthesu tatiyantā ṇiko hoti.

Kāyena kataṃ kāyikaṃ. Evaṃ vācasikaṃ, mānasikaṃ, vātena kato vātiko, ābādho.

Satena mūlena kītaṃ bhaṇḍaṃ sātikaṃ. Evaṃ sāhassikaṃ.

Varattāya yottāya bandhito vārattiko, ayasā bandhito āyasiko, sāgamo. Evaṃ pāsiko.

Ghatena abhisaṅkhataṃ saṃsaṭṭhaṃ vā ghātikaṃ. Evaṃ goḷikaṃ, dādhikaṃ, māricikaṃ.

Jālena hato jāliko, maccho.

Jālena hantīti jāliko, jālakevaṭṭo. Evaṃ bāḷisiko [saṃ. ni. 2.158].

Akkhehi jitaṃ dhanaṃ akkhikaṃ. Evaṃ sālākikaṃ.

Akkhehi jayati dibbatīti vā akkhiko.

Khaṇittiyā khaṇatīti khāṇittiko. Evaṃ kuddāliko, idha na vuddhi.

Uḷumpena taratīti oḷumpiko, uḷumpiko vā. Evaṃ nāviko [jā. 2.20.149], gopucchiko.

Sakaṭena caratīti sākaṭiko. Evaṃ rathiko, yāniko, daṇḍiko,

Khandhena vahatīti khandhiko. Evaṃ aṃsiko, sīsiko, idha na vuddhi.

Vetanena jīvatīti vetaniko. Evaṃ bhatiko, kasiko, kayiko, vikkayiko, bhatikādīsu na vuddhi.

464. Tassa saṃvattati [ka. 351; rū. 374; nī. 765; caṃ. 3.4.67-69; pā. 4.4.66-68].

Tassa saṃvattatīti atthe catutthyantā ṇiko hoti.

Puna bhavāya saṃvattatīti ponobbhaviko, punassa ottaṃ, bhassa dvittaṃ, ponobbhavikā [mahāva. 14], taṇhā, lokāya saṃvattatīti lokiko, suṭṭhu aggoti saggo, saggāya saṃvattatīti sovaggikaṃ [dī. ni. 1.163], puññaṃ. Evaṃ diṭṭhadhammikaṃ, samparāyikaṃ.

465. Tato sambhūtamāgataṃ [ka. 351; rū. 374; nī. 765; caṃ. 3.3.49-51; …pe… 4.3.77-79].

Tato sambhūtaṃ, tato āgataṃ iccatthesu pañcamyantā ṇiko hoti.

Mātito sambhūtaṃ āgataṃ vā mattikaṃ [pārā. 34], dvittaṃ rasso ca. Evaṃ pettikaṃ. Ṇya, ṇiyāpi dissanti, surabhito sambhūtaṃ sorabhyaṃ, thanato sambhūtaṃ thaññaṃ, pitito sambhūto pettiyo. Evaṃ mattiyo. Ṇyamhi-macco.

466. Tattha vasati vidito bhatto niyutto [ka. 351; rū. 374; nī. 765; caṃ. 3.4.70-75 …pe… 4.4.69-74].

Etesvatthesu sattamyantā ṇiko hoti.

Rukkhamūle vasatīti rukkhamūliko. Evaṃ āraññiko, sosāniko.

Ettha ca vasatīti sāmaññavacanepi tassīla, tabbata, taddhamma, tassādhukāritānaṃ vasena attho veditabbo taddhitapaccayānaṃ pasiddhatthadīpakattā. Na hi rukkhamūle muhuttamattaṃ vasanto rukkhamūlikoti voharīyati.

Loke vidito lokiko.

Catumahārājesu bhattā cātumahārājikā [saṃ. ni. 5.1081].

Dvāre niyutto dovāriko. Evaṃ bhaṇḍāgāriko, navakammiko, idha na vuddhi. ‘‘Jātikiyo, andhakiyo’’ iccādīsu mahāvuttinā kiyo.

467. Tassidaṃ [ka. 351; rū. 374; nī. 764; caṃ. 3.3.85-102; pā. 4.3.120-133].

Tassa idanti atthe chaṭṭhuntā ṇiko hoti.

Saṅghassa ayaṃ saṅghiko, vihāro, saṅghikā, bhūmi, saṅghassa idaṃ saṅghikaṃ, bhaṇḍaṃ. Evaṃ puggalikaṃ, gaṇikaṃ, mahājanikaṃ, sakyaputtassa esoti sakyaputtiko. Evaṃ nāṭaputtiko, dāsaputtiko.

468. Ṇikassiyo vā [ka. 404; rū. 370; nī. 756].

Ṇikapaccayassa iyo hoti vā.

Sakyaputtiyo, sakyaputtiko iccādi.

469. Ṇo [ka. 352; rū. 376; nī. 765; caṃ. 3.3.85; pā. 4.3.120].

Tassidanti atthe chaṭṭhuntā ṇo hoti.

Kaccāyanassa idaṃ kaccāyanaṃ, byākaraṇaṃ. Evaṃ sogataṃ, sāsanaṃ, māhiṃsaṃ, maṃsādi.

470. Gavādīhi yo [ka. 353; rū. 378; nī. 781].

Tassidanti atthe gavādīhi yo hoti.

471. Yamhi gossa ca [ka. 78; rū. 31; nī. 229].

Yavante paccaye pare gossa ca uvaṇṇānañca avaṅa hotīti avādeso. ‘Tavaggavaraṇāna…’nti suttena vassa battaṃ, gunnaṃ idaṃ gabyaṃ, maṃsādi, du vuccati rukkho, tassa idaṃ dabyaṃ, dabbaṃ, mūlādi.

Anekattharāsi niṭṭhito.

Assatthirāsi

472. Tametthassatthīti mantu [ka. 369; rū. 403; nī. 793; caṃ. 4.2.98; pā. 5.2.94].

Taṃ ettha atthi, taṃ assa atthīti atthesu paṭhamantā mantupaccayo hoti, ivaṇṇu’vaṇṇo’kārehi mantu. Tattha ivaṇṇantehi niccaṃ, upaṭṭhitā sati etasmiṃ atthi, etassa vā atthīti satimā. Evaṃ gatimā, matimā, dhitimā [saṃ. ni. 1.1952; jā. 2.22.1451], atthadassimā [jā. 2.22.1451], sirīmā [jā. aṭṭha. 1.avidūrenidānakathā] iccādi.

Uvaṇṇantehi pana

473. Āyussāyasa mantumhi [ka. 371; rū. 404; nī. 797].

Mantumhi pare āyussa āyasādeso hoti.

Dīghaṃ āyu asmiṃ atthi, assa vā atthīti āyasmā [mahāni. 49]. Evaṃ cakkhumā, bandhumā, bhāṇumā iccādi.

Bahū gāvo asmiṃ santi, assa vā santīti gomā. Candimā, pāpimāpadesu ca mahāvuttinā imantupaccayaṃ icchanti. Tattha candasaṅkhātaṃ vimānaṃ assa atthīti candimā [dha. pa. 387], devaputto, upacārena pana vimānampi candimāti vuccati, devaputtopi candoti vuccati. Ati viya pāpo ajjhāsayo assa atthīti pāpimā [saṃ. ni. 1.137], māro. Na hi appakena pāpena pāpimāti vuccati pahūtādivasena pasiddhe eva mantādīnaṃ pavattanato. Vuttañhi vuttiyaṃ –

‘‘Pahūte ca pasaṃsāyaṃ, nindāyañcātisāyane.

Niccayoge ca saṃsagge, hontime mantuādayo’’ti [moga. 78].

Tattha pahūte-gomā [saṃ. ni. 1.12], dhanavāti.

Pasaṃsāyaṃ-jātimā, guṇavāti.

Nindāyaṃ-valimāti.

Atisāyane – buddhimā, vaṇṇavāti.

Niccayoge-satimā, sīlavā, daṇḍīti.

Saṃsagge – haliddimāti.

Tathā vijjamānehi eva satiādīhi satimā iccādayo vuccanti, na atītehi anāgatehi ca avijjamānehi, kasmā? Atthisaddena paccuppannena niddiṭṭhattā. Evaṃ pana sati kathaṃ pubbepi tvaṃ satimā āsi, anāgatepi satimā bhavissasīti idaṃ siddhanti? Tadapi tadā vijjamānāya eva satiyā siddhanti.

Go, asso, manusso iccādīsu jātisaddesu tesaṃ dabbābhidhānasamatthattā mantādayo na honti, tathā nīlo paṭo, sukko paṭoiccādīsu guṇasaddesu tisso, phussoiccādīsu nāmasaddesu ca. Yesaṃ pana dabbābhidhānasāmatthiyaṃ natthi, tesveva honti, buddhimā, paññavā, rūpavā, vaṇṇavā iccādi.

374. Imiyā [ka. 353; rū. 378; nī. 768].

Paṭhamantā mantvatthe ima, iyā honti.

Bahavo puttā assa asmiṃ vā santīti puttimo, patthaṭā kitti assa asmiṃ vā atthīti kittimo. Evaṃ phalimo, khandhimo, rukkho, puttiyo, kappimo, kappiyo, jaṭimo, jaṭiyo, thiraṃ guṇajātaṃ assa asmiṃ vā atthīti theriyo, hānabhāgo assa atthi, asmiṃ vā vijjatīti hānabhāgiyo. Evaṃ ṭhitibhāgiyo, visesabhāgiyo, nibbedhabhāgiyo iccādi.

Ettha ca pāḷiyaṃ candimā, puttimāsaddānaṃ simhi rājādigaṇarūpaṃ dissati, rattimābhāti candimā [dha. pa. 387], puttehi nandati puttimāti [saṃ. ni. 1.12]. Kittimāsaddassa pana kittimassa kittimatoti rūpanti.

475. Vantvāvaṇṇā [ka. 368; rū. 402; nī. 792; caṃ. 6.3.35 …pe… 8.2.9].

Avaṇṇabhūtā paṭhamantā mantvatthe vantu hoti.

Niccasīlavasena visuddhaṃ sīlaṃ assa atthi, asmiṃ vā vijjatīti sīlavā, pasattho guṇo assa atthi, asmiṃ vā vijjatīti guṇavā.

Evaṃ sabbattha padatthānurūpaṃ mantvatthaviseso vattabbo, paṭisandhisahagatā paññā assa atthīti paññavā, paccaye pare dīghānaṃ kvaci rassattaṃ. Vidati etenāti vido, ñāṇaṃ, vido etassa atthi, etasmiṃ vā vijjatīti vidvā, byañjane pubbassaralopo.

Avaṇṇāti kiṃ? Satimā, bandhumā.

Bahulādhikārā rasmivā, lakkhivā, yasassivā, bhayadassivā, massuvā, gāṇḍīvadhanvātipi sijjhanti. Tattha gāṇḍīvadhanu assa atthi, asmiṃ vā vijjatīti gāṇḍīvadhanvā, byañjane pubbassaralopo.

476. Daṇḍādīhikaī vā [ka. 366; rū. 400; nī. 790; caṃ. 4.2.118-121; pā. 5.2.115-6].

Tehi mantvatthe ika, ī honti vā.

Niccaṃ gahito daṇḍo assa atthi, asmiṃ vā vijjatīti daṇḍiko, daṇḍī, daṇḍavā. Evaṃ gandhiko, gandhī, gandhavā, rūpiko, rūpī, rūpavā. Iṇasāmike vattabbe dhanā iko, dhaniko, aññatra dhanī, dhanavā, atthiko, atthī, atthavā.

Ettha ca asannihitena atthena attho assa atthīti atthiko, mahagghena atthiko mahagghatthiko. Evaṃ dhanatthiko, puññatthiko, seyyatthiko, ayaṃ attho etassāti idamatthī, pāṭavena attho assāti pāṭavatthī. Evaṃ chekatthī, kusalatthīiccādīni sijjhanti.

Vaṇṇasaddantā pana īyeva hoti, brahmuno vaṇṇo saṇṭhānaṃ assa atthīti brahmavaṇṇī. Atha vā brahmuno vaṇṇo brahmavaṇṇo, brahmavaṇṇo viya vaṇṇo yassa so brahmavaṇṇī. Evaṃ brahmavacchasī, ‘vacchasa’nti sīsaṃ, taddhitantasamāsapadaṃ nāmetaṃ. Evaṃ devavaṇṇī.

Hattha, dantādīhi jātiyaṃ ī, hatthī, dantī, gajo, dāṭhī, kesarī, sīho, aññatra hatthavā, dantavā. Brahmacārimhi vattabbe vaṇṇato īyeva, vaṇṇī, aññatra vaṇṇavā. Pokkharādīhi dese īyeva, pokkharaṃ vuccati kamalaṃ, pokkharaṇī, puna itthiyaṃ nī, pubbaī-kārassa attaṃ, uppalinī, kumudinī, bhisinī, muḷālinī, sālukinī, padumaṃ ettha dese atthīti padumī, tato itthiyaṃ nī, paduminī, pubbaī-kārassa rassattaṃ, sabbaṃ kamalākarassa vā kamalagacchassa vā nāmaṃ, aññatra pokkharavā hatthī, idha soṇḍā pokkharaṃ nāma.

Sikhī, sikhāvā, mālī, mālāvā, sīlī, sīlavā, balī, balavā. Samāsantepi ī, niddāsīlī, sabhāsīlī, bāhubalī, ūrubalī. Sukha, dukkhehi īyeva, sukhī, dukkhī iccādi.

477. Tapādīhi sī [ka. 365; rū. 399; nī. 789; caṃ. 4.2.106; pā. 5.2.102; ‘… ssī’ (bahūsu)].

Tapādīhi mantvatthe sī hoti vā.

Tapo assa asmiṃ vā vijjatīti tapassī, dvittaṃ. Evaṃ yasassī, tejassī, mano assa atthīti manassī.

Vātveva? Yasavā.

478. Ṇo tapā [ka. 370; rū. 405; nī. 795; caṃ. 4.2.106; pā. 5.2.103].

Tapamhā mantvatthe ṇo hoti.

Tapo assa atthīti tāpaso, itthiyaṃ tāpasī.

479. Mukhādito ro [ka. 367; rū. 401; nī. 791; caṃ. 4.2.110, 111; pā. 5.2.106, 107].

Mukhādīhi mantvatthe ro hoti.

Asaṃyataṃ mukhaṃ assa atthīti mukharo, susi assa atthīti susiro, rukkho, ūso khāro yasmiṃ atthīti ūsaro, khārabhūmippadeso, madhu raso assa atthīti madhuro, guḷo, nagā ettha santīti nagaro, bahupabbatappadeso, ‘‘nagara’’ntipi pāṭho, kuñjo vuccati hanu, kuñjaro, hatthī, uṇṇatā dantā assa santīti danturo, hatthīyeva, mahāvuttinā assa uttaṃ.

480. Tundyādīhi bho [ka. 364; rū. 398; nī. 387; caṃ. 4.2.148; pā. 5.2.139].

Tundiiccādīhi mantvatthe bho hoti vā.

Tundi vuccati vuddhā nābhi, tundibho, valiyo etasmiṃ atthīti valibho.

Vātveva? Tundimā.

481. Saddhāditva [ka. 370; rū. 405; nī. 795; caṃ. 4.2.105; pā. 5.2.101 (saddādivha?)].

Saddhādīhi mantvatthe a hoti.

Saddhā assa atthi, asmiṃ vā vijjatīti saddho. Evaṃ pañño, sato.

Vātveva? Paññavā, satimā.

482. Ālvābhijjhādīhi [ka. 359; rū. 384; nī. 779; caṃ. 4.2.157; pā. 3.2.158].

Abhijjhādīhi mantvatthe ālu hoti vā.

Abhijjhā adhikā assa atthīti abhijjhālu, sītaladukkhaṃ adhikaṃ assa atthīti sītālu, dhajā bahulā asmiṃ rathe santīti dhajālu, dayā bahulā assāti dayālu, purisacittaṃ bahulaṃ assāti purisālu, purisalolā itthī.

Vātveva? Dayāvā.

483. Picchāditvilo [ka. 364; rū. 398; nī. 787; caṃ. 4.2.102, 103; pā. 5.2.99, 100].

Picchādito mantvatthe ilo hoti vā.

Picchaṃ tūlaṃ assa atthi, tasmiṃ vā vijjatīti picchilo, picchavā, tūlarukkho, picchilā sippali [sippalī, sīmbalī, semmalītipi dissati], phenilo [pheṇilotipi dissati], phenavā, addāriṭṭhako, jaṭilo, jaṭāvā, tāpaso, tuṇḍilo, tuṇḍavā, adhikā vācā assa atthīti vācālo, mahāvuttinā ilopo.

484. Sīlādito vo [ka. 364; rū. 398; nī. 787; caṃ. 4.2.113; pā. 5.2.109].

Sīlādīhi mantvatthe vo hoti.

Niccarakkhitasīlaṃ assa atthi, asmiṃ vā vijjatīti sīlavo, puriso, sīlavā, itthī, kesā atidīghā asmiṃ santīti kesavo, kesavā, aparimāṇā aṇṇā udakā asmiṃ santīti aṇṇavo, mahantaṃ balaṃ assa atthīti balavo, balavā, balavaṃ. Gāṇḍī vuccati sandhi, bahavo gāṇḍī asmiṃ atthīti gāṇḍīvaṃ, dhanu [gaṇḍassa gaṇḍamigasiṅgassa ayaṃ gāṇḍī, so assa atthīti gāṇḍīti gāṇḍīvo. (pañcakāṭīkā). gāṇḍīmeṇḍasiṅgamassa atthīti gāṇḍīvaṃ, dhanu. (payogasiddhi). gāṇḍī ganthi, so atthi assa asmiṃ vā gāṇḍīvo ajjunadhanu, (mugdhabodhaṭīkā)], bahukā rājī assa atthīti rājīvaṃ, paṅkajaṃ.

485. Māyāmedhāhi vī [ka. 364; rū. 398; nī. 787; caṃ. 4.2.137; pā. 5.2.121].

Etehi mantvatthe vī hoti.

Māyāvī, medhāvī.

486. Issare āmyuvāmī [ka. 364; rū. 398; nī. 787; caṃ. 4.2.143; pā. 5.2.126; ‘‘sissare…’’ (bahūsu)].

Issarabhūte mantvatthe āmī, uvāmī honti.

Issariyaṭṭhānabhūtaṃ saṃ assa atthīti sāmī, suvāmī [su. ni. 671], itthiyaṃ sāminī, suvāminī, bindulopo, kāgame sāmiko.

487. Lakkhyā ṇo a ca [ka. 364; rū. 398; nī. 787; pā. 5.2.100].

Lakkhīmhā mantvatthe ṇo hoti, īkārassa attañca hoti.

Lakkhī sirī etassa atthīti lakkhaṇo.

488. Aṅgā no kalyāṇe [ka. 364; rū. 398; nī. 787; pā. 5.2.100].

Kalyāṇe vattabbe aṅgamhā mantvatthe no hoti.

Kalyāṇaṃ aṅgaṃ etissā itthiyā atthīti aṅganā.

489. So lomā [ka. 364; rū. 398; nī. 787; caṃ. 4.2.104; pā. 5.2.100].

Lomamhā mantvatthe sapaccayo hoti.

Bahūni lomāni assa santīti lomaso. Ettha ‘so’ti suttavibhāgena ‘‘sumedhaso, bhūrimedhaso’’ iccādīnipi sijjhanti.

Assatthirāsi niṭṭhito.

Bhāva, kammarāsi

490. Tassa bhāvakammesu tta tā ttana ṇya ṇeyyaṇiya ṇa iyā [ka. 360; rū. 387; nī. 780; caṃ. 4.1.136-153; pā. 5.1.119-136].

Tassa bhāvo, tassa kammanti atthe chaṭṭhuntā ete aṭṭha paccayā bahulaṃ bhavanti.

Tattha bhavanti buddhi, saddā etasmāti bhāvo, saddānaṃ attano atthesu ādimhi uppattikāraṇaṃ, cirakālaṃ pavattikāraṇañca. Tattha ādimhi pavattikāraṇaṃ byappattinimittaṃ nāma. Cirakālaṃ pavattikāraṇaṃ pavattinimittaṃ nāma. Tadubhayampi jāti, dabba, guṇa, kriyā, nāmavasena pañcavidhaṃ hoti.

Tattha ‘‘gossa bhāvo gotta’’nti ettha gojāti bhāvo nāma.

‘‘Daṇḍino bhāvo daṇḍitta’’nti ettha daṇḍadabbaṃ bhāvo nāma.

‘‘Nīlassa paṭassa bhāvo nīlatta’’nti ettha nīlaguṇo bhāvo nāma.

‘‘Pācakassa bhāvo pācakatta’’nti ettha pacanakriyā bhāvo nāma.

‘‘Tissanāmassa janassa bhāvo tissatta’’nti ettha tissanāmaṃ bhāvo nāma.

Tattha gossa bhāvoti gosaddaṃ sutvā godabbe gobuddhiyā vā godabbaṃ disvā tasmiṃ dabbe govohārassa vā pavattikāraṇanti attho. Evaṃ sesesupi yathānurūpaṃ attho veditabbo.

Ttamhi-gottaṃ, daṇḍittaṃ, pācakattaṃ, tissattaṃ iccādi.

Tāmhi-saṅgaṇikārāmatā, niddārāmatā, bhassārāmatā iccādi.

Ttanamhi-puthujjanattanaṃ, vedanattanaṃ, jārattanaṃ, jāyattanaṃ iccādi.

Ṇyamhi-alasassa bhāvo ālasyaṃ, samaṇassa bhāvo sāmaññaṃ, brāhmaṇassa bhāvo brāhmaññaṃ, sīlasamādhipaññāguṇo sāmaññañca brāhmaññañca nāma. Tāpasassa bhāvo tāpasyaṃ, nipuṇassa bhāvo nepuññaṃ, vipulassa bhāvo vepullaṃ, rañño bhāvo rajjaṃ, āpabbatassa khettassa bhāvo āpabbatyaṃ, dāyādassa bhāvo dāyajjaṃ, visamassa bhāvo vesammaṃ, sakhino bhāvo sakhyaṃ, vāṇijānaṃ bhāvo vāṇijjaṃ iccādi.

Ṇeyyamhi – sucissa bhāvo soceyyaṃ. Evaṃ ādhipateyyaṃ iccādi.

Ṇiyamhi-ālasiyaṃ, madabhāvo madiyaṃ. Evaṃ dakkhiyaṃ, purohitabhāvo porohitiyaṃ, byattassa bhāvo veyyattiyaṃ, byāvaṭassa bhāvo veyyāvaṭiyaṃ, imāni dve pubbe veyyākaraṇapadaṃ viya siddhāni.

Ṇamhi-garuno bhāvo gāravo, paṭubhāvo pāṭavaṃ iccādi.

Iyamhi-adhipatibhāvo adhipatiyaṃ, paṇḍitabhāvo paṇḍitiyaṃ, bahussutabhāvo bahussutiyaṃ, naggassa bhāvo naggiyaṃ, sūrabhāvo sūriyaṃ, vīrabhāvo vīriyaṃ iccādi.

Kammatthe kammaṃ nāma kriyā, alasassa kammaṃ alasattaṃ, alasatā, alasattanaṃ, ālasyaṃ, ālaseyyaṃ, ālasiyaṃ, ālasaṃ, alasiyaṃ iccādi.

491. Bya vaddhadāsā vā [ka. 360; rū. 387; nī. 780].

Bhāva, kammesu vaddha, dāsehi byo hoti vā.

Vaddhassa bhāvo kammaṃ vā vaddhabyaṃ, vaddhatā, dāsabyaṃ, dāsatā, ‘vaddhava’nti idha ṇe pare vāgamo.

492. Naṇa yuvā bo ca vaye [ka. 361; rū. 388; nī. 781; caṃ. 4.1.146; pā. 5.1.130; ‘…vassa’ (bahūsu)].

Vaye gamyamāne bhāva, kammesu yuvato naṇa hoti vā bāgamo ca.

Yuvassa bhāvo yobbanaṃ.

Vātveva? Yuvattaṃ, yuvatā.

493. Aṇvādīhimo [ka. 360; rū. 387; nī. 780; caṃ. 4.1.139; pā. 5.1.122; ‘aṇvāditvimo’ (bahūsu)].

Tehi bhāve imo hoti vā.

Aṇuno bhāvo aṇimā, laghuno bhāvo laghimā.

494. Kassamahatamime kasamahā [ka. 404; rū. 370; ni. 859; ‘kassaka…’?].

Imapaccaye pare kassa, mahantasaddānaṃ kamena kasa, mahā honti.

Kassakassa kammaṃ kasimā [(kisamahatamime kasamahā. imapaccaye pare kisa, mahanthasaddānaṃ kamena kasa, mahā honthi. kisassa bhāvo kasimā, moga. 4-133)], mahantassa bhāvo mahimā. Sumanassa bhāvo somanassaṃ, ṇyamhi sāgamo, ‘vaggalasehi te’ti yassa pararūpattaṃ. Evaṃ domanassaṃ, sundaraṃ vaco etasminti suvaco, suvacassa bhāvo sovacassaṃ. Evaṃ dovacassaṃ.

‘‘Ārāmarāmaṇeyyakaṃ, uyyānarāmaṇeyyakaṃ, bhūmirāmaṇeyyakaṃ’’ iccādīsu ramitabbanti ramaṇaṃ, ramaṇaṃ ettha atthīti rāmaṇo, ārāmo, ārāmarāmaṇassa bhāvo ārāmarāmaṇeyyakaṃ, ṇeyyo, sakatthe ca ko [kathaṃ rāmaṇiyakatthi? sakatthe kanthā ṇena siddhaṃ, (moga. 4-59)], ārāmasampatti, ārāmasirīti vuttaṃ hoti. Evaṃ sesesu.

Bhāva, kammarāsi niṭṭhito.

Parimāṇarāsi

495. Tamassa parimāṇaṃ ṇiko ca [ka. 351; rū. 374; nī. 764; caṃ. 4.1.62; pā. 5.1.57, 58].

Taṃ assa parimāṇanti atthe paṭhamantā ṇiko hoti ko ca. Parimīyate anenāti parimāṇaṃ.

Doṇo parimāṇamassāti doṇiko. Evaṃ khāriko, kumbhiko, asītivassāni parimāṇamassāti āsītiko, vayo. Evaṃ nāvutiko, upaḍḍhakāyo parimāṇamassāti upaḍḍhakāyikaṃ, bimbohanaṃ, dve parimāṇamassāti dukaṃ. Evaṃ tikaṃ, catukkaṃ, pañcakaṃ, chakkaṃ, dvittaṃ. Dasakaṃ, satakaṃ.

496. Yatetehi ttako [ka. 391; rū. 423; nī. 830; pā. 5.1.22, 23]

Tamassa parimāṇanti atthe ya, ta, etasaddehi sadisadvibhūto ttako hoti.

Yaṃ parimāṇamassāti yattakaṃ. Evaṃ tattakaṃ.

497. Etasseṭa ttake [ka. 404; rū. 370; nī. 859].

Ttake pare etasaddassa eṭa hoti.

Etaṃ parimāṇamassāti ettakaṃ, yāva parimāṇamassāti yāvattakaṃ. Evaṃ tāvattakaṃ, etāvattakaṃ. ‘Yatetehī’ti vacanena yāva, tāva, etāvāpi gayhanti.

498. Sabbā ca ṭāvantu [ka. 391; rū. 423; nī. 830; caṃ. 4.2.43; pā. 5.2.39; ‘sabbā cacavantu’ (bahūsu)].

Tamassa parimāṇanti atthe ya, te’tehi ca sabbato ca ṭāvantu hoti, etassa dvittaṃ.

Sabbaṃ parimāṇaṃ assāti sabbāvantaṃ, sabbāvā, attho, sabbāvanto, sabbāvantā, atthā, sabbāvati, atthe, sabbāvantesu, atthesu, itthiyaṃ sabbāvatī, sabbāvantī, parisā. Evaṃ yāvā, yāvantā, yāvanto, tāvā, tāvantā, tāvanto, ettāvā, ettāvantā, ettāvanto iccādi.

Kvaci mahāvuttinā ekassa ta-kārassa lopo, yāvatako kāyo, tāvatako byāmo [dī. ni. 3.200], yāvatikā yānassa bhūmi.

499. Kiṃmhā rati rīva rīvataka rittakā [ka. 391; rū. 423; nī. 830; caṃ. 4.2.45; pā. 5.2.41].

Taṃ assa parimāṇanti atthe kiṃsaddato ete cattāro paccayā bhavanti.

500. Rānubandhentasarādissa [ka. 539; rū. 558; nī. 1124].

Rānubandhe paccaye pare padantasarādissa lopo hoti. Ādisaddena padantabyañjanaṃ gayhati, suttavibhattena rīvantu, rittāvantupaccayā ca honti.

Kiṃ parimāṇamassāti kati. Pañcakkhandhā kati kusalā, kati akusalā [vibha. 151], kativassosi tvaṃ bhikkhu, ekavasso ahaṃ bhagavā [mahāva. 78], kiṃ parimāṇaṃ assāti kīvaṃ, kiṃva dūro ito gāmo. Evaṃ kīvatakaṃ, kittakaṃ.

Rīvantumhi – kīvanto hontu yācakā [jā. 2.20.103] ti.

Rittāvantumhi – kittāvatā khandhānaṃ khandhapaññatti [saṃ. ni. 3.82], kittāvatā nu kho bhante rūpanti vuccati, kittāvatā nu kho bhante māroti vuccati [saṃ. ni. 3.161].

Pubbasuttena ṭāvantumhi – ettāvatā khandhānaṃ khandhapaññatti, ettāvatā rūpanti vuccati, ettāvatā māroti vuccati.

501. Māne matto [ka. 328; rū. 352; nī. 708; caṃ. 4.2.38; pā. 5.2.37].

Mīyate etenāti mānaṃ, taṃ ummānaṃ, parimāṇanti duvidhaṃ, uddhaṃ mānaṃ ummānaṃ, tadaññaṃ mānaṃ parimāṇaṃ, imasmiṃ sutte pana sāmaññavacanattā duvidhampi labbhati, duvidhe māne pavattā hatthādisaddamhā tamassa parimāṇanti atthe mattapaccayo hoti.

Hattho parimāṇaṃ assāti hatthamattaṃ, dve hatthā parimāṇaṃ assāti dvihatthamattaṃ, dve aṅguliyo parimāṇaṃ assāti dvaṅgulamattaṃ. Evaṃ caturaṅgulamattaṃ, vidatthimattaṃ, yojanamattaṃ, tīṇi yojanāni parimāṇaṃ assāti tiyojanamattaṃ, nāḷimattaṃ, patthamattaṃ, doṇamattaṃ, palaṃ vuccati ummānasaṅkhāto pātiviseso, palaṃ parimāṇaṃ assāti palamattaṃ, pañcamattaṃ, pañcamattehi bhikkhusatehi saddhiṃ [pārā. 1], tiṃsamattaṃ, saṭṭhimattaṃ, satamattaṃ, sahassamattaṃ, koṭimattaṃ, kumbhamattaṃ, cāṭimattaṃ, hatthimattaṃ, pabbatamattaṃ iccādi.

‘Mattā’ti vā parimāṇavācisaddantaraṃ, hattho mattā etassāti hatthamattaṃ. Evaṃ dvihatthamattaṃ, iccādinā samāsopi yujjati. Abhedūpacārena pana hatthaparimāṇaṃ hatthoti katvā ‘‘dvihatthaṃ vatthaṃ, doṇo vīhi, doṇo māso’’ti sijjhati.

502. Taggho cuddhaṃ [ka. 328; rū. 352; nī. 708; caṃ. 4.2.39; pā. 5.2.37].

Uddhaṃmāne pavattā saddā tamassa parimāṇanti atthe tagghapaccayo hoti matto ca.

Jaṇṇu parimāṇamassāti jaṇṇutagghaṃ, jaṇṇumattaṃ.

503. Ṇo ca purisā [ka. 352; rū. 376; nī. 765; caṃ. 4.2.40 …pe… 5.2.38].

Uddhaṃmāne pavattā purisamhā ṇo ca hoti taggho ca matto ca.

Catuhattho puriso parimāṇamassāti porisaṃ, tiporisaṃ, sataporisaṃ, gambhīraṃ. Evaṃ purisatagghaṃ, purisamattaṃ, uddhaṃ pasāritahatthena saddhiṃ pañcahatthaṃ purisapamāṇaṃ porisanti vadanti, ‘‘ekūnatīso vayasā’’ti [dī. ni. 2.214 (ekūnatiṃso)] ettha ekūnatīsa vassāni āyuparimāṇaṃ assāti ekūnatīso. Evaṃ vīso, tīso, cattālīso, paññāso, sahasso brahmā, dvisahasso brahmā, dasasahasso brahmā. Ettha ca ‘‘sahassaparimāṇaṃ cakkavāḷaṃ assāti sahasso’’-iccādinā ṇapaccayena sijjhati.

Parimāṇarāsi niṭṭhito.

Saṅkhyārāsi

504. Ekā kākyasahāye [ka. 391; rū. 423; nī. 835; caṃ. 4.2.67; pā. 5.3.52].

Asahāyatthe ekamhā ka, ākī honti vā.

Asahāyo eko, ekako, ekākī, eko vā.

Itthiyaṃ ekikā, ekākinī, ekā vā, ‘adhātussa ke’ti suttena itthiyaṃ kamhi pare assa ittaṃ.

505. Dviti catūhi tīyatthā [ka. 385; rū. 409; nī. 817; tisatthā?].

Tehi tassa pūraṇanti atthe tīyo ca ttho ca honti.

506. Dvitīnaṃ dutā tīye [ka. 386, 410; nī. 818; tiye?].

Tīye pare dvi, tisaddānaṃ du, tādesā honti.

Dvinnaṃ pūraṇo dutīyo [chaṭṭhasaṃgīti pāṭhesu dutiyotyādinā dissanti], dvinnaṃ pūraṇī dutīyā, dvinnaṃ pūraṇaṃ dutīyaṃ. Evaṃ tatīyo, tatīyā, tatīyaṃ. Catunnaṃ pūraṇo catuttho, catutthī, catutthaṃ.

507. Ma pañcādikatihi [ka. 373; rū. 406; nī. 802; caṃ. 4.2.55; pā. 5.2.49].

Pañcādīhi ca katimhā ca tassa pūraṇanti atthe mo hoti.

Pañcamo, pañcamī, pañcamaṃ. Evaṃ sattama, aṭṭhama, navama, dasama, ekādasamādi. Katinnaṃ pūraṇo katimo, katimī, tithī.

508. Tassa pūraṇekādasādito vā [ka. 374; rū. 412; nī. 805; caṃ. 4.2.51; pā. 5.2.48].

Pūrate anenāti pūraṇaṃ, ekādasādito tassa pūraṇanti atthe ṭānubandho apaccayo hoti vā.

Ekādasannaṃ pūraṇo ekādaso, ekādasī, ekādasaṃ, ekādasamo vā. Evaṃ dvādaso, dvādasamo, teraso, terasamo, cuddaso, cuddasamo, pañcadaso, pañcadasamo, pannaraso, pannarasamo, soḷaso, soḷasamo, sattaraso, sattarasamo, aṭṭhāraso, aṭṭhārasamo.

509. Ṭe satissa tissa [ka. 389; rū. 413; nī. 824].

Ṭe pare satissa ti-kārassa lopo hotīti vīsati, tīsatīnaṃ tissa lopo.

Ekūnavīso, ekūnavīsatimo, vīso, vīsatimo, tīso, tīsatimo, cattālīso, cattālīsamo, paññāso, paññāsamo. Saṭṭhyādito purimasuttena mo, saṭṭhimo, sattatimo, asītimo, navutimo.

510. Satādīnami ca [ka. 373; rū. 406; nī. 802; caṃ. 4.2.53 …pe… 5.2.57].

Satādito tassa pūraṇatthe mo hoti, satādīnaṃ antassa ittañca hoti.

Satassa pūraṇo satimo, dvisatimo, tisatimo, sahassimo.

511. Chā ṭṭhaṭṭhamā [ka. 384; rū. 407; nī. 803].

Chamhā tassa pūraṇanti atthe ṭṭha, ṭṭhamā honti.

Chaṭṭho, chaṭṭhī, chaṭṭhaṃ, chaṭṭhamo, chaṭṭhamī, chaṭṭhamaṃ.

512. Saṅkhyāya saccutīsāsadasantāyādhikāsmiṃ satasahasse ṭa [ka. 328; rū. 352; nī. 701; caṃ. 4.2.50 …pe… 5.2.45, 46; ‘…ḍo’ (bahūsu)].

Sati, uti, īsa, āsa, dasantāhi saṅkhyāhi te adhikā asmiṃ satasahasseti atthe ṭānubandho apaccayo hoti.

Ettha ca ‘satasahasse’ti sate vā sahasse vāti attho.

Tattha sahassasaddena sahassaṃ dasasahassaṃ satasahassaṃ dasasatasahassañca gayhati.

Dasanta, satyanta, īsanta, āsanta, utyantāti evaṃ anukkamo veditabbo.

Tattha dasa, ekādasato paṭṭhāya yāva aṭṭhārasā navasaṅkhyā dasantā nāma.

Vīsati, ekavīsatito paṭṭhāya yāva aṭṭhavīsatiyā navasaṅkhyā ca tīsati, ekatīsatito paṭṭhāya yāva aṭṭhatīsatiyā navasaṅkhyā ca satyantā nāma.

Cattālīsa, ekacattālīsato paṭṭhāya yāva aṭṭhacattālīsāya navasaṅkhyā īsantā nāma.

Paññāsa, ekapaññāsato paṭṭhāya yāva aṭṭhapaññāsāya navasaṅkhyā āsantā nāma.

Navuti, ekanavutito paṭṭhāya yāva aṭṭhanavutiyā nava saṅkhyā utyantā nāma.

Sesā ṭṭhunta, tyantāpi idha saṅgayhanti. Ṭṭhuntā nāma saṭṭhi,-ekasaṭṭhyādikā navasaṅkhyā. Tyantā nāma sattati, ekasattatyādikā navasaṅkhyā ca asīti, ekāsītyādikā navasaṅkhyā ca.

Dasantāsu tāva – dasa adhikā yasmiṃ sate tayidaṃ dasasataṃ. Evaṃ dasasahassaṃ, dasasatasahassaṃ, ekādasa adhikā yasmiṃ sate tayidaṃ ekādasasataṃ. Evaṃ ekādasasahassaṃ, ekādasasatasahassaṃ. Evaṃ dvādasasatamiccādīni.

Satyantāsu – ṭamhi ti-kāralopo, vīsati adhikā yasmiṃ sate tayidaṃ vīsasataṃ. Evaṃ ekavīsasataṃ, dvāvīsasataṃ iccādi, tīsati adhikā yasmiṃ sate tayidaṃ tīsasataṃ. Evaṃ ekatīsasataṃ, dvattīsasataṃ iccādi. Esa nayo sahassepi.

Īsantāsu – cattālīsaṃ adhikā yasmiṃ sate tayidaṃ cattālīsasataṃ. Evaṃ ekacattālīsasataṃ, dvecattālīsasataṃ iccādi. Esa nayo sahassepi.

Āsantāsu – paññāsaṃ adhikā yasmiṃ sate tayidaṃ paññāsasataṃ. Evaṃ ekapaññāsasataṃ, dvepaññāsasataṃ iccādi. Esa nayo sahassepi.

Ṭṭhuntāsu – saṭṭhi adhikā yasmiṃ sate tayidaṃ saṭṭhisataṃ. Evaṃ ekasaṭṭhisataṃ, dvāsaṭṭhisataṃ iccādi. Esa nayo sahassepi.

Tyantāsu – sattati adhikā, ekasattati adhikā, asīti adhikā, ekāsīti adhikā iccādinā vattabbā.

Utyantāsu – navuti adhikā yasmiṃ sate tayidaṃ navutisataṃ. Evaṃ ekanavutisataṃ, dvenavutisataṃ iccādi. Esa nayo sahassepi.

Atha vā dasantā nāma ekato paṭṭhāya dasasaṅkhyā.

Satyantā nāma ekādasato paṭṭhāya vīsasaṅkhyā.

Īsantā nāma ekatīsato paṭṭhāya dasasaṅkhyā.

Āsantā nāma ekacattālīsato paṭṭhāya dasasaṅkhyā.

Evaṃ ṭṭhunta, tyanta, utyantāpi veditabbā.

Eko adhiko yasmiṃ sate tayidaṃ ekasataṃ, ‘‘athetthekasataṃ khatyā, anuyantā yasassino’’ti [jā. 2.22.594] pāḷi. ‘‘Dve adhikā yasmiṃ sate tayidaṃ dvisataṃ’’ iccādinā sabbaṃ vattabbaṃ, suvicittamidaṃ vidhānanti.

Yathā pana ‘‘eko ca dasa ca ekādasa, ekādhikā vā dasa ekādasā’’ti sijjhati, tathā idhapi ‘‘dasa ca satañca dasasataṃ, dasādhikaṃ vā sataṃ dasasata’’ntiādinā vutte sabbaṃ taṃ vidhānaṃ samāsavasena sijjhati.

Tattha pana ‘‘dve satāni dvisataṃ, tīṇi satāni tisata’’miccādīni ca ‘‘dve sahassāni dvisahassaṃ, tīṇi sahassāni tisahassa’’miccādīni ca ‘‘dve satasahassāni dvisatasahassaṃ, tīṇi satasahassāni tisatasahassa’’miccādīni ca digusamāse sijjhanti.

513. Vārasaṅkhyāyakkhattuṃ [ka. 646; rū. 419; nī. 1282; caṃ. 4.4.5; pā. 5.4.17].

Vārasambandhibhūtā saṅkhyāsaddā kkhattuṃpaccayo hoti.

Dve vārā dvikkhattuṃ. Evaṃ tikkhattuṃ, catukkhattuṃ, pañcakkhattuṃ, dasakkhattuṃ, satakkhattuṃ, sahassakkhattuṃ.

514. Katimhā [ka. 646; rū. 419; nī. 1282; caṃ. 4.4.6; pā. 5.4.20].

Vārasambandhibhūtā katisaddā kkhattuṃ hoti. Kati vārā katikkhattuṃ.

515. Bahumhā dhā ca paccāsattiyā [ka. 646; rū. 419; nī. 1282; ‘paccāsattiyaṃ’ (bahūsu)].

Vārasambandhibhūtā bahusaddā paccāsattiyā sati dhā ca hoti kkhattuñca.

Bahuvārā bahukkhattuṃ, bahusaddena anekavāraṃ upalakkheti, anekavārā anekakkhattuṃ. Evaṃ bahuvārā bahudhā, anekavārā anekadhā. Paccāsatti nāma vārānaṃ accāsannatā vuccati, divasassa bahukkhattuṃ bhuñjati, bahudhā bhuñjati, vārānaṃ dūrabhāve sati te paccayā na honti, māsassa bahuvāre bhuñjati.

516. Sakiṃ vā [ka. 646; rū. 419; nī. 1282; caṃ. 4.4.8; pā. 5.4.19].

Ekavāranti atthe sakinti nipaccate vā.

Sakiṃ bhuñjati, ekavāraṃ bhuñjati.

Saṅkhyārāsi niṭṭhito.

Khuddakarāsi

Pakārarāsi

517. Dhā saṅkhyāhi [ka. 397; rū. 420; nī. 836; caṃ. 4.3.20; pā. 5.3.42].

Saṅkhyāvācīhi pakāre dhā hoti.

Dvīhi pakārehi dvidhā. Evaṃ tidhā, catudhā, pañcadhā, dasadhā, satadhā, sahassadhā, bahudhā, ekadhā, anekadhā.

518. Vekā jjhaṃ [ka. 397; rū. 420; nī. 837; caṃ. 4.3.24; pā. 5.3.46].

Ekamhā pakāre jjhaṃ hoti vā.

Ekena pakārena ekajjhaṃ, ekadhā vā.

519. Dvitīhedhā [ka. 404; rū. 420-370; nī. 859; caṃ. 4.3.24; pā. 5.3.46].

Dvitisaddehi pakāre edhā hoti vā.

Dvedhā, tedhā, dvidhā, tidhā vā.

520. Sabbādīhi pakāre thā [ka. 398; rū. 421; nī. 844; caṃ. 4.3.26; pā. 5.3.69].

Bahubhedo vā sāmaññassa bhedako viseso vā pakāro, sabbādīhi pakāre thā hoti.

Sabbena pakārena sabbathā, sabbehi pakārehi sabbathā, yādisena pakārena yathā, yādisehi pakārehi yathā. Evaṃ tathā, aññathā, ubhayathā, itarathā.

521. Kathamitthaṃ [ka. 399; rū. 422; nī. 845; pā. 5.3.24, 25].

Ete saddā pakāre nipaccanti.

Kena pakārena kathaṃ, iminā pakārena itthaṃ. Iminā suttena kiṃ, imasaddehi thaṃ, tthaṃpaccaye katvā kiṃssa kattaṃ, imassa ittañca kariyati.

522. Tabbati jātiyo [ka. 398; rū. 421; nī. 844; caṃ. 4.3.26; pā. 5.3.69].

So pakāro assa atthīti tabbā, tasmiṃ tabbati, pakāravante dabbeti attho. Taṃsāmaññavācimhā tabbati jātiyapaccayo hoti.

Visesena paṭurūpo paṇḍito paṭujātiyo. Visesena mudurūpaṃ vatthu mudujātiyaṃ.

523. So vīcchāppakāresu [ka. 397; rū. 420; nī. 836; caṃ. 4.4.2 …pe… 5.4.43].

Vīcchāyaṃ pakāre ca sopaccayo hoti.

Vīcchāyaṃ –

Padaṃ padaṃ vāceti padaso vāceti. Khaṇḍaṃ khaṇḍaṃ karoti khaṇḍaso karoti, bilaṃ bilaṃ vibhajjati bilaso vibhajjati iccādi. Ettha ca ‘padaṃ padaṃ’ iccādīsu kriyāvisesane dutiyā.

Pakāre –

Bahūhi pakārehi puthuso, sabbehi pakārehi sabbaso iccādi.

‘‘Yoniso upāyaso, ṭhānaso, hetuso, atthaso, dhammaso, suttaso, anubyañjanaso’’ iccādīsu pana mahāvuttinā tatiyekavacanassa sottaṃ. Tathā dīghaso, oraso iccādi.

Iti pakārarāsi.

Kularāsi

524. Pitito bhātari reyyaṇa [ka. 352; rū. 376; nī. 765].

Pitusaddamhā tassa bhātāti atthe reyyaṇa hoti.

Pitu bhātā petteyyo [a. ni. 6.44]. ‘Rānubandhentasarādissā’ti ussa lopo, tassa dvittaṃ.

525. Mātito ca bhaginiyaṃ cho [ka. 352; rū. 376; nī. 765].

Mātito pitito ca bhaginiyaṃ cho hoti.

Mātu bhaginī mātucchā [udā. 22], pitu bhaginī pitucchā [saṃ. ni. 2.243].

526. Mātāpitūsvāmaho [ka. 352; rū. 376; nī. 765; caṃ. 3.1.60; pā. 4.2.36].

Mātāpitūhi tesaṃ mātāpitūsu āmaho hoti.

Mātu mātā mātāmahī, mātu pitā mātāmaho [ma. ni. 2.411], pitu mātā pitāmahī, pitu pitā pitāmaho.

Iti kularāsi.

Hita, sādhu, araharāsi

527. Hite reyyaṇa [ka. 352; rū. 376; nī. 765].

Mātāpitūhi tesaṃ hite reyyaṇa hoti.

Mātu hito metteyyo, pitu hito petteyyo. Mātāpitūsu suppaṭipanno.

528. Iyo hite [ka. 356; rū. 381; nī. 773].

Tassa hitanti atthe iyo hoti.

Upādānānaṃ hitaṃ upādāniyaṃ. Evaṃ oghaniyaṃ, yoganiyaṃ, ganthaniyaṃ, nīvaraṇiyaṃ, suttavibhattiyā aññatthesupi iyo, samānodare sayito sodariyo.

529. Cakkhvādito sso [ka. 353; rū. 378; nī. 767].

Tassa hitanti atthe cakkhvādīhi sso hoti.

Cakkhussa hitaṃ cakkhussaṃ [a. ni. 5.208], subharūpaṃ cakkhubhesajjañca. Āyuno hitaṃ āyussaṃ [a. ni. 5.231], āyuvaḍḍhanavidhi.

530. Ṇyo tattha sādhu [ka. 353; rū. 378; nī. 767; caṃ. 3.4.100, 103; pā. 4.4.98, 103, 105].

Tasmiṃ sādhūti atthe ṇyo hoti.

Sabhāyaṃ sādhu sabbho, ‘sādhū’ti kusalo yogyo hito vā. Mittānaṃ hitaṃ mettaṃ. Suttavibhāgā aññatrapi ṇyo, rathaṃ vahatīti racchā, rathavīthi.

531. Kammāniyaññā [ka. 353; rū. 378; nī. 767].

Tasmiṃ sādhūti atthe kammamhā niya, ññā honti.

Kamme sādhu kammaniyaṃ, kammaññaṃ.

532. Kathāditiko [ka. 353; rū. 378; nī. 767; caṃ. 3.4.104; pā. 4.4.102].

Tattha sādhūti atthe kathādīhi iko hoti.

Kathāyaṃ sādhu kathiko, dhammakathāyaṃ sādhu dhammakathiko, saṅgāme sādhu saṅgāmiko, gāmavāse sādhu gāmavāsiko, upavāse sādhu upavāsiko.

533. Pathādīhi ṇeyyo [ka. 352; rū. 376; nī. 765; caṃ. 3.4.105; pā. 4.4.104].

Tattha sādhūti atthe pathādīhi ṇeyyo hoti.

Pathe sādhu pātheyyaṃ, saṃ vuccati dhanaṃ, tassa pati sapati, sapatimhi sādhu sāpateyyaṃ.

534. Dakkhiṇāyārahe [ka. 352; rū. 376; nī. 765; caṃ. 4.1.80; pā. 5.1.69].

Dakkhiṇāsaddamhā arahatthe ṇeyyo hoti.

Dakkhiṇaṃ arahatīti dakkhiṇeyyo.

535. Āyo tumantā [ka. 352; rū. 376; nī. 765; ‘rāyo tumantā’ (bahūsu)].

Tumantamhā arahatthe āyo hoti.

Ghātetuṃ arahatīti ghātetāyo, jāpetuṃ arahatīti jāpetāyo, ‘jāpetu’nti hāpetuṃ, pabbājetuṃ arahatīti pabbājetāyo, mahāvuttinā āyamhi sabinduno ussa lopo.

Iti hita, sādhu, araharāsi.

Vikatirāsi

536. Tassa vikārāvayavesu ṇa ṇika ṇeyyamayā [ka. 352, 351, 372; rū. 376, 374, 385; nī. 765, 764, 798; caṃ. 3.3.103; pā. 4.3.134].

Tassa vikāro, tassa avayavoti atthesu ṇādayo honti, pakatiyā uttari avatthantarāpatti vikāro.

Udumbarassa vikati odumbaraṃ, bhasmā, udumbarassa avayavo odumbaraṃ, paṇṇādi. Kapotāvayavo kāpotaṃ, maṃsalohitapattādi.

Ṇikamhi-kappāsassa vikati kappāsikaṃ, suttaṃ vatthañca.

Ṇeyyamhi-eṇissa avayavo eṇeyyaṃ, maṃsaṃ. Kosakimīnaṃ vikati koseyyaṃ, suttaṃ vatthañca.

Mayamhi-tiṇānaṃ vikati tiṇamayaṃ. Evaṃ dārumayaṃ, naḷamayaṃ, mattikāmayaṃ, gunnaṃ vikati gomayaṃ, karīsaṃ.

537. Jatuto mayaṇa vā [ka. 372; rū. 385; nī. 798; caṃ. 3.3.108; pā. 4.3.138; jatuto saṇa vā (bahūsu)].

Tassa vikārāvayavesu jatuto mayaṇa hoti vā.

Jatuno vikāro jatumayaṃ.

Iti vikatirāsi.

Visesarāsi

538. Taratamissikiyiṭṭhātisaye [ka. 363; rū. 390; nī. 786; caṃ. 4.3.45; pā. 5.3.55, 57].

Atisayatthe ete paccayā bhavanti.

Pāpānaṃ atisayena pāpoti pāpataro, pāpatamo, pāpissiko, pāpiyo, pāpiṭṭho, itthiyaṃ pāpatarā, atisayatopi atisayapaccayo hoti, atisayena pāpiṭṭho pāpiṭṭhataro.

539. Vacchādīhi tanutte taro [ka. 363; rū. 390; nī. 786; caṃ. 4.3.74; pā. 5.3.91].

Vacchādīhi sabbatanubhāve taro hoti.

Atitaruṇo vaccho vacchataro, itthiyaṃ vacchatarī. Yobbanassa tanutte yobbanapattānaṃ susuttassa tanutte atitaruṇo usabho ukkhataro, assabhāvassa tanutte taruṇaasso assataro, itthiyaṃ assatarī. Sāmatthiyassa tanutte taruṇausabho usabhataro.

540. Kiṃmhā niddhāraṇe taratamā [ka. 363; rū. 390; nī. 786; caṃ. 4.3.77; pā. 5.3.92, 93; ‘…ratara ratamā’ (bahūsu)].

Kiṃsaddā niddhāraṇe gamyamāne tara, tamā honti.

Kataro bhavataṃ devadatto, kataro bhavataṃ yaññadatto, katamo bhavataṃ devadatto, katamo bhavataṃ yaññadatto, ‘kissa ko’ti suttena tara, tamesu kissa kattaṃ.

Iti visesarāsi.

Samūharāsi

541. Samūhe kaṇaṇaṇikā [ka. 354; rū. 379; nī. 771; caṃ. 3.1.43-47; pā. 4.2.37-42].

Tassa samūhoti atthe kaṇa, ṇa, ṇikā honti.

Gottapaccayantehi tāva – rājaññānaṃ samūho rājaññakaṃ, mānussakaṃ.

Ukkhādīhi-ukkhānaṃ usabhānaṃ samūho okkhakaṃ, oṭṭhānaṃ samūho oṭṭhakaṃ, urabbhānaṃ samūho orabbhakaṃ. Evaṃ rājakaṃ, rājaputtakaṃ, hatthikaṃ, dhenukaṃ, sasaṃ adenti bhakkhantīti sasādakā, tesaṃ samūho sasādakakaṃ. Ikkhaṇikaṃ.

Ṇamhi-amittānaṃ samūho amittaṃ.

Ṇikamhi-apūpānaṃ samūho āpūpikaṃ, sakuṇānaṃ samūho sākuṇiko [saṃkulānaṃ samūho saṃkulikaṃ?].

542. Janādīhi tā [ka. 355; rū. 380; nī. 771; caṃ. 3.1.69; pā. 4.2.43].

Tassa samūhoti atthe tā hoti.

Janatā, rājatā, bandhutā, gāmatā, sahāyatā, nagaravāsīnaṃ samūho nāgaratā iccādi.

543. Ayūbhadvitīhaṃse [ka. 354; rū. 379; nī. 771; caṃ. 4.2.47, 48; pā. 5.2.43, 44].

Ubha, dvi, tīhi tassa aṃsatthe ayo hoti.

Ubho aṃsā bhāgā assāti ubhayaṃ, dve aṃsā assāti dvayaṃ, tayo aṃsā assāti tayaṃ, vatthuttayaṃ, ratanattayaṃ, dve vā tayo vā aṃsā assāti dvattayaṃ.

Iti samūharāsi.

Datta, nibbattarāsi

544. Tena datte liyā [ka. 358, 356; rū. 383, 381; nī. 778, 773].

Tena dattoti atthe la, iyā honti. Mahāvuttinā dinnasaddassa dattattaṃ.

Devena dattoti devalo [jā. 1.8.65]. ‘Devilo’tipi [devīlo?] pāḷi. Deviyo, devadatto vā.

Evaṃ brahmalo, brahmiyo, brahmadatto, sivena bissanudevarājena datto sīvalo, sīviyo, itthiyaṃ sīvali, sīviyi, sissa dīgho.

545. Tena nibbatte [ka. 353; rū. 378; nī. 767; ‘tena nibbatte imo’?].

Tena nibbatte imo hoti.

Pākena nibbattaṃ pākimaṃ, pheṇena nibbattaṃ pheṇimaṃ, veṭhanena nibbattaṃ veṭhimaṃ. Evaṃ vedhimaṃ, gopphanena nibbattaṃ gopphimaṃ [pārā. aṭṭha. 2.431], pupphadāmaṃ, karaṇena nibbattaṃ kittimaṃ, kuttimaṃ vā, mahāvuttinā karaṇassa kittaṃ kuttañca. Suttavibhattena saṃhārimaṃ, āhārimaṃ iccādīni sijjhanti.

Iti datta, nibbattarāsi.

La, ita, karāsi

546. Tannissite lo [ka. 358; rū. 383; nī. 778; ‘llo’ (bahūsu)].

Tannissitatthe lo hoti.

Vedaṃ ñāṇaṃ nissitaṃ vedallaṃ, lassa dvittaṃ, duṭṭhu nissitaṃ duṭṭhullaṃ. ‘‘Madanīyaṃ, bandhanīyaṃ, mucchanīyaṃ, rajanīyaṃ, gamanīyaṃ, dassanīyaṃ’’ iccādīni karaṇe vā adhikaraṇe vā anīyapaccayena sijjhanti.

‘Dhūmāyitatta’ntiādīsu dhūmo viya attānaṃ ācaratīti dhūmāyitaṃ, gaganaṃ, dhūmāyitaṃ eva dhūmāyitattaṃ, sakatthe tta. Evaṃ timirāyitattaṃ, nāmadhātuto [saṃ. ni. 3.87] āyapaccayena siddhaṃ.

547. Sañjātā tārakādvitvito [ka. 555; rū. 612; nī. 1142; caṃ. 4.2.37 …pe… 5.2.36; ‘sañjātaṃ…’ (bahūsu)].

Tārakādīhi te assa sañjātāti atthe ito hoti.

Tārakā sañjātā assāti tārakitaṃ, gaganaṃ. Pupphāni sañjātāni assāti pupphito. Evaṃ phalito, rukkho. Pallavāni sañjātāni assāti pallavitā, latā. Dukkhaṃ sañjātaṃ assāti dukkhito, sukhaṃ sañjātaṃ assāti sukhito.

Paṇḍā vuccati paññā, paṇḍā sañjātā assāti paṇḍito, daṇḍo sañjāto assāti daṇḍito. Mahāvuttinā tassa natte malaṃ sañjātaṃ assāti malinaṃ. Tathā pipāsā sañjātā assāti pipāsito, jighacchā sañjātā assāti jighacchito, bubhukkhā sañjātā assāti bubhukkhito, mucchā sañjātā assāti mucchito, visaññā sañjātā assāti visaññito, nindā sañjātā assāti nindito.

Evaṃ gabba-thambhe gabbito. Dabba-pāṭave dabbito. Antaraṃ sañjātaṃ assāti antarito, vaccaṃ sañjātaṃ assāti vaccito.

548. Nindāññātappapaṭibhāgarassadayāsaññāsu ko [ka. 391; rū. 423; nī. 835; caṃ. 4.3.62, 63, 64; pā. 5.3.73-79, 96, 97].

Nindādīsu jotaniyesu nāmasmā ko hoti.

Nindāyaṃ – kucchito samaṇo samaṇako. Evaṃ muṇḍako, assako, uddhumātakaṃ, vinīlakaṃ, vipubbakaṃ, aṭṭhikaṃ iccādi.

Aññāte – aññāto asso assako, kassa ayaṃ assoti vā assako iccādi.

Appatthe – appakaṃ telaṃ telakaṃ. Evaṃ ghatakaṃ, khuddakaṃ dhanu dhanukaṃ, rathakaṃ, gāmakaṃ iccādi.

Paṭibhāgatthe – hatthirūpakaṃ hatthikaṃ. Evaṃ assakaṃ, balībaddako iccādi.

Rasse-rasso manusso manussako. Evaṃ rukkhako, pilakkhako iccādi.

Dayāyaṃ-anukampito putto puttako. Evaṃ vacchako, itthikā, ambakā, kumārikā iccādi.

Saññāyaṃ-nāmamattena moro viya morako iccādi.

Iti la, ita, ka rāsi.

Abhūtatabbhāvarāsi

549. Abhūtatabbhāve karāsabhūyoge vikārācī [ka. 391; rū. 423; nī. 835; caṃ. 4.4.35; pā. 5.4.50].

Pubbe tassa abhūtassa vatthuno kadāci tathā bhavanaṃ abhūtatabbhāvo, tasmiṃ abhūtatabbhāve jotaniye sati karā’sa, bhūdhātūnaṃ yoge vikāravācimhā nāmasmā cānubandho īpaccayo hoti.

Adhavalaṃ dhavalaṃ karoti dhavalīkaroti, adhavalo dhavalo siyā dhavalīsiyā, adhavalo dhavalo bhavati dhavalībhavati. Evaṃ dhavalīkāro, dhavalībhūto.

Abhūtatabbhāveti kiṃ? Ghaṭaṃ karoti, ghaṭo atthi, ghaṭo bhavati.

Karāsabhūyogeti kiṃ? Adhavalo dhavalo jāyate.

Vikārāti kiṃ? Pakatiyā mā hotu, suvaṇṇaṃ kuṇḍalaṃ karoti, suvaṇṇassa kuṇḍalakaraṇaṃ nāma loke pakatirūpanti vuttaṃ hoti. Evaṃ suvaṇṇaṃ kuṇḍalaṃ siyā, suvaṇṇaṃ kuṇḍalaṃ bhavatīti.

Iti abhūtatabbhāvarāsi.

Sakattharāsi

550. Sakatthe [ka. 178, 360, 372; rū. 224, 387, 385, 378; nī. 364, 780, 798, 767].

Sakatthepi paccayā dissanti. ‘Sakattho’ti sakapadattho, pakatiliṅgapadatthoti vuttaṃ hoti.

Hīno eva hīnako, poto eva potako, devo eva devatā, yathābhūtameva yathābhuccaṃ, karuṇā eva kāruññaṃ, pattakālameva pattakallaṃ, ākāsānantameva ākāsānañcaṃ, pāguññameva pāguññatā, kammaññameva kammaññatā, dānaṃ eva dānamayaṃ, sīlaṃ eva sīlamayaṃ. Evaṃ bhāvanāmayaṃ iccādi.

Yathā ca amaccaputtā eva ‘amaccaputtiyā’ti vuccanti, evaṃ ‘‘sakyaputto eva sakyaputtiyo, asamaṇo hoti asakyaputtiyo [pārā. 55], evaṃ nāṭaputtiyo, dāsaputtiyo’’tipi yujjati.

‘Bhayadassivā, atthadassimā’ti vantu, mantupaccayāsakatthepi yujjanti. ‘Brahmavaṇṇī, devavaṇṇī’ti ettha brahmuno vaṇṇo brahmavaṇṇo, brahmavaṇṇo viya vaṇṇo assa atthīti atthe sati īpaccayo paccayattho eva hoti, na sakattho. Brahmavaṇṇo viya vaṇṇo yassa soyaṃ brahmavaṇṇīti atthe sati sakatthoyeva. Api ca ekasmiṃ aññapadatthe dve samāsa, taddhitā vattantītipi yujjati, tathā ‘paguṇassa bhāvo pāguññatā’tiādīsu dve taddhitapaccayā bhāvattheti.

Iti sakattharāsi.

Niddiṭṭhapaccayarāsi

551. Aññasmiṃ [ka. 352; rū. 376; nī. 765].

Pubbe niddiṭṭhā ṇādayo paccayā niddiṭṭhatthato aññesupi atthesu dissanti.

Magadhesu jāto māgadho, magadhesu saṃvaḍḍhito māgadho, magadhesu nivuttho māgadho, magadhānaṃ magadhesu vā issaro māgadho iccādi, ṇo.

Kāsiṃ agghatīti kāsiyo [cūḷava. 376], ‘kāsī’ti sataṃ vā sahassaṃ vā vuccati, iyo.

Evamaññepi paccayā yathānurūpaṃ veditabbā.

552. Dissantaññepi paccayā [ka. 351, 352; rū. 374, 376; nī. 764, 765].

Pubbe niddiṭṭhapaccayehi aññepi paccayā niddiṭṭhesu aniddiṭṭhesu ca atthesu dissanti.

Visadisā [vividhā (moga.)] mātaro vimātaro, tāsaṃ puttā vemātikā [netti 95], ikaṇa.

Pathe gacchantīti pathāvino [ma. ni. 2.347], aghaṃ dukkhaṃ pāpaṃ vā gacchatīti aghāvī, āvī.

Issā assa atthīti issukī [jā. 1.6.43], ukī.

Dhuraṃ vahantīti dhorayhā [a. ni. 3.58], yhaṇa.

Lobhassa hitā lobhaneyyā. Evaṃ dosaneyyā, mohaneyyā, aneyyo.

Dassanaṃ arahatīti dassaneyyo. Evaṃ vandaneyyo, pūjaneyyo, namassaneyyo, eyyo.

Oghānaṃ hitā oghaniyā, yoganiyā, ganthaniyā, kammaniyaṃ, attaniyaṃ, dassaniyaṃ, pūjaniyo, namassaniyo iccādi, aniyo.

Yaṃ parimāṇaṃ assāti yāvaṃ, yāvantassa bhāvo yāvatvaṃ. Evaṃ tāvatvaṃ, tva.

Paramānaṃ uttamapurisānaṃ bhāvo kammaṃ vā pāramī, samaggānaṃ bhāvo kammaṃ vā sāmaggī, ṇī.

‘‘Nāgavatā, sīhavatā, ājaññavatā’’ iccādīsu bhāve vantupaccayaṃ icchanti.

Mātu bhātā mātulo, ulo.

Iti niddiṭṭhapaccayarāsi.

Vuddhirāsi

‘Padānamādissāyuvaṇṇassāeo ṇānubandhe’ti padādibhūtānaṃ akāra, ivaṇṇu’vaṇṇānaṃ ā, e, ovuddhi.

Ādicco, vāsiṭṭho, venateyyo, meniko, pettikaṃ, odumbaraṃ, oḷumpiko, odagyaṃ, dobhaggaṃ, sobhaggaṃ iccādi.

Ṇānubandheti kiṃ? Nāmako, padako, purātano.

‘Majjhe’ti suttena padamajjhepi vuddhi, vāseṭṭho, aḍḍhateyyo iccādi.

553. Saṃyogepi kvaci [ka. 405; rū. 365; nī. 864; ‘pi’ (bahūsu natthi)].

Ṇānubandhe paccaye pare saṃyogepi kvaci vuddhi hoti.

Petteyyo, pettikaṃ, decco, pamukhe sādhu pāmokkhaṃ, pamuditassa bhāvo pāmojjaṃ, vattabbanti vākyaṃ, bhajitabbanti bhāgyaṃ, bhoggaṃ, yoggaṃ iccādi.

Iti vuddhirāsi.

Loparāsi

‘Lopovaṇṇivaṇṇāna’nti suttena ṇyamhi pare avaṇṇi’vaṇṇānaṃ lopo.

Tattha avaṇṇe-paṇḍiccaṃ, tacchaṃ, dāyajjaṃ, dvidhā bhāvo dvejjhaṃ, karuṇāyeva kāruññaṃ iccādi.

Ivaṇṇe-adhipatissa bhāvo ādhipaccaṃ. Evaṃ ādicco, koṇḍañño iccādi.

‘Uvaṇṇassāvaṅa sare’ti sare pare uvaṇṇassa avaṅa hoti.

Ṇamhi-lahuno bhāvo lāghavaṃ, rāghavaṃ, jamburukkhe bhavaṃ jambavaṃ. Tathā kapilavatthumhi bhavaṃ kāpilavatthavaṃ, vanaṃ. Bhātuno apaccaṃ bhātabyo, gabyaṃ, dabyaṃ.

‘Ṭe satissā…’ti ṭamhi paccaye vīsati, tīsatīnaṃ tilopo.

Vīsatiyā pūraṇo vīso, ekūnavīso. Evaṃ tīso, ekūnatīso.

‘Rānubandhentasarādissā’ti rānubandhe paccaye padantasarādīnaṃ lopo.

Metteyyo, petteyyo, kivaṃ, kittakaṃ, īdī, īdikkho, īdiso, āhacca, upahacca, sakkacca, adhikicca, kiriyā, vedagū, pāragū iccādi.

554. Paccayānaṃ lopo [ka. 391; rū. 423; nī. 830; moggallāne ‘lopo’ tveva dissati].

Paccayānaṃ kvaci lopo hoti.

Buddhe ratanaṃ paṇītaṃ, cakkhu suññaṃ attena vā attaniyena vā [saṃ. ni. 4.85]. Ettha ca ratanassa bhāvo ratanaṃ, attano bhāvo attā, attano sakassa bhāvo attaniyanti evaṃ bhāvapaccayalopo.

‘‘Buddhānussati dhammānussati’’ādīsu ‘‘buddhassa bhāvo buddho, buddhassa ayaṃ guṇo buddho’’tiādinā nayena paccayalopo veditabbo.

555. Lopo vīmantuvantūnaṃ [ka. 268; rū. 397; nī. 518].

Iyi’ṭṭhesu paresu vī, mantu, vantūnaṃ lopo hoti.

Medhāvīnaṃ atisayena medhāvīti medhiyo, medhiṭṭho, satimantānaṃ atisayena satimāti satiyo, satiṭṭho, guṇavantānaṃ atisayena guṇavāti guṇiyo, guṇiṭṭho.

Iti loparāsi.

Khuddakarāsi niṭṭhito.

Nānāttarāsi

556. Jo vuddhassiyiṭṭhesu [ka. 262; rū. 391; nī. 513; caṃ. 4.3.50; pā. 5.3.61, 62].

Iyi’ṭṭhapaccayesu paresu vuddhasaddassa jo hoti.

Vuddhānaṃ atisayena vuddhoti jeyyo, jeṭṭho.

557. Bāḷhantikapasatthānaṃ sādhanedasajā [ka. 263, 264, 265; rū. 392, 393, 394; nī. 512, 514, 515; caṃ. 4.3.49, 51; pā. 5.3.60, 63; ‘… dasā’ (bahūsu)].

Iya, iṭṭhapaccayesu paresu bāḷha, antika, pasatthasaddānaṃ sādha, neda, sa, jādesā honti.

Bāḷhānaṃ atisayena bāḷhoti sādhiyo, sādhiṭṭho, antikānaṃ atisayena antikoti nediyo, nediṭṭho, pasatthānaṃ atisayena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

558. Kaṇakana appayuvānaṃ [ka. 266, 267; rū. 395, 396; nī. 516, 517; caṃ. 4.3.53; pā. 5.3.64].

Iya, iṭṭhapaccayesu paresu appa, yuvasaddānaṃ kaṇa, kanaādesā honti.

Appānaṃ navānaṃ atisayena appo navoti kaṇiyo, kaṇiṭṭho, yuvānaṃ taruṇānaṃ atisayena yuvā taruṇoti kaniyo, kaniṭṭho, kaniye vaye bhavā kaññā.

559. Kosajjājjava pārisajja suhajja maddavārisyāsa bhājaññatheyyabāhusaccā [ka. 360, 361; rū. 387, 388; nī. 780, 781; ‘…rissā…’’ (bahūsu)].

Bhāva, kammesu ṇānubandhe paccaye pare ete saddā nipaccante. Tattha ajjava, maddavā’sabhasaddā ṇamhi sijjhanti, sesā ṇyamhi.

Tattha ujuno bhāvo ajjavaṃ, iminā suttena ṇamhi ussa attaṃ, ‘uvaṇṇassāvaṅa…’ iti ussa avattaṃ. Evaṃ muduno bhāvo maddavaṃ, usabhassa bhāvo āsabhaṃ, ussa āttaṃ. Kusitassa [kusītassa?] bhāvo kosajjaṃ, iminā ilopo, tyassa jjattaṃ, parisāsu uppanno pārisajjo [dī. ni. 2.215], dāgamo, suhadayova suhado, yalopo, suhadassa bhāvo sohajjaṃ [jā. 1.5.23], isino idaṃ ārisyaṃ, issa ārittaṃ, ājāniyassa [ājānīyassātipi dissati] bhāvo ājaññaṃ, yalopo, puna ‘lopovaṇṇivaṇṇāna’nti ilopo, tato paraṃ sandhirūpaṃ, ājāniyo eva vā ājañño [jā. 1.1.24], sakatthe ṇyo, thenassa bhāvo, kammaṃ vā theyyaṃ, nassa yattaṃ, bahusutassa bhāvo bāhusaccaṃ, ussa attaṃ, puna sandhirūpaṃ.

560. Adhātussa ke [pāṇiniye, cande ca ‘kāka’iti pañcamyantaṃ dissate] syādito ghessi [ka. 404; rū. 370; nī. 859].

‘Ghessī’ti ghe+assa+i, chapadamidaṃ suttaṃ.

Adhātussa avayavabhūte kakāre pare pubbassa akārassa bahulaṃ i hoti kanissite ghe asyādito pare sati.

Bālikā, ekikā, hatthipotikā, mahallikā, kumbhakārikā, kammakārikā, annadāyikā, upāsikā, sāvikā, dhammavācikā.

Adhātussāti kiṃ? Kulupakā- bhikkhunī, dhenupakā, khīrupakā-vacchī, idha dhātvādesopi kakāro dhātusaññaṃ labhatiyeva.

Keti kiṃ? Vedanā, cetanā.

Asyāditoti kiṃ? Bahuparibbājakā-rājadhānī.

Assāti kiṃ? Bahukattukā-sālā.

Ettha ca bahavo paribbājakā yassā sā bahuparibbājakāti viggaho. Paribbājakasaddo pakatisyādisaddo hoti, tasmā kanissitassa ghasaññassa ākārassa syādito parattā pubbassa assa ittaṃ na bhavati. Yadi bhaveyya, bahukā paribbājikāyo yassanti atthappasaṅgo siyāti.

Iti nānāttarāsi niṭṭhito.

Iti niruttidīpaniyā nāma moggallānabyākaraṇa-

Dīpaniyā taddhitakaṇḍo pañcamo.

6. Ākhyātakaṇḍa

Suddhakatturūpa

Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, purisa, saṅkhyābhedadīpakaṃ liṅgabhedarahitaṃ kriyāpadhānavācakaṃ tyādyantanāmakaṃ ākhyātapadaṃ dīpiyate.

Tattha kriyaṃ dhāretīti dhātu. Sā pakatidhātu, vikatidhātu, nāmadhātuvasena tividhā.

Tattha bhū, hū, gamu, paca iccādi pakatidhātu nāma sabhāvena siddhattā.

Titikkha, tikiccha, bubhukkha, jighacchaiccādi vikatidhātu nāma saṅkhatavasena siddhattā.

Puttīya, pabbatāya iccādi nāmadhātu nāma nāmabhūtassa sato kriyavācīpaccayayogena dhātuṭṭhāne ṭhitattā.

Pakatidhātu ca sakammikā’kammikavasena duvidhā.

Tatthayā dhātu kammāpekkhaṃ kriyaṃ vadati, sā sakammikā nāma. Gāmaṃ gacchati, odanaṃ pacati iccādi.

Yā kammanirapekkhaṃ kriyaṃ vadati, sā akammikā nāma. Bhavati, hoti, tiṭṭhati, seti iccādi.

Sakammikā ca ekakammika, dvikammikavasena duvidhā.

Tattha yā ekakammāpekkhaṃ kriyaṃ vadati, sā ekakammikā nāma. Gāmaṃ gacchati, odanaṃ pacati iccādi.

Yā padhānā’padhānavasena kammadvayāpekkhaṃ kriyaṃ vadati, sā dvikammikā nāma.

Sā ca nyādi, duhādivasena duvidhā.

Tattha yā dhātu pāpanatthā hoti, sā nyādi nāma. Ajaṃ gāmaṃ neti, bhāraṃ gāmaṃ vahati, sākhaṃ gāmaṃ ākaḍḍhati.

Sesā dvikammikā duhādi nāma. Gāviṃ khīraṃ duhati, brāhmaṇaṃ kambalaṃ yācati, dāyakaṃ bhikkhaṃ bhikkhati, goṇaṃ vajaṃ rundhati, bhagavantaṃ pañhaṃ pucchati, sissaṃ dhammaṃ anusāsati, bhagavā bhikkhū etaṃ [vacanaṃ] avoca, rājā amaccaṃ vacanaṃ bravīti iccādi.

Tattha yadā kammasmiṃ rūpaṃ sijjhati, tadā vibhatti, paccayā nyādimhi padhānakammaṃ vadanti, duhādimhi apadhānakammaṃ, sabbadhātūsu kāritayoge kāritakammanti, sabbañcetaṃ dhātūnaṃ pakatiatthavasena vuttaṃ, anekatthattā pana dhātūnaṃ atthantaravacane vā nānupasaggayoge vā akammikāpi sakammikā honti, sakammikāpi akammikā honti.

Atthantaravacane tāva –

Vida – sattāyaṃ, dhammo vijjati, saṃvijjati.

Vida – ñāṇe, dhammaṃ vidati.

Vida – lābhe, dhanaṃ vindati.

Vida – anubhavane, sukhaṃ vedeti, vipākaṃ paṭisaṃvedeti [ma. ni. 3.303].

Vida – ārocane, vedayāmahaṃ bhante vedayatīti maṃ dhāretu [cūḷava. aṭṭha. 102], kāraṇaṃ nivedeti, dhammaṃ paṭivedeti iccādi.

Nānupasaggayoge –

Pada-gatiyaṃ, maggaṃ pajjati, paṭipajjati, maggo uppajjati, nipajjati, sampajjati, bhogo bhavati, sambhavati, bhogaṃ anubhavati, taṇhaṃ abhibhavati, paribhavati, adhibhavati, araññaṃ abhisambhavati, ajjhogāhatīti attho. Gacchantaṃ magge abhisambhavati, sampāpuṇātīti attho iccādi.

Padānaṃ byañjanasampattiyā vā atthasampattiyā vā upakārakā vibhatti, paccayā paccayā nāma.

Tattha vibhattiyo tyādi, tvādiiccādinā aṭṭhavidhā bhavanti, sarūpato channavutividhā.

Tattha pubbachakkabhūtāni aṭṭhacattālīsarūpāni parassapadāni nāma. Parachakkabhūtāni aṭṭhacattālīsarūpāni attanopadāni nāma.

Tattha parahitapaṭisaṃyuttesu ṭhānesu pavattibahulāni padāni parassapadāni nāma. Attahitapaṭisaṃyuttesu pavattibahulāni attanopadāni nāmāti eke.

Paro vuccati kattā sabbakriyāsādhāraṇattā, attā vuccati kammaṃ sakasakakriyāsādhāraṇattā, parassa abhidhāyakāni padāni parassapadāni, attano abhidhāyakāni padāni attanopadānīti aññe.

Attā vuccati padatthānaṃ sarīrabhūtā kriyā, kattunā pana sādhyaṭṭhena kriyarūpāni bhāva, kammānipi attāti vuccanti. Sādhakaṭṭhena tehi parabhūto kattā paro nāmāti apare.

Attā vuccati amhattho, paro vuccati tumha, nāmattho, pubbachakkāni parabahulattā parassapadāni nāma, parachakkāni pana rūḷhīvasena attanopadāni nāmātipi vadanti. Idaṃ na yujjati parachakkesu tabbahulamattassāpi asiddhattā. Pāḷibhāsaṃ pana patvā dvinnaṃ chakkānaṃ attahita, parahitesu vā tīsu kārakesu vā pavattinānāttaṃ na dissatiyeva, tasmā imasmiṃ ganthe taṃ nāmadvayaṃ na gahitanti daṭṭhabbaṃ.

Paccayā pana catubbidhā vikaraṇa, kicca, kārita, dhātupaccayavasena.

Tattha ye dhātusiddhāni tyādipadāni tabbādipadāni ca gaṇavibhāgavasena aññamaññaṃ visadisarūpāni karonti, te vikaraṇapaccayā nāma, la, ya, ṇoiccādayo.

Bhāva, kammavisayo kyo kiccapaccayo nāma.

Paresaṃ āṇāpanasaṅkhāte payojakabyāpāre pavattā ṇi, ṇāpipaccayā kāritapaccayā nāma.

Visuṃ taṃtaṃkriyavācībhāvena dhāturūpā kha, cha, saiccādikā paccayā dhātupaccayā nāma.

‘‘Kāla, kāraka, purisa, saṅkhyābhedadīpaka’’nti ettha atīta, paccuppannā’nāgata, kālavimuttavasena kālabhedo catubbidho.

Tattha hiyyattanī, ajjattanī [ajjatanī (bahūsu)], parokkhāti imā tisso vibhattiyo atīte kāle vattanti.

Vattamānā, pañcamīti dve paccuppanne.

Ekā bhavissantī anāgate.

Sattamī, kālātipattīti dve kālavimutte vattanti, ayaṃ kira porāṇiko vibhattīnaṃ kamo, so ca pāḷiyā sametiyeva.

‘‘Sabbe saddhammagaruno, vihaṃsu viharanti ca.

Athopi viharissanti, esā buddhāna dhammatā’’ti [a. ni. 4.21] ca –

‘‘Abbhatītā ca ye buddhā, vattamānā anāgatā’’ti ca [apa. thera 1.1.588] pāḷī. Imasmiṃ kame pañcamī, sattamīti nāmadvayampi anvatthavasena siddhaṃ bhavati. Pacchā pana garuno vatticchāvasena vibhattīnaṃ nānākamaṃ karonti.

Kattu, kamma, bhāvā pana kārakabhedo nāma. Tattha bhāvo duvidho sādhya, sādhanavasena visesana, visesyavasena ca. Tattha dhātvatthakriyā sādhyabhāvo nāma. Paccayatthakriyā sādhanabhāvo nāma.

Tesu sādhyabhāvo nānādhātūnaṃ vasena nānāvidho hoti. Sādhanabhāvo nānādhātvatthānaṃ pavattākārasaṅkhātena ekaṭṭhena ekova hoti. So pana yathā jāti nāma anuppannapakkhe ṭhite saṅkhatadhamme uppādentī viya khāyati, tathā vohāravisayamatte ṭhite sabbadhātvatthe pātubhonte karonto viya khāyati, tasmā so sādhananti ca kārakanti ca vuccati. Yathā ca jātivasena uppannā saṅkhatadhammā ‘‘cintanaṃ jātaṃ, phusanaṃ jāta’’ miccādinā ekantameva jātiṃ visesenti, tathā paccayatthavasena pātubhontā nānādhātvatthāpi ‘‘bhuyyate, gamyate, paccate, bhavanaṃ, gamanaṃ, pacana’’ miccādinā ekantameva paccayatthaṃ visesenti. Vatticchāvasena pana bhāvasādhanapadesu dhātvattha, paccayatthānaṃ abhedopi vattuṃ yujjatiyeva. Idha pana dvīsu bhāvesu sādhanabhāvo adhippetoti.

Paṭhama, majjhimu’ttamapurisā purisabhedo. ‘Puriso’ti ca ‘‘yaṃkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā’’ti [ma. ni. 3.1] ettha attā eva vuccati, so ca attā ‘‘so karoti, so paṭisaṃvedetī’’ti [a. ni. 6.43; visuddhi. 2.580] ettha kārakoti vuccati. Iti ‘puriso’ti kārako eva.

So ca tividho nāmattho, tumhattho, amhattho cāti. Tattha attano ajjhattasantānabhūtattā amhattho uttamapuriso nāma, sesā pana kamena paṭhamapuriso, majjhimapurisoti vuccanti. Vibhattiyo pana taddīpakattā paṭhamapurisādināmaṃ labhanti. Idañca nāmaṃ kārakabhede antogadhamevāti katvā imasmiṃ ganthe na gahitanti.

Saṅkhyābhedo duvidho ekatta, bahuttavasena.

‘Liṅgabhedarahita’nti ‘‘puriso gacchati, itthī gacchati, kulaṃ gacchati’’ iccādīsu ‘puriso’iccādīnaṃ abhidheyyapadānaṃ liṅgānugato rūpabhedo ākhyātapade natthi.

‘Kriyāpadhānavācaka’nti ettha kriyaṃ eva padhānato abhidhāti, na nāmapadaṃ viya dabbaṃ padhānato abhidhātīti adhippāyo.

Tattha kriyā nāma dhātvatthabhāvo vuccati, sā ca kālavasena atītakriyā, paccuppannakriyā, anāgatakriyā, kālavimuttakriyāti catubbidhā hoti.

Āṇattikriyā, āsiṭṭhakriyā, anumatikriyā, parikappakriyā, araha, sakka, vidhi, nimantanā’mantanādikriyāti bahuvidho kriyābhedoti.

Bhū-sattāyaṃ, santassa bhāvo sattā, tassaṃ sattāyaṃ, bhūdhātu sattāyamatthe vattate, sabbapadatthānaṃ sadda, buddhivisayabhāvena vijjamānabhāve vattatetyattho.

561. Kriyatthā [ka. 432, 455; rū. 362, 530; nī. 905, 936; pā. 3.1.91].

Adhikārasuttamidaṃ, kriyatthā paraṃ vibhatti, paccayā bhavantīti attho. Kriyā attho yassāti kriyattho. Pakatidhātu, vikatidhātu, nāmadhātuvasena tividho dhātu, kāritapaccayantarūpampi vikatidhātumhi saṅgayhati.

562. Vattamāneti anti si tha mi ma te ante se vhe e mhe [ka. 414; rū. 428; nī. 872; caṃ. 1.2.82; pā. 3.2.123].

Ārabhitvā niṭṭhaṃ anupagato bhāvo vattamāno nāma, taṃsambandhīkālopi tadūpacārena vattamānoti vuccati. Vattamāne kāle kriyatthā paraṃ tyādivibhattiyo bhavanti. Ayañca vibhatti tyādīti ca vattamānakālavisayattā vattamānāti ca sijjhati.

563. Pubbāparachakkānamekānekesu tumhamhasesesu dve dve majjhimuttamapaṭhamā [ka. 408; rū. 431; nī. 867].

Tumhanāmaṃ, amhanāmaṃ, tadubhayato sesanāmanti tīsu nāmesu payujjamānesu vā gamyamānesu vā ekasmiṃ vā anekesu vā atthesu pubbachakka, parachakkānaṃ dve dve majjhima, uttama, paṭhamā vibhattiyo bhavanti. ‘‘Uttamanti uttaraṃ antima’’nti cūḷamoggallāne vuttaṃ.

Ettha ca vibhattividhānamukhena taṃtaṃsaññāvidhānampi siddhaṃ hoti.

Kathaṃ?Ti, anti, si, tha, mi, ma iti pubbachakkaṃ nāma.

Te, ante, se, vhe, e, mhe iti parachakkaṃ nāma.

Pubbachakke ca-ti, antidvayaṃ paṭhamadukaṃ nāma, si, thadvayaṃ majjhimadukaṃ nāma, mi, madvayaṃ uttamadukaṃ nāma. Evaṃ parachakke.

Tattha tulyādhikaraṇabhūte sesanāme payujjamāne vā gamyamāne vā paṭhamadukaṃ bhavati. Tathā tumhanāme majjhimadukaṃ, amhanāme uttamadukaṃ. Dukesu ca ekasmiṃ atthe vattabbe ekavacanaṃ, bahumhi vattabbe bahuvacanaṃ.

Ettha ca nāmānaṃ atthanissitā katvattha, kammatthā idha nāmatthāti vuccanti. Kattu, kammasaṅkhāte yasmiṃ nāmatthe tyādivibhattiyo bhavanti, so nāmattho tyādivācakānaṃ eva vāccabhūto vuttattho nāma hoti, na syādivibhattīnaṃ.

Vuttakattu, kammādhiṭṭhānassa ca liṅgatthassa vācakaṃ nāmapadaṃ abhidheyyapadaṃ nāma, etadeva tulyādhikaraṇapadanti ca vuccati.

Amādayo ca atthavācakavibhattiyo etasmiṃ okāsaṃ na labhanti, liṅgatthamattajotikā paṭhamāvibhatti eva okāsaṃ labhati. Evarūpāni tulyādhikaraṇabhūtāni abhidheyyapadāni sandhāya sutte ‘tumhamhasesesū’ti vuttaṃ.

Idañca suttaṃ suddhehi tumha’mha, sesanāmehi yuttavākye ca missakehi yuttavākye cāti dvīsu dvīsu vākyesu veditabbaṃ.

Tattha suddhehi yutte paccekaṃ dukāni vattanti. Yathā? So gacchati, te gacchanti, tvaṃ gacchasi, tumhe gacchatha, ahaṃ gacchāmi, mayaṃ gacchāmāti.

Tathā suddhadvandepi. Yathā? So ca so ca gacchati, gacchanti vā. Te ca te ca gacchanti, so ca te ca gacchanti, tvañca tvañca gacchasi, gacchatha vā. Tumhe ca tumhe ca gacchatha, tvañca tumhe ca gacchathāti.

Missakehi yutte dvandavākye pana ‘vippaṭisedhe’ti saṅketattā paradukāni eva okāsaṃ labhanti, tesu ca bahuvacanāni eva. Yathā? So ca tvañca gacchatha, so ca ahañca gacchāma, tvañca ahañca gacchāma, so ca tvañca ahañca gacchāma. Ekavacanacatukkaṃ.

Te ca tumhe ca gacchatha, te ca mayañca gacchāma, tumhe ca mayañca gacchāma, te ca tumhe ca mayañca gacchāma. Bahuvacanacatukkaṃ.

So ca tumhe ca gacchatha, so ca mayañca gacchāma, tvañca mayañca gacchāma, so ca tvañca mayañca gacchāma. Ekavacanamūlacatukkaṃ.

Te ca tvañca gacchatha, te ca ahañca gacchāma, tumhe ca ahañca gacchāma, te ca tumhe ca ahañca gacchāma. Bahuvacanamūlacatukkaṃ.

Api ca tvañca so ca gacchatha, ahañca so ca gacchāma, tvañca ahañca so ca gacchāma, tumhe ca so ca gacchatha, mayañca so ca gacchāma, tvañca te ca gacchatha, ahañca te ca gacchāmaiccādīnipi catukkāni veditabbāni.

Atrimā pāḷī – tuvañca putto suṇisā ca nattā, sammodamānā gharamāvasetha [jā. 1.8.7]. Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasema [jā. 1.8.7].

Ahañca dāni āyasmā ca sāriputto bhikkhusaṅghaṃ pariharissāma [ma. ni. 2.160].

Ahañca ime ca bhikkhū samādhinā nisīdimhā.

Ahañca bhariyā ca dānapatī ahumhā [jā. 2.22.1593].

Ahañca sāmiko ca dānapatī ahumhā [jā. 2.22.1617] iccādi.

Yaṃ pana ‘‘so ca gacchati, tvañca gacchasī’’ti vattabbe ‘‘tumhe gacchathā’’ti vā ‘‘so ca gacchati, ahañca gacchāmī’’ti vattabbe ‘‘mayaṃ gacchāmā’’ti vā vacanaṃ, taṃ pakatibahuvacanameva, na paropurisabahuvacanaṃ.

Yañca kaccāyane – ‘‘sabbesamekābhidhāne paro puriso’’ti [nī. 216 piṭṭhe] suttaṃ, tatthapi sabbesaṃ dvinnaṃ vā tiṇṇaṃ vā missakabhūtānaṃ nāma, tumha’mhānaṃ ekato abhidhāne missakadvandavākye paro puriso yojetabboti attho na na sambhavatīti.

564. Kattari lo [ka. 455; rū. 433; nī. 925].

Aparokkhesu māna, nta, tyādīsu paresu kriyatthā paraṃ kattari lānubandho apaccayo hoti. Lānubandho ‘ūlasse’ti sutte visesanattho.

Etena yattha māna, nta, tyādayo kattari vattanti, tattha ayaṃ lapaccayoti lapaccayena tesaṃ kattuvācakabhāvaṃ ñāpeti, esa nayo ‘‘kyo bhāvakammesu…’’ iccādīsupi.

Ettha ca vikaraṇapaccayā nāma byañjanapūraṇā eva honti, na atthapūraṇā, tasmā yasmiṃ payoge tehi vinā padarūpaṃ na sijjhati, tattheva te vattanti. Yattha sijjhati, tattha na vattanti, ayampi lapaccayo dhātuto paraṃ vibhattisare vā āgamasare vā asante vattati, sante pana ‘‘pacāmi, pacāma, pacāhi, gameti, gamenti, vajjeti, vajjenti’’-iccādīsu kāriyantaratthāya vattati. Yattha ca paccayānaṃ lopo vihito, tattha gaṇantara, rūpantarappasaṅgapaṭisiddhāya vattati, aññattha na vattati.

565. Yuvaṇṇānameo paccaye [ka. 485; rū. 434; nī. 975; caṃ. 1.1.82; pā. 3.1.60].

Vibhatti, paccayā paccayo nāma. I, kī, khi, ci, ji iccādayo ivaṇṇā nāma. Cu, ju, bhū, hū iccādayo uvaṇṇā nāma. Paccaye pare ekakkharadhātvantānaṃ ivaṇṇu’vaṇṇānaṃ kamena e, ovuddhiyo honti. ‘Paro kvacī’ti parasaralopo.

Saṃpubbo-sambhoti, sambhonti, sambhosi, sambhotha, sambhomi, sambhoma.

Anupubbo-anubhavane, so bhogaṃ anubhoti, te bhogaṃ anubhonti, tvaṃ bhogaṃ anubhosi, tumhe bhogaṃ anubhotha, ahaṃ bhogaṃ anubhomi, mayaṃ bhogaṃ anubhoma.

Tattha yathā ‘‘nīlo paṭo’’ti ettha nīlasaddassa attho duvidho vāccattho, abhidheyyatthoti.

Tattha guṇasaṅkhāto sakattho vāccattho nāma.

Guṇanissayo dabbattho abhidheyyattho nāma.

Nīlasaddo pana vaccātthameva ujuṃ vadati, nīlasaddamattaṃ suṇanto nīlaguṇameva ujuṃ jānāti, tasmā ‘‘paṭo’’ iti padantarena nīlasaddassa abhidheyyattho ācikkhīyati.

Tathā ‘‘anubhotī’’ti ettha tisaddassa attho duvidho vāccattho, abhidheyyatthoti.

Tattha kattusattisaṅkhāto sakattho vāccattho nāma.

Sattinissayo liṅgattho abhidheyyattho nāma.

Tisaddo pana vāccatthameva ujuṃ vadati, na abhidheyyatthaṃ. ‘‘Anubhotī’’ti suṇantosādhyakriyāsahitaṃ kattārameva ujuṃ jānāti, na kiñci dabbanti attho. Tasmā ‘‘so’’ iti padantarena tisaddassa abhidheyyattho ācikkhīyati, vāccatthassa pana tisaddeneva ujuṃ vuttattā tatiyāvibhattiyā puna ācikkhitabbakiccaṃ natthi, liṅgatthajotanatthaṃ abhidheyyapade paṭhamāvibhatti eva pavattatīti. Esa nayo sabbattha.

566. Eonamayavā sare [ka. 513, 514; rū. 435, 491; nī. 1027, 1028].

Sare pare e, onaṃ kamena aya, avā honti. Ya, vesu a-kāro uccāraṇattho.

Bhavati, bhavanti, bhavasi, bhavatha.

567. Himimesvassa [ka. 478; rū. 438; nī. 959].

Hi, mi, mesu paresu a-kārassa dīgho hoti.

Bhavāmi, bhavāma.

Parachakke – bhavate, bhavante, bhavase, bhavavhe, bhave, bhavamhe.

Papubbo bhū-pavattiyaṃ, nadī pabhavati.

Adhyā’bhi, paripubbo hiṃsāyaṃ, adhibhavati, abhibhavati, paribhavati.

Vipubbo vināse, pākaṭe, sobhaṇe ca, vibhavati.

Parāpubbo parājaye, parābhavati.

Abhi, saṃpubbo pattiyaṃ, ajjhogāhe ca, abhisambhavati, tathā pātubbhavati, āvibhavati iccādi.

Iti suddhakatturūpaṃ.

Suddhabhāvakammarūpa

568. Kyo bhāvakammesvaparokkhesu māna nta tyādīsu [ka. 440; rū. 445; nī. 920; caṃ. 1.1.80; pā. 3.1.67].

Parokkhāvajjitesu māna, ntapaccayesu tyādīsu ca paresu kriyatthā bhāvasmiṃ kammani ca kānubandho yapaccayo hoti, bahulādhikārā kvaci kattari ca.

Rūpaṃ vibhuyyati, so pahīyissati [saṃ. ni. 1.249], bhattaṃ paccati, gimhe udakaṃ chijjati, kusūlo bhijjati.

569. Na te kānubandhanāgamesu.

Kānubandhe nāgame ca ivaṇṇu’vaṇṇānaṃ assa ca te e, o,-ā na hontīti kyamhi vuddhi natthi.

Kamme-tena purisena bhogo anubhūyati, tena bhogā anubhūyanti, tena tvaṃ anubhūyasi, tena tumhe anubhūyatha, tena ahaṃ anubhūyāmi, tena mayaṃ anubhūyāma. Yassa dvittaṃ rassattañca, anubhuyyati, anubhuyyanti.

Tattha ‘‘anubhūyatī’’ti ettha kyapaccayasahitassa tisaddassa attho duvidho vāccattho, abhidheyyatthoti.

Tattha kammasattisaṅkhāto sakattho vāccattho nāma.

Sattinissayo liṅgattho abhidheyyattho nāma.

Tisaddo pana kyapaccayasahito vāccatthameva ujuṃ vadati, na abhidheyyatthaṃ. ‘‘Anubhūyatī’’ti suṇanto sādhyakriyāsahitaṃ kammasattiṃ eva ujuṃ jānāti, na kiñci dabbanti vuttaṃ hoti. Sesaṃ pubbe vuttanayameva.

Anubhūyate, anubhuyyate, anubhūyante, anubhuyyante, anubhūyase, anubhūyavhe, anubhūye, anubhuyye, anubhūyamhe, anubhuyyamhe.

570. Garupubbā rassā re ntentīnaṃ [ka. 517; rū. 488; nī. 1105; ‘guru…’ (bahūsu)].

Garupubbamhā rassato nte, ntīnaṃ reādeso hoti.

Jāyare, jāyanti, jāyare, jāyante, gacchare, gacchanti, gacchare, gacchante, gamissare, gamissanti, gamissare, gamissante.

Garupubbāti kiṃ? Pacanti, pacante.

Rassāti kiṃ? Pācenti, pācante.

Ettha ca suttavibhāgena ‘‘sabbaṃ hidaṃ bhañjare kālapariyāyaṃ [jā. 1.15.370], muñcare bandhanasmā [jā. 2.22.1648], jīvare’ vāpi sussatī’’ti [jā. 2.22.840] etāni pāḷipadāni sijjhanti.

Tattha ‘bhañjare’ti bhijjati, ‘muñcare’ti muñcantu, ‘jīvare’ vāpī’ti jīvanto’vāpi. Anubhūyare, anubhūyanti, anubhūyare, anubhūyante.

Bhāvo nāma bhavana, gamanādiko kriyākāro, so dhātunā eva tulyādhikaraṇabhāvena visesīyati, na nāmapadena, tasmā tattha tumha’mha, sesanāmavasena tyādidukavisesayogo nāma natthi, paṭhamadukameva tattha bhavati, dabbasseva ca tassa abyattasarūpattā saṅkhyābhedopi natthi, ekavacanameva bhavati.

Tena bhogaṃ anubhūyati, anubhuyyati, anubhūyate, anubhuyyate, anubhavanaṃ hotīti attho.

Iti suddhabhāvakammarūpāni.

Hetukatturūpa

571. Payojakabyāpāre ṇāpi ca [ka. 438; rū. 540; nī. 914].

Yo suddhakattāraṃ payojeti, tassa payojakassa kattuno byāpāre kriyatthā ṇi ca ṇāpi ca honti. Ṇānubandhā vuddhutthā.

Tesu ca ākārantato [‘ato’ (moga.)] ṇāpiyeva hoti, dāpeti, dāpayati.

Uvaṇṇantato ṇiyeva, sāveti, sāvayati.

Sesato dvepi, pāceti, pācayati, pācāpeti, pācāpayati.

Payojakabyāpāropi kriyā evāti tadatthavācīhi ṇi,-ṇāpīhi paraṃ vibhatti, paccayā bhavanti, dhātvantassa ca ṇi, ṇāpīnañca vuddhi.

So maggaṃ bhāveti, te maggaṃ bhāventi, tvaṃ maggaṃ bhāvesi, tumhe maggaṃ bhāvetha, ahaṃ maggaṃ bhāvemi, mayaṃ maggaṃ bhāvema.

572. Āyāvā ṇānubandhe [ka. 515; rū. 541; nī. 1029].

E, onaṃ kamena āya, āvā honti sarādo ṇānubandhe paccaye pare, suttavibhattiyā aṇānubandhepi āyā’vā honti.

Ge-sadde, gāyati, gāyanti.

Apapubbo ce-pūjāyaṃ, apacāyati, apacāyanti.

Jhe-cintāyaṃ, jhāyati, jhāyanti, ujjhāyati, nijjhāyati iccādi.

573. Ṇiṇāpyāpīhi ca [‘‘…vā’’ (bahūsu)].

Ṇi, ṇāpi, āpīhi ca kattari lo hoti vā.

Kārayati, kārāpayati, saddāpayati.

Iminā asare ṭhāne ayādesato paraṃ akāro hoti, so maggaṃ bhāvayati, bhāvayanti, bhāvayasi, bhāvayatha, bhāvayāmi, bhāvayāma.

Iti hetukatturūpāni.

Tyādi

‘Kyo bhāvakammesū…’ti ṇi, ṇāpipaccayantato yo.

574. Kyassa [ka. 442; rū. 448; nī. 922].

Kriyatthā parassa kyassa ādimhi īña hoti.

Tena maggo bhāvīyati, tena maggā bhāvīyanti, tena tvaṃ bhāvīyasi, tena tumhe bhāvīyatha, tena ahaṃ bhāvīyāmi, tena mayaṃ bhāvīyāma.

Rassatte-bhāviyati, bhāviyanti.

Dvitte-bhāviyyati, bhāviyyanti. Tathā bhāvayīyati, bhāvayīyanti.

Rassatte-bhāvayiyati, bhāvayiyanti.

Dvitte-bhāvayiyyati, bhāvayiyyanti.

Akammikāpi yā dhātu, kārite tve’kakammikā;

Ekakammā dvikammā ca, dvikammā ca tikammakā.

Iti suddhakatturūpaṃ, suddhakammarūpaṃ, hetukatturūpaṃ, hetukammarūpanti ekadhātumhi cattāri nipphannarūpāni labbhanti.

Katturūpena cettha kammakatturūpampi saṅgayhati. Kusūlo bhijjati, bhijjanadhammo bhijjati.

Kammarūpena ca kattukammarūpampi saṅgayhati. Tattha yaṃ padaṃ kattuvācakaṃ samānaṃ saddarūpena kammarūpaṃ bhavati, taṃ kattukammarūpaṃ nāma, taṃ pāḷiyaṃ bahulaṃ dissati.

Rūpaṃ vibhāviyyati [mahāni. 108], atikkamiyyati, samatikkamiyyati, vītivattiyyati, nimittaṃ abhibhuyyatīti gotrabhu [paṭi. ma. 1.59], pavattaṃ abhibhuyyati [paṭi. ma. 1.59], cutiṃ abhibhuyyati, upapattiṃ abhibhuyyatīti [paṭi. ma. 1.59] gotrabhu iccādi.

Tathā so pahīyethāpi nopi pahīyetha [saṃ. ni. 1.249], so pahīyissati [saṃ. ni. 1.249], nihiyyati yaso tassa [dī. ni. 3.246], hiyyoti hiyyati poso, pareti parihāyati [jā. 1.15.348], ājānīyā hasīyanti [jā. 2.22.2369], vidhurassa hadayaṃ dhaniyati [jā. 2.22.1350] iccādi.

Yañca ‘yamhi dā dhā mā thā hā pā maha mathādīnamī’ti kaccāyane suttaṃ, taṃ kammani icchanti, kattari eva yujjati kammani ivaṇṇāgamassa sabbhāvā. Saddanītiyaṃ pana ‘‘so pahīyissatī’’ti padānaṃ bhāvarūpattaṃ daḷhaṃ vadati, tāni pana kattukammarūpāni evāti.

Ettha ca vattamānaṃ catubbidhaṃ niccapavattaṃ, pavattāvirataṃ, pavattuparataṃ, samīpavattamānanti.

Tattha niccapavatte – idhāyaṃ pabbato tiṭṭhati, candimasūriyā pariyāyanti, disā bhanti virocamānā [a. ni. 4.69].

Pavattāvirate – api nu te gahapati kule dānaṃ dīyatīti, dīyati me bhante kule dānaṃ [a. ni. 9.20].

Ettha ca yāva dāne saussāho, tāva yathāpavattā dānakriyā vattamānā eva nāma hoti ussāhassa aviratattā.

Pavattuparate – na khādati ayaṃ maṃsaṃ, neva pāṇaṃ hanati [a. ni. 3.67], na adinnaṃ ādiyati [a. ni. 3.67]. Ettha yāva tabbipakkhakriyaṃ na karoti, tāva viramaṇakriyā vattamānā eva nāma hoti.

Samīpe – atīte – kuto nu tvaṃ āgacchasi [saṃ. ni. 1.130], rājagahato āgacchāmīti. Anāgate – dhammaṃ te desemi, sādhukaṃ suṇohi.

Suttavibhattena tadāyoge atītepi ayaṃ vibhatti hoti, vākacīrāni dhunanto, gacchāmi ambare tadā [bu. vaṃ. 2.37].

Yāva, pure, purāyoge anāgatepi-idheva tāva tiṭṭhāhi, yāvāhaṃ āgacchāmi, yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ [pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā], pure adhammo dibbati, dhammo paṭibāhiyyati [cūḷava. 437], dante ime chinda purā marāmi [jā. 1.16.127].

Ekaṃsatthepi-nirayaṃ nūnagacchāmi, ettha me natthi saṃsayo [jā. 2.22.331]. Avassambhāviyatthepi-dhuvaṃ buddho bhavāmahaṃ [bu. vaṃ. 2.109], dhuvaṃ buddho bhavissati [bu. vaṃ. 2.81] vā.

Aniyamatthepi-manasā ce pasannena, bhāsati vā karoti vā [dha. pa. 2] cintetīti cittaṃ [dha. sa. aṭṭha. 1], phusatīti phasso [dha. sa. aṭṭha. 1], bujjhatīti buddho.

Kadā karahiyogepi-kadā gacchati, karahi gacchati, gamissati vā.

Iti tyādi.

Tvādi

Atha tvādi vuccate.

575. Tu antu hi tha mi ma taṃ antaṃ su vho e āmase [ka. 424; rū. 450; nī. 897; caṃ. 1.3.122; pā. 3.3.162].

Vattamāne kāle pañha, patthanā, vidhīsu kriyatthā tvādayo honti.

Pañhe-dhammaṃ vā tvaṃ adhiyassu vinayaṃ vā [pāci. 471 (atthato sadisaṃ)].

Patthanāsaddena āsīsādayopi saṅgayhanti.

Tattha patthanāyaṃ-bhavābhave saṃsaranto, saddho homi amaccharī.

Āsīsāyaṃ-etena saccavajjena, pajjunno abhivassatu [cariyā. 3.89], sabbe bhadrāni passantu [jā. 1.2.105], sabbe sattā averā hontu [paṭi. ma. 2.22].

Yācane-ekaṃ me nayanaṃ dehi [cariyā. 1.59].

Āyācane-desetu bhante bhagavā dhammaṃ [dī. ni. 2.68], ovadatu maṃ bhagavā [saṃ. ni. 3.1], anusāsatu maṃ sugata [saṃ. ni. 3.1], ullumpatu maṃ bhante saṅgho [mahāva. 71], asmākaṃ adhipannānaṃ, khamassu rājakuñjara [jā. 2.21.181], etha byagghā nivattavho [jā. 1.3.66].

Vidhisaddena niyojanādayopi saṅgayhanti.

Tattha vidhimhi-akusalaṃ pajahatha, kusalaṃ upasampajja viharatha [paṭi. ma. 3.30; pārā. 19], evaṃ vitakketha, mā evaṃ vitakketha [paṭi. ma. 3.30].

Niyojane-etha bhikkhave sīlavā hotha [a. ni. 5.114], appamādena sampādetha [dī. ni. 2.185], etha gaṇhatha bandhatha [dī. ni. 2.342], mā vo muñcittha kiñcanaṃ [dī. ni. 2.342].

Ajjhesane-uddisatu bhante thero pātimokkhaṃ [mahāva. 155].

Āṇattiyaṃ-suṇātu me bhante saṅgho [pārā. 368].

Pesane-gacchatha tumhe sāriputtā [pārā. 432].

Pavāraṇāyaṃ-vadatu maṃ bhante saṅgho [mahāva. aṭṭha. 213], vadetha bhante yenattho [pārā. 290].

Anumatiyaṃ-paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohi [pāci. 374].

Varadāne-phussatī varavaṇṇābhe, varassu dasadhā vare [jā. 2.22.1655], icchitaṃ patthitaṃ tuyhaṃ, khippameva samijjhatu [a. ni. aṭṭha. 1.1.192].

Anuññāyaṃ-puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi [dī. ni. 2.356].

Katāvakāsā pucchavho [su. ni. 1036].

Sampaṭicchane-evaṃ hotu [dī. ni. 2.419].

Akkose-muddhā te phalatu sattadhā [jā. 1.16.295], corā taṃ khaṇḍākhaṇḍikaṃ chindantu [ma. ni. aṭṭha. 1].

Sapathe-etena saccavajjena, putto uppajjataṃ ise [jā. 1.14.104], musā me bhaṇamānāya, muddhā phalatu sattadhā [jā. 1.14.104].

Āmantane-etu vessantaro rājā [jā. 2.22.2341], ‘‘ehi bhikkhu cara brahmacariyaṃ [mahāva. 28], etha bhikkhave sīlavā hotha’’ iccādīsupi ehi, ethasaddā āmantane tiṭṭhanti.

Nimantane-adhivāsetu me bhante bhagavā svātanāya bhattaṃ [pārā. 77].

Pavedane-vedayatīti maṃ saṅgho dhāretu [cūḷava. aṭṭha. 102], upāsakaṃ maṃ bhavaṃ gotamo dhāretu [dī. ni. 1.299], punārāyu ca me laddho, evaṃ jānāhi mārisa [dī. ni. 2.369].

Pattakāle-parinibbātu bhante bhagavā, parinibbātu sugato, parinibbānakālo bhante bhagavato [dī. ni. 2.168], kālo kho te mahāvīra, uppajja mātukucchiyaṃ [bu. vaṃ. 1.67], byākarohi aggivessana na dāni te tuṇhībhāvassa kālo [ma. ni. 1.357].

Anubhotu, anubhontu, anubhohi, anubhotha, anubhomi, anubhoma, bhavatu, bhavantu, ‘himimesvassā’ti hi, mi, mesu assa dīgho, tvaṃ paṇḍito bhavāhi.

576. Hissato lopo [ka. 479; rū. 452; nī. 960; caṃ. 5.3.99; pā. 6.4.105].

Akārato parassa hissa lopo hoti.

Atoti kiṃ? Brūhi, dehi, hohi.

Iminā ato hissa lopo, tvaṃ paṇḍito bhava.

Tumhe paṇḍitā bhavatha, bhavāmi, bhavāma.

Parachakke-so bhavataṃ, te bhavantaṃ, tvaṃ bhavassu, tumhe bhavavho, ahaṃ bhave, mayaṃ bhavāmase, imāni suddhakatturūpāni.

Anubhūyatu, anubhūyantu, anubhuyyatu, anubhuyyantu iccādi suddhakammarūpaṃ.

Bhāvetu, bhāventu, bhāvayatu, bhāvayantu iccādi hetukatturūpaṃ.

Bhāvīyatu, bhāvīyantu. Rassatte-bhāviyatu, bhāviyantu. Dvitte-bhāviyyatu, bhāviyyantu. Tathā bhāvayīyatu, bhāvayīyantuiccādi hetukammarūpaṃ.

‘Eyyāthasse’iccādisuttena thassa vho, tumhe bhavavho, bhavatha vā.

Iti tvādi.

Eyyādi

Atha eyyādi vuccate.

577. Hetuphalesveyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyāvho [eyyavho (moggallānādīsu)] eyyaṃ eyyāmhe vā [ka. 416; rū. 454; nī. 880; caṃ. 1.3.120; pā. 3.3.156].

Aññamaññasambandhiniyā hetukriyāyañca phalakriyāyañca kriyatthā eyyādayo honti vā. Hetuphalesupi kadāci aññavibhattuppattidīpanattho vāsaddo, sace so yānaṃ labhissati, gamissati, sace na labhissati, na gamissati iccādi.

Sace saṅkhāro nicco bhaveyya, sukho nāma bhaveyya, sace so paṇḍito bhaveyya, sukhito bhaveyya.

578. Pañhapatthanāvidhīsu [caṃ. 1.3.121; pā. 3.3.161].

Etesu eyyādayo honti.

Pañhe-kinnu kho tvaṃ vinayaṃ vā adhiyyeyyāsi dhammaṃ vā.

Patthanāyaṃ-bhaveyyaṃ jātijātiyaṃ.

Vidhimhi-pāṇaṃ na haneyya, adinnaṃ na ādiyeyya, dānaṃ dadeyya, sīlaṃ rakkheyya.

579. Sattārahesveyyādī [ka. 416; rū. 454; nī. 881-4; caṃ. 1.3.128; pā. 3.3.169-172; satyarahesveyyādī (bahūsu)].

Sattiyaṃ arahatthe ca eyyādayo honti.

Bhavaṃ rajjaṃ kareyya, bhavaṃ rajjaṃ kātuṃ sakko, kātuṃ arahoti attho.

So imaṃ vijaṭaye jaṭaṃ [saṃ. ni. 1.23].

580. Sambhāvane vā [ka. 416; rū. 854; nī. 881, 883-4; caṃ. 1.3.118-9; pā. 3.3.154-5].

Sambhāvanepi eyyādayo honti vā.

Pabbatamapi sirasā bhindeyya, bhaveyya, bhaveyyuṃ, bhaveyyāsi, bhaveyyātha, bhaveyyāmi, bhaveyyāma.

Parachakke-so bhavetha, te bhaveraṃ, tvaṃ bhavetho, tumhe bhaveyyāvho, ahaṃ bhaveyyaṃ, mayaṃ bhaveyyāmhe, iti suddhakatturūpāni.

Anubhūyeyya, anubhūyeyyuṃ. Dvitte rassattaṃ, anubhuyyeyya, anubhuyyeyyuṃ iccādi suddhakammarūpaṃ.

Bhāveyya, bhāveyyuṃ, bhāvayeyya, bhāvayeyyuṃ iccādi hetukatturūpaṃ.

Bhāvīyeyya, bhāvīyeyyuṃ. Rassatte-bhāvayiyeyya, bhāvayiyeyyuṃ. Dvitte-bhāviyyeyya, bhāviyyeyyuṃ. Tathā bhāvayīyeyya, bhāvayīyeyyuṃ iccādi hetukammarūpaṃ.

581. Eyyeyyāseyyaṃnaṃ ṭe [ka. 517; rū. 488; nī. 1105].

Eyya, eyyāsi, eyyamiccetesaṃ ṭe hoti vā.

Atrimā pāḷī-caje mattā sukhaṃ dhīro, passe ce vipulaṃ sukhaṃ [dha. pa. 290]. Kiṃ tvaṃ sutasomā’nutappe [jā. 2.21.399], dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase [jā. 1.13.94] iccādi.

So bhave, bhaveyya, tvaṃ bhave, bhaveyyāsi, ahaṃ bhave, bhaveyyaṃ.

582. Eyyuṃssuṃ [ka. 517; rū. 488; nī. 1105].

Eyyuṃssa uṃ hoti vā.

Atrimā pāḷī-vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā [jā. 1.3.33], upayānāni me dajjuṃ, rājaputta tayī gateti [jā. 2.22.26].

583. Eyyāmassemu ca [ka. 517; rū. 488; nī. 1105].

Eyyāmassa emu ca hoti, antassa u ca.

Atrimā pāḷī-kathaṃ jānemu taṃ mayaṃ [dī. ni. 2.318], muñcemu naṃ uragaṃ bandhanasmā [jā. 1.15.252], dakkhemu te nāga nivesanāni [jā. 1.15.254], gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvitaṃ [jā. 1.15.13], dajjemu kho pañcasatāni bhoto [jā. 2.22.1302], pañhaṃ pucchemu mārisa [dī. ni. 2.354], viharemu averino [dī. ni. 2.357], tayājja guttā viharemu rattinti [jā. 1.2.18]. Bhaveyyāmu, bhaveyyāma.

Mahāvuttinā kvaci majjhe yyā-kārassa lopo, atthaṃ dhammañca pucchesi [jā. 1.16.150], uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava [jā. 2.17.132-133], yathā gatiṃ me abhisambhavetha [jā. 2.17.87-89], yathā gatiṃ te abhisambhavema [jā. 2.17.87-89], okāsaṃ sampajānātha, vane yattha vasemaseti [jā. 2.22.1885 ‘vasāmase’].

‘Eyyāthasse’iccādisuttena eyyāthassa o ca, tumhe bhaveyyātho, bhaveyyātha vā.

Ettha ca pubbe vuttā pañha, patthanā, vidhippabhedā idhapi yathāpayogaṃ veditabbā. Pañhasaddena paripañha, paripucchā, parivitakka, parivīmaṃsādayo saṅgayhanti.

Paripañhe-dhammaṃ vā paṭhamaṃ saṅgāyeyyāma vinayaṃ vā.

Paripucchāyaṃ-vadetha bhante kimahaṃ kareyyaṃ, ko imassa attho, kathañcassa atthaṃ ahaṃ jāneyyaṃ.

Parivitakke-kassāhaṃ paṭhamaṃ dhammaṃ deseyyaṃ [dī. ni. 2.72], yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ [pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā].

Parivīmaṃsāyaṃ-gaccheyyaṃ vā ahaṃ uposathaṃ, na vāgaccheyyaṃ [mahāva. 137].

Patthanāyaṃ-evaṃrūpo siyaṃ ahaṃ anāgatamaddhānaṃ [ma. ni. 3.274], ummādantyā ramitvāna, sivirājā tato siyaṃ [jā. 2.18.70], passeyya taṃ vassasataṃ arogaṃ [jā. 2.21.453].

Āyācane-labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ [mahāva. 28; saṃ. ni. 2.17].

Vidhimhi-careyya dhammaṃ [jā. 1.14.63].

Niyojane-careyyādittasīsova, natthi maccussa nā gamo [saṃ. ni. 1.145].

Ajjhesane-yassa siyā āpatti, so āvikareyya [mahāva. 132], yassa nakkhamati, so bhāseyya [mahāva. 70].

Pavāraṇāyaṃ-vadeyyātha bhante yenattho [pārā. 290].

Anumatiyaṃ-taṃ jano hareyya vā daheyya vā yathāpaccayaṃ vā kareyya [ma. ni. 1.247].

Anuññāyaṃ-ākaṅkhamāno saṅgho kammaṃ kareyya [cūḷava. 6].

Āmantane-yadā te pahiṇeyyāmi, tadā eyyāsi khattiya [jā. 2.22.635].

Nimantane-idha bhavaṃ nisīdeyya.

Pattakāle-saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya [mahāva. 167].

‘Sambhāvane vā’ti vāsaddo avuttavikappanattho, tena parikappa, kriyātipannādayo saṅgayhanti.

Tattha parikappo duvidho bhūtā’bhūtavasena.

Tattha bhūtaparikappe-yo bālaṃ seveyya, sopi bālo bhaveyya.

Abhūtaparikappe-yadā kacchapalomānaṃ, pāvāro tividho siyā [jā. 1.8.78]. Yadā sasavisāṇānaṃ, nisseṇī sukatā siyā [jā. 1.8.79].

Kriyātipanne-sace so agāraṃ ajjhāvaseyya, rājā assa cakkavattī [dī. ni. 3.136].

Iti eyyādi.

Hiyyattanī

Atha hiyyattanī vuccate.

584. Anajjattane ā ū o ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase [ka. 418; rū. 456; nī. 886; caṃ. 1.2.77; pā. 3.2.111].

Ajjato aññasmiṃ bhūte kāle kriyatthā paraṃ āiccādayo honti.

585. Ā ī ssādīsvau vā [ka. 519; rū. 457; nī. 1032].

Āiccādīsu īiccādīsu ssādīsu ca tesaṃ ādimhi au hoti vā.

So abhavā, bhavā, te abhavū, bhavū, tvaṃ abhavo, bhavo, tumhe abhavattha, bhavattha, ahaṃ abhava, bhava, mayaṃ abhavamhā, bhavamhā.

Parachakke-abhavattha, bhavattha, abhavatthuṃ, bhavatthuṃ, abhavase, bhavase, abhavavhaṃ, bhavavhaṃ, abhaviṃ, bhaviṃ, abhavamhase, bhavamhase.

586. Ā ī ū mhā ssā ssāmhānaṃ vā [ka. 517; rū. 488; nī. 1105].

Etesaṃ rasso hoti vā.

So abhava, te abhavu, mayaṃ abhavamha.

‘Eyyāthasse’iccādinā āssa tthattaṃ, assa ca aṃ, so abhavattha, bhavattha, abhavā, bhavā vā, ahaṃ abhavaṃ, bhavaṃ, abhava, bhava vā, imāni suddhakatturūpāni.

Ettha ca mahāvuttinā ā-vibhattiyā thādeso bahulaṃ dissati, medanī sampakampatha [jā. 2.22.1672], visaññī samapajjatha [jā. 2.22.328], imā gāthā abhāsatha [jā. 2.22.328], tuccho kāyo adissatha [theragā. 172], nibbidā samatiṭṭhatha [theragā. 273], eko rahasi jhāyatha [jā. 1.15.286] iccādi. Tathā o-vibhattiyā ca, dubbheyyaṃ maṃ amaññatha iccādi.

Iti hiyyattanī.

Ajjattanī

Atha ajjattanī vuccate.

587. Bhūte ī uṃ o ttha iṃ mhā ā ū se vhaṃ aṃ mhe [ka. 419; rū. 469; nī. 887].

Abhavīti bhūto, atītoti attho, bhūte kāle kriyatthā paraṃ īiccādayo honti.

588. A ī ssā ssatyādīnaṃ byañjanassiu [ka. 516; rū. 466; nī. 1030; caṃ. 1.2.76; pā. 3.2.110 aīssaādīnaṃ byañjanassiu (bahūsu)].

Aādissa īādissa ssāādissa ssatiādissa ca byañjanassa ādimhi iu hoti. ‘Byañjanassā’ti etena aādimhi pañca, īādimhi sattāti dvādasa suddhasaravibhattiyo paṭikkhipati.

‘Āīssādīsvau vā’iti suttena vikappena dhātvādimhi akāro.

So abhavī, bhavī, te abhavuṃ, bhavuṃ, tvaṃ abhavo, bhavo, tumhe abhavittha, bhavittha, ahaṃ abhaviṃ, bhaviṃ, mayaṃ abhavimhā, bhavimhā, so abhavā, bhavā, te abhavū, bhavū, tvaṃ abhavise, bhavise, tumhe abhavivhaṃ, bhavivhaṃ, ahaṃ abhavaṃ, bhavaṃ, mayaṃ abhavimhe, bhavimhe.

‘Āīū’iccādinā ī, mhā, ā, ūnaṃ rassatte-so abhavi, bhavi, mayaṃ abhavimha, bhavimha, so abhava, bhava, te abhavu, bhavu.

589. Eyyāthasseaāīthānaṃ o a aṃ ttha ttho vho vā [ka. 517; rū. 488; nī. 1105; ‘…vhoka’ (bahūsu)].

Eyyāthādīnaṃ yathākkamaṃ oādayo honti vā.

Tumhe gaccheyyātho, gaccheyyātha vā, tvaṃ agacchissa, agacchisse vā, ahaṃ agamaṃ, gamaṃ, agama, gama vā, so agamittha, gamittha, agamā, gamā vā, so agamittho, gamittho, agamī, gamī vā, tumhe gacchavho, gacchatha vāti.

Iminā ī, ā, avacanānaṃ ttho, ttha, aṃādesā honti, so abhavittho, bhavittho, so abhavittha, bhavittha, ahaṃ abhavaṃ, bhavaṃ.

Atrimā pāḷī – īmhi-paṅko ca mā visiyittho [jā. 1.13.44], sañjagghittho mayā saha [jā. 1.16.241]. Āmhi-anumodittha vāsavo [jā. 2.22.1667], nimantayittha vāsavo [jā. 2.22.1667], khubbhittha nagaraṃ tadā [jā. 2.22.1673], subhūtitthero gāthaṃ abhāsittha [theragā. 1]. Amhi-idhāhaṃ mallikaṃ deviṃ etadavocaṃ [saṃ. ni. 1.119], ajānamevaṃ āvuso avacaṃ jānāmīti [pārā. 195], ahaṃ kāmānaṃ vasamanvagaṃ [jā. 2.19.45], ajjhagaṃ amataṃ santiṃ iccādi.

590. Uṃssiṃsvaṃsu [ka. 504, 517; rū. 470-488; nī. 1016-1105].

Umiccassa iṃsu, aṃsu honti.

Agamiṃsu, agamaṃsu, agamuṃ. Iminā uṃssa iṃsu, abhaviṃsu, bhaviṃsu.

591. Ossa a i ttha ttho [ka. 517; rū. 488; nī. 1105].

Ossa aiccādayo honti.

Tvaṃ abhava, tvaṃ abhavi, tvaṃ abhavittha, tvaṃ abhavittho.

Atrimā pāḷī-ossa atte-mā hevaṃ ānanda avaca [dī. ni. 2.95], tvameva dāni’makara, yaṃ kāmo byagamā tayi [jā. 1.2.167]. Itte-mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha [jā. 2.22.684], mā cintesi mā tvaṃ soci, yācāmi luddakaṃ ahaṃ [gavesitabbaṃ]. Tthattemāssu tiṇṇo amaññittha [jā. 2.22.255], mā kilittha mayā vinā [jā. 2.22.1713], māssu kujjhittha nāvika [jā. 1.6.5]. Tthotte-mā purāṇe amaññittho [theragā. 280], mā dayhittho punappunaṃ [saṃ. ni. 1.212], tiṇamatte asajjittho [jā. 1.1.89], mā tvaṃ brahmuno vacanaṃ upātivattittho [ma. ni. 1.502], mā tvaṃ maññittho na maṃ jānātī [ma. ni. 1.502] ti.

Tattha ‘mā dayhittho’iccādīni parokkhāvacanenapi sijjhanti.

Suttavibhattena tthassa ttho hoti, taṃ vo vadāmi bhaddante, yāvantettha samāgatā [apa. thera 1.1.367], massu mittānaṃ dubbhittho. Mittadubbho hi pāpakoti [jā. 1.16.222].

Mahāvuttinā ossa kvaci lopo, puna dānaṃ adā tuvaṃ [jā. 2.22.1786], mā no tvaṃ tāta adadā [jā. 2.22.2126], mā bhoti kupitā ahu [jā. 2.22.1931], māhu pacchānutāpinī [saṃ. ni. 1.162; therīgā. 57].

592. Si [ka. 517; rū. 488; nī. 1105].

Ossa si hoti vā.

Tvaṃ abhavasi, bhavasi, tvaṃ anubhosi.

593. Mhātthānamuu [ka. 517; rū. 488; nī. 1105].

Mhā, tthānaṃ ādimhi uu hoti.

Assosumhā, ahesumhā, avocumhā, avocuttha iccādīni dissanti.

Tumhe abhavuttha, bhavuttha, abhavittha, bhavittha vā, mayaṃ abhavumhā, bhavumhā, abhavimhā, bhavimhā vā.

594. Iṃssa ca suu [ka. 517; rū. 488; nī. 1105; ‘‘…siu’’ (bahūsu)].

Imiccassa mhā, tthānañca ādimhi suu hoti, sāgamo hotīti attho. Casaddena īādīnampi ādimhi sāgamo hoti, sāgame ca sati byañjanaṃ hoti, tassa ādimhi iāgamo labbhati. Tena ‘‘imā gāthā abhāsisuṃ [gavesitabbaṃ], te me asse ayācisuṃ, yathābhūtaṃ vipassisuṃ’’ [jā. 2.22.1863] iccādīni [dī. ni. 3.277] sijjhanti.

So bhogaṃ anubhosi, anubhavi vā, tumhe anubhosittha, anubhavittha vā, ahaṃ anubhosi, anubhaviṃ vā. Mayaṃ anubhosimhā anubhavimhā vā.

595. Eontā suṃ [ka. 517; rū. 488; nī. 1105; ‘eottā suṃ’’ (bahūsu)].

Edantato odantato ca parassa uṃvacanassa suṃ hoti vā.

Ānesuṃ, sāyesuṃ, cintesuṃ, paccanubhosuṃ, paribhosuṃ, adhibhosuṃ, abhibhosuṃ.

Suttavibhattena ādantatopi ca, vihāsuṃ viharanti ca [saṃ. ni. 1.173], te anubhosuṃ, imāni suddhakatturūpāni.

Tena bhogo anvabhūyī, anubhūyī.

Rassatte-anvabhūyi, anubhūyi.

Dvitte-anvabhuyyi, anubhuyyi.

Tena bhogā anvabhūyuṃ, anubhūyuṃ, anvabhūyiṃsu, anubhūyiṃsu iccādi suddhakammarūpaṃ.

So maggaṃ abhāvi, bhāvi, abhāvesi, bhāvesi, abhāvayi, bhāvayi, te maggaṃ abhāviṃsu, bhāviṃsu.

‘Eontāsu’nti edantamhā suṃ. Te maggaṃ abhāvesuṃ, bhāvesuṃ, abhāvayiṃsu, bhāvayiṃsu, tvaṃ maggaṃ abhāvaya, bhāvaya, abhāvayi, bhāvayi, tvaṃ maggaṃ abhāvittha, bhāvittha, abhāvayittha, bhāvayittha, tvaṃ maggaṃ abhāvayittho, bhāvayittho, tvaṃ maggaṃ abhāvesi, bhāvesi, tumhe maggaṃ abhāvittha, bhāvittha, abhāvayittha, bhāvayittha, ahaṃ maggaṃ abhāviṃ, bhāviṃ, abhāvesiṃ, bhāvesiṃ, abhāvayiṃ, bhāvayiṃ, mayaṃ maggaṃ abhāvimhā, bhāvimhā, abhāvimha, bhāvimha, abhāvayimhā, bhāvayimhā, abhāvayimha, bhāvayimha.

So maggaṃ abhāvā, bhāvā, abhāvittha, bhāvittha, abhāvayittha, bhāvayittha iccādi hetukatturūpaṃ.

Tena maggo abhāviyi, bhāviyi, tena maggā abhāviyiṃsu, bhāviyiṃsu iccādi hetukammarūpaṃ.

Iti ajjattanī.

Parokkhā

Atha parokkhā vuccate.

596. Parokkhe a u e tha aṃ mha ttha re ttho vho iṃ mhe [ka. 417; rū. 460; nī. 887; caṃ. 1.2.81; pā. 3.2.115].

Akkhānaṃ indriyānaṃ paraṃ parokkhaṃ, apaccakkhanti attho. Bhūte kāle attano parokkhakriyāya vattabbāya kriyatthā aādayo honti.

Mahāvuttinā gassa dīgho vā, so kira jagāma, te kira jagāmu, tvaṃ kira jagāme, tumhe kira jagāmittha, ahaṃ kira jagāmaṃ, mayaṃ kira jagāmimha iccādi.

Ettha ca ‘so kira jagāma’ iccādīni anussavaparokkhāni nāma.

‘Ahaṃ kira jagāmaṃ, mayaṃ kira jagāmimhā’ti idaṃ attanā gantvāpi gamanaṃ pamuṭṭhassa vā asampaṭicchitukāmassa vā paṭivacanaparokkhaṃ nāma.

597. Parokkhāyañca [ka. 458; rū. 461; nī. 939; caṃ. 5.1.3; pā. 6.1.2].

Parokkhamhi pubbakkharaṃ ekassaraṃ dverūpaṃ hoti, casaddena aññasmimpi dvedverūpaṃ sijjhati.

Caṅkamati, daddallati, dadāti, jahāti, juhoti, lolupo, momūho.

598. Dutiyacatutthānaṃ paṭhamatatiyā [ka. 461; rū. 464; nī. 942].

Dvitte pubbesaṃ dutiya, catutthānaṃ kamena paṭhama, tatiyā honti.

599. Pubbassa a [ka. 450; rū. 463; nī. 946; caṃ. 6.2.126; pā. 7.4.73].

Dvitte pubbassa bhūssa anto a hoti.

600. Bhūssa vuka [ka. 475; rū. 465; nī. 956; caṃ. 5.3.92; pā. 6.4.88].

Dvitte bhūdhātussa ante vuka hoti, vāgamo hotīti attho.

‘‘Tatthappanādo tumulo babhūvā’’ti [jā. 2.22.1437] pāḷi.

So kira rājā babhūva, te kira rājāno babhūvu, tvaṃ babhūve.

‘A ī ssā ssatyādīnaṃ byañjanassiu’ iti suttena byañjanādimhi iāgamo, tumhe babhūvittha, ahaṃ babhūvaṃ, mayaṃ babhūvimha, so babhūvittha, te babhūvire, tvaṃ babhūvittho, tumhe babhūvivho, ahaṃ babhūviṃ, mayaṃ babhūvimhe, imāni suddhakatturūpāni.

‘Kyo bhāvakammesvaparokkhesū’ti paṭisiddhattā parokkhamhi bhāvakammesu yapaccayo na hoti, ‘tena kira bhogo anubabhūvittha, tena bhogo anubabhūvire’tiādinā yojetabbaṃ.

Iti parokkhā.

Ssatyādi

Atha ssatyādi vuccate.

601. Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe [ka. 421; rū. 473; nī. 892; caṃ. 1.3.2; pā. 3.3.13].

Bhavissatīti bhavissanto, anāgatakālo, tasmiṃ bhavissati kāle kriyatthassa tyādayo honti.

602. Nāme garahāvimhayesu [ka. 421; rū. 473; nī. 893; caṃ. 1.3.109, 115; pā. 3.3.143, 150].

Nipātanāmayoge garahāyañca vimhaye ca ssatyādayo honti, atītakālepi ssatyādīnaṃ uppattidīpanatthamidaṃ suttaṃ, anutthunana, paccānutāpa, paccānumodanādīnipi ettha saṅgayhanti.

Tattha garahāyaṃ-atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi [pārā. 32].

Vimhaye-yatra hi nāma saññī samāno pañcamattānaṃ sakaṭasatānaṃ saddaṃ na sossati [dī. ni. 2.192].

Anutthunanādīsu-na attanā paṭicodessaṃ, na gaṇassa ārocessaṃ [pāci. 665], na pubbe dhanamesissaṃ [jā. 1.12.50], iti pacchānutappati [jā. 1.12.53], bhūtānaṃ nāpacāyissaṃ, pahu santo na posissaṃ, paradāraṃ asevissaṃ [jā. 1.12.54], na pubbe payirupāsissaṃ [jā. 1.12.58], iti pacchānutappati [jā. 1.12.50], anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ [dha. pa. 153].

Katthaci pana gāthāvasena ekasakāralopo, mitto mittassa pāniyaṃ, adinnaṃ paribhuñjisaṃ [jā. 1.11.59], nirayamhi apaccisaṃ [therīgā. 438], gacchanto naṃ udakkhisaṃ [gavesitabbaṃ], yoniso paccavekkhisaṃ [theragā. 347] iccādi.

‘A ī ssā ssatyādīnaṃ byañjanassiu’ iti iāgamo, bhavissati, bhavissanti, bhavissare, bhavissasi, bhavissatha, bhavissāmi, bhavissāma, bhavissate, bhavissante, bhavissare, bhavissase, bhavissavhe, bhavissaṃ, bhavissāmhe.

Anubhossati, anubhossanti, anubhossare iccādi suddhakatturūpaṃ.

Anubhūyissati, anubhūyissanti, anubhūyissare.

603. Kyassa sse [ka. 517; rū. 488; nī. 1105].

Kyassa lopo hoti vā ssakāravati vibhattimhi.

Tena maggo gamissati, gamīyissati vā, tena maggo agamissā, agamīyissā vāti vikappena kyassa lopo.

Tena bhogo anubhavissati, anubhūyissati vā, tena bhogā anubhavissanti, anubhūyissanti vā iccādi suddhakammarūpaṃ.

Bhāvissati, ‘ūlasse’ti issa e, bhāvessati, bhāvayissatiiccādi hetukatturūpaṃ.

Tena maggo bhāvīyissati, maggā bhāvīyissanti iccādi hetukammarūpaṃ.

Iti ssatyādi.

Ssādi

Atha ssādi vuccate.

604. Eyyādotipattiyaṃ ssā ssaṃsu sse ssatha ssaṃ ssāmhā ssatha ssiṃsu ssase ssavhe ssiṃ ssāmhase [ka. 422; rū. 475; nī. 895; caṃ. 1.3.107; pā. 3.3.139; eyyādo vātipattiyaṃ (bahūsu)].

Eyyādivisaye kriyātipattiyaṃ ssādayo bhavanti. Eyyādivisayo nāma hetuphalakriyāsambhavo, tadubhayakriyāya abhāvo kriyātipatti.

Sā duvidhā atītā ca anāgatā ca.

Tattha atītāyaṃ-sace so paṭhamavaye pabbajjaṃ alabhissā, arahā abhavissā [‘sace pana nikkhamitvā pabbajissa, arahattaṃ pāpuṇissa’ (dhammapada aṭṭha. 1)] iccādi.

Anāgatāyaṃ-sacāhaṃ na gamissaṃ, mahājāniyo so abhavissā iccādi.

‘Āīssādīsvau vā’iti dhātvādimhi vikappena akārāgamo,‘a īssā ssatyādīnaṃ byañjanassiu’ iti ssādīsu iāgamo, abhavissā, bhavissā, abhavissaṃsu, bhavissaṃsu, abhavisse, bhavisse, abhavissatha, bhavissatha, abhavissaṃ, bhavissaṃ, abhavissāmhā, bhavissāmhā, abhavissatha, bhavissatha, abhavissiṃsu, bhavissiṃsu, abhavissase, bhavissase, abhavissavhe, bhavissavhe, abhavissiṃ, bhavissiṃ, abhavissāmhase, bhavissāmhase.

‘Āīū’iccādinā ssā, ssāmhānaṃ rassatte-so abhavissa, bhavissa, mayaṃ abhavissāmha, bhavissāmha. ‘Eyyāthasse’iccādinā ssessa atte-tvaṃ abhavissa, bhavissa iccādīni rūpacatukkāni yathāsambhavaṃ yojetabbāni.

Itissādi.

Bhūdhāturūpaṃ niṭṭhitaṃ.

Aṭṭhavibhattuppattirāsi niṭṭhito.

Bhūvādigaṇa

Sarantadhātu

Ākārantadhāturūpa

Ito paṭṭhāya sarantadhātuyo sarānukkamena, byañjanantadhātuyo akkharānukkamena vuccante.

Kaccāyanaganthe anekassaradhātuyo idha byañjanantadhātuyo nāma. Tasmā idha dhātvantasaralopakiccaṃ nāma natthi.

Khā, khyā-kathane, gā-sadde, ghā-gandhopādāne, ñā-paññāyane avabodhane ca, ṭhā-gatinivattiyaṃ, tā-pālane, thā-ṭhāne, dā-dāne, dhā-dhāraṇe, pā-pāne, phā-vuddhiyaṃ, bhā-dittiyaṃ, mā-māne, yā-gatiyaṃ, lā-ādāne chedane ca, vā-gati, bandha, gandhanesu, sā-assādane tanukaraṇe antakammani ca, hā-cāge, nhā-soceyye.

Tyādyuppatti, kattarilo, mahāvuttinā sare pare ādantamhā kvaci yāgamo, akkhāti. Parassaralopo, akkhāyati, kriyaṃ ākhyāti, ākhyāyati, jātiṃ akkhāhi pucchito [su. ni. 423], saṅgāyati, saṅgāyiṃsu mahesayo [vi. va. aṭṭha. ganthārambhakathā], gandhaṃ ghāyati, paññāyati, paññāyanti, paññāyatu, paññāyantu.

Kamme kyo, dhammo ñāyati, dhammā ñāyanti, viññāyati, viññāyanti.

Payojakabyāpāre-ṇāpi, ñāpeti, ñāpenti, ñāpayati, ñāpayanti.

Kamme-ñāpīyati, ñāpīyanti, ṭhāti, ṭhānti, opupphā padmā ṭhānti, mālāva ganthitā ṭhānti, dhajaggāneva dissare [jā. 2.22.1989].

605. Ñcīlasse [ka. 510; rū. 487; nī. 1023].

Ñānubandhassa īāgamassa ca kattari vihitassa lapaccayassa ca kvaci ettaṃ hotīti lassa ettaṃ.

Adhiṭṭheti, adhiṭṭhenti.

606. Ṭhāpānaṃ tiṭṭhapivā [ka. 468-9; rū. 492-4; nī. 949].

Ṭhā, pānaṃ tiṭṭha, pivā honti nta, māna, tyādīsu.

Tiṭṭhati, tiṭṭhanti.

607. Pādito ṭhāssa vā ṭhaho kvaci [ka. 517; rū. 488; nī. 1105].

Pādayo upasaggā pādi nāma, pādito parassa ṭhāssa ṭhaho hoti vā kvaci.

Saṇṭhahati, saṇṭhahanti, saṇṭhāti, saṇṭhānti, upaṭṭhahati, upaṭṭhahanti, upaṭṭhāti, upaṭṭhānti.

Kamme –

608. Aññādissi kye [ka. 502; rū. 493; nī. 1015; ‘aññādissāsīkye’ (bahūsu)].

Ñādito aññassa ākārantakriyatthassa i hoti kye paramhi.

Adhiṭṭhīyati, adhiṭṭhīyanti, upaṭṭhīyati, upaṭṭhīyanti.

Aññādissāti kiṃ? Ñāyati, ñāyanti, ākkhāyati, ākkhāyanti, ākhyāyati, ākhyāyanti.

Ṇāpimhi-patiṭṭhāpeti, patiṭṭhāpenti, patiṭṭhāpayati, patiṭṭhāpayanti.

Ajjhattanimhi vikappena sāgamo, aṭṭhāsi, patiṭṭhāsi, adhiṭṭhahi, adhiṭṭhāsi, adhiṭṭhesi, saṇṭhahi, saṇṭhāsi, upaṭṭhahi, upaṭṭhāsi.

‘Uṃssiṃsvaṃsū’ti uṃssa iṃsu, aṃsu, adhiṭṭhahiṃsu, saṇṭhahiṃsu, upaṭṭhahiṃsu. Atthamentamhi sūriye, vāḷā panthe upaṭṭhahuṃ [jā. 2.22.2186]. Aṭṭhaṃsu, upaṭṭhahaṃsu.

Parachakke-aṭṭhā buddhassa santike [su. ni. 431].

Kamme-adhiṭṭhiyi, adhiṭṭhiyiṃsu, upaṭṭhiyi, upaṭṭhiyiṃsu.

Ṇāpimhi-patiṭṭhāpesi, patiṭṭhāpayi, saṇṭhāpesi, saṇṭhāpayi.

‘Eontāsu’nti uṃssasuṃ, saralopo, aṭṭhāsuṃ, upaṭṭhāsuṃ, patiṭṭhāpesuṃ, saṇṭhāpesuṃ, patiṭṭhāpayuṃ, saṇṭhāpayuṃ, patiṭṭhāpayiṃsu, saṇṭhāpayiṃsu.

Ssatyādimhi-ṭhassati, ṭhassanti, rassattaṃ, upaṭṭhissati, upaṭṭhissanti, ahaṃ bhotiṃ upaṭṭhissaṃ [jā. 2.22.1934], saṇṭhahissati, saṇṭhahissanti.

Ṇāpimhi-patiṭṭhāpessati, patiṭṭhāpessanti.

Tā-pālane, bhayaṃ tāyati.

Thā-ṭhāne, avatthāti, avatthāyati, vitthāyati, vitthāyanti, mā kho vitthāsi [mahāva. 126].

Dā-dāne, ‘ūlasse’ti lassa ettaṃ, deti, denti, desi, detha, demi, dema.

‘Parokkhāyañcā’ti sutte casaddena dāssa dvittaṃ. ‘Rasso pubbassā’ti pubbassa rassattaṃ, dadāti, dadanti, dadāsi, dadātha, dadāmi, dadāma.

609. Dāssa daṃ vā mimesvadvitte [ka. 482; rū. 508; nī. 972].

Advitte dāssa daṃ hoti vā mi, mesu, niggahītassa vaggantattaṃ.

Dammi, damma.

Advitteti kiṃ? Dadāmi, dadāma.

610. Dāssiyaṅa [ka. 502; rū. 493; nī. 1014].

Pādito parassa dāssa iyaṅa hoti kvaci.

‘Iyaṅa’ iti suttavibhattena aññadhātūnampi. Jā-hāniyaṃ, appena bahuṃ jiyyāma [jā. 1.2.52], tassevā’nuvidhiyyati [jā. 1.2.67], vidhurassa hadayaṃ dhaniyati [jā. 2.22.1350], nihīyati tassa yaso [jā. 1.10.60; a. ni. 4.17], eko rājā vihiyyasi [jā. 2.22.1750], so pahīyissati [saṃ. ni. 1.249] iccādi.

Ādiyati, ādiyanti, upādiyati, upādiyanti, samādiyati, samādiyanti, sikkhāpadaṃ samādiyāmi [khu. pā. 2.1], vattaṃ samādiyāmi [cūḷava. 85].

611. Gama vada dānaṃ ghamma vajja dajjā [ka. 499-500-1; rū. 443-486-507; nī. 1013, 1005-1006].

Etesaṃ ghamma, vajja, dajjā honti vā nta, māna, tyādīsu.

Dajjati, dajjanti, dajjasi, dajjatha, dajjāmi, dajjāma.

‘Ūlasse’ti lassa ettaṃ, dajjeti, dajjenti.

Kamme ‘aññādissi kye’ti kyamhi āssa ittaṃ, diyati, diyanti.

Dīghatte-dīyati, dīyanti.

Dvitte-diyyati, diyyanti, dajjīyati, dajjīyanti.

Ṇāpimhi-dāpeti, dāpenti, dāpayati, dāpayanti.

Pādipubbe rasso, samādapeti [ma. ni. 2.387; 3.276], samādapenti, samādapayati, samādapayanti.

Kamme-dāpīyati, dāpīyanti, samādapīyati, samādapīyanti.

Eyyādimhi mahāvuttinā dajjato eyyādīnaṃ antassa eyyassa lopo vā, dānaṃ dajjā, dadeyya, dajjuṃ, dadeyyuṃ, dajjāsi, dadeyyāsi, dajjātha, dadeyyātha, dajjāmi, dadeyyāmi, dajjāma, dadeyyāma, ahaṃ dajjaṃ, dadeyyaṃ, mayaṃ dajjāmhe, dadeyyāmhe.

Atrimā pāḷī-dajjā sappuriso dānaṃ [jā. 2.22.2261], upāyanāni me dajjuṃ [jā. 2.22.24], mātaraṃ kena dosena, dajjāsi dakarakkhino [jā 1.16.227]. Tāni ammāya dajjesi [jā. 2.22.2149], chaṭṭhāhaṃ dajjamattānaṃ, neva dajjaṃ mahosadhaṃ [jā. 1.16.225].

Ajjhattanimhi-adadi, adāsi, adaduṃ, adaṃsu, adajji, adajjuṃ, tvaṃ adado. Varañce me ado sakka [jā. 2.17.142].

Parachakke-so dānaṃ adā, brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano [jā. 2.22.2117].

Ssatyādimhi-dāssati, dāssanti, dadissati, dadissanti, dajjissati, dajjissanti.

Dāiccassa diccha, pavecchādesampi icchanti, vipulaṃ annaṃ pānañca, samaṇānaṃ pavecchasi [therīgā. 272]. Appasmeke pavecchanti, bahuneke na dicchare [saṃ. ni. 1.33]. Devo sammā dhāraṃ pavecchatu. Bhojanaṃ bhojanatthīnaṃ, sammadeva pavecchatha.

Dhā-dhāraṇe, sandhāti, vidhāti, nidheti, nidhenti. Vidheti, vidhenti.

‘Parokkhāyañcā’ti casaddena dvittaṃ. ‘Dutiyacatutthāna…’nti dhassa dattaṃ. ‘Rasso pubbassā’ti pubbassa rasso.

612. Dhāssa ho [ka. 517; rū. 488; nī. 1105].

Dvitte parassa dhāssa ho hoti.

Saddahāti, saddahati vā. Saddahāti tathāgatassa bodhiṃ. Vidahāti, nidahāti, saddahanti, vidahanti, nidahanti.

‘Mayadā sare’ti sutte ‘mayadā’ti suttavibhattiyā byañjanepi niggahītassa dattaṃ, kammaṃ saddahāti, kammaphalaṃ saddahāti, saddahanti, vatthaṃ paridahāti, paridahanti.

Kamme-sandhīyati, sandhīyanti, sandhiyyati, sandhiyyanti, vidhiyyati. Navena sukhadukkhena, porāṇaṃ apidhiyyati [jā. 1.2.114].

Ṇāpimhi-nidhāpeti, nidhāpenti, nidhāpayati, nidhāpayanti.

Kamme-nidhāpīyati, nidhāpīyanti.

Eyyādimhi-saddaheyyaṃ, saddaheyyuṃ.

Īādimhi-saddahi, saddahiṃsu. Tatra bhikkhavo samādahiṃsu [dī. ni. 2.332], samādahaṃsu vā.

Pā-pāne, pāti, pānti.

‘Ṭhāpānaṃ tiṭṭhapivā’ti pāssa pivo, pivati, pivanti.

Kamme-pīyati, pīyanti.

Ṇimhi-‘āssā ṇāpimhi yuka’ iti suttena ṇānubandhe āssa ante yāgamo, puttaṃ thaññaṃ pāyeti, pāyenti, pāyayati, pāyayanti.

Kamme-pāyīyati, pāyīyanti.

Ssatyādimhi-passati, passanti, pissati, pissanti.

Atrimā pāḷī-ayañhi te mayā’ruḷho, saro pissati lohitaṃ [jā. 2.22.1968],aggodakāni pissāmi, yūthassa purato vajaṃ [jā. 1.8.14]. Naḷena vāriṃ pissāma, na ca maṃ tvaṃ vadhissasi [jā. 1.1.20].

Bhā-dittiyaṃ, bhāti, rattimābhāti candimā [dha. pa. 387], disā bhanti virocamānā [ma. ni. 1.503], daddallamānā ābhanti [vi. va. 738; jā. 2.22.508], paṭibhāti, paṭibhanti, paṭibhātu, paṭibhantu taṃ cunda bojjhaṅgā [saṃ. ni. 5.197], tisso maṃ upamāyo paṭibhaṃsu [ma. ni. 1.374], ratti vibhāti, vibhāyati.

Mā-māne, dvittaṃ rasso ca, mamāyati, mamāyanti. Yemaṃ kāyaṃ mamāyanti, andhā bālā puthujjanā [theragā. 575].

Yā-gatiyaṃ, yāti, yanti, yāyati, yāyanti, yāyanta’ manuyāyanti [jā. 2.22.1753], uyyāti, uyyanti, niyyāti, niyyanti dhīrā lokamhā, hitvā māraṃ savāhanaṃ. Anuyāti, anuyanti, anupariyāyati, anupariyāyanti.

Lā-ādāne, lāti.

Vā-gati, gandhanesu, vāti devesu uttamo [dha. pa. 56], vāto vāyati, vāyanti, nibbāti, nibbanti, nibbāyati, nibbāyanti, parinibbāti, parinibbāyati.

Ṇāpimhi-nibbāpeti, nibbāpayati.

Īādimhi-parinibbāyi, parinibbāyiṃsu.

Ssatyādimhi-parinibbissati, parinibbissanti, parinibbāyissati, parinibbāyissanti.

Sā-assādana, tanukaraṇa, antakriyāsu, sāti, sāyati, sāyanti, pariyosāyanti.

Ṇāpimhi-osāpeti, pariyosāpeti, osāpayati, pariyosāpayati.

Kamme-osāpīyati, pariyosāpīyati.

Hā-cāge, pahāti, pahāyati, pahāyanti.

Kattu, kammani kyo, īuāgamo, hiyyoti hiyyati poso [jā. 1.15.348], nihiyyati tassa yaso [a. ni. 4.17; jā. 1.10.60], tvaṃ eko avahiyyasi, dvittaṃ rasso ca.

613. Kavaggahānaṃ cavaggajā [ka. 462-4; rū. 467-504; nī. 943-5; caṃ. 6.2.116; pā. 7.4.62].

Dvitte pubbesaṃ kavagga, hānaṃ cavagga, jā honti.

Jahāti, pajahāti, jahanti, pajahanti.

Kamme-pahīyati, pahīyanti.

Rassatte-pahiyati, pahiyanti.

Dvitte-pahiyyati, pahiyyanti, pajahīyati, pajahīyanti.

Ṇāpimhi-hāpeti, hāpenti, hāpayati, hāpayanti, jahāpeti, jahāpenti, jahāpayati, jahāpayanti.

Kamme-hāpīyati, jahāpīyati.

Īādimhi-pahāsi, pahāsuṃ, pajahi, pajahiṃsu.

614. Hāto ha [ka. 480; rū. 490; nī. 961].

Hāto parassa ssa-kārassa ha hoti vā.

‘‘Hāhisi tvaṃ jīvaloka’’nti [jā. 1.5.36] pāḷi, hāhiti, hāhinti, hāhati, hāhanti, jahissati, hissati, aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ [jā. 2.22.673].

Nhā-soceyye, nhāti, nhāyati, nhāyanti.

Mahāvuttinā byañjanavaḍḍhane, nahāti, nahāyati, nahāyanti.

Iti bhūvādigaṇe ākārantadhāturūpaṃ.

Ivaṇṇantadhāturūpa

I-gatiyaṃ ajjhāyane ca, khi-khaye pakāsane ca, cicaye, ji-jaye, ḍī-vehāsagatiyaṃ, nī-naye, bhī-bhaye, lī-laye, sī-saye, mhi-hāse.

Tyādyuppatti, kattari lo, eti, enti, esi, etha, emi, ema, veti, venti, sameti, samenti, abbheti, abbhenti, abhisameti, abhisamenti, aveti, aventi, samaveti, samaventi, apeti, apenti, upeti, upenti, anveti, anventi, acceti, accenti, pacceti, paccenti, ajjheti, ajjhenti, udeti, udenti, samudeti, samudenti, pariyeti, pariyenti, upayati, upayanti, accayati, accayanti, udayati, samudayati.

Etu, sametu, entu, samentu, ehi, samehi, etha, sametha, etha byagghā nivattavho, paccupetha mahāvanaṃ [jā. 1.3.66].

Mahāvuttinā idhātumhā eyyādīnaṃ ekārassa lopo, na ca apatvā dukkhassantaṃ [saṃ. ni. 1.107], vissāsaṃ eyya paṇḍito, yadā te pahiṇeyyāmi, tadā eyyāsi khattiya [jā. 2.22.635].

Īādimhi ‘paro kvacī’ti vibhattisaralopo, dhammaṃ abhisami, abhisamiṃsu.

‘Eontā su’nti uṃssa suṃ, abhisamesuṃ, abhisamayuṃ, abhisamayiṃsu.

Ssatyādimhi –

615. Etismā [ka. 480; rū. 490; nī. 961].

‘Etī’ti dhātuniddeso tisaddo, idhātumhā parassa ssakārassa hi hoti vā.

Ehiti, essati. Bodhirukkhamupehiti [bu. vaṃ. 2.63], nerañjaramupehiti [bu. vaṃ. 2.63], upessati, tadā ehinti me vasaṃ [jā. 1.1.33], tato nibbānamehisi [cūḷava. 382 tassuddānaṃ], na punaṃ jātijaraṃ upehisi [dha. pa. 238]. Suttavibhattena aññadhātūhipi, kathaṃ jīvihisi tvaṃ [apa. thera 1.3.13], jāyihitippasādo [jā. 2.17.145], paññāyihinti etā daharā [jā. 2.17.197].

Ssādimhi ‘‘sace puttaṃ siṅgālānaṃ, kukkurānaṃ adāhisī’’ti [gavesitabbaṃ] pāḷi, ‘adāhisī’ti ca adadissasetyattho.

Khi-khaye avaṇṇapakāsane ca, khayati, khayanti.

Khito yāgamo, vikappena yassa dvittaṃ, kappo khīyetha, vaṇṇo na khīyetha tathāgatassa [dī. ni. aṭṭha. 1.304], ujjhāyanti khīyanti [pārā. 88], avaṇṇaṃ pakāsentīti attho. Khiyyati, khiyyanti, āyu khiyyati maccānaṃ, kunnadīnaṃva odakaṃ [saṃ. ni. 1.146].

Ci-caye, samucceti, samuccayati.

616. Nito cissa cho [ka. 20; rū. 27; nī. 50].

Nito parassa cissa ca-kārassa cho hoti.

Nicchayati, vinicchayati, vinicchayanti, viniccheti, vinicchenti,

Kamme kyo –

617. Dīgho sarassa [ka. 517; rū. 488; nī. 1105].

Sarantassa dhātussa dīgho hoti kyamhīti ikāru’kārānaṃ kyamhi vikappena dīgho.

Samuccīyati samuccīyanti, vinicchīyati, vinicchīyanti.

Ji-jaye, jeti, jenti, vijeti, vijenti, parājeti, parājenti, jayati, jayanti, vijayati, vijayanti, parājayati, parājayanti.

Kamme kyamhi dīgho, na taṃ jitaṃ sādhu jitaṃ, yaṃ jitaṃ avajīyati. Taṃ kho jitaṃ sādhu jitaṃ, yaṃ jitaṃ nāvajīyati [jā. 1.1.70].

Ṇāpimhi pubbassaralopo vā, jāpeti, jāpayati. Yo na hanti na ghāteti, na jināti na jāpaye [jā. 1.10.144]. Jayāpeti, jayāpayati, jayāpīyati, jayāpīyanti, jayatu, jayantu.

Īādimhi-ajesi, ajesuṃ, vijesi, vijesuṃ, ajayi, ajayuṃ, ajayiṃsu, vijayi, vijayuṃ, vijayiṃsu, jessati, vijessati, parājessati, jayissati, vijayissati, parājayissati.

Ḍī-vehāsagatiyaṃ, sakuṇo ḍeti, ḍenti [dī. ni. 1.215; a. ni. 4.198]. Pāsaṃ oḍḍeti, oḍḍenti.

Nī-naye, neti, nenti, vineti, vinenti, nayati, nayanti, vinayati, vinayanti.

Kamme-nīyati, nīyanti.

Dvitte-niyyati, niyyanti, niyyare.

Ṇāpimhi āyādesassa rasso, nayāpeti, nayāpenti, nayāpayati, nayāpayanti.

Kamme-nayāpīyati, nayāpīyanti.

Īādimhi-nesi, nesuṃ, vinesi, vinesuṃ, ānesi, ānesuṃ, anayi, nayi, anayiṃsu, nayiṃsu, ānayi, ānayiṃsu, vinayi, vinayiṃsu.

Ssatyādimhi-nessati, nessanti, nayissati, nayissanti.

Bhī-bhaye, bheti. Mā bhetha kiṃ socatha modathavho [jā. 1.12.27], vibhemi etaṃ asādhuṃ, uggatejo hi brāhmaṇo [jā. 2.17.103]. Bhāyati, bhāyanti.

Kārite mahāvuttinā sāgamo vā, bhīseti, bhīsayati, bhīsāpeti, bhīsāpayati. Bhikkhuṃ bhīseyya vā bhīsāpeyya vā [pāci. 346-347].

Sī-saye, seti, senti, atiseti, atisenti, sayati, sayanti.

Kamme-atisīyati, atisīyanti.

Ṇāpimhi rasso, sayāpeti, sayāpayati.

Ṇimhi-sāyeti, sāyayati, sāyesuṃ dīnamānasā [apa. thera 2.54.48].

Mhi-hāse, umheti, umhayati, vimheti, vimhayati, na naṃ umhayate disvā, na ca naṃ paṭinandati [jā. 1.2.93].

Kamme-umhīyati, vimhīyati.

Kārite pubbassaralopo, sace maṃ nāganāsūrū, umhāyeyya pabhāvatī. Sace maṃ nāganāsūrū, pamhāyeyya pabhāvatī [jā. 2.20.17].

Iti bhūvādigaṇe ivaṇṇantadhārūpaṃ.

Uvaṇṇantadhāturūpa

Cu-cavane, ju-sīghagamane, thu-abhitthavane, du-gatiyaṃ upatāpe ca, bhū-sattāyaṃ, yu-missane gatiyañca, ru-sadde, brū-viyattiyaṃ vācāyaṃ, su-sandane janane ca, sū-pasavane, hu-dāne bhakkhane pūjāyaṃ sattiyañca, hū-sattāyaṃ.

Tyādyuppatti, ‘kattari lo’ti lapaccayo, uvaṇṇassa avādeso, ‘dīgho sarassā’ti sakammikadhātūnaṃ kyamhi dīgho.

Cu-cavane, cavati, cavanti.

Ṇimhi-cāveti, cāvayati.

Ju-sīghagamane, javati, javanti.

Thu-abhitthavane, abhitthavati, abhitthavanti.

‘Bahula’nti adhikatattā kyamhi kvaci vuddhi, avādeso, abhitthavīyati, abhitthavīyanti, abhitthaviyyati, abhitthaviyyanti.

Du-upatāpe, upaddavati, upaddavanti.

Bhū-sattāyaṃ, sambhoti, sambhavati.

Yu-gatiyaṃ, yavati.

Ru-sadde, ravati, ravanti, viravati, viravanti.

Brū-viyattiyaṃ vācāyaṃ –

618. Na brūsso.

Byañjane pare brūssa o na hoti.

Brūti.

619. Brūto tissīu [ka. 520; rū. 502; nī. 1033; caṃ. 6.2.34; pā. 7.3.93].

Brūto tissa ādimhi īu hoti. Īmhi pubbalopo.

Bravīti.

620. Yuvaṇṇānamiyaṅauvaṅa sare [ka. 70; rū. 30; nī. 220; …miyavuvaṅa… (bahūsu)].

Ivaṇṇu’vaṇṇantānaṃ dhātūnaṃ kvaci iyaṅa, uvaṅa honti sare.

Bruvanti, brunti vā. ‘‘Ajānantā no pabruntī’’ti pāḷi. Brūsi, brūtha, brūmi, brūma.

621. Tyantīnaṃ ṭaṭū [ka. 517; rū. 488; nī. 1105; caṃ. 1.4.13; pā. 3.4.84].

Ti, antīsu brūssa āha hoti, tesañca ṭa, ṭū honti.

So āha, te āhu.

Atrimā pāḷī-nibbānaṃ bhagavā āha, sabbaganthapamocanaṃ, āha tesañca yo nirodho [mahāva. 60], yaṃ pare sukhato āhu, tadariyā āhu dukkhato. Yaṃ pare dukkhato āhu, tadariyā sukhato vidū [su. ni. 767]. Tattha ‘āhā’ti katheti. ‘Āhū’ti kathenti.

Brūtu, brūvantu, brūhi maṅgalamuttamaṃ [khu. pā. 5.2], brūtha, brūmi, brūma.

Eyyādimhi-brūssa uvaṅa hoti, bruveyya, bruveyyuṃ.

Īādimhi sare pare brūssa ottaṃ, ossa ca avādeso, abravi, abravuṃ, abraviṃsu.

Uvādese-abruvi, abruvuṃ, abruviṃsu.

Parokkhamhi –

622. Aādīsvāho brūssa [ka. 475; rū. 465; nī. 956].

Aādīsu brūssa āha bhavati.

So āha, te āhu.

623. Ussaṃsvāhā vā [nī. 1036].

Āhādesamhā parassa uvacanassa aṃsu hoti vā.

Te āhaṃsu, saccaṃ kirevamāhaṃsu, narā ekacciyā idha [jā. 1.13.123].

Su-sandane, nadī savati, savanti, ābhavaggā savanti.

Sū-pasavane, puññaṃ pasavati [cūḷava. 354], pasavanti.

Hu-pūjāyaṃ, ‘parokkhāyañcā’ti dvittaṃ, ‘kavaggahānaṃ cavaggajā’ti hassa jo, juhoti, juhonti.

Kamme-tena aggi hūyate.

Ṇimhi-juhāveti, juhāvayati.

Ṇāpimhi-juhāpeti, juhāpayati.

Hu-sattiyaṃ, pahoti, sampahoti, pahonti, sampahonti.

Hū-sattāyaṃ, hoti, honti, hotu, hontu.

Eyyādimhi- ‘yuvaṇṇānamiyaṅauvaṅa sare’ti dhātvantassa uvādeso, huveyya, huveyyuṃ.

Āādimhi-so ahuvā. Vaṇṇagandhaphalūpeto, amboyaṃ ahuvā pure [jā. 1.2.71]. Ahuvā te pure sakhā [saṃ. ni. 1.50], te ahuvū, tvaṃ ahuvo, tumhe ahuvattha [ma. ni. 1.215], jhāyatha bhikkhave mā pamādāttha, mā pacchā vippaṭisārino ahuvattha, ahuva, ahuvaṃ vā, ahuvamhā. ‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase [jā. 1.4.29]. Ahuvamheva mayaṃ pubbe, na nāhuvamhā’’ti [ma. ni. 1.180] pāḷiyo.

Īādimhi sāgamo, ahosi, pāturahosi.

Mahāvuttinā īlopo rasso ca. Ahudeva bhayaṃ ahu chambhitattaṃ. Ahudeva kukkuccaṃ, ahu vippaṭisāro [pārā. 38]. Ādīnavo pāturahu [theragā. 269], dibbo ratho pāturahu.

624. Hūto resuṃ [ka. 517; rū. 488; nī. 1105].

Hūto ñuṃvacanassa resuṃ hoti. Suttavibhattena mhāssa resumhā ca. ‘Rānubandhentasarādissā’ti dhātvantalopo.

Te pubbe ahesuṃ. Uvādese ahuvuṃ, pubbassaralope ahuṃ.

Atrimā pāḷī- sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ [jā. 2.22.2425]. Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ [apa. thera 1.1.407].

Ossa si, ittha, ttho. Tvaṃ ahosi, ahuvi, ahuvittha, ahuvittho.

Mahāvuttinā olopo rasso, mā bhoti kupitā ahu [jā. 2.22.1931], māhu pacchānutāpinī [saṃ. ni. 1.162], ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kinnu kho ahosiṃ, kathaṃ nu kho ahosiṃ [saṃ. ni. 2.20; ma. ni. 1.18], ahaṃ ahuviṃ, mayaṃ ahosimhā, ahosimha vā. Ahesumhā nu kho mayaṃ atītamaddhānaṃ, na nu kho ahesumhā, kinnu kho ahesumhā, kathaṃ nu kho ahesumhā [ma. ni. 1.407]. Mayaṃ pubbe ahuvimhā, ahumhā vā. ‘‘Mayaṃ pubbe dānapatino ahumhā’’ti [jā. 2.22.1617] pāḷi.

Rassatte-ahumha.

Mahāvuttinā mhāssa uñca. ‘‘Pañcasatā mayaṃ sabbā, tāvatiṃsupagā ahu’’nti pāḷi.

Parachakke assa aṃ, ahaṃ pubbe ahuvaṃ, ahuva vā.

‘Paro kvacī’ti paralopo, ahuṃ.

Atrimā pāḷī- ‘‘ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako [apa. thera 1.39.86], cakkavattī ahuṃ rājā, jambumaṇḍassa issaro. Sattakkhattuṃ mahābrahmā, vasavattī tadā ahuṃ. Muddhābhisitto khattiyo, manussādhipatī ahu’’nti. Mayaṃ ahuvimhe.

Ssatyādimhi –

625. Hūssa hehehihohi ssaccādo [ka. 480; rū. 490; nī. 961; ‘…ssatyādo’ (bahūsu)].

Ssatyādimhi hūdhātussa he ca hohi ca hohi ca honti.

Hessati, hessanti, hehissati, hehissanti, hohissati, hohissanti. Buddho hessaṃ sadevake [bu. vaṃ. 2.55], anāgatamhi addhāne, hessāma sammukhā imaṃ [bu. vaṃ. 2.74].

626. Dakkha sakkha hehi hohīhi lopo [ka. 480; rū. 490; nī. 961; ‘dakkhā hehihohilopo’ (bahūsu)].

Etehi ādesehi ssassa lopo hoti vā. Suttavibhattena aññehipi ssalopo.

Sakkhisi tvaṃ kuṇḍalini, maññisi khattabandhuni [jā. 2.17.14]. Na hi sakkhinti chettuṃ [su. ni. 28], adhammo haññiti dhammamajja [jā. 1.11.31], brahmadatto palāyiti iccādi.

Hehiti, hehinti, hohiti, hohinti.

Atrimā pāḷī-piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ [jā. 1.15.197], tilodano hehiti sādhupakko [jā. 1.8.2]. Doso pemañca hehiti [theragā. 719]. Mama tvaṃ hehisi bhariyā [jā. 1.14.27]. Tato sukhī hohisi vītarāgo. Khippaṃ hohisi anāsavo [dī. ni. 2.207] iccādi.

Iti bhūvādigaṇe uvaṇṇantadhāturūpaṃ.

Edantadhāturūpa

E-āgatiyaṃ gatiyañca, ke-sadde, khe-khādanu’paṭṭhānesu, ge-sadde, apapubba ce-pūjāyaṃ, jhe-cintāyaṃ dāha’jjhānesu ca, te-pālane, the-sadda, saṅghātesu, de-suddhi, niddāsu, pe-vuddhiyaṃ, bhe-bhaye, le-chedane, ve-gatiyaṃ tantasantāne ca, se-antakriyāyaṃ, hare-lajjāyaṃ, gile-kilamane, pale-gatiyaṃ, mile-hāniyaṃ.

Ṇānubandhapaccayena vinā yesaṃ dhātūnaṃ āyādeso labbhati, te edantā nāma. Mahāvuttinā yalope sati ādantehi samānarūpaṃ, ādantānañca yāgame sati edantehi samānarūpaṃ, tasmā ādanta, edantā yebhuyyena samānarūpā bhavanti.

Mahāvuttinā edantānaṃ tyādīsu tabbādīsu ca āyādeso, kvaci yalopo, e-āgatiyaṃ. Ayaṃ so sārathī eti [jā. 2.22.51], sace enti manussattaṃ [saṃ. ni. 1.49], lakkhaṇaṃ passa āyantaṃ, migasaṅghapurakkhataṃ [jā. 1.1.11], yoga’māyanti maccuno [saṃ. ni. 1.20], āyāmāvuso [pārā. 228], āyāmānanda [dī. ni. 2.186; pārā. 22; ma. ni. 1.273].

Ettha edhātu āgaccha, gacchāmāti atthadvayaṃ vadati, yādhātuvasena āgaccha, yāmātipi atthaṃ vadanti.

E-vuddhiyaṃ vā, ‘‘kāyo, apāyo, upāyo, samudāyo’’tiādīsu –

Kucchitā dhammā āyanti vaḍḍhanti etthāti kāyo, ‘āyo’ti vuccati vaḍḍhi, tato apeto apāyo, tena upeto upāyo, avayavadhammā samudenti etthāti samudāyo, paribyattaṃ āyanti etenāti pariyāyo.

Ke-sadde, kāyati.

Kamme-kiyyati.

Khe-khādane, tiṇaṃ khāyati, vikkhāyati, undurā khāyanti, vikkhāyanti.

Khe-upaṭṭhāne, khāyati, pakkhāyati, alakkhī viya khāyati.

Ge-sadde, gāyati, gāyanti.

Apapubba ce-pūjāyaṃ, apacāyati, ye vuddha’mapacāyanti [jā. 1.1.37].

Jhe-cintāyaṃ, jhāyati, jhāyanti, pajjhāyati, pajjhāyanti, abhijjhāyati, abhijjhāyanti.

Jhe-olokane, nijjhāyati, nijjhāyanti, upanijjhāyati, upanijjhāyanti, ujjhāyati, ujjhāyanti.

Jhe-dayhane, padīpo jhāyati, parijjhāyati.

Kamme-jhāyīyati.

Ṇāpimhi yalopo, kaṭṭhaṃ jhāpeti, jhāpenti, jhāpayati, jhāpayanti.

Jhe-ajjhayane saṃpubbo, mahāvuttinā niggahītassa jādeso, sajjhāyati, sajjhāyanti, mantaṃ sajjhāyati.

Te-pālane, tāyati, tāyanti.

The-sadda, saṅghātesu, thāyati.

De-suddhiyaṃ, vodāyati, vodāyanti.

De-soppane, niddāyati, niddāyanti.

Pe-vuddhiyaṃ, appāyati, appāyanti.

Bhe-bhaye, bhāyati, bhāyanti, sabbe bhāyanti maccuno [dha. pa. 129], bhāyasi, sace bhāyatha dukkhassa [udā. 44], kinnu kho ahaṃ tassa sukhassa bhāyāmi [ma. ni. 1.381], nataṃ bhāyāmi āvuso, bhāyāma [apa. therī. 2.2.458].

Ṇāpimhi-bhayāpeti, bhāyāpeti, bhāyāpayati.

Īādimhi-mā bhāyi, mā soci [dī. ni. 2.207], mā cintayi.

Ssatyādimhi-bhāyissati, bhāyissanti.

Le-chedane, tiṇaṃ lāyati, sāliṃ lāyati, lāyanti.

Ve-gatiyaṃ, vāto vāyati, vātā vāyanti.

Ve-tantasantāne, tantaṃ vāyati, vāyanti.

Kamme-vāyīyati, pubbalope vīyati, viyyati.

Ṇāpimhi-cīvaraṃ vāyāpeti [pārā. 638], vāyāpenti.

Se-antakriyāyaṃ, osāyati, pariyosāyati, ajjhosāyati.

Kamme-pariyosīyati.

Ṇāpimhi-pariyosāpeti.

627. Ṇiṇāpīnaṃ tesu.

Ṇi, ṇāpīnaṃ lopo hoti tesuṇi, ṇāpīsu paresu.

Bhikkhu attanā vippakataṃ kuṭiṃ parehi pariyosāpeti [pārā. 363]. Ettha akammakattā dhātussa ‘kuṭi’nti ca ‘parehī’ti ca dve kammāni dvikkhattuṃ pavattehi kāritehi sijjhanti.

Anekassaraedantampi kiñci idha vuccati.

Hare-lajjāyaṃ, harāyati, harāyanti, aṭṭiyāmi harāyāmi [saṃ. ni. 1.165], harāyāma, harāyatīti hirī, mahāvuttinā upantassa ittaṃ.

Gile-rujjane, gilāyati, piṭṭhi me āgilāyati [cūḷava. 345; dī. ni. 3.300], gilāyanti.

Pale-gatiyaṃ, palāyati, palāyanti.

Mile-hāniyaṃ, milāyati, milāyanti.

‘‘Jhānaṃ, ujjhānaṃ, nijjhānaṃ, tāṇaṃ, parittāṇaṃ, vodānaṃ, niddānaṃ, gilāno, palāto, milātanti’’ādīsu yalopo.

Iti bhūvādigaṇe edantadhāturūpaṃ.

Bhūvādigaṇe sarantadhātūnaṃ tyādyantarūpāni niṭṭhitāni.

Byañjanantadhātu

Avuddhikarūpa

Tudādigaṇa

Atha byañjanantadhāturūpāni vuccante. Tāni ca avuddhika, savuddhikavasena duvidhāni honti. Tattha avuddhikāni tāva vuccante.

Khipa, guha, tuda, disa, pisa, phusa, likha, vadhādi.

Idha dhātūnaṃ antassaro uccāraṇattho, so rūpavidhāne nappayujjate.

628. Tudādīhi ko [ka. 445; rū. 433; nī. 925; caṃ. 1.1.92; pā. 3.1.77].

Tudādīhi kānubandho apaccayo hoti. Kānubandho avuddhidīpanattho.

Khipa-khipane, khipati, pakkhipati, ukkhipati, okkhipati, nikkhipati, vikkhipati, paṭikkhipati, saṃkhipati.

Kamme-khipīyati.

Kārite-khipeti, khipayati, khipāpeti, khipāpayati, khepeti, khepayati vā, udakaṃ khepeti, taṇhaṃ khepeti, khayāpetīti attho.

Guha-saṃvaraṇe, guhati, nigguhati.

Kamme-guhiyati.

Kārite gussa dīgho, gūheti, gūhayati, gūhāpeti, gūhāpayati.

Kamme-gūhāpīyati.

Ghaṭa-cetāyaṃ, ghaṭati.

Kamme-ghaṭīyati.

Kārite-ghaṭeti, ghaṭayati, ghaṭāpeti, ghaṭāpayati.

Tuda-byadhane, byadhanaṃ vijjhanaṃ, tudati, vitudati.

Assa ette-tudeti, tudenti.

Kamme-tudīyati.

‘Tavaggavaraṇānaṃ ye cavaggabayañā’ti dassa jattaṃ. ‘Vaggalasehi te’ti yassa pubbarūpattaṃ, tujjati.

Kārite-tudeti, tudayati, tudāpeti, tudāpayati.

Disī-uddisane, uddisanaṃ sarūpato kathanaṃ. Uddisati, pātimokkhaṃ uddisanti [mahāva. 152], niddisati, niddisanti, apadisati, apadisanti.

Kamme-uddisīyati, uddisīyanti.

Kārite-ācariyo sissaṃ pāḷidhammaṃ uddisāpeti, uddisāpayati, vācetīti attho. Pāṭhesu pana sadvayampi dissati.

Nuda-khipane, nudati, panudati, vinodeti, paṭivinodeti vā.

Kamme-panudīyati, panujjati.

Kārite-panudeti, panudayati, panudāpeti, panudāpayati.

Pisa-saṃcuṇṇe, pisati.

Kamme-pisīyati.

Kārite-piseti, pisayati, pisāpeti, pisāpayati.

Phusa-samphasse pattiyañca, phusati, phusanti dhīrā nibbānaṃ [dha. pa. 23], vajjaṃ naṃ phuseyya [pārā. 409; cūḷava. 344].

Kamme-phusīyati.

Kārite-phuseti, phusayati, phusāpeti, phusāpayati.

Likha-lekhane, likhati, sallikhati, vilikhati.

Kārite-likheti, sallikheti, vilikheti.

Vadha-hiṃsāyaṃ, vadhati, vadheti.

Kamme-vadhīyati.

Yamhi dhassa jhattaṃ, yassa pubbarūpaṃ. ‘Catutthadutiyesvesaṃ tatiyapaṭhamā’ti jhassa tatiyajattaṃ, vajjhati, vajjhanti, vajjhare. Ime sattā haññantu vā vajjhantu vā [ma. ni. 1.60].

Kārite-vadheti, vadhayati, vadhāpeti, vadhāpayati, sāmiko purisaṃ maggaṃ gameti, gamayati, gamāpeti, gamāpayati iccādīnipi idha vattabbāni.

Iti tudādigaṇo.

Savuddhikarūpa

Atha savuddhikarūpāni vuccante.

Asa-bhuvi, āsa-nivāse upavesane ca, isu-icchā, kantīsu, kamu-padagamane, kusa-akkose, gamu-gatimhi, jaravayohānimhi, jana-janane, mara-pāṇacāge, yamu-uparame, ruda-assuvimocane kandane ca, ruha-janane, labha-lābhe, vaca, vada-viyattiyaṃ vācāyaṃ, vida-ñāṇe, vasa-nivāse, visapavesane, sada-gatyā’vasāne, hana-hiṃsāyaṃ, haraharaṇe.

Tyādyuppatti, kattari lo, asa-bhuvi, sattāyanti attho.

629. Tassa tho [ka. 494; rū. 495, 500; nī. 989, 991].

Atthito parassati, tūnaṃ tassa tho hoti.

‘Pararūpamayakāre byañjane’ti suttena byañjane pare dhātvantassa pararūpattaṃ, ‘catutthadutiyesvesaṃ tatiyapaṭhamā’ti suttena pararūpassa dutiyassa paṭhamattaṃ.

Dhanaṃ me atthi.

Ettha ca ‘‘atthi tvaṃ etarahi, na tvaṃ natthi, atthi ahaṃ etarahi, nāhaṃ natthi, puttā matthi dhanā matthi [dha. pa. 62], atthi imasmiṃ kāye kesā’’ti [khu. pā. 3.dvitiṃsākāra] ādīsu atthisaddo ākhyātapaṭirūpako kattuvācako nipāto.

‘‘Atthīti kho kaccāyana ayameko anto, natthīti dutiyo anto’’ti [saṃ. ni. 2.15] ca ‘‘atthipaccayo, natthipaccayo’’ti [paṭṭhā. 1.1.paccayuddesa] ca evamādīsu nāmapaṭirūpako. Tathā natthisaddo.

Tumhi-vipassissa ca namatthu [dī. ni. 3.287], namo te buddha vīratthu [saṃ. ni. 1.90], ettha ca ‘‘dhiratthumaṃ pūtikāya’’nti ādīsu atthusaddo nipāto.

630. Ntamānantantiyiyuṃsvādilopo [ka. 494-5; rū. 496; nī. 1019; ‘ntamānānti…’ (bahūsu)].

Nta, māna, anti, antu, iyā, iyuṃsu atthissa ādilopo hoti.

Santi, santu.

631. Sihīsvaṭa [ka. 506; rū. 497; nī. 992].

Atthissa aṭa hoti si, hīsu.

Manussosi [mahāva. 126], purisosi [mahāva. 126]. Himhi dīgho, tvaṃ paṇḍito āhi, bhavāhīti attho. Tavibhattīsu dhātvantassa pararūpaṃ, tumhe attha, kaccittha parisuddhā [pārā. 233]. Tvādimhi-mā pamādattha [ma. ni. 1.88, 215], tumhe samaggā attha.

632. Mimānaṃ vā mhimhā ca [ka. 492; rū. 499; nī. 987; ‘sīhisvaṭa’ (bahūsu)].

Atthito paresaṃ mi, mānaṃ mhi, mhā honti vā, atthissa ca aṭa hoti.

Ahaṃ pasannomhi, mayaṃ pasannāmha.

Tvādimhi-ahaṃ iminā puññena anāgate paññavā amhi, mayaṃ paññavanto amha.

633. Esu sa [ka. 492; rū. 499; nī. 987].

Etesu mi, mesu atthissa sassa so hoti. Pararūpanisedhanatthamidaṃ suttaṃ.

Ahaṃ paṇḍito asmi, mayaṃ paṇḍitā asma.

Tvādimhi-ahaṃ anāgate paññavā asmi, mayaṃ paññavanto asma.

Eyyādimhi –

634. Atthiteyyādichannaṃ sa su sasi satha saṃsāma [ka. 571, 517; rū. 624, 488; nī. 830, 1105; ‘atthiteyyādicchannaṃ sasusasatha saṃ sāma’ (bahūsu)].

‘Atthī’ti dhātuniddeso ti-kāro, atthito paresaṃ eyyādīnaṃ channaṃ sādayo honti.

Evamassa vacanīyo [pārā. 411], evamassu vacanīyā [pārā 418], tvaṃ assasi, tumhe assatha, ahaṃ assaṃ, mayaṃ assāma.

Assunipātopi bahuṃ dissati, tayassu dhammā jahitā bhavanti [khu. pā. 6.10], kenassu taratī oghaṃ, kenassu tarati aṇṇavaṃ [saṃ. ni. 1.246]. ‘‘Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socatī’’ti [saṃ. ni. 1.71] ettha niggahītamhā saṃyogādilopo.

635. Ādidvinnamiyāmiyuṃ [ka. 517; rū. 488; nī. 993; ‘…miyā iyuṃ’ (bahūsu)].

Atthito eyyādīsu ādimhi dvinnaṃ iyā, iyuṃ honti. ‘Ntamānantantiyiyuṃsū…’tiādilopo.

So siyā, te siyuṃ, ete dve nipātāpi honti. ‘‘Vedanākkhandho siyā kusalo, siyā akusalo, siyā abyākato’’ti [vibha. 152] ādīsu ekaccoti attho.

‘‘Siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’ti [paṭṭhā. 1.1.35-38] ādīsu kinnūti attho.

‘‘Dvādasākusalā siyu’’nti [abhidhammatthasaṅgaha 2] ādīsu bhavantīti attho.

Mahāvuttinā eyyuṃ, eyyamiccetesaṃ iyaṃsu, iyaṃ honti, ādilopo, siyaṃsu dve bhikkhū abhidhamme nānāvādā [ma. ni. 3.35], evaṃrūpo siyaṃ ahaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ, evaṃsañño siyaṃ [ma. ni. 3.274].

Ajjattanimhi –

636. Īādo dīgho [ka. 517; rū. 488; nī. 1001].

Atthissa dīgho hoti īādīsu.

So āsi, te āsuṃ, āsiṃsu, tvaṃ āsi, tumhe āsittha, ahaṃ āsiṃ. Tatrāpāsiṃ evaṃvaṇṇo [dī. ni. 1.245; ma. ni. 1.68]. Mayaṃ āsimha, āsimhā.

637. Aāssādīsu [ka. 507; rū. 501; nī. 1020; caṃ. 5.4.79; pā. 2.4.52].

Aādiparokkhāyañca āādihiyyattaniyañca ssādīsu bhavissanti, kālātipattīsu ca atthissa bhū hoti. Idañca suttaṃ atthissa etāsaṃ vibhattīnampi sādhāraṇakaraṇatthaṃ. Rūpampi bhūrūpameva.

So babhūva, te babhūvu, so abhavā, te abhavū, so bhavissati, te bhavissanti, so abhavissā, te abhavissaṃsu iccādi.

638. Atyādintesvatthissa bhū [ka. 517; rū. 500; nī. 1020; caṃ. 5.4.79; pā. 2.4.52].

Tyādivajjitesu ntavajjitesu ca paccayesu atthissa bhū hoti. Etena tyādi, tvādi, eyyādi, īādisaṅkhātāsu catūsu vibhattīsu ntapaccaye ca atthissa bhūādeso natthi, sesāsu catūsu vibhattīsu ca ntavajjitesu tabbādīsu ca atthissa bhūādeso labbhatīti veditabbo.

Āsa-upavesane. Guruṃ upāsati, payirupāsati, upāsanti, payirupāsanti.

Kamme-upāsīyati, payirupāsīyati.

Kārite-mātā puttaṃ guruṃ upāseti, payirupāseti, upāsayati, payirupāsayati.

Īādimhi-upāsi, payirupāsi, upāsiṃsu, payirupāsiṃsu, upāsuṃ, payirupāsuṃ.

Āsa-nivāse.

639. Gamayamisāsadisānaṃ vā cchaṅa [ka. 476, 522; rū. 442, 476; nī. 957, 1035].

Gamu, yamu, isu, āsa, disānaṃ anto byañjano ṅānubandho ccho hoti vā nta, māna, tyādīsu.

Gacchanto, niyacchanto, icchanto, acchanto, dicchantoti iminā tyādīsu āsassa ccho, acchati, acchanti, so acchi, te acchiṃsu.

Isu-esanāyaṃ.

640. Lahussupantassa [ka. 485; rū. 434; nī. 975; caṃ. 6.1.105-106 …pe… 7.3.77-78].

Antassa samīpe pavattatīti upanto, byañjanantadhātūnaṃ pubbassaro ‘upanto’ti vuccati, lahubhūtassa upantabhūtassa ca ivaṇṇu’vaṇṇassa e, ovuddhī honti.

Ira-kampane, erati, modati.

Lahussāti kiṃ? Jīvati, dhūpati, ikkhati, sukkhati.

Upantassāti kiṃ? Siñcati, bhuñjati, niggahītāgamena byavahitattā upanto na hoti.

Ivaṇṇuvaṇṇassātvevaṃ? Pacati, vadati.

Iminā issa evuddhi hoti, esati, anvesati, pariyesati.

Adhipubbo isu-āyācane, ajjhesati.

Kamme-esīyati, pariyesīyati, anvesīyati, ajjhesīyati.

Kārite-eseti, esayati, esāpeti, esāpayati.

Isu-icchāyaṃ, cchādeso, icchati, icchanti, sampaṭicchati, sampaṭicchanti.

Kamme-icchīyati.

Kārite-icchāpeti, icchāpayati, sampaṭicchāpeti, sampaṭicchāpayati.

Kamme-icchāpīyati, icchāpayīyati, so icchi, te icchiṃsu, icchissati, icchissanti.

Kamu-vijjhane, gambhīresu ṭhānesu ñāṇaṃ kamati, na satthaṃ kamati, na visaṃ kamati, na aggi kamati [a. ni. 8.1], na vijjhatīti attho.

Kamu-padagamane, pakkamati, apakkamati, upakkamati, vikkamati, abhikkamati, paṭikkamati, atikkamati, saṅkamati, okkamati.

641. Nito kamassa [ka. 20; rū. 27; nī. 50].

Nimhā parassa kamassa kassa kho hoti. ‘Ādissā’ti saṅketattā kassāti ñāyati.

Nikkhamati, nikkhamanti.

Kārite –

642. Assā ṇānubandhe [ka. 483; rū. 527; nī. 973].

Byañjanantassa dhātussa ādimhi a-kārassa āvuddhi hoti ṇānubandhe paccaye. ‘Bahula’nti adhikatattā ṇāpimhi āvuddhi natthi.

Pakkāmeti, pakkāmayati, nikkhāmeti, nikkhāmayati, nikkhamāpeti, nikkhamāpayati.

Īādimhi mahāvuttinā ādidīgho vā hoti, so pakkami, pakkāmi, idaṃ vatvāna pakkāmi, maddī sabbaṅgasobhaṇā [jā. 2.22.1857], pakkamuṃ, pakkāmuṃ, sammodamānā pakkāmuṃ, aññamaññaṃ piyaṃ vadā [jā. 2.22.1868], pakkamiṃsu, pakkāmiṃsu, pakkamaṃsu, pakkāmaṃsu, pakkamissati, pakkamissanti, pakkamissare.

Āpubbo kusa-akkose, lahupantattā vuddhi, akkosati, akkosanti. Papubbo āmantane, pakkosati, pakkosanti. Vipubbo uccasadde, vikkosati, vikkosanti. Paṭipubbo nīvāraṇe, paṭikkosati, paṭikkosanti.

Īādimhi

643. Kusaruhīssacchi [ka. 498; rū. 480; nī. 1114; ‘kusaruhehīssa chi’ (bahūsu)].

Kusato ruhato ca parassa īssa cchi hoti.

Akkocchi maṃ avadhi maṃ [dha. pa. 3-4], idañca rūpaṃ kudha, kupadhātūhipi sādhenti, evaṃ sati ‘‘akkocchi me’’ti pāṭho siyā. Akkosi, akkosiṃsu.

Gamu gatimhi, kattari lo, ‘ūlasse’ti lassa ettaṃ, gameti, gamenti. Avapubbo ñāṇe, avagameti, avagamenti, adhipubbo ñāṇe lābhe ca, adhigameti, adhigamenti. Vipubbo vigame, vigameti, vigamenti.

Kamme-gamīyati, gamiyati, gamiyyati.

Pubbarūpatte-gammati, gammanti, adhigammati, adhigammanti, adhigammare, adhigammate, adhigammante, adhigammare.

Kārite vuddhi natthi, gameti, gamayati, gamāpeti, gamāpayati.

Kamme-gamayīyati, gamayīyanti, gamāpīyati, gamāpīyanti.

Hiyyattanimhi-so agamā, gamā, te agamū, gamū, tvaṃ agamo, agama, agami, tumhe agamuttha, ahaṃ agamiṃ, gamiṃ, mayaṃ agamamhā, gamamhā, agamumhā, gamumhā, so agamattha, te agamatthuṃ, tvaṃ agamase, tumhe agamavhaṃ, ahaṃ agamaṃ, mayaṃ agamamhase.

Ajjhattanimhi īādīsu ikārāgamo, so agamī, gamī.

Rassatte-agami, gami.

Mahāvuttinā ākārena saha sāgamo, so agamāsi, gāmaṃ agamāsi, nagaraṃ agamāsi.

‘Eyyāthasse’iccādinā īssa ttho, so gāmaṃ agamittho, gamittho, te agamuṃ, gamuṃ.

‘Uṃssiṃsvaṃsū’ti iṃsu, aṃsu, te agamiṃsu, gamiṃsu, agamaṃsu, gamaṃsu, tvaṃ agamo, gamo.

‘Ossa a i ttha ttho’ ‘sī’ti suttāni, tvaṃ agama, gama, agami, gami, agamittha, gamittha, agamittho, gamittho, agamāsi, gamāsi, tumhe agamittha.

‘Mhātthānamuu’iti uttaṃ, tumhe agamuttha, gamuttha, ahaṃ agamiṃ, gamiṃ, agamāsiṃ, gamāsiṃ, mayaṃ agamimhā, gamimhā.

Rassatte-agamimha, gamimha, agamumhā, gamumhā, agamumha, gamumha, agamāsimhā, gamāsimhā, agamāsimha, gamāsimha.

Parachakke-so agamā, gamā.

Rassatte-agama, gama.

‘Eyyāthasse’iccādinā tthatte-so agamittha, gamittha, te agamū, gamū.

Rassatte-agamu, gamu, tvaṃ agamise, gamise, tumhe agamivhaṃ, gamivhaṃ, ahaṃ agama, gama, agamaṃ, gamaṃ vā, agamimhe, gamimhe.

Kamme-agamīyi, agammi, agamīyittho, agammittho, agamīyuṃ, gamīyuṃ, agamīyiṃsu, gamīyiṃsu, agammuṃ, gammuṃ, agammiṃsu, gammiṃsu.

Parachakke-agamīyittha, gamīyittha, agammittha, gammittha.

Kārite-agamāpayi, gamāpayi, agamāpesi, gamāpesi, agamāpayuṃ, gamāpayuṃ, agamāpayiṃsu, gamāpayiṃsu.

644. Gamissa [ka. 517; rū. 488; nī. 1105].

Āādimhi īādimhi ca gamissa massa ā hoti. Saralopo.

So agā, te agū, tvaṃ ago, tumhe aguttha, ahaṃ agaṃ, mayaṃ agumhā.

Īādimhi īsaralopo, agā devāna santike [jā. 1.14.205], vāyaso anupariyagā [su. ni. 449].

Āpubbo āgamane, anavhito tato āgā [jā. 1.5.21], sopā’gā samitiṃ vanaṃ [dī. ni. 2.335].

Adhipubbo paṭilābhe, ajjhagā amataṃ santiṃ [vi. va. 846], taṇhānaṃ khayamajjhagā [dha. pa. 154].

Atipubbo upādhipubbo ca titikkame, nakkhattaṃ paṭimānentaṃ, attho bālaṃ upajjhagā [jā. 1.1.49]. Khaṇo ve mā upajjhagā.

Etāni o, avacanānaṃ lope sati tumha’mhayogepi labhanti, aguṃ, agiṃsu, agaṃsu. Samantā vijjutā āguṃ [jā. 2.22.2264], tepā’guṃsamitiṃ vanaṃ [(gavesitabbaṃ)], visesaṃ ajjhagaṃsute [dī. ni. 2.354], asesaṃ parinibbanti, asesaṃ dukkhamajjhaguṃ [itivu. 93], sabbaṃ dukkhaṃ upajjhaguṃ [paṭi. ma. 1.236; ma. ni. 3.271]. Ajjhago, ajjhaga, ajjhagi, ajjhaguttha, ajjhagiṃ, ajjhagimhā, ajjhagumhā, agā, āgā, anvagā, ajjhagā, upajjhagā, agū, āgū. Āgū devā yasassino [dī. ni. 2.340], cittassa ekadhammassa, sabbeva vasamanvagū [saṃ. ni. 1.61]. Cetā haniṃsu vedabbaṃ, sabbe te byasanamajjhagū [jā. 1.1.48].

Parokkhāyaṃ ādissa dvittaṃ, ‘kavaggahānaṃ cavaggajā’ti pubbassa cavaggo. So jagama, mahāvuttinā upantassa dīgho, kvaci assa ittaṃ, ‘‘rājā dudīpo jagāmi magga’’nti [jā. 2.22.911; ‘rājā dudīpopi jagāma saggaṃ’] pāḷi. So jagāma, te jagāmu, tvaṃ jagame.

Byañjanādimhi ikārāgamo, tumhe jagamittha, ahaṃ jagamaṃ, mayaṃ jagamimha, so jagamittha, te jagamire, tvaṃ jagamittho, tumhe jagamivho, ahaṃ jagamiṃ, mayaṃ jagamimhe.

Ssatyādimhi-gamissati, gamissanti, gamissare.

Parachakke-so gamissate, te gamissante, gamissare, tvaṃ gamissase, tumhe gamissavhe, ahaṃ gamissaṃ, mayaṃ gamissāmhe.

Ssādimhi-so agamissā, gamissā.

‘Āīūmhāssāssāmhānaṃ vā’ti ssā, ssāmhānaṃ rasso, agamissa, gamissa, te agamissaṃsu, gamissaṃsu, tvaṃ agamisse, gamisse.

‘Eyyāthasse’ iccādinā ssessa attaṃ, tvaṃ agamissa, gamissa, tumhe agamissatha, gamissatha, ahaṃ agamissaṃ, gamissaṃ, mayaṃ agamissāmhā, gamissāmhā, agamissāmha, gamissāmha.

‘Gama vada dānaṃ ghammavajjadajjā’ti sabbavibhattīsu gamissa ghammo, ghammati, ghammanti.

Kamme-ghammīyati, ghammīyanti.

Mahāvuttinā gagghādeso vā, tvaṃ yena yeneva gagghasi, phāsuṃyeva gagghasi [a. ni. 8.63].

‘Gamayamisāsadisānaṃ vācchaṅa’ iti suttena sabbavibhattīsu gamissa massa ccho, gacchati, gacchanti, gacchare.

Kamme-gacchīyati, gacchīyanti, gacchiyyati, gacchiyyanti, gacchiyyare.

Kārite-gacchāpeti, gacchāpayati. Gacchatu, gacchantu, gaccheyya, gaccheyyuṃ.

‘Eyyuṃssuṃ’iti uṃttaṃ, gacchuṃ.

‘Eyyeyyāseyyaṃnaṃ ṭe’iti suttena eyya, eyyāsi, eyyaṃvibhattīnaṃ ettaṃ, so gacche, tvaṃ gacche, ahaṃ gacche.

‘Eyyāthasse’ iccādinā eyyāthassa ottaṃ, tumhe gaccheyyātho.

Āādimhi-agacchā, gacchā, agaccha, gaccha vā.

Īādimhi-agacchi, gacchi, agacchuṃ, gacchuṃ, agacchiṃsu, gacchiṃsu.

645. Ḍaṃsassa ca ñchaṅa [ka. 517; rū. 488; nī. 1105; ‘chaṅa’ (bahūsu)].

Āādīsu īādīsu ca ḍaṃsassa ca anto byañjano ñchaṅa hoti.

So agañchā, gañchā. Tathā agañchū, gacchū.

Īādimhi-so agañchi, gañchi.

Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo [su. ni. 985]. Khippameva upāgañchi, yattha sammati temiyo [jā. 2.22.73]. Te agañchuṃ, gañchuṃ.

Ssatyādimhi-gacchissati, gacchissanti, gacchissare.

646. Labha vasa chida gama bhida rudānaṃ cchaṅa [ka. 481; rū. 524; nī. 966, 968].

Ssena saha etesaṃ cchaṅa hoti vā ssayuttāsu vibhattīsu, suttavibhattena susassa ca, ‘‘nadīva avasucchatī’’ti [jā. 2.22.2140] pāḷi.

Lacchati, labhissati, alacchā, alabhissā, vacchati, vasissati, avacchā, avasissā, checchati, chindissati, acchecchā, acchindissā, bhecchati, bhindissati, abhecchā, abhindissā, rucchati, rodissati, arucchā, arodissāti.

Iminā ssayuttāsu dvīsu vibhattīsu ssena saha gamissa massa ccho, gacchati, gacchissati, gacchanti, gacchissanti, ahaṃ gacchaṃ, gacchissaṃ.

Atrimā pāḷī-gacchaṃ pāraṃ samuddassa, kassaṃ purisakāriyaṃ [jā. 2.22.131], tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati, sabbāni abhisambhossaṃ, gacchaññeva rathesabha [jā. 2.22.1832], vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha [jā. 2.22.1835].

Ssādimhi-agacchā, agacchissā, agacchaṃsu, agacchissaṃsu.

Jara-vayohānimhi –

647. Jarasadānamīma vā [ka. 505, 609; rū. 482, 484; nī. 1018, 1213].

Jara, sadānaṃ saramhā īmaāgamo hoti vāti īmaāgamo.

Jīrati, jīranti.

Kārite-jīrāpeti, jīrāpayati.

648. Jaramarānamiyaṅa [ka. 505; rū. 482; nī. 1018; ‘…mīyaṅa’ (bahūsu)].

Etesaṃ iyaṅa hoti vā nta, māna, tyādīsu.

Jiyati, jiyanti.

Dīghatte-jīyati, jīyanti.

Dvitte-jiyyati, jiyyanti.

Kārite-jiyāpeti, jiyāpayati.

Janī-pātubhāve, mahāvuttinā sabbavibhattīsu nassa yādeso ādidīgho ca, jāyati, upajāyati, vijāyati, jāyanti, jāyare, pajāyanti, pajāyare, upajāyanti, upajāyare.

Kārite vuddhi natthi, janeti, janenti, janayati, janayanti.

Kamme-janīyati, janīyanti, jāyatu, jāyantu, jāyeyya, jāyeyyuṃ.

Kārite-janeyya, janeyyuṃ, janayeyya, janayeyyuṃ.

Īādimhi-ajāyi, ajāyiṃsu, vijāyi, vijāyiṃsu, ajani, jani vā.

Kārite-ajanesi, janesi, ajanayi, janayi, ajanesuṃ, janesuṃ, ajanayuṃ, janayuṃ, ajanayiṃsu, janayiṃsu.

Ssatyādimhi-jāyissati, vijāyissati.

Ssādimhi-ajāyissā, jāyissā.

Ḍaṃsa-ḍaṃsane, ḍaṃsati, ḍaṃsanti.

Kārite-ḍaṃseti, ḍaṃsayati, ḍaṃsāpeti, ḍaṃsāpayati.

Ā, īādīsu ‘ḍaṃsassa ca ñchaṅa’ iti suttaṃ, niggahītalopo, aḍañchā, ḍañchā, aḍañchi, ḍañchi.

Daha-dāhe, dahati, dahanti.

Kamme yamhi ‘hassa vipallāso’ti pubbāparavipallāso, agginā gāmo dayhati, dayhanti.

Kārite-dāheti, dāhayati, dahāpeti, dahāpayati.

649. Dahassa dassa ḍo [ka. 20; rū. 27; nī. 50; ‘…dasadadakkhā’ (bahūsu)].

Dahadhātussa dassa ḍo hoti vā.

Ḍahati, ḍahanti.

Disa-pekkhane, tyādyuppatti, kattari lo.

650. Disassa passadassadasadadakkhā [ka. 471; rū. 483; nī. 951].

Disadhātussa passa ca dassa ca dasa ca da ca dakkha cāti ete ādesā honti vā.

Vipassanā, vipassī bhagavā, sudassī, piyadassī, atthadassī, dhammadassī, sudassaṃ vajjamaññesaṃ [dha. pa. 252], sudassananagaraṃ, mahāsudassano nāma rājā [dī. ni. 2.242].

Dasādese-catusaccaddaso nātho [vibha. aṭṭha. suttantabhājanīyavaṇṇanā], duddaso dhammo [mahāva. 7; dī. ni. 2.64], attano pana duddasaṃ [dha. pa. 252], so ve bhikkhu dhammadasoti vuccati [gavesitabbaṃ]. Passa dhammaṃ durājānaṃ, sammuḷhettha aviddasū. Daṭṭhabbaṃ, daṭṭhā, daṭṭhunti.

Iminā suttena disassa sabbavibhattīsu yathārahaṃ passa, dassa, dakkhādesā honti, ā, īādīsu dasa, dādesā honti, ‘‘dissati, dissantī’’ti rūpāni pana yassa pubbarūpattena idha kamme sijjhanti, divādigaṇe kattari sijjhanti. Mahāvuttinā addassa, dissādesāpi honti. Atrimā pāḷī-yaṃ vāsavaṃ addassāmaṃ [jā. 1.6.112; ‘addasāma’], ye mayaṃ bhagavantaṃ addassāma [gavesitabbaṃ], api me mātaraṃ adassatha [ma. ni. 2.356], dissanti bālā abyattā [mahāva. 82], mayi ime dhammā sandissanti, ahañca imesu dhammesu sandissāmi [ma. ni. 3.253], nimittāni padissanti, tāni ajja padissareti [bu. vaṃ. 2.82], tasmā tyādīsupi ‘‘adassati, adassanti, adassasi, adassatha, adassāmi, addassāmā’’ti yujjanti.

Kārite ṇimhi dassādeso, dasseti, dassayati, nidasseti, nidassayati, sandasseti, sandassayati.

Kamme-dassīyati, dassīyanti, nidassīyati, nidassīyanti, sandassīyati, sandassīyanti, dakkhati, dakkhanti.

Kamme-dakkhīyati, dakkhīyanti.

‘Gamayamisāsadisānaṃ cchaṅa’ iti cchādese- dicchati, dicchanti iccādi.

Passati, passanti, dakkhati, dakkhanti, passīyati, passīyanti, dakkhīyati, dakkhīyanti.

Yassa pubbarūpatte-dissati, dissanti, dissate, dissante, uddissate, uddissante, niddissate, niddissante, apadissate, apadissante.

Kārite-passāpeti, passāpayati, dakkhāpeti, dakkhāpayati.

Kamme-passāpīyati, dassīyati, nidassīyati, sandassīyati, dakkhāpīyati.

Passatu, passantu, dakkhatu, dakkhantu, passeyya, passeyyuṃ, dakkheyya, dakkheyyuṃ.

Eyyāmassa emu ca antassa u ca honti. ‘‘Kattha passemu khattiyaṃ [jā. 2.2.1947], dakkhemu te nivesana’’nti [jā. 1.15.254 (…nivesanāni)] pāḷi. Passeyyāma, passeyyāmu, dakkheyyāma, dakkheyyāmu.

Āādimhi-apassā, adakkhā.

Dasa, dādesesu dakārassa dvittaṃ, addasā kho bhagavā [mahāva. 9; dī. ni. 2.69; saṃ. ni. 1.159], addasā kho āyasmā ānando [ma. ni. 1.364].

Rassatte-tamaddasa mahābrahmā, nisinnaṃ samhi vesmani [jā. 1.16.148]. Te addasū. Rassatte-addasu, āmantayassu vo putte, mā te mātaramaddasu [jātake ‘‘āmantayassu te putte, mā te mātara maddasuṃ’’].

Dādese-so addā.

Rassatte-adda. Yāyamāno mahārājā, addā sīdantare nage [jā. 2.22.2105]. Yo dukkhaṃ sukhato adda, dukkhamaddakkhi sallato [dī. ni. 2.368].

Īādimhi-apassi, passi, apassī, passī, apassiṃsu, passiṃsu, apassi, passi, apassittha, passittha, apassiṃ, passiṃ, apassimhā, passimhā.

Dassādese-addassi, addassuṃ, addassiṃsu, addassaṃsu, addassi, addassittha, addassiṃ, addassimhā.

Dakkhādese-adakkhi, dakkhi iccādi.

Dasādese gāthāsu-addasi, addasuṃ, addasiṃsu, addasaṃsu.

Parachakke-addasā, addasū, ahaṃ addasaṃ, mayaṃ addassimhe. Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi [jā. 1.8.39].

Kvaci sāgame ākārāgamo, so addasāsi, te addasāsuṃ, ahaṃ addasāsiṃ, mayaṃ adasāsimha. Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ [theragā. 287]. Athaddasāsiṃ sambuddhaṃ, satthāramakutobhayaṃ [theragā. 912].

Mahāvuttinā iṃssa imhi hoti, pathe addasāsimhi bhojaputte [jā. 2.17.146].

Ssatyādimhi-passissati, passissanti.

Dakkhādese‘dakkha sakkha hehi’iccādinā ssassalopo, dakkhati, dakkhanti, dakkhiti, dakkhinti, dakkhissati, dakkhissanti.

Ssādimhi-apassissā, adakkhissā iccādi.

Mara-pāṇacāge, marati, maranti.

‘Jaramarānamiyaṅa’iti iyādeso, miyati, miyanti, amhaṃ daharā na miyyare [jā. 1.10.97].

Kārite ‘assā ṇānubandhe’ti āvuddhi, māreti, mārenti, mārayati, mārayanti, mārāpeti, mārāpenti, mārāpayati, mārāpayanti.

Yamu-uparame, yamati, yamanti. Pare ca na vijānanti, mayamettha yamāmase. Ettha ca ‘yamāmase’ti viramāmase, maraṇaṃ gacchāmaseti attho.

Saṃpubbo saṃyame, saṃyamati, saṃyamanti.

Niggahītassa ñādese-saññamati, saññamanti.

Nipubbo niyame, niyamati, niyamanti.

‘Gamayamisāsadisānaṃ vā cchaṅa’iti massa cchādeso, niyacchati, niyacchanti.

Kamme-niyamīyati, niyamīyanti.

Pubbarūpe-niyammati, niyammanti.

Kārite-niyāmeti, niyāmayati.

Ṇāpimhi na vuddhi, niyamāpeti, niyamāpayati, vavatthapetīti attho.

Ruda-assuvimocane, rodati, rodanti.

Ssatyādimhi-‘labhavasachidagamabhidānaṃ cchaṅa’iti ssena saha dassa cchādeso, sā nūna kapaṇā ammā, cirarattāya rucchati [jā. 2.22.2136]. Koñjī samuddatīreva, kapaṇā nūna rucchati [jā. 2.21.113]. Sā nūna kapaṇā ammā, ciraṃ rucchati assame [jā. 2.22.2138], kaṃ nva’jja chātā tasitā, uparucchanti dārakā [jā. 2.22.2153]. Rodissati, rodissanti, rucchati, rucchanti.

Ssādīsu-arucchā, arucchaṃsu, arodissā, arodissaṃsu.

Ruha-pāpuṇane, ruhati, ruhanti, āruhati, āruhanti, ārohati, ārohanti, abhiruhati, abhiruhanti, oruhati, oruhanti, orohati, orohanti.

Kamme-ārohīyati.

‘Hassa vipallāso’ti ha, yānaṃ vipariyāyo, āruyhati, oruyhati.

Īādimhi-ruhi, āruhi, oruhi.

‘Kusaruhissa cchī’ti suttaṃ, abhirucchi, abhiruhi vā.

Labha-lābhe, labhati, labhanti.

Yassa pubbarūpatte ‘catutthadutiyesvesaṃ tatiyapaṭhamā’ti saṃyogādissa catutthassa tatiyattaṃ, labbhati, labbhanti, labbhare.

Īādimhi-alabhi, alabhiṃsu.

651. Labhā iṃīnaṃ thaṃthā vā [ka. 497; rū. 477; nī. 1013].

Labhamhā paresaṃ iṃ, īnaṃ kamena thaṃ, thā honti vā, dhātvantassa pararūpattaṃ, saṃyogādissa dutiyassa paṭhamattaṃ.

Ahaṃ alatthaṃ, alabhiṃ vā, so alattha, alabhi vā.

Mahāvuttinā uṃssa thuṃ, thaṃsu honti, mhāssa ca thamhā, thuṃmhā honti, te bhagavato santike pabbajjañca upasampadañca alatthuṃ [dī. ni. 2.77], satiṃ paccalatthuṃ, viparītasaññaṃ paccalatthuṃ, te satiṃ paccalatthaṃsu, agamamhā kho tava gehaṃ, tattha neva dānaṃ alatthamhā [ma. ni. 2.300 (thokaṃ visadisaṃ)], akkosameva alatthamhā, mayañca alatthamhā savanāya, alatthumhā vā. Dhātvantassa ccho ca. Tadāhaṃ pāpikaṃ diṭṭhiṃ, paṭilacchiṃ ayoniso [jā. 1.16.204].

Ssatyādimhi-‘labhavasa chida gama bhida rudānaṃ cchaṅa’iti suttena ssena saha dhātvantassa cchādeso, lacchati, labhissati, lacchanti, labhissanti, lacchasi, labhissasi, lacchatha, labhissatha, lacchāmi, labhissāmi, lacchāma, labhissāma. Lacchāma putte jīvantā, arogā ca bhavāmase [jā. 2.22.2260].

Ssādimhi-alacchā, alabhissā, alacchaṃsu, alabhissaṃsu.

Vaca-viyattiyaṃ vācāyaṃ, vacati, vacanti.

Kamme-vacīyati, vacīyanti.

Yassa pubbarūpatte ‘assū’ti suttena ādimhi akārassa uttaṃ, vuccati, vuccanti, vuccare, vuccate, vuccante, vuccare.

Kārite-vāceti, vācenti, vācayati, vācayanti, vācāpeti, vācāpenti, vācāpayati, vācāpayanti.

Īādimhi-avaci, vaci.

Mahāvuttinā ākārena saha sāgamo, avacāsi, vacāsi, avacuṃ, vacuṃ, avaciṃsu, vaciṃsu, tvaṃ avaco, avaca, avaci, avacāsi, avacittha, avacittho, tumhe avacittha.

‘Mhāthānamuña’iti suttaṃ, tumhe avacuttha, vacuttha, ahaṃ avaciṃ, vaciṃ, avacāsiṃ, vacāsiṃ, mayaṃ avacimhā, vacimhā, avacimha, vacimha vā, mayaṃ avacumhā, vacumhā, so avacā, vacā.

Rassatte-avaca, avacittha, vacittha vā, ahaṃ avacaṃ, avaca, vaca vā, mayaṃ avacimhe, vacimhe.

652. Īādo vacassoma [ka. 477; rū. 479; nī. 958; caṃ. 6.2.69; pā. 7.4.20].

Īādīsu vacassa mānubandho o hoti.

So avoci, te avocuṃ, avociṃsu, tvaṃ avoci, tumhe avocuttha, ahaṃ avociṃ, mayaṃ avocumhā, so avoca, rasso, bhagavā etadavoca [udā. 20].

Ssatyādimhi –

653. Vacabhujamucavisānaṃ kkhaṅa [ka. 481; rū. 524; nī. 963; ‘bhuja muca vaca visānaṃ kkhaṅa (bahūsu)].

Ssena saha vacādīnaṃ anto byañjano kkhaṅa hoti vā ssayuttāsu vibhattīsu.

Vakkhati, vacissati, vakkhanti, vakkhare, vacissanti, vacissare, vakkhasi, vakkhatha, vakkhāmi, vakkhāma, vakkhate, vakkhante, vakkhase, vakkhavhe, ahaṃ vakkhaṃ, vacissaṃ, mayaṃ vakkhāmhe, vacissāmhe.

‘Ssenā’ti adhikārena vinā dhātvantassa kkhādesopi labbhati, vakkhissati, vakkhissanti.

Ssādimhi-avakkhā, avacissā, avakkhaṃsu, avacissaṃsu.

Vada-viyattiyaṃ vācāyaṃ, vadati, vadanti, ovadati, ovadanti, vadasi, vadatha, vadāmi, vadāma.

Lassa ette-vadeti, vadenti, vadesi, vadetha, vademi, vadema.

Kamme-vadīyati, vadiyyati, ovadīyati, ovadiyyati.

Dassa cavaggatte yassa pubbarūpattaṃ, vajjati, vajjanti, ovajjati, ovajjanti.

Kārite-bheriṃ vādeti, vādenti, vādayati, vādayanti, guruṃ abhivādeti, abhivādenti, abhivādesi, abhivādetha, abhivādemi, abhivādema.

Mahāvuttinā assa ittaṃ, abhivādiyāmi, abhivādiyāma, abhivādayāmi, abhivādayāma vā, abhivandāmi, abhivandāmāti attho. Vandanto hi ‘‘sukhī hotū’’ti abhimaṅgalavacanaṃ vadāpeti nāma, tathāvacanañca vandanīyassa vattaṃ.

Ṇāpimhi na vuddhi, vadāpeti, vadāpayati.

‘Gamavadadānaṃ ghammavajjadajjā vā’ti vajjādeso, ‘ūlasse’ti lassa ettaṃ, vajjeti, vajjenti.

Kamme-vajjīyati, vajjīyanti.

Kārite-vajjāpeti, vajjāpayati.

Eyyādimhi-‘eyyeyyāseyyaṃnaṃṭe’iti eyyādīnaṃ ekavacanānaṃ ettaṃ, vade, vadeyya, vajje, vajjeyya, vadeyyuṃ, vajjeyyuṃ.

Vajjādese mahāvuttinā eyyassa āttaṃ, eyyumādīnaṃ eyyasaddassa lopo, so vajjā, te vajjuṃ.

Eyyādīnaṃ yyāsaddassa lopo vā, tvaṃ vajjāsi, vajjesi, tumhe vajjātha, vajjetha, ahaṃ vajjāmi, vajjemi, mayaṃ vajjāma, vajjema, ahaṃ vajjaṃ, mayaṃ vajjāmhe, vajjeyyāmhe.

Atrimā pāḷī-vajjuṃ vā te na vā vajjuṃ, natthi nāsāya rūhanā [jā. 1.3.33], ammaṃ ārogyaṃ vajjāsi, tvañca tāta sukhī bhava [jā. 2.22.2148], ammaṃ ārogyaṃ vajjātha, ayaṃ no neti brāhmaṇo [jā. 2.22.2174] iccādi.

Hiyyattaniyaṃ-so avadā, vadā, avajjā, vajjā, te avadū, vadū, avajjū, vajjū.

Ajjattaniyaṃ-so avadi, vadi, avajji, vajji, te avaduṃ, vaduṃ, avajjuṃ, vajjuṃ, avadiṃsu, vadiṃsu, avajjiṃsu, vajjiṃsu.

Ssatyādimhi-vadissati, vajjissati.

Ssādimhi-avadissā, avajjissā iccādi.

Vida-ñāṇe, vidati.

‘Yuvaṇṇānamiyaṅauvaṅa sare’ti saramhi iyādeso, te vidiyanti.

Kārite-nivedeti, paṭivedeti, nivedayati, paṭivedayati, paṭivedayāmi vo bhikkhave [ma. ni. 1.416], jānāpemīti attho. Vedayāmahaṃ bhante, vedayatīti maṃ saṅgho dhāretūti [cūḷava. aṭṭha. 102] jānāpemi, pākaṭaṃ karomīti vā attho.

‘‘Vediyāmahaṃ bhante, vediyatīti maṃ saṅgho dhāretū’’tipi [cūḷava. aṭṭha. 102] pāṭho, tattha apaccaye pare iyādeso yujjati.

Eyyādimhi-videyya, vidiyeyya, videyyuṃ, vidiyeyyuṃ.

Īādimhi-paccayānaṃ khayaṃ avedi, te viduṃ, vidiṃsu.

Kārite-nivedesi, nivedayi, paṭivedesi, paṭivedayi, nivedayuṃ, nivedayiṃsu, paṭivedayuṃ, paṭivedayiṃsu.

Ssatyādimhi-vidissati, vedissati, parisuddhāti vedissāmi [mahāva. 134] iccādi.

Vasa-nivāse, vasati, vasanti, nivasati, nivasanti.

Kamme-adhi, āpubbo, tena gāmo adhivasīyati, āvasīyati, ajjhāvasīyati.

‘Assū’ti suttena akārassa uttaṃ, vussati, vussanti, vussare, ‘‘bhagavati brahmacariyaṃ vussatī’’ti [ma. ni. 1.257] pāḷi.

Kārite-vāseti, adhivāseti, vāsayati, adhivāsayati.

Ṇāpimhi vuddhi natthi, vasāpeti, vasāpayati.

Īādimhi-avasi, vasi, avasuṃ, vasuṃ, avasiṃsu, vasiṃsu.

Ssatyādīsu-‘labha vasa chida gama bhida rudānaṃ cchaṅa’iti ssena saha dhātvantassa cchādeso, vacchati, vasissati, vacchanti, vasissanti, āyasmato nissāya vacchāmi [mahāva. 77], na te vacchāmi santike [jā. 2.22.1933], avacchā, avasissā, avacchaṃsu, avasissaṃsu.

Visa-pavisane, pavisati, pavisanti.

Kamme-pavisīyati, pavisīyanti, pavisīyate, pavisīyante.

Yassa pubbarūpatte-pavissati, pavissanti, pavissare, pavissate, pavissante, pavissare.

Kārite-paveseti, pavesayati.

Kamme-pavesīyati, pavesīyanti.

Īādimhi upasaggassa dīgho vā, pāvisi.

Mahāvuttinā dhātvantassa kkho hoti, pāvekkhi pathaviṃ cecco [jā. 1.19.98], so pāvekkhi kāsirājā [jā. 1.15.266], so tassa gehaṃ pāvekkhi [jā. 1.15.303], pāvisuṃ, pāvisiṃsu, pāvekkhiṃsu.

Ssatyādīsu ‘vaca bhuja muca visānaṃ kkhaṅa’iti ssena saha dhātvantassa kkho, pavekkhati, pavisissati, pavekkhanti, pavisissanti, esa bhiyyo pavekkhāmi, vammikaṃ sataporisaṃ [jā. 1.4.100], pāvekkhā, pavisissā, pāvekkhaṃsu, pavisissaṃsu.

Sada-saṃsīdane, ‘jarasadānamīma vā’tiādisaramhā īmaāgamo hoti vā, sīdati, sīdanti, lābūni sīdanti, silā plavanti [jā. 1.1.77], saṃsīdati, visīdati, osīdati, avasīdati.

Nipubbo nisajjāyaṃ, nisīdati, nisīdanti.

Papubbo pasāde, pasīdati, pasīdanti.

Kāritepi na vuddhi ādesantarattā, sīdeti, sīdayati, saṃsīdeti, saṃsīdayati, osīdeti, osīdayati, osīdāpeti, osīdāpayati, nisīdāpeti, nisīdāpayati.

Papubbamhi īma na hoti, pitā puttaṃ buddhe pasādeti, pasādayati, pasādenti, pasādayanti.

Kamme-pasādīyati, pasādīyanti.

Hana-hiṃsā, gatīsu, hanati, hananti.

‘Kvaci vikaraṇāna’nti suttena lavikaraṇassa lope hanti, phalaṃ ve kadaliṃ hanti, sakkāro kāpurisaṃ hanti [cūḷava. 335], hanti kuddho puthujjano [a. ni. 7.64].

Mahāvuttinā kvaci dhātvantalopo, vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ [jā. 2.22.2370], luddakā migaṃ hanti, kevaṭṭā macchaṃ hanti.

Kamme-hanīyati, hanīyanti.

Dhātvantassa cavaggatte yassa pubbarūpattaṃ, haññati, haññanti.

Kārite –

654. Hanassa ghāto ṇānubandhe [ka. 591; rū. 544; nī. 1195].

Hanassa ghāto hoti ṇānubandhe paccaye.

Ghāteti, ghātayati, ghātāpeti, ghātāpayati.

Kamme-ghātīyati, ghātāpīyati.

Īādimhi-ahani, hani, ahaniṃsu, haniṃsu.

Kamme-ahaññi, haññi, ahaññiṃsu, haññiṃsu.

Ssatyādimhi –

655. Hanā jekhā [ka. 481; rū. 524; nī. 967, 969? ‘…chakhā’ (bahūsu) ‘chekhā’ (katthaci)].

Hanamhā parassa ssakārassa je, khādesā honti vā, mahāvuttinā dhātvantassa pararūpattaṃ.

Hajjeti, hanissati, hajjenti, hajjesi, hajjetha, hajjemi, hanissāmi, hajjema, hanissāma.

Khādese mahāvuttinā dhātvantassa vaggantattaṃ, paṭihaṅkhati, paṭihanissati, paṭihaṅkhanti, paṭihaṅkhasi, paṭihaṅkhāmi, paṭihaṅkhāma, paṭihanissāma.

Hara-haraṇe, harati, haranti.

Kamme-harīyati, harīyanti.

Kārite-hāreti, hārayati.

Ṇāpimhi na vuddhi, harāpeti, harāpayati.

Kamme-hārīyati, harāpīyati.

Ā, īādīsu –

656. Āīādīsu harassā.

Āādīsu īādīsu ca harassa rakārassa ā hoti vā, so ahā, aharā.

Īādimhi-so ahāsi, ajini maṃ ahāsi me [dha. pa. 3-4], attānaṃ upasaṃhāsi, āsanaṃ abhihāsi, sāsane vihāsi, vihāsi purisuttamo [gavesitabbaṃ], dhammaṃ payirudāhāsi, ahari, hari, vihāsuṃ, āhiṃsu, vihiṃsu vā, ‘‘mā me tato mūlaphalaṃ āhaṃsū’’ti [jā. 2.18.22] pāḷi, ahāsuṃ, aharuṃ, haruṃ, ahariṃsu, hariṃsu, tvaṃ ahāsi, ahari, tumhe ahāsittha, aharittha, ahaṃ ahāsiṃ, ahariṃ, vihāsiṃ sāsane rato [apa. thera 1.2.84], mayaṃ ahāsimhā, aharimhā.

Parachakke assa tthattaṃ, so ahāsittha, aharittha.

Ssatyādīsu

657. Harassa cāhaṅa sse [‘yāssa cāhaṅa ssena’ (bahūsu)].

Ssakāravatīsu vibhattīsu ssena saha harassa ca karassa ca rakārassa āhaṅa hoti vā.

Iu āgame-hāhiti, khārikājañca hāhiti [jā. 2.22.1759]. Hāhati vā, harissati, hāhinti, hāhanti, harissanti, hāhasi, sukhaṃ bhikkhu vihāhisi [dha. pa. 379]. Hāhatha, hāhāmi, hāhāma, harissāma.

Mahāvuttinā harassa dhātvantassa lopo ca, ‘‘yo imasmiṃ dhammavinaye appamatto vihassati [saṃ. ni. 1.185], purakkhatvā vihassāma [therīgā. 121], ahaṃ udakamāhissa’’nti [jā. 2.22.1931] pāḷī.

Ssādimhi-ahāhā, aharissā, ahāhaṃsu, aharissaṃsu.

Āpubba sīsa-patthanāyaṃ, āsīsati, āsīsanti, paccāsīsati, paccāsīsanti.

658. Ādismā sarā [caṃ. 5.1.3; pā. 6.1.2].

Ādibhūtā saramhā paraṃ paṭhamasaddarūpaṃ ekassaraṃ dverūpaṃ hoti, iminā sarapubbānaṃ dhātupadānaṃ padadvitte āsīsa, sīsa iti rūpadvayaṃ bhavati.

659. Loponādibyañjanassa [caṃ. 6.2.112; pā. 7.4.60].

Dvitte anādibhūtassa ekassa byañjanassa lopo hotīti purime sīsarūpe sakāralopo.

Āsīsīsati, āsīsīsanti iccādi.

Tathā ‘parokkhāyañcā’ti sutte casaddena kamādīnaṃ dhātupadānaṃ padadvitte kate ‘loponādibyañjanassā’ti purime padarūpe anādibyañjanalopo, ‘kavaggahānaṃ cavaggajā’ti sesassa kavaggassa cavaggattaṃ, ‘niggahītañcā’ti niggahītāgamo, caṅkamati, caṅkamanti, caṅkamatu, caṅkamantu, caṅkameyya, caṅkameyyuṃ iccādi.

Kuca-saṅkocane, caṅkocati, caṅkocanti.

Cala-calane, cañcalati, cañcalanti.

Mahāvuttinā niggahītassa pararūpatte jara-bhijjane, jajjarati jajjaranti.

Daḷa-dittiyaṃ, daddallati, daddallanti.

Muha-vecitte, momuhati, momuhanti, mahāvuttinā ussa ottaṃ.

Tathā ru-sadde, roruvati, roruvanti.

Lupa-giddhe, loluppati, loluppanti iccādi.

Padadvittaṃ nāma padatthānaṃ atisayatādīpanatthaṃ, vicchāyaṃ pana ponopuñña, sambhamādīsu ca dvitte anādibyañjanalopo natthi, gāmo gāmo ramaṇīyo. Tathā kvaci atisayadīpanepi, rūparūpaṃ, dukkhadukkhaṃ, ajjhattajjhattaṃ, devadevo, munimuni, rājarājā, brahmabrahmā, varavaro, aggaaggo, jeṭṭhajeṭṭho, seṭṭhaseṭṭho, pasatthapasattho, uggatauggato, ukkaṭṭhukkaṭṭho, omakomako, dubbaladubbalo, abalaabalo, mahantamahanto iccādi.

Bhūvādigaṇo niṭṭhito.

Rudhādigaṇa

Atha rudhādigaṇo vuccate.

‘Kattarī’ti padaṃ vattate, tañca bahulādhikārā vikaraṇānaṃ kattari nibandhaṃ bhāva, kammesu anibandhaṃ vikappena pavattiṃ dīpeti, tasmā bhāva, kammesu ca kāritarūpesu ca vikaraṇānaṃ pavatti veditabbā hotīti.

Chida, bhida, bhuja, muca, yuja, rica, rudha, lipa, vida, sica, subha.

660. Mañca rudhādīnaṃ [ka. 446; rū. 509; nī. 926; caṃ. 1.1.93; pā. 3.1.78].

Rudhādīhi kriyatthehi kattari lo hoti, tesañca rudhādīnaṃ pubbantasaramhā paraṃ niggahītaṃ āgacchati, mānubandho pubbantadīpanattho, akāro uccāraṇattho, casaddena rudha, subhādīhi i, ī, e, opaccaye saṅgaṇhāti, niggahītassa vaggantattaṃ.

Rundhati.

Chida-dvidhākaraṇe, chindati, chindanti.

Kamme kyo, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti yamhi dhātvantassa cavaggattaṃ, ‘vaggalasehi te’ti yassa pubbarūpattaṃ. Chijjati, chijjanti.

‘Garupubbā rassā re ntentīna’nti catunnaṃ nte, ntīnaṃ rettaṃ, chindate, chijjate, chijjante, chijjare.

Iminā niggahītāgamo, chindīyati, chindīyanti, chindīyate, chindīyante.

Kārite-chedeti, chedayati, chedāpeti, chedāpayati, chindeti, chindayati, chindāpeti, chindāpayati.

Īādimhi-acchindi, chindi, acchinduṃ, chinduṃ, acchindiṃsu, chindiṃsu.

Mahāvuttinā dhātvantassa ccho pubbassa dvittañca, acchecchi taṇhaṃ, vivattayi saṃyojanaṃ [itivu. 53], ‘‘acchejjī’’tipi divādipāṭho dissati, acchecchuṃ vata bho rukkhaṃ [jā. 2.22.1788].

Kamme-acchijji, chijji, acchindiyi, chindiyi.

Kārite-chedesi, kaṇṇanāsañca chedayi [jā. 1.4.49], chindesi, chindayi.

Ssatyādimhi-‘labhavasachidagamabhidarudānaṃ cchaṅa’iti ssena saha dhātvantassa ccho, checchati, chindissati, checchanti, chindissanti, checchasi, checchata, checchāmi, checchāma, chindissāma.

Ssādimhi-acchecchā, acchindissā, acchecchaṃsu, acchindissaṃsu.

Bhida-vidāraṇe, bhindati, bhindanti.

Kamme-bhijjati, bhijjanti, bhijjare, bhindiyati, bhindiyanti.

Kārite-bhikkhū bhikkhūhi bhedeti [mahāva. 107], bhedayati, bhedāpeti, bhedāpayati, bhindeti, bhindayati, bhindāpeti, bhindāpayati.

Kamme-bhedīyati, bhedāpīyati.

Īādimhi-abhindi, bhindi, abhinduṃ, bhinduṃ, abhindiṃsu, bhindiṃsu.

Kamme-abhijji, bhijji, abhindiyi, bhindiyi.

Kārite-abhedesi, bhedesi, abhedayi, bhedayi, bhedāpesi, bhedāpayi.

Ssatyādimhi-‘labhavasa…’iccādinā ssena saha dassa ccho, bhecchati, bhindissati, bhecchanti, bhindissanti, bhecchasi, bhecchatha, bhecchāmi, bhecchāma, bhindissāma, ‘‘taṃ te paññāya bhecchāmī’’ti [su. ni. 445] pāḷi.

Ssādimhi-acchecchā, acchindissāiccādi.

Bhuja-pālana, byavaharaṇesu, bhuñjati, bhuñjanti.

Kamme-bhujjati, bhujjanti.

Kārite-bhojeti, bhojayati, bhojāpeti, bhojāpayati.

Kamme-bhojīyati, bhojāpīyati.

Ssatyādimhi-‘vacabhujamucavisānaṃ kkhaṅa’iti ssena saha dhātvantassa kkho, ādivuddhi, bhokkhati, bhuñjissati, bhokkhanti, bhokkhasi, bhokkhatha, bhokkhāmi, bhokkhāma, bhuñjissāma.

Ssādimhi-abhokkhā, abhuñjissā, abhokkhaṃsu, abhuñjissaṃsu iccādi.

Muca-mocane, muñcati, muñcanti, muñcare.

Kamme-muccati, muccanti, muñcīyati, muñcīyanti.

Kārite-mocāpeti, mocāpayati.

Īādimhi-amuñci, muñci, amuñciṃsu, muñciṃsu.

Kārite-amocesi, mocesi, amocayi, mocayi, amocesuṃ, mocesuṃ, amocayuṃ, mocayuṃ, amociṃsu, mociṃsu, amocayiṃsu, mocayiṃsu.

Ssatyādimhi-ssena saha cassa kkho, mokkhati, muñcissati, mokkhanti mārabandhanā [dha. pa. 37]. Na me samaṇa mokkhasi [saṃ. ni. 1.140]. Mokkhatha, mokkhāmi, mokkhāma, muñcissāma.

Ssādimhi-amokkhā, mokkhā, amuñcissā, muñcissā, amokkhaṃsu, mokkhaṃsu, amuñcissaṃsu, muñcissaṃsu.

Yuja-yoge, yuñjati buddhasāsane, ārabhatīti attho, yuñjanti, pamādamanuyuñjanti, bālā dummedhino janā [dha. pa. 26]. Yuñjasi, yuñjatha buddhasāsane [saṃ. ni. 1.185]. Yuñjāmi, yuñjāma.

Kamme-yuñjīyati, yuñjīyanti.

Kārite-yojeti, payojeti, niyojeti, uyyojeti, yojayati, payojayati, niyojayati, uyyojayati.

Kamme-yojīyati, payojīyati, niyojīyati, uyyojīyati.

Rudha-āvaraṇe, rundhati, rundhiti, rundhīti, rundheti, rundhoti, rundhanti, orundhati, avarundhati, rundhāpeti, rundhāpayati, avarodheti, avarodhayati, uparodheti, uparodhayati, rodhāpeti, rodhāpayati.

Kamme-avarodhīyati iccādi.

Lipa-limpane, limpati, limpanti.

Kamme-limpīyati.

Kārite-limpeti, limpayati, limpāpeti, limpāpayati, lepeti, lepayati, lepāpeti, lepāpayati iccādi.

Vida-paṭilābhe, vindati, vindanti.

Kamme-vindīyati, vindīyanti.

Kārite-vindeti, vindayati, vindāpeti, vindāpayahi.

Īādimhi-avindi, vindi, udaṅgaṇe tattha papaṃ avinduṃ [jā. 1.1.2], avindiṃsu, vindiṃsu iccādi.

Sica-secane, siñcati, siñcanti.

Kamme-siñcīyati, siñcīyanti.

Kārite-siñceti, siñcayati, siñcāpeti, siñcāpayati, siñceyya vā siñcāpeyya vā [pāci. 140] iccādi.

Subha-sampahāre, yo no gāvova sumbhati [jā. 2.22.2132]. Sumbhanti, sumbhasi, sumbhatha, bhūmiṃ sumbhāmi vegasā [jā. 1.5.51], sumbhāma, sumbhiti, sumbhīti, sumbheti, sumbhoti iccādi.

Gahadhātupi idha saṅgahitā. Gaha-upādāne. ‘Mañca rudhādīna’nti niggahītena saha lapaccayo.

661. Ṇo niggahītassa [ka. 490; rū. 518; nī. 982].

Gahadhātumhi āgatassa niggahītassa ṇo hoti. Mahāvuttinā vikappena lassa dīgho.

Gaṇhāti, gaṇhati vā, gaṇhanti, gaṇhasi, gaṇhatha, gaṇhāmi, gaṇhāma.

Kamme-gaṇhīyati, gaṇhīyanti.

‘Hassa vipallāso’ti ha, yānaṃ vipariyāyo, gayhati, gayhanti, gayhare.

Kārite-gāheti, gāhayati, gāhāpeti, gāhāpayati iccādi.

662. Gahassa gheppo [ka. 489; rū. 519; nī. 901].

Nta, māna, tyādīsu gahassa gheppādeso hoti vā.

Gheppati, gheppanti.

Kamme-gheppīyati, gheppīyanti.

Īādimhi-agaṇhi, gaṇhi.

Mahāvuttinā niggahītalopo, iuāgamassa ettaṃ, aggahesi, paṭiggahesi, anuggahesi, aggaṇhiṃsu, gaṇhiṃsu. Aggahesuṃ, paṭiggahesuṃ, anuggahesuṃ.

Ssatyādimhi-gaṇhissati, gahessati, gaṇhissanti, gahessanti iccādi.

Rudhādigaṇo niṭṭhito.

Divādigaṇa

Atha divādigaṇo vuccate.

Idha dhātūnaṃ kamo antakkharavasena vattabbo sabbaso sadisarūpattā.

Muca, vica, yuja, luja, vija, gada, pada, mada, vida, idha, kudha, gidha, budha, yudha, vidha, sidha, sudha mana, hana, kupa, dīpa, lupa, vapa, supa, divu, sivu, tasa, tusa, disa, dusa, sisa, susa, daha, naha, muha.

663. Divādīhi yaka [ka. 447; rū. 510; nī. 928; caṃ. 1.1.87; pā. 3.1.69].

Divādīhi kriyatthehi kattari kānubandho yapaccayo hoti.

Dibbati.

Muca-muttiyaṃ, yassa pubbarūpattaṃ, muccati, vimuccati. Akammakattā suddhakammarūpaṃ na labbhati.

Kārite-moceti, mocayati, mocāpeti, mocāpayati.

Kamme-mocīyati, mocāpīyati, muccatu, dukkhā muccantu.

Ssatyādimhi dhātvantassa kkho, mokkhati, mokkhanti.

Vica-viveke, viviccati, viviccanti.

Kārite-viveceti, vivecayati, vivecāpeti, vivecāpayati.

Kamme-vivecīyati, vivecāpīyati iccādi.

Yuja-yuttiyaṃ, yujjati, yujjanti.

Luja-vināse, lujjati, lujjanti.

Vija-bhaya, calanesu, saṃvijjati, saṃvijjanti.

Kārite-saṃvejeti, saṃvejayati, saṃvejenti, saṃvejayanti iccādi.

Gada-gajjane, megho gajjati, gajjanti.

Pada-gatimhi, uppajjati, uppajjanti, nipajjati, vipajjati, sampajjati, āpajjati, samāpajjati, paṭipajjati.

Kamme-tena āpatti āpajjati, jhānaṃ samāpajjati, maggo paṭipajjati.

Kyamhi parepi yaka hoti, tena āpatti āpajjīyati. Jhānaṃ samāpajjīyati, maggo paṭipajjīyati.

Kārite-uppādeti, uppādayati, nipphādeti, nipphādayati. Sampādeti, sampādayati, āpādeti, āpādayati, paṭipādeti, paṭipādayati, paṭipajjāpeti, paṭipajjāpayati.

Kamme-uppādīyati, nipphādīyati, sampādīyati, āpādīyati, paṭipādīyati.

Uppajjatu, uppajjantu, uppajjeyya, uppajjeyyuṃ, kinti nu kho saddhivihārikassa patto uppajjiyetha, cīvaraṃ uppajjiyetha, parikkhāro uppajjiyethāti [mahāva. 67] imāni pana kattu, kammarūpāni.

Īādimhi-uppajji, nipajji, vipajji, sampajji, āpajji, samāpajji, paṭipajji.

664. Kvaci vikaraṇānaṃ [ka. 517; rū. 488; nī. 1105].

Vikaraṇānaṃ kvaci lopo hoti.

Cakkhuṃ udapādi, ñāṇaṃ udapādi, vijjā udapādi, āloko udapādi [saṃ. ni. 5.1081] iccādi, uppajjiṃsu, nipajjiṃsu.

Mada-ummāde, majjati, majjanti.

Vida-sattāyaṃ, vijjati, saṃvijjati.

Idha-samiddhiyaṃ, ijjhati, samijjhati.

Kudha-kope, kujjhati, kujjhanti.

Budha-avagamane, bujjhati, sambujjhati.

Paṭipubbo niddakkhaye vikasane ca, paṭibujjhati.

Kamme-tena dhammo bujjhati, dhammā bujjhanti, bujjhare, bujjhīyati, bujjhīyanti.

Kārite-bodheti, bodhayati, bodhāpeti, bodhāpayati, bujjhāpeti, bujjhāpayati.

Yudha-sampahāre, mallo mallena saddhiṃ yujjhati, dve senā yujjhanti, dve meṇḍā yujjhanti, dve usabhā yujjhanti, dve hatthino yujjhanti, dve kukkuṭā yujjhanti.

Kamme-yujjhīyati, yujjhīyanti.

Kārite-yodheti, yodhayati, yujjhāpeti, yujjhāpayati, ‘‘yodhetha māraṃ paññāvudhenā’’ti [dha. pa. 40] pāḷi.

Vidha-tāḷane, sarena migaṃ vijjhati, dhammaṃ paṭivijjhati, paṭivijjhanti.

Kamme kattusadisampi rūpaṃ hoti, tena dhammo paṭivijjhati, dhammā paṭivijjhanti, paṭivijjhīyati, paṭivijjhīyanti.

Kārite-vedheti, vedhayati, paṭivedheti, paṭivedhayati, iccādi.

Sidha-saṃsiddhiyaṃ, sijjhati, sijjhanti, sijjhare.

Kārite mahāvuttinā issa āttaṃ, sādheti, sādhayati, sādhenti, sādhayanti.

Kamme-sādhīyati, sādhīyanti iccādi.

Sudha-suddhiyaṃ, sujjhati, sujjhanti, visujjhati, parisujjhati.

Kārite-sodheti, sodhayati.

Mana-maññanāyaṃ, maññati, avamaññati, atimaññati, maññanti, avamaññanti, atimaññanti iccādi.

Hana-vighāta, saṅghātesu, haññati, vihaññati, haññanti, vihaññanti iccādi.

Kupa-kope, paro parassa kuppati, kucchivāto kuppati, rogo kuppati, paṭikuppati, tejodhātu pakuppati [ma. ni. 1.305].

Kārite-kopeti, kopayati iccādi.

Dīpa-dittiyaṃ, dippati, dippanti, pure adhammo dippati [cūḷava. 437].

Kamme-dīpīyati, dīpīyanti.

Kārite garupantattā na vuddhi, dīpeti, dīpayati, dīpenti, dīpayanti iccādi.

Lupa-adassane, luppati, luppanti.

Kārite-lopeti, lopayati iccādi.

Vapa-bījanikkhepe, vappati, vappanti iccādi.

Supa-suppane, suppati, suppanti.

Mahāvuttinā ādivuddhi, soppati, soppanti.

Samu-upasame nivāse ca, sammati, visammati, upasammati, vūpasammati, assame sammati, yattha sammati temiyo [jā. 2.22.73], sammanti. Kārite na vuddhi, sameti, vūpasameti iccādi.

Divu-kīḷāyaṃ vijigīsāyaṃ byavahāre thuti, kanti, gati, sattīsu ca, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti yamhi vassa battaṃ, ‘vaggalasehi te’ti yassa battaṃ, dibbati, dibbanti iccādi.

Sivu-saṃsibbane, sibbati, sibbanti, sibbeyya vā sibbāpeyya vā [pāci. 176] iccādi.

Tasa-santāse, tassati.

Mahāvuttinā tassa trattaṃ, utrassati, ubbijjatīti attho. Tassati, paritassati, pipāsatīti attho.

Kārite-tāseti, tāsayati iccādi.

Tusa-pītimhi, tussati, santussati.

Kammepi-tussati, santussati, tussīyati.

Kārite-toseti, tosayati iccādi.

Disa-paññāyane, dissati, padissati, sandissati. Dissanti bālā abyattā [mahāva. 76], nimittāni padissanti [bu. vaṃ. 2.82], ime dhammā mayi sandissanti, ahañca imesu dhammesu sandissāmi [ma. ni. 3.253 (thokaṃ visadisaṃ)].

Dusa-paṭighāte, dussati. Dosaneyyesu dussati. Padussati, dussanti, padussanti.

Kārite dīgho, dūseti, dūsayati.

Kamme-dūsīyati iccādi.

Sisa-asabbayoge, sissati, avasissati. Sarīrāni avasissanti.

Kārite-seseti, sesayati iccādi.

Susa-sussane, sussati. Aṭṭhi ca nhāru ca cammañca avasissatu, upasussatu me sarīre maṃsalohitaṃ [ma. ni. 2.184 (thokaṃ visadisaṃ)] iccādi.

Daha-dāhe, ha, yānaṃ vipariyāyo, dayhati, dayhanti, ekacitakamhi dayhare.

Kārite-dāheti, dāhayati iccādi.

Naha-bandhane, sannayhati, sannayhanti iccādi.

Muha-muyhane, muyhati, sammuyhati, sammuyhāmi, pamuyhāmi. Sabbā muyhanti me disā [jā. 2.22.2185].

Kārite-moheti, mohayati iccādi.

Divādigaṇo niṭṭhito.

Svādigaṇa

Atha svādigaṇo vuccate.

Gi, ci, mi, vu, su, hi, āpa, saka.

‘Kā’ti vattate.

665. Svādito kṇo [ka. 448; rū. 512; nī. 929; caṃ. 1.1.95; pā. 3.1.74; ‘svādīhi…’ (bahūsu)].

Svādīhi kriyatthehi paraṃ kānubandhā ṇā, ṇo iti dve paccayā honti.

666. Na te kānubandhanāgamesu.

Ivaṇṇu’vaṇṇānaṃ akārassa ca te e, o, ā na honti kānubandhanāgamesu paresūti vuddhipaṭisedho.

Suṇāti, suṇoti.

Gi-sadde, giṇāti, giṇoti, anugiṇāti, paṭigiṇāti.

Pubbassaralopo, anugiṇanti, paṭigiṇanti.

Ci-caye, mahāvuttinā ṇassa nattaṃ, vaḍḍhakī pākāraṃ cināti, cinoti, ācināti, ācinoti, apacināti, apacinoti, viddhaṃsetīti attho.

Pubbassaralopo, cinanti, ācinanti, apacinanti.

Kamme-cīyati, ācīyati, apacīyati, cinīyati, ācinīyati, apacinīyati.

Kārite-cayāpeti, cayāpayati, cināpeti, cināpayati iccādi.

Mi-pakkhepe, miṇāti, miṇoti, mināti, minoti vā.

Vu-saṃvaraṇe, saṃvuṇāti, saṃvuṇoti, āvuṇāti, āvuṇoti.

Su-savane, suṇāti, suṇoti, suṇanti, suṇāsi, suṇosi.

Rassatte-suṇasi nāga [mahāva. 126]. Suṇātha, suṇotha, suṇāmi, suṇomi, suṇāma, suṇoma.

Kamme ‘dīgho sarassā’ti kyamhi dīgho, sūyati, suyyati, sūyanti, suyyanti, suṇīyati, suṇīyanti.

Kārite-sāveti, anusāveti, sāvayati, anusāvayati, suṇāpeti, suṇāpayati.

Kamme-sāvīyati, anusāvīyati.

Suṇātu, suṇantu, suyyatu, suyyantu, sāvetu, sāventu, suṇe, suṇeyya, suṇeyyuṃ, sūyeyya, suyyeyya, sūyeyyuṃ, suyyeyuṃ, sāveyya, sāveyyuṃ.

Īādimhi-asuṇi, suṇi.

667. Tesu suto kṇokṇānaṃ roṭa [ka. 517; rū. 488; nī. 1105].

Tesu īādīsu ssakāravantesu ca vacanesu sudhātuto paresaṃ kṇo, kṇānaṃ roṭa hoti, rānubandho sabbādesadīpanattho. ‘Rānubandhentasarādissā’ti suttena ādisarassa lopo, dvittaṃ.

Assosi, assosuṃ, assosi, assosittha, assosiṃ, assosimhā, assosumhā, assosittha iccādi.

Ssatyādimhi-suṇissati, sossati, suṇissanti, sossanti, suṇissasi, sossasi, suṇissatha, sossatha, suṇissāmi, sossāmi, suṇissāma, sossāma. Evaṃ parachakke.

Ssādimhi-asuṇissā, asossā, asuṇissaṃsu, sossaṃsu iccādi.

Papubbo hi-pesane, pahiṇāti, pahiṇoti, pahiṇanti.

Īādimhi-dūtaṃ pahiṇi, pahiṇiṃsu, ‘kvaci vikaraṇāna’nti vikaraṇalopo, mahāvuttinā passa dīgho, dūtaṃ pāhesi [pārā. 297; mahāva. 198], pāhesuṃ iccādi.

Āpa-pāpuṇane papubbo –

668. Sakāpānaṃ kukku kṇe [ka. 517; rū. 488; nī. 1105; ‘‘…kukakū ṇe’’ (bahūsu)].

Saka, āpadhātūnaṃ kānubandhā kukāra, ukārā kamena āgamā honti kṇamhi paccaye.

Pāpuṇoti, pāpuṇanti, sampāpuṇanti.

Paripubbo pariyattiyaṃ, pariyāpuṇāti, pariyāpuṇanti.

Saṃpubbo-samāpuṇāti, parisamāpuṇāti, niṭṭhānaṃ gacchatīti attho.

Kṇeti kiṃ? Pappoti.

Kamme-pāpīyati, pāpīyanti.

Kārite-pāpeti, pāpayati, pāpenti, pāpayanti.

Kamme-pāpīyati, pāpīyanti.

Īādimhi-pāpuṇi, pāpuṇiṃsu iccādi.

Saka-sattiyaṃ, sakkuṇoti, sakkuṇāti.

Kṇeti kiṃ? Sakkoti, sakkuṇanti.

Īādimhi-asakkuṇi, sakkuṇi, asakkuṇiṃsu, sakkuṇiṃsu.

669. Sakā kṇāssa kho īādo [‘…ṇāssa kha…’’ (bahūsu)].

Sakamhā parassa kṇāssa kho hoti īādimhi.

Asakkhi, sakkhi, asakkhiṃsu, sakkhiṃsu iccādi.

670. Sse vā [ka. 517; rū. 488; nī. 1105].

Sakamhā parassa kṇassa kho hoti vā sse pare.

Sakkhissati, sakkuṇissati, sakkhissanti, sakkuṇissanti, sakkhissasi, sakkhissatha, sakkhissāmi, sakkhissāma, sakkuṇissāma.

‘Dakkha sakkha hehi hohīhi lopo’ti ssassa vikappena lopo, sakkhiti, sakkhissati, sakkhinti, sakkhissanti.

Ssādimhi-asakkhissā, sakkhissā, asakkuṇissā, sakkuṇissā iccādi.

Svādigaṇo niṭṭhito.

Kyādigaṇa

Atha kyādigaṇo vuccate.

Kī, ji, ñā, dhū, pu, bhū, mā, mū, lū.

671. Kyādīhi kṇā [ka. 449; rū. 513; nī. 930; caṃ. 1.1.101 …pe… 3.1.81].

Kīiccādīhi kriyatthehi paraṃ kattari kānubandho ṇāpaccayo hoti.

672. Kṇāknāsu rasso [ka. 517; rū. 488; nī. 1105; caṃ. 6.1.108; pā. 7.3.80].

Etesu dīghadhātūnaṃ rasso hoti.

Kī-dabbavinimaye, kiṇāti, kiṇanti, vikkiṇāti, vikkiṇanti.

Kamme-kīyati, kiyyati, vikkīyati, vikkiyyati, vikkiyyanti.

Kārite-vikkāyeti, vikkāyayati, kīṇāpeti, kīṇāpayati iccādi.

673. Jyādīhi knā [ka. 449; rū. 513; nī. 930].

Jiiccādīhi kattari kānubandho nāpaccayo hoti.

Jināti, jinanti.

Kamme-jīyati, jiyyati, jinīyati, jiniyyati.

Kārite-jayāpeti, jayāpayati, parājeti, parājayati, parājenti, parājayanti, jināpeti, jināpayati, ajini, jini, ajiniṃsu, jiniṃsu, jinissati, jinissanti iccādi.

Ñā-avabodhane.

674. Ñāssa ne jā [ka. 470; rū. 514; nī. 950; caṃ. 6.1.107; pā. 7.3.70, 79].

Nāpaccaye pare ñāssa jā hoti.

Jānāti, pajānāti, ājānāti, sañjānāti, vijānāti, abhijānāti, parijānāti, paṭijānāti, jānanti.

Kamme-ñāyati, paññāyati, aññāyati, saññāyati, viññāyati, abhiññāyati, pariññāyati, paṭiññāyati, ñāyanti.

Kārite-ñāpeti, ñāpayati, ñāpenti, ñāpayanti, jānāpeti, jānāpayati, jānāpenti, jānāpayanti.

Kamme-ñāpīyati, saññāpīyati, jānāpīyati.

675. Ñāssa sanāssa nāyo timhi [ka. 509; rū. 516; nī. 1022].

Nāsahitassa ñāssa nāyo hoti timhi, suttavibhattiyā anti, antesu ca.

Nāyati. Viceyya viceyya atthe panāyatīti kho bhikkhave vipassīti vuccati [dī. ni. 2.41-44]. Nāyanti. ‘‘Animittā na nāyare’’ti [visuddhi 1.174] pāḷi.

Eyyādimhi-jāneyya, jāneyyuṃ, jāneyyāsi, jāneyyātha, jāneyyāmi, jāneyyāma.

Utte-jāneyyāmu.

Eyyāmassa emutte ‘‘kathaṃ jānemu taṃ maya’’nti [jā. 2.22.7] pāḷi.

676. Eyyassiyāñā vā [ka. 508; rū. 515; nī. 1021].

Ñāto eyyassa iyā, ñā honti, vāsaddena eyyumādīnampi ñū, ñāsi, ñātha, ñāmi, ñāmādesā honti, eyyamiccassa ñañca.

Jāniyā.

677. Ñāmhi jaṃ [ka. 470; rū. 514; nī. 950].

Ñādese pare sanāssa ñāssa jaṃ hoti.

Jaññā, vijaññā.

Suttavibhattena ñūādīsupi jaṃ hoti. ‘‘Pāpaṃ katvā mā maṃ jaññūti icchati [su. ni. 127; vibha. 894 ‘jaññā’ti], vivekadhammaṃ ahaṃ vijaññaṃ [gavesitabbaṃ], jaññāmu ce sīlavantaṃ vadaññu’’nti [jā. 2.22.1301] pāḷī. ‘Jaññāsi, jaññātha, jaññāmi, jaññāmā’tipi yujjati.

678. Īssatyādīsu knālopo [ka. 517; rū. 488; nī. 1105].

Knāssa lopo hoti vā īādimhi ssatyādimhi ca.

Aññāsi, abbhaññāsi, ajāni, aññāsuṃ, aññaṃsu, abbhaññaṃsu, jāniṃsu, aññāsi, abbhaññāsi, ajāni, aññittha, jānittha, aññāsiṃ, abbhaññāsiṃ, ajāniṃ, jāniṃ, aññāsimhā, ajānimhā, jānimhā, ñāssati, jānissati, ñāssanti, jānissanti.

Kamme-viññāyissati, viññāyissanti.

679. Ssassa hi kamme [ka. 517; rū. 488; nī. 1105].

Ñāto ssassa hi hoti vā kamme.

Paññāyihi. ‘‘Paññāyihinti etā, daharā’’ti [jā. 2.17.197] pāḷi. Paññāyissati, paññāyissanti iccādi.

Dhū-vidhunane, knāmhi rasso, dhunāti, dhunanti.

Kamme-dhunīyati, dhunīyanti.

Kārite-dhunāpeti, dhunāpayati.

Pu-sodhane, punāti, punanti.

Bhū-pattiyaṃ, rasso, abhisambhunāti, abhisambhunanti. Nāssa ṇatte-abhisambhuṇāti, abhisambhuṇanti.

Mā-parimāṇe, mahāvuttinā dhātvantassa ittaṃ, mināti, nimmināti.

Kamme-upamīyati, upamīyanti, nimmīyati, nimmīyanti.

Kārite-nagaraṃ māpeti, māpayati, māpīyati, māpīyanti, nimmini, nimminiṃsu, māpesi, māpayi, māpesuṃ, māpayuṃ, nimminissati, nimminissanti, māpessati, māpessanti iccādi.

Mū-bandhane, munāti.

Lū-chedane, rassattaṃ, lunāti, lunanti.

Kamme-lūyati, lūyanti.

Kārite-lāvayati, lāvayanti.

Kamme-lāvīyati iccādi.

Kyādigaṇo niṭṭhito.

Tanādigaṇa

Atha tanādigaṇo vuccate.

Āpa, kara, tana, saka.

680. Tanāditvo [ka. 451; rū. 520; nī. 932; caṃ. 1.1.97; pā. 3.1.79].

Tanādīhi paraṃ opaccayo hoti.

Tanoti.

Āpa-pāpuṇane papubbo. Dhātvantassa dvittaṃ rasso ca, pappoti, papponti.

Kamme-pāpīyati, pāpīyanti.

Kārite-pāpeti, pāpayati.

Kamme-pāpīyati pāpīyanti iccādi.

Kara-karaṇe, karoti, karonti.

Kamme-karīyati, karīyanti.

‘Tavaggavaraṇānaṃ ye cavaggabayañā’ti yamhi dhātvantassa yattaṃ, kayyati, kayyanti, kayyare, kayyate, kayyante.

Kārite-kāreti, kārayati, kārenti, kārayanti, kārāpeti, kārāpayati, kārāpenti, kārāpayanti.

681. Karassa sossa kuṃ [ka. 511; rū. 521; nī. 1124].

O-kārasahitassa karassa kuṃ hoti mi, mesu paresu.

Kummi, kumma, ‘‘bhattu apacitiṃ kummi [jā. 1.3.126], dhammassāpacitiṃ kummī’’ti [jā. 2.22.1752] pāḷī.

682. Karotissa kho [ka. 594; rū. 582; nī. 1198].

Pādito parassa karadhātussa kvaci kho hoti.

Saṅkharoti, saṅkharonti, abhisaṅkharoti, abhisaṅkharonti.

Kamme-saṅkharīyati, saṅkharīyanti.

Kārite-saṅkhāreti, saṅkhārayati.

Ṇāpimhi na vuddhi, saṅkharāpeti, saṅkharāpayati.

Kamme-saṅkhārīyati, saṅkharāpīyati.

683. Karassa sossa kubbakurukayirā [ka. 511-2; rū. 521-2; nī. 1077-8-9-10; caṃ. 5.2.103; pā. 6.4.110].

O-kārasahitassa karassa kubba, kuru, kayirā honti vā nta, māna, tyādīsu, mahāvuttinā vikappena kussa kruttaṃ.

Kubbati kubbanti, krubbati, krubbanti.

Parachakke-kubbate, krubbate, kubbante, krubbante, kurute, kayirati, kayiranti, kayirasi, kayiratha, kayirāmi, kayirāma, kayirate, kayirante.

Karotu, saṅkharotu, kubbatu, krubbatu, kurutu, agghaṃ kurutu no bhavaṃ [dī. ni. 2.318], kayiratu.

Kareyya, saṅkhareyya, kubbeyya, krubbeyya, kayireyya.

684. Ṭā [ka. 517; rū. 488; nī. 1105].

Kayirādesato parassa eyyavibhattissa ṭānubandho ā hoti vā.

So puññaṃ kayirā, puññaṃ ce puriso kayirā [dha. pa. 118], kayirā naṃ punappunaṃ [dha. pa. 118].

685. Kayireyyasseyyumādīnaṃ [ka. 517; rū. 488; nī. 1083-4-5-6-7].

Kayirādesato parassa eyyuṃādīnaṃ eyyasaddassa lopo hoti.

Kayiruṃ, kayireyyuṃ, kayirāsi, kayireyyāsi, kayirātha, kayireyyātha, kayirāmi, kayireyyāmi, kayirāma, kayireyyāma.

686. Ethassā [ka. 517; rū. 488; nī. 1082].

Kayirādesato parassa ethassa e-kārassa ā hoti vā.

So kayirātha, dīpaṃ kayirātha paṇḍito [dha. pa. 28], kayirā ce kayirāthenaṃ [dha. pa. 313; saṃ. ni. 1.89].

Īādimhi-akari, kari, saṅkhari, abhisaṅkhari, akubbi, kubbi, akrubbi, krubbi, akayiri, kayiri, akaruṃ, karuṃ, saṅkharuṃ, abhi, saṅkharuṃ, akariṃsu, kariṃsu, saṅkhariṃsu, abhisaṅkhariṃsu, akubbiṃsu, kubbiṃsu, akrubbiṃsu, krubbiṃsu, akayiriṃsu, kayiriṃsu, akayiruṃ, kayiruṃ.

687. Kā īādīsu [ka. 491; rū. 523; nī. 983].

Īādīsu saokārassa karassa kā hoti vā.

688. Dīghā īssa [ka. 517; rū. 488; nī. 1105].

Ā, e, ūdīghehi parassa īvacanassa si hoti vā.

Aṭṭhāsi, adāsi, vadesi, vajjesi, bhāvesi, kāresianubhosi, ahosi iccādi.

So akāsi, te akaṃsu, gāthāyaṃ ‘‘akaṃsu satthuvacana’’nti [jā. 2.22.564] pāḷi. Akāsuṃ, tvaṃ akāsi. Mā tumhe evarūpaṃ akattha [gavesitabbaṃ], mākattha pāpakaṃ kammaṃ, āvī vā yadi vā raho [udā. 44]. Akāsittha, ahaṃ akāsiṃ, mayaṃ akāsimhā, akamhā. Bhogesu vijjamānesu, dīpaṃ nākamha attano [jā. 1.4.53]. So akā. ‘‘Tato ekasataṃ khatye, anuyante bhavaṃ akā’’ti [jā. 2.20.94] pāḷi. Akāsittha vā, ahaṃ akaṃ, akaraṃ vā. ‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa bhāsita’’nti [jā. 2.17.134] pāḷi.

Kārite-so kāresi, kārayi, kārāpesi, kārāpayi, te kāresuṃ, kārayuṃ, kārāpesuṃ, kārāpayuṃ iccādi.

Karissati saṅkharissati, kubbissati, krubbissati, kayirissati iccādi.

‘‘Harassa cāhaṅa sse’ti ssena saha karassa rakārassa āhaṅa hoti, kāhati, kāhanti, kathaṃ kāhanti dārakā [jā. 2.22.1849].

Iñāgame-kāhiti, kāhinti iccādi. Kāhasi, kāhatha. Kāhāmi kusalaṃ bahuṃ [jā. 1.4.56], kāhāma puññasañcayaṃ [apa. thera 1.1.401].

‘Āīādīsū’ti sutte yogavibhāgena ssatyādīsupi kā hoti, saṃyoge rassattaṃ, kassati, kassanti, kassasi, kassatha, kassāmi, kassāma, kassaṃ purisakāriyaṃ [jā. 2.22.131].

Ssādimhi-akāhā, akarissā iccādi.

Tanu-vitthāre, tanoti.

Parassaralopo-tanonti.

689. Ovikaraṇassu parachakke [ka. 511; rū. 521; nī. 1024].

Parachakke pare ovikaraṇassa u hoti.

Tanute, tanunte.

‘Yavā sare’ti ussa vatte-tanvante.

690. Pubbachakke vā kvaci [ka. 511; rū. 521; nī. 1024].

Pubbachakke ovikaraṇassa kvaci u hoti vā.

Tanuti, kurutu.

Kvacīti kiṃ? Karoti.

Vāti kiṃ? Tanoti.

Kamme-tanīyati, taññati.

691. Tanassā vā [ka. 517; rū. 488; nī. 1105].

Tanadhātussa na-kārassa ā hoti vā kyamhi.

Tāyati, tāyanti, patāyati, patāyanti. ‘‘Ito’dāni patāyanti, sūciyo balisāni cā’’ti [jā. 1.6.84] pāḷi. Tāyate, tāyante.

Saka-sattiyaṃ, sakkoti, sakkonti, sakkosi, sakkotha, sakkomi, sakkoma.

Tanādigaṇo niṭṭhito.

Curādigaṇa

Atha curādigaṇo vuccate.

Āpa, kamu, gaṇa, ghaṭa, cinta, ceta, cura, dhara, pāla, pūja, manta, māna, vida.

692. Curādīhiṇi [ka. 452; rū. 525; nī. 933; caṃ. 1.1.45; pā. 3.1.25; ‘curādito ṇi’ (bahūsu)].

Curādīhi kriyatthehi paraṃ sakatthe ṇipaccayo hoti.

Coreti, corayati.

Vipubbo āpa-byāpane, byāpeti, byāpayati.

Kamu-icchāyaṃ, kāmeti, kāmayati, kāmenti, kāmayanti, nikāmeti, nikāmayati, nikāmenti, nikāmayanti.

Kamme-kāmīyati, kāmīyanti.

Kārite ṇāpi eva, kāmāpeti, kāmāpayati.

Kamme-kāmāpīyati, kāmāpayīyati.

Gaṇa-saṅkhyāne, gaṇa, ghaṭānaṃ tudādittā na vuddhi, gaṇeti, gaṇayati.

Ghaṭa-cetāyaṃ, ghaṭeti, ghaṭayati.

Cinta-cintāyaṃ, garupantattā na vuddhi, cinteti, cintayati.

Kamme-cintīyati, cintīyanti.

Kārite-cintāpeti, cintāpayati.

Kamme-cintāpīyati, cintāpayīyati.

Īādimhi-cintesi, cintayi, cinteyuṃ, cintayuṃ, cintesi, cintayi, cintayittha, cintesiṃ, cintayiṃ, cintesimhā, cintayimhā.

Ceta-cetāyaṃ, ceteti, cetayati, cetenti, cetayanti.

Cura-theyye, coreti, corayati, corenti, corayanti.

Dhara-dhāraṇe, dhāreti, dhārayati, dhārenti, dhārayanti.

Pāla-pālane, pāleti, pālayati, pālenti, pālayanti.

Pūja-pūjāyaṃ, garupantattā na vuddhi, pūjeti, pūjayati, pūjenti, pūjayanti.

Manta-guttabhāsane, manteti, mantayati, mantenti, mantayanti.

Āpubbo kathane āmantane ca. Āmantayāmi vo bhikkhave [dī. ni. 2.218], bhagavā bhikkhū āmantesi [dī. ni. 2.208].

Nipubbo-nimantane, nimanteti, nimantayati.

Īādimhi-mantesi, mantayi, āmantesi, āmantayi, nimantesi, nimantayi, mantesuṃ, mantayuṃ, mantayiṃsu rahogatā [jā. 2.22.1918], mantessati, āmantessati, nimantessati, mantayissati, āmantayissati, nimantayissati iccādi.

Māna-pūjāyaṃ, māneti, mānayati, mānenti, mānayanti iccādi.

Vida-anubhavane, vedeti, vedayati, paṭisaṃvedeti, paṭisaṃvedayati.

Paṭi, ni, papubbo ācikkhane, paṭivedeti, paṭivedayati, nivedeti, nivedayati, pavedeti, pavedayati iccādi.

Curādigaṇo niṭṭhito.

Vikaraṇapaccayarāsi niṭṭhito.

Sāmañña kha, cha, sarāsi

Atha dhātupaccayā vuccante.

Kriyāvācībhāvena dhāturūpā paccayā dhātupaccayā, kriyatthapaccayāti vuttaṃ hoti, tasmā tehipi sabbesaṃ tyādi, tabbādivibhatti, paccayānaṃ sambhavo.

Tija, māna, kita, gupa, badha.

693. Tijamānehi khasā khamāvīmaṃsāsu [ka. 433; rū. 528; nī. 906-9; caṃ. 1.1.17, 28; pā. 3.1.5].

Khamāyaṃ vīmaṃsāyañca pavattehi tija, mānadhātūhi paraṃ kamena kha, sapaccayā honti.

Tija-khamāyaṃ, iminā khapaccayo.

694. Khachasānamekassaraṃ dve [ka. 458; rū. 461; nī. 939; caṃ. 5.1.1; pā. 6.1.1, 9; ‘…mekasarodi…’ (bahūsu)].

Kha, cha, sapaccayantānaṃ dhāturūpānaṃ paṭhamaṃ saddarūpaṃ ekassaraṃ dverūpaṃ hotīti ‘tija, tija’iti dvirūpe kate ‘loponādibyañjanassā’ti anādibyañjanabhūtassa ja-kārassa lopo, ‘pararūpamayakāre byañjane’ti dhātvantajakārassa pararūpattaṃ. ‘Catutthadutiyesvesaṃ tatiyapaṭhamā’ti saṃyogādissa khassa kattaṃ, ‘titikkha’iti dhātupaccayantarūpaṃ, tato tyādyuppatti.

Titikkhati, titikkhanti.

Kamme-titikkhīyati.

Kārite-titikkheti, titikkhayati, titikkhāpeti, titikkhāpayati.

Kamme-titikkhāpīyati, titikkhāpīyanti.

Titikkhatu, titikkhantu, titikkheyya, titikkheyyuṃ iccādi.

Khamāyanti kiṃ? Tija-nisāne, tejeti, tejenti.

Kārite-tejeti. ‘‘Samuttejeti sampahaṃsetī’’ti [ma. ni. 3.276] pāḷi.

Māna-vīmaṃsāyaṃ, tato sapaccayo. ‘Khachasānamekassaraṃ dve’ti ‘māna, māna’iti dvirūpe kate –

695. Mānassa vī parassa ca maṃ [ka. 463-7; rū. 532-3; nī. 944].

Dvitte pubbassa mānassa vī hoti, parassa ca sabbassa mānassa maṃ hoti.

Vīmaṃsati, vīmaṃsanti.

Kamme-vīmaṃsīyati, vīmaṃsīyanti.

Kārite-vīmaṃseti, vīmaṃsayati, vīmaṃsāpeti, vīmaṃsāpayati.

Kamme-vīmaṃsāpīyati, vīmaṃsāpīyanti.

Vīmaṃsāyanti kiṃ? Māna-pūjāyaṃ, māneti, sammāneti, abhimāneti, pūjetīti attho.

Kita-rogāpanayane saṃsaye ca.

696. Kitā tikicchāsaṃsayesu cho [ka. 433; rū. 528; nī. 906-9; caṃ. 1.1.18; pā. 3.1.5 kā].

Tikicchāyaṃ saṃsaye ca pavattakitadhātuto paraṃ cho hoti.

‘Kita, kita’ iti dvirūpe kate –

697. Kitassāsaṃsayeti vā [ka. 463; rū. 532; nī. 944].

Saṃsayamhā aññasmiṃ tikicchatthe pavattassa kitadhātussa dvitte pubbassa kitassati hoti vā. ‘Pararūpamayakāre byañjane’ti pararūpattaṃ, saṃyogādissa cakārattaṃ.

Tikicchati, tikicchanti. Devāpi naṃ tikicchanti, mātāpettibharaṃ naraṃ [jā. 2.22.408].

Kamme-tikicchīyati, tikicchīyanti.

Kārite-tikiccheti, tikicchayati, tikicchāpeti, tikicchāpayati.

Vāsaddena tikārābhāve ‘kavaggahānaṃ cavaggajā’ti dvitte pubbassa cavaggo, cikicchati, cikicchanti, cikicchīyati, cikicchīyanti.

Asaṃsayeti kiṃ? Vicikicchati, vicikicchanti.

Tikicchattha, saṃsayatthato aññasmiṃ atthe –

Kita-ñāṇe nivāse ca, ketati, saṃketati, niketati.

Gupa-nindāyaṃ.

698. Nindāyaṃ gupabadhā bassa bho ca [ka. 433; rū. 528; caṃ. 1.1.19, 20; pā. 3.1.5, 6 kā].

Nindāyaṃ pavattehi gupa, badhehi paraṃ chapaccayo hoti, bassa ca bho hoti. Dvirūpe kate anādibyañjanalopo.

699. Gupissi [ka. 465; rū. 463; nī. 946; ‘gupissussa’ (bahūsu)].

Gupissa dvitte pubbassa u-kārassa i hoti. Gassa cavaggattaṃ, dhātvantassa pararūpattaṃ, saṃyogādissa paṭhamattaṃ.

Jigucchati, jigucchanti.

Kamme-jigucchīyati, jigucchīyanti.

Kārite-jiguccheti, jigucchayati, jigucchāpeti, jigucchāpayati. Jigucchatu, jigucchantu iccādi.

Nindāyanti kiṃ? Gupa-saṃvaraṇe, gopeti, gopayati.

Badha-nindāyaṃ, dvirūpādimhi kate –

700. Khachasessi [ka. 465; rū. 463; nī. 946; ‘khachasesvassi’ (bahūsu)].

Dvitte pubbassa assa i hoti kha, cha, sesūti assa ittaṃ, parabakārassa ca bhattaṃ, dhātvantassa pararūpādi.

Bibhacchati, virūpo hotīti attho. Bibhacchanti.

Nindāyanti kiṃ? Badha-bandhana, hiṃsāsu, bādheti, bādhayati. Vātaṃ jālena bādhesi [jā. 1.12.8].

Kamme-bādhīyati, bādhīyanti, bajjhati, bajjhanti.

Iti sāmañña kha, cha, sarāsi.

Tumicchatthe khachasarāsi

701. Tuṃsmā lopo cicchāyaṃ te [ka. 434; rū. 534; nī. 910; caṃ. 1.1.22; pā. 3.1.7].

Tumantehi icchatthe te kha, cha, sā honti, tuṃpaccayassa ca lopo hoti. Idañca suttaṃ tumicchatthasambhave sati sabbadhātupadehipi kha, cha, sānaṃ pavattidīpanatthaṃ. Tena tumicchatthe sa, chapaccaye katvā ‘ū byañjanassā’ti sa, chānaṃ ādimhi īāgamaṃ katvā ‘‘aputtaṃ puttamiva ācarituṃ icchati puttīyīsati, pabbato viya attānaṃ ācarituṃ icchati pabbatāyīsati, dātuṃ icchati dicchati’’ iccādīni sijjhanti.

Bhuja, ghasa, hana, ji, hara, pā, su.

Bhuñjituṃ icchatīti atthe-bhujato khapaccayo, tuṃpaccayalopo, dvittaṃ, pubbassa anādilopo, pararūpatte saṃyogādissa paṭhamattaṃ, pubbassa bhassa battaṃ, bubhukkhati, bubhukkhanti, bubhukkhīyati, bubhukkhīyanti, bubhukkheti, bubhukkhayati, bubhukkhāpeti, bubhukkhāpayati, bubhukkhāpīyati, bubhukkhāpīyanti, bubhukkhatu, bubhukkhantu, bubhukkheyya, bubhukkheyyuṃ, bubhukkhi, bubhukkhiṃsu, bubhukkhissati, bubhukkhissanti, bubhukkhissā, bubhukkhissaṃsu.

Ghasa-adane, ghasituṃ icchatīti atthe – chapaccayo, dvittādi, pubbassa ghassa gattaṃ, gassa jattaṃ, assa ittaṃ, jighacchati, jighacchanti, jighacchīyati, jighacchīyanti, jighaccheti, jighacchāpeti iccādi.

Hana-hiṃ sāyaṃ, hantuṃ icchatīti atthe – chapaccayo, dvittādi, ‘kavaggahānaṃ cavaggajā’ti pubbassa hassa jo, assa ittaṃ.

702. Parassa ghaṃ se.

Dvitte parassa hanassa ghaṃ hoti se pare.

Jighaṃsati, jighaṃsanti.

Ji-jaye, jetuṃ icchatīti atthe – sapaccayo, dvittaṃ.

703. Jiharānaṃ gī [ka. 462, 474; rū. 467, 535; nī. 943-954].

Ji, harānaṃ dvitte parassa jissa harassa ca gī hoti se pare.

Jigīsati, jigīsanti, vijigīsati, vijigīsanti.

Hara-haraṇe, dvittādi, parassa gī, pubbassa hassa jo, assa ittaṃ, jigīsati, harituṃ icchatīti attho, jigīsanti.

Pā-pāne, pivituṃ icchatīti atthe – sapaccayo, dvittaṃ, ‘rasso pubbassā’ti rasso, assa ittaṃ, pipāsati, pipāsanti, pipāsīyati, pipāsīyanti.

Su-savane, sotuṃ icchatīti atthe – dvitte parassa dvittaṃ, sussusati [sussūsati (bahūsu)], sussusanti, sussusīyati, sussusīyanti, sussuseti, sussusayati, sussusāpeti, sussusāpayati, sussusāpīyati, sussusāpīyanti, sussusatu, sussusantu iccādi.

Titikkhituṃ icchatīti atthe – titikkhato sapaccayo, sapaccayaparattā puna dvittappasaṅge –

704. Na puna [caṃ. 5.1.6].

Sakiṃ dvitte kate puna dvittaṃ na āpajjatīti puna dvittābhāvo, ‘ū byañjanassā’ti ū āgamo.

Titikkhisati, titikkhisanti iccādi. Evaṃ tikicchituṃ icchatīti tikicchisati, tikicchisanti, cikicchisati, cikicchisanti iccādi.

Iti tumicchatthe kha, cha, sa rāsi.

Nāmadhāturāsi

Puttaṃ icchatīti atthe –

705. Īyo kammā [ka. 437; rū. 538; nī. 912; caṃ. 1.1.23, 24; pā. 3.1.8, 9].

Kammatthā nāmapadamhā icchatthe īyo hotīti kammabhūtā puttasaddato icchāyaṃ īyo, ‘puttīya’iti dhātupaccayantarūpaṃ, tato tyādyuppatti.

Puttīyati, puttīyanti, puttīyeti, puttīyayati, puttīyāpeti, puttīyāpayati, puttīyāpīyati, puttīyāpīyanti. Evaṃ cīvarīyati, cīvarīyanti, pattīyati, pattīyanti, parikkhārīyati, parikkhārīyanti iccādi.

Aputtaṃ sissaṃ puttamiva ācaratīti atthe –

706. Upamāṇācāre [ka. 436; rū. 537; nī. 912; caṃ. 1.1.25; pā. 3.1.10].

Upamīyati upametabbo attho etenāti upamānaṃ, upamānabhūtā kammapadato ācāratthe īyo hoti.

Puttīyati, puttīyanti sissaṃ.

Kamme-aputtopi putto viya ācarīyati puttīyīyati, puttīyīyanti, puttīyeti, puttīyayati, puttīyāpeti, puttīyāpayati, puttīyāpīyati, puttīyāpīyanti. Evaṃ sissīyati, sissīyanti.

Kuṭiyaṃ viya pāsāde ācaratīti atthe –

707. Ādhārā [ka. 436; rū. 537; nī. 912; caṃ. 1.1.26; pā. 3.1.10].

Upamānabhūtā ādhārabhūtā ca nāmamhā ācāratthe īyo hoti.

Kuṭīyati, kuṭīyanti pāsāde, nadiyaṃ viya samudde ācarati nadīyati, nadīyanti iccādi.

Araññe viya nagare ācarati araññīyati, araññīyanti nagare. Evaṃ gehīyati vihāre.

Lokadhammehi akampanīyaṭṭhena pabbato viya attānaṃ ācaratīti atthe –

708. Kattutāyo [ka. 435; rū. 536; nī. 911; caṃ. 1.1.27; pā. 3.1.11].

Upamānabhūtā kattubhūtā ca nāmamhā ācāratthe āyo hotīti pabbatasaddato āyo. Tato tyādyuppatti.

Pabbatāyati saṅgho, pabbatāyanti, cicciṭo viya attānaṃ ācarati cicciṭāyati, saddo. Evaṃ paṭapaṭāyati, kaṭakaṭāyati, dhūmadhūmāyati, dhūpāyati, sandhūpāyati.

Abhusampi bhusaṃ bhavatīti atthe –

709. Jhatthe [ka. 435; rū. 536; nī. 911; caṃ. 1.1.30; pā. 3.1.12, 13].

Cīpaccayassa attho abbhūtatabbhāvo jhattho nāma. Kattuto jhatthe āyo hoti.

Bhusāyati, bhusāyanti, apaṭopi paṭo bhavati paṭāyati, paṭāyanti, alohitampi lohitaṃ bhavati lohitāyati. Evaṃ nīlāyati, kamalāyati, candāyati, candanāyati, kañcanāyati, vajirāyati.

Kattutotveva? Bhusaṃ karoti.

Saddaṃ karotīti atthe –

710. Saddādīhi karoti [ka. 435; rū. 536; nī. 911; caṃ. 1.1.36; pā. 3.1.17, 18; ‘saddādīni’ (bahūsu)].

Saddādīhi dutiyantehi nāmehi karotyatthe āyo hoti.

Saddāyati, saddāyanti, veraṃ karoti verāyati, verāyanti, kalahaṃ karoti kalahāyati, kalahāyanti, mettaṃ karoti mettāyati, mettāyanti, karuṇaṃ karoti karuṇāyati, karuṇāyanti, muditaṃ karoti muditāyati, muditāyanti, upekkhaṃ karoti upekkhāyati, upekkhāyanti, kukkuccaṃ karoti kukkuccāyati, kukkuccāyanti, piyaṃ karoti piyāyati, piyāyanti, paccayaṃ saddahanaṃ karoti pattiyāyati, pattiyāyanti, taṇhaṃ karoti taṇhāyati, taṇhāyanti, taṇhīyati, taṇhīyanti vā, karotyatthe īyo. Mama idanti karoti mamāyati, mamāyanti.

Namo karotīti atthe –

711. Namotvasso [caṃ. 1.1.37; pā. 3.1.19].

Namosaddato karotyatthe asso hoti.

Namassati, namassanti.

Samānaṃ sadisaṃ karotīti atthe –

712. Dhātvatthe nāmasmi [pā. 3.1.21, 25].

Dhātvattho vuccati yā kāci kriyā. Nāmasmā dhātvatthe i hoti. ‘Yuvaṇṇānameo paccaye’ti issa ettaṃ.

Samāneti, samānenti.

‘Eonamayāvā sare’ti essa ayādeso. ‘Ṇiṇāpyāpīhi vā’ti ettha vāsaddena lapaccayo, samānayati, samānayanti, piṇaṃ karoti piṇeti, piṇayati, kusalaṃ pucchati kusaleti, kusalayati, visuddhaṃ hoti visuddheti, visuddhayati, vīṇāya upagāyati upavīṇeti, upavīṇāyati, paññāya atikkamati atipaññeti, atipaññāyati, vaccaṃ karoti vacceti, vaccayati, muttaṃ karoti mutteti, muttayati, balena pīḷeti baleti, balayati.

Assa itte-balīyati, balīyanti. ‘‘Abalānaṃ balīyantī’’ti pāḷi.

Saccaṃ karotīti atthe –

713. Saccādīhāpi [saṃyuttanikāye; rū. 540; nī. 914; pā. 3.1.25].

Saccādīhi nāmehi dhātvatthe āpi hoti.

Saccāpeti, saccāpenti, atthavibhāgaṃ karoti atthāpeti, atthāpenti, bedasatthaṃ karoti bedāpeti, bedāpenti, sukkhaṃ karoti sukkhāpeti, sukkhāpenti, sukhaṃ karoti sukhāpeti, sukhāpenti, dukkhaṃ karoti dukkhāpeti, dukkhāpenti, uṇhaṃ karoti uṇhāpeti, uṇhāpenti iccādi.

Aputtaṃ puttamiva ācarati puttīyati, puttīyituṃ icchatīti atthe ‘tuṃsmā lopo cicchāyaṃ te’ti sapaccayo.

714. Yathiṭṭhaṃ syādino [ka. 458; rū. 461; nī. 939; caṃ. 5.1.8; pā. 6.1.3].

Icchīyatīti iṭṭhaṃ, yaṃ yaṃ iṭṭhaṃ yathiṭṭhaṃ. ‘‘Yamiṭṭha’’ntipi pāṭho. Syādyantassa yathiṭṭhaṃ ekassaraṃ ādibhūta’maññaṃ vā dverūpaṃ hoti, na tyādissa viya ādibhūtamevāti attho. ‘Ū byañjanassā’ti ū āgamo.

Ādimhi dvitte-pupputtīyisati.

Majjhe dvitte-puttittīyisati.

Akamalaṃ kamalaṃ bhavati kamalāyati, kamalāyituṃ icchatīti kakamalāyisati, kamamalāyisati, kamalalāyisati iccādi.

Iti nāmadhāturāsi.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Tyādikaṇḍo nāma ākhyātakaṇḍo

Niṭṭhito.

7. Kitakaṇḍa

Dhātvantavikārarāsi

Visaṃyogarūparāsi

Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, liṅga, saṅkhyā, kriyābhedadīpakaṃ dabbappadhānavācakaṃ kitakapadaṃ dīpiyate.

Tattha atītādayo kālabhedo nāma.

Kattā ca kammañca karaṇañca sampadānañca apādānañca adhikaraṇañca bhāvo cāti satta sādhanāni kārakabhedo nāma.

Itthiliṅgādīni liṅgabhedo nāma.

Ekatta, bahuttabhedo saṅkhyābhedo nāma.

Tassīlakriyā, taddhammakriyā, tassādhukārakriyā, attamānakriyā, abhikkhaññakriyā, arahakriyā, sakkakriyā, pesanakriyā, atisaggakriyā, pattakālārocanakriyā, avassambhāvīkriyādayo kriyābhedo nāma.

‘‘Gamanaṃ bhavati, pacanaṃ jānāti’’ iccādīsu paccayatthabhūto bhāvo nāma sādhanarūpo hoti. Jāti viya saṅkhatadhammassa dhātvatthabhūtāya sādhyakriyāya sādhakattā liṅgattayayutto ca hoti, kriyā, kāro, karaṇanti siddhattā saṅkhyābhedayutto ca hoti-nānādhātvatthānañca kattu, kammānañca kālādīnañca bhedena sarūpabhedasabbhavato, tasmā sopi dabbe eva saṅgayhatīti katvā ‘dabbappadhānavācaka’nti vuttaṃ. Sesaṃ sabbaṃ tyādikaṇḍe bhāvasādhanavinicchaye vuttameva.

‘Bahula’nti ca ‘kriyatthā’ti ca vattante –

715. Kattari bhūte kta ktavantu ktāvī [ka. 555; rū. 612; nī. 1142; caṃ. 1.2.66 …pe… 3.2.102].

Abhavīti bhūto, atīto, bhūte vattabbe kriyatthā kattari kānubandhā ta, tavantu, tāvīpaccayā honti, kānubandhā ‘na te kānubandhanāgamesū’ti sutte visesanatthā.

716. Kto bhāvakammesu [ka. 556; rū. 622; nī. 1143; caṃ. 1.2.67 …pe… 3.2.102; 3.4.70].

Bhūte vattabbe kriyatthā bhāva, kammesu kānubandho tapaccayo hoti.

Abhavīti bhūto-puriso, bhūtā-itthī, bhūtaṃ-kulaṃ, kārite dhātuto ṇānubandhānaṃ paṭhamaṃ sampattattā ‘na te kānubandhanāgamesū’ti paṭisedho na pāpuṇāti, ‘yuvaṇṇānameo paccaye’ti ovuddhi, ‘āvāyā ṇānubandhe’ti ossa āvattaṃ, tato tapaccayo.

717. Ñī byañjanassa [ka. 605; rū. 547; nī. 1210].

Byañjanādipaccayassa ādimhi ñānubandho īkāro āgacchati.

Kattari-abhāvayitthāti bhāvito-puriso, bhāvitāitthī, bhāvitaṃ-kulaṃ.

Kamme-anubhūyitthāti anubhūto-bhogo, anubhūtāsampatti, anubhūtaṃ-sukhaṃ.

Kārite-bhāvīyitthāti bhāvito-maggo, bhāvitāpaṭipadā, bhāvitaṃ-cittaṃ.

Tavantu, tāvīsu-abhavīti bhūtavā-puriso, bhūtavantī, bhūtavatī-itthī, bhūtavaṃ-kulaṃ, guṇavantusamaṃ. Bhūtāvī-puriso. Bhūtāvinī-itthī, bhūtāvi-cittaṃ, daṇḍī, daṇḍinīsamaṃ. Puriso bhogaṃ anubhūto, purisena bhogo anubhūto.

Ettha ca kitapaccayānaṃ attho duvidho vāccattho, abhidheyyattho cāti sabbaṃ tyādikaṇḍe vuttanayena veditabbaṃ.

Purimesu pana chasu sādhanesu paccayānaṃ abhidheyyattho padantarena ācikkhīyati, bhāvasādhane pana attano dhātunā eva.

Tattha ca kattusatti, kammasatti, karaṇasatti, sampadānasatti, apādānasatti, adhikaraṇasattisaṅkhātaṃ vāccatthaṃ ujuṃ vadantā kitapaccayā attano abhidheyyapadena samānaliṅga, vibhatti, saṅkhyāyuttā hutvā vadanti.

Taṃ yathā? –

Kattari tāva-puriso bhogaṃ anubhūto, purisā bhogaṃ anubhūtā…pe… purisesu bhogaṃ anubhūtesu, itthī bhogaṃ anubhūtā, itthiyo bhogaṃ anubhūtāyo…pe… itthīsu bhogaṃ anubhūtāsu, kulaṃ bhogaṃ anubhūtaṃ, kulāni bhogaṃ anabhūtāni…pe… kulesu bhogaṃ anubhūtesu.

Kamme-bhogo purisena anubhūto, bhogā purisena anubhūtā…pe… bhogesu purisena anubhūtesu, sampatti purisena anubhūtā, sampattiyo purisena anubhūtāyo…pe… sampattīsu purisena anubhūtāsu, sukhaṃ purisena anubhūtaṃ, sukhāni purisena anubhūtāni…pe… sukhesu purisena anubhūtesu. Esa nayo karaṇādīsupi.

Evaṃ kitavācakā attano abhidheyyapadena samānaliṅga, vibhatti, saṅkhyāyuttā hutvā taṃ taṃ sādhanaṃ vadanti.

‘Itthiyamaṇatikayakyā cā’ti itthiyaṃ tipaccayo, anubhavanaṃ, anubhūyate vā anubhūti. ‘‘Tissassa anubhūti, phussassa anubhūti’’ iccādikā bahū anubhūtiyopi sijjhanti, tasmā ‘‘anubhūti, anubhūtiyo, anubhūtiṃ, anubhūtiyo…pe… anubhūtīsū’’ti yujjati.

503 718. Kattari ltuṇakā [ka. 527, 530; rū. 568, 590; nī. 1109, 1114; caṃ. 1.1.139; pā. 3.1.133, 134].

Kattukārake kriyatthā ltu, ṇakā honti, lānubandho tussa kattari nibandhanattho, ‘ltupitādīnamā’ti visesanattho ca.

Anubhavatīti anubhūtā, anubhūtāro, satthusamaṃ.

Sāmaññavidhānattā arahatthe sattiatthe tassīla, taddhamma, tassādhukāra, attamānesu ca kālattaye ca bhavanti.

Arahatthe-brahmaṇo brahmaṇiyā pariggahitā.

Sattiatthe-bhagavā anuppannassa maggassa uppādetā.

Tassīlādīsu-pasayhapavattā.

Attamāne-attānaṃ paṇḍitaṃ maññatīti paṇḍitamānitā.

719. Pubbekakattukānaṃ [ka. 564; rū. 640; nīti. 1150-6; caṃ. 1.3.131; pā. 3.4.21].

Yāsaṃ visesana, visesyānaṃ dvinnaṃ pubbā’parakriyānaṃ kattā ekova hoti. Tāsu pubbakriyāyaṃ bhāvatthe tuna, tvāna, tvāpaccayā honti. ‘Eonamayavā sare’ti īkāre pare ovuddhiyā avattaṃ.

Bhogaṃ anubhavituna, anubhutvāna, anubhutvā.

Ekakattukānanti kiṃ? Devadatto bhuñji, yaññadatto gacchati.

Pubbeti kiṃ? Pacchā bhuñjati, paṭhamaṃ pacati.

Bahulādhikārā samānā’parakriyāsupi nānākattukāsupi tunādayo bhavanti. Thakkacca daṇḍo patati, dvāraṃ saṃvaritvā nikkhamati, puriso sīhaṃ disvā bhayaṃ uppajjatīti.

Yasmiṃ vākye aparakriyāpadaṃ na dissati. Yathā? Pabbataṃ atikkamma nadī, atikkamma nadiṃ pabbato, ye te santā vimokkhā atikkamma rūpe arūpāti, tatthapi sattākriyā viññāyateva sabbapadatthānaṃ sattānātivattanato. Aparakriyārahite asamānakattuke ca vākye paṭhamantayogassa diṭṭhattā kattaripi tunādīnaṃ sambhavo yutto.

720. Paṭisedhālaṃkhalūnaṃ tuna tvāna tvā vā [paṭisedhelaṃkhalūnaṃ tunattvāna ttvā vā’ (bahūsu)].

Paṭisedhatthānaṃ alaṃ, khalūnaṃ yoge tunādayo honti vā.

Alaṃ bhutvā, khalu bhutvā, alaṃ bhuttena, khalu bhuttena vā.

721. Tuṃtāyetave bhāve bhavissatikriyāyaṃ tadatthāyaṃ [ka. 561-2-3; rū. 636, 638-9; nī. 1148-9].

Tassā tassā kriyāya atthabhūtāya bhavissamānakriyāya gamyamānāya bhāvatthe tuṃ, tāye, tavepaccayā bhavanti. Suttapadavaḍḍhanena tuyepaccayopi.

Anubhavituṃ gacchati, anubhavitāye gacchati, anubhavitave gacchati, anubhavituṃ icchati, kāmeti, sakkoti, jānāti. Tathā kālo anubhavituṃ, samayo anubhavituṃ, velā anubhavituṃ. Tathā anubhavituṃ mano, anubhavituṃ soko, cakkhu daṭṭhuṃ, sotaṃ sotuṃ, mano viññātuṃ, hattho kātuṃ, pādo gantuṃ, dhanu yujjhituṃ, jaḷo vattuṃ, mando gantuṃ, alaso kattunti.

Ettha ca ‘‘kālo anubhavitu’’ntiādīsu sattāvasena hetukriyā sijjhati, tasmā ‘‘anubhavituṃ kālo bhavatī’’tiādinā attho veditabbo.

Ime panettha tāye, tuyepayogā – āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅghaṃ [dī. ni. 2.332]. Alañhi te jagghitāye, mamaṃ disvāna edisaṃ [jā. 1.5.137]. Ko tādisaṃ arahati khāditāye [jā. 1.16.92], atthi hehiti so maggo, na so sakkā na hotuye [bu. vaṃ. 2.9 ‘hetuye’], arahasi naṃ yācituye tuvampi, arahasi no jānituye katāni iccādi.

722. Bhāvakammesu tabbānīyā [ka. 540; rū. 545; nī. 1125].

Bhāve kammani ca tabba, anīyā honti. Suttapadavaḍḍhanena tabya, tāya, teyyapaccayāpi honti.

Anubhavitabbo-bhogo, anubhavitabbā-sampatti, anubhavitabbaṃ-sukhaṃ.

Bahulādhikārā kattādīsvapi bhavanti, tapantīti tapanīyāpāpadhammā, upaṭṭhātīti upaṭṭhānīyo-sisso. Pavuccati etenāti pavacanīyo-upajjhāyo, niyyanti etenāti niyyānīyo, so eva niyyāniko.

Sinā-soceyye, sināyanti etenāti sinānīyaṃcuṇṇaṃ, dīyate assāti dānīyo-brāhmaṇo. Sammā vattati etthāti sammāvattanīyo-guru.

Idha gāthā vuccati –

Arahatthe ca sakkatthe, pattakāle ca pesane;

Tabbādayo atisagge, avassādhamiṇesu ca.

Tattha ‘‘araha sakka visiṭṭhe kattarī’’ti vuttiyaṃ vuttaṃ, tasmā bhavatīti bhabbo, bhavituṃ arahatīti attho, majjatīti majjaṃ, madanīyaṃ, majjituṃ sakkotīti attho, evampi yujjati.

Pattakāle-kattabbo bhavatā kaṭo, esa kālo kaṭakaraṇassāti dīpeti.

Pesane-gantabbo bhavatā gāmo, gacchatu bhavaṃ gāmanti dīpeti.

Atisajjanaṃ sambodhanaṃ atisaggo, upadeso ceva vidhi ca. Tattha kattabbā’kattabbassa kammassa ācikkhaṇaṃ upadeso, dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, pāṇo na hantabbo, adinnaṃ na ādātabbaṃ [dī. ni. 3.85]. Kattabbā’kattabbākāradassanaṃ vidhi, sakkaccaṃ dānaṃ dātabbaṃ, no asakkaccaṃ.

Avassake-gamanīyo abhisamparāyo, avassaṃ gantabboti attho.

Yaṃ iṇaṃ adentassa daṇḍo āgacchati, idaṃ adhamiṇaṃ nāma, sataṃ me dātabbaṃ bhavatāti.

Ime panettha tabya, tāya, teyyapayogā – na brāhmaṇe addhike tiṭṭhamāne, gantabyamāhu dvipadinda seṭṭha [jā. 1.10.13 (gantabba)]. Bhūtagāmapātabyatā, kāmesu pātabyatā [pāci. 90], alajjitāye lajjanti [dha. pa. 316], lajjitāye na lajjare. Ghātetāyaṃ vā ghātetuṃ, pabbājetāyaṃ vā pabbājetuṃ [ma. ni. 1.357], ñāteyyaṃ, diṭṭheyyaṃ, patteyyaṃ, viddheyyaṃ maṃ amaññatha [jā. 2.22.297].

Ta,ti, tu, tavantu, tāvī, tvā, tvāna, tuna, tuṃ, tave, tāye, tuye, tabba. Ime takārapaccayā nāma.

Kara, khanu, gā, gamu, jana, ṭhā, tanu, thara, dhā, dhara, namu, pā, phara, bhara, mana, mara, ramu, sara, hara, hana.

723. Gamādirānaṃ lopontassa [ka. 586-7; rū. 600, 632; nī. 1190, 1191].

Gamādīnaṃ makāra, nakārantānaṃ rakārantānañca dhātūnaṃ antassa lopo hoti kānubandhe tapaccaye pare tvādivajjite.

Kara-karaṇe, karīyitthāti kato-vihāro, katāgūhā, kataṃ-gehaṃ, sakkarīyitthāti sakkato, mahāvuttinā santassa so.

‘Karotissa kho’ti pādito karassa kassa kho, saṅkharīyitthāti saṅkhato, abhisaṅkhato, visaṅkharittha vikirīyitthāti visaṅkhato, upakarīyittha sajjīyitthāti upakkhaṭo, ‘tathanarānaṃ ṭaṭhaṇalā’ti tassa ṭo. Evaṃ dukkaṭaṃ.

Parito karīyitthāti parikkhato, purato karīyitthāti purakkhato, purekkhato vā, mahāvuttinā purassa ettaṃ.

Khanu-avadāraṇe, khaññitthāti khato-āvāṭo.

Gā-sadde.

724. Gāpānamī [ka. 588; rū. 620; nī. 1192].

Gā, pānaṃ anto īkāro hoti kānubandhe tapaccaye pare tvādivajjite.

Gāyitthāti gītaṃ, samodhānetvā gāyitthāti saṅgītopariyattidhammo.

Gamu-gatimhi agacchīti gato, agacchīyitthāti vā gato. Evaṃ āgato, uggato, duggato, niggato, vigato, sugato, saṅgato, anugato, apagato, avagato, upagato, adhigato.

Jana-jātiyaṃ.

725. Janissā [ka. 585; rū. 619; nī. 1189].

Janissa nassa ā hoti kānubandhe tapaccaye pare tvādivajjite.

Ajāyitthāti jāto, dujjāto, sujāto, sañjāto, anujāto, avajāto, atijāto.

Suttavibhattena aññasmimpi vaṇṇe pare nassa ā hoti, puttaṃ vijāyitvā, vijāyituṃ, vijāyanaṃ, vijāyantī-itthī, vijāyamānā, puttaṃ janetīti jāyā iccādi, sabbattha mahāvuttinā sare pare yāgamo, mahāvuttinā vā sabbattha nassa yādeso ādidīgho ca.

Ṭhā-gatinivattiyaṃ.

726. Ṭhāssi [ka. 588; rū. 620; nī. 1192].

Ṭhāssa i hoti kānubandhe takāre tvādivajjite.

Aṭṭhāsīti ṭhito, uṭṭhito, niṭṭhito, saṇṭhito, adhiṭṭhito.

Tanu-vitthāre, ātaññitthāti ātataṃ, vitataṃ, ātatavitataṃ, tūriyabhedo.

Thara-santharaṇe, santharīyitthāti santhato, vitthato.

Dhā-dhāraṇe.

727. Dhāssa hi [ka. 517; rū. 488; nī. 1105].

Dhādhātussa dhassa hi hoti kānubandhe takāre tvādivajjite.

Ādhīyitthāti āhito, āgyāhito, vidhīyitthāti vihito, nidhīyitthāti nihito, sandhīyitthāti saṃhito, odhīyitthāti ohito, abhidhīyitthāti abhihito, pidhīyitthāti pihito, apihito. Dvitte pubbassa tatiyattaṃ, ‘dhāssa ho’ti suttena parassa hattaṃ, ādahito, vidahito, nidahito, saṃdahito, saddahito vā, sannidahito, odahito, pidahito, apidahito, paridahito.

Dhara-dhāraṇe, uddharīyitthāti uddhaṭo, samuddhaṭo, niddhaṭo, tassa ṭattaṃ.

Namu-namane, namitthāti nato, unnato, samunnato, onato, avanato.

Pā-pāne, ‘gāpānamī’ti īttaṃ, pīyitthāti pītaṃ.

Phara-pharaṇe, pharittha, pharīyitthāti vā phuṭo, vipphuṭo, samphuṭo, ophuṭo, mahāvuttinā phassa uttaṃ, tassa ṭattaṃ.

Bhara-dhāraṇe, bharīyitthāti bhato, ābhato, ābhaṭo vā. Udakātalamubbhato, ubbhataṃ saṅghena kathinaṃ [mahāva. 317], sambhataṃ dhanaṃ.

Mana-ñāṇe, mato, mahājanena sammatoti mahāsammato, sammatā sīmā [mahāva. 139], anumato, abhimato.

Mara-pāṇacāge, maritthāti mato, kālaṅkato.

Ramu-kīḷāyaṃ, ramitthāti rato, abhirato.

Ramu-uparame, virato, paṭivirato, uparato.

Sara-gati, cintāsu, bahulādhikārā kālattayepi tapaccayo, sarati, asari, sarissatīti sato, anussato, patissato.

Hara-haraṇe, harīyitthāti hato, āhato, nihato.

Tassa ṭatte-āhaṭo, nihaṭo, udāhaṭo, samudāhaṭo, avahaṭo.

Hana-hiṃsāyaṃ, haññitthāti hato, vihato, samūhato avippavāso [mahāva. 145], samūhatā sīmā [mahāva. 146].

Tipaccayamhi bahulādhikārā akānubandhepi antalopo. Paṭhamaṃ karīyatīti pakati, ākāro ākati, vikāro vikati, gāyanaṃ gīti, uggīti, saṅgīti, anugāyanaṃ anugīti, gamanaṃ gati, gantabbāti vā gati, gacchanti etthāti vā gati, āgamanaṃ āgati, sugati, duggati, samāgamanaṃ saṅgati, jananaṃ jāti, jāyanti etāya, etthāti vā jāti, ṭhānaṃ ṭhiti, saṇṭhiti, avaṭṭhiti, punappunaṃ tananaṃ santati, dhārenti etāyāti dhīti, mahāvuttinā īttaṃ.

Namanaṃ nati, unnati, samunnati, onati, avanati, bharitabbāti bhati, manati jānāti etāyāti mati, vividhā mati vimati, ramaṇaṃ rati, āramaṇaṃ ārati, viramaṇaṃ virati, abhiramaṇaṃ abhirati, paṭiviramaṇaṃ pativirati, saraṇaṃ sati, saranti etāyāti vā sati, anussati, paṭissati, upahananaṃ upahati.

Tavantupaccayamhi-akāsīti katavā, ahanīti hatavā.

Tāvīpaccayamhi-katāvī, hatāvī.

Tvādīsu

728. Tuṃtunatabbesu vā.

Karadhātussa ra-kārassa ā hoti vā tuṃ, tuna, tabbesu. Tunasaddena tvāna, tvāpi saṅgayhanti.

729. Karassā tave.

Karassa ra-kārassa ā hoti tavepaccayamhi.

Kātuṃ, kātave, kātuna, kātabbaṃ.

Yathā karassa, tathā mahāvuttinā harassa rūpaṃ sijjhati, hāthuṃ, hātave, hātuna. Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ iṇaṃ [jā. 1.14.10].

Tvāmhi āssa ittaṃ, āhitvā, soṇḍāyudakamāhitvā [jā. 1.10.9 (…hatvā)].

Iti visaṃyogarūparāsi.

Sadisasaṃyogarūparāsi

Atha sadisasaṃyogarūparāsi vuccate.

Tupaccayamhi –

730. Pararūpamayakāre byañjane.

Yakāravajjite byañjanapaccaye pare sabbadhātūnaṃ antabyañjano pararūpaṃ āpajjate.

Karotīti kattā, kātuṃ arahati, kātuṃ sakkoti, karaṇasīlo, karaṇadhammo, sakkaccaṃ vā karotīti attho. Bharatīti bhattā, haratīti hattā.

Tvādīsu ra-kārassa āttaṃ, saṃyoge pare rassattañca, katvā, katvāna.

Pararūpattaṃ, kattuna, kattuṃ, kattabbaṃ, bharaṇaṃ bhattuṃ, bhattave, haraṇaṃ hattuṃ, abhihattuṃ, hattave.

Āpa, ṇāpa, khipa, gupa, caja, ñapa, ñāpa, tapa, dīpa, dhūpa, pada, bhaja, bhuja, mada, mida, yuja, rica, ranja, lipa, lupa, vaca, vatu, vada, vapa, vica, sanja, sica, sambhu, sūca, sūda, supa.

Dhātvantabyañjanassa pararūpattaṃ, tapaccayamhi vipubbo āpabyāpane, byāpayati khippaṃ ñāṇabyāpanena byāpituṃ sakkotīti byatto, viyatto.

Paripubbo pariyāpuṇane pahutte ca, pariyatto.

Saṃpubbo paripuṇṇabhāve, samāpayitthāti samatto, parisamatto.

Āpubbo ṇāpa-pesane, āṇāpīyitthāti āṇatto.

Khipa-khipane, khipīyitthāti khitto-daṇḍo, khittā-mattikā, khittaṃ-leṭṭu. Evaṃ sabbattha. Pakkhitto, ukkhitto, nikkhitto, vikkhitto, okkhitto, saṃkhitto.

Gupa-guttiyaṃ, gopīyitthāti gutto, saṃgutto.

Caja-cāge, cajīyitthāti catto.

Upa-paññāpane, paññapīyitthāti paññatto-vinayo, paññattaṃsikkhāpadaṃ, paññattaṃ-āsanaṃ.

Ñāpa-ñāpane, vikatidhātu nāmesā kāritantattā, paññāpīyitthāti paññatto, saññāpīyitthāti saññatto, viññāpīyitthāti viññatto.

Tapa-santāpe, atappīti tatto, santatto.

Dīpa-dittiyaṃ, adīpitthāti ditto, paditto, āditto.

Dhūpa-soṇḍiye, dhūpati, adhūpi, dhūpissatīti dhutto, surādhutto, akkhadhutto [su. ni. 106].

Pada-gatiyaṃ, apajjīti patto, nipatto, sampatto.

Bhaja-sambhattiyaṃ, bhajatīti bhatto, sambhatto.

Vipubbo puthakkaraṇe, vibhajitthāti vibhatto.

Bhuja-pālana, byavaharaṇesu, bhuñjittha, bhuñjīyitthāti vā bhutto, paribhutto.

Mada-ummāde, majjitthāti matto, sammatto, pamatto, ummatto.

Mida-sinehane, mijjatīti mitto.

Yuja-yoge, yuñjatīti yutto, payutto, uyyutto, niyutto, viyutto, saṃyutto, saññutto.

Rica-viriñcane, riñcatīti ritto.

Ranja-rāge, rañjatīti ratto, sāratto, viratto.

Lipa-limpane, limpīyitthāti litto, ullitto, avalitto.

Lupa-adassane, luppatīti lutto.

Vaca-viyattiyaṃ vācāyaṃ.

731. Vacādīnaṃ vassuṭa vā [ka. 579; rū. 629; nī. 1182].

Vacādīnaṃ vassa uṭa hoti vā kānubandhe ta-kārapaccaye tvādivajjite.

Vuccitthāti utto-dhammo, uttā-kathā, uttaṃ-vacanaṃ, nirutto, niruttā, niruttaṃ, rāgamo.

732. Assu.

Vacādīnaṃ assa u hoti kānubandhe ta-kārapaccaye tvādivajjite.

Vutto-dhammo, vuttā-kathā, vuttaṃ-vacanaṃ.

Vatu-vattane, vattatīti vatto, pavatto, nivatto.

Vapa-bījanikkhepe, vapīyitthāti vuttaṃ-bījaṃ, ‘assū’ti uttaṃ.

Vica-vivecane, viviccitthāti vivitto.

Sanja-saṅge, sañjatīti satto, āsatto, visatto.

Sica-secane, siñcīyitthāti sitto, āsitto, avasitto, abhisitto.

Sūca-sūcane, atthaṃ sūcetīti suttaṃ.

Sūda-paggharaṇe, atthaṃ sūdatīti suttaṃ.

Supa-soppane, supatīti sutto iccādi.

Tipaccayamhi-byāpanaṃ byatti, viyatti, pariyāpuṇanaṃ pariyatti, samāpanaṃ samatti, parisamatti, āṇāpanaṃ āṇatti, gopanaṃ gutti, ñāpanaṃ ñatti, paññāpanaṃ paññatti, saññāpanaṃ saññatti, viññāpanaṃ viññatti.

Tapa-tappane, tappanaṃ titti, mahāvuttinā assa ittaṃ. Dīpanaṃ ditti, pajjanaṃ patti, āpatti, uppatti, nippatti, vipatti, sampatti, bhajanaṃ bhatti, sambhatti, bhuñjanaṃ bhutti, yuñjanaṃ yutti, riñcanaṃ ritti, niddhāretvā vuccati attho etāyāti nirutti, vuccati suttassa attho etāyāti vutti. ‘‘Vivarīyati suttassa attho etāyāti vuttī’’tipi vadanti. Vattanaṃ vutti, jīvitavutti, tadāyattavutti, ‘assū’ti assa uttaṃ. Vivecanaṃ vivitti, sajjanaṃ satti, āsatti, visatti iccādi.

Tupaccayamhi-khipatīti khittā, gopetīti guttā, cajatīti cattā.

Idha chida, bhidādayopi vattabbā, chindatīti chettā, bhindatīti bhettā, bhajatīti bhattā, bhuñjatīti bhuttā, bhottā, yuttā, rittā, littā, luttā, vacati vadatīti vā vattā, viviccatīti vivittā, sañjatīti sattā, suppatīti suttā iccādi.

Tavantupaccayamhi-khipitthāti khittavā, gopitthāti guttavā, cajitthāti cattavā, chinditthāti chettavā.

Bhaja-puthakkaraṇe, bhājitthāti bhattavā, vibhattavā, abhuñjīti bhuttavā, ayuñjīti yuttavā iccādi.

Tāvīpaccayamhi-khittāvī, guttāvī, cattāvī, chettāvī, vibhattāvī, bhettāvī, bhuttāvī, yuttāvī iccādi.

Tvādīsu pararūpatte mahāvuttinā tiṇṇaṃ byañjanānaṃ ādibyañjanassa lopo, chetvā, chetvāna, chettuna, vibhatvā, vibhatvāna, vibhattuna, bhutvā, bhutvāna, bhuttuna iccādi.

Tuṃ, tavesu-chettuṃ, chettave, chetuṃ, chetave vā, ādibyañjanassa lopo. Vibhattuṃ, vibhattave, bhettuṃ, bhettave, bhottuṃ, bhottave, ādivuddhi iccādi.

Tabbapaccaye-chettabbaṃ, chetabbaṃ vā, bhettabbaṃ, bhottabbaṃ, vuccatīti vattabbaṃ iccādi.

Iti sadisasaṃyogarūparāsi.

Vaggantarūparāsi

Atha vaggantarūparāsi vuccate.

Kamu, kilamu, khanu, khamu, gamu, tanu, timu, damu, bhamu, mana, yamu, vamu, samu, hana.

733. Manānaṃ niggahītaṃ.

Makāra, nakārantānaṃ dhātūnaṃ anto makāro nakāro ca niggahītaṃ hoti yakāravajjite byañjane pare. ‘Vagge vagganto’ti niggahītassa vaggantattaṃ.

Kamu-pādagamane, pakkamitthāti pakkanto, pādena akkamitthāti akkanto, ukkanto, vikkanto, nikkhanto, ‘nito kamassā’ti kassa khattaṃ, saṅkanto, okkanto, avakkanto, apakkanto, atikkanto, paṭikkanto, kassa dvittāni.

Kilamu-khede, kilamitthāti kilanto.

Timu-addabhāve, temayittāti tinto.

Damu-damane, damitthāti danto.

Bhamu-anavatthāne, bhamitthāti bhanto, vibbhanto.

Mana-ñāṇe, manatīti manto.

Vamu-uggilane, vamitthāti vanto.

Samu-santiyaṃ, sammatīti santo, upasanto, vūpasanto.

Samu-khede, sammati khijjatīti santo iccādi.

Tipaccayamhi-kāmanaṃ kanti, nikāmanaṃ nikanti, pakkamanaṃ pakkanti, khamanaṃ khanti, tananaṃ tanti, damanaṃ danti, bhamanaṃ bhanti, vibbhanti, mananaṃ manti, samanaṃ santi iccādi.

Tupaccaye-pakkamatīti pakkantā, khanatīti khantā, khamatīti khantā, gacchatīti gantā, tanotīti tantā, temayatīti tintā, damayatīti dantā, bhamatīti bhantā, manatīti mantā.

Nipubbo yamu-niyamane, niyāmetīti niyantā, vamatīti vantā, samatīti santā, hanatīti hantā iccādi.

Tvādīsu-gantvā, gantvāna, gantuna, mantvā, mantvāna, mantuna, hantvā, hantvāna, hantuna iccādi.

Tuṃ, tavesu-pakkantuṃ, pakkantave, khananaṃ khantuṃ, khantave, gamanaṃ gantuṃ, gantave, mananaṃ mantuṃ, mantave, hananaṃ hantuṃ, hantave iccādi.

Tabbamhi-abhikkantabbaṃ, paṭikkantabbaṃ, khaññateti khantabbaṃ, gacchīyateti gantabbaṃ, maññateti mantabbaṃ, vamīyateti vantabbaṃ, haññateti hantabbaṃ iccādi.

Iti vaggantarūparāsi.

Dhātvantavikārarāsi niṭṭhito.

Paccayavikārarāsi

Kādesarāsi

Atha paccayavikārarāsi vuccate.

734. Pacā ko [ka. 583; rū. 617; nī. 1186].

Pacamhā ta, tavantūnaṃ tassa ko hoti.

Paccitthāti pakko, pakkavā.

Bahulādhikārā tapaccayo kālattayepi hoti, asakkhi, sakkhati, sakkhissatīti sakko, mahāvuttinā tapaccayassa ko.

Muca-mocane.

735. Mucā vā [ka. 583; rū. 617; nī. 1186].

Mucamhā ta, tavantūnaṃ tassa anantarassa ko hoti vā.

Omuccitthāti omukko, omukkavā, paṭimukko, paṭimukkavā.

Susa-sosane.

736. Susā kho [ka. 583; rū. 617; nī. 1186].

Susamhā ta, tavantūnaṃ tassa kho hoti.

Sussitthāti sukkho, sukkhavā.

737. Go bhanjādīhi [ka. 577; rū. 628; nī. 1180].

Bhanjādīhi ta, tavantūnaṃ tassa go hoti.

Abhañjitthāti bhaggo, bhaggavā, obhaggo, sambhaggo, palibhaggo.

Laga-laggane, lagitthāti laggo, laggavā, vilaggo, vilaggavā.

Muja-mujjane, mujjitthāti muggo, muggavā, nimmuggo, ummuggo.

Vija-bhaya, calanesu, saṃvijitthāti saṃviggo, saṃviggavā, ubbiggo, ubbiggavā.

Luja-vināse, palujitthāti paluggo, paluggavā, oluggo, oluggavā, viluggo, viluggavā iccādi.

Iti kādesarāsi.

Ṭhādesarāsi

Isu, āsa, esa, kasa, kisa, kilisa, kusa, ghusa, jusa, tusa, disa, dusa, daṃsa, nasa, pisa, pusa, puccha, phusa, bhassa, bhajja, maja, masa, musa, vassa, visa, saja, sisa, silisa, hasa, hassa, haṃsa.

738. Sānantarassa tassa ṭho [ka. 573; rū. 626; nī. 1176 (thokaṃ visadisaṃ)].

Sakārantehi dhātūhi parassa anantarassa paccayatakārassa ṭho hoti, dhātvantassa pararūpattaṃ, ‘catutthadutiyesvesa’nti saṃyogādissa paṭhamattaṃ.

Isu-icchā, kantīsu, icchīyateti iṭṭho, pariyiṭṭho.

Āsa-upavesane, viparitato āsati upavīsatīti vipallaṭṭho.

Kasa-vappane vilekhane ca.

739. Kasassima ca vā [ka. 573; rū. 626; nī. 1176 (thokaṃ visadisaṃ)].

Kasamhā parassa paccayatakārassa ṭho hoti, kasassa ādisaramhā paraṃ ima ca hoti vā.

Kassitthāti kiṭṭhaṃ-sassaṃ, kaṭṭhaṃ vā.

Upapubbo āsanne, upakaṭṭho.

Vipubbo pavāse, vūpakaṭṭho.

Kisa-hānimhi, paṭikiṭṭho, nihīnoti attho.

Kilisa-vibādhane upatāpe ca, kilissatīti kiliṭṭho, saṃkiliṭṭho, upakkiliṭṭho.

Kusa-akkose, akkosīyitthāti akkuṭṭho. Akkuṭṭho jātivādena.

Ghusa-sadde, ghosīyitthāti ghuṭṭho, saṅghuṭṭho. Accharāgaṇasaṅghuṭṭhaṃ [saṃ. ni. 1.46]. Ugghuṭṭho.

Jusa-sevāyaṃ, jusīyitthāti juṭṭho.

Tusa-pītimhi, tussitthāti tuṭṭho, santuṭṭho.

Disa-pekkhane, passīyitthāti diṭṭho, sandiṭṭho.

Disī-kathane, uddisīyitthāti uddiṭṭho, niddisīyitthāti niddiṭṭho, apadisīyitthāti apadiṭṭho.

Dusa-dūsane, dusīyitthāti duṭṭho.

Daṃsa-daṃsane, daṃsīyitthāti daṭṭho, niggahītalopo.

Nasa-adassane, nassitthāti naṭṭho, vinaṭṭho.

Pisa-cuṇṇiye, pisīyitthāti piṭṭhaṃ.

Pusa-posane, posīyitthāti puṭṭho, parapuṭṭho.

Phusa-samphasse, phusīyitthāti phuṭṭho, samphuṭṭho.

Bhassa-kathane cavane ca, bhassitthāti bhaṭṭho, ābhaṭṭho.

Masa-āmasane vijjhane ca, masīyitthāti maṭṭho, āmaṭṭho, omaṭṭho, ummaṭṭho. Sattiyā viya omaṭṭho [saṃ. ni. 1.21].

Musa-nassane, mussitthāti muṭṭho, pamuṭṭho, sammuṭṭho.

Vassa-secane, vassitthāti vuṭṭho-devo, ‘assū’ti uttaṃ.

Visa-pavesane, pavisitthāti paviṭṭho, niviṭṭho, upaviṭṭho.

Sisa-sese, avasesitthāti avasiṭṭho.

Vipubbo visesane, visesitthāti visiṭṭho.

Silisa-silesane, silissitthāti siliṭṭho.

Hasa-hāse, hasitthāti haṭṭho, pahaṭṭho.

Hassa, haṃsadhātuyo sadisā eva.

Puccha-pucchāyaṃ.

740. Pucchādito [ka. 571; rū. 626; nī. 1176].

Pucchādīhi parassa antarassa paccayatakārassa ṭho hoti.

Pucchīyitthāti puṭṭho.

Bhajja-bhajjane, bhajjitthāti bhaṭṭhaṃ-dhaññaṃ.

Maja-suddhiyaṃ, suṭṭhu majjitthāti sammaṭṭho-bhūmibhāgo.

Saja-saṃsaggādīsu, saṃsajjitthāti saṃsaṭṭho, visaṭṭho, nisaṭṭho, osaṭṭho.

Yaja-pūjāyaṃ.

741. Yajassa yassa ṭiyī [ka. 610; rū. 627; nī. 1215].

Yajassa yakārassa ṭi, yiādesā honti kānubandhe paccayatakāre tvādivajjite.

Yajitthāti iṭṭho, yiṭṭho.

Tipaccayamhi-pariyesanaṃ pariyeṭṭhi.

Esa-gavesane, esanaṃ eṭṭhi, pariyeṭṭhi, tussanaṃ tuṭṭhi, santuṭṭhi, dassanaṃ diṭṭhi, sandiṭṭhi, vassanaṃ vuṭṭhi, ‘assū’ti uttaṃ. Visajjanaṃ visaṭṭhi.

Tvādīsu-disa-pekkhane, ‘disassa passadassadasādadakkhā’ti suttena disassa dasādeso, mahāvuttinā vakāralopo, daṭṭhā, daṭṭhāna, daṭṭhuna.

‘Tuṃyānā’ti tvāpaccayassa tuṃādeso. Nekkhamaṃ daṭṭhu khemato [su. ni. 426], gāthāvasena niggahītalopo.

Tuṃ, tavesu-daṭṭhuṃ, daṭṭhave, pucchanaṃ puṭṭhuṃ, puṭṭhave.

Tabbamhi-tussitabbanti tuṭṭhabbaṃ, toṭṭhabbaṃ, passitabbanti daṭṭhabbaṃ, pucchitabbanti puṭṭhabbaṃ, phusitabbanti phoṭṭhabbaṃ.

Iti ṭhādesarāsi.

Ḍhādesarāsi

742. Dahā ḍho [ka. 576; rū. 607; nī. 1179].

Dahamhā parassa anantarassa paccayatakārassa ḍho hoti, pararūpatte saṃyogādissa tatiyattaṃ.

Daha-dayhane, dayhitthāti daḍḍho.

743. Bahassuma ca [ka. 576; rū. 607; nī. 1179].

Bahamhā parassa anantarassa tassa ḍho hoti, bahassa ādisaramhā uma ca hoti.

Baha-vuddhiyaṃ, abahīti buḍḍho, bassa vo, vuḍḍho.

Timhi-bahanaṃ vuḍḍhi.

744. Lopo vaḍḍhā tissa [‘ttissa’ (bahūsu)].

Vaḍḍhamhā parassa tipaccayassa takārassa lopo hoti.

Vaḍḍha-vaḍḍhane, vaḍḍhanaṃ vuḍḍhi.

Iti ḍhādesarāsi.

Ṇādesarāsi

Kira khī, cara, jara, tara, thara, pūra.

745. Kirādīhi ṇo.

Kirādīhi paresaṃ ta, tavantūnaṃ takārassa anantarabhūtassa ṇo hoti, dhātvantassa pararūpattaṃ.

Kira-ākiraṇe sammissana, khipanesu ca, kiritthāti kiṇṇo, pakiṇṇo, ākiṇṇo, vikkiṇṇo, saṃkiṇṇo, samākiṇṇo.

Pūra-pūraṇe, pūritthāti puṇṇo, sampuṇṇo, paripuṇṇo.

Khī-khaye, khiyitthāti khīṇo.

Kiṇṇavā, puṇṇavā, khīṇavā.

746. Tarādīhi riṇṇo [ka. 581; rū. 616; nī. 1184].

Tarādīhi paresaṃ ta, tavantūnaṃ takārassa anantarabhūtassa riṇṇo hoti. ‘Rānubandhentasarādissā’ti dhātvantabyañjanassa ādisarassa ca lopo.

Cara-gati, bhakkhanesu, carittha, carīyitthāti vā ciṇṇo, āciṇṇo, samāciṇṇo.

Jara-jiraṇe, jiyyitthāti jiṇṇo, anujiṇṇo, parijiṇṇo.

Tara-taraṇe, taritthāti tiṇṇo, uttiṇṇo, nittiṇṇo, vitiṇṇo, otiṇṇo, samotiṇṇo.

Thara-vitthāre, vittharitthāti vitthiṇṇo.

Ciṇṇavā, jiṇṇavā, tiṇṇavā, vitthiṇṇavā.

Iti ṇādesarāsi.

Thādesarāsi

747. Dhastoostā.

Dhasto, utrastoti ete saddā tapaccayantā sijjhanti.

Dhaṃsa-viddhaṃsane, viddhaṃsatīti viddhasto, viddhaṃsito vā.

Tasa-santāse, utrasatīti utrasto, uttasito vā.

Bhasa-bhasmīkaraṇe, bhasanti bhasmiṃ karonti etenāti bhastā, bhastrā vā, kammāragaggarī, evamādīnipi idha veditabbāni.

748. Sāsa vasa saṃsa haṃsā tho [‘…saṃsa sasā tho’ (bahūsu)].

Etehi parassa anantarassa paccayatakārassa tho hoti.

Sāsa-anusiṭṭhimhi.

749. Sāsassa sisā [‘sāsassa sisa vā’ (bahūsu)].

Sāsassa sisā honti kānubandhe paccayatakāre tvādivajjite, dhātvantassa pararūpattaṃ saṃyogādissa ca paṭhamattaṃ.

Sāsīyatīti sittho, anusāsīyatīti anusiṭṭho. ‘‘Anusiṭṭho so mayā’’ti [mahāva. 126] ettha pana tthakārassa ṭṭhakāroti vuttiyaṃ vutto. Taṃ taṃ atthaṃ sāsati ettha, etenāti vā satthaṃ, saddasatthaṃ, vedasatthaṃ.

Vasa-nivāse, ‘assū’ti uttaṃ, avasīti vuttho, vasīyitthāti vā vuttho, vassaṃ vasitthāti vassaṃvuttho, āvasīyitthāti āvutthaṃ-jetavanaṃ, nivasitthāti nivuttho, ajjhāvasitthāti ajjhāvuttho. Bahulādhikārā ‘‘rukkhe adhivatthā devatā’’ti [pāci. 86] ettha uttaṃ natthi. Uposathaṃ upavasitthāti uposathaṃupavuttho, upavasīyitthāti vā upavutthouposatho, parivāsaṃ parivasitthāti parivāsaṃparivuttho, parivasīyitthāti vā parivuttho-parivāso.

Saṃsa-pasaṃsane, pasaṃsīyitthāti pasattho.

Haṃsa-pahaṃsane, haṃsīyitthāti hattho, niggahītalopo, pahattho.

Tipaccayamhi-anusāsanaṃ anusitthi, anusiṭṭhi vā, nivasanaṃ nivutthi.

Tupaccayamhi-sadevakaṃ lokaṃ sāsati anusāsatīti satthā.

Tavantupaccayamhi-nivasitthāti nivutthavā.

Tāvīmhi-nivutthāvī.

Tuṃ, tavesu-vasanaṃ vatthuṃ, vatthave.

Tabbamhi-dvāramūle vatthabbaṃ, sabhāye vatthabbaṃ.

Vasa-paridahane, bahulādhikārā uttaṃ natthi, vāsitabbanti vatthaṃ, nivāsīyitthāti nivatthaṃ, vatthabbaṃ, nivatthabbaṃ.

Iti thādesarāsi.

Dhādesarāsi

Idha, kudha, gidha, badha, budha, budhi, midha, yudha, rādha, rudha, vidha, sidha, sudha, thabhi, rabha, labha, lubha, sambhū, duha, naha, muha.

750. Dho dhabhahehi [ka. 576; rū. 607; nī. 1179; ‘dho dhahabhehi’ (bahūsu)].

Etehi parassa anantarassa tassa dho hoti.

Idha-ijjhane, dhātvantassa pararūpattaṃ saṃyogādissa ca tatiyattaṃ, samijjhitthāti samiddho-mahaddhano.

Kudha-kope, kujjhatīti kuddho, saṃkuddho.

Gidha-gedhe, gijjhitthāti giddho, anugiddho, abhigiddho.

Badha-bandhane, bajjhitthāti baddho, pabaddho, ābaddho, nibaddho.

Budha-ñāṇe jāgare vikasane ca, bujjhati jānātīti buddho, sambuddho, sammāsambuddho, pabujjhati jāgarotīti vā pabuddho, paṭibuddho.

Budhi-nivāraṇe, paribundhīyatīti palibuddho. Vātapalibuddho, pittapalibuddho, semhapalibuddho.

Midha-mijjhane, mijjhatīti middhaṃ, middho. Kapimiddho.

Yudha-sampahāre, yujjhīyateti yuddhaṃ. Mallayuddhaṃ, meṇḍayuddhaṃ, hatthiyuddhaṃ, kukkuṭayuddhaṃ.

Rādha-ārādhane, ārādhayitthāti āraddho, abhiraddho.

Vipubbo-virajjhane, viraddho.

Rudha-āvaraṇe, rundhīyitthāti ruddho, oruddho, avaruddho.

Nipubbo-nirodhe, nirujjhitthāti niruddho.

Vipubbo-virodhe, virujjhitthāti viruddho, paṭiviruddho.

Anupubbo-kantiyaṃ, anuruddho.

Vidha-vijjhane, vijjhitthāti viddho. Sallaviddho.

Sidha-nipphattiyaṃ, sijjhitthāti siddho.

Papubbo-pākaṭabhāve, pasiddho.

Ni, paṭipubbo nivāraṇe, nisiddho, paṭisiddho.

Sudha-sujjhane, sujjhatīti suddho, visuddho, parisuddho.

Thabhi-thambhane, thambhatīti thaddho, patthaddho, upatthaddho.

Rabha-ārabhe, ārabhitthāti āraddho, ārabbhitthāti vā āraddho, samāraddho.

Labha-lābhe, alabhīti laddho, labbhitthāti vā laddho, paṭiladdho, upaladdho.

Lubha-giddhiyaṃ, lubbhatīti luddho, paluddho, viluddho.

Sambhū-passaddhiyaṃ, passambhitthāti passaddho.

Duha-dohane, duyhitthāti duddhā-gāvī.

Naha-bandhane, sannayhitthāti sannaddho, onaddho, avanaddho.

Muha-andhabhāve, muyhatīti muddho-bālo.

Tipaccayamhi-ijjhanaṃ iddhi, ijjhanti etāyāti vā iddhi, samijjhanaṃ samiddhi, gijjhanaṃ giddhi, mijjhanaṃ middhi, abhirādhanaṃ abhiraddhi, virujjhanaṃ viruddhi, paṭiviruddhi, sijjhanaṃ siddhi, saṃsiddhi, paṭisiddhi, sujjhanaṃ suddhi, visuddhi, pārisuddhi, labhanaṃ laddhi, upaladdhi, lubbhanaṃ luddhi, passambhanaṃ passaddhi, muyhanaṃ muddhi.

Tavantu, tāvīsu- ‘‘samiddhā, samiddhāvī’’tiādinā vattabbaṃ.

Tvādīsu-rabha-ārabhe, āraddhā, āraddhāna.

Labha-lābhe, laddhā, laddhāna, paṭiladdhā, paṭiladdhāna.

Tuṃ, tavesu-budha-ñāṇe, buddhuṃ, buddhave, subuddhuṃ, subuddhave, boddhuṃ, boddhave, laddhuṃ, laddhave, paṭiladdhuṃ, paṭiladdhave.

Tabbamhi-boddhabbaṃ, laddhabbaṃ, paṭiladdhabbaṃ.

751. Vaddhassa vā.

Vaddhassa u hoti vā kānubandhe paccayatakāre tvādivajjite.

Vaddhitthāti vuddho, vaddho vā, vaddhanaṃ vuddhi, mahāvuttinā uttaṃ. Tipaccayassa ca tassa lopo.

Iti dhādesarāsi.

Visaṃyoganādesarāsi

Hā, i, ci, ji, ṭi, thī, dī,pī, mi, lī, thu, dū, dhū, pū, bhū, lū, vu, su, hu, āsa, katha, kupa, pala, mala, supa, paḷa.

752. Bhidādito no kta, ktavantūnaṃ.

Bhidādimhā paresaṃ kta, ktavantūnaṃ takārassa anantarabhūtassa no hoti.

Hā-cāge, hīyitthāti hīno, pahīno, nihīno, ohīno. Ettha ca noādesaṃ katvā pacchā ‘ūbyañjanassā’ti īāgamo, tassa ca kvaci rasso. Evaṃ parattha.

Adhipubbo-i-āyatte, adhicca etīti adhino.

Ci-caye, cayitthāti cino, ācino.

Ji-jaye, pañcamāre jinātīti jino.

Ḍi-gatiyaṃ, ḍetīti ḍino.

Thī-saṅghāte, thīyatīti thinaṃ.

Dī-khaye, anukkamena dīyati khiyyatīti dino-divaso.

Pī-tappane, pīnitthāti pīno.

Mi-pakkhepe, minātīti mino.

Lī-laye, līyitthāti līno, allīyitthāti allīno. Nilīyitthāti nilīno, paṭilīyitthāti paṭilīno, paṭilīnacaro bhikkhu, paṭisallīyitthāti paṭisallīno.

Thu-nitthunane, nitthunātīti nitthuno.

Dū-khede, dūyateti dūno.

Dhū-niddhūnane, ahite dhamme dhunātīti dhuno, dhonopaññavā.

Pū-sodhane, punātīti puno, dantaṃ punanti etenāti dantapoṇo, nassa ṇattaṃ.

Bhū-vuddhiyaṃ, bhavati vaḍḍhatīti bhūno-hitarāsi.

Lū-chedane, lunātīti luno.

Vu-saṃvaraṇe, āvuṇātīti āvuṇo.

Su-savane, suṇātīti suno, soṇo, nassa ṇattaṃ.

Su-pasavane vā, pasavati vaḍḍhatīti sunaṃ-uddhumātaṃ.

Hu-pūjā, dānesu, āhutabbanti āhunaṃ, pāhutabbanti pāhunaṃ-dātabbavatthu.

Āsa-upavesane, acchatīti āsino, tuṇhī acchatīti tuṇhīmāsino.

Katha-thaddhe theriye ca, kathatīti kathinaṃ.

Kupa-kope, hirī kuppati etenāti hirīkopinaṃ.

Pala-gatiyaṃ, paletīti palino.

Mala-malinabhāve, malatīti malino, malinaṃ-vatthaṃ.

Supa-soppane, supatīti supino.

Paḷa-gatiyaṃ, paḷetīti paḷino, paḷinā jambudīpāte [pārā. aṭṭha. 1.tatiyasaṃgītikathā].

Iti visaṃyoganādesarāsi.

Sasaṃyoganādesarāsi

Khida, chida, tuda, dā, nuda, pata, pada, bhida, vida, sada.

‘Bhidādito no ktaktavantūna’nti tassa no, dhātvantassa pararūpattaṃ, khijjitthāti khinno, chijjitthāti chinno, sañchinno, tuditthāti tunno, patunno, nitunno, vitunno.

Nuda-khepe, nuditthāti nunno, panunno.

Pata-patane, patatīti panno, pannadhajo, nnassa ṇṇatterukkhapaṇṇaṃ, pattaṃ vā.

Pada-gatiyaṃ, pajjitthāti panno, āpanno, uppanno, nipanno, vipanno, sampanno, upapanno, samupapanno, pariyāpanno.

Bhida-vidāraṇe, bhijjitthāti bhinno, pabhinno, sambhinno, paribhinno, vibhinno.

Vida-tuṭṭhiyaṃ, nibbindatīti nibbinno.

Sada visaraṇa, gatyā’vasānesu, sīditthāti sanno, osanno, pasīditthāti pasanno, abhippasanno, nisīditthāti nisinno, sannisinno, ‘sadajarānamīma’iti īma, saṃyoge rasso ca.

Tavantumhi-khinnavā, chinnavā, sañchinnavā, tunnavā, patunnavā, panunnavā, pannavā, āpannavā, bhinnavā, sambhinnavā, sannavā, pasannavā, nisinnavā.

753. Dātvinno [ka. 582; rū. 631; nī. 1185].

Dādhātumhā paresaṃ ta, tavantūnaṃ tassa inno hoti.

Dīyitthāti dinno, padinno, ādinno, samādinno, upādinno, pariyādinno, nnassa ṇṇatte upādiṇṇo.

Iti sasaṃyoganādesarāsi.

Hādesarāsi

Ūha, gāhu, guha, baha, bāha, buha, muha, ruha, vaha.

754. Ruhādīhi ho ḷo ca [ka. 589; rū. 621; nī. 1192; ‘…ḷa ca’ (bahūsu)].

Ruhādīhi parassa anantarabhūtassa tapaccayassa takārassa ho hoti, dhātvantassa ḷo hoti.

Ūha-sañcaye, byūhitthāti byūḷho, viyūḷho, paribyūḷho, devāsurasaṅgāmo samupabyūḷho ahosi [saṃ. ni. 1.249].

Gāhu-bhusatthe vilolane ca, mā gāḷhaṃ paridevayi. Āgāḷhāya ceteti. Gāhitthāti gāḷho, pagāḷho, āgāḷho, ogāḷho, ajjhogāḷho [pārā. aṭṭha. 1.1].

Baha-vuddhimhi.

755. Muhabahabuhānañca te kānubandhetve [ka. 517; rū. 488; nī. 1105; ‘‘muhabahānañca…’’ (bahūsu)].

Tvādivajjite kānubandhe paccayatakāre pare muha, baha, buhānañca guhassa ca dīgho hoti.

‘Ruhādīhiho ḷo cā’ti dhātvantassaḷo, tapaccayassa ho, abahīti bāḷhaṃ.

Buha-uddharaṇe, abuhitthāti būḷho, abbūḷho, abūḷhasallo [su. ni. 785].

Muha-andhabhāve.

756. Muhā vā.

Muhamhā parassa anantarabhūtassa takārassa ho hoti, dhātvantassa ca ḷo hoti vā.

Muyhitthāti mūḷho, muddho vā.

Ruha-janane, gatiyañca, ruhitthāti rūḷho, parūḷho, ārūḷho, orūḷho, virūḷho, nirūḷho.

Vaha-pāpane, vahitthāti vūḷho, ‘assū’ti uttaṃ.

Tipaccayamhi-ruhanaṃ rūḷhi, niruhanaṃ nirūḷhi, viruhanaṃ virūḷhi.

Tvādīsu –

757. Pyo vā tvāssa samāse.

Samāsaṭṭhāne tvāpaccayassa pānubandho yo hoti vā. Pānubandho ‘pye sissā’ti visesanattho. ‘Hassa vipallāso’ti ha, yānaṃ vipariyāyo.

Byuyha, paribyuyha. Byūhitvā, viyūhitvā vā, vigāyha, vigāhitvā, ogāyha, ogāhitvā, ajjhogāyha, ajjhogāhitvā.

Bahulādhikārā asamāsepi pyo hoti, guyha, gūhitvā, niguyha, nigūhitvā, oguyha, ogūhitvā.

Naha-bandhane, sannayha, sannāhitvā.

Bāha-nivāraṇe, dīgho, bāyha, bāhitvā, paṭibāyha, paṭibāhitvā.

Buha-uddharaṇe papubbo, pabbuyha. Samūlaṃ taṇhaṃ pabbuyha [saṃ. ni. 1.159 (taṇhamabbumha)].

Āpubbo-abbuyha, ‘‘abbuhe sallamattano’’ti ādīsu viya. Pamuyha, pamuyhitvā, vimuyha, vimuyhitvā, sammuyha, sammuyhitvā, āruyha, āruhitvā, ārohitvā, oruyha, orohitvā.

Saha-sahane, pasayha, pasahitvā vā.

Iti hādesarāsi.

Tvādivikārarāsi

Atha tvā, tvāna, tunānaṃ vikāro vuccate.

I, kara, hana.

758. Ito cco.

Idhātumhā parassa tvāssa cco hoti vā.

Pecca, samecca, abhisamecca, avecca, anvecca, apecca, upecca, samupecca, adhicca, aticca, paṭicca.

Vāti kiṃ? Upetvā, samupetvā, adhiyitvā.

759. Sādhikarā raccariccā [ka. 598; rū. 643; nī. 1203; ‘sāsādhikarā cacariccā’ (bahūsu)].

Santa, adhiparā karamhā tvāssa racca, riccā honti vā, suttavibhattaṃ idha labbhati.

Sakkacca, ‘sakkacca’nti bindāgamo, adhikicca.

Vāti kiṃ? Sakkatvā, sakkaritvā, adhikaritvā.

Suttavibhatte-attaṃ niraṃkacca piyāni sevati [jā. 2.21.461], abhisaṅkhacca bhojanaṃ.

760. Hanā racco [ka. 598; rū. 643; nī. 1203. ‘sāsādhikarā cacariccā’ (bahūsu)].

Hanamhā tvāssa racco hoti vā samāse. Suttavibhattena haramhāpi.

Āhacca, uhacca, vihacca, saṃhacca, upahacca.

Vāti kiṃ? Āhanitvā, uhanitvā, vihanitvā, saṃhanitvā.

Haramhi-sā no āhacca poseti [jā. 2.22.2334 (āhatva)], tato udakamāhacca.

Disa-pekkhane.

761. Disā vānavā sa ca [ka. 599; rū. 644; nī. 1204; ‘…sa ca’ (bahūsu)].

Disamhā tvāssa vāna, vā honti vā, disassa ca sassa sa hoti, pararūpanisedhanamidaṃ.

Disvāna, disvā.

Vāti kiṃ? Passitvā.

Khā, ñā, dā, dhā, hā, ki, khi, ci, ji, nī, lī, si, bhū.

‘Pyo vā tvāssa samāse’ti tvāssa yo, mahāvuttinā vikappena kvaci yalopo, saṃpubbo khā-ñāṇe, saṅkhāya, saṅkhā, paṭisaṅkhāya, paṭisaṅkhā, aññāya, aññā, abhiññāya, abhiññā, pariññāya, pariññā.

Samāseti kiṃ? Ñatvā.

Vāti kiṃ? Ājānitvā, abhijānitvā, parijānitvā.

Adhiṭṭhāya, adhiṭṭhā, patiṭṭhāya, patiṭṭhā.

Samāseti kiṃ? Ṭhatvā.

Vāti kiṃ? Adhiṭṭhahitvā, patiṭṭhahitvā. Mahāvuttinā ittaṃ, upaṭṭhitvā.

Ādāya, upādāya, upādā.

Samāseti kiṃ? Datvā.

Vāti kiṃ? Ādiyitvā, samādiyitvā, ‘ū byañjanassā’ti īāgamo, ‘dāssiyaṅa’iti suttena sare pare samāse iyādeso.

762. Tuṃyānā.

Tvāssa tuñca yānañca honti kvaci samāse.

Bahulādhikārā gāthāyaṃ asamāsepi, nekkhamaṃ daṭṭhu khemato [su. ni. 426], kimabbhutaṃ daṭṭhu marū pamoditā, bindulopo.

Abhihattuṃ pavāreyya, ‘‘abhihaṭu’’ntipi pāṭho, saṃyogādissa lopo tassa ṭattaṃ. ‘‘Abhihaṭṭhu’’ntipi [pāci. 2.243] paṭhanti. Byañjanaṃ na sameti.

Ādiyāna, upādiyāna. Vidhāya, nidhāya, sandhāya, odhāya, samodhāya, vidahitvā, nidahitvā, odahitvā, samodahitvā. Pahāya, vihāya, ohāya, hitvā, jahitvā.

Ivaṇṇesu pyassa dvittaṃ, vikkiyya, vikkiṇitvā.

Viceyya dānaṃ dātabbaṃ [pe. va. 329], ‘ūlasse’ti issa ettaṃ, vicinitvā, vineyya, vinetvā, vinayitvā, allīya, allīyitvā, paṭisallīya, paṭisallīyitvā, yāgamo.

763. Pye sissā [ka. 517; rū. 488; nī. 1105].

Pye pare sissa ā hoti.

Nissāya, upanissāya, apassāya, apassayitvā, avassāya, avassayitvā.

Vāti kiṃ? Adhisetvā, adhisayitvā.

Bhū-sattāyaṃ, rassattaṃ, sambhuyya, vibhuyya, anubhuyya, adhibhuyya, paribhuyya, abhibhuyya.

Samāseti kiṃ? Bhutvā, edantesu mahāvuttinā essa āttaṃ, nijjhāya, nijjhāyitvā, upanijjhāya, upanijjhāyitvā, abhijjhāya, abhijjhāyitvā.

Byañjanantadhātūsu ‘vaggalalehi te’ti suttena cavagga, pavagga, sakārehi yassa pubbarūpattaṃ. Tavagge ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti tavaggassa cavaggo, tato yassa pubbarūpattaṃ, vipacca, paripacca, vimucca, adhimucca.

Mahāvuttinā yalopo dīgho ca, āpucchā, anāpucchā, vibhajja, saṃvibhajja, visajja, nisajja, paṭinisajja.

Ujjha-visagge, yalopo, ujjha, ujjhiya, ujjhitvā.

Kati-chedane, kacca, vikacca, kantitvā, vikantitvā.

Nikara-vañcane, nikacca kitavasseva [saṃ. ni. 1.35].

Pata-gatiyaṃ, pacca, nipacca, patitvā, nipatitvā.

Katha-kathane, sākaccha.

Pada-gatiyaṃ, pajja, āpajja, nipajja, vipajja, sampajja, upasampajja, paṭipajja.

‘Ū byañjanassā’ti īāgame ‘padādīnaṃ yuka’iti yāgamo, pubbarūpaṃ, pajjiya, pajjiyāna, āpajjiya, āpajjiyāna, nipajjiya, vipajjiya, sampajjiya, paṭipajjiya.

Āpubba sada-ghaṭṭane, āsajja naṃ tathāgataṃ [itivu. 89], kākova selamāsajja. Chejja, chijja, chindiya, acchijja, acchindiya, vicchijja, vicchindiya, paricchijja, paricchindiya, bhejja, bhijja, sambhijja, paṭisambhijja, bhindiya, sambhindiya.

Budha-ñāṇe, bujjha, sambujjha, abhisambujjha, bujjhiya, bujjhiyāna, ‘‘marīcikūpamaṃ abhisambuddhāno’’ti pāḷi, dādese assa ottaṃ katvā siddhā yathā ‘anupādiyāno’ti.

Vadha-hiṃsāyaṃ, vajjha, vajjhiya.

Vidha-tāḷane, vijjha, vijjhiya.

Khana-vilekhane, khañña, khaṇiya, nāssa ṇattaṃ.

Pavagge –

Khippa, nikhippa, saṃkhippa, khipiya, saṃkhipiya.

Labi-avasaṃsane, yalopo, ālamba, vilamba, avalamba.

Lubi-santhambhane, daṇḍamolumba tiṭṭhati, jhānamolumba vattati.

Upubbo uddharaṇe ‘‘ullumbatu maṃ bhante saṅgho’’ti [mahāva. 71 (ullumpatu)] ādīsu viya, ullumba, ārabbha, samārabbha, labbhā, upalabbhā, dīgho.

Pakkamma, akkamma, vikkamma, nikkhamma, okkamma, abhikkamma, atikkamma, paṭikkamma, āgamma, saṅgamma.

Sama-upadhāraṇe. Nisamma rāja kayirā, nānisamma disampati [jā. 1.4.128 (nisamma khattiyo)].

Samu-santiyaṃ khede ca, upasamma, vūpasamma, vissamma.

Kasa-kaḍḍhane, apakassa.

Disa-pekkhane, ādissa, uddissa, odissa, apadissa.

Phusa-samphasse. Phussa phussa byantīkaroti [a. ni. 4.195].

Vasa-nivāse. Upavassaṃ kho pana kattikatemāsapuṇṇamaṃ [pārā. 653 (kattikapuṇṇamaṃ)], bindāgamo.

Visa-pavesane, pavissa, nivissa, abhinivissa iccādi.

Iti tvādivikārarāsi.

Paccayavikārarāsi niṭṭhito.

Pakatirūparāsi

Tādipaccayarāsi

Atha pakatirūparāsi vuccate.

Ta,ti, tu, tavantu, tāvī, tvā, tvāna, tuna, tuṃ, tave, tāye, tabba.

Dā, khyā, gā, ghā, ṭā, ṭhā, tā, thā, dā, dhā, pā, phā, bhā, mā, yā, lā, vā, sā, hā.

Akkhāto, svākkhāto, ākhyāto, vikhyāto.

‘Ū byañjanassā’ti kvaci īāgamo rasso ca, saṅgāyito, ghāyito, ñāto.

‘Jyādīhi knā’ti nāpaccayo, jānito.

Kārite-ñāpito, ñāpayito. Puttaṃ tāyati rakkhatīti tāto-pitā. Datto, dvittaṃ rassattañca. Devadatto, brahmadatto, yaññadatto, dāpito, dāpayito.

Mahāvuttinā passa pivo, pivito.

Phā-vuddhiyaṃ, phito pabhātā ratti.

Mā-māne, mito, sammito, upamito, nimmito, yāto, lāto, vāto.

Mahāvuttinā vāssuttaṃ, nibbuto, parinibbuto, nibbāpito, parinibbāpito, osito, pariyosito, osāpito, pariyosāpito, pahito, pajahito, hāpito.

Timhi-ñatti, datti, pāti, phāti, nibbuti, parinibbuti.

Tumhi-saṅkhātā sabbadhammānaṃ [jā. 2.22.1451], akkhātāro tathāgatā [dha. pa. 276] aññātāro bhavissanti [dī. ni. 2.68], ñāpetā, ñāpayitā. Uṭṭhātā vindate dhanaṃ [saṃ. ni. 1.246].

‘Ū lasse’ti kvaci īssa ettaṃ, uṭṭhāpetā, samuṭṭhāpetā, aghassa tātā, tāyitā, dātā, dāpetā, sandhātā, sandhāpetā, māpitā, māpayitā, nibbāpetā, nibbāpayitā, hāpetā, hāpayitā.

Tavantu, tāvīsu-akkhatā, akkhātāvī iccādi.

Tvādīsu saṃyoge rassattaṃ, ñatvā, jānitvā, ñāpetvā, jānāpetvā, ṭhatvā.

Pādito ṭhāssa ṭhaho, saṇṭhahitvā, patiṭṭhahitvā.

Kārite kvaci rassattaṃ, ṭhapetvā, paṭṭhapetvā, patiṭṭhāpetvā, datvā, ādiyitvā, samādiyitvā, dajjitvā.

Dada-dāne, tvāssa pyo, yamhi dassa jo, yassa pubbarūpaṃ dīgho, dajjā, dāpetvā.

Pādito rasso, samādapetvā.

Dhā-dhāraṇe, dvittaṃ, pubbassa tatiyattaṃ rasso ca, parassa ‘dhāssa ho’ti ho, padahitvā, vidahitvā, nidahitvā, saddahitvā, odahitvā, pidahitvā, paridahitvā.

Kārite-ādhapetvā, sannidhāpetvā, pivitvā, pitvā vā, pāyetvā, māpetvā, osāpetvā, pariyosāpetvā, hitvā, pajahitvā, hāpetvā, pajahāpetvā.

Tuṃ, tavesu-akkhātuṃ, akkhātave, saṅkhātuṃ, saṅkhātave, ñātuṃ, ñātave, jānituṃ, jānitave, ñāpetuṃ, ñāpetave, jānāpetuṃ, jānāpetave, ṭhātuṃ, ṭhātave, saṇṭhātuṃ, saṇṭhātave, saṇṭhahituṃ, saṇṭhahitave, ṭhapetuṃ, ṭhapetave, saṇṭhāpetuṃ, saṇṭhāpetave, dātuṃ, dātave, padātuṃ, padātave, ādātuṃ, ādātave, dajjituṃ, dajjitave, dāpetuṃ, dāpetave, samādapetuṃ, samādapetave, sandhātuṃ, sandhātave, saddahituṃ, saddahetuṃ, saddahetave, nidhetuṃ, nidhetave sandhāpetuṃ, nidhāpetuṃ, pātuṃ, pivituṃ, pātave, pivetave, mātuṃ, minituṃ, pametuṃ, upametuṃ, yātuṃ, yāyituṃ, yātave, osāyetuṃ, osāpetuṃ, pariyosāpetuṃ, hātuṃ, pahātuṃ, māradheyyaṃ pahātave [dha. pa. 34], jahituṃ, pajahituṃ, hāpetuṃ, pahāpetuṃ, jahāpetuṃ.

Tabbamhi-akkhātabbaṃ, saṅkhātabbaṃ, saṅkhyātabbaṃ, gāyitabbaṃ, ñātabbaṃ, jānitabbaṃ, ñāpetabbaṃ, jānāpetabbaṃ, ṭhātabbaṃ, ṭhapetabbaṃ, dātabbaṃ, ādātabbaṃ, samādātabbaṃ, dāpetabbaṃ, samādapetabbaṃ, vidhātabbaṃ, vidahitabbaṃ, pātabbaṃ, pivitabbaṃ, minitabbaṃ, minetabbaṃ, yātabbaṃ, lātabbaṃ, pahātabbaṃ.

Ivaṇṇesu vipubbo i-gatyaṃ, vīto, vītadoso vītamoho [saṃ. ni. 1.249], udito, samudito, dāgamo.

Samito, sameto, samaveto, apeto, upeto, samupeto, abhito, kīto, kayito, kiṇito, cito, cinito, ācito, upacito, sañcito, jito, parājito, ḍito, oḍḍito, nīto, ānīto, vinīto, oṇīto, paṇīto, nassa ṇattaṃ.

Pīto, bhīto, mito, sito, nissito, pahito.

Timhi-samiti, viciti, nīti, dvitte ādivuddhi, netti, saddhammanetti, bhīti.

Tumhi-sametā, abhisametā, vicetā, jetā, netā, vinetā, ninnetā.

Tavantu, tāvīsu-sametavā, sametāvī, abhisametavā, abhisametāvī iccādi.

Tvādīsu-sametvā, upetvā, kiṇitvā, vicinitvā, jetvā, vijetvā, jinitvā, vijinitvā, parājetvā, netvā, ānetvā vinetvā, nayitvā, ānayitvā, vinayitvā, allīyitvā, paṭisallīyitvā, sayitvā.

Tuṃ, tavesu-sametuṃ, upetuṃ, samupetuṃ, sametave, ketuṃ, kiṇituṃ, ketave, vicetuṃ, vicinituṃ, jetuṃ, vijetuṃ, nituṃ, ānituṃ, vinituṃ, netuṃ, ānetuṃ, vinetuṃ, nayituṃ, ānayituṃ, vinayituṃ, netave.

Tabbamhi-sametabbaṃ, ketabbaṃ, kiṇitabbaṃ iccādi.

Uvaṇṇesu-cuto, cavito.

Kārite-cāvito.

Juto, javito, thuto, abhitthuto, abhitthavito,

Saṃpubbo dhu-vallabhe, sandhuto-mitto. ‘‘Asaṇṭhutaṃ cirasaṇṭhutenā’’tipi pāḷi.

Du-gatiyaṃ hiṃsāyañca, duto, upadduto.

Dhū-kampane, dhuto, niddhuto.

Bhūto, sambhūto.

Kārite-bhāvito, sambhāvito, vibhāvito, paribhāvito.

Yu-missane, saṃyuto.

Ru-sadde, ruto, luto, vuto, saṃvuto, susaṃvuto, suto, vissuto.

Hu-pūjāyaṃ, huto.

Timhi-cavanaṃ cuti, thavanaṃ thuti, bhūti, vibhūti, savanaṃ suti,

Tumhi-cavitā, cāvetā, javitā, thavitā, santhavitā, sotā, sāvetā.

Tavantu tāvīsu-cutavā, cutāvī, cāvetavā, cāvetāvī iccādi.

Tvādīsu-cavitvā, cavitvāna, cavituna, javitvā, abhitthavitvā, bhutvā, anubhavitvā, bhāvetvā, bhāvayitvā, sutvā, suṇitvā, sāvetvā, sāvayitvā.

Tuṃ, tavesu-cavituṃ, cāvetuṃ, bhotuṃ, bhavituṃ, anubhavituṃ, bhāvetuṃ, bhāvayituṃ, sotuṃ, sāvetuṃ.

Hū-sattāyaṃ, hotuṃ. ‘‘Yā icche puriso hotuṃ [jā. 2.22.1282]. Na so sakkā na hotuye’’ti [bu. vaṃ. 2.9 ‘…hetuye’] pāḷī.

Tabbamhi-cavitabbaṃ, bhavitabbaṃ, anubhavitabbaṃ, bhāvetabbaṃ, sotabbaṃ. Dvitte-sottabbaṃ, sāvetabbaṃ.

Edantesu mahāvuttinā kvaci ekārassa ittaṃ, gāyito, apacāyito, apacito vā, ujjhāyito, nijjhāyito, abhijjhāyito.

Gāyanaṃ gīti, apacāyanaṃ apaciti.

Tumhi-gāyitā, apacāyitā, ujjhāyitā.

Tavantu, tāvīsu-gāyitavā, gāyitāvī iccādi.

Gāyitvā, jhāyitvā, abhijjhāyitvā.

Gāyituṃ, gāyitave, apacāyituṃ, apacāyitave, jhāyituṃ, jhāyitave, abhijjhāyituṃ, abhijjhāyitave.

Gāyitabbaṃ, apacāyitabbaṃ, ujjhāyitabbaṃ.

Iti ekabyañjanadhātūnaṃ pakatirūparāsi.

Bhūvādigaṇa

Anekabyañjanadhātūnaṃ pakatirūpāni tyādikaṇḍe vibhāganayena bhūvādīhi sattahi dhātugaṇehi ca kāritapaccayehi ca dhātupaccayehi ca yathālābhaṃ vibhajitvā vitthāretabbāni.

Atridaṃ nayadassanaṃ –

Āsa, isa, gamu, disa.

Āsa-upavesane, cchādesasutte ‘nta māna tyādīsū’ti adhikatattā tapaccayesucchādeso natthi, garuṃ upāsito, payirupāsito.

Tumhi-upāsitā, upāsetā vā, upāsitavā, upāsitāvī, upāsitvā, upāsitvāna, upāsituna. ‘Pyo vā tvāssa samāse’ti pyādese-upāsiya, payirupāsiya, upasiyāna, upāsituṃ, upāsitave, upāsitabbo.

Isu-icchā, kantīsu, bahulādhikārā cchādeso, icchito, icchitā, icchitavā, icchitāvī, icchituṃ, icchitave, icchitabbaṃ.

Kārite-icchāpito, icchāpitā, icchāpitāvī, icchāpetvā, icchāpetuṃ, icchāpetave, icchāpetabbaṃ.

Esadhātumhi-esito, pariyesito, esitā, pariyesitā, esitavā, pariyesitavā, esitvā, pariyesitvā, esitvāna, pariyesitvāna, esituṃ, pariyesituṃ, esitave, pariyesitave, esitabbaṃ, pariyesitabbaṃ.

Gamu-gatimhi, gamito, gamitā, gamitavā, gamitāvī, gamitvā, gamitvāna, gamituna, gamituṃ, gamitave, gamitabbaṃ.

Kārite-gamāpito, gamāpetā iccādi.

Disa-pekkhane passito, passitā, passetā vā, passitvā, passitvāna, passituna, passituṃ, passitave, passitabbaṃ.

Kārite-dassito, dassayito, dassitā, dassetā, dassayitā, dassitavā, dassitāvī, dassetvā, dassayitvā, dassetvāna, dassayitvāna, dassetuṃ, dassayituṃ, dassetabbaṃ.

Dakkhādese-dakkhito, dakkhitā, dakkhitavā, dakkhitāvī, dakkhitvā, dakkhituṃ, dakkhitave, ‘‘dakkhitāye aparājitasaṅgha’’nti [dī. ni. 2.332] pāḷi, dakkhitabbaṃ.

Dusa-nāse, kārite ṇipaccaye –

764. Ṇimhi dīgho dusassa [ka. 486; rū. 543; nī. 977].

Ṇimhi pare dusassa dīgho hoti.

Dūsito, dūsitā, dūsetā, dūsitavā, dūsitāvī, dūsetvā, dūsetvāna, dūsituna, dūsetuṃ, dūsetave.

Ṇimhīti kiṃ? Duṭṭho.

Iti bhūvādigaṇo.

Rudhādigaṇa

Bhuja, yuja, chida, bhida, rudha.

765. Maṃ vā rudhādīnaṃ [ka. 446; rū. 509; nī. 926].

Rudhādīnaṃ pubbantasarā paraṃ mānubandho niggahītāgamo hoti vā.

Bhuñjito, bhuñjitā, bhuñjitavā, bhuñjitāvī, bhuñjitvā, bhuñjitvāna, bhuñjituna, bhuñjituṃ, bhuñjitave, bhuñjitabbaṃ.

Kārite-bhojito, bhojitā, bhojetā vā, bhojitavā, bhojitāvī, bhojetvā, bhojayitvā, bhojetuṃ, bhojetave, bhojetabbaṃ, yuñjito, anuyuñjito, bhujadhātusadisaṃ.

Chindito, chinditā, chindetā vā, chinditavā, chinditāvī, chinditvā, chinditvāna, chindituna. Pyādese-lataṃ dantehi chindiya [gavesitabbaṃ], chindiyāna, sañchindiya, sañchindiyāna, chinditabbaṃ.

Kārite-chindāpito, chindāpetā iccādi.

Bhindito, bhinditā, bhindetā vā, chidadhātusadisaṃ.

Rundhito, rundhitā, rundhetā, rundhitavā, rundhitāvī, rundhitvā, rundhitvāna, rundhituṃ, rundhitave, rundhitabbaṃ.

Kārite-rundhāpito, rundhāpayito iccādi.

Iti rudhādigaṇo.

Divādigaṇa

Pada, budha, tusa, divu.

766. Padādīnaṃ kvaci.

Padādīnaṃ kvaci yuka hoti, yāgamo, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti cavaggattaṃ, ‘vaggalasehi te’ti yassa pubbarūpattaṃ.

Pajjito, āpajjito, paṭipajjito, paṭipajjitā, paṭipajjitavā, paṭipajjitāvī, paṭipajjitvā, paṭipajjitvāna, paṭipajjituna, paṭipajjituṃ, paṭipajjitave, paṭipajjitabbaṃ.

Kārite-āpādito, uppādito, nipphādito, sampādito, paṭipādito, āpāditā, āpādetā, uppāditā, anuppannassa maggassa uppādetā [apa. therī 2.3.135], nipphāditā, nipphādetā, sampāditā, sampādetā, paṭipāditā, paṭipādetā, āpādetvā, uppādetvā, nipphādetvā, sampādetvā, paṭipādetvā, āpādetuṃ, uppādetuṃ, nipphādetuṃ, sampādetuṃ, paṭipādetuṃ, āpādetabbaṃ, uppādetabbaṃ, nipphādetabbaṃ, sampādetabbaṃ, paṭipādetabbaṃ, bujjhito, bujjhitā saccānīti buddho [mahāni. 192], bujjhitavā, bujjhitāvī, bujjhitvā, bujjhitvāna, bujjhituna, bujjhituṃ, bujjhitave, bujjhitabbaṃ.

Kārite-bodhito, bodhetā pajāyāti buddho [mahāni. 192], bodhetavā, bodhetāvī, bodhayitvā, bodhayitvāna, bodhetuṃ, bodhetave, bodhetabbaṃ, tussito, santussito, tussitā, tussitavā, tussitāvī, tussitvā, tussituṃ, tussitabbaṃ.

Kārite-tosito, tositā, tosetā vā, tositavā, tositāvī, tosetvā, tosetuṃ, tosetabbaṃ, dibbito, dibbitā, dibbitavā, dibbitāvī, dibbitvā, dibbituṃ, dibbitabbaṃ.

Iti divādigaṇo.

Svādigaṇa

Su, vu, āpa.

Suṇito, suṇitā, sotā vā, suṇitavā, suṇitāvī, suṇitvā, suṇituṃ, suṇitabbaṃ.

Kārite-sāvito, sāvetā, sāvetavā, sāvetāvī, sāvetvā, sāvetuṃ, sāvetabbaṃ, saṃvuṇito, āvuṇito, saṃvuṇitā, saṃvuṇitvā, saṃvuṇituṃ, saṃvuṇitabbaṃ, pāpuṇito, pariyāpuṇito, pāpuṇitā, pariyāpuṇitā, pāpuṇitavā, pariyāpuṇitavā, pāpuṇitāvī, pariyāpuṇitāvī, pāpuṇitvā pariyāpuṇitvā, pāpuṇituṃ, pariyāpuṇituṃ, pāpuṇitabbo, pariyāpuṇitabbo.

Kārite-pāpito, pāpitā, pāpetā vā, pāpetvā, pāpetuṃ iccādi.

Iti svādigaṇo.

Kiyādigaṇo ekabyañjanesu vutto eva.

Tanādigaṇa

Kara, tana.

‘Karotissa kho’ti kassa kho, abhisaṅkharito, abhisaṅkharitā, abhisaṅkharitavā, abhisaṅkharitāvī, karitvā, karitvāna, abhisaṅkharitvā, abhisaṅkharitvāna, abhisaṅkharituṃ, abhisaṅkharitabbaṃ.

Kārite-kārito, kārāpito, kāritā, kāretā, kārāpitā, kārāpetā, kāritavā, kāritāvī, kāretvā, kārāpetvā, kāretuṃ, kārāpetuṃ, kāretabbaṃ, kārāpetabbaṃ.

Tanito, tanitvā, tanituṃ iccādi.

Iti tanādigaṇo.

Curādigaṇa

Kappa, cinta, cura, vida.

Kappa-saṅkappane, kappito, saṅkappito, kappayito, saṅkappetā, saṅkappayitā, kappetavā, kappetāvī, kappetvā, kappayitvā, kappetuṃ, kappayituṃ, kappetabbaṃ, kappayitabbaṃ.

Kārite-kappāpito iccādi.

Cintito, cintayito, cintetā, cintayitā, cintitavā, cintitāvī, cintetvā, cintayitvā, cintituṃ, cintetuṃ, cintayituṃ, cintitabbaṃ, cintetabbaṃ.

Kārite-cintāpito iccādi.

Corito, corayito, coretā, corayitā iccādi.

Vedito, vedayito, vedetā, vedayitā iccādi.

Iti curādigaṇo.

Titikkha, vīmaṃsa, bubhukkha, pabbatāya.

Titikkhito, titikkhitā, titikkhitavā, titikkhitāvī, titikkhitvā, titikkhituṃ, titikkhitabbo.

Kārite-titikkhāpito iccādi.

Vīmaṃsito, vīmaṃsetā, vīmaṃsitavā, vīmaṃsitāvī, vīmaṃsitvā, vīmaṃsituṃ, vīmaṃsitabbaṃ.

Kārite-vīmaṃsāpito iccādi.

Bubhukkhito, bubhukkhitā, bubhukkhitavā, bubhukkhitāvī, bubhukkhitvā, bubhukkhituṃ, bubhukkhitabbaṃ.

Kārite-bubhukkhāpito iccādi.

Pabbatāyito, pabbatāyitā, pabbatāyitavā, pabbatāyitāvī, pabbatāyitvā, pabbatāyituṃ, pabbatāyitabbo.

Kārite-pabbatāyāpito iccādi.

Evaṃ kukkuccāyito, kukkuccāyitā, kukkuccāyitavā, kukkuccāyitāvī, kukkuccāyitvā, kukkuccāyituṃ, kukkuccāyitabbaṃ, piyāyito, piyāyitvā, piyāyituṃ iccādīni ca yojetabbāni.

Atha visesarāsi vuccate.

767. Kattari cārambhe [ka. 556-7; rū. 606, 622; nī. 1143-4].

Ārambho nāma ādikriyā-paṭhamārambho. Kriyārambhe vattabbe kattari ca bhāva, kammesu ca kto hoti, etena paccuppannepi kriyāsantāne paṭhamārambhaṃ paṭicca atītavisayo tapaccayo vihito, yathā? Bhuttāvī pavāritoti [pāci. 238].

Puriso kaṭaṃ pakato, purisena kaṭo pakato.

768. Ṭhāsavasasilisasīruhajarajanīhi [ka. 556; rū. 606, 622; nī. 1143-4].

Ṭhādīhi kattari ca bhāva, kammesu ca kto hoti.

Ṭhāmhi-upaṭṭhito garuṃ sisso, upaṭṭhito garu sissena.

Āsamhi-upāsito garuṃ sisso, upāsito garu sissena.

Vasamhi-anuvusito garuṃ sisso, anuvusito garu sissena.

Silisa-āliṅgane, āsiliṭṭho pitaraṃ putto, āsiliṭṭho pitā puttena.

Sīmhi-adhisayito ukkhaliṃ jano, adhisayitā ukkhali janena, uddhanaṃ āropitāti attho.

Ruhamhi-ārūḷho rukkhaṃ jano, ārūḷho rukkho janena.

Jaramhi-anujiṇṇo vasaliṃ devadatto, anujiṇṇā vasalī devadattena, anujāto māṇavikaṃ māṇavo, anujātā māṇavikā māṇavena.

769. Gamanatthākammakādhāre ca [ka. 556-7; rū. 606, 622; nī. 1143-4].

Gamanatthadhātūhi akammakadhātūhi ca paraṃ ādhāre ca kattari ca bhāva, kammesu ca kto hoti.

Yanti etthāti yātaṃ, idaṃ tesaṃ yātaṃ. Padaṃ akkamati etthāti padakkantaṃ, idaṃ tesaṃ padakkantaṃ. Iha te yātā, ayaṃ tehi yāto maggo, iha tehi yātaṃ.

Akammakamhi-idaṃ tesaṃ āsitaṃ ṭhānaṃ, iha te āsitā, idaṃ tehi āsitaṃ ṭhānaṃ, idha tehi āsitaṃ.

770. Āhāratthā [ka. 556-7; rū. 606, 622; nī. 1143-4].

Ajjhoharaṇatthadhātuto kattari ca bhāva, kammesu ca ādhāre ca kto hoti.

Iha te bhuttā, asitā, pītā, khāyitā, sāyitā. Imāni tehi bhuttāni, asitāni, pītāni, khāyitāni, sāyitāni. Iha tesaṃ bhuttaṃ, asitaṃ, pītaṃ, khāyitaṃ, sāyitaṃ. Idaṃ tesaṃ bhuttaṃ ṭhānaṃ, asitaṃ ṭhānaṃ, pītaṃ ṭhānaṃ, khāyitaṃ ṭhānaṃ, sāyitaṃ ṭhānaṃ.

Iti tādipaccayarāsi.

Anīyapaccayarāsi

‘Bhāvakammesu tabbānīyā’ti anīyo, anubhuyyatīti anubhavanīyo.

Ākārantesu parassaralopo, kvaci yāgamo, upaṭṭhānīyo, dānīyo, padahatīti padhānīyo-yogāvacaro, pātabbanti pānīyaṃ, sāyituṃ arahatīti sāyanīyaṃ, paṭisāyanīyaṃ, pahānīyaṃ, abhitthavanīyaṃ, sotabbanti savanīyaṃ, hutabbanti havanīyaṃ, upāsanīyo, abhikkamitabboti abhikkamanīyo, rañjetīti rajjanīyo, gantabboti gamanīyo, vuccatīti vacanīyo.

Kara, tara, thara, dhara, sara, hara.

771. Rā nassa ṇo [ka. 549; rū. 550; nī. 1135].

Rakārantadhātumhā parassa paccayanakārassa ṇo hoti.

Kattabbanti karaṇīyaṃ, taritabbanti taraṇīyaṃ, attharitabbanti attharaṇīyaṃ, dhāretabbanti dhāraṇīyaṃ, sāretabbanti sāraṇīyaṃ, haritabbanti haraṇīyaṃ iccādi.

Rundhitabbanti rundhanīyaṃ, bhuñjitabbanti bhuñjanīyaṃ, bhojanīyaṃ, paribhojanīyaṃ, yojetabbanti yojanīyaṃ, dibbitabbanti dibbanīyaṃ, bujjhitabbanti bujjhanīyaṃ, pāpuṇitabbanti pāpanīyaṃ, ñāpetabbanti ñāpanīyaṃ, cintetabbanti cintanīyaṃ, vajjetabbanti vajjanīyaṃ, titikkhitabbanti titikkhanīyaṃ, vīmaṃsitabbanti vīmaṃsanīyaṃ iccādi.

Iti anīyapaccayarāsi.

Nta, mānapaccayarāsi

Atha nta, mānapaccayā vuccante.

772. Nto kattari vattamāne [ka. 565; rū. 646; nī. 1157].

Vattamāno vuccati paccuppanno, vattamāne kāle kriyatthā paraṃ kattari nto hoti.

Bhū-sattāyaṃ, ‘kattari lo’ti apaccayo, ‘yuvaṇṇānameopaccaye’ti ovuddhi, bhavatīti bhonto-puriso, bhontaṃkulaṃ, bhontī-itthī.

Puna ‘eonamayavā sare’ti ossa avādeso, bhavaṃpuriso, bhavantaṃ-kulaṃ, bhavantī, bhavatī, bhotī vā-itthī.

773. Māno [ka. 565; rū. 646; nī. 1157].

Vattamāne kāle kriyatthā paraṃ kattari māno hoti.

Bhavamāno-puriso, bhavamānaṃ-kulaṃ, bhavamānā-itthī.

774. Bhāvakammesu ca [ka. 565; rū. 646; nī. 1157].

Vattamāne kāle kriyatthā paraṃ bhāva, kammesu ca māno hoti. ‘Kyo bhāvakammesū…’ti yapaccayo.

Anubhūyateti anubhūyamāno bhogo purisena, anubhūyamānā sampatti, anubhūyamānaṃ sukhaṃ.

Yassa dvittaṃ, anubhuyyamāno.

775. Te ssapubbānāgate.

Anāgate kāle vattabbe te nta, mānapaccayā ssapubbā honti.

Bhavissatīti bhavissanto [rū. 403-piṭṭhe rūpavidhi passitabbo] -puriso, bhavissantaṃ-kulaṃ, bhavissantī-vibhatti, bhavissatī vā, bhavissamāno, bhavissamānaṃ, bhavissamānā.

Kamme-anubhūyissamāno.

776. Mānassa massa.

Mānapaccayassa massa kvaci lopo hoti.

Nisinno vā sayāno [khu. pā. 9.9] vā, sato sampajāno [dī. ni. 1.217], niccaṃ nalopo.

Paññāyanto, paññāyamāno.

Kamme-viññāyamāno.

Kārite-ñāpento, ñāpayanto, ñāpayamāno.

Kamme-ñāpīyamāno.

Kiyādigaṇe-jānanto, jānamāno.

Kārite-jānāpento, jānāpayamāno.

Kamme-jānāpīyamāno.

Tiṭṭhaṃ, tiṭṭhanto, tiṭṭhamāno, saṇṭhahaṃ, saṇṭhahanto, saṇṭhahamāno.

Kamme-upaṭṭhīyamāno.

Kārite-patiṭṭhāpento, patiṭṭhāpayanto, patiṭṭhāpayamāno.

Kamme-patiṭṭhāpīyamāno.

Dento, dadanto, dajjanto, samādiyanto, dadamāno, dajjamāno, samādīyamāno.

Kamme-dīyamāno, diyyamāno.

Kārite-dāpento, dāpayanto, samādapayanto, rasso.

Kamme-dāpīyamāno, samādāpīyamāno.

Nidhento, nidahanto, nidahamāno, nidhiyyamāno, nidhāpento, nidhāpayanto, nidhāpayamāno, nidhāpīyamāno, yāyanto. Yāyanta’manuyāyanti [jā. 2.22.1753], yāyamāno mahārājā, addā sīdantare nage [jā. 2.22.566]. Vāyanto, vāyamāno, nibbāyanto, parinibbāyanto, nibbāyamāno, nibbāpento, nibbāpayamāno, nibbāpīyamāno, osāyanto, osāpento, osāpayanto, pahāyanto, pahāyamāno, jahanto, jahamāno, pahīyamāno, pahiyyamāno, jahīyamāno, hāpento, hāpayanto, hāpayamāno, jahāpento, jahāpayanto, jahāpayamāno, hāpīyamāno, jahāpīyamāno.

Ivaṇṇesu-vikkayanto, vikkiṇanto, vinicchayanto, vinicchinanto, nito cassa cho.

Ācayanto, ācinanto, jayanto, jinanto, ḍento, ḍemāno, nento, vinento, nayanto, vinayanto, nayamāno, niyyamāno, nayāpento, nayāpayamāno, sento, sayanto, semāno, sayamāno, sayāno vā, pahiṇanto, pahiṇamāno.

Uvaṇṇesu-cavanto, cavamāno, ṭhānā cāvanto, cāvayanto, cāvayamāno, javanto, javamāno, abhitthavanto, abhitthavamāno, abhitthavīyamāno, sandhavanto, sandhavamāno, dhunanto, niddhunanto, dhunamāno, niddhunamāno, punanto, ravanto, lunanto, āvuṇanto, pasavanto, vissavanto.

Kamme-suyyamāno.

Kārite-sāvento, sāvayanto.

Svādigaṇe-suṇanto, suṇamāno.

Kārite-suṇāpento, suṇāpayanto.

Hu-pūjāyaṃ, juhonto.

Papubbo pahutte, pahonto, sampahonto.

Hū-sattāyaṃ, honto.

Edantesu-ento. Atthaṃ entamhi sūriye [jā. 2.22.2187 (atthaṅgatamhi)], samento, abhisamento, khāyanto, khāyamāno, gāyanto, gāyamāno, gāyīyamāno, gāyāpento, gāyāpayanto, apacāyanto, dhammaṃ apacāyamāno, jhāyanto, jhāyamāno, pajjhāyanto, ujjhāyanto, nijjhāyanto, abhijjhāyanto.

Kārite-jhāpento, ujjhāpento, yalopo.

Bhāyanto, bhāyamāno, sāliṃ lāyanto, lāyamāno, cīvaraṃ vāyanto, vāyamāno.

Kile-kīḷāyaṃ pemane ca, kelāyanto, kelāyamāno, cālento piyāyantoti vā attho.

Gile-gelaññe, gilāyanto.

Cine-avamaññane, cināyanto.

Pale-gatiyaṃ, palāyanto.

Mile-hāniyaṃ, milāyanto.

Saṅkase-nivāse, saṅkasāyanto iccādi.

Anekabyañjanesu-asa-bhuvi, ‘‘ntamānāntantiyiyuṃsvādilopo’’ti nta, mānesu ādilopo, santo, samāno, upāsanto, upāsamāno, upāsīyamāno, icchanto, icchamāno, icchīyamāno, gacchanto, gacchamāno, gacchīyamāno.

Yassa pubbarūpatte-gammamāno, adhigammamāno, anāgate ssapubbo- ‘‘labha vasa chida gama bhida rudānaṃ cchaṅa’’iti ssena saha dhātvantassa ccho, gacchanto, gamissanto, gacchamāno, gamissamāno, jiranto, jiramāno, jiyyanto, jiyyamāno, dahanto, dahamāno.

Dahassa dassa ḍo, ḍahanto, ḍahamāno.

Kamme-ḍayhamāno.

Disa-pekkhane, passanto, passamāno, passīyamāno.

Kārite-dassento, dassayanto, dassayamāno.

Labhanto, labhamāno.

Kamme pubbarūpaṃ, labbhamāno, upalabbhamāno.

Anāgate-lacchanto, labhissanto, lacchamāno, labhissamāno.

Maranto, maramāno, miyanto, miyamāno.

Yamu-uparame, niyamanto, saññamanto, saññamamāno, niyacchanto.

Kārite-niyāmento.

Rudanto, rodanto, rodamāno.

Anāgate-rucchanto, rodissanto, rucchamāno, rodissamāno.

Vacanto, vacamāno.

Kamme ‘assū’ti uttaṃ, vuccamāno.

Kārite-vācento, vācayanto, vācayamāno.

Kamme-vācīyamāno.

Anāgate-‘vaca bhuja muca visānaṃ kkhaṅa’iti ssena saha dhātvantassa kkhādeso, vakkhanto, vakkhamāno, vadanto, vadamāno, ovadanto, ovadamāno, vajjanto, vajjamāno.

Kamme-vadīyamāno, ovadīyamāno, ovajjamāno.

Kārite-bheriṃ vādento, vādayamāno.

Vasanto vasamāno.

Kamme pubbarūpattaṃ, upavassamāno.

Vāsento, vāsayanto.

Anāgate-vacchanto, vasissanto, vacchamāno, vasissamāno.

Pavisanto, pavisamāno.

Kamme-pavisīyamāno.

Anāgate-pavekkhanto, pavisissanto, pavekkhamāno, pavisissamāno iccādi.

Rudhādimhi-rundhanto, rundhamāno.

Kamme-rundhīyamāno.

Pubbarūpatte-rujjhamāno.

Rodhento, rodhamāno, rodhīyamāno.

Chindanto, chindamāno, chindīyamāno, chijjamāno, chindāpento, chindāpayanto.

Anāgate-checchanto, chindissanto, checchamāno, chindissamāno.

Bhindanto, bhindamāno, bhindīyamāno, bhijjamāno, bhecchanto, bhindissanto, bhecchamāno, bhindissamāno.

Bhuñjanto, bhuñjamāno.

Kamme-bhuñjīyamāno.

Pubbarūpatte-bhujjamāno.

Bhojento, bhojayanto, bhojayamāno, bhojīyamāno.

Anāgate-bhokkhanto, bhuñjissanto, bhokkhamāno, bhuñjissamāno.

Muñcanto, muñcamāno, muñcīyamāno, muccamāno.

Anāgate-mokkhanto, muñcissanto, mokkhamāno, muñcissamāno iccādi.

Divādimhi suddhakatturūpaṃ suddhakammarūpañca pubbarūpe sadisameva, dibbanto, dibbamāno, dibbīyamāno.

Pubbarūpatte-dibbamāno.

Chijjanto, chijjamāno, chedāpento, chedāpayamāno.

Bujjhanto, bujjhamāno, bujjhīyamāno, bodhento, bodhayanto, bodhayamāno.

Muccanto, muccamāno, mocento, mocayanto, mocayamāno, mocīyamāno.

Yujjanto, yujjamāno iccādi.

Svādimhi-suṇanto, suṇamāno.

Kamme-suyyamāno.

Kārite-sāvento, sāvayanto, sāvayamāno.

Pāpuṇanto, dhammaṃ pariyāpuṇanto, pariyāpuṇamāno, pāpuṇīyamāno, pāpīyamāno.

Kārite-pāpento, pāpayanto, pāpayamāno.

Pari, saṃpubbo-parisamāpento, parisamāpayanto, parisamāpayamāno, parisamāpīyamāno.

Sakkuṇanto, āvuṇanto iccādi.

Kiyādimhi-kiṇanto, kiṇāpento, vikkayanto iccādi.

Tanādimhi-tanonto, karonto, kubbanto, kubbamāno, krubbanto, krubbamāno, kurumāno, kayiranto, kayiramāno.

Kamme-karīyamāno, kayyamāno, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti dhātvantassa yādeso.

Saṅkharonto, abhisaṅkharonto.

Kārite-kārento, kārayanto, kārayamāno, kārīyamāno.

Sakkonto iccādi.

Curādimhi-corento, corayanto, corayamāno, thenento, thenayanto, thenayamāno, cintento, cintayanto, cintayamāno, cintīyamāno, cintāpento, cintāpayanto, cintāpayamāno, cintāpīyamāno iccādi.

Titikkhanto, titikkhamāno, titikkhīyamāno, titikkhāpento, titikkhāpayanto, titikkhāpayamāno, vīmaṃsanto, tikicchanto, cikicchanto, vicikicchanto.

Bhuñjituṃ icchatīti bubhukkhanto, ghasituṃ icchatīti jighacchanto, pātuṃ paribhuñjituṃ icchatīti pipāsanto, gottuṃ saṃvarituṃ icchatīti jigucchanto, harituṃ pariyesituṃ icchatīti jigīsanto, vijetuṃ icchatīti vijigīsanto.

Pabbato viya attānaṃ caratīti pabbatāyanto, pabbatāyamāno, piyāyanto, mettāyantoiccādīni ca yojetabbāni.

Iti nta, mānapaccayarāsi.

Ṇyādipaccayarāsi

Atha ṇya, ya, yakapaccayantā vuccante.

777. Ghyaṇa.

Bhāva, kammesu gha, ṇānubandho yapaccayo hoti. Ghānubandho ‘kagācajānaṃ ghānubandhe’tiādīsu visesanattho. Ṇānubandho vuddhidīpanattho. Evaṃ sabbattha.

Anubhavitabboti anubhāviyo bhogo purisena, anubhāviyaṃ sukhaṃ, anubhāviyā sampatti.

778. Āsse ca.

Ādantadhātūnaṃ āssa e hoti ghyaṇamhi. Casaddena ivaṇṇadhātūnaṃ āgamaīkārassa ca ettaṃ.

Akkhātabbaṃ kathetabbanti akkheyyaṃ.

Yassa dvittaṃ, saṅkhātabbanti saṅkhyeyyaṃ, saṅkhātuṃ asakkuṇeyyanti asaṅkhyeyyaṃ, gāyitabbanti geyyaṃ-sagāthakaṃ suttaṃ, ghāyituṃ arahatīti gheyyaṃ, ghāyanīyaṃ, apacāyituṃ arahatīti apaceyyaṃ, ñātuṃ arahatīti ñeyyaṃ, ājānituṃ arahatīti aññeyyaṃ, viññeyyaṃ, abhiññeyyaṃ, pariññeyyaṃ.

Īāgame-jāniyaṃ, vijāniyaṃ, īssa rasso.

Jāneyyaṃ, vijāneyyaṃ, adhiṭṭhātabbanti adhiṭṭheyyaṃ, adhiṭṭhaheyyaṃ, dātabbanti deyyaṃ, ādātabbanti ādeyyaṃ, saddahituṃ arahatīti saddaheyyaṃ, vidhātuṃ arahatīti vidheyyaṃ, na vidheyyaṃ avidheyyaṃ-anattalakkhaṇaṃ, mārassa āṇā dahati etthāti māradheyyaṃ, maccudheyyaṃ, sannihitabbanti sannidheyyaṃ, abhidhātabbaṃ kathetabbanti abhidheyyaṃ, pidahitabbanti pidheyyaṃ, alopo, apidheyyaṃ vā, pātabbanti peyyaṃ, minetabbanti meyyaṃ, pametabbanti pameyyaṃ, upecca minituṃ arahatīti upameyyaṃ, hātabbanti heyyaṃ, paheyyaṃ, pajaheyyaṃ.

Ivaṇṇesu-ajjhāyitabbanti ajjheyyaṃ, adhiyeyyaṃ, upetabbanti upeyyaṃ, vikkiṇitabbanti vikkeyyaṃ, vikkāyiyaṃ, vikkāyeyyaṃ, vikkiṇeyyaṃ vā, vicinitabbanti viceyyaṃ, vicineyyaṃ, jetabbanti jeyyaṃ, vijeyyaṃ, netabbanti neyyaṃ, vineyyaṃ, adhisayitabbanti adhiseyyaṃ, pahitabbanti pāheyyaṃ, pahiṇeyyaṃ vā.

Uvaṇṇesu vuddhiāvādeso, ku-sadde, kuyyatīti kāveyyaṃ.

Īssa abhāve vassa battaṃ rasso ca, kabyaṃ.

Pubbarūpatte kabbaṃ, cāvetabbanti cāveyyaṃ, javitabbanti javeyyaṃ, abhitthavitabbanti abhitthaveyyaṃ, bhavituṃ arahatīti bhabbaṃ. Juhotabbanti habyaṃ-sappi.

Edantesu-apacāyitabbanti apaceyyaṃ, apacāyiyaṃ.

Ve-tantasantāne, vetabbanti veyyaṃ.

Vaca, bhaja, bhuja, yujādīhi ghyaṇpaccayo.

779. Kagā cajānaṃ ghānubandhe [ka. 623; rū. 554; nī. 1229].

Ca, jānaṃ dhātvantānaṃ ka, gā honti ghānubandhe paccaye pare.

Vattabbanti vākyaṃ, vākkaṃ, vāccaṃ, vāceyyaṃ vā.

Bhaja-sevāyaṃ, bhajitabbanti bhāgyaṃ, bhaggaṃ, bhuñjitabbanti bhogyaṃ, bhoggaṃ, yuñjitabbanti yogyaṃ, yoggaṃ.

780. Vadādīhi yo [ka. 541; rū. 552; nī. 1126].

Vadādīhi bhāva, kammesu bahulaṃ yo hoti.

Bhuñjibhabbanti bhojjaṃ, khāditabbanti khajjaṃ, vituditabbanti vitujjaṃ, panuditabbanti panujjaṃ, pajjitabbanti pajjaṃ, majjati etenāti majjaṃ.

Muda-hāse, pamodati etenāti pāmojjaṃ, vadīyatīti vajjaṃ.

Vadha-hiṃsāyaṃ, vadhitabbanti vajjhaṃ, vijjhitabbanti vijjhaṃ, punanti sujjhanti sattā etenāti puññaṃ, nāgamo.

Vihaññate vihaññaṃ, vapiyateti vappaṃ, supanaṃ soppaṃ, labhitabbanti labbhaṃ, gantabbanti gammaṃ, damituṃ arahatīti dammaṃ, ramitabbanti rammaṃ, abhirammaṃ, nisāmīyate nisammaṃ, visamīyate visammaṃ, phusīyateti phasso, ussa attaṃ.

Sāsitabboti sisso, ‘sāsassa sisā’ti sittaṃ.

Gaha, guha, garaha, duha, vaha, saha.

781. Guhādīhi yaka [ka. 541; rū. 552; nī. 1126].

Etehi bhāva, kammesu bahulaṃ yaka hoti, hassa vipallāso.

Gahetabbanti gayhaṃ, guhitabbanti guyhaṃ.

Garaha-nindāyaṃ, garahitabbanti gārayhaṃ, duhitabbanti duyhaṃ, vahitabbanti vayhaṃ.

Saha-sāhase, sahitabbanti sayhaṃ, pasayhaṃ.

782. Kicca ghacca bhacca gabba lyā [‘…babbaleyyā’ (bahūsu)].

Ete saddā yapaccayantā sijjhanti, iminā yapaccayaṃ katvā tena saha karassa kiccaṃ, hanassa ghaccaṃ, bharassa bhaccaṃ, gussa gabbaṃ, lissa lyattaṃ katvā sijjhanti.

Karīyateti kiccaṃ, kiccayaṃ vā, haññateti ghaccaṃ, haccaṃ vā, bharīyateti bhaccaṃ.

Gu-dabbe, guyate gabbaṃ, paṭisallīyate paṭisalyaṃ.

Visesavidhānaṃ –

Bhara-bharaṇe, bharitabbanti bhāriyaṃ, haritabbanti hāriyaṃ, bhājetabbanti bhājiyaṃ, bhājeyyaṃ, upāsitabbanti upāsiyaṃ, icchitabbanti iccheyyaṃ, adhigantabbanti adhigameyyaṃ iccādi.

Rundhitabbanti rundheyyaṃ, chinditabbanti chindeyyaṃ, chejjaṃ iccādi.

Dibbitabbanti dibbeyyaṃ, dibbaṃ, bujjhitabbanti bujjheyyaṃ, bodheyyaṃ, bojjhaṃ iccādi.

Sotabbanti suṇeyyaṃ, pāpuṇitabbanti pāpuṇeyyaṃ, sakkuṇitabbanti sakkuṇeyyaṃ, na sakkuṇeyyaṃ asakkuṇeyyaṃ iccādi.

Tanitabbanti tāneyyaṃ, taññaṃ, kātabbanti kāriyaṃ, kayyaṃ.

Coretabbanti coreyyaṃ, thenīyate theyyaṃ, nassa pararūpattaṃ, cintetabbanti cinteyyaṃ, na cinteyyaṃ acinteyyaṃ, acintiyaṃ, manteyyaṃ, mantiyaṃ, vediyaṃ, vedeyyaṃ iccādi.

Titikkheyyaṃ, vīmaṃseyyaṃ iccādi ca yojetabbāni.

Iti ṇyādipaccayarāsi.

Aādipaccayarāsi

Atha a, aṇa, ghaka, ghaṇapaccayantā vuccante.

783. Bhāvakārakesvaghaṇaghaka [‘bhāvakārakesvaghaṇaghakā’ (bahūsu)].

Bhāve chasu kārakesu ca kriyatthā paraṃ a, ghaṇa, ghakapaccayā honti kammādimhi vā akammādimhi vā.

784. Kvacaṇa.

Kammupapadamhā kriyatthā paraṃ kattari eva kvaci aṇa hoti.

A, aṇa, ghaka, ghaṇa.

Amhi tāva –

Aggaṃ jānātīti aggañño, vaṃsaṃ jānātīti vaṃsañño, magge tiṭṭhatīti maggaṭṭho-puriso, maggaṭṭhā-itthī, maggaṭṭhaṃ-ñāṇaṃ. Evaṃ phalaṭṭho, thalaṭṭho, jalaṭṭho, pabbataṭṭho, bhūmaṭṭho.

Go vuccati ñāṇaṃ saddo ca, gavaṃ tāyati rakkhatīti gottaṃ, parito bhayaṃ tāyati rakkhatīti parittaṃ, annaṃ detīti annado. Evaṃ vatthado, vaṇṇado, yānado, sukhado, dīpado, cakkhudo, dāyaṃ ādadātīti dāyādo, pāraṃ gantuṃ detīti pārado-raso.

Annaṃ dadātīti annadado, dvittaṃ pubbassa rasso ca.

Purindado, mahāvuttinā purasadde assa ittaṃ bindāgamo ca.

Sabbaṃ dadātīti sabbadado, saccaṃ sandhetīti saccasandho, janaṃ sandhetīti janasandho.

Kaku vuccati guṇarāsi, kakuṃ sandhetīti kakusandho, gāvopāti rakkhatīti gopo-puriso, gopassa bhariyā gopī.

Kassaṃ vuccati khettaṃ, kassaṃ pāti rakkhatīti kassapo.

Bhū vuccati pathavī, bhuṃ pāti rakkhatīti bhūpo. Evaṃ bhūmipo.

Pādena mūlena pathavīrasaṃ āporasañca pivatīti pādapo, suṭṭhu bhāti dibbatīti subho, na mamāyatīti amamo, dve anatthe lāti gaṇhātīti bālo, bahuṃ lāti gaṇhātīti bahulo, rāhu viya lāti gaṇhātīti rāhulo, ādīnaṃ

Dukkhaṃ vāti bandhatītiādīnavo, aṇṇaṃ udakarāsiṃ vāti bandhatīti aṇṇavo iccādi.

Aṇamhi –

785. Āssāṇāpimhi yuka.

Ṇāpivajjite ṇānubandhe paccaye pare ādantassa dhātussa ante yuka hoti, yāgamoti attho.

Ñātabbo bujjhitabboti ñāyo-yutti, ñāyati amataṃ padaṃ etenāti ñāyo-ariyamaggo, paṭicca tiṭṭhatīti patiṭṭhāyo, dātabboti dāyo-āmisadāyo, dhammadāyo, khīraṃ pivatīti khīrapāyo, dhaññaṃ minātīti dhaññamāyo, vāti gacchatīti vāyo iccādi.

Ivaṇṇesu amhi tāva –

Eti pavattatīti āyo, sametīti samayo, veti vinassatīti vayo-mandādi, vigamanaṃ vinassanaṃ vayo-bhaṅgo, udayanaṃ udayo, samudayanaṃ samudayo, samudeti phalaṃ etenāti vā samudayo, aticca ayanaṃ pavattanaṃ accayo, paṭicca phalaṃ eti etasmāti paccayo, kiṇanaṃ kayo, vikkiṇanaṃ vikkayo, khīyanaṃ khayo, khīyanti etthāti vā khayo, rāgassa khayo rāgakkhayo, cayanaṃ cayo, ācayo, uccayo, samuccayo, upacayo, dhammaṃ vicinanti etenāti dhammavicayo, jayanaṃ jayo, vijayo, parājayo, niyyati etenāti nayo-vidhi, vineti ettha, etenāti vā vinayo, sukhena netabbo ñātabboti sunayo, dukkhena netabbo ñātabboti dunnayo, pātabboti payo-jalaṃ khīrañca.

Ri-kampane, niccaṃ rayanti phandanti dukkhappattā sattā etthāti nirayo, allīyanaṃ ālayo, niliyanaṃ nilayo, sayanaṃ sayo, bhuso senti etthāti āsayo, ajjhāsayo, visesena senti etthāti visayo, nissāya naṃ seti pavattati etthāti nissayo, upanissayo, anusetīti anusayo iccādi.

Aṇamhi –

Ayanaṃ vaḍḍhanaṃ āyo, āyamhā apeto apāyo, āyena upeto upāyo, samudeti etthāti samudāyo, samaveti etthāti samavāyo, pariyāyo, vipariyāyo, netabboti nāyo [ñāyo?], nīyati etenāti vā nāyo, bhūmiyaṃ setīti bhūmisāyo iccādi.

Uvaṇṇesu amhi tāva –

Cavanaṃ cavo, javanaṃ javo, abhitthavanaṃ abhitthavo, bhusaṃ davati hiṃsatīti upaddavo, sandhavanaṃ sandhavo, mittabhāvena sandhavo mittasandhavo, bhavatīti bhāvo, vibhavanaṃ vibhavo, sambhavanaṃ sambhavo, sambhavati etasmāti vā sambhavo, adhibhavanaṃ adhibhavo, abhibhavo, paribhavo, parābhavanaṃ vinassanaṃ parābhavo, ravatīti ravo-saddo, lunanaṃ lavo, pasavatīti passāvo, āsavatīti āsavo, paṭimukhaṃ savanaṃ paṭissavo iccādi.

Aṇamhi –

Bhavanaṃ bhāvo, bhavanti sadda, buddhiyo etenāti bhāvo, sāliṃ lunātīti sālilāvo, kucchitena savati sandatīti kasāvo iccādi.

Edantesu aṇamhi –

Mahāvuttinā essa āyattaṃ, mantaṃ ajjhetīti mantajjhāyo, vajjāvajjaṃ upecca jhāyatīti upajjhāyo-thero, upajjhāyinītherī.

De-pālane, attani nilīnaṃ dayati rakkhatīti dāyo, migadāyo, tantaṃ vāyatīti tantavāyo.

Vhe-avhāne, vhīyatīti vhayo-nāmaṃ, rassattaṃ, āpubbo avhayo iccādi.

Anekabyañjanesu amhi tāva –

Kamanaṃ kamo, pakkamo, abhikkamo, paṭikkamo, caṅkamati etthāti caṅkamo, hitaṃ karotīti hitakkaro, dukkhena kātabboti dukkaro-attho, dukkarā-paṭipadā, dukkaraṃ-kammaṃ, sukhena kātabboti sukaro, īsaṃ kātabboti īsakkaro, dīpaṃ karotīti dīpaṅkaro, aluttasamāso.

Āgacchatīti āgamo, āgamanaṃ vā āgamo, saṅgamanaṃ saṅgamo, samāgamo, paggaṇhanaṃ paggaho, saṅgaṇhanaṃ saṅgaho, saṅgayhanti ettha, etenāti vā saṅgaho, anuggaho, paṭiggaho, gāvo caranti etthāti gocaro, kāme avacaratīti kāmāvacaro, uraṃ chādetīti uracchado, jirati etenāti jaro, vessaṃ taratīti vessantaro, aluttasamāso.

Rathe attharatīti rathattharo, assattharo, ariṃ dametīti arindamo, bhagaṃ darati bhindatīti bhagandaro, yugaṃ ravi’ndudvayaṃ dhāretīti yugandharo, dhammaṃ dhāretīti dhammadharo, pajjateti padaṃ, sikkhā eva padaṃ sikkhāpadaṃ, sukhena bharitabboti subharo, dukkhena bharitabboti dubbharo, na maratīti amaro-devo, niyamanaṃ niyamo, saṃyamanaṃ saṃyamo, sirasmiṃ ruhatīti siroruho, sukhena labbhatīti sulabho, dukkhena labbhatīti dullabho, saṃvaritabboti saṃvaro, vuccatīti vaco, subbaco, dubbaco, vāriṃ vahatīti vārivaho, sarati gacchatīti saro, manaṃ haratīti manoharo iccādi.

Aṇamhi –

Kamu-icchā, kantīsu, kāmetīti kāmo, kāmīyatīti vā kāmo, atthaṃ kāmetīti atthakāmo, karaṇaṃ kāro, pakāro, ākāro, vikāro, upakāro, apakāro, kumbhaṃ karotīti kumbhakāro, rathakāro, mālakāro, saṅkharaṇaṃ saṅkhāro, saṅkharīyatīti vā saṅkhāro, saṅkharotīti vā saṅkhāro, parikkhāro, purakkhāro, gacchanti pavattanti kāmā etthāti gāmo, gaṇhātīti gāho, pattaṃ gaṇhātīti pattagāho, rasmiṃ gaṇhātīti rasmigāho, vicaraṇaṃ vicāro, upecca caratīti upacāro, gāmaṃ upecca caratīti gāmūpacāro, jirati hirī bhijjati etenāti jāro, kicchena taritabboti kantāro, mahāvuttinā kicchassa kattaṃ, bindāgamo, vāḷakantāro, yakkhakantāro, attharaṇaṃ atthāro, kathinassa atthāro kathinatthāro, darati bhindati kulavibhāgaṃ gacchati etena janenāti dāro, kuṃ pathaviṃ dāretīti kudāro, rassa lo, kudālo.

Bhuso kriyaṃ dhāretīti ādhāro, pattādhāro, paṭisandhāraṇaṃ paṭisandhāro, pajjati etenāti pādo, uppajjanaṃ uppādo, paṭicca samuppajjanaṃ paṭiccasamuppādo, bharitabbo vahitabboti bhāro, sambharīyati sannicīyatīti sambhāro, bodhisambhāro, dabbasambhāro, māretīti māro, kilesamāro, khandhamāro, maccumāro, niyāmetīti niyāmo, dhammaniyāmo, kammaniyāmo, ārūhatīti āroho, rukkhaṃ ārūhatīti rukkhāroho, hatthāroho, assāroho, rathāroho, labbhatīti lābho, paṭilābho, nivaraṇaṃ nivāro, parivāretīti parivāro, vahatīti vāho, āvāho, vivāho, sarati addhānaṃ pavattatīti sāro, virūpena paṭisaraṇaṃ punappunaṃ cintanaṃ vippaṭisāro, paharaṇaṃ pahāro, āhāro, nīhāro, vihāro, abhihāro, parihāro.

786. Hanassa ghāto ṇānubandhe [ka. 591; rū. 544; nī. 1195].

Ṇānubandhe paccaye pare hanassa ghāto hoti.

Hananaṃ ghāto, vihaññanaṃ vighāto, upahananaṃ upaghāto, paṭihananaṃ paṭighāto.

Ghakapaccaye vuddhi natthi, ‘manānaṃ niggahīta’nti dhātvānubandhassapi nassa niggahītaṃ vagganto ca, ‘kagā cajānaṃ ghānubandhe’ti ghānubandhe paccaye pare dhātvantānañca, jānaṃ ka, gā honti, nipaccatīti nipako.

Bhanja-bhijjane vibhāge ca, bhañjanaṃ bhaṅgo, vibhajjanaṃ vibhaṅgo, vibhajīyanti dhammā ettha, etenāti vā vibhaṅgo, khandhavibhaṅgo, dhātuvibhaṅgo.

Ranja-rāge, rañjanaṃ raṅgo, rañjanti sattā etthāti raṅgo.

Sanja-saṅge, sañjanaṃ saṅgo, pasajjanaṃ lagganaṃ pasaṅgo, āsajjatīti āsaṅgo, uttari āsaṅgo uttarāsaṅgo.

Saja-sajjane, atisajjanaṃ sambodhanaṃ atisaggo, gassa dvittaṃ.

Nissajjanaṃ nissaggo, paṭinissaggo, vissajjanaṃ vissaggo, saṃsajjanaṃ missīkaraṇaṃ saṃsaggo, yujjati etthāti yugaṃ, kaliyugaṃ, sakaṭayugaṃ, pitāmahayugaṃ, nitudanaṃ nitudo, panudanaṃ panudo, uddhaṃ bhijjatīti ubbhido, kovidatīti kovido, pakārena kujjhatīti pakudho, bujjhatīti budho-paṇḍito, muyhatīti momūho, loluppatīti loluppo, ādidvittaṃ ottañca iccādi.

Ghaṇapaccaye-pacanaṃ pāko, paccatīti vā pāko, vipāko, viviccanaṃ viveko, siñcanaṃ seko, abhiseko, socanaṃ soko, cajanaṃ cāgo, bhajanaṃ bhāgo, bhuñjanaṃ bhogo, saha bhogo sambhogo, paribhogo, ābhujanaṃ ābhogo, obhujanaṃ obhogo.

Yaja-pūjāyaṃ, yajanaṃ yāgo, āmisayāgo, dhammayāgo, yujjanaṃ yogo, payogo, āyogo, viyogo, anuyogo, upayujjitabboti upayogo, lujjatīti loko, mahāvuttinā gassa kattaṃ, kāmaloko, rūpaloko, saṃvijjanaṃ saṃvego iccādi.

787. Anaghaṇasvāparīhi ḷo [ka. 614; rū. 581; nī. 1219].

Ā, parīhi parassa dahassa ḷo hoti ana, ghaṇapaccayesu.

Paridayhanaṃ pariḷāho, ‘dahassa dassa ḍo’ti vikappena ḍādeso, dayhanaṃ ḍāho, dāho vā.

Iti aādipaccayarāsi.

Anapaccayarāsi

Atha anapaccayantā vuccante.

788. Ano.

Bhāve ca chasu kārakesu ca kriyatthā anapaccayo hoti, ādantesu parassaralopo, alope yāgamo.

Akkhāyate akkhānaṃ, akkhāyati etenāti vā akkhānaṃ, dhammassa akkhānanti dhammakkhānaṃ, paṭisaṅkhāyati pajānāti etenāti paṭisaṅkhānaṃ, saha gāyanaṃ saṅgāyanaṃ, saha gāyanti sajjhāyanti etthāti vā saṅgāyanaṃ, ñāyate ñāṇaṃ, jānātīti vā ñāṇaṃ, jānanti etenāti vā ñāṇaṃ, paññāyatīti paññāṇaṃ, vijānātīti viññāṇaṃ, saññāṇaṃ, nassa ṇattaṃ.

Kārite-ñāpanaṃ, paññāpanaṃ, viññāpanaṃ, saññāpanaṃ.

Jānanaṃ, pajānanaṃ, vijānanaṃ, sañjānanaṃ, pubbassaralopo, ṭhīyate ṭhānaṃ, tiṭṭhati etthāti vā ṭhānaṃ.

Kārite-ṭhāpanaṃ, patiṭṭhāpanaṃ.

Tāyati rakkhatīti tāṇaṃ, parittāṇaṃ, nassa ṇattaṃ.

Avatthāyati etthāti avatthānaṃ, dīyate dānaṃ, diyyati etenāti vā dānaṃ, sammā padīyati assāti sampadānaṃ, apecca ādadāti etasmāti apādānaṃ.

Kārite-dāpanaṃ, samādapanaṃ.

Padahīyate padhānaṃ, padahanti etenāti vā padhānaṃ, ādhānaṃ, vidhānaṃ, nidhānaṃ, sannidhānaṃ.

Kārite-sannidhāpanaṃ.

Pānaṃ, paṭibhānaṃ, māṇaṃ, pamāṇaṃ, upamāṇaṃ, parimāṇaṃ, nassa ṇattaṃ.

Yāyati etenāti yānaṃ, uyyānaṃ, niyyānaṃ, vāyanti bhavābhavaṃ gacchanti etenāti vānaṃ, natthi vānaṃ etthāti nibbānaṃ, nibbāyanti etthāti vā nibbānaṃ.

Kārite-nibbāpanaṃ.

Avasānaṃ, osānaṃ, pariyosānaṃ, pahānaṃ, parihānaṃ.

Kārite-hāpanaṃ, parihāpanaṃ.

Ivaṇṇesu-ayanaṃ vikkayanaṃ, vikkiṇanaṃ, khayanaṃ, khiyanaṃ, khiyyanaṃ, iya, iyyādeso, cayanaṃ, cinanaṃ, ācinanaṃ, vicinanaṃ, jayanaṃ, vijayanaṃ, līyanti etthāti leṇaṃ, nassa ṇattaṃ.

Paṭisallīyanti etthāti paṭisallānaṃ, issa āttaṃ. Seti etthāti senaṃ, sayanaṃ.

Kārite-sayāpanaṃ iccādi.

Uvaṇṇesu-cavanaṃ, javanaṃ, abhitthavanaṃ, dhunanaṃ, viddhunanaṃ, niddhunanaṃ, bhavanaṃ, abhibhavanaṃ, lavanaṃ, lunanaṃ, savanaṃ, pasavanaṃ iccādi.

Edantesu-ajjhenaṃ, ajjhāyanaṃ, apacāyanaṃ, jhāyate jhānaṃ, jhāyati etenāti vā jhānaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, ujjhānaṃ, nijjhānaṃ, abhijjhānaṃ, sālilāyanaṃ, cīvaravāyanaṃ, gilāyatīti gilāno iccādi.

‘Rā nassa ṇo’ti suttena rakāramhā parassa nassa ṇo, kāraṇaṃ, adhikarīyati etthāti adhikaraṇaṃ, saṅkharaṇaṃ, abhisaṅkharaṇaṃ.

Kārite-kārāpanaṃ.

Ākiraṇaṃ, vikkiraṇaṃ, caraṇaṃ, jiraṇaṃ, taraṇaṃ, kaṅkhāvitaraṇaṃ, attharaṇaṃ, āgantvā dahanti ettha matasarīranti āḷahanaṃsusānaṃ, dassa ḷo.

Passīyate passanaṃ, dassanaṃ, suṭṭhu passatīti sudassanorājā, suṭṭhu passitabbanti sudassanaṃ-devanagaraṃ, sandassanaṃ, nidassanaṃ, dhāraṇaṃ, uddhāraṇaṃ, niddhāraṇaṃ, ādidīgho.

Pūraṇaṃ, paripūraṇaṃ, pharaṇaṃ, vippharaṇaṃ.

Kārite-māraṇaṃ.

Nivāraṇaṃ, saraṇaṃ, nissaraṇaṃ, haraṇaṃ, āharaṇaṃ, nīharaṇaṃ iccādi.

Sāmaññavidhānattā saddattha, kujjhanattha, calanatthadhātūhi ruca, juta, vaḍḍhādidhātūhi ca tassīlādīsu ano hoti, ghosati sīlenāti ghosano, ghosati dhammenāti ghosano, ghosati sādhukārenāti ghosano, kodhano, dūsano, padūsano, kopano, calano, phandano, kampano, maṇḍano, bhūsano, vibhūsano, rocano, virocano, verocano, jotano, ujjotano, vaḍḍhano, karoti sīlenāti karaṇo. Rāgo nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo [saṃ. ni. 4.349] iccādi.

789. Karā ṇano.

Karamhā kattari ṇānubandho ano hoti.

Karoti attano phalanti kāraṇaṃ.

790. Hāto vīhikālesu.

Vīhismiṃ kāle ca vattabbe hādhātumhā kattari ṇānubandho ano hoti.

Hāpetīti hāyano, vīhiviseso vassañca. ‘‘Kuñjaraṃ saṭṭhihāyana’’nti ettha vassaṃ hāyananti vuccati.

Iti anapaccayarāsi.

Akapaccayarāsi

Atha akapaccayantā vuccante.

791. Āsīsāyamako [‘āsiṃsāmako’ (bahūsu)].

Āsīsā vuccati patthanā, āsīsāyaṃ gamyamānāyaṃ ako hoti kattari.

Jīvatūti jīvako, nandatūti nandako. ‘‘Jinabuddhi, dhanabhūti, bhūto, dhammadinno, vaḍḍhamāno’’ti ete saddā aññathā sijjhanti, jino imaṃ bujjhatūti jinabuddhi, dhanaṃ etassa bhavati vaḍḍhatīti dhanabhūti, bhavati vaḍḍhatīti bhūto, dhammena dinno dhammadinno, yathā devadatto, brahmadatto, vaḍḍhatīti vaḍḍhamānoti.

‘Kattari ltuṇakā’ti ṇako, so ca sāmaññavidhānattā arahe sattiyaṃ sīle dhamme sādhukāre ca sijjhati, akkhāyatīti akkhāyako, ‘āssāṇāpimhi yuka’iti yāgamo, akkhātuṃ arahati, sakkoti, akkhānamassa sīlaṃ, dhammo, akkhānaṃ sakkaccaṃ karotīti attho. Kālattayepi sijjhati, pubbepi akkhāsi, ajjapi akkhāti, pacchāpi akkhāyissatīti attho. Evaṃ sesesu sāmaññavidhīsu yathārahaṃ veditabbo.

Itthiyaṃ-‘adhātussa ke…’ti suttena akassa assa ittaṃ, akkhāyikā-itthī, akkhāyakaṃ-kulaṃ, saṅgāyako, jānātīti jānako.

Vikaraṇapaccayato paraṃ nāgame sati vikaraṇassa rasso, jānanako, ājānanako, vijānanako, sañjānanako.

Kārite-ñāpetīti ñāpako, viññāpako, saññāpako.

Nāgame-ñāpanako, viññāpanako, saññāpanako, adhiṭṭhātīti adhiṭṭhāyako, adhiṭṭhāpetīti adhiṭṭhāpako, detīti dāyako, dāpetīti dāpako.

Ṇāpimhi yāgamo natthi, samādapetīti samādapako, ubhayattha rasso. Vidhetīti vidhāyako, pajahatīti pajahāyako, avahiyyatīti ohiyako, āssa ittaṃ iccādi.

Ivaṇṇesu-ajjhetīti ajjhāyako, mantaṃ ajjhetīti mantajjhāyako, kiṇātīti kāyako, kiṇāpetīti kāyāpako, ācinātīti ācinako, vicinako, parājayatīti pārājiko, alopo, puggalo, parājetīti pārājiko, alopo kāritalopo ca, dhammo, bhāyāpetīti bhayānako, nāgamo ādirasso ca.

Bhūmiyaṃ setīti bhūmisāyako, sayāpetīti sayāpako, pāhetīti pahiṇako iccādi.

Uvaṇṇesu-punāti sodhetīti pāvako-aggi, bhavatīti bhāvako, vibhāvetīti vibhāvako, lunātīti lāvako, suṇātīti sāvako-puriso, sāvikā-itthī, juhotīti hāvako iccādi.

Apa-pāpuṇane, pāpetīti pāpako, sampāpetīti sampāpako, upāsatīti upāsako-puriso, upāsikā-itthī, upāsakaṃ-kulaṃ, karotīti kārako, kārikā, kārakaṃ, upakārako, kāretīti kārāpako, saṅkharotīti saṅkhārako, abhisaṅkhārako, khipatīti khipako, ukkhipako, nikkhipako, khepako, ukkhepako, nikkhepako, nāgamekhipanako.

Gaṇhātīti gāhako, gaṇhāpetīti gāhāpako. Evaṃ gopako, pādamūle caratīti pādacārako, pupphaṃ ocināyatīti ocināyako, edanto dhātu.

Chindatīti chedako, chindako, chedāpetīti chedāpako, chindāpako, janetīti janako-puriso, janikāmātā, janakaṃ-kammaṃ, kāritalopo.

Jhāpa-dāhe, jhāpetīti jhāpako.

Ñapa-paññāpane, paññapetīti paññāpako.

Ṭhāpa-ṭhāne, patiṭṭhāpetīti patiṭṭhāpako.

Ṇāpa-pesane, āṇāpetīti āṇāpako, tudatīti tudako, santussatīti santussako, visesena passatīti vipassako, sandassetīti sandassako, dūsetīti dūsako, ādidīgho.

Pacatīti pācako, pācetīti pācāpako, āpādetīti āpādako, nipphādako, sampādako, paṭipajjako, paṭipādako, pūretīti pūrako, garupantattā na vuddhi.

Phusatīti phusako, tudādittā na vuddhi.

Bhājetīti bhājako, bhindatīti bhindako, bhedako, kārabhedako, bhuñjatīti bhuñjako, bhojako, gāmabhojako, bujjhatīti bujjhako, bodhako, maratīti miyyako, māretīti mārako, muñcatīti muñcako, mocako, yācatīti yācako, yajatīti yājako, yuñjatīti yuñjako, anuyuñjako, yojako, payojako, yujjhatīti yujjhako, yodhako, rundhatīti rundhako, avarodhako, vacatīti vācako, ovadatīti ovādako, ovajjako, vīṇaṃ vādetīti vīṇāvādako, bherivādako, garuṃ abhivādetīti abhivādako, vidatijānātīti vedako, vindati paṭilabhatīti vindako, anuvijjati vicāretīti anuvijjako, paṭisaṃvedetīti paṭisaṃvedako, vijjhatīti vedhako, aṭṭhiṃ vijjhatīti aṭṭhivedhako, pattaṃ vijjhatīti pattavedhako.

Bahulādhikārā kammepi dissati, antare vāsīyati nivāsīyatīti antaravāsako, pasīdatīti pasīdako, pasādako vā, dīpappasādako, udakappasādako, sibbatīti sibbako, sevatīti sevako, hanatīti ghātako, gāvo hanatīti goghātako, hanassa ghāto. Haratīti hārako.

Kamme – ‘‘pādehi paharīyatīti pādapahārako’’ti vuttiyaṃ vuttaṃ. Titikkhatīti titikkhako, tikicchatīti tikicchako, vīmaṃsatīti vīmaṃsako, bubhukkhatīti bubhukkhako, pabbatāyatīti pabbatāyako iccādi.

Iti akapaccayarāsi.

Ivaṇṇantarūparāsi

Atha ivaṇṇantarūpāni vuccante.

792. Dādhātvi [ka. 551; rū. 598; nī. 1138].

Dā, dhāhi bhāvakārakesu ipaccayo hoti.

Paṭhamaṃ cittena ādīyatītiādi, taṇhādiṭṭhīhi upādīyatīti upādi, khandhupādi, kilesupādi, vidhānaṃ vidhi, vidhiyyati etenāti vidhi, nidhiyyatīti nidhi, sandhiyate sandhi, abhisandhi, paṭisandhi, sannidahanaṃ sannidhi, samādhānaṃ samādhi, samādahanti etenāti samādhi, paṇidahanaṃ paṇidhi, odhi, avadhi, upanidhi, paṭinidhi, udakaṃ dahati tiṭṭhati etthāti udadhi, mahanto udadhi mahodadhi, vālāni dahanti tiṭṭhanti etthāti vāladhi.

793. Ikitī sarūpe [ka. 669; rū. 679; nī. 1315].

Dhātūnaṃ sutisaṅkhāte sarūpe vattabbe kriyatthā paraṃ i, ki, tipaccayā honti.

Avaṇṇupantehi i, gami, paci iccādi.

Uvaṇṇupantehi ki, budhi, rudhi iccādi.

Kehiciti, karotissa, atthissa iccādi.

794. Sīlābhikkhaññāvassakesu ṇī [ka. 532, 636; rū. 590, 659; nī. 1114, 1245].

Sīlaṃ vuccati pakaticariyā, abhikkhaṇameva abhikkhaññaṃ, punappunakriyā, āyatiṃ avassaṃbhāvī avassakaṃ nāma, sīlaggahaṇena dhamma, sādhukārāpi saṅgayhanti, etesu sīlādīsu kriyāvisesesu gamyamānesu kattari ṇī hoti. Ādantesu ‘āssāṇāpimhi yuka’iti yāgamo.

Akkhāyatīti akkhāyī, akkhāyanasīlo, akkhāyanadhammo, akkhāne sakkaccakāritā yuttoti attho. Kālattayepi sijjhati sāmaññavidhānattā.

Avassakaṃ pana anāgatameva, dhammakkhāyī-puriso, dhammakkhāyinī-itthī, dhammakkhāyi-kulaṃ, gītaṃ abhiṇhaṃ gāyatīti gītagāyī, kappaṃ avassaṃ ṭhāssatīti kappaṭṭhāyī, saṃvaṭṭamānaṃ asaṅkhyeyyaṃ ṭhāssatīti saṃvaṭṭaṭṭhāyī. Evaṃ vivaṭṭaṭṭhāyī.

Adinnaṃ ādadāti sīlenāti adinnādāyī. Tathā dinnameva ādadātīti dinnādāyī, annaṃ dadāti sīlenāti annadāyī.

Dā-suppane. Niddāyanasīlo niddāyī, majjaṃ pivanasīlo majjapāyī, majjaṃ abhiṇhaṃ pivatīti majjapāyī, sīghaṃ yāyanasīlo sīghayāyī, sasaṅkhārena sappayogena avassaṃ parinibbāyissatīti sasaṅkhāraparinibbāyī. Tathā asaṅkhāraparinibbāyī, āyukappassa antare vemajjhe avassaṃ parinibbāyissatīti antarāparinibbāyī, āyukappapariyosānaṃ upahacca avassaṃ parinibbāyissatīti upahaccaparinibbāyī iccādi.

Ivaṇṇesu-mantaṃ niccakālaṃ ajjhāyatīti mantajjhāyī, dhammajjhāyī, dhaññaṃ niccakālaṃ vikkiṇātīti dhaññavikkāyī, bhāyanasīlo bhāyī, bhūmiyaṃ sayanasīlo, bhūmiyaṃ vā niccakālaṃ sayatīti bhūmisāyī, kaṇṭake apassayanasīlo kaṇṭakāpassayī iccādi.

Edantāpi idha vattabbā, uddhaṃ vaḍḍhanasīlo udāyī, vuddhesu apacāyanasīlo vuddhāpacāyī. Evaṃ jeṭṭhāpacāyī, jhāyanasīlo, jhāyanadhammo, jhāyane sakkaccakriyāyuttoti jhāyī, niccakālaṃ jhāyatīti vā jhāyī, pajjhāyī, ujjhāyī, nijjhāyī, abhijjhāyī, bhāyanasīlo bhāyī, tiṇaṃ abhiṇhaṃ lāyatīti tiṇalāyī, tantaṃ niccakālaṃ vāyatīti tantavāyī, palāyanasīlo palāyī, na palāyī apalāyī iccādi.

Uvaṇṇesu-yathābhūtaṃ atthaṃ vibhāvanasīlo vibhāvīpuriso, vibhāvinī-itthī, āyatiṃ avassaṃ bhavissatīti bhāvī, sāliṃ lunāti sīlenāti sālilāvī iccādi.

Byāpanasīlo byāpī, kāmeti icchati sīlenāti kāmī, dhammakāmī, atthakāmī, karaṇasīlo kārī, pāpakārī, puññakārī.

Avassaṃ āgamissatīti āgāmī. Rassatte-āgaminīratti, āgaminī-puṇṇamāsī, ācayaṃ vaṭṭaṃ gacchati sīlenāti ācayagāmī, apacayaṃ vivaṭṭaṃ gacchati sīlenāti apacayagāmī, sakiṃ avassaṃ āgamissatīti sakadāgāmī. Tathā na āgamissatīti anāgāmī.

Ādhānaṃ vuccati daḷhaṭṭhiti, ādhānaṃ katvā gahaṇasīlo ādhānagāhī, daḷhagāhī, dhammaṃ carati sīlenāti dhammacārī, brahmaṃ seṭṭhaṃ carati sīlenāti brahmacārī.

Apicettha dhammo nāma kulācāradhammo, taṃ dhammaṃ carāmīti daḷhaṃ gaṇhitvā yāva na vijahati, tāva avītikkamanaṭṭhena dhammaṃ carati sīlenāti dhammacārī nāma. Tathācaranto ca antarāvītikkamanīyavatthusamāyoge sati taṃ dhammaṃ apatamānaṃ katvā dhārento saṃvaraṇaṭṭhena dhammaṃ carati dhammenāti dhammacārī nāma, tathādhārento ca taṃ dhammaṃ attukkaṃsana, paravambhanādīhi pāpadhammehi anupakkiliṭṭhañca appicchatādīhi santaguṇehi supariyodātañca karonto pariyodāpanaṭṭhena dhammaṃ carati sādhukārenāti dhammacārī nāma.

Brahmaṃ vuccati tato seṭṭhataraṃ sikkhāpadasīlaṃ, tampi gaṇhitvā avijahanto antarā ca apatamānaṃ katvā dhārento anupakkiliṭṭhaṃ supariyodātañca karonto tividhena atthena brahmacārī nāma, samādāna, sampatta, samucchedaviratīnaṃ vasena viyojetuṃ vaṭṭati, yo pana gaṇhanto tathā na dhāreti, dhārento vā upakkiliṭṭhaṃ karoti, so ekadesena atthena brahmacārī nāma.

Yo pana tividhena atthena mutto hutvā kadāci taṃ dhammaṃ carati, tassa caraṇakriyā tassīlakriyā na hoti, so dhammacārīti na vuccati, etenupāyena sesesu pāpa, kalyāṇabhūtesu tassīlapadesu atthavibhāgo veditabbo.

Brahmacārinī-itthī, visesena dassanasīlo vipassī, atthadassī, dhammadassī, piyadassī, sudassī, dussanasīlo dussīmāro, dhāraṇasīlo dhārī, iṇadhārī, chattadhārī, bhusaṃ nahanasīlo upanāhī, pariniṭṭhitapaccayekadesattā āyatiṃ avassaṃ uppajjissatīti uppādī, uppādino dhammā [dha. sa. tikamātikā 17].

Bhara-dhāraṇe, mālaṃ niccakālaṃ bharatīti mālabhārī, bhājanasīlo bhājī, uṇhaṃ bhuñjanasīlo uṇhabhojī, attānaṃ maññati sīlenāti attamānī, attānaṃ paṇḍitaṃ maññatīti paṇḍitamānī, labhanasīlo lābhī, vacanasīlo vācī. Evaṃ vādī, atthavādī, dhammavādī, yuttavādī, muttavādī, vibhajjavādī, niccaṃ vasatīti vāsī, gāmavāsī, nagaravāsī, bhāraṃ vahanasīlo bhāravāhī, dhammaṃ paññaṃ anusarati anugacchatīti dhammānusārī. Evaṃ saddhānusārī, virūpaṃ pāpapakkhaṃ paṭimukhaṃ abhiṇhaṃ sarati cintetīti vippaṭisārī, pāṇaṃ hanati sīlenāti pāṇaghātī, hanassa ghāto.

Haritabbaṃ sabbaṃ harati sīlenāti hārahārī iccādi.

‘Kagā cajāna’nti suttavibhattiyā aghānubandhepi cajānaṃ kagādeso, samaṃ vipācetīti samavepākī-udaraggi, samavepākinī-gahaṇī, upadhi phalaṃ vipaccatīti upadhivepākinī, socanasīlo sokī, sokinī-pajā, mutto hutvā cajanasīlo muttacāgī, saṃvibhājanasīlo saṃvibhāgī, kāmasukhaṃ bhuñjanasīlo kāmabhogī, visuṃ avibhattaṃ bhogaṃ bhuñjanasīlo apaṭivibhattabhogī, yuñjanasīlo yogī iccādi.

795. Āvī [ka. 532; rū. 590; nī. 1114].

Āvī hoti kattari.

Bhayaṃ dassanasīlo bhayadassāvī.

Iti ivaṇṇantarūparāsi.

Uvaṇṇantarūparāsi

796. Bhaṅgu bhīrū bhāsu assavā.

Ete saddā mahāvuttinā sīlādīsu nipaccante.

Bhanja-vināse, pabhañjanasīlo pabhaṅgu-saṅkhatadhammo.

Bhī-bhaye, bhāyanasīlo bhīrū.

Bhā-dittiyaṃ, obhāsanasīlo bhāsu-pabhā, jeṭṭhavacanaṃ ādarena suṇāti sīlenāti assavo-putto, assavābhariyā.

797. Vidā kū [ka. 535; rū. 593; nī. 1119].

Vidamhā kū hoti kattari.

Vidati sīlenāti vidū, lokavidū, paracittavidū. Itthiyaṃ paracittavidunī.

798. Vito ñāto [ka. 535; rū. 593; nī. 1119].

Vipubbā ñāto kū hoti kattari.

Vijānanasīlo viññū.

799. Kammā [ka. 535; rū. 593; nī. 1119].

Kammupapadā ñāto kū hoti kattari.

Sabbaṃ jānāti sīlenāti sabbaññū, rattaññū, atthaññū, dhammaññū, kālaññū, samayaññū.

780. Gamā rū [ka. 534; rū. 592; nī. 1118].

Kammupapadā gamamhā rū hoti kattari. ‘Rānubandhentasarādissā’ti sabbadhātvantalopo.

Pāraṃ gacchati sīlenāti pāragū, vedaṃ vuccati aggamaggañāṇaṃ, vedaṃ gacchatīti vedagū, addhānaṃ gacchatīti addhagū.

Iti uvaṇṇantarūparāsi.

Itthiliṅgarūparāsi

Atha itthiliṅgarūpāni vuccante.

801. Itthiyamaṇatikayakayā ca [ka. 553; rū. 599; nī. 1140; ‘…kti…’ (bahūsu)].

Itthiliṅge vattabbe bhāvakārakesu a, ṇa,ti, ka, yaka, yapaccayā ca ano ca hoti.

Ka, a, ṇa, yaka, ya, anaiccetehi ‘itthiyamatvā’ti āpaccayo.

Kamhi tāva-attani nisinnaṃ gūhati saṃvaratīti guhā, attānaṃ vā paraṃ vā dūsetīti dūsā-dhuttitthī.

Muda-hāse, modanaṃ mudā, pamudā, sujjhati etāyāti sudhā, vasuṃ ratanaṃ dhāretīti vasudhā iccādi.

Amhi-saṅkhāyanti etāyāti saṅkhā. Tathā saṅkhyā, pajānātīti paññā, ājānātīti aññā, sañjānātīti saññā, sañjānanti etāyāti vā saññā, sañjānanaṃ vā saññā, abhijānanaṃ abhiññā, paṭijānanaṃ paṭiññā, paricchijja jānanaṃ pariññā, paṭicca tiṭṭhati etthāti patiṭṭhā.

Thā-ṭhāne, avadhibhāvena ṭhāti tiṭṭhatīti avatthā, upādīyatīti upādā-paññatti, aññamaññaṃ upecca nissāya ca dhiyyatīti upanidhā-paññattiyeva, saddahanaṃ saddhā, saddahanti etāyāti vā saddhā, visiṭṭhaṃ katvā attānaṃ dahanti etāyāti vidhā-māno, bhāti dibbatīti bhā-nakkhattaṃ, pabhā, ābhā, nibhā, upamīyate upamā.

Jhe-cintāyaṃ, pajjhāyanaṃ pajjhā, vajjāvajjaṃ upajjhāyati pekkhatīti upajjhā, abhimukhaṃ jhāyanaṃ abhijjhā.

Āsa-patthanāyaṃ, āsīsanaṃ āsā, paccāsīsanaṃ paccāsā.

Āsa-upavesane, acchanaṃ acchā.

Ikkha-dassana’ṅkesu, apekkhanaṃ apekkhā, upekkhanaṃ upekkhā, upaparikkhanaṃ upaparikkhā, icchanaṃ icchā, byāpituṃ icchā vicchā.

Issa-ussuyyiye, issanaṃ issā.

Īha-byāpāre, īhanaṃ īhā.

Uchi-ucche, ucchanaṃ ucchā.

Ela-kampane, elayatīti elā-doso.

Oja-thambhane tejane ca, ojeti taṃsamaṅgine satte saṅkhāre ca samupatthambhati samuttejetīti vā ojā.

Kala-saṅkhyāne, kalīyatīti kalā, khamanaṃ khamā, gajjanti etāyāti gadā, girīyati kathīyatīti girā-vācā, ghaṭīyati saṅghaṭīyati etthāti ghaṭā-yūtho, bhuso cāreti paricāretīti accharā-devī, mahāvuttinā cassa cho, jaṭatīti jaṭā, antojaṭā bahijaṭā [saṃ. ni. 1.23], jiyyanti etāyāti jarā, jiraṇaṃ vā jarā, āpajjati ajjhāpajjatīti āpadā, sampajjanaṃ sampadā, uparibhāvaṃ suṭṭhu pajjanti pāpuṇanti etāyāti upasampadā, paṭipajjanaṃ paṭipadā, paṭipajjanti uparivisesaṃ etāyāti vā paṭipadā, sukhappaṭipadā, dukkhappaṭipadā, paṭisaṃbhijjanti atthādīsu ñāṇappabhedaṃ gacchanti etāyāti paṭisambhidā, atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Bhikkha-yācane, bhikkhīyateti bhikkhā.

Sikkha-ghaṭane, sikkhanaṃ sikkhā, sikkhanti ghaṭenti sekkhā janā etthāti sikkhā, adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā iccādi.

Titikkhanaṃ titikkhā, vīmaṃsanaṃ vīmaṃsā, tikicchanaṃ tikicchā, vigatā tikicchā etissāti vicikicchā, bhottuṃ icchā bubhukkhā, bubhokkhā vā, ghasituṃ icchā jighacchā, pātuṃ paribhuñjituṃ icchā pipāsā, harituṃ icchā jigīsā, vijetuṃ icchā vijigīsā, hantuṃ icchā jighaṃsā iccādi.

Ṇamhi-ara-gatiyaṃ, arati sīghaṃ vijjhamānā gacchatīti ārāvedhako, karonti nānākammakāraṇāyo etthāti kārā-addu, jiyyanti etāyāti jārā, tarati sīghataraṃ gacchatīti tārā, bhāsanti etāyāti bhāsā, dhāreti sīghaṃ vahatīti dhārā, khaggadhārā, vuṭṭhidhārā, mayati vividhākāraṃ gacchati etāyāti māyā, likhīyate lekhā, vuccateti vācā, harati manoramaṃ pavattetīti hārā-muttāvali iccādi.

Yakpaccaye-saha kathanaṃ sākacchā, tathanaṃ tacchā, nipajjanaṃ nipajjā, vidati jānātīti vijjā, vidanti jānanti etāyāti vā vijjā, vijjāpaṭipakkhā avijjā, nisajjanaṃ nisajjā.

Idha-ijjhane, samijjhanaṃ samijjhā.

Sidha-nipphattiyaṃ, sijjhanaṃ sijjhā iccādi.

Yamhi-maja-saṃsuddhiyaṃ, sammajjanaṃ sammajjā, apecca vajanaṃ gamanaṃ pabbajjā, caraṇaṃ cariyā, paricaraṇaṃ pāricariyā, ‘ūbyañjanassā’ti īāgamo rasso ca.

Jāgara-niddakkhaye, jāgaraṇaṃ jāgariyā, seti etthāti seyyā, dvittaṃ.

Anamhi-saha gāyanti sajjhāyanti etthāti saṅgāyanā, ṭhāpīyate patiṭṭhīyate patiṭṭhānā, pāpīyate pāpanā, sampāpanā, parisamāpanā, upāsīyate upāsanā, payirūpāsanā, esīyate esanā, pariyesanā, kāmesanā, bhavesanā, brahmacariyesanā, chejjabhejjādikassa kammassa karaṇaṃ kammakāraṇā, ādivuddhi, dvattiṃsa kammakāraṇā.

Citi-cetāyaṃ, cetenti sampayuttā dhammā etāyāti cetanā, cintīyate cintanā, ṭhapīyate ṭhapanā, dīpīyate dīpanā, vipassanti etāyāti vipassanā, sandassīyate sandassanā, desīyate desanā, desīyati etāyāti vā desanā, patthīyate patthanā, pharīyate pharaṇā, phusīyate phusanā, bhāvīyate bhāvanā, vibhāvanā, sambhāvanā, mantīyate mantanā, nimantanā, āmantanā, punappunaṃ modanti etāyāti anumodanā, yācīyate yācanā, ādarena yācanā āyācanā, yojīyate yojanā.

Raca-vidhāne, racīyate racanā, āracanā, viracanā.

Vaṭṭa-vaṭṭane, āvaṭṭanā, vivaṭṭanā, vedīyate vedanā.

Vara-icchāyaṃ, pavārīyate icchāpīyate pavāraṇā, vāsīyate vāsanā, āsīsīyate āsīsanā, hiṃsīyate hiṃsanā iccādi.

Timhi-bahulādhikārā anitthiyampiti hoti, gāyanaṃ gīti, saha gāyanaṃ saṅgīti, duggīti, anugīti, ayaṃ amhākaṃ abbhantarimoti ñāyatīti ñāti, jānanaṃ ñatti, dvittaṃ, ṭhānaṃ ṭhiti.

Dā-avakhaṇḍane, dīyati etāyāti datti, dvittaṃ, dhāretīti dhāti, dahanaṃ akampanaṃ dhīti, samādahanaṃ samādhīti, mahāvuttinā āssaṃ īttaṃ, dvitte dhassa dattaṃ rasso ca, dīdhiti-raṃsi.

Nibbāyanaṃ nibbuti, āssa uttaṃ, saha ayanaṃ samiti, eti āgacchatīti īti-upaddavo, vicinanaṃ viciti, vijayanaṃ vijiti, nīyati ñāyati etāyāti nīti, lokanīti, dhammanīti, saddanīti, bhavaṃ netīti bhavanetti, vuddhi dvittañca, saddhammanetti, pinayatīti pīti, bhāyanaṃ bhīti, cavanaṃ cuti, javanaṃ juti, thavanaṃ thuti, abhitthuti, pavanaṃ pūti, bhavanaṃ bhūti, suṭṭhu bhavatīti subhūti, vibhavanaṃ vibhūti, suṭṭhu munanaṃ bandhanaṃ sammuti, savanaṃ suti, suyyateti vā suti, pasuti, upasuti, hūyateti huti, ānetvā hutabbāti āhuti, cāyanaṃ pūjanaṃ citi, dvitte-citti, apaciti, essa attaṃ, nijjhāyanaṃ nijjhatti.

Mahāvuttinā takāre karassa kuttaṃ, kriyā kutti, sarakutti, itthikuttaṃ, purisakuttaṃ, janetīti janetti, īāgamassa ettaṃ, bandhīyateti bandhati, pajjatīti patti, padāti vā, īāgamassa āttaṃ, vasanti etthāti vasati-gehaṃ, vasanaṃ vā vasati iccādi.

802. Jāhāhi ni.

Etehi ni hoti.

Jā-hāniyaṃ, jiyyate jāni, dhanajāni, bhogajāni, mahantī jāni assāti mahājāniyo, hiyyate hāni, vaṇṇahāni, balahāni, āyuhāni, avahāni, parihāni.

803. Karā ririyo [ka. 554; rū. 601; nī. 1141].

Karamhā itthiyaṃ ririyo hoti.

Karīyate kiriyā, nipātanena kriyāti sijjhati.

Iti itthiliṅgarūparāsi.

Rīrikkhādipaccayarāsi

804. Samānaññabhavantayāditūpamānā disā kamme rīrikkhakā [ka. 642; rū. 588; nī. 1269].

Samāno ca añño ca bhavanto ca yādi ca etehi upamānabhūtehi paraṃ disamhā kammerī ca rikkho ca ko cāti ete paccayā honti, rī, rikkhesu ‘rānubandhentasarādissā’ti suttena disassa antassarādīnaṃ lopo, kānubandho avuddhattho, ‘rīrikkhakesu’iccādīhi samāsasuttehi pubbapadānaṃ rūpaṃ sādhetabbaṃ.

Ya, ta, eta, ima, kiṃ, tumha, amha, bhavanta, samāna, añña.

Yo viya dissatīti yādī, yādikkho, yādiso, yaṃ viya naṃ passantīti yādī, ye viya dissantīti yādino, itthiyaṃ-yā viya dissatīti yādinī, yādikkhā, yādikkhī, yādisā, yādisī, yā viya dissantīti yādiniyo, yādikkhāyo, yādikkhiyo, yādisāyo, yādisiyo. Evaṃ sesesupi.

So viya dissatīti tādī, tādikkho, tādiso.

Eso viya dissatīti edī, edikkho, ediso, etādī, etādikkho, etādiso vā.

Ayaṃ viya dissatīti īdī, īdikkho, īdiso.

Ko viya dissatīti kīdī, kīdikkho, kīdiso.

Tvaṃ viya dissatīti tādī, tādikkho, tādiso.

Ahaṃ viya dissatīti mādī, mādikkho, mādiso.

Bahutte pana tumhe viya dissantīti tumhādī, tumhādikkho, tumhādiso.

Amhe viya dissantīti amhādī, amhādikkho, amhādiso.

Bhavaṃ viya dissatīti bhavādī, bhavādikkho, bhavādiso.

Samāno viya dissatīti sadī, sadikkho, sadiso.

Añño viya dissatīti aññādī, aññādikkho, aññādiso.

Itthiyaṃ-yā viya dissatīti yādisā-itthī, yādisī-itthī. Tādisā-itthī, tādisī-itthī iccādi.

805. Vamādīhi thu [ka. 644; rū. 661; nī. 1271-3; ‘vamādīhyathu’ (bahūsu)].

Vamādīhi bhāvakārakesu thu hoti.

Vamīyateti vamathu, davīyateti davathu iccādi.

806. Kvi [ka. 530; rū. 584; nī. 1112].

Bhāvakārakesu kvi hoti.

807. Kvissa [ka. 639; rū. 585; nī. 1266].

Kvissa lopo hoti.

Ivaṇṇesu tāva-bhuso cayati vaḍḍhatīti acci, dvittaṃ rassattañca, vividhena cayati vaḍḍhatīti vīci, pañca māre jinātīti māraji, bhaddaṃ jinātīti bhaddaji. Evaṃ puṇṇaji, gāmaṃ samūhaṃ netīti gāmaṇī, nassa ṇattaṃ. Senaṃ netīti senānī iccādi.

Uvaṇṇesu-māreti cāveti cāti maccu, mahāvuttinā rassa pararūpattaṃ, vividhena javati sīghaṃ pharatīti vijju, bhavanti etthāti bhū-bhūmi, pabhavati issaraṃ karotīti pabhū, vibhavanaṃ vibhū, abhibhavatīti abhibhū, sayaṃ bhavatīti sayambhū, gottaṃ abhibhavatīti gottabhū, gotrabhū iccādi.

Byañjanantesu –

808. Kvimhi lopontabyañjanassa [ka. 615; rū. 586; nī. 1220].

Dhātūnaṃ antabyañjanassa lopo hoti kvimhi.

Antaṃ karotīti antako, nandaṃ karotīti nandako, jīvaṃ karotīti jīvako, cittaṃ vicittaṃ karotīti cittako, sukhena khamitabbanti sukhaṃ, dukkhena khamitabbanti dukkhaṃ, parito khaññateti parikkhā, saṃ attānaṃ khanatīti saṅkho, na gacchatīti ago-nago, sīsaṃ upagacchatīti sīsūpago. Evaṃ gīvūpago, ninnaṭṭhānaṃ gacchatīti ninnagā-nadī, turaṃ sīghaṃ gacchatīti turaṅgo, majjhe bindāgamo.

Bhujena kuṭilena gacchatīti bhujago, urena gacchatīti urago, khena ākāsena gacchatīti khago, vehāse gacchatīti vihago, mahāvuttinā vehāsassa vihādeso.

‘‘Go gacchati, gāvo gacchantī’’tiādīsu pana ‘‘gocaro, godhano, gottaṃ, gotrabhū’’tiādīsu ca kvimhi antabyañjanalope kvilope ca kate mahāvuttinā upantassa ottaṃ katvā goiti pakatirūpaṃ veditabbaṃ, balaṃ gaṇīyati etthāti balaggaṃ, bhattaṃ gaṇhanti etthāti bhattaggaṃ. Evaṃ salākaggaṃ, uposathaggaṃ.

Kammena jāyatīti kammajo. Evaṃ cittajo, utujo, attani jātoti atrajo, pubbe jāto pubbajo, pacchā jāto anujo, saha jāyatīti sahajo, thale jāyatīti thalajaṃ. Evaṃ dakajaṃ, vārijaṃ, ambujaṃ. Aṇḍe jāyatīti aṇḍajo, dvikkhattuṃ jāyatīti dvijo, saha bhāsanti etthāti sabhā, kuñje ramatīti kuñjaro iccādi.

809. Kvimhi gho paripaccāsamohi [ka. 538; rū. 595; nī. 1123; ‘…pacca…’ (bahūsu)].

Pari ca pati ca ā ca sañca o ca etehi parassa hanassa gho hoti kvimhi.

Parihaññatīti paligho, rassa lattaṃ. Patihanatīti paṭigho, tassa ṭattaṃ. Bhuso hanati bādhatīti aghaṃ-dukkhaṃ pāpañca, visesena bhuso hanatīti byaggho, diṭṭhi, sīlasāmaññena saṃhatoti saṅgho-samūho, devasaṅgho, brahmasaṅgho, migasaṅgho, ohanati adhobhāgaṃ katvā māretīti ogho, kilesogho, saṃsārogho, udakogho.

Suttavibhattiyā aññatopi gho hoti, mātaraṃ hanatīti mātugho. Evaṃ pitugho iccādi.

810. Ṇvādayo [ka. 650; rū. 651; nī. 1288].

Kriyatthā bhāvakārakesu ṇuādayo honti, upari vuccamāno sabbo ṇvādikaṇḍo imassa suttassa niddeso hoti, tasmā idha kiñcimattaṃ vuccate.

Karotīti kāru-sippī, ayati vaḍḍhatīti āyu, ayanti vaḍḍhanti sattā etenāti vā āyu-jīvitaṃ, sobhāvisesaṃ rahanti jahanti canda, sūriyā etenāti rāhu-asurindo, hitasukhaṃ sādhetīti sādhu-sappuriso, vāyatīti vāyuvāto iccādi.

Iti rīrikkhādipaccayarāsi.

Pakatirūparāsi niṭṭhito.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Tabbādikaṇḍo nāma kitakaṇḍo niṭṭhito.