Namo tassa bhagavato arahato sammāsambuddhassa

Anudīpanīpāṭha

1. Cittasaṅgahaanudīpanā

Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ;

Karissāmi paramattha-dīpaniyā nudīpaniṃ.

[Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha attho duvidho padhānatthoca pariyāyatthoca. Tattha padhānattho paramatthonāma, padhānatthotica padavākyānaṃ mukhyattho ujukattho. Pariyāyatthopi koci, yuttarūpo attho paramattho yeva. Paramatthaṃdīpetipakāsetītiparamatthadīpanī]. Taṃpara matthadīpaniṃkarontoācariyo pathamaṃtāva buddhassabhagavato paṇāmaṃkaroti ‘‘udayāyassā’’tiādinā.

Tattha ‘‘udayā’’ti udayatouggamanato. ‘‘Yassā’’ti yassa sabbaññubuddhamahāsūrassa. ‘‘Ekassā’’ti adutīyassa, asadi sassavā. ‘‘Saddhammaraṃsijālino’’ti etthasaddhammotisatthusā sanadhammovuccati. Tatthaca caturāsītisahassadhammakkhandhasaṅkhāto desanāsaddhammoidhādhippeto. Saddhammasaṅkhātaṃraṃsijālaṃassa atthīti saddhammaraṃsijālī. Tassasaddhammaraṃsijālino. ‘‘Pabujjhiṃsū’’ti vikasiṃsu, catussaccaññāṇavikāsaṃtaññāṇasamphullaṃ pāpuṇiṃsu. ‘‘Janambujā’’ti janasaṅkhātāambujā. Tatthajanānāma idhabodhaneyyasattā adhippetā, yesabbaññudesanaṃ sutvā catussacca dhammaṃ bujjhissanti. Ambujātipadumā. ‘‘Jātikkhettemahāsareti’’ jātikkhetta saṅkhāte janambujamahāsare. Tattha jātikkhettaṃ nāmadasasahassa cakkavāḷaṃ, yaṃ ekaṃ buddhakkhettanti vuccati. Yattha ca mahābodhisattānaṃ buddhabhāvatthāya pathamamahābhinīhārakālādīsu ekappahārenapathavikampanādīnipavattanti. Yatthacavasantādevabrahmāno buddhaparisāhonti. Jātikkhettemahāsareyassa ekassa saddhammaraṃsijālino mahāsūrassa udayā tasmiṃ jātikkhette mahāsare janambujāpabujjhiṃsūtiyojanā.

‘‘Taṃ mahāsūra’’nti sabbaññubuddhamahāsūriyamaṇḍalaṃ. Janambuja santānesupavattaṃ mahantaṃ mohatamaṃnūdati apaneti, saddhammaraṃsijālaṃ vissajjanto antaradhāpetīti mahāmohatamonudo. Taṃ ‘‘mahāmohatamonudaṃ’’.

Evaṃ buddhassapaṇāmaṃ katvā attanā icchitaṃ paṇāmappayojanaṃ pariṇāmento ‘‘sañjāta’’ntiādimāha. ‘‘Somahāsūromayhaṃ hadaye sañjātaṃ tamokhandhaṃ panūdata’’ntiyojanā. Tattha ‘‘sañjāta’’nti suṭṭhujātaṃ, anamataggesaṃsāre daḷhaṃ pavattanti attho. ‘‘Tamokhandha’’nti mahāmohatamokhandhaṃ. Sabbakilesatamokhandhaṃ vā. Antarāyakarāni upavīḷakopaghātakakammānipi tamokhandhe saṅgahitāni eva. Tathā rogādayo antarāya dhammāpi tamojātikāevatamotamaparāyanotiādīsu. ‘‘Panūdata’’nti panūdatu, apanetu, antaradhāpetu.

Evaṃ sappayojanaṃ paṇāmaṃ katvā idāni sanidānaṃ ganthappaṭiññaṃ karonto ‘‘porāṇakehī’’tiādimāha. Tattha nidānaṃ nāma ganthappaṭiññāya āsannakāraṇaṃ. Katadhaṃpanatanti, sāratthābhimānīnaṃ yācanañcasaṅgahassavipulatthatā ca.

Tattha dvīhi gāthāhi sakāraṇaṃ yācanaṃ dasseti. Puna dvīhi gāthāhi saupamaṃvipulatthataṃdasseti. ‘‘Tasmā’’tiādinā ganthappakāra ganthaguṇehi sahaganthappaṭiññaṃ dasseti. Tattha ādigāthāyaṃ ‘‘abhidhammatthasaṅgahe porāṇakehi viññūhi vaṇṇitā bahūvaṇṇanā idhalokamhidissantī’’ti yojanā. ‘‘Vaṇṇanā’’ti porāṇaṭīkāyo vuccanti. Evañcasati kasmā abhinavaṃ vaṇṇanaṃ yācantīti. ‘‘Ye sāratthābhimānino, te tāhibahūhi porāṇavaṇṇanāhituṭṭhiṃ navindanti. Tasmā taṃ yācantī’’tiyojanā. Etena appasāratthā eva tāporāṇavaṇṇanāyotipi dīpetiyeva. Tattha ‘‘tuṭṭhi’’nti santuṭṭhiṃ. Navindantinapaṭilabhanti. ‘‘Ye’’tiyejanā.

Sāratthameva abhimānenti, visesena nandantisīlenāti sāratthābhimānino. Tenavindantītipurimenasambandho. Puna ‘‘te’’ti tāhi tuṭṭhiṃ avindantā tejanā. ‘‘Ma’’nti attānaṃ niddisati. ‘‘Saṅgammā’’ti samāgantvā. Yasmā paramatthassadīpanaṃ yācanti, tasmā imissāṭīkāya ‘‘paramatthadīpanī’’ti nāmaṃpi siddhaṃhoti. ‘‘Mahaṇṇave’’ti mahāsamudde. ‘‘Ratanānī’’ti suvaṇṇarajatādīni ratanāni. ‘‘Uddharitvā’’ti uddhaṃ āharitvā. ‘‘Yathicchakaṃvī’’tiyathicchitaṃpi. Yattakaṃ icchanti, tattakaṃvīti adhippāyo. ‘‘Dajjeyyuṃ’’ti dadeyyuṃ. Kāmaṃ dadantūti attho. Eyyādivacanānaṃ anumati atthepavattanato. ‘‘Navattabbāvaūnatā’’ti mahaṇṇaveratanānaṃ ūnatāhānitā navattabbāva. Kasmā, aparimāṇa ratanādhiṭṭhānattā mahāsamuddassa. Yato so sāgaroti vuccati, sānaṃdhanaratanānaṃ gehagabbhasadisattāsāgaroti hissa attho.

‘‘Tathevetthā’’ti etasmiṃ abhidhammattha saṅgahetatheva. ‘‘Vipulatthā’’ti mahantā atthā. ‘‘Ratanūpamā’’ti mahaṇṇave ratanasadisā. ‘‘Satakkhattuṃpī’’ti anekasatavāraṃpi. ‘‘Vaṇṇeyyuṃ’’ti kāmaṃvaṇṇentu. ‘‘Pariyādinnā’’ti parito anavasesato ādinnā gahitā. Parikkhīṇāti vuttaṃ hoti. ‘‘Nahessare’’ti nahessanti nabhavissanti. ‘‘Tasmā’’ti yasmāca yācanti, yasmāca pariyādinnānahessanti, tasmā. ‘‘Tāsuvaṇṇanāsū’’ti tāsu porāṇaṭīkāsu. ‘‘Vaṇṇana’’nti abhinavavaṇṇanaṃ, abhinavaṭīkaṃkarissanti sambandho. Kīdisaṃvaṇṇanaṃ karissatīti āha ‘‘nānāsārattha sampuṇṇa’’ntiādi. Tattha ‘‘uttānapadabyañjana’’nti uttānapadañca uttānavākyañca. ‘‘Nātisaṅkhepavitthāra’’nti nātisaṅkhepaṃnātivitthārañca. Mandā buddhi yesaṃ te mandabuddhino. ‘‘Mandā’’ti mudukā. ‘‘Buddhī’’ti ñāṇaṃ. Mandabuddhino sotujane pabodheti vikāseti, ñāṇa vikāsaṃpāpetīti mandabuddhippabodhanā. ‘‘Karissa’’nti karissāmi. ‘‘Ta’’nti taṃvaṇṇanaṃ. ‘‘Paramatthesupāṭavatthinosuṇantū’’ti yojanā. Paṭunobhāvopāṭavaṃ. Paṭunoti byattassapaṇḍitassa. Pāṭavena attho yesaṃ te pāṭavatthino. Itisaddo parisamāpanajotako. So hi ganthārabbhavidhānassa idhaparisamāpanaṃ pariniṭṭhānaṃ ñāpetuṃ ganthārabbhavākyassapariyante yojito. Avayava vākyānaṃ piyojīyatiyeva. Esanayosabbattha.

Ganthārabbhagāthāvaṇṇanāniṭṭhitā.

1. Evaṃ ganthārabbhavidhānaṃ katvā idāni ādigāthāya sambandhaṃ dassento ‘‘abhidhammatthasaṅgaha’’ntiādimāha. Sambandhanti kāraṇapphalasaṃyogaṃ. Tattha gāthāpavattanaṃ kāraṇaṃ nāma. Pañcapiṇḍattha dassanaṃ phalaṃ nāma. Kāraṇapphalasaṃyogo sambandhonāma. ‘‘Sappayojane’’ti phalappayojanasahite. Ganthena abhidhātabbo kathetabboti ganthābhidheyyo. Nipatassa kammaṃ nipaccaṃ. Nipacca kiriyā, nipaccākāro, nipaccakārassakaraṇanti samāso. ‘‘Sā’’ti ratanattayavandanā. Dassitātisambandho. ‘‘Abhihitā’’ti kathitā. Pakāsitāti vuttaṃ hoti. ‘‘Padhānatthabhūtā’’ti adhippetatthabhūtāti adhippāyo. Duvidhohi atthovacanattho ca abhidhānatthoca. Tattha gacchatīti gato, purisoti vuttegacchati padena vutto yokoci gacchanto vacanatthonāma. Purisoti padenadassito padhānattho adhippetattho abhidheyyattho nāmāti. ‘‘Abhidhammatthā’’ti.

Tattha vuttābhidhammatthā, catudhā paramatthato;

Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti sabbathā. ti

Evaṃ vuttā abhidhammatthā. Evaṃ vuttattāyevaca tecattāro abhidhammatthā eva idhapadhānatthabhūtāti ca, - padhānatthāeva idhaganthābhidheyya bhāvena adhippetāti caviññāyatīti adhippāyo.

Kecipanavadeyyuṃ, teabhidhammatthā saṅgahappakaraṇaṃ pattā visuṃ saṅgahatthānāmabhaveyyuṃ, naabhidhammatthā nāma. Idha ca saṅgahatthā eva abhidheyyabhāvena adhippetāti vuttaṃ abhidheyyo abhidhammattha saṅgahappadenāti. Vuccate. Teabhidhammatthā saṅgahappakaraṇaṃ pattāpi abhidhammatthā evanāma honti, na visuṃ saṅgahatthānāma. Tattha vuttābhidhammatthātihi vuttaṃ, natuvuttaṃ tattha vuttāsaṅgahatthāti. Evañcasati saṅgahitabhāvamattaṃ visiṭṭhaṃ hoti. Tadeva idha abhidheyyo nāma siyāti vuttaṃ ‘‘saṅgahitabhāvopi abhidheyyo yevā’’tiādi. Tattha ‘‘saṅgahitabhāvo’’ticittasaṅgaho, cetasikasaṅgahotiādinā saṅgahaṇakiriyā. Sā saṅgahitehi dhammehi aññā nahoti. Tesvevadhammesusaṅgayhatīti vuttaṃ ‘‘saṅgahitabhāvopi abhidheyyo yevā’’ti. Kiñcāpitehi aññānahoti, te sveva saṅgayhati. Sāpana ganthassapadhānattho nahoti. Idha ca padhānatthova adhippetoti vuttaṃ ‘‘taṃnasundara’’nti. Kasmā nasundaranti āha ‘‘nahiso’’tiādiṃ. Etthacahisaddo imassa vākyassahetuvākyabhāvaṃ joteti. Esanayoparatthapi. ‘‘Itopaṭṭhāya cā’’tiādi gantha garudosavivajjanaṃ. Tattha ‘‘imassasaṅgahassā’’ti imassaabhidhammatthasaṅgahassa. ‘‘Dutīyā’’tidutīyāṭīkā. ‘‘Dvepī’’ti dvepiṭīkāyo. ‘‘Visuddhimaggemahāṭīkā’’ti ācariyadhammapālattherena katāparamatthamañjūsānāmaṭīkā. Sā brammaraṭṭhe tiriyapabbatavāsinā therenakataṃ cūḷaṭīkaṃ upādāya mahāṭīkāti pākaṭā. Taṃsandhāyetaṃ vuttaṃ.

Ganthappakāroca pakāravantehi dhammehi sahevasijjhati, vinā nasijjhatīti adhippāyena ‘‘soabhidhammatthapadenā’’ti vuttaṃ. Kāmañca so tehi sahevasijjhati, vinānasijjhati. Abhidhammatthapadaṃ pana saṅgahaṇakiriyāpakāraṃna vadatīti vuttaṃ ‘‘taṃ nasundara’’nti. Duvidhaṃ nāmaṃ anvatthanāmaṃ ruḷināmanti. Tattha, atthānugataṃ nāmaṃ anvatthanāmaṃ, yathā sukhitassajanassa sukhotināmaṃ. Attharahitaṃ āropitaṃ nāmaṃ ruḷināmaṃ, yathā dukkhitassajanassa sukhoti nāmaṃ. Idha pana anvatthanā mantidassetuṃ ‘‘atthānugatā’’tiādi vuttaṃ. Tattha ‘‘atthānugatā’’ti sakatthānugatā. Saddappavattinimittānugatāti vuttaṃ hoti. ‘‘Ganthasamaññā’’ti ganthasammuti. Ganthassanāmanti vuttaṃ hoti. Saṅgahaganthonāma pāḷiyaṃtattha tattha vippakiṇṇedhamme ekattha sabhāgarāsikaraṇavasena pavatto gantho. Taṃ uggaṇhanto appakena ganthenabahukedhammesukhenajānāti. ‘‘Taduggahaparipucchādivasenā’’ti tassauggahoca paripucchācāti dvando. Ādisaddena dhāraṇādīni saṅgaṇhāti. Tattha pāṭhassavācuggatakaraṇaṃ uggahonāma. Uggahi tassapāṭhassa atthaggahaṇaṃ paripucchānāma. ‘‘Anāyāsato’’ti niddukkhena. ‘‘Laddhabbaṃphalānuphala’’nti sambandho. Sarūpato avabujjhanaṃ sarūpāvabodho. Ādisaddena lakkhaṇāvabodho rasāva bodhotiādiṃ saṅgaṇhāti. Anupādāparinibbānaṃ anto pariyosānaṃ yassāti anupādāparinibbānantaṃ. Tattha ‘‘anupādāparinibbāna’’nti taṇhādiṭṭhīhi khandhesu anupādāyaparinibbānaṃ. Anupādisesa parinibbānanti vuttaṃ hoti. ‘‘Phalānuphala’’nti phalañceva anuphalañca. Tattha ‘‘phala’’nti mūlapphalaṃ. ‘‘Anuphala’’nti paramparapphalaṃ. Payojetīti ‘‘payojanaṃ’’. Payojetīti niyojeti. Kiṃ niyojeti. Phalatthikaṃjanaṃ. Kattha niyojeti. Phalanibbattakekamme. Kimatthāya niyojeti. Tassakammassa karaṇatthāyāti. Phalānubhavanatthāya tatthatattha phalānubhavanakiccesu payujjīyatīti payojananti pivadanti. ‘‘Sāmatthiyato’’ti vacanasāmatthiyato. Kiṃ vacanasāmatthiyanti. Kāraṇavacanaṃ phalaṃpidīpeti. Phalavacanaṃ kāraṇaṃpidīpeti. Yathātaṃ asukasmiṃ raṭṭhe sammādevo vuṭṭhoti vutte taṃ raṭṭhaṃsu bhikkhanti viññāyati. Asukaraṭṭhaṃ subhikkhantivutte tasmiṃ raṭṭhe sammādevo vuṭṭhoti viññāyatīti. Payojanaṃ pana abhidhammattha saddena dassetabbaṃ natthi, saṅgahavacanasāmatthiyeneva siddhaṃ hotīti adhippāyena ‘‘saṅgahasaddenā’’ti vuttaṃ. Sāmatthiyadassane pana suṭṭhu paripuṇṇavacanaṃ icchitabbaṃ hoti. Itarathā aniṭṭhatthappasaṅgopi siyāti imamatthaṃ dassetuṃ ‘‘taṃ na sundara’’nti vatvā ‘‘nahī’’tiādinā hetuvākyena tadatthaṃ sādheti.

2. Evaṃ sappayojane pañcapiṇḍattheti ettha pañcapiṇḍatthe dassetvā idāni tesaṃpañcannaṃ piṇḍatthānaṃ visuṃvisuṃ pañcappayojanāni dassento ‘‘tatthā’’tiādimāha. ‘‘Tatthā’’ti tesupañcasu piṇḍatthesu. Nasaṅkhyātabbanti asaṅkhyeyyaṃ. Saṅkhātuṃasakkuṇeyyanti attho. Napametabbanti appameyyaṃ. Pametuṃ asakkuṇeyyanti attho. Evaṃ kiccapaccayānaṃ katthaci sakkattha dīpanaṃ hoti. Sakavacanaṃ pāḷivacanena sādhetuṃ ‘‘yathāhā’’ti pucchitvā pāḷigāthaṃ āhari. Tattha ‘‘yathāhā’’ti kathaṃ āha iccevattho. Anantare vuttassa atthassa sādhakaṃ vacanaṃ kathaṃ pāḷiyaṃ āha, kathaṃ aṭṭhakathāyaṃ āha, kathaṃ ṭīkāyaṃ āhāti evaṃ yathārahaṃ attho veditabbo. ‘‘Tetādisenibbute akutobhaye pūjayato’’ti yojanā. Tattha ‘‘te’’ti buddha buddha sāvake. ‘‘Tādise’’ti tathā rūpesī lakkhandhādiguṇa sampanne. ‘‘Nibbute’’ti kilesa nibbānena nibbute. Natthi kutoci hetuto bhayaṃ yesaṃ te akuto bhayā. Anāgāmi khīṇāsavā. ‘‘Bhaya’’nti cittutrāsabhayaṃ. ‘‘Pūjayato’’ti pūjentassa. ‘‘Taṃ payojana’’ntitassāratanattaya vandanāya payojanaṃ. ‘‘Saṅgahakārā’’ti buddhaghosattherādayo pacchima aṭṭhakathākārā vuccanti. Tehi porāṇaṭṭhakathāsu tattha tattha vippakiṇṇepakiṇṇakavinicchayeyuttaṭṭhānesu saṅgahetvā abhinava aṭṭhakathāyo karonti. Tasmā sabbāabhinavaaṭṭhakathāyo saṅgahā nāma honti. Te ca ācariyā saṅgahakārā nāma. Tena vuttaṃ ‘‘saṅgahakārāti buddhaghosa. Pe… vuccantī’’ti. Te antarāya nīvāraṇameva icchantīti kathaṃ viññāyatīti ce. Tesaṃ vacanena viññāyatīti dassetuṃ saṅgahakāra gāthaṃ āhari. ‘‘Ratanattayekatassa etassanipaccakārassa ānubhāvena antarāye asesatososetvāti yojanā. ‘‘Hī’’ti ñāpakahetu jotako. ‘‘Vutta’’nti aṭṭhasāliniyaṃ vuttaṃ.

3. ‘‘Kathañcahotī’’ti sambandho. Iti ayaṃ pucchā. ‘‘Vuccate’’ti visajjanā kathīyate. ‘‘Hī’’tivitthārajotako. ‘‘Vandanā kiriyābhinipphādako puññappavāho’’ti sambandho. ‘‘Aneka…pe… vāre’’ti accanta saṃyogatthe upayoga vacanaṃ. ‘‘Puññābhisando’’ti puññābhisoto, puññappavāhoti tasseva vevacanaṃ. ‘‘So ca puññātissayo hotī’’ti sambandho. Kasmā so puññā tissayo hotīti. Khetta sampattiyā ca ajjhāsaya sampattiyā ca hotīti dassetuṃ ‘‘anuttaresū’’tiādimāha. Saṃvaḍḍhitthāti saṃvaḍḍhito. Puññābhisando. Saṃvaḍḍhitassabhāvo saṃvaḍḍhitattaṃ. Sugandhehiviya suparisuddhaṃvatthaṃ paribhāvīyitthāti paribhāvito. Puññābhisandoyeva. Paribhāvitassa bhāvo paribhāvitattaṃ. Ubhayatthāpi hetu atthe nissakkavacanaṃ. ‘‘Mahājutiko’’ti mahātejo. ‘‘Mahapphalo’’ti mūlapphalena mahapphalo. ‘‘Mahānisaṃso’’ti ānisaṃsapphalena mahānisaṃso. Ānisaṃsapphalanti ca paramparā phalaṃ vuccati. Aññaṃ puññaṃ atikkamanto sayati pavattatīti atissayo. Puññañca taṃ atissayocāti puññātissayo. Atissayapuññaṃ, adhika puññanti attho. ‘‘So anubalaṃ deti, okāsalābhaṃ karotī’’ti sambandho. Kathañca anubalaṃ deti, kathañca okāsalābhaṃ karotīti āha ‘‘sayaṃ payoga sampattibhāveṭhatvā’’tiādiṃ. Tattha payogasampattināma atīta puññakammānaṃ balavataraṃ upatthambhakakammaṃ hoti. ‘‘Bahiddhā’’ti bahiddhasantānato. ‘‘Vipattipaccaye sampattipaccaye’’ti yojetabbaṃ. Tattha, vipattipaccayānāma-rājatovā coratovā-tiādinā āgatā dukkhuppattipaccayā. Sampattipaccayānāma kāyacittānaṃ sappāya paccayā. Cattāro paccayā ca upaṭṭhākakulāni ca ārakkha devatādayo ca sukhuppatti paccayā. Tehi paccayehi pāmojja bahu lassa therassa santāne rattidivaṃ pītipassaddhisukhasamādhīnaṃ pavattiyā ajjhattabhūtā utucittāhārā ca ati paṇītā honti. Tehi samuṭṭhitā sarīraṭṭhakadhātuyo ca atipaṇītā eva hutvā upabrūhanti. Tattha sarīraṭṭhakadhātuyo nāma pathavi ādayo vātapittasemhādayoca. ‘‘Anubalaṃdetī’’tiabhinavaṃthāmabalaṃ pavatteti. ‘‘Puññantarassā’’ti pavattivipākajanakassa bahuvidhassa puñña kammassa. ‘‘Athā’’ti tasmiṃ kāleti attho. ‘‘Balavabalavantiyo hutvā’’ti pakati balato atibalavantiyo hutvā. ‘‘Tasmiṃ therasantāne’’ti sambandho. ‘‘Iṭṭhapphalaghanapūrite’’ti iṭṭhapphalabhūtānaṃ rūpasantatīnaṃ ghanena pūrite. ‘‘Okāso nāma natthī’’ti patiṭṭhānokāso nāma natthi. ‘‘Itī’’ti tasmā. ‘‘Dūrato apanītāneva hontī’’ti sambandho. Iṭṭhapphalasantānaṃ vibādhanti nīvārentīti iṭṭhapphalasantānavibādhakāni upapīḷakūpaghātakakammāni. Aniṭṭhapphala santāna janakāni, akusala janaka kammāni, apuñña kammānīti tānitividhāni akusalakammāni dūrato apanītāneva honti, tesaṃ vipākassa anokāsakaraṇenāti adhippāyo. Tenāha ‘‘nahī’’tiādiṃ. ‘‘Tato’’ti tasmā apuñña kammānaṃ dūrato apanītattā. Abhivādetabbānaṃ mātāpitu samaṇabrāhmaṇādīnaṃ abhivādanakammegaruṃkaraṇaṃ abhivādana sīlaṃ nāma. Taṃ assa atthīti abhivādanasīlī. Guṇavuddhavayavuddhe apaceti attānaṃ nīcavutti karaṇena pūjetisīlenāti vuddhāpacāyī. Ubhayatthāpisampadāna vacanaṃ. Evantiādini gamana vacanaṃ. Nigamanti ca niṭṭhaṅgamanaṃ. Tasmātiādi laddhaguṇa vacanaṃ. Laddhaguṇoti ca taṃtaṃpasaṅga visodhanaṃ paripuṇṇaṃ katvā laddhovisuddho attho vuccati. Tathā vacana sāmatthiyena laddho atthantaropi ayamidha adhippeto. ‘‘Nakevalañca therasseva anantarāyena parisamāpanatthaṃ hotī’’ti yojanā. ‘‘Sotūnañcagahaṇa kicca sampajjanattha’’ntisambandho. Suṇantīti sotāro. Tesaṃ. ‘‘Gaṇhantāna’’nti uggaṇhantānaṃ. ‘‘Vandanāsiddhiyā’’tira tanattayevandanā puññassasiddhito. Javanavinicchaye yasmā antarāya nīvāraṇaṃnāma diṭṭhadhamme icchitabbaṃ phalaṃ hoti. Diṭṭha dhammo ca pathama javanassa vipākakkhettaṃ. Tasmā upatthambhana kiccaṃ patvāpi pathama javana cetanā eva idhapariyattāti adhippāyena ‘‘diṭṭhadhammavedanīyabhūtā’’ti vuttaṃ. Sā pana pathama javana cetanā upatthambhana kiccaṃ patvāpi sabbadubbalā evasiyā. Kasmā, aladdhāsevanattā. Sesa cetanāyo eva balavatiyo siyuṃ. Kasmā, laddhā sevanattāti daṭṭhabbaṃ. ‘‘Sattajavanapakkhe adhippetattā upaladdhabbattā taṃ nasundara’’nti sambandho. ‘‘Itī’’ti vākyaparisamāpanaṃ. ‘‘Yathā appamattakaṃ hoti. Evamevaṃ appamattakaṃ hotī’’ti yojetabbaṃ. ‘‘Tathāhī’’ti tato evāti attho. Paṭṭhānepi=kabaḷīkāroāhāro imassakāyassa āhāra paccayenapaccayo=tivibhatto. Itarathā ‘kabaḷīkāro āhāro āhārasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo’ti vibhatto siyāti. ‘‘Adhunāvā’’ti imasmiṃ bhave eva. Evaṃ vandanāyapayojanaṃ dīpetvā idāni sesānaṃ piṇḍatthānaṃ payojanaṃ dīpetuṃ ‘‘yasmāpanā’’tiādi vuttaṃ. Tattha, ‘‘āditoviditesatī’’tiādimhi-bhāsissaṃ abhidhammattha saṅgaha-nti padaṃ sutvā viññātesati, ‘‘ussāhojāyati’’. Imaṃ uggahetvā sudullabhe abhidhammatthe ca anāyāsena jānissāma, tammūlakassa ca anupādā parinibbānantassa payojanassabhāgino bhavissāmāti cittuppāda sambhavatoti adhippāyo.

Piṇḍatthānudīpanā niṭṭhitā.

4. Padatthe. ‘‘Bujjhī’’ti aññāsi. ‘‘Etthā’’ti etasmiṃ pade. Ca saddo vākyārambha jotako. Vākyā rambhoti ca mūlavākye yaṃ yaṃ vattabbaṃ avuttaṃ, tassa tassa kathanatthāya anuvākyassa ārambho. Bujjhanakiriyāvuccatiñāṇaṃ. Kathaṃpanaaviparītatthe pavatto sammāsaddo asesa byāpanaṃ dīpetīti pucchāya purimatthame vabyatirekato ca anvayato ca puna vitthārento ‘‘tathāhī’’tiādimāha. Tattha, ‘‘tathāhī’’ti tassa vacanassa ayaṃ vitthāroti joteti. ‘‘Aviparīta’’nti kiriyāvisesana padametaṃ. ‘‘Attano visaye evā’’ti attano ñāṇavisaye eva tesaṃ visayocāti sambandho. Yasmā ekopi dhammo kāladesasantānādibhedena ananta bhedo hoti. Tasmā padesañāṇikā paccekabuddhādayo ekadhammaṃpi sabbākārato jānituṃ na sakkonti. Tenāha ‘‘tehī’’tiādiṃ. Tattha ‘‘sabbākārato’’ti sabhāvato, hetuto, paccayato, phalato, nissandato, kālato, desatotiādinā ākārena. ‘‘Yatthā’’ti yasmiṃ avisayedhamme. ‘‘Te viparītaṃ bujjheyyuṃ, so avisayo nāmadhammonatthī’’tiyojanā. Taṃ vitthārento ‘‘tehī’’tiādimāha. Tattha, ‘‘tiyaddhagate’’ti tīsukālesu gate pavatte. ‘‘Addhāmuttake’’ti kālattayavimuttake. ‘‘Hatthamaṇikeviyā’’ti hattha tale ṭhapitamaṇiratanāniviya. ‘‘Sabbe dhammā’’tiādi pāḷisādhakaṃ. Tattha, ‘‘āpāta’’nti abhimukhaṃ patanaṃ. Ābādhantipi pāṭho, ottharitvā upaṭṭhānanti attho. ‘‘Sabbaññumahābhavaṅga’’nti sabbesaṃsabbaññubuddhānaṃ pacchimabhave paṭisandhito paṭṭhāya pavattaṃ aṭṭhasu mahāvipākesu pathamamahāvipākaṃ bhavaṅga cittaṃ. ‘‘Tatthā’’ti tasmiṃ mahābhavaṅge. ‘‘Niccakālaṃ upaṭṭhahantī’’ti sabbakālaṃ upaṭṭhānākāra pattā hutvā tiṭṭhanti. Kasmā, kassaci āvaraṇassa abhāvato. Idaṃpihi ekaṃ upaṭṭhānaṃ nāmāti. ‘‘Āvajjanāyā’’ti manodvārāvajjana cittena. Dhammā mahantā. Bhavaṅgaṃ parittakaṃ. Tasmā parittakaṃ bhavaṅgaṃ ekakkhaṇe mahantānaṃ dhammānaṃ napahotīti codakassa adhippāyo. ‘‘Nacodetabbameta’’nti etaṃ ṭhānaṃ nacodetabbaṃ. ‘‘Paramukkaṃsapattāna’’nti ettha ‘‘ukkaṃso’’ti accuggamo accuttaro. Paramo ukkaṃso paramukkaṃsotiviggaho.

Evaṃ sammāsaddassa atthaṃ vicāretvā idāni saṃsaddassa atthaṃ vicārento ‘‘saṃsaddopanā’’tiādimāha. Tattha, ‘‘upasaggo’’ti upasaggapadaṃ. ‘‘Paṭivedhadhammesū’’ti paṭiccasamuppādādīnaṃ paṭivijjhanaññāṇesu. Natthi ācariyo etassāti anācariyo. Samāsante kakārena saha anācariyako. Anācariyakassa bhāvo anācariyakatā. Taṃ anācariyakataṃ. Tatīyā ruppasamāpatti nāma ākiñcaññāyatanajjhānaṃ. Taṃ bhagavā āḷārassa santike uggaṇhāti. Catutthāruppasamāpatti nāma nevasaññā nāsaññāyatanajjhānaṃ. Taṃ udakassasantike uggaṇhātīti vuttaṃ ‘‘āḷārudakamūlikā’’ti. ‘‘Analaṅkaritvā’’ti āvajjanasamāpajjanādivasena analaṅkaritvā. Anāsevitvāti vuttaṃ hoti. ‘‘Chaḍḍitattā’’ti etāsamāpattiyonālaṃ bodhāya, atha kho yāvadeva tatīya catutthāruppabhavappaṭilābhāya saṃvattantīti evaṃ ādīnavaṃ disvā chaḍḍitattā. ‘‘Bujjhanakiriyāyā’’ti paṭivedhaññāṇassa. ‘‘Kuto paṭivedhadhammā’’ti tā kuto paṭivedhadhammā honti. Paṭivedhadhammā eva ca buddhabhāvāyapadaṭṭhānāhontīti adhippāyo.

Pāḷiyaṃ. ‘‘Pubbe ananussutesudhammesū’’ti imasmiṃ bhave ito pubbe kassacisantike ananussute sucatussacca dhammesu. ‘‘Abhisambujjhī’’tipade abhisambodhisaṅkhātaṃ arahattamaggaññāṇaṃ vuttaṃ. Tadeva ñāṇaṃ sabbaññutaññāṇassa padaṭṭhānaṃ hoti. Tappaccayā tadanantarā evasabbaññutaññāṇaṃ pātubbhavatīti vuttaṃ ‘‘tattha ca sabbaññutaṃ pāpuṇātī’’ti. ‘‘Tadanantarā’’ti ca arahatta maggavīthiyāca catunnaṃ paccavekkhana vārānañca anantare kāleti attho. ‘‘Nimittatthe’’ti nimitta hetvatthe. ‘‘Bhumma’’nti aṭṭhakathāsuāgataṃ sattamīvibhattiyānāmaṃ. Tāsu hi paccattavacanaṃ, upayogavacanaṃ, karaṇa vacanaṃ, sampadāna vacanaṃ, nissakkavacanaṃ, sāmivacanaṃ, summavacananti evaṃ anukkamena sattannaṃ vibhattīnaṃ nāmāni āgatānīti.

‘‘Dasabalaññāṇesū’’ti ṭhānāṭhāna kosallaññāṇādīsu dasa ñāṇabalesu. ‘‘Vasibhāva’’nti ettha attano vasaṃ vattetuṃ samatthatā saṅkhātosatti viseso vasonāma. Vaso etassa atthīti vasī-vasigaṇehītiādīsuviya. Vasino bhāvo vasibhāvo. Taṃ vasibhāvanti attho. Tenāha ‘‘vasibhāva’’nti issarabhāvanti. Katthaci pana ‘‘vasī’’ti itthiliṅgapadaṃpi dissati=tatrimā pañcavasiyo āvajjanavasīsamāpajjanavasī=tiādīsu.

Sammāsambuddhapada.

5. Atulapade. Anekehiguṇapadehi pavattitāvandanā ‘‘anekaguṇapadavisayānāma’’. ‘‘Itikiṃdutīyenā’’ti iti tasmā dutīyena atulapadena kiṃ payojanaṃ atthīti attho. ‘‘Nana samatthā’’ti nasamatthā na hotīti yojanā. Samatthā evāti adhippāyo. ‘‘Mattakārino’’ti pamāṇakārino. ‘‘Thero ca tesaṃ aññataro’’, tasmā mattaṃ na karoti, dutīyaṃ atula padaṃ āharīti adhippāyo. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Nakevalaṃ vandanāya antarāyanīvāraṇameva icchi tabbaṃ hotī’’ti yojanā. ‘‘Vandanāyā’’ti vandanāhetu. Sopi paññāpāṭavādi attho. ‘‘Ganthapārisuddhiyā’’ti ganthadosānāma padadosa vākyadosa atthadosādayo atthi. Tehi dosehi imassa ganthassa pārisuddhiyā. Kathaṃ pana vandanāya paññāpāṭavādi atthosambhavatīti vuttaṃ ‘‘anussatiṭṭhānesū’’tiādi. Anussatiṭṭhānāni nāma buddha dhamma saṅghasīlādīni. Cittasamādhānaṃ āvahatīti cittasamādhānāvaho. ‘‘Tikkhāsūrāhutvāvahatī’’ti gambhīresu attha byañjana padesu amandā vissaṭṭhā hutvā vahati. ‘‘Tadatthāyapī’’ti paññāpāṭavādi atthāyapi. Guṇanāmapadānaṃ guṇatthonāmaviggaha vākyesu pākaṭo, siddhapadesu apākaṭo. Tasmā tāni viggahatthaṃ ajānantānaṃ santike nāma mattāni sampajjantīti vuttaṃ ‘‘yathāvutta vacanatthayogepi…pe… pavattattā’’ti. ‘‘Sabhāvaniruttiṃ jānantāna’’nti māgadha bhāsaṃ jānantānaṃ. Māgadhabhāsāhi mūlabhāsāti ca ariyabhāsāti ca māgadhabhāsāti ca pāḷibhāsāti ca dhammaniruttīti ca sabhāvaniruttīti ca vuccati. ‘‘Bhāvatthasuñña’’nti ettha guṇanāmānaṃ guṇattho bhāvattho nāma. So evasakatthoti ca vacanatthoti ca viggahatthoti ca vuccati. Kiriyanāmādīsūpi esevanayo. ‘‘Satthū’’ti satthuno. ‘‘Samaññāmatta’’nti nāmasaññāmattaṃ bhavituṃ nārahati. Tathāhi anāthapiṇḍikoseṭṭhi rājagahaṃ anupatto buddho loke uppannoti sutvā udānaṃ udānesi=ghosopi kho esodullabho lokasmiṃ yadidaṃ buddho=ti. Tasmā buddhoti nāmaṃpi loke mahantaṃ sudullabhaṃguṇapadaṃ hoti. Sammāsambuddha nāmevattabbamevanatthīti. ‘‘Sabhāvaniruttiṃ ajānantānaṃ pana padasahassaṃ vuccamānaṃpī’’ti tiṭṭhatu ekaṃ atulapadaṃ, padasahassaṃpi vuccamānaṃ satthusamaññāmattameva sampajjati. Tādisāhi janā idaṃ loke mahantaṃ guṇapadantipi najānanti. Bhāvatthaṃ kiṃjānissanti.

‘‘Atulo’’ti aññena so asadisoti vā, añño vātena sadisotassanatthītivā, - dvidhāpiattholabbhati. Sādhakagāthāyaṃ ‘‘paṭipuggalo’’ti yugaggāhīpuggalo. Kiñcāpi makkhali pūraṇādayo visuṃvisuṃ - ahaṃ sabbaññū sabbadassāvī - tica, ahaṃ sammāsambuddho-tica paṭijānantā yugaggāhino hutvā vicaranti. Dhammato pana sineru pabbata rājassa santike sakkhara kathalāniviyasampajjantīti. ‘‘Anacchariya’’nti natāva accharitabbaṃ hotīti attho. ‘‘Buddhabhūtassā’’ti buddhabhāvaṃ bhūtassapattassa. ‘‘Yaṃ buddha bhūtassa atulattaṃ, etaṃ anacchariya’’nti yojanā. Yadi cetaṃ anacchariyaṃ hoti, katamaṃ pana tāva acchariyaṃ bhavatīti āha ‘‘sampatijātassā’’tiādiṃ. Tattha ‘‘sampatijātassā’’ti ajjevajātassapi assa bhagavato. Kathaṃ atulatā paññāyatīti āha ‘‘tadāhī’’tiādiṃ. ‘‘Ekaṅgaṇānī’’ti ekatalāni. Tadāhi bodhisattassapuññānubhāvena atimahanto obhāso pātubbhavati. = Uḷāro obhāso pāturahosi atikkammadevānaṃ devānubhāva=ntihi vuttaṃ. Tena obhāsena pharitā sabbe pathavi pabbatādayo jātiphalikakkhandhāviya suppasannā honti. Dasasahassa cakkavāḷāni ekatalaṃ hutvā paññāyanti. Tena vuttaṃ ‘‘anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesu’’nti. ‘‘Paramāya pūjāyāti thutimaṅgalavacanapūjāya. ‘‘Lokassā’’ti sabba sattalokato. Evaṃ acchambhi vācaṃ nicchāresi dhammatāya sañcoditattāti adhippāyo. Tattha ‘‘acchambhivāca’’nti visāradavācaṃ. Āsabhiṃ vācantipi pāṭho. Uttamavācanti attho. ‘‘Nicchāresī’’ti udāharati. Idampi anacchariyaṃ, aññaṃ pitato acchariyataraṃ atthīti dassetuṃ ‘‘yadāpanā’’tiādi āraddhaṃ. Pāramitā guṇehi tena sadiso kocinattheva thapetvā aññe ca mahābodhi satteti adhippāyo. ‘‘Assā’’ti tena sadisassa. ‘‘Natthibhāvo dīpetabbo’’ti sambandho. ‘‘Dīpetabbo’’ti buddhavaṃsapāḷito āharitvā dīpetabbo. ‘‘Kutosāvakabodhisattānaṃ satasahassaṃ sakkhissatī’’ti yojanā. Pāramiyo pakārenavicinanti etenāti pāramipavicayo. Ñāṇaṃ. Taṃpanañāṇaṃ mahābodhisattānaṃ eva uppannaṃ nahoti. Paccekabodhisatta sāvakabodhisattānaṃpi uppannameva. Tadeva ca sabbesaṃpi bodhisattānaṃ niyatabyākaraṇappaṭilābhe padhānakāraṇanti dassetuṃ ‘‘sāvakabodhisattāpī’’tiādi vuttaṃ. Tattha bodhivuccativimokkhaññāṇaṃ. Ariyamaggassetaṃ nāmaṃ. Bodhimhisajanti laggantīti bodhisattā. ‘‘Laggantī’’ti tappaṭilābhatthāya niyata cittā hontīti attho. Bodhi atthāya paṭipannā sattā bodhisattātipi yujjati. Buddha suññepiloke kammassakatāñāṇe ṭhatvā vaṭṭadukkhato mokkhadhammapariyesino sattāti vuttaṃ hoti. ‘‘Sambhāra dhamme’’ti dasavidhe pārami dhamme. Vaṭṭaṃ anusaranti anugacchantīti vaṭṭānusārino. Pathaviyaṃ paṃsucuṇṇāni viya pakatiyā vaputhubhūtājanāti puthujjanā. Mahantāputhujjanāti mahāputhujjanā. Vaṭṭānusārino ca te mahāputhujjanācāti samāso. Tesaṃ bhāvoti viggaho. Ayaṃ bhāvoyeva tesaṃ bhūmīti ca vuccati. Atthato pana mokkhadhammanirapekkhatā eva. Acchandikatātipi vuccati. ‘‘Okkantā’’ti paviṭṭhā. Tayoniyatā, bodhisattaniyato ca cūḷasotāpannaniyato ca ariya sotāpannaniyato ca. Tattha bodhisattaniyato bodhisambhārabalena siddho. Cūḷasotāpanna niyato paccayākārānubodhaññāṇabalena. Ariyasotāpanna niyato sotāpatti maggaññāṇa balena. Tesu bodhisattaniyato idha adhippetoti vuttaṃ ‘‘ekena pariyāyenā’’tiādi. Vattabbamevanatthitesaṃ dvinnaṃ bodhisattānaṃ pārami pavicayaññāṇa sampattiyā vinā niyatabyākaraṇa lābhā saṅkāya eva abhāvatoti adhippāyo.

Padasiddhivicāreyaṃ vuttaṃ vibhāvaniyaṃ=tulāyasamitotulyo. Tulyo eva tuloyakāra lopavasenā=ti. Taṃsandhāya ‘‘ya kārassavāvasenā’’ti vuttaṃ. Yañcavuttaṃ tattheva=athavāsamītatthe akārapaccayavasena tulāyasamītotulo=ti. Taṃ sandhāya ‘‘akārassavāvasenā’’ti vuttaṃ. Tattha ‘‘tulāyā’’ti loke dhāraṇatulāsadisāya paññāyāti attho. ‘‘Samīto’’ti samaṃ kato. Nahi tulasaddo bhavituṃ nayutto. Yutto evāti adhippāyo. Kathaṃ viññāyatīti āha ‘‘tulayitu’’ntiādiṃ. Tatthahi ‘‘tulayituṃ asakkuṇeyyo’’tivacanena tassakammasādhanattaṃdasseti. ‘‘Kammasādhanenevā’’ti pubbe-tulayitabbo aññena saha pamitabboti tuloti evaṃ idhavuttena kamma sādhana vacanattheneva. ‘‘Tadatthasiddhito’’ti tassa vibhāvaniyaṃ vuttassa duvidhassa atthassa siddhito. ‘‘Tato’’ti tulasaddato. Cintāya kiṃ payojanaṃ atthi. Natthiyevāti adhippāyo. Vadati sīlenāti vattā. Vādī puggalo. Vattuno icchāvatticchā. Vattuṃ icchāvatticchātipivadanti. Vatticchaṃ anugato sammuti saṅketavohāra siddhattāti samāso. ‘‘Eta’’nti etaṃ dvidhāsiddhavacanaṃ. ‘‘Ce’’ti cevadeyya. ‘‘Nā’’ti nayuttaṃ. ‘‘Yathāsuta’’nti tula iti sutaṃ. ‘‘Yutta’’nti yathāsuta niyāmeneva yuttaṃ vajjetvā. ‘‘Assutassā’’ti dhāraṇatulāpariyāyassa itthiliṅgatulāsaddassa. Tatoyevayakāra yuttassatulyasaddassa ca assutassa. Itthiliṅgesati, tatopi eko akāroti katvā samītatthe dutīyo taddhita akāropi assutoyevanāmahoti. ‘‘Parikappanāyā’’ti parikappetvā kathanāya. Payojanābhāvato na yuttantisambandho. Atulapadaṃ.

6. Evaṃ dvinnaṃ padānaṃ padattha saṃvaṇṇanaṃ katvā idāni tesaṃyeva atthuddhārasaṃvaṇṇanaṃ karonto ‘‘imehi panā’’tiādimāha. Tattha ‘‘sampadā’’ti sampattiyo. ‘‘Bodhisambhārasambharaṇaṃ nāma’’ samatiṃ sapāramīnaṃ paripūraṇaṃ. ‘‘Mahāvajiraññāṇa’’nti bhagavato āsavakkhayaññāṇampi vuccati. Tassa pubbabhāge buddhabhāvatthāya anupadadhammavipassanāvasena chattiṃsa koṭi satasahassa saṅkhānaṃ devasikaṃ vaḷañjanakapphalasamāpattīnaṃ pubbabhāga vipassanāñāṇampi mahāvajiraññāṇanti vuccati. Sabbampetaṃ mahāṭīkāyaṃ vuttaṃ. ‘‘Mahābodhiyā’’ti sabbaññu buddhānaṃ abhisambodhi saṅkhātassa aggamaggaññāṇassa. Pahiyyanti pahātabbā dhammā etenāti pahānaṃ. Pajahanti pahātabbedhammeetenātivā pahānanti katvā taṃ aggamaggaññāṇampitaṃ vipassanāñāṇampi pahānanti vuccatīti iminā adhippāyena ‘‘pahānasampadāyaṃ vā sā saṅgahitā’’ti vuttaṃ. Pañcasīlāni. Pāṇātipātassa pahānaṃsīlaṃ, veramaṇisīlaṃ, cetasikaṃsīlaṃ, saṃvarosīlaṃ, avītikkamosilantiādīsuviya etthahi pahānasīlaṃ nāma yathā vuttena atthena veramaṇisīlamevāti yujjati. Pahānaṃ nāma kocidhammo nahotīti adhippāye pana satipahāna sīsena pahānasādhakaṃ tadevañāṇadvayaṃ upacārenapahānanti gahetabbaṃ. Itarathā pahānasampadā nāma asārā aphalāti āpajjeyyāti. Paccekabuddha buddhasāvakā kilese pajahantāpi vāsanāya saha appajahanato citta santāne mohavāsanāya vijjamānattā sabbaññu bhāvaṃ nagacchanti. Tasmā yathātesaṃ kilesappahānaṃ pahānasampadā nāma nahoti. Natathāsabbaññubuddhānanti āha ‘‘sahavāsanāyā’’tiādiṃ. Vibhāvaniyaṃñāṇasampadā pathamaṃ vuttā. Tato pahāna sampadā. Ṭīkāyaṃ pana pahānasampadā pathamaṃ vuttā. Tato adhigama sampadānāma vuttā. Tato ñāṇasampadā. Pahānasampadāyañca aggamaggaññāṇaṃ dassitaṃ. Adhigama sampadāti ca sabbaññutaññāṇappaṭilābho vutto. Ñāṇasampadāyampana tehi dvīhi ñāṇehi avasesānidasabalaññāṇādīnisabbaññāṇānidassitāni. Idhapi ṭīkānayameva sambhāvento ‘‘pahānasampadāyevapanā’’tiādimāha. ‘‘Sabbaññutaññāṇappadaṭṭhāna’’nti sabbaññutaññāṇassapadaṭṭhānaṃ, āsanna kāraṇaṃ. ‘‘Na hi maggaññāṇato aññā pahānasampadānāma atthi’’. Paramatthato natthīti adhippāyo. Idañca visuddhimagge=pahānanti koci dhammonāma natthi aññatra vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato=ti āgatattā vuttaṃ. Pahāyakadhammasamādānena pana pahātabba dhammānaṃ anuppādo nāma ekopaṇīta dhammohoti. Ekaṃ santi padaṃ hoti. Tathāhi vuttaṃ paṭisambhidā magge=uppādo bhayaṃ, anuppādo khemanti santipade ñāṇaṃ. Pavatti bhayaṃ, appavatti khemanti santipadeñāṇa=nti. Tadaṅgappahānaṃ panatadaṅgaanuppādo nāma. Vikkhambhanappahānaṃ vikkhambhana anuppādo nāma. Samucchedappahānaṃ samuccheda anuppādo nāmāti vattabbaṃ. Idha pana anuppāda sampāpakaṃ vipassanā ñāṇañca maggaññāṇañca upacārena pahānanti adhippetaṃ. Kasmā, upariñāṇa sampadādīnaṃ paccayattāti daṭṭhabbaṃ. ‘‘Sampadāsaṅkaro’’ti sampadāsambhedo, sampadāsammisso. ‘‘Ñāyāgata’’nti yuttito āgataṃ. ‘‘Sīlādiguṇehī’’ti sīla samādhi paññā vimutti vimuttiññāṇadassana guṇehi. ‘‘Iddhidhammehī’’ti iddhividhābhiññādīhi iddhiguṇehi. ‘‘Lakkhaṇānubyañjanappaṭimaṇḍitassā’’ti dvattiṃsa mahāpurisalakkhaṇehi ca asīti khuddakalakkhaṇehi ca paṭimaṇḍitassa. ‘‘Āsayo’’ti citta santāne adhisayito icchāviseso. ‘‘Ajjhāsayassā’’ti alobhajjhāsayādikassaajjhāsayassa. ‘‘Uḷāratā’’ti paṇītatā. ‘‘Hitajjhāsayatā’’tihitakāmatā. Aparipāka gatindriyānaṃ sattānaṃ indriyaparipākakālāgamanañca ettha vattabbaṃ. ‘‘Abhiññātāna’’nti atipākaṭānaṃ. ‘‘Dvepahānasampadā’’ti dvepahāna sampadā ñāṇasampadā. Sammāsambuddhapade. ‘‘Sāmaṃ saccāni abhisambujjhī’’ti ettha abhisambodhisaṅkhātaṃ aggamaggaññāṇaṃ gahitaṃ. Tañca pahānakiccappadhānaṃ hoti. ‘‘Tattha ca sabbaññutaṃ patto’’ti ettha sabbaññutaññāṇaṃ. ‘‘Balesu ca vasibhāva’’nti ettha dasabalaññāṇāni gahitāni. Tena vuttaṃ ‘‘dve…pe… sammāsambuddhapadenavibhāvitā’’ti.

Sampadāniṭṭhitā.

7. Sasaddhammagaṇuttamapade. Yathā=sasaṅghaṃlokanāyakaṃ namassissaṃ=ti etthasahasaddassa samavāyatthattā ahaṃlokanāyakañca saṅghañca namassissanti evaṃ samavāyattho viññāyati. Tathā idhapi sammāsambuddhañcasaddhammañca gaṇuttamañca abhivādiyāmīti evaṃ kiriyāsamavāyattho sahasaddena dīpitoti dassetuṃ ‘‘dūratohaṃ…pe… evamidaṃ daṭṭhabba’’nti vuttaṃ. ‘‘Ida’’nti sasaddhammagaṇuttamapadaṃ. Ettha ca‘‘samavāyo’’ti dvinnaṃ tiṇṇaṃ bahūnaṃ vā atthānaṃ ekasmiṃ dabbevā guṇevākiriyāyavāsamaṃ avecca ayanaṃpavattanaṃ samavāyo. Paccānutāpa paccānumodanādiṭhānesu=ahaṃ pubbedānaṃ nadadissaṃ, sīlaṃ narakkhissaṃ. - Anekajāti saṃsāraṃ sandhāvissa=ntiādinā atītepikāle anāgatavacanaṃ payujjatīti āha ‘‘namassissa’’nti namassiṃti. ‘‘Guṇībhūtāna’’nti samāsapade visesanabhūtānaṃ, appadhānabhūtānanti attho. Abbhūta tabbhāvecāyaṃ īkāro. Yathā, kāko setī bhavati, bako kaṇhībhavatīti. Ettha ca ‘‘setī bhavatī’’ti asetapubbo setobhavati. ‘‘Kaṇhībhavatī’’ti akaṇhapubbo kaṇhobhavatīti attho. Tathā idhapi. Buddhaṃ dhammañca saṅghañcavanditvā-tiādīsu visuṃvisuṃ padhānattā aguṇabhūtāpi dhammasaṅghā idhasamāsapade aññapadatthassaguṇabhūtāhonti. Ayaṃ abbhūtatabbhāvattho nāma. ‘‘Abhivāditabhāvo’’ti vutte tapaccayassa bahulaṃ atītakālavisayattā pubbeganthārambhakāle dhamma saṅghānaṃpi therassa vandanāsiddhi dassitā hoti. ‘‘Abhivādetabba bhāvo’’ti vuttepana tabbapaccayassakālasāmaññavisayattāna tathā dassitā hoti. Dānaṃ dātabbaṃ, sīlaṃ rakkhitabbantiādīsu viya dhammasaṅghānāmasabbakālaṃpi abhivādetabbāti. Evaṃ dhammasaṅghānaṃ sabbakālaṃpi abhivādanārahaguṇo eva dassitoti imamatthaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha, ‘‘abhivādana’’nti idaṃ kiriyāsamavāyadassanato vuttaṃ. Kālavisesaṃ pana nadīpetiyeva. ‘‘Attano nidassanenā’’ti saputtadāro āgatoti attanā nīharitvā dassitena payogena. Sohi payogo kiriyā samavāyasseva. Naguṇasamavāyassāti. Ettha ca therassa vandanāvacane thero imehi yevapadehi ratanattayaṃtīhidvāre hivandatīti gahetvā ‘‘abhivādiyā’’ti ettha abhivādiyādhīti ca atthaṃ nīharanti. Appadhāna kiriyāpade pana tadattha nīharaṇaṃ asambhāvento ‘‘apicā’’tiādimāha. Tattha ‘‘apicā’’ti kiñci vattabbaṃ atthīti atthajotane ayaṃ nipātasamudayo. ‘‘Ganthappaṭiññāyā’’ti ganthappaṭiññāvacanena. ‘‘Sahaghaṭetvā’’ti ekato sambandhitvā.

Vacanatthe. Sadhano puriso, dhanavāpuriso-ti ādayo samāsataddhitasaddā yebhūyyena atissayattha dīpakā honti. Nahi appakena dhanena tathā voharanti. Tasmā idhāpi tathā rūpaṃ atissayatthaṃ dassetuṃ ‘‘attanānimmitena…pe… saraṇabhūtenā’’ti vuttaṃ. Tattha, ‘‘attanānimmitenā’’ti attanā uppāditena. ‘‘Nahī’’tiādinā tadatthameva byatirekato vivarati. Tattha, ‘‘paranimmitenā’’ti buddhanimmitenāti adhippāyo. ‘‘Tathā thomana’’nti sasaddhamma gaṇuttamanti thomanaṃ. ‘‘Idaṃpī’’ti dutīyattha sampiṇḍane ayaṃpikāro. Nakevalaṃ purimapadadvayameva satthu asādhāraṇaguṇapadaṃ hoti. Atha kho idaṃpi padaṃ satthu paccekabuddhādīhi asādhāraṇa padamevahotīti yojanā.

Dhammavacanatthe. ‘‘Dhāretī’’ti vahati. Gāthāyaṃ ‘‘rakkhatī’’ti apāyādidukkhatorakkhati. ‘‘Yesa’’nti kilesānaṃ. ‘‘Imasmiṃ atthe’’ti kilesasamucchindanasaṅkhāte dhāraṇatthe. ‘‘Nibbānañcanippariyāyato dhammo nāmā’’ti kasmā vuttaṃ, nanu nissaraṇappahānameva nibbānassa kiccaṃ, idañca samucchedappahānanti codanaṃ pariharanto ‘‘ariyamaggāhī’’tiādimāha. ‘‘Nibbānena saheva hutvā’’ti ārammaṇādhipatibhūtaṃ ārammaṇū panissayabhūtañca nibbānaṃ attano patiṭṭhaṃ katvāti adhippāyo. Apica, samucchedoti ca nissaraṇanti ca atthato samānagatikaṃ hoti. Tasmā nissaraṇaṃpi mukhyadhāraṇa mevāti daṭṭhabbaṃ. Nissaraṇamevavā padhānadhāraṇanti piyujjatiyeva. ‘‘Dhāraṇūpāyoyevahoti’’. Namukhyadhāraṇaṃ. Kasmā, samuccheda kiccābhāvato. ‘‘Etepañca pariyāyadhammāyeva’’. Kasmā, nibbānassaviyamaggānaṃ samuccheda kicce asahāyattāti. Ettha ca ‘‘sāmaññapphalānī’’ti samaṇassa bhāvo sāmaññaṃ. Ariyamaggassetaṃ nāmaṃ. Sāmaññassaphalaṃ sāmaññapphalaṃ. Dutīyavikappe akicca paccayabhūtāpi kecikitakapaccayā kammatthegatā kiccapaccayānaṃpi atthaṃ dīpeti. Yathā, diṭṭhaṃ, sutaṃ, mutaṃ, viññātanti vuttaṃ ‘‘dhāraṇāraho’’ti. ‘‘Yathā vutta dhammā yevā’’ti pañcamukhyadhammā, pañcapariyāyadhammāyeva. ‘‘Kecī’’ti cattāro maggā. Puna ‘‘kecī’’ti nibbānameva. Bahuvacana sotepatitattā ettha bahuvacanaṃ ruḷaṃ. Puna ‘‘kecī’’ti cattāro sāmaññapphala dhammā. ‘‘Kecī’’ti pariyatti dhammo. Etthāpi bahuvacanaṃ sotapatitameva. ‘‘Dhārenta’’nti dhārentaṃ puggalaṃ. Tatīya vikappe ‘‘apatamānaṃ vahantī’’ti apatamānaṃ katvā vahanti. Catuttha vikappe ‘‘etthā’’ti etasmiṃ dhamme. Dhammovadīpaṃ etesanti dhammadīpā. Dhammova paṭisaraṇaṃ etesanti dhammappaṭisaraṇā. Dhammadīpā bhikkhave bhavatha dhammappaṭisaraṇā, anaññappaṭisaraṇā tihi vuttaṃ. Laddhā patiṭṭhā etesanti laddhappatiṭṭhā. Yujjatiyeva. Dhammadīpapāṭhānulomattāti adhippāyo. Dhammavicāraṇāyaṃ, codakopaṭipatti dhammaṃ dasavidha dhammato aññaṃmaññamāno ‘‘kasmā’’tiādinā codeti. So pana paṭipatti dhammo tato aññona hoti, tattheva antogadhoti dassento ‘‘sopanā’’tiādimāha. ‘‘Maggassa pubbabhāgappaṭipadā hotī’’ti yathā ambarukkho ambapupphaambapphalassa patiṭṭhā bhāvena pubbabhāga nissayo hoti. Kasmā, itoyevatassa pupphapphalassa jātattā etthevasaṃ vaḍḍhitattā ca. Tathā paṭipatti dhammopi ariyamaggapphalassapatiṭṭhābhāvena pubbabhāgūpanissayappaṭipadāhoti. Kasmā, itoyeva tassajātattā etthevasaṃ vaḍḍhitattā ca. Vuttañhetaṃ mahāvagga saṃyutte. Seyyathāpi bhikkhave yekeci mebījagāmabhūtagāmāvuḍḍhiṃ viruḷiṃ vepullaṃ āpajjanti. Sabbete pathaviṃ nissāya pathaviṃ patiṭṭhāya. Evameva kho bhikkhave bhikkhusīlaṃ nissāya sīlepatiṭṭhāya ariyaṃ aṭṭhaṅgīkaṃ maggaṃ bhāvento vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇāti dhammesūti. ‘‘Pubbacetanāviyadāne’’ti yathā tividhaṃ puññaṃ, dānamayaṃ puññaṃ sīlamayaṃ puññaṃ bhāvanāmayaṃ puññanti vutte dānavatthu pariyesanato paṭṭhāya dānaṃ ārabbhapavattā sabbā pubbabhāga cetanā dānavacane saṅgahitā dānantveva saṅkhyaṃgatā. Evaṃ so paṭipatti dhammo ariya maggavacane evasaṅgahito, ariyamaggo tveva saṅkhyaṃ gatoti vuttaṃ hoti.

Imasmiṃ dhammasaṃsandane aparampi vattabbaṃ vadanto ‘‘apicā’’tiādimāha. Tattha ‘‘yadaggenā’’ti yenakāraṇakoṭṭhāsena dhāraṇūpāyotiādinā kāraṇabhāgenāti attho. Vandanaṃ araha tīti vandaneyyo. Tasmiṃ vandaneyye. ‘‘Puthujjanakalyāṇako’’ti ettha tividho kalyāṇako vinayakalyāṇako suttantakalyāṇako abhidhammakalyāṇakoti. Tattha vinaye paññattāya kalyāṇappaṭipattiyā samannāgato bhikkhu vinayakalyāṇako nāma. So idha bhikkhu pātimokkha saṃvarasaṃvuto viharati ācāra gocara sampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesūti ettha veditabbo. Tattha vinaye paññattākalyāṇappaṭipattiduvidhā, ādi brahmacariyakasīlaṃ abhisamacārikasīlanti. Tattha, ubhatovibhaṅgapariyāpannaṃ sīlaṃ ādibrahmacariyakaṃ nāma. Khandhakapariyāpannaṃ sīlaṃ abhisamacārikaṃ nāma.

Suttantesu vuttāya kalyāṇappaṭipattiyā samannāgato gahaṭṭho vā pabbajito vā suttanta kalyāṇako nāma. So catūhi bhikkhave dhammehi samannāgato ariyasāvako sabbaṃ duggatibhayaṃ samatikkanto hoti. Katamehi catūhi. Idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti iti piso bhagavā…pe… satthādevamanussānaṃ, buddho, bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hotīti ettha veditabbo. Tattha buddhe aveccappasādo nāma arahaṃ, sammāsambuddho, tiādikānaṃ guṇapadānaṃ attha jānanaññāṇena yutto pasādo. Ariyehikāmīyanti icchīyantīti ariyakantāni. Suparisuddhassa ājīvaṭṭhamakasīlassetaṃ nāmaṃ. Cattārimāni bhikkhave sotāpattiyaṅgāni. Katamāni cattāri. Sappurisasaṃsevo, saddhammassavanaṃ, yoniso manasikāro, dhammānu dhammappaṭipattītiādīni bahūni suttantāni idha vattabbāni.

Abhidhamme vā suttantesu vā vuttāya kalyāṇappaṭipattiyā samannāgatogahaṭṭho vā pabbajito vā abhidhammakalyāṇako nāma. So idha sutavā ariyasāvako ariyānaṃ dassāvī ariya dhammassakovido ariyadhammesu vinīto. So rūpaṃ attato na samanupassatīti ettha veditabbo. Tattha, ‘‘sutavā’’ti ettha khandhā, yatana, dhātu, paṭiccasamuppāda, satipaṭṭhānā, dīsu uggaha paripucchā vinicchayaññāṇa samannāgato gahaṭṭho vā pabbajito vā suta vā nāmāti aṭṭhakathāsu vutto. So eva puthujjana kalyāṇakoti ca vuccati.

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano. ti

Ca vuttaṃ. Aṅguttare pana catukkanipāte katamo puggalo appassuto sutena upapanno hoti. Idhekacco dhammaṃ suṇāti ekāyapi cātuppadikāya gāthāya attha maññāya dhamma maññāya dhammā nu dhammappaṭipanno hoti. Ayaṃ appassutosutena upapannoti vuttaṃ. Sutavāti ca sutena upapannoti ca atthato ekanti. Puthujjana kalyāṇako saṅghe sekkhesusaṅgahito. Vuttaṃhetaṃ parivāre ke sikkhantīti. Puthujjana kalyāṇakena saddhiṃ satta ariyapuggalā sikkhanti. Arahā khīṇāsavo sikkhitasikkhoti. Dakkhiṇa vibhaṅgasutta aṭṭhakathāyaṃ pana. Ti saraṇa saraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanne saṅgahitoti vuttaṃ. Tattha, sotāpattiphalasacchikiriyāya paṭipannonāma sotāpatti maggaṭṭho ariyapuggalo. ‘‘Sohisaṅgahito’’ti sambandho. ‘‘Ettāvatā paṭikkhittaṃ hotī’’ti sambandho. ‘‘Saṅghe asaṅgahito’’ti saṅghaṃsaraṇaṃ gacchāmīti ca, suppaṭipanno bhagavato sāvakasaṅghoti ca, evarūpesu ṭhānesu āgate saṅgha vacane asaṅgahito. ‘‘Na hitaṃ saraṇaṃ gacchantassasaraṇagamanaṃ sampajjatī’’ti idaṃ saṅghaṃsaraṇaṃ gacchāmīti ettha saṅgha vacanetassapuggalassa asaṅgahita bhāvasādhanatthaṃ vuttaṃ. Tenāha ‘‘taṃ paṭikkhittaṃ hotī’’ti. Sace pana sabbaṃ bhagavato sāvakasaṅghaṃ anuddhissatameva puggalaṃ saṅghaṃsaraṇaṃ gaccheyya āyasmantaṃ saraṇaṃ gacchāmīti. Saraṇa gamanaṃ na sampajjatiyeva. Atha sabbaṃ bhagavato sāvakasaṅghaṃ uddissa tassa santike saraṇaṃ gaccheyya saṅghaṃ saraṇaṃ gacchāmīti. Sampajjatiyeva. Idañca daharakāle sabbappathamaṃ saraṇagamanaṃ sandhāya vuttaṃ. Idañhi saraṇa gamanaṃ nāma sakiṃ gahetvā ratanattaye saddhaṃ ajahantassa yāvajīvaṃpi na bhijjati. Punappunaṃ gahaṇa kiccaṃ natthi. Punappunaṃ gaṇhantepi dosonatthi. Punappunaṃ puññaṃ vaḍḍhati. Sabbappathamaṃ gahaṇakāle ca aññena dinnattā laddhaṃ nahoti. Attanovacī bhedena laddhaṃ hoti. Tasmā aññassa santike aggahetvā sayameva vacībhedaṃ gaṇhantassa gahaṭṭhassa saraṇa gamanaṃ sampajjatiyeva. Tathā sabbāni gahaṭṭhasīlānīti. Sāmaṇera saraṇa gamanampana bhikkhunādinnameva labbhati. Tañca kho ubhinnaṃpiṭhānakaraṇa sampattiyā sati evāti daṭṭhabbaṃ. ‘‘Vo’’ti tumhākaṃ. Yodhammo ca desito yovinayocapaññatto. ‘‘Mamaccayenā’’ti mamātikkamena. Mayi parinibbuteti vuttaṃ hoti. Satthā bhavissatīti pāṭhaseso. ‘‘Saṃvaṇṇito’’ti suṭṭhutaraṃvaṇṇito thomito. ‘‘Kalyāṇappaṭipattiyaṃ ṭhitopī’’ti tīsukalyāṇappaṭipattīsu aññatarappaṭipattiyaṃ ṭhitopi. ‘‘Aṭṭhitopī’’ti sabbappaṭipattibāhiro dussīlopāpadhammoti adhippāyo. Visesato pana vinayappaṭipatti eva idha pariyattāti daṭṭhabbā. ‘‘So’’ti sodussīlo pāpadhammo. Attanopi saraṇaṃ nahoti. Avassaṃ apāyagāmīyeva so hotīti adhippāyo. ‘‘Kuto saraṇaṃ bhavissatī’’ti yojanā. ‘‘Anekesu suttasahassesū’’ti vinayepi bahūni garahasuttapadāni dissanti suttantesupi. Visesato pana aggikkhandhopamasuttādīsu.

Saddhammavacanatthe. Kilesesamenti vūpasamentīti santoti vacanatthaṃ sandhāya ‘‘samitakilesāna’’nti vuttaṃ. Santa saddo pana pasattheca, pūjiteca, sappuriseca, paṇḍiteca, dissatīti imaṃ abhidhānatthaṃ sandhāya ‘‘pasatthāna’’ntiādivuttaṃ. ‘‘Saccovā dhammo saddhammo’’ti yojanā. Etena sabhāvato atthisaṃvijjatīti santoti dasseti. ‘‘So’’ti aññatitthiya dhammo. ‘‘Dhārentassā’’ti savanuggahadhāraṇappaṭipajjanādivasena dhārentassa. Ahitoyeva sampajjati, yebhuyyena duggati vipākattāti adhippāyo. ‘‘Ayaṃ panā’’ti satthu saddhammo pana. ‘‘Tathā dhārentassā’’ti ayaṃ me hitoti dhārentassa hitoyevasampajjati, sugati nibbāna sampāpakattāti adhippāyo.

‘‘Samānadiṭṭhisīlāna’’nti samānadiṭṭhikānaṃ samānasīlānañca. Etena samānadiṭṭhisīlā janā gaṇīyanti etthāti gaṇo. Saṃhanīyanti ekatokarīyanti etthāti saṅghoti imamatthaṃ dīpeti. Saha ekato dhammaṃ carantīti sahadhammikā. Ekassa satthuno dhamma vinaye pabbajitā. Tesaṃ sahadhammikānaṃ. Bhagavato sāvakasaṅgho uttamagaṇo nāma. Ye keci loke saṅghāvā gaṇāvā. Tathāgatassa sāvakasaṅgho tesaṃ aggamakkhāyatīti hi vuttaṃ. Soyeva idha gaṇuttamoti vuccati visesana para nipāta vasenāti adhippāyo. Uttamasaddassa guṇanāmattā ‘‘guṇamhiyeva pavattatī’’ti vuttaṃ. ‘‘Tenā’’ti uttama saddena. ‘‘Gaṇoti saṅghoyeva vuccati’’ saṅghasaddassapi samūhaṭṭhe niruḷhattā, ‘‘so vinayakammesu pasiddho’’ti pañcasaṅghā catuvaggasaṅgho, pañcavaggasaṅgho, dasavaggasaṅgho, vīsativaggasaṅgho, atirekavīsativaggasaṅgho, catuvaggakaraṇīyaṃ kammaṃ, pañcavaggakaraṇīyaṃ kammantiādinā pasiddho pākaṭo. Dakkhiṇā vuccati kammañca kammaphalañca saddahitvā āyatiṃ vipākapphalappaṭi lābhatthāya dinnaṃ dānakammaṃ dakkhanti vaḍḍhanti sattā etāyāti katvā. Taṃdakkhiṇaṃ paṭiggaṇhituṃ arahatīti dakkhiṇeyyo. ‘‘Arahatī’’ti ca anuttara puññakkhetta visesattādāyakena icchita patthitassa āyatiṃ phalassa suṭṭhusampādanavasena dāyakassa ca avirādhanato asaṅkhyeyyāppameyyavaḍḍhi āvahanato ca paṭiggaṇhituṃ arahati. Evarūpaṃhidānaṃ nāma uḷāradānaṃ hoti. Taṃ yesudussīlesudiyyati. Tesaṃ khetta duṭṭhattā dāyakena icchitapatthitaṃ phalaṃ na sampādeti. Nipphalaṃ vā hoti. Appapphalaṃ vā. Evaṃsati, te dāyakañca virādhenti nāma. Puññapphalāni ca vināsenti nāma. Sayañca taṃdānaṃ paṭiggahaṇato vā paribhogato vā saddhādeyyaṃ vinipātanato vā duggati bhāgino honti. Tasmāte evarūpaṃ dānaṃ paṭiggaṇhituṃ nārahantīti. ‘‘Upasampadākammaṃ sammuti nāmā’’ti ekena pariyāyena sammuti kammaṃ nāma. Tañhi kāmaṃtera sasusammuti kammesunāgataṃ. Ñatti catuttha kammavācā saṅkhātāya pana saṅghasammutiyā siddhattā tena pariyāyena sammuti kammanti vuccatīti. ‘‘Upasampannabhūmiṃ patvā’’ti upasampannabhūmi saṅkhātaṃ upariṭhānantaraṃ patvā. Tathā hi vuttaṃ vinaye bhikkhu vibhaṅge. Ñatti catutthena kammena akuppena ṭhānārahenāti. Tattha, ‘‘ṭhānārahenā’’ti upasampanna bhūmisaṅkhātaṃ ṭhānantaraṃ pāpetuṃ arahenāti attho. ‘‘Upasampannabhūmī’’ti ca upasampanna sīlaṃ vuccati. ‘‘Vinayakammesu pasiddho’’ti. Suṇātumebhante saṅgho tiādīsu pākaṭo. Apica ‘‘sammuti saṅgho’’ti, devasaṅghāsamāgatātiādīsu viya bahūnaṃ samūhanaṭṭhena lokasammutiyā siddhosaṅgho sammuti saṅghotipi yujjati. ‘‘Ariyapuggalasamūho’’ti puthujjanakalyāṇako bhikkhu pubbe vuttanayena sotāpatti maggaṭṭhe saṅgahitoti, tena saha aṭṭhavidho ariya puggalasamūho. ‘‘Sammuti saṅghe antogadhoyevā’’ti etena dakkhiṇeyyasaṅgho nāma visuṃ navattabbo. Tasmiñca navattabbe sati, sammuti saṅghotipi vattabba kiccaṃ natthi. Bhagavato sāvakasaṅgho tveva vattabbaṃ hotīti dasseti. Saccametaṃ. Idha pana saṅghavacanena āgataṭṭhānassa duvidhattā saṅghassa duvidhatā vuttā. Tattha sammuti saṅghassa āgataṭṭhānaṃ vinayakammesūti vuttameva. Idāni ariyasaṅghassa āgataṭṭhānaṃ dassento ‘‘tathāpī’’tiādimāha. Tattha saraṇa gamana…pe… anussatiṭṭhānesu upasampannabhūto bhikkhusaṅghova gahetabbo. Dakkhiṇāvisuddhiṭṭhāne pana puggalikadānesu catūhi sotāpattiyaṅgehi samannāgato upāsakopi sāmaṇeropi yujjati. Saṅghika dānesu pana bhikkhusaṅghova. ‘‘Tathā tathā saṃvaṇṇetvā’’ti āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalīkaraṇīyyo, anuttaraṃ puññakkhettaṃ lokassā, tiādināsuṭṭhu thometvā. So dakkhiṇeyya saṅgho. ‘‘Puthujjana saṅgho’’ti idaṃ ariya saṅghena vinākevalaṃ puthujjanasaṅghaṃ sandhāya vuttaṃ. Ettha ca saṅgha vacanena saṅgha pariyāpanno ekopi bhikkhu gahetabbo. So sace puthujjano hoti, anuttaraṃ puññakkhettaṃ nahoti. Yadi ariya puggalo hoti, anuttaraṃ puññakkhettaṃ hoti.

Dakkhiṇavibhaṅgasutte saṅghikadāne bhavissanti kho panānanda gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā. Tesaṃpi saṅghaṃ uddissa dānaṃ dassanti. Tadāpānanda saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyanti vadāmīti vuttattā saṅghikaṭṭhānaṃ patvā koci bhikkhu dakkhiṇeyya saṅghe asaṅgahitoti natthīti daṭṭhabbo.

Khettaṃ dūsentīti khettaduṭṭhāni. Tiṇāni. Khettaduṭṭhā kilesā. Vuttañhidhammapade.

Tiṇadosāni khettāni, rāgadosā ayaṃpajā;

Tasmāhi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

Tiṇadosāni khettāni, dosadosā ayaṃpajā;

Tasmāhi vītadosesu, dinnaṃ hoti mahapphalaṃ.

Tiṇadosāni khettāni, mohadosā ayaṃpajā;

Tasmāhi vītamohesu, dinnaṃ hoti mahapphalanti.

Idha pana sātissayato khettaduṭṭhe kilese dassetuṃ ‘‘sakkāyadiṭṭhivicikicchānusayāna’’nti vuttaṃ. ‘‘Sabbhāvā’’ti santassa vijjamānassabhāvo sabbhāvotiviggaho. ‘‘Assā’’ti puthujjana saṅghassa. ‘‘Saddhammapade vuttanayenā’’ti apicayadaggenāti vuttanayena.

Sasaddhammagaṇuttamapadatthānudīpanī niṭṭhitā.

8. ‘‘Abhivādiyā’’ti sukhīhohisappurisāti evaṃ abhivadāpetvā. Abhivādanañca nāma vandanāmevāti vuttaṃ ‘‘vanditvā’’ti. Vandantohi vandaneyye vuddhe tathā vadāpeti nāma. Tathā vadanañca vandaneyyānaṃvuddhānaṃ vattaṃ. ‘‘Paccupaṭṭhāpetvā’’ti paṭimukhaṃ upaṭṭhāpetvā. ‘‘Tividhā’’ti dvāra bhedena tividhā. ‘‘Vandaneyyāna’’nti buddhādīnaṃ. ‘‘Nipajjanto’’ti nipatanto. ‘‘Avandiyesū’’ti bhikkhūhi avanditabbe sunavakatarādīsu. ‘‘Guṇapadānī’’ti guṇadīpakāni arahaṃ sammāsambuddhotiādipadāni. Etthacakāyenavandatītiādi upacāra vacanaṃ hoti. Yathā cakkhunā rūpaṃ passatīti. Tathāhi vuttaṃ aṭṭhakathāsu cakkhunā rūpaṃ disvāti karaṇavasena cakkhūti laddhavohārena rūpadassana samatthena cakkhu viññāṇena rūpaṃ disvā. Porāṇā panāhu cakkhu rūpaṃ na passati, acittattā. Cittaṃ na passati, acakkhuttā. Dvārārammaṇa saṅghaṭṭane pana sati cakkhu pasādavatthu kenacittena passati. Īdisī panesā kathā dhanunā vijjhatītiādīsu viya sasambhāra kathānāma hoti. Tasmā cakkhunā rūpaṃ disvāti cakkhu viññāṇena rūpaṃ disvāti ayamevettha atthoti. Etthahi ‘‘kāyenā’’ti kāya viññattisaṅkhātaṃ dvāra rūpaṃ karaṇaṃ hoti. Tasmā cakkhunāti vacane upacāra vacane sati kāyenāti vacanaṃpi upacāra vacananti viññāyati. Tathā cakkhunāti pade cakkhuviññāṇenāti atthe sati kāyenāti padepi kāyakammenāti attho viññāyati. Vācāya vandati, manasāvandatī,ti padesupi esanayo. Evañca sati, kāya kammenavandāmi, vacīkammena vandāmi, manokammena vandāmi, tīhi kammehi vandāmīti idameva mukhyavacananti siddhaṃ hoti. Sabbamidaṃ indriya saṃvarasīlaṭṭhāne aṭṭhakathāsu āgatattā vuttaṃ. Cakkhunāti idaṃ pana mukhya karaṇa vacanameva sambhavati. Kasmā, cakkhussa dassanasaṅkhātassa cakkhuviññāṇassa vatthu purejātindriyapaccayavisesattā. Sotena saddaṃsutvātiādīsupi esanayo.

Kāyenavandati, vācāyavandatī,ti ettha taṃkāyavacīviññatti rūpa dvayaṃ kiñcāpi sahajāta cetanā kammena jātaṃ hoti. Na taṃ cetanākammaṃ viññatti dvayenajātaṃ. Evaṃ santepi taṃ rūpa dvayaṃ tassācetanāya kāyavandanākamma, vacīvandanākamma siddhiyā upanissaya paccayaviseso hoti. Yathātaṃ mātito jāto putto vuddhi patto taṃ taṃ kammesu mātuyā bala vūpanissayo hoti. Evañca katvā taṃ rūpadvayaṃ abhidhamme dvārarūpanti vuttaṃ. Tasmā ‘kāyena, vācāyā,ti idaṃpi mukhya karaṇa vacanamevāti daṭṭhabbaṃ. Kāyenāti pana kāyakammenāti atthe sati, tassakammassa vandanākiriyāya saha abhedo āpajjatīti ce. Nāpajjati. Kasmā cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti ‘kāyena, vācāya, manasāti imasmiṃ sutte yathāhi ‘‘cetayitvā’’ti purimacetanāhi ceta yitvā. ‘‘Kammaṃ karotī’’ti pacchimaṃ sanniṭṭhāpana cetanā kammaṃ karotīti attho. Tathā idhapi purimapacchimacetanā sambhavatoti. Ettha hi ‘‘kāyakammenā’’ti purimacetanā kammaṃ gayhati. ‘‘Vandatī’’ti pacchima sanniṭṭhāpanacetanākammanti.

9. ‘‘Racayanto’’ti vidahanto. ‘‘Racayissatī’’ti apaccakkhe atīte anāgatavacanaṃ. ‘‘Potthakāruḷha’’nti potthaka pattesulikhanavasena āruḷhaṃ.

10. Abhidhammatthapade. ‘‘Abhidhamme’’ti abhidhammappakaraṇe. ‘‘Ettha, etenā’’ti vacanehi saṅgahasaddassa ekasesavidhānaṃpi viññāyati. ‘‘Aññaṃpāḷidvayaṃ vuccati’’. Kasmātaṃ pāḷidvayaṃ abhidhammo nāmāti vuttaṃ ‘‘tañcā’’tiādi. ‘‘Yathāpavatte’’ti attano paccayānurūpaṃ pavatte. ‘‘Paramatthadhamme evā’’ti dve me bhikkhave puggalā, tayomebhikkhave puggalātiādinā paññattivohārena pavattāpi desanā paramattha dhammehi vinā napavattati. Paramattha dhammānaṃ nānattavaseneva puggalānaṃ nānattasambhavato. Tasmā paramatthadhamme eva dīpeti. Na āṇāvidhānaṃ dīpeti. ‘‘Dvīsudhammesū’’ti niddhāraṇe bhummavacanaṃ. ‘‘Yoitarato’’ti niddhāraṇīyaṃ. ‘‘Yo’’ti yo dhammo. ‘‘Itarato’’ti itara dhammato suttanta dhammato. ‘‘Evañca katvā’’ti iminākāraṇenāti attho. Aṭṭhakathāsu vuttanti sambandho. Desetabbappakārānaṃ anavasesavibhattivasena atirekatā, suddha dhammādhiṭṭhāna desanā pavattivasena visesatā yojetabbā. ‘‘Yato’’ti yasmā anavasesavibhattito, ativitthāradesanābhāvatoti vuttaṃ hoti. Kasmā devesu eva desentīti āha ‘‘na hi manussā’’tiādiṃ. Tattha ‘‘na hi manussā paṭiggahetuṃ sakkontī’’ti sambandho. ‘‘Pavattanayogya’’nti pavattanatthāya pahontaṃ. ‘‘Kathāmagga’’nti desanākathāpabandhaṃ. ‘‘Ekamātikānu bandhā’’ti kusalā dhammā akusalā dhammātiādikaṃ ekaṃ abhidhamma mātikaṃ anugatā. ‘‘Tassā’’ti abhidhammassa. Atireka visesatanti sambandho. ‘‘Tatthā’’ti tissaṃ aṭṭhasāliniyaṃ. Ādimhiyevatattha kenaṭṭhena abhidhammo, dhammātireka dhammavisesaṭṭhe nā-ti vatvā tadatthaṃ vitthārento suttañhi patvā pañcakkhandhā ekadeseneva vibhattā, nanippadesena. Abhidhammaṃ patvā pana nippadesatova vibhattā-ti vuttaṃ. Tenāha ‘‘dhammanāmikāna’’ntiādiṃ. ‘‘Dhammo panā’’ti pāḷidvayamāha.‘‘Evaṃ santepī’’ti aṭṭhasāliniyaṃ evaṃ vicāritepisati. ‘‘Sabbajeṭṭhako’’ti tiṇṇaṃ piṭakānaṃ majjhesabbajeṭṭhako. Kasmā sabbajeṭṭhako siyāti āha ‘‘vinayaṃ vivaṇṇentassahī’’tiādiṃ. Tattha ‘‘vivaṇṇentassā’’ti garahantassa. Carati pavattatīti cakkaṃ. Lokasmiṃ kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā paṭinivattituṃ asakkuṇeyyaṃ āṇāvidhānaṃ āṇācakkaṃ nāma. Tathā asakkuṇeyyaṃ desanā vidhānaṃ dhammacakkaṃ nāma. Tattha, yo pana bhikkhu methunaṃ dhammaṃ paṭisevati, pārājiko hoti asaṃvāso-tiādinā nayena pavattaṃ āṇāvidhānaṃ āṇācakkaṃ nāma. Cattārimāni bhikkhave ariyasaccānī-tiādikaṃ desanāvidhānaṃ dhammacakkaṃ nāma. Tadubhayaṃpi koci bhindituṃ pārājikaṃ vā bhikkhuṃ apārājikaṃ kātuṃ catussaccaṃ vā dhammaṃ asaccaṃ kātuṃ nasakkoti. Atha kho karontoyeva devadattoviya āpāyiko hoti. Pārājikoca bhikkhu attānaṃ suddhaṃ akaronto apāyagāmīyeva hoti. Evaṃ sabbesu vinaya sikkhāpadesu. Evaṃ kenaci paṭinivattituṃ asakkuṇeyyattā tadubhayaṃpi appaṭivattiyaṃ cakkaṃ nāma hoti. ‘‘Vinayo nāma sāsanassa mūla’’nti vinaye ṭhite bhikkhusaṅgho paññāyati. Bhikkhu saṅghe paññāyante tividhopisaddhammopaññāyati, tividhaṃpi satthusāsanaṃ tiṭṭhati. Evaṃ vinayo tividhassasāsanassa mūlaṃ hotīti. Kathañcapariyattisaddhamme paññāyante tividhaṃpi sāsanaṃ tiṭṭhatīti. Vuccate. Tattha sāsanaṃ tiṭṭhatīti kittakaṃkālaṃ tiṭṭhatīti. Pañcavassasahassāni tiṭṭhatīti porāṇaṭṭhakathāsukathayiṃsu. Micchāvādinopanavadanti vinaye cūḷavaggebhikkhunikkhandhake sace ānanda mamasāsanemātugāmo pabbajjaṃ nalabheyya. Vassasahassaṃ saddhammo tiṭṭheyya. Idāni mātugāmassa pabbajjā anuññātā gotamiyā punappunaṃ āyācanaṃ upādāya. Pañcevadāni ānanda vassasatāni saddhammoṭhassatīti vuttaṃ. Tasmā buddhasāsanaṃ pañcavassasatāni eva tiṭṭhati. Tatoparaṃ ekadivasaṃpi na tiṭṭhati. Idāni sāsanappaṭi rūpakamattaṃ hotīti. Taṃ tesaṃ micchā vacanamattaṃ. ‘‘Pañcevavassasatānī’’ti idaṃ pana sanniṭṭhāna vacanaṃ nahoti. Mātugāmānaṃ ādīnava dīpanamattavacanaṃ. So ca ādīnavo aṭṭhagarudhamme saṇṭhapetvā satthārā eva paṭibāhito. Puna ‘‘vassasahassa’’nti idamevasanniṭṭhāna vacanaṃ jātanti. Etthapikecivadanti vassasahassameva sāsanaṃ tiṭṭhati, tatoparaṃ ekadivasa mattaṃpi na tiṭṭhati, antaradhāyati. Tadā sīmāyopi asīmā honti. Pacchātāsu upasampāditāpi anupasampannā honti. Idāni sāsanappaṭi rūpakamattaṃ hotīti. Idaṃpi tesaṃ atthañcakāraṇañca adisvā ajānitvā vuttattā micchā vacanamattaṃ hoti. Ayaṃ panettha attho. ‘‘Vassasahassaṃ saddhammo tiṭṭheyyā’’ti vassasahassameva saddhammo aparihāyamāno tiṭṭheyya. Tatoparaṃ pana na tiṭṭheyya, anukkamena parihāyamāno gaccheyyāti. Kathaṃ pana aparihāyamāno tiṭṭhati, kathañca parihāyamāno gacchatīti. Vuccate. Pañcasaṅghā veditabbā. Yesu saṅghe susaddhammo tiṭṭhati. Katame pañca. Khīṇāsavasaṅgho, anāgāmisaṅgho, sakadāgāmisaṅgho, sotāpannasaṅgho, puthujjanakalyāṇakasaṅgho,ti. Tattha, vassasahassabbhantare sabbepañcasaṅghā paññāyanti. Evaṃ vassasahassaṃ saddhammo aparihāyamāno tiṭṭhati. Tatoparaṃ khīṇāsavasaṅgho na paññāyati. Sesāni cattārivassasahassāni anukkamena sesānaṃ catunnaṃ saṅghānaṃ khettāni jātāni. Evaṃ tatoparaṃ parihāyamāno gacchatīti ayamettha attho. Kāraṇaṃ vuccate. ‘‘Saddhammo tiṭṭheyyā’’ti ettha tividho saddhammo ‘pariyattisaddhammo, paṭipattisaddhammo, paṭivedhasaddhammo,ti. So eva tividhaṃ sāsananti ca vuccati. Tattha, pariyatti saddhammo nāma sāṭṭhakathānitīṇipiṭakāni. Soca etarahi paripuṇṇo tiṭṭhati. Kathaṃ pariyatti sāsanaṃ paṭirūpakamattaṃ bhaveyya. Bhikkhū ca pariyattikammikā aneka satasahassamattā paññāyanti. Kathañcidaṃ sāsanaṃ tatoparaṃ ekadivasaṃpi na tiṭṭheyya. Te ca bhikkhū sīlappaṭipattiyaṃ ṭhitā aneka satasahassamattā etarahi sandhissanti. Kathañca paṭipatti sāsanaṃ tatoparaṃ na tiṭṭheyya. Pariyattiyāca paṭipattiyāca tiṭṭhamānāyapaṭivedhasaddhammopi na tiṭṭhatīti na vattabbo. Yathāhi-eko dhanaseṭṭhi nāma atthi. So puttadhītu paramparānaṃ atthāya mahantāratananidhayo bhūmiyaṃ bahūsuṭṭhānesu nidahitvā ṭhapitā honti. Potthakesu ca tesaṃ pavattiṃ paripuṇṇaṃ likhitvā ṭhapeti. Tattha nimīsu ca potthakesu ca akkharesu ca dharantesu tenidhayo nassanti antaradhāyantīti na vattabbāyeva. Evamidaṃ sāsanaṃ daṭṭhabbaṃ. Tatthahi nidhīnaṃnidhānabhūmisadisaṃ tepiṭakaṃ buddhavacanaṃ, dhanaratanasadisāni dhammaratanāni. Yathā ca seṭṭhivaṃsejāto balasampanno puriso potthakaṃ passitvā suṭṭhu khaṇanto tāniratanāni labhissatiyeva. Evamidhapi balasampanno bhikkhu desanādhammaṃ sutvā suṭṭhu paṭipajjanto tānidhammaratanāni labhissatiyeva. Labhamāne ca sati, kathaṃ tānidhammaratanāni antarahitāni. Sīmānañca pavattivānivatti vā āṇācakkasseva visayo hoti. Na dhammacakkassa. Yañca vuttaṃ-pañcevavassasatānisaddhammo ṭhassatīti ca, - vassasahassaṃ saddhammo tiṭṭheyyāti ca. Idañca vacanaṃ dhammacakkameva hoti, na āṇācakkaṃ. Baddhasīmāyo ca nivattamānā dvīhi kāraṇehi nivattanti antaradhāyanti. Āṇācakkabhūtāya kammavācāya samūhananena vā, sāsanassa vā antaradhānena. Tattha vassasahassapariyante kammavācāya samūhananañca natthi. Sāsanantaradhānañca nāma anāgate dhātuparinibbānena paricchinnaṃ hoti. Dhātuparinibbānehi jāte sabbaṃ āṇācakkaṃ vigataṃ hoti, antaradhāyati. Dhammacakkaṃ pana devalokesu yāvānāgatabuddhakālāpi pavattissatiyeva āḷavakapucchāgāthāyo viya. Apicayo vo ānanda mayā dhammo ca vinayo ca desito paññatto. So vo mamaccayena satthā-ti vuttaṃ. Socati piṭakabhūto dhammavinayo satthā etarahi tividhaṃpi sāsanaṃ lokassa dīpento pakāsento tiṭṭhati. Yatobuddhabhāsikānaṃ devamanussānaṃ nānā bāhirakehi janehi asādhāraṇo mahanto ñāṇāloko etarahi vijjotamāno pavattati. Tehi sabbaññutaññāṇena desitāni etarahidharamānāni caturāsīti dhammakkhandha sahassāni sutvā anamataggesaṃsāre anantāsu lokadhātūsu sabbaṃlokattayappavattiñca, sabbaṃdhammappavattiñca, sabbaññutaññāṇānugatikena sutamayaññāṇena jānanti. Āyatiñca saggatthāya ca maggaphalanibbānatthāya ca nānāpuññakiriyavatthūni ārabhanti, pabbajanti. Pariyattiṃ pariyāpuṇanti. Paṭipattiṃ pūrenti. Bhāvanaṃbhāventi. Idaṃ sabbaṃ sāsanappaṭirūpakamattaṃna hoti. Ekanta sāsanaṃ hoti. Kasmā, yathā dhammaṃ yathā vinayaṃ paṭipajjanato. Imāya ca paṭipattiyā āyatiṃ saggamaggaphala nibbānappaṭilābhāya saṃvattanikattāti. Ettāvatā sabbaṃ micchāvādīnaṃ micchāvacanaṃ vidhamitaṃviddhaṃsitaṃ hotīti.

Paṇāmagāthāvaṇṇanā.

11. Dutīyagāthāvaṇṇanāyaṃ. ‘‘Ādigāthāyā’’ti pathamagāthāvākyena. ‘‘Taṃ taṃ payojanasahite’’ti tenatenapayojanena sahite. ‘‘Pañca atthe’’ti pañcapiṇḍatthe. ‘‘Teabhidhammatthe’’ti abhidhammatthapade dīpite teabhidhammatthe. ‘‘Tatthā’’ti tissaṃ dutīyagāthāyaṃ. ‘‘Natu vutta’’nti napanapakaraṇaṃpi pubbevuttaṃ hoti. Abhidhammatthā kutopubbevuttā hontīti yojanā. Evaṃtīsu atthavikappesu pathamassa kālavirodhaṃ dassetvā idāni dutīya tatīyānaṃ saddatovirodhaṃ vattuṃ ‘‘nacā’’tiādimāha. Tattha ‘‘ādimhi yevā’’ti etena yadākadāci paccāmasanaṃ appadhānanti dasseti. ‘‘Appadhānapadānī’’ti abhidhammatthasaṅgahanti imasmiṃ ekasmiṃ samāsapade purimāni visesana padāni. Tattha sabbathāpi vuttāti yojite sati, tasmiṃ abhidhammatthasaṅgahappakaraṇe tasmiṃ abhidhammattha padevā sabbathā mayā vuttāti attho hoti. So na yujjati. Tasmiṃ abhidhamme buddhena bhagavatā sabbathā vuttāti attho yujjati. Appadhānapadaṃ paccāmasatīti dosopana āpajjateva. Tenāha ‘‘evañhisatī’’tiādiṃ. Tattha, ‘‘evañhisatī’’ti aṭṭhasāliniyaṃ viya idha abhidhammatthasaṅgahapadaṃ paccāmasante sati. Hisaddo phala vākyajotako. Laddhaguṇajotakotipi yujjati. ‘‘Paṭikkhittā hoti’’ tasmiṃ abhidhammatthasaṅgahapade mayā sabbathā vuttāti atthassa sambhavato. Na kevalaṃ so eva doso āpajjati. Aparopidoso atthīti dassetuṃ ‘‘sāhī’’tiādimāha. Dhātukathāyaṃ vuttenasaṅgahāsaṅgahādippakārenātiyojanā.

12. Paramatthapadavaṇṇanāyaṃ. Visesanapadaṃ nāma katthaci bhūtakathanatthāyavā payujjati kaṇhokāko, setobako,ti. Katthaci aññanivattanatthāya vā payujjati nīlopaṭo, nīlaṃpuppha, nti. Idha pana añña nivattanatthāyāti dassetuṃ ‘‘duvidhānihisaccānī’’tiādimāha. Paññāpīyatītipaññatti. Paññāpanañca nāma samaggānaṃ janānaṃ vohārena ca sampaṭicchanena cāti dvīhi aṅgehi sijjhatīti āha ‘‘tecamahājanā’’tiādiṃ. ‘‘Tasmāte sammuti saccanti vuccantī’’ti sambandho. ‘‘Sammatattā’’ti voharitattāceva sampaṭicchitattā ca. ‘‘Vacīsaccaviratisaccāna’’nti ettha vacīsaccaṃ nāma musāvādarahitaṃ saccavacanaṃ. Viratisaccaṃ nāma sammāvācāvirati. Sāhi musāvādādīhi vacīduccaritehi viramaṇamattena vacīsaccanti vuccati. ‘‘Vatthubhūtattā’’ti adhiṭṭhānabhūtattā. Sammutisaccanti vuccanti, sammatattā sammuti ca, sā saccānaṃ vatthubhūtattā saccañcāti katvā. Sammutiyā siddhaṃ saccaṃ sammutisaccantipi yujjati. ‘‘Sammāpaṭipajjantā’’ti pāṇo nahantabbo, sabbesattā averā hontūtiādinā sammāpaṭipajjantā. ‘‘Sabbalokiyasampattiyo’’ti dānasīlādīnaṃ puññakiriyavatthūnaṃ phalavipākabhūtā sabbalokiyasampattiyo. Sabbe ‘‘bodhisambhāradhamme’’ti dānapāramisīlapāramiādikepāramidhamme. ‘‘Ārādhentī’’ti sampādenti. ‘‘Micchāpaṭipajjantā’’ti duccarita durājīvamicchājīvādīnaṃ vasena micchāpaṭipajjantā. ‘‘Evaṃ mahantaṃ sammuti sacca’’nti etena ahaṃ paramattha saccamevagaṇhāmīti sammuti saccaṃ nabhinditabbaṃ. Bhindantohi sabbasampattīhi paribāhiro assāti dasseti. Kathañca taṃ bhindatīti. Satto nāma natthi. Sattassa bhavatosaṅkanti nāma natthi. Bhavanibbattakaṃ kusalākusalakammaṃ nāma natthīti gaṇhanto ucchedadiṭṭhiyaṃ tiṭṭhati. Sabbasampattīhi paribāhiro hoti. Apāya pūrako bhavatīti. ‘‘Vijjamānantveva gaṇhāpetī’’ti saññā cittadiṭṭhi vipallāsānaṃ vatthubhāvena gaṇhāpeti. Tenāha ‘‘sakkāyadiṭṭhī’’tiādiṃ. ‘‘Evaṃ viparītañhi sammutisacca’’nti etenasammuti saccamevadaḷhaṃ gahetvā paramattha saccaṃ nabhinditabbaṃ. Bhindantohi tāhi diṭṭhīhi namuccati. Kathañca taṃ bhindati. Khandhe vā khandhamuttakevā attajīve gahetvā teca attajīvā parammaraṇā ucchijjantīti gaṇhanto ucchedadiṭṭhiyaṃ tiṭṭhati. Te ca attajīvā bhavābhavesusassatā hutvā bhavatobhavaṃ saṃsaranti sandhāvantīti gaṇhantosassatadiṭṭhiyaṃ tiṭṭhati. ‘‘Navisaṃvādentī’’ti viparītaṃ nāpādenti. ‘‘Taṃ panā’’ti sabhāvasaccaṃ pana. Anubhavanabhedamattaṃ upādāyeva vedanā sukhāti vuttā. Sabbākārato sukhabhūtattā vedanā sukhāti vuttā nahoti. ‘‘Sabbāpivedanā dukkhā evā’’ti padhānattho. Tattha anubhavanabhedo tividho. Sātato vā anubhavanaṃ, assātato vā, majjhattato vā. ‘‘Dukkhā evā’’ti bhayaṭṭhena dukkhā eva. Bhayaṭṭhenāti ca saṃsāra bhayadassīhibhāyitabbaṭṭhena. Sukho vipāko yesaṃ te sukhavipākā. Tebhūmakakusalā. ‘‘Kusalasammatā’’ti etena sabhāvasaccepi etevohārā lokasammuti nissitāti dīpeti. ‘‘Sāsavatā’’ti āsavehi sahitabhāvo. ‘‘Saṃkilesi katā’’ti saṃkilesa dhammehi saṃyuttabhāvo. Oghehi ca yogehi ca upādānehi ca pattabbabhāvo ‘‘oghanīyayoganīya upādānīyatā’’. Adhikā attā ajjhattā. Bahiddhārukkherūpadhammārukkhassa attānāma sāraṭṭhena. Sākhāyaṃ rūpadhammā sākhāya attānāma sāraṭṭhena. Sattasantānapariyāpannā pana rūpārūpadhammā taṇhāpariggaha daḷhaṭṭhena tato bahiddhā attato adhikā attāti atthena ajjhattāti lokasammuti hoti. Tenāha ‘‘ajjhattatikañcā’’tiādiṃ. Dukkhanirodha maggabhāvo ca, iti idaṃ catukkaṃ ariyasaccaṃ nāmāti yojanā. ‘‘Idamevā’’ti idaṃ catukkameva. ‘‘Acalamāna’’nti etena ariyasaddassa atthaṃ dīpeti. Tebhūmaka dhammānaṃ sukhatā nāma calā hoti. Kasmā, anicca dhammattā. Te dhammesukhāti gahetvā attano ajjhattaṅgaṃ karontā acireneva dukkhaṃ pāpuṇanti. Te dhamme dukkhāti ñatvā tehivimuttā puna dukkhaṃ pāpuṇantīti natthi. Esanayo sesaariyasaccesu. ‘‘Tesū’’tiādimhi duvidhānihi saccānīti vuttesu dvīsu saccesu. ‘‘Tena vutta’’ntiādi laddhaguṇavacanaṃ. ‘‘Yo vinā aññāpadesenā’’ti ettha aññāpadeso nāma aṭṭhadhamma samodhānaṃ nissāya ghaṭasaṇṭhānaṃ paññāyati, paṭasaṇṭhānaṃ paññāyati, taṃ saṇṭhānaṃ attano sabhāvena vinā aññāpadesena siddhaṃ hoti. Yāpanacintana kiriyā nāma atthi. Yaṃ cittanti vuccati. Sā aññāpadesena siddhā na hoti. Attano sabhāvenevasiddhā. Esanayo phusanakiriyā, vedayitakiriyā, dīsūti. Imamatthaṃ dassetuṃ ‘‘yovinā aññāpadesenā’’tiādimāha. ‘‘Cittenaparikappetvā’’ti manoviññāṇa cittena avijjamānaṃ saṇṭhānaṃ vijjamānaṃ katvā. ‘‘Saviggahaṃ katvā’’ti sarīraṃ katvā. Vatthu dabbasahitaṃ katvāti vuttaṃ hoti. ‘‘Cittamayocittanimmito’’ti supinante diṭṭharūpāni viya cittenapakato cittena nimmito. Kasmā sabhāvasiddho paramattho nāmāti āha ‘‘sohī’’tiādiṃ. ‘‘Santī’’ti etena asadhātu vasena atthoti siddhaṃ vuttaṃ. Saddābuddhīhi araṇīyato upagantabbato atthotipivadanti. ‘‘Itarato’’ti parikappasiddhato. ‘‘Paramo’’ti adhiko. Tenāha ‘‘ukkaṃsagato’’ti. Etena paramasaddassa adhikatthaṃ vadati. Idāni tassa uttamatthaṃ dassetuṃ ‘‘apicā’’tiādivuttaṃ. Tattha, imasmiṃ buddhasāsane pañcasāsana kiccāni mahantāni abhiññeyyānaṃ dhammānaṃ abhijānanaṃ. Pariññeyyānaṃ parijānanaṃ. Pahātabbānaṃ pahānaṃ. Sacchi kātabbānaṃ sacchikaraṇaṃ. Bhāvetabbānaṃ bhāvanāti. Tattha sabbepi paramattha dhammā abhiññeyyā nāma. Dukkha saccadhammā pariññeyyā nāma. Samudaya saccadhammā pahātabbā nāma. Sāmaññapphalāni ca nibbānañca sacchikātabbā nāma. Maggasaccadhammā bhāvetabbā nāma. Tesu dhammesu tesaṃ kiccānaṃ siddhiyā imasmiṃ sāsane sāsanakiccaṃ siddhaṃ hoti. Niṭṭhānaṃ gacchati. Te ca dhammā eva rūpānaṃ sāsana kiccānaṃ avirādhakattā avisaṃvādakattā uttamaṭṭhena paramatthā nāma hontīti imamatthaṃ dassetuṃ ‘‘apicā’’tiādimāha. Tattha ‘‘ye’’tiyejanā. ‘‘Aya’’nti ayaṃ dhammo. ‘‘Tassā’’ti tassaabhiññeyyassa, tassapariññeyyassa, tassapahātabbassa, tassasacchikā tabbassa tassabhāvetabbassāti sambandho. Paramatthavaṇṇanā niṭṭhitā.

‘‘Taṃ nasundara’’nti byañjanato nasundaraṃ. Nakevalaṃ byañjanatoyeva nasundaraṃ, atthatopi nasundarameva. Catusacca dhammāhi paccekabuddhaññāṇassapi gocarā honti. Pañcañeyya dhammā pana sabbaññutaññāṇasseva. Tattha catusacca dhammā nāma paramattha dhammā eva. Pañcañeyyadhammā pana sabba paññattiyā saha sabbaparamattha dhammā. Sabbaññubuddhānaṃ catusaccābhi sambodho dhamma paññattiyā saha sijjhati. Paccekabuddhānaṃ catusacca sambodho dhammapaññattiyā saha nasijjhati. Tasmā te sayaṃ paṭividdhaṃ catusacca dhammaṃ nāma paññattiṃ nīharitvā paresaṃ desetuṃ na sakkonti. Tesaṃ catusaccasambodho mūgassa supinadassanaṃ viya hotīti aṭṭhakathāsu vuttaṃ. Tasmā paññattiyā saha pañca ñeyya dhammā eva sabbaññutaññāṇassa gocarāti sakkāvattunti.

Paramatthapadavaṇṇanā niṭṭhitā.

13. Cittavacanatthe. Nahi sā ārammaṇenavinā labbhati. Cintetīti vutte kiṃ cinteti, ārammaṇaṃ cintetīti evaṃ ārammaṇabhūtena kammapadena vinā asambhavato. Tasmā idha cintanāti daṭṭhabbā, tasmā assa nāmaṃ siddhanti daṭṭhabbanti sambandho. Sutamayaññāṇaṃ, cintāmayaññāṇa, nti ettha ārammaṇassa bhūtasabhāva cintāpi atthi, sāpaññāevāti taṃ nivattetuṃ ‘‘ārammaṇa…pe… ṇūpaladdhiyevā’’ti vuttaṃ. Cittaṃ, mano, mānasaṃ, viññāṇa, nti sabbaṃ cittassa nāmaṃ. Ārammaṇa paccayappaṭibaddhaṃ hoti. Na aññapaccayappaṭibaddhaṃ. Na ca aññapaccayena laddhaṃ nāmaṃ. Evarūpassa ārammaṇa vijānana saṅkhātassa atthantarassabodhakaṃ nahotīti dassetuṃ ‘‘santesu cā’’tiādivuttaṃ. ‘‘Etenā’’ti idaṃ kattuno kiriyāsādhane atissayūpakārakaṃ karaṇa sādhanaṃ vadatīti dassetuṃ ‘‘tañhī’’tiādivuttaṃ. ‘‘Cintanamatta’’nti ettha mattasaddo visesanivatti atthoti, tena nivattitaṃ atthaṃ dasseti ‘‘sabbepihī’’tiādinā. ‘‘Viggaho vā’’ti sarīraṃ vā. Paccayena āyattā paccayāyattā. ‘‘Āyattā’’ti sambandhā. Vattanaṃ vutti. Uppajjanaṃ vā ṭhiti vā. Paccayāyattā vutti etesanti ‘‘paccayāyatta vuttino’’. ‘‘Thāmenā’’tiādi aññamaññavevacanāni. ‘‘Ekaṃ bhāvasādhanameva padhānato labbhatī’’ti idaṃ dhammānaṃ taṃ taṃ kiriyā mattabhāvaṃ sandhāya vuttaṃ. Kiriyāmattabhūtāpi pana te dhammāsayaṃ nānāpaccayā vatthāyaṃ ṭhitā vā honti nānāpaccayuppannāvatthāyaṃ ṭhitā vā. Tasmā paramattha padesupi yathārahaṃ tadaññasādhanānaṃ paṭilābho avārito hoti. Itarathā hetu paccayo, ārammaṇa paccayo, sahajātapaccayo, nissayapaccayotiādīsu kathaṃ bhāvasādhanaṃ yuttaṃ siyāti. ‘‘Padhānato’’ti mukhyato. ‘‘Abhedassa cintanassabhedakaraṇa’’nti idaṃ cintetīti cittantikataṃ kattusādhanaṃ sandhāya vuttaṃ. ‘‘Silāputtakassā’’ti bhesajjamūlānaṃ pisanasilāpotakassa. Tassa sarīraṃ nāma visuṃ aṅgaṃ natthi. Abhinnaṃpi bhinnaṃ katvā vuccati ‘‘silāputtakasarīra’’nti. Idaṃ abhedassabhedakaraṇaṃ nāma abhūtarūpaṃ hoti. Payojane sati vattabbaṃ, asati na vattabbanti āha ‘‘tathākaraṇañcā’’tiādiṃ. Tattha ‘‘paraparikappitassā’’ti parehi aññatitthā cariyehi paricintitassa. ‘‘Satihi…pe… kappanāyā’’ti sace attā atthi, attā cinteti, tasmā attā cittonāmātiādi vattabbaṃ. Na vattabbaṃ cintetīti cittanti, cittassa kiriyāmattattā. Na pana attādiko kattā nāma atthi. Tasmā kiriyā mattameva kattāraṃ katvā ‘‘cintetīti citta’’nti vuttaṃ. Tena viññāyatiloke attādikokattā nāma natthīti. Idaṃ abhedassabheda parikappanāya payojananti vuttaṃ hoti. ‘‘Attappadhāno’’ti kiriyāsādhane bahūnaṃkārakānaṃ majjhe sayaṃpadhāno sayaṃjeṭṭhako hutvā. ‘‘Taṃkattubhāva’’nti lokesiddhaṃ kattubhāvaṃ. ‘‘Puna karaṇabhāva’’nti puna loke siddhaṃ karaṇabhāvaṃ. Evaṃ cittassa vacanatthaṃ dassetvā idāni tassa abhidhānatthaṃ dassento ‘‘apicetthā’’tiādimāha. Yathayidaṃ ye ime tiracchānagatā pāṇā cittāvicittā. Evaṃ cittaṃ vicittaṃ yaṃ aññaṃ atthi, taṃ aññaṃ ekanikāyaṃpi nasamanupassāmī-ti yojanā. ‘‘Nikāya’’nti sattajātisamū haṃ.‘‘Nissakke karaṇavacana’’nti vibhattāpādānatthe karaṇavacanaṃ. Etena tato caraṇato cittatoti atthaṃ vadati. Gāthāyaṃ. ‘‘Taṃ taṃ sabhāvo’’ti vijānanaphusanādiko sabhāvo, aggissauṇhoviya. ‘‘Kiccasampattiyoraso’’ti tena tena dhammena karaṇakiccañca, taṃ kiccaṃ katvā laddho sampattiguṇo ca. Aggissa vatthumhi paripācanakiccaṃ viya, obhāsanaguṇoviya ca. ‘‘Gayhākāro’’ti ñāṇena gahetabbo tassa tassa dhammassa dhajabhūto ākāro. Sampatti rasoyeva vuccati. ‘‘Phalaṃvāpī’’ti kāriyapphalaṃ vāpi, aggissa dhūmoviya. ‘‘Āsannakāraṇa’’nti attano anantare phalanibbattakaṃ kāraṇaṃ, aggissa aggikāraka puriso viya. ‘‘Ala’’nti samatthā. ‘‘Vibuddhino’’ti visesabuddhi sampannassa paṇḍitassa. ‘‘Pubbaṅgamarasa’’nti ārammaṇaggahaṇe padhānarasa kiccaṃ. ‘‘Sandhāna paccupaṭṭhāna’’nti nirantarappavattākārapaccupaṭṭhānaṃ. ‘‘Nāma rūpapadaṭṭhāna’’nti phassādināmañca vatthu rūpañcacittassapadaṭṭhānaṃ.

Cittavaṇṇanā niṭṭhitā.

14. ‘‘Cetasi bhava’’nti cittasmiṃ pātubhūtaṃ. ‘‘Etena siddhā hontī’’ti sambandho. ‘‘Sā eva phassādīnaṃ jāti. Yācittassajarā, sā eva phassādīnaṃjarā’’tiādinā yojetabbaṃ. ‘‘Ekavaṇṭūpani bandhānī’’ti ekena vaṇṭadaṇḍakena upanibandhāni. ‘‘Ekajātiyādi upanibandhā’’ti ekajātikathā divasena upanibandhā. ‘‘Ce’’ti cevadeyya. ‘‘Nā’’ti na vattabbaṃ. Gāthāyaṃ. ‘‘Dhammā’’ti nāmakkhandha dhammā. ‘‘Manasā evā’’ti kattubhūtena manena eva. ‘‘Pakatā’’ti pavattitā. ‘‘Nimmitā’’ti nipphāditā. ‘‘Cittakiriyā bhūtā evā’’ti ārammaṇaṃ vijānantaṃ cittaṃ phusanākāraṃ janetvāva vijānāti. So phusanākāro phassoti vuccati. Avasesā pana sabbepi cetasikadhammā phassaṃ paṭicca uppajjanti. Phasso hetu phasso paccayo vedanākkhandhassa upādāya. Saññākkhandhassa. Saṅkhārakkhandhassa upādāyāti hi vuttaṃ. Evaṃ santepi cittamūlakattā cittanissitattā ca tepidhammā cittakiri yābhūtā eva hontīti. ‘‘Etenā’’ti etenagāthāpadena. Vibhāvaniyaṃ pana ekālambaṇatā mattena vibhāveti. Paripuṇṇāni ce tasikaṅgāni upari therena sayameva vakkhamānattāti adhippāyo. Idha pana padatthavibhāvanaṭṭhānattā paripuṇṇehi aṅgehi vibhāvetuṃ vaṭṭatīti āha ‘‘taṃ nasundara’’nti. ‘‘Vatthumhī’’ti paṭakoṭṭhakādimhi. ‘‘Nānācittakammānī’’ti hatthi assarūpādīni. Vijānanamattaṃ cittaṃ, kusalanti vā akusalanti vā vattabbaṃ natthi. Nānācetasike hi yuttattā eva tathā vattabbaṃ hoti. Vuttaṃhetaṃ bhagavatā. Pabhassaramidaṃ bhikkhave cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. Tenāha ‘‘udakaṃ viyacitta’’ntiādiṃ.

Cetasikavaṇṇanā niṭṭhitā.

15. Ruppatīti padaṃ kattarivāhetukammanivāsiddhaṃ. Ruppanañcavikārāpatti evāti dassetuṃ ‘‘sītuṇhādīhī’’tiādi vuttaṃ. Tattha ‘‘visamappavattivasenā’’ti dhātūnaṃ visamappavattivasena. Dhātukkho bhavasenāti vuttaṃ hoti, ‘‘kenaruppatī’’ti ettha ‘‘kenā’’ti hetu atthevā hetu kattarivā karaṇavacanaṃ daṭṭhabbaṃ. Tathā sītenātiādīsupi. Ḍaṃsamakasā nāma sūcimukhā khuddakamakkhikāceva mahanta makkhikā ca. Vātā nāma puratthimavātādayo. Ātapo nāma sūriyātapo. Sariṃsapānāma ahi vicchika satapadikādayo. Tesaṃ samphassehipi ruppati. Maraṇaṃ vā gacchati, maraṇa mattaṃ vā dukkhaṃ. ‘‘Ye dhammā’’ti dvādasavidhā sappaṭigharūpadhammā. ‘‘Aññesa’’nti soḷasannaṃ appaṭigharūpānañca arūpadhammānañca. ‘‘Tesū’’ti niddhāraṇebhummaṃ. Idāni pāḷiyā saddhiṃ mukhyaruppanaṃ saṃsandento ‘‘samāgamo cā’’tiādimāha. Samāgamo ca nāma aññamaññābhighaṭṭanaṃ vuccatīti sambandho. Āpātāgamanañca ārammaṇakaraṇañca ṭhapetvāti yojanā. ‘‘Mahābhūtānameva vā’’ti āpodhātu vajjitānaṃ tiṇṇaṃ mahābhūtānameva vā. ‘‘Vikāraṃ āpajjatī’’ti vatvā tamevatthaṃ vivaranto ‘‘yasmiṃ khaṇe’’tiādimāha. ‘‘Sayaṃpi vikārapattā hontī’’ti temahābhūtāsayaṃpi pakatiṃ vijahitvā omattādhimattabhāvaṃ pāpuṇantīti attho. ‘‘Omattādhimattarūpasantatīnañcā’’ti paramparato uppajjamānā rūpasantatiyo sandhāya vuttaṃ. Evaṃ pāḷinayena vipattivasena ruppanaṃ vatvā idāni vipatti vā hotu, sampatti vā. Purimapacchi masantatīnaṃ visadisappavattibhūto vikāropi ekena pariyāyena ruppanaṃnāmāti katvā puna taṃ ruppanaṃ dassento ‘‘apicetthā’’tiādimāha. ‘‘Ghaṭṭanavasena ruppana dhammāna mevā’’ti āpātāgamanādivasena ruppanadhammehivinā abhighaṭṭanavasenaruppana sabhāvānaṃ rūpadhammānameva siddhanti pucchā. ‘‘Saviggahā hontī’’ti dabba saṇṭhānākārasahitā honti. Kasmā, oḷārikasabhāvattā. Bahūnañcarūpakalāpānaṃ ekakkhaṇe ekābaddhabhāvenapavattattā. Arūpadhammāhi saṇhasukhumasabhāvā ca honti. Sace anekasatasahassānipi ekato pavatteyyuṃ. Dabbasaṇṭhānabhāvaṃ nagamissantiyeva. Ekasmiñca sattasantāne ekakkhaṇe eka kalāpova pavattati. Kasmā, anantara paccayūpanibandhena pavattattā. Tasmāte saviggahāna honti. Rūpadhammā pana oḷārika sabhāvā ca honti. Bahūnaṃ sannicayesati dabbasaṇṭhānatthāya saṃvattanti. Ekakkhaṇe ca bahukalāpāpi ekābaddhāhutvā pavattanti. Tasmā tesaviggahāhontīti.

‘‘Sītādiggahaṇasāmatthiyenā’’ti sītenapi ruppati, uṇhenapi ruppatītiādinā lokassa paccakkhato pākaṭassa sītādivacanassasāmatthiyena. Tañhi vacanaṃ lokassa apākaṭaṃ arūpadhammānaṃ ruppanaṃ idhanādhippetanti dīpetīti adhippāyo. ‘‘Vohāro nāmā’’ti nāmasaññā nāmāti vuttaṃ hoti. ‘‘Lokopacārenā’’ti bahujanassa upacārena vohārena kathanena. ‘‘Pākaṭa nimittavasenevā’’ti pākaṭassa saddappavattinimittassa vaseneva. ‘‘Sītādiggahaṇena vināpī’’ti pisaddena sītādiggahaṇasāmatthiyenapīti dīpeti. Evaṃ santepi pāḷisādhakaṃ nāma na sakkāsabbattha laddhuṃ. Pākaṭanimitta vacanameva sabbattha sādhāraṇanti daṭṭhabbaṃ. ‘‘Tappasaṅganivattī’’ti tassa arūpadhammānaṃ rūpatāpasaṅgassa nivatti. ‘‘Iddhivikubbanāvasappavattā’’ti ettha iddhivikubbanānāmaiddhiyānānappakāramāpanaṃ. ‘‘Rūpatā siddhī’’ti rūpanti nāma saññāsiddhi. ‘‘Idaṃ panā’’ti idaṃ rūpaṃ pana. ‘‘Anuggahānaṃ sītādīnaṃ vasenā’’ti kiñcāpipāḷiyaṃ sītādivacanaṃ upaghātakānaṃ sītādīnaṃ vasena vuttaṃ. Teca brahmaloke natthi. Anuggāhakā eva atthi. Tesaṃvasenāti adhippāyo. ‘‘Pāḷiyaṃ niddiṭṭhānī’’ti sañjānātīti kho bhikkhave tasmā saññāti vuccati. Kiñca sañjānāti. Nīlaṃpi sañjānāti, pītampi sañjānātī-tiādinā ca, vijānātīti kho bhikkhave tasmā viññāṇanti vuccati. Kiñca vijānāti. Madhuraṃpi vijānāti, ambilaṃpi vijānātī-tiādinā ca-pāḷiyaṃ niddiṭṭhāni.

Rūpapadavaṇṇanā niṭṭhitā.

16. Nibbānapade. ‘‘Khandhāvā’’ti bhavantare apāyādīsu bhavissamānā khandhāvā. Na hi atīta dhammā, nibbāyanti nāma, satte pīḷetvā niruddhattāti adhippāyo. Paccuppannā ca dhammā etarahi pīḷenti, avassaṃ uppajjamānā anāgatadhammā ca anāgate pīḷessanti, kathaṃ te nibbāyanti nāmāti āha ‘‘paccuppannesu…pe… vattabbameva natthī’’ti. ‘‘Visayebhumma’’nti visayādhārebhummaṃ. Visayādhāro nāmamanussābhūmiyaṃ gacchantītiādīsu viya mukhyādhāro nahoti. Tena pana vinā aññattha taṃ kiriyaṃ kātuṃ nasakkoti. Tasmā ādhārabhāvena parikappito ādhāroti dassetuṃ ‘‘yathāākāse’’tiādivuttaṃ. Yathā sakuṇānaṃ pakkhana kiriyā nāma ākāsena vinā aññattha nasijjhati. Tathā vaṭṭadukkhadhammānaṃ nibbuti kiriyāpi nibbānena vinā aññattha nasijjhatīti dassetuṃ ‘‘yehite’’tiādimāha. Tattha ‘‘ye’’ti yetividhavaṭṭadukkhasantāpadhammā. Hisaddonipāto. Tesaddo vacanālaṅkāro. ‘‘Tabbinimutta’’nti nibbānavinimuttaṃ. Nibbutiṭhānaṃ nāma natthi. Tasmā nibbānaṃ tesaṃ nibbuti kiriyāya visayā dhārohotīti adhippāyo. Yathā ayaṃ padīpo nibbāyati. Tathādhīrā nibbantīti yojanā. ‘‘Taṃ taṃ kilesānaṃ vā’’ti te saṃtesaṃkilesānaṃ vā. ‘‘Khandhānaṃ vā’’ti anāgatabhavesu khandhānaṃ vā. ‘‘Punaappaṭisandhikabhāva’’nti santānassa puna paṭisandhānābhāvaṃ pāpuṇanti ariyā janā. Yathā magge karaṇavacanaṃ dissati addhā imāyapaṭipattiyā jarāmaraṇamhā parimuccissāmītiādīsu. Na tathā nibbāneti āha ‘‘maggeviyā’’tiādiṃ. Nibbānepanabhummavacanameva dissati yatthanāmañcarūpañca. Asesaṃ uparujjhatītiādīsu. Tasmā nibbāne karaṇa vacanaṃ na dissati, karaṇa lakkhaṇasseva abhāvatoti dassetuṃ ‘‘na ca nibbāna’’ntiādi vuttaṃ. Karaṇa lakkhaṇaṃ nāmakattuno sahakārī paccayabhāvo. Nanu anupādisesāya nibbānadhātuyā nibbāyantīti dissatīti. Saccaṃ, tattha pana visesane karaṇa vacanaṃ. Na karaṇakārake. Tañhi saupādisesanibbānadhātuyānivattanatthaṃ vuttanti.

Nibbānapadavaṇṇanā.

Dutīyagāthāvaṇṇanā niṭṭhitā.

18. Kāmāvacarapade. ‘‘Kāmīyatī’’ti icchīyati. Nimittassādavatthu majjhimaṭṭhakathāyaṃ āgataṃ. ‘‘Tekāmīyantī’’ti te avīcinirayādayo icchīyanti. ‘‘Tattha uppannānampī’’ti avīcinirayādīsu uppannānaṃpi sattānaṃ. ‘‘Bhavanikanti nāma hotī’’ti bhavasaṅkhātaṃ attano khandhaṃ etaṃ mama, esohamasmi, esome attāti gaṇhantī taṇhā bhavanikanti nāma. Sā nerayikasattānaṃpi atthiyeva. ‘‘Kāme avacaratī’’ti kāmepariyāpannaṃ hoti. Kāme antogadhaṃ hoti. Rūpārūpabhūmīsu uppannaṃpi rūpārūpasaṅkhyaṃ nagacchati. Kāmasaṅkhyameva gacchati. Kāmagaṇanamevagacchatīti attho. ‘‘Tīsubhavesu uppannānipī’’ti kāmarūpārūpasattasantānesu uppannānipi na tatrapariyā pannāneva honti. Tatra apariyāpannāneva hontīti adhippāyo. ‘‘Kāmāvacaratāpattidoso’’ti kāmāvacara dhammāti vattabbatā pattidoso. ‘‘Rūpāvacaratādimuttidoso’’ti ime rūpāvacara dhammā na honti, arūpāvacara dhammā na honti, lokuttara dhammā na hontīti evaṃ vattabbatāpatti dosoti vuttaṃ hoti. Esanayo ‘‘rūpārūpāvacaratāpatti doso kāmāvacaratāmutti doso’’ tipadesu. Avacarasaddassa uppannatthe gahitepi etedosā nāpajjanti. Kasmā, loke yebhūyyanayatabbahulanayānaṃpi sabbhāvāti imamatthaṃ vadanto ‘‘nanuyebhūyya vuttivasenapī’’tiādimāha. Tattha ‘‘kesañcī’’ti kesañci puggalānaṃ vā dhammānaṃ vā. Yathāmigaluddako gāme carantopi vane caraṇabahulattā vanacarakoti nāmaṃ labhati. Rājahatthī aññattha carantopi saṅgāme caraṇabahulattā saṅgāmāvacaroti nāmaṃ labhati. Ayaṃ yebhūyyanayo nāma. Yasmiṃ vane ambarukkhāpi atthi, aññarukkhāpi atthi. Ambarukkhabahulattā pana taṃ vanaṃ ambavananti nāmaṃ labhati. Evaṃ simbalivanādīsu. Ayaṃ tabbahulanayo. Idha pana bhūmiyo tabbahulanayena kāmarūpārūpa nāmaṃ labhanti, dhammā yebhūyyanayena kāmāvacarādi nāmaṃ labhantīti. Evaṃ gahite sati, te dosānā pajjantīti imamatthaṃ dassetuṃ ‘‘tasmā idhapi…pe… dosotī’’tiāha. ‘‘Nā’’ti na kocidoso natthi. Atthi evāti adhippāyo. ‘‘Tasmāssā’’ti ettha ‘‘assā’’ti avacarasaddassa. ‘‘Tathā atthaṃ aggahetvā’’ti uppajjanatthaṃ aggahetvā. ‘‘Pariggāhiniyā kāmataṇhāya kato’’ti tathā pariggāhiniyā kāmataṇhāya gocaravisayattātāyataṇhāya katonāma hoti. Etena kāmetīti kāmo, kāmataṇhā. Avacarati etthāti avacaraṃ. Kāmassa avacaranti kāmāvacaraṃ. Kāma taṇhāya gocaravisayattā kāmāvacaranti ayamatthopi sijjhati.

Rūpeavacaratīti rūpāvacaraṃ. ‘‘Rūpe’’ti soḷasavidhāyarūpabhūmiyā. ‘‘Avacaratī’’ti tattha pariyāpannabhāvena pavattati. Arūpe avacaratīti arūpāvacaraṃ. ‘‘Arūpe’’ti catubbidhāya arūpabhūmiyā. ‘‘Avacaratī’’ti tattha pariyāpannabhāvena pavattatīti imamatthaṃ vadati ‘‘rūpārūpāvacaresupi ayaṃnayo netabbo’’ti. Rūpe bhavo rūpaṃ. Rūpataṇhā. Arūpe bhavo arūpaṃ, arūpataṇhā. Rūpassa avacaraṃ rūpāvacaraṃ. Arūpassa avacaraṃ arūpāvacaranti imamatthaṃ dīpeti ‘‘tesu panā’’tiādinā. ‘‘Atrā’’ti imasmiṃ ṭhāne. Yadipi lobho, rāgo, kāmo, taṇhā, tisabbampetaṃ lobhassavevacanaṃ hoti. Rūparāgo arūparāgoti pana visuṃ vibhattattā idha kāmasaddena taṃ daññolobho gayhati. ‘‘Sabbopi lobho’’ti etenasassatuccheda diṭṭhisahagatopi saṅgahitoti daṭṭhabbaṃ.

19. ‘‘Rūpārūpasaddā tāsu bhūmīsu niruḷhā’’ti animittā hutvā niruḷhāti adhippāyo. Idāni sanimittaṃ nayaṃ vadati ‘‘apicā’’tiādinā. ‘‘Nissayopacāro’’ti ṭhānūpacāro, yathā sabbogāmo āgatoti. ‘‘Nissito pacāro’’ti ṭhānyūpacāro. Yathā dhajā āgacchantīti. ‘‘Yaṃ etasmiṃ antare’’ti ye etasmiṃ antare khandhadhātu āyatanā. Yaṃ rūpaṃ, yā vedanā, yāsaññā, ye saṅkhārā, yaṃviññāṇanti yojanā. ‘‘Suvisada’’nti yebhūyyādi nayehi anākulattāsuvisuddhaṃ. ‘‘Kiṃ vikkhepenā’’ti cittavikkhepena kiṃ payojananti attho.

20. ‘‘Lujjanappalujjanaṭṭhenā’’ti bhijjanappabhijjanaṭṭhena. ‘‘Yatthā’’ti yasmiṃ tebhūmake dhammasamūhe. ‘‘Nivisatī’’ti niccaṃ visati, upagacchati. ‘‘Tassā’’ti micchāggāhassa. ‘‘Tesa’’nti lokuttara dhammānaṃ. ‘‘Yesa’’nti lokiya dhammānaṃ. ‘‘Lujjana’’nti khaṇikabhaṅgena bhijjanaṃ. ‘‘Palujjana’’nti saṇṭhānabhedena santaticchedena nānappakārato bhijjanaṃ. Nibbānaṃ pana idha na labbhati cittasaṅgahādhikārattāti adhippāyo. So ca apariyāpannabhāvo, visuṃ ekācatutthī avatthā bhūmināmāti yojanā.

Catubbhūmivibhāgavaṇṇanā niṭṭhitā.

21. ‘‘Hīna’’nti saddhāsatiādīhi sobhaṇadhammehi ayuttattāhīnaṃ. ‘‘Sabbahīna’’nti lobhādīhi pāpadhammehi yuttattā sabba cittehi hīnataraṃ. ‘‘Tadattho’’ti uparimānaṃ cittānaṃ sobhaṇasaññākaraṇasukhattho. ‘‘Ādito’’tiādimhi. ‘‘Vīthicittavasenāti etaṃ mama, esohamasmi, esome attāti evaṃ pavattassa bhavanikanti javanavīthicittassa vasena. Evañcasati, kiṃ kāraṇaṃ lobhamūlacittassapathamaṃ vacaneti āha ‘‘akusalesu panā’’tiādiṃ.‘‘Dvīhivaṭṭamūlehī’’ti lobhamohasaṅkhātehi dvīhi vaṭṭamūlehi.

22. ‘‘Siniddhacitta’’nti sātavedanāyuttattālūkhacittaṃ na hotīti adhippāyo. Sumanassabhāvoti vutte kāyikasukhavedanāyapi pasaṅgo siyāti vuttaṃ ‘‘mānasika…pe… nāma’’nti. ‘‘Sumanābhidhānassā’’ti sumananāmassa. ‘‘Pavattinimitta’’nti pavattiyā āsanna kāraṇaṃ. Kathaṃ pana bhāvo pavattinimittaṃ nāmahotīti āha ‘‘bhavanti…pe… katvā’’ti. Nimitte bhummaṃ. Tathāhi bhāvo nāma saddappavattinimittanti vuttaṃ. Idāni nimitta lakkhaṇaṃ dassento ‘‘yathāhī’’tiādimāha. ‘‘Tatthā’’ti tasmiṃ payoge. ‘‘Danta nimitta’’nti dantakāraṇā. ‘‘Taṃ vedanā nimitta’’nti taṃ vedanākāraṇā. Ettha siyā, ‘‘etasminti nimitte bhumma’’nti vuttaṃ, nimittañcanāma akārakaṃ asādhanaṃ, taṃ kathaṃ sādhanaviggahe yujjatīti. Adhikaraṇa sādhanānurūpattā saddappavattinimittassāti daṭṭhabbaṃ. Etenāti ca etasmāti ca hetu atthe ubhayavacananti vadanti. Āsannahetu nāmasādhanarūpo bhavatīti tesaṃ adhippāyo. Suṭṭhu karoti, pakatipaccayena anipphannaṃ kammaṃ attano balena nipphādetīti saṅkhāro. ‘‘Pubbābhisaṅkhāro’’ti pubbabhāge abhisaṅkhāro. Payojeti niyojetīti payogo. Upeti phalasaṅkhāto attho etenāti upāyo. ‘‘Āṇattiyāvā’’ti pesanāyavā. ‘‘Ajjhesanena vā’’ti āyācanena vā. ‘‘Tajjetvā vā’’ti bhayaṃ dassetvā vā. ‘‘Taṃ taṃ upāyaṃ pare ācikkha’’nti. Kathaṃ ācikkhantīti āha ‘‘akaraṇe’’tiādiṃ. ‘‘Tasmiṃ tasmiṃ kamme payojetītikatvā idha saṅkhāro nāmā’’ti yojanā. ‘‘Paccaya gaṇo’’ti pakatipaccayagaṇo. ‘‘Tenā’’ti saṅkhārena. ‘‘Sādhāraṇo’’ti kusalākusalābyākatānaṃ sādhāraṇo. ‘‘Duvidhena saṅkhārenā’’ti payogena vā upāyena vā. ‘‘Yo pana tenasahito’’tiādinā pubbevuttamevatthaṃ pakārantarenapākaṭaṃ kātuṃ ‘‘sopana yadā’’tiādi vuttaṃ. ‘‘Itī’’tiādi laddhaguṇa vacanaṃ. ‘‘Paccayagaṇassevanāma’’nti paccayagaṇasseva visesa nāmanti vuttaṃ hoti. Uppannatthe ikapaccayoti kathaṃ viññāyatīti āha ‘‘yasmiṃ samaye’’tiādiṃ. ‘‘Pāḷiya’’nti dhammasaṅgaṇipāḷiyaṃ. ‘‘Asallakkhetvā’’ti acintetvā iccevattho. Sabbametaṃ nayujjatiyeva. Kasmā, pāḷiaṭṭhakathāhi asaṃsandanattā, atthayuttibyañjanayuttīnañca avisadattāti adhippāyo. ‘‘Ta’’nti cittaṃ. ‘‘Etenā’’ti pubbappayogena. ‘‘Yathāvuttanayenā’’ti tikkhabhāvasaṅkhātamaṇḍanavisesena. ‘‘So panā’’ti pubbappayogo pana. ‘‘Itī’’ti tasmā. ‘‘Taṃ nibbattito’’ti tena pubbappayogena nibbattito. ‘‘Virajjhitvā’’ti ayuttapakkhepatitvā. Etenapaṭikkhittā hotīti sambandho. Gāthāyaṃ. ‘‘Cittasambhavī’’ti cittasmiṃ sambhūto. Viseso saṅkhāro nāmāti yojanā. Salomako, sapakkhakotyādīsuviyāti vuttaṃ. Sāsavā dhammā, sārammaṇā dhammātyādīsuviyāti pana vutte yuttataraṃ. ‘‘Pāḷiaṭṭhakathā siddha’’nti pāḷiaṭṭhakathāto siddhaṃ. Apicayatthavisuddhimaggādīsu asaṅkhāraṃ cittaṃ, sasaṅkhāraṃ cittanti āgataṃ. Tattha ayaṃ pacchimanayo yutto. Upāyasamuṭṭhitassa anekasatasambhavato ‘‘idañca nayadassanamevā’’ti vuttaṃ. ‘‘Udāsinabhāvenā’’ti majjhattabhāvena. ‘‘Yato’’ti yasmā. Vikārapatto hoti. Tato adhimattapassanaṃ viññāyatīti yojanā.

23. Idāni sahagatavacana sampayuttavacanāni vicārento ‘‘etthacā’’tiādimārabhi. ‘‘Na pana te bhedavantā hontī’’ti kasmā vuttaṃ. Na nu tepicakkhu samphasso, sotasamphasso, tiādinā ca, kāmavitakko, byāpādavitakko, tiādinā ca, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇa, ntiādināca bhedavantā hontīti. Saccaṃ. Te pana bhedā imaṃ cittaṃ bhinnaṃ na karonti. Tasmā te bhedavantāna hontīti vuttā. Na ca tesaṃ ayaṃ vikappo atthīti sambandho. ‘‘Imasmiṃ citte’’ti lobhamūlacitte. ‘‘Katthacī’’ti kismiñci citte. Yevāpanāti vutte sudhammesu āgatāniyevāpanakāni. ‘‘Aññehī’’ti dosamūlamohamūlehi. Nanutānipi idha gahetabbānīti sambandho. ‘‘Nā’’ti na gahetabbāni. Kasmāti āha ‘‘tesuhī’’tiādiṃ. Tepi idha nagahetabbā siyuṃ. Na pana na gahetabbā. Kasmā, vedanāya ca sayaṃ bhedavantattā, diṭṭhisaṅkhārānañca vikappasabbhāvāti adhippāyo.

24. ‘‘Somanassassakāraṇa’’nti somanassuppattiyā kāraṇaṃ. Somanassuppattiyā kāraṇe vutte taṃ sahagata cittuppattiyāpikāraṇaṃ siddhaṃ hotīti katvā tameva vuttanti daṭṭhabbaṃ. Tenāha ‘‘somanassappaṭisandhikohī’’tiādiṃ. Hīnena vā…pe… ārammaṇena samāyogo, tena samāyuttassāpi cittaṃ uppajjamānantiādinā vattabbaṃ. Tathā byasanamuttiyaṃpi. Upekkhākāraṇe ‘‘byasanamuttī’’ti idaṃ domanassappasaṅgaparihāravacanaṃ. Ajjhāsayovuccati ajjhāvuttaṃ gehaṃ. Diṭṭhisaṅkhāto ajjhāsayoyassāti diṭṭhajjhāsayo. Tassa bhāvo diṭṭhajjhāsayatā. ‘‘Ayoniso ummujjana’’nti anupāyato ābhujanaṃ, manasikaraṇaṃ. ‘‘Cintā pasutavasenā’’ti gambhīresu dhammesu cintāpasavanavasena, vīmaṃsā vaḍḍhanavasena. ‘‘Diṭṭhakāraṇamevā’’ti diṭṭhaṃ kāraṇappaṭirūpakameva. Tenāha ‘‘sāratosaccato ummujjana’’nti. ‘‘Tabbiparītenā’’ti tato viparītena. Adiṭṭhajjhāsayatā, diṭṭhivipannapuggalaparivajjanatā, saddhammasavanatā, sammāvitakkabahulatā, yoniso ummujjanañca diṭṭhivippayogakāraṇanti vattabbaṃ.

‘‘Imesaṃ pana cittānaṃ uppattividhānaṃ visuddhimaggegahetabba’’nti visuddhi maggekhandha niddesato gahetabbaṃ. Vuttañhitattha. Yadā hinatthikāmesu ādīnavotiādinānayena micchādiṭṭhiṃ purekkhitvā haṭṭhatuṭṭho kāmevā paribhuñjati, diṭṭhamaṅgalādīni vā sāratopacceti sabhāva tikkhena anussāhitenacittena. Tadā pathamaṃ akusala cittaṃ uppajjati. Yadā mandena samussāhitena cittena, tadādutīyaṃ. Yadā micchā diṭṭhiṃ apurekkhitvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, para sampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena. Tadā tatīyaṃ. Yadā mandena samussāhitenacittena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitāhonti, tadāsesāni cattāri upekkhāsahagatāni uppajjantīti.

Lobhamūlacittavaṇṇanā niṭṭhitā.

25. Dosamūlacitte. ‘‘Virūpa’’nti duṭṭhaṃ, luddaṃ. Dummanassa bhāvoti vutte kāyikadukkhavedanāyapi pasaṅgo siyāti vuttaṃ ‘‘mānasika…pe… nāma’’nti. Paṭihaññati bādhati. ‘‘Santatte’’ti santāpite.

26. ‘‘Bhedakaro’’ti aññamaññavisesakaro. ‘‘Bhedakarāna hontī’’ti imassa cittassa aññamaññavisesakarāna honti. Domanassaggahaṇaṃ pasaṅganivattanatthaṃ gahitanti yojanā. Pasaṅgoti canānappakārato sajjanaṃ lagganaṃ. Kathaṃ pasaṅgoti āha ‘‘yadāhī’’tiādiṃ. ‘‘Tuṭṭhiṃ pavedentī’’ti tuṭṭhāmayaṃ imesaṃ maraṇenātiādi cikkhanti. Evaṃ sahagatappasaṅgaṃ nivattetvā sampayuttappasaṅgaṃ nivattetuṃ ‘‘paṭighaggahaṇaṃpī’’tiādi vuttaṃ. Tiracchānagatapāṇavadhe apuññaṃ nāma natthi. Ādikappato paṭṭhāya manussānaṃ yathākāma paribhogatthāya lokissariyenathāvaraṭṭhāyinā nimmitattāti adhippāyo. ‘‘Vissaṭṭhā’’ti anāsaṅkā. ‘‘Aññevā’’ti aññe vā jane. Vimati eva vematikaṃ. Vematikaṃ jātaṃ yesaṃ te vematikajātā. Purimacittassalobhasahagatabhāvo imāniaṭṭhapi lobhasahagatacittānināmāti iminā cūḷanigamane neva siddhoviyāti yojanā. Cūḷanigamanena paṭighasampayutta bhāvesiddhe domanassasahagatabhāvopi tenasiddho yevāti katvā ‘‘tesaṃ gahaṇaṃ’’ti vuttaṃ. ‘‘Tesa’’nti donassapaṭighānaṃ. Imasmiṃ citte issāmacchariyakukkuccānicathinamiddhāni ca aniyatayogīni ca honti yevāpanakāni ca. Tenāha ‘‘purimacitte’’tiādiṃ. Domanassaṃ imasmiṃ citte atthi, aññacittesu natthi, tasmā asādhāraṇa dhammo nāma. Anaññasādhāraṇa dhammotipi vuccati. ‘‘Yathātaṃ’’ti taṃ nidassanaṃ tadudāharaṇaṃ yathā katamanti attho. ‘‘Upalakkhetī’’ti saññāpeti. Ātapaṃtāyatirakkhatīti ātapattaṃ. Setacchattaṃ. Laddhaṃ ātapattaṃ yenāti laddhātapatto. Rājakumāro. So ātapattaṃ laddhoti vutte sabbaṃ rājasampattiṃ laddhoti viññāyati. Tasmā idaṃ upalakkhaṇa vacanaṃ jātanti daṭṭhabbaṃ. ‘‘Ubhinna’’nti dvinnaṃ domanassa paṭighānaṃ. Pubbe domanassasahagatanti vatvā nigamane paṭighasampayuttacittānīti vuttattā ‘‘imassa…pe… siddhito’’ti vuttaṃ.

27. ‘‘Aniṭṭhalokadhammehī’’ti alābho ca, ayasoca, nindāca, dukkhañcāti catūhi aniṭṭhalokadhammehi. ‘‘Taṃ kutettha labbhā’’ti ahaṃ alābhādīhi māsamāgacchīti patthentassapi kutomeetthaloketaṃ patthanā pūraṇaṃ sabbakālaṃ labbhāti attho. ‘‘Labbhā’’ti ca kammatthadīpakaṃ pāṭipadikapadaṃ. Imesaṃ uppattividhānaṃ visuddhimagge saṅkhepatova vuttaṃ tassa pāṇāti pātādīsu tikkhamandappavattikāle pavattiveditabbāti.

Dosamūlacittavaṇṇanā niṭṭhitā.

28. Mohamūlacitte. ‘‘Mūlantaravirahenā’’ti aññamūlavirahena. Saṃsappatīti saṃsappamānā. Evaṃ nu kho, aññathānu khoti evaṃ dvidhā erayati kampatīti attho. Vikkhipatīti vikkhipamānaṃ. ‘‘Niyamanattha’’nti idaṃ vicikicchāsampayuttaṃ nāmāti niyamanatthaṃ. Idañhi paṭighasampayuttaṃ viya nigamanena siddhaṃ na hoti. ‘‘Idha laddhokāsaṃ hutvā’’ti mūlantara virahattā eva idhaladdhokāsaṃ hutvā. Pakati sabhāvabhūtaṃ, iti tasmā natthīti yojanā. ‘‘Anosakkamāna’’nti pacchato anivattamānaṃ. ‘‘Asaṃsīdamāna’’nti heṭṭhato apatamānaṃ. Ubhayena abbocchinnanti vuttaṃ hoti. ‘‘Atisammuḷhatāyā’’ti mūlantara virahena mohena atisammuḷhatāya. ‘‘Aticañcalatāyā’’ti saṃsappamānavikkhipamānehivicikicchuddhaccehi aticañcalatāya. ‘‘Sabbatthapī’’ti sabbesupi ārammaṇesu. Aṭṭhakathāyaṃ saṅkhāra bhedena avijjāya duvidhabhāvova vutto. Kathaṃ vutto. Avijjā appaṭipatti micchā paṭipattito duvidhā tathā sasaṅkhā rāsaṅkhāratoti vutto. ‘‘Tividhabhāvovā’’ti imasmiṃ cittesaṅkhāravimuttāya avijjāya saddhiṃ tividhabhāvova. Imesaṃ dvinnaṃ cittānaṃ uppattividhānaṃ visuddhimaggesaṅkhepatovavuttaṃ tassaasanniṭṭhānavikkhepakālepavatti veditabbāti.

29. ‘‘Sabbathāpī’’ti nipātasamudāyo vā hotu aññamaññavevacano vā, visuṃ nipātovāti evaṃ sabbappakāratopi. Akusalapade akāro viruddhattho. Yathā amitto, asuro, tidassetuṃ ‘‘akusalānī’’tiādimāha. ‘‘Paṭiviruddhabhāvo’’ti mohādīhi akusalehi viruddhabhāvo. Bhāvanaṃnārahantīti ‘‘abhāvanārahā’’. Kathaṃ pana bhāvanaṃnārahantīti āha ‘‘punappuna’’ntiādiṃ. ‘‘Niyāmaṃ okkamantāpī’’ti pañcānantariya kammabhāvena niyatamicchādiṭṭhibhāvena ca niyāmaṃ okkamantāpi. Apāyaṃ bhajantīti apāyabhāgino. Kammakārakā. Tesaṃ bhāvo. Tāya. ‘‘Vaṭṭasotaniyate’’ti saṃsāravaṭṭa sotasmiṃ niyate. ‘‘Thiratarapattā’’ti samādhivasena thiratarabhāvaṃ pattā. Idāni tamevatthaṃ pakārantarena vibhāvetuṃ ‘‘apicā’’tiādimāha. ‘‘Siyu’’nti padaṃ dhātupaccayehi siddhaṃ nipphannapadaṃ nāma nahoti. Kasmā, idhaparikappatthassa asambhavato. Nipātapadaṃ hoti. Kasmā, anekatthatā sambhavato. Idha pana bhavanti saddena samānattho. Tenāha ‘‘nipātapadaṃ idha daṭṭhabba’’nti.

Akusalavaṇṇanā.

30. Ahetukacitte. ‘‘Sabbanihīna’’nti sabbacittehi hīnaṃ. Puna ‘‘sabbanihīna’’nti sabbāhetukehi hīnaṃ. ‘‘Ta’’nti akusala vipākaṃ.

31. Suttapāḷiyaṃ, ‘‘kaṭṭha’’nti sukkhadāruṃ. ‘‘Sakalika’’nti chinditaphālitaṃ kaṭṭhakkhaṇḍakaṃ. ‘‘Thusa’’nti vīhisuṅkaṃ. ‘‘Saṅkāra’’nti kacavaraṃ. Cakkhuñcarūpe ca paṭicca yaṃviññāṇaṃ uppajjati. Taṃ cakkhuviññāṇantveva vuccatītiādinā yojetabbaṃ. Tattha ‘‘rūpe’’ti rūpārammaṇāna. ‘‘Sadde’’tiādīsupi esanayo. Ettha ca viññāṇāni ekavatthu nissitāni honti. Tasmā vatthu dvāresu ekavacanaṃ vuttaṃ. Ārammaṇāni pana ekaviññāṇenāpi bahūni gahitāni. Tasmā ārammaṇesu bahuvacanaṃ. ‘‘Dukkhayatī’’ti dukkhaṃ karoti. Nāmadhātu padañhetaṃ. Yathā attānaṃ sukheti vīṇetīti saddavidū. Dhātupāṭhesu pana sukhadukkhatakkiriyāyaṃti vuttaṃ. Takkiriyāti ca sukhakiriyā dukkha kiriyāti attho. Sātakiriyā assātakiriyāti vuttaṃ hoti. Ca saddo okāsatthoti katvā ‘‘dukkaraṃ okāsadāna’’nti vuttaṃ.

32. ‘‘Cakkhussa asambhinnatā’’ti cakkhupasādarūpassa abhinnatā. Tasmiñhi bhinnesati andhassa cakkhussa rūpāninupaṭṭhahantīti. ‘‘Sotassaasambhinnatā’’tiādīsupi esanayo. ‘‘Ālokasannissayappaṭilābho’’ti cakkhu ca ālokesati kiccakārī hoti. Asati nahoti. Tathā rūpañca. Tasmā āloko tesaṃ visayavisayībhāvūpagamane sannissayo hoti. Tassa ālokasannissayassa paṭilābho. Esanayo ākāsasannissayādīsu. Imesaṃ aṅgānaṃ yutti dīpanā uparirūpasaṅgahe āgamissati. ‘‘Aṭṭhakathāya’’nti aṭṭhasāliniyaṃ. Tattha ‘‘tasmiṃ pana āpātaṃ āgacchantepi ālokasannissaye asati cakkhuviññāṇaṃ nuppajjatī’’ti vacanaṃ asambhāvento ‘‘taṃ vinā ālokenā’’tiādimāha. ‘‘Abhāvadassana para’’nti abhāvadassanappadhānaṃ.

33. Vipākavacanatthe. Vipaccatīti vipākaṃ. Vipaccatīti ca vipakkabhāvaṃ āpajjati. Pubbe katakammaṃ idāni nibbattiṃ pāpuṇātīti vuttaṃ hoti. Idāni tadatthaṃ pākaṭaṃ karonto ‘‘ayañca attho’’tiādimāha. Aṭṭhakathāyaṃ āyūhana samaṅgitāpi āgatā. Idha panasā cetanā samaṅgitāya saṅgahitāti katvā ‘‘catasso samaṅgithā’’ti vuttaṃ. Samaṅgitāti ca sampannatā. ‘‘Taṃ taṃ kammāyūhana kāle’’ti pāṇāti pātādikassa tabbiramaṇādikassa ca tassa tassa duccaritasucaritakammassa āyūhanakāle. Samuccinanakāleti attho. ‘‘Sabbaso abhāvaṃ patvāna nirujjhatī’’ti yathā abyākata dhammānirujjhamānā sabbaso abhāvaṃ patvā nirujjhanti. Tathā nanirujjhantīti adhippāyo. ‘‘Sabbākāra paripūra’’nti pāṇātipātaṃ karontassa kammānu rūpābahūkāya vacīmano vikārā sandissanti. Esanayo adinnādānādīsu. Evarūpehi sabbehi ākāra vikārehi paripūraṃ. ‘‘Nidahitvā vā’’ti saṇṭhapetvā eva. ‘‘Yaṃsandhāyā’’ti yaṃkiriyāvisesanidhānaṃ sandhāya.

Gāthāyaṃ. ‘‘Sajjū’’ti imasmiṃ divase. ‘‘Khīraṃ vamuccatī’’ti yathā khīraṃ nāma imasmiṃ divase muccati. Pakatiṃ jahati. Vipariṇāmaṃ gacchati. Na tathā pāpaṃ kataṃ kammanti yojanā. Kathaṃ pana hotīti āha ‘‘dahantaṃ bālamanvetī’’ti. ‘‘Bhasmāchannovapāvako’’ti chārikā channoviya aggi. ‘‘So panā’’ti kiriyā viseso pana. ‘‘Visuṃ eko paramattha dhammotipi saṅkhyaṃ na gacchatī’’ti visuṃ sampayutta dhamma bhāvena saṅkhyaṃ na gacchatīti adhippāyo. So hi kammapaccayadhammattā paramattha dhammo na hotīti na vattabbo. Tenāha ‘‘anusayadhātuyo viyā’’ti. ‘‘So’’ti kiriyāviseso. ‘‘Ta’’nti kammaṃ vā, kammanimittaṃ vā, gatinimittaṃ vā. ‘‘Tadā okāsaṃ labhatī’’ti vipaccanatthāya okāsaṃ labhati. Okāsaṃ labhitvā paccupaṭṭhātīti adhippāyo. ‘‘Tatthā’’ti tāsu ca tūsusamaṅgitāsu. ‘‘Itī’’ti laddhaguṇavacanaṃ. ‘‘Evañca katvā’’tiādi puna laddhaguṇavacanaṃ. ‘‘Pāḷiya’’nti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Kammasantānato’’ti arūpasantānaṃ eva vuccati. ‘‘Ye panā’’ti ganthakārā pana. ‘‘Tesa’’nti ganthakārānaṃ. Āpajjatīti sambandho. Tesaṃ vādeti vā yojetabbaṃ. Yañcaupamaṃ dassentīti yojanā. ‘‘Tatthā’’ti tasmiṃ vacane. Na ca na labhantīti yojanā. ‘‘Tadā’’ti tasmiṃ pariṇatakāle. ‘‘Nāḷa’’nti pupphaphalānaṃ daṇḍakaṃ.

34. ‘‘Sambhavo’’ti pasaṅgakāraṇaṃ. Abhivisesena caraṇaṃ pavattanaṃ abhicāro. Visesa vutti. Na abhicāro byabhicāro. Sāmañña vutti. Pakkhantarena sādhāraṇatāti vuttaṃ hoti. Pakkhantarena sādhāraṇatā nāmapakkhantarassa nānappakārato sajjanameva lagganamevāti vuttaṃ byabhicārassāti pasaṅgassa iccevatthoti. Etthacātiādinā sambhavabyabhicārānaṃ abhāvameva vadati. Akusalahetūhi ca sahetukatā sambhavo natthīti sambandho. ‘‘Tesa’’nti akusalavipākānaṃ. ‘‘Abyabhicāroyevā’’ti byabhicārarahitoyeva.

35. ‘‘Pañcadvāre uppanna’’nti pañcadvāravikāraṃ paṭicca uppannattā vuttaṃ. Tenāha ‘‘tañhī’’tiādiṃ. Esanayo manodvārāvajjanepi.

Yadi hi ayamatthosiyā, evañcasati, ayamattho āpajjatīti sambandho. ‘‘Tesa’’nti vīthicittānaṃ. Uppādasaddoniyatapulliṅgoti katvā ‘‘ṭīkāsu pana…pe… niddiṭṭhaṃ’’ siyāti vuttaṃ. ‘‘Vuttanayenā’’ti sampayuttahetuvirahatoti vuttanayena. Vipaccana kiccaṃ nāma vipākānaṃ kiccaṃ. Vipākuppādanakiccaṃ nāma kusalākusalānaṃ kiccaṃ. ‘‘Taṃ taṃ kiriyāmattabhūtānī’’ti āvajjana kiriyā hasanakiriyāmattabhūtāni. Paṭisandhibhavaṅgacuticittāni nāma kevalaṃ kammavegukkhittabhāvenasantānepatitamattattā dubbala kiccāni honti. Pañca viññāṇāni ca asārānaṃ abalānaṃ pasādavatthūnaṃ nissāya uppannattā dubbalavatthukāni honti. Sampaṭicchanādīni ca pañcaviññāṇānubandha mattattā dubbala kiccaṭṭhānāni honti. Tasmā tāni sabbāni attano ussāhenavinā kevalaṃ vipaccanamattena pavattanti. ‘‘Vipākasantānato’’ti pañcadvārāvajjanañca manodvārāvajjanañca bhavaṅgavipākasantānato laddhapaccayaṃ hoti. Voṭṭhabbanaṃ pañcaviññāṇādi vipākasantānato laddhapaccayaṃ. ‘‘Itarāni panā’’ti hasituppādacitta mahākiriyacittādīni. ‘‘Niranusayasantāne’’ti anusayarahite khīṇāsavasantāne. ‘‘Ussāharahitāni evā’’ti yathā rukkhānaṃ vātapupphāni nāma atthi. Tāni phaluppādakasineharahitattā phalāni na uppādenti. Tathā tāni ca vipākuppādakataṇhāsineharahitattā ussāhabyāpāra rahitāni eva.

36. Vedanāvicāraṇāyaṃ. ‘‘Picupiṇḍakānaṃ viyā’’ti dvinnaṃ kappāsapicupiṇḍakānaṃ aññamaññasaṅghaṭṭanaṃ viya upādārūpānañca aññamaññasaṅghaṭṭanaṃ dubbalamevāti yojanā. ‘‘Tesaṃ ārammaṇabhūtāna’’nti tiṇṇaṃ mahābhūtānaṃ. ‘‘Kāyanissayabhūtesū’’ti kāyanissayamahābhūtesu.‘‘Tehī’’ti pañcaviññāṇehi. ‘‘Purimacittenā’’ti sampaṭicchanacittato. ‘‘Ta’’nti akusalavipākasantīraṇaṃ. Paṭighena vinā nappavattati. Kasmā nappavattatīti āha ‘‘ekantākusalabhūtenā’’tiādiṃ. ‘‘Abyākatesu asambhavato’’ti abyākata cittesu yujjituṃ asambhavato. Kammānubhāvato ca muñcitvā yathāpurimaṃ vipākasantānaṃ kammānubhāvena pavattaṃ hoti. Tathā appavattitvāti adhippāyo. ‘‘Kenacī’’ti kenaci cittena. ‘‘Visadisacittasantāna parāvaṭṭanavasenā’’ti purimenavipāka citta santānena visadisaṃ kusalādi javana cittasantānaṃ parato āvaṭṭā pana vasena. Tathāhidaṃ cittadvayaṃ pāḷiyaṃ āvaṭṭanā, anvāvaṭṭanā, ābhogo, samannāhāroti niddiṭṭhaṃ. ‘‘Sabbatthāpī’’ti iṭṭhārammaṇepi aniṭṭhārammaṇepi. ‘‘Attano pacchā pavattassa cittassa vasenā’’ti attano pacchā pavattaṃ cittaṃ paṭicca na vattabboti adhippāyo. ‘‘Attano paccayehi eva so sakkā vattu’’nti attano paccayesu balavantesu sati, balavā hoti. Dubbalesu sati, dubbalo hotīti sakkāvattunti adhippāyo. ‘‘Visadisa cittasantāna’’nti voṭṭhabbanakiriyacittasantānaṃ.

37. Saṅkhāra vicāraṇāyaṃ ‘‘vipākuddhāre’’ti aṭṭhasāliniyaṃ vipākuddhāra kathāyaṃ. ‘‘Ubhayakammenapī’’ti sasaṅkhārika kammenapi, asaṅkhārika kammenapi. ‘‘Therenā’’ti mahādattattherena. ‘‘Tadubhayabhāvābhāvo’’ti sasaṅkhārika asaṅkhārikabhāvānaṃ abhāvo. ‘‘Tānipi hi aparibyattakiccāniyevā’’ti ettha āvajjana dvayaṃ javanānaṃ purecārika kiccattā aparibyattakiccaṃ hotu. Hasituppādacittaṃ pana javanakiccattā kathaṃ aparibyattakiccaṃ bhaveyyāti. Tampi sabbaññutaññāṇādīnaṃ anucārikamattattā aparibyattakiccaṃ nāma hotīti. ‘‘Aṭṭhamahāvipākesu viya vattabbo’’ti mahāvipākānaṃ sasaṅkhārikā saṅkhārikabhāvo purimabhave maraṇāsannakāle ārammaṇānaṃ payogena saha vā vinā vā upaṭṭhānaṃ paṭicca vutto, tathā vattabboti adhippāyo.

38. ‘‘Dubbala kammanibbattesū’’ti paṭisandhi bhavaṅga cutikiccāni sandhāya vuttaṃ. ‘‘Dubbalavatthu kiccaṭṭhānesū’’ti cakkhādivatthukesu āvajjanādi dubbalakicca dubbalaṭṭhānikesu. ‘‘Tatthā’’tiādinā tadatthaṃ vivarati. Tattha ‘‘vikkhepayutta’’nti vikkhepakiccena uddhaccenayuttaṃ hutvā. ‘‘Kappaṭṭhitikaṃ’’ nāma saṅghabhedakammaṃ. Chasuvatthu rūpesu hadayavatthumeva suvaṇṇarajataṃ viya sāravatthu hoti. Itarāni phalikāniviya pasādamattattā asārāni hontīti vuttaṃ ‘‘cakkhādīsu dubbalavatthūsū’’ti. Dassanādīni ca kiccāni javana kiccassa purecarattā khuddakiccāni honti. Tenāha ‘‘dassanādīsū’’tiādiṃ.

39. Idha dīpaniyaṃ iccevanti padaṃ aṭṭhārasātipadassavisesananti katvā ‘‘sabbathāpīti padassa…pe… veditabbo’’ti vuttaṃ. Vibhāvaniyaṃ pana taṃ sabbathāpīti padassa visesananti katvā ‘‘sabbathā pītikusalākusalavipākakiriyābhedenā’’ti vuttaṃ.

Ahetukacittavaṇṇanā niṭṭhitā.

40. Sobhaṇacittesu. Avuttāpi siddhā hoti. Yathā aṭṭhacittāni lokuttarānīti ca vutte avuttepisijjhanti sesacittāni lokiyānīti ca sauttarānīti cāti adhippāyo. ‘‘Attasamaṅgīno’’ti attanā pāpakammena samannāgate. ‘‘Anicchante yevā’’ti sacepi avīcinimittassādavatthu viya keci icchantu. Ajānantānaṃ pana icchā appamāṇanti adhippāyo. ‘‘Sobhagga pattiyā’’ti ettha subhagassa bhāvo sobhagganti viggaho. Subhagassāti ca susirikassa.

41. ‘‘Yāthāvato’’ti yathā sabhāvato. Ettha siyā jānātīti ñāṇanti vuttaṃ, kiṃ sabbaṃ ñāṇaṃ yāthāvato jānātīti. Kiñcettha. Yadi sabbaṃ ñāṇaṃ yāthāvato jānāti. Evaṃ sati, ñāṇena cintentānaṃ ajānanaṃ nāma natthi, virajjhanaṃ nāma natthīti āpajjati. Atha sabbaṃ ñāṇaṃ yāthāvato na jānāti, katthaci jānāti, katthaci na jānāti. Evañcasati, yattha jānāti, tattheva taṃ ñāṇaṃ hoti. Yattha na jānāti, tattha taṃ ñāṇameva na hotīti āpajjatīti. Vuccate. Ñāṇena cintessāmīti cintentānaṃpi yattha yattha yāthāvato jānanaṃ na hoti, tattha tattha ñāṇa vippayutta cittaṃ hoti. Ñāṇappaṭi rūpakā ca dhammā atthi cittañca vitakko ca, vicāro ca, diṭṭhi ca. Etehi cintentāpi ahaṃ ñāṇena cintemīti maññanti. ‘‘Deyya dhammapaṭiggāhaka sampattī’’ti deyyadhamma vatthu sampatti, paṭiggāhaka puggala sampatti. ‘‘Abyāpajjalokūpapattitā’’ti ettha abyāpajjaloko nāma kāyikadukkha cetasika dukkha rahito uparidevaloko vā brahmaloko vā. Upapajjanaṃ upapatti. Paṭisandhivasena upagamananti attho. Abyāpajjalokaṃ upapatti yassa so abyāpajja lokūpapatti. Tassa bhāvoti viggaho. ‘‘Kilesa dūratā’’ti samāpatti balena vā, aññatarappaṭipattiyā vā, vikkhambhita kilesatā vā, ariyamaggena samucchinna kilesatā vā.

Tesaṃ uppatti vidhānaṃ visuddhi magge khandhaniddese evaṃ vuttaṃ. Yadāhi deyyadhamma paṭiggāhakādi sampattiṃ aññaṃ vā somanassahetuṃ āgamma haṭṭhatuṭṭho atthidinnantiādinayappavattaṃ sammādiṭṭhiṃ purekkhitvā asaṃsīdanto anussāhitoparehi dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇa sampayuttaṃ cittaṃ asaṅkhāraṃ hoti. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purekkhitvā amutta cā gatādivasena saṃsīdamāno vā parehi vā ussāhito karoti, tadāssa tadeva cittaṃ sasaṅkhāraṃ hoti. Imasmiñhi atthe saṅkhāroti etaṃ attano vā paresaṃ vā vasena pavattassa pubbappayogassādhivacanaṃ. Yadā pana ñāti janassa paṭipatti dassanena jātaparicayābāladārakā bhikkhū disvā somanassa jātāsahasā kiñci deva hatthagataṃ dadanti vā vandanti vā, tadā tatīyaṃ cittaṃ uppajjati. Yadā pana dethavandathāti ñātīhi ussāhitā evaṃ paṭipajjanti, tadā catutthaṃ cittaṃ uppajjati. Yadā pana deyyadhamma paṭiggāhakādīnaṃ asampattiṃ aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti. Tadā sesāni cattāri upekkhāsahagatāni uppajjantīti.

42. Aṭṭhapīti ettha pisaddena imāni cittāni na kevalaṃ aṭṭheva honti. Atha kho tato bahūnipi bahutarānipi hontīti imaṃ sampiṇḍanatthaṃ dīpetīti dassetuṃ ‘‘tenā’’tiādivuttaṃ. Dasasu puññakiriyāvatthūsu diṭṭhuju kammaṃ nāma ñāṇa kiccaṃ. Taṃ kathaṃ ñāṇa vippayutta cittehi karontīti. Vuccate. Ñāṇa sampayutta cittehi diṭṭhiṃ ujuṃkarontā tesaṃ antarantarā ñāṇasote patitavasena ñāṇavippayutta cittehipi karontiyeva. Sabbesattā kammassakātiādinā, buddho sobhagavā, svākkhāto so dhammo, suppaṭipanno so saṅgho, tiādinā cāti daṭṭhabbaṃ. Tenāha ‘‘imāni aṭṭha cittānī’’tiādiṃ. Tattha dasapuññakiriyavatthūni nāma ‘dānaṃ, sīlaṃ, bhāvanā, apacāyanaṃ, veyyāvaccaṃ, pattidānaṃ, pattānumodanaṃ, dhammassavanā, dhammadesanā, diṭṭhuju kammaṃ,. Tehi guṇitāni vaḍḍhitāni. Tāni ca aṭṭhachasu ārammaṇesu uppajjanti. Tīṇi ca kammāni karontā te heva aṭṭhahi karonti. Tāniyeva ca sabbāni atthi hīnāni, atthi majjhimāni, atthi paṇītāni. Tasmā puna anukkamena ārammaṇādīhi vaḍḍhanaṃ karoti. Tattha ‘‘tāni ṭhapetabbānī’’ti sambandho. ‘‘Suddhikānī’’ti adhipatīhi amissitāni. ‘‘Iti katvā’’ti iti manasi karitvā. Tathā ñāṇavippayuttāni dvesahassāni sataṃ saṭṭhi ca hontīti yojanā. ‘‘Vīmaṃsāvajjitehī’’ti vīmaṃsādhipati vajjitehi. ‘‘Tathāguṇitānī’’ti sabbāni puññakiriyādīhi samaṃ guṇitāni. ‘‘Kosallenā’’ti kosallasaṅkhātena. ‘‘Nānāvajjanavīthiya’’nti ñāṇavippayutta vīthīhi visuṃ bhūtāya āvajjanāya yutta vīthiyaṃ. ‘‘Tenevā’’ti vīmaṃsādhipatibhūtena teneva upanissayaññāṇena. Evaṃ santepi na sakkābhavitunti sambandho.

43. Vacanatthe ‘‘rujjanaṭṭhenā’’ti tudanaṭṭhena. ‘‘Ahitaṭṭhenā’’ti hitaviruddhaṭṭhena. ‘‘Anipuṇaṭṭhenā’’ti asaṇhā sukhumaṭṭhena. ‘‘Aniṭṭhavipākaṭṭhenā’’ti aniṭṭhaṃ vipākaṃ etesanti aniṭṭha vipākāni. Tesaṃ bhāvo aniṭṭha vipākaṭṭho. Tena aniṭṭha vipākaṭṭhena. ‘‘Tappaṭi pakkhattā’’ti rāgādīhi paṭipakkhattā. Evaṃ pariyāyattha saṅkhātaṃ abhidhānatthaṃ dassetvā idāni aṭṭhakathāsu āgataṃ vacanatthaṃ dasseti kucchitetiādinā. Tattha ‘‘kucchite’’ti jegucchitabbe, nindi tabbe vā. Cālenti tadaṅgappahānavasena, kampenti vikkhambhanappahānavasena, viddhaṃsenti samucchedappahānavasena. ‘‘Tanukaraṇaṭṭhenā’’ti sallikhanaṭṭhena. ‘‘Antakaraṇaṭṭhenā’’ti pariyosānakaraṇaṭṭhena. ‘‘Api cā’’tiādi dīpanīnayadassanaṃ. ‘‘Kosalla sambhūtaṭṭhenā’’ti mahāaṭṭhakathānayo. Tattha, kusalassa paṇḍitassa bhāvo ekāsallaṃ. Ñāṇaṃ. Tena sambhūtaṃ sañjātaṃ kosalla sambhūtaṃ tiviggaho.

44. ‘‘Balavakammenā’’ti tihetu kukkaṭṭha kammena. ‘‘Dubbala kammenā’’ti tihetukomakena vā dvihetuka kusala kammena vā. ‘‘Kehici ācariyehī’’ti moravāpi vāsī mahādattattheraṃ sandhāya vuttaṃ. ‘‘Saṅgahakārenā’’ti bhaddanta buddhaghosattherena. ‘‘Sannihita paccayavasenā’’ti āsanne saṇṭhitapaccaya vasena. Paccuppanna paccayavasenevāti vuttaṃ hoti. Upaṭṭhitāni kammādīni ārammaṇāni. Pavattāni mahāvipākāni. ‘‘Avipāka sabhāvato’’ti avipaccanasabhāvato. Avipākuppādanasabhāvatoti vuttaṃ hoti. ‘‘Aṭṭhakathāya’’nti dhammasaṅgaṇiṭṭhakathāyaṃ. ‘‘Idhā’’ti mahāvipākacitte. ‘‘Tathā appavattiyā cā’’ti dānādivasena appavattito ca.

45. Mahākiriyacitte. ‘‘Uparī’’ti vīthisaṅgahe tadā rammaṇa niyame. ‘‘Sayamevā’’ti anuruddhatthereneva. ‘‘Vakkhatī’’ti vuccissati. ‘‘Yathāraha’’nti khīṇāsavasantāne uppannānaṃ mahākiriyānaṃ arahānurūpaṃ. Bhūtakathana visesanaṃ tena nivattetabbassa atthassa abhāvāti adhippāyo. ‘‘Taṃ’’ti sahetukaggahaṇaṃ. ‘‘Byavacchedakavisesana’’nti ahetuka vipākakiriya cittānañca sabbhāvātappasaṅgassa avacchedakaṃ visesanaṃ. ‘‘Yathā sakkhara kathalikaṃpi macchagumbaṃpi tiṭṭhantaṃpi carantaṃpi passatī’’ti vacane sakkhara kathalikaṃ tiṭṭhantaṃ, macchagumbaṃ tiṭṭhantaṃpi carantaṃpi passatīti evaṃ yathā lābha yojanā hoti. Tathā idha pīti.

46. ‘‘Yadida’’nti yā ayaṃ dīpana samatthatā, ‘‘idaṃ sāmatthiya’’nti yojanā. Ayaṃ samattha bhāvoti attho. Bhedavacane codanāyāti sambandho. Racanāgāthāyaṃ. ‘‘Etānī’’ti sobhaṇa kāmāvacara cittāni. ‘‘Puñña pāpa kriyābhedā’’ti puñña pāpa kriyabhedena.

47. Katame dhammā kāmāvacarā. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmita vasavattideve anto karitvāti evaṃ pāḷiyaṃ niddiṭṭhattā idhakāmasaddena sahokāsākāmabhūmi vuccatīti āha ‘‘kāme kāmabhūmiya’’nti. Pariyāpannāti pāṭhaseso. ‘‘Kriyā cā’’ti ettha ca saddo pana saddattho. Iti saddo iccevaṃ saddattho. Etena paṭisiddhāti sambandho. ‘‘Idhā’’ti imasmiṃ cittasaṅgahe. ‘‘Tassā’’ti sabbathāsaddassa. Bhavo nāma indriya baddhasantānagato dhamma samūho vuccati. Idha pana kāmāvacarā dhammāti pade kāmasaddo. So ca pathavi pabbatādīhi saddhiṃ sabbaṃ kāmabhūmiṃ vadatīti vuttaṃ ‘‘bhūmipariyāyo cā’’tiādi. ‘‘Indriyānindriyabaddha dhamma samūho’’ti indriyabaddha dhamma samūho sattasantānāgato, anindriyabaddha dhamma samūho pathavi pabbatādi gato. Tattha jīvitindriyena anābaddho anāyatto anindriyabaddhoti.

Itikāmacittasaṅgahadīpaniyāanudīpanā niṭṭhitā.

48. Rūpāvacaracitte. ‘‘Samuditenā’’ti pañcaṅga samuditena. Pañcannaṃ aṅgānaṃ ekato sāmaggibhūtenāti attho. Pañcannañhi ekato sāmaggiyaṃ satiyeva appanā hoti, no asati. Sāmaggiyanti ca suṭṭhu balavatāya samaggabhāveti attho. ‘‘Paṭipajjitabbattā’’ti pattabbattā. Jhānaṃ duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇū panijjhānañcāti āha ‘‘kasiṇādikassā’’tiādiṃ. Idha pana ārammaṇūpanijjhānaṃ adhippetaṃ. Upanijjhānanti ca kasiṇa nimittādikaṃ ārammaṇaṃ cetasā upagantvānijjhānaṃ olokanaṃ. Jhānasaddassajhāpanatthopi sambhavatīti vuttaṃ ‘‘paccanīka dhammānañca jhāpanato’’ti. Agginā viya kaṭṭhānaṃ kilesānaṃ dayhanatoti attho. Ekaggatā eva sātissaya yuttā appanāpattakāleti adhippāyo. Pubbabhāge pana pathamajjhāne vitakkassa balavabhāvo icchitabbo. ‘‘Sāhī’’tiādinā tadatthaṃ vivarati. Sāhi ekaggatāti ca vuccatīti sambandho. Eko attāsabhāvo assāti ekattaṃ. Ekattaṃ ārammaṇamassāti ekattā rammaṇā. Ekaggatā. Tassa bhāvoti viggaho.

Aggasaddo koṭi attho. Koṭṭhāsaṭṭhovā. ‘‘Tathā pavattane’’ti cittassa ekaggabhāvena pavattiyaṃ. ‘‘Ādhippaccaguṇayogenā’’ti adhipatibhāvaguṇayogena. Indriyapaccayatāguṇayogenāti vuttaṃ hoti. Sāyeva ekaggatā ekaggatā, samādhī,ti ca vuccatīti sambandho. ‘‘Samādhī’’ti padassa-saṃ-ādhī-ti-vā, samaādhīti-vā, dvidhā padacchedo. Tattha saṃupasaggo sammāsaddattho. Samasaddo pana dhammena samena rajjaṃ kāretītiādīsu viya nāmikasaddoti dvidhā vikappaṃ dassento ‘‘sāyeva citta’’ntiādimāha. Sāyeva cittaṃ-sammā ca ādhiyatīti samādhi, sāyeva cittaṃ-samañca ādhiyatīti samādhīti dvidhā vikappo. Tattha sammā cāti sundarena. Ādhiyatīti ādahati. Ādahanañca ṭhapanamevāti vuttaṃ ‘‘ṭhapetī’’ti. Samañcāti avisamañca. ‘‘Tatthevā’’ti tasmiṃ ārammaṇe eva. ‘‘Līnuddhaccābhāvā pādanenā’’ti līnassa ca uddhaccassa ca abhāvo līnuddhaccābhāvo. Tassa āpādanaṃ āpajjāpananti viggaho. Vividhena cittassa saṃharaṇaṃ visāhāro. Na visāhāro avisāhāro. Sāyeva ca niddiṭṭhā. Iti evaṃ imesu dvīsu atthesu ekaggatā eva sātissayayuttāti yojetabbaṃ. Evaṃ pana sati, ekaggatā eva jhānanti vattabbā, na vitakkādayoti codanaṃ pariharanto ‘‘vitakkādayopanā’’tiādimāha. Apisaddo sampiṇḍanattho. Panasaddo pakkhantarattho. Tassā ekaggatāya. ‘‘Sā tissaya’’nti atissayena saha. ‘‘Osakkitu’’nti saṃsīdituṃ. ‘‘Naṃ’’ti cittaṃ. ‘‘Saṃsappitu’’nti evaṃ nu kho aññathānu khoti dvidhā cañcalituṃ. ‘‘Ukkaṇṭhitu’’nti aññābhimukhī bhavituṃ. Āramitunti vuttaṃ hoti. Laddhaṃ sātaṃ yenāti laddhassātaṃ. ‘‘Sātaṃ’’ti sārattaṃ. ‘‘Upabrūhitaṃ’’ti bhusaṃvaḍḍhitaṃ. ‘‘Santa sabhāvattā’’ti upasanta sabhāvattā. ‘‘Tathā anuggahitā’’ti ārammaṇābhimukhakaraṇādivasena anugga hitā. Samādhissa kāmacchandanīvaraṇappaṭipakkhattā ‘‘sayaṃ…pe… nīvāretvā’’ti vuttaṃ. ‘‘Niccalaṃṭhatvā’’ti appanākiccamāha.

Evaṃ upanijjhānatthaṃ dassetvā jhāpanatthaṃ dassento ‘‘tesu cā’’tiādimāha. ‘‘Tappaccanīkā’’ti tesaṃ jhānaṅga dhammānaṃ paccanīkā paṭipakkhā. ‘‘Manasmiṃ pī’’ti manodvārepi. Pageva kāyavacīdvāresūti evaṃ sambhāvanattho cettha pisaddo. Apisaddopi yujjati. ‘‘Jhāpitā nāma hontī’’ti jhānaṅga dhammaggīhi daḍḍhānāma honti. ‘‘Evaṃ santepi tesaṃ samudāye eva jhāna vohāro siddho’’ti yojanā. ‘‘Dhamma sāmaggipadhāna’’nti jhānaṭṭhāne jhānaṅga dhammānaṃ maggaṭṭhāne maggaṅga dhammānaṃ bodhiṭṭhāne bojjhaṅga dhammānaṃ samaggabhāvappadhānaṃ.

Evaṃ saṅgahakārānaṃ matiyā jhānaṃ vatvā idāni aparesānaṃ matiyā taṃ dassetuṃ ‘‘apare’’tiādimāha. Apare pana vadantīti sambandho. Tattha ‘‘yathā sakaṃkiccānī’’ti sassa idaṃ sakaṃ. Sassāti attano. Idanti santakaṃ. Yāniyāni attano santakānīti attho. ‘‘Itī’’ti tasmā. ‘‘Paṭṭhāne jhānapaccayaṃ patvā…pe… sādhentiyeva’’. Vuttañhi tattha. Jhānapaccayoti jhānaṅgānijhānasampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. Maggapaccayoti maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ maggapaccayena paccayoti. ‘‘Pañcasamuditādīnī’’ti pañcasamūha dasasamūhāni. ‘‘Pathamajjhānādibhāvassevacā’’ti pathamajjhānādi nāmalābhassevacāti adhippāyo. ‘‘Jhānabhāvassā’’ti jhānanāmalābhassa. ‘‘Tathāvidhakiccavisesābhāvā’’ti tathāvidhānaṃ ārammaṇābhiniropanādīnaṃ kicca visesānaṃ abhāvato.

49. ‘‘Ettha siyā’’ti etasmiṃ ṭhāne pucchāsiyā. ‘‘Aṅga bhedo’’ti pathamajjhāne pañca aṅgāni, dutīyajjhāne cattāri aṅgānī tiādiko aṅgabhedo. ‘‘Puggalajjhāsayenā’’ti puggalassa icchāvisesena. Iti ayaṃ visajjanā. ‘‘So’’ti so puggalo. ‘‘Hī’’ti vitthāra jotako. Vitakko sahāyo yassāti vitakkasahāyo. ‘‘Vitakke nibbindatī’’ti oḷārikovatāyaṃ vitakko, nīvaraṇānaṃ āsanne ṭhitoti evaṃ vitakke ādīnavaṃ disvā nibbindati. Tassa ajjhāsayoti sambandho. Vitakkaṃ virājeti vigameti atikkamāpetīti vitakkavirāgo. Vitakkavirāgo ca so bhāvanā cāti samāso. ‘‘Uttaruttarajjhānādhigamane’’ti uttari uttarijhānappaṭilābhe. Ajjhāsaya balena pādakajjhānasadisaṃ na hotīti sambandho. Cetopaṇidhi ijjhatīti sambandho. ‘‘Visuddhattā’’ti sīlavisuddhattā.

50. Saṅkhāra bhedavicāraṇāyaṃ. ‘‘Saṅkhāra bhedo na vutto’’ti pathamajjhāna kusala cittaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekantiādinā na vuttoti adhippāyo. ‘‘So’’ti saṅkhāra bhedo. ‘‘Siddhattā’’ti saṅkhāra bhedassa siddhattā. Kathaṃ siddhoti āha ‘‘tathāhī’’tiādiṃ. Sukhā paṭipadā yesaṃ tāni sukhappaṭipadāni. Tesaṃ bhāvoti viggaho. ‘‘Yo’’ti yogīpuggalo. ‘‘Ādito’’tiādimhi. ‘‘Vikkhambhento’’ti vimocento viyogaṃ karonto. Dukkhena vikkhambhetīti sambandho. ‘‘Kāmādīnavadassanādinā’’ti aṅgārakāsū pamākāmābahudukkhābahupāyāsā, ādīnavo etthabhiyyotiādinā kāmesuādīnavaṃ disvā. Ādisaddena vitakkādīsu ādīnavadassanaṃ saṅgayhati. ‘‘Tenevā’’ti kāmādīnavadassanādinā eva. Ettha abhiññābhedena saṅkhāra bhedo na vattabbo, paṭipadā bhedeneva vattabboti dassetuṃ ‘‘khippābhiññajjhānānaṃpī’’tiādi vuttaṃ. Tattha, abhijānanaṃ abhiññā. Khippāsīghā abhiññā yesaṃ tāni khippābhiññāni. Dandhā asīghā abhiññā yesaṃ tāni dandhābhiññāni. Jhānāni. ‘‘Yadi eva’’nti evaṃ paṭipadā bhedena saṅkhāra bhedo yadi siyāti attho. ‘‘Vaḷañjanakāle’’ti samāpatti samāpajjanakāle. Paṭibandhakā nāma antarāyikā. ‘‘Sannihitāsannihitavasenā’’ti āsanne saṇṭhitāsaṇṭhitavasena. Suddhaṃ vipassanāyānaṃ yesaṃ te suddhavipassanāyānikā. ‘‘Suddhaṃ’’ti samathajjhānena asammissaṃ. ‘‘Satthena hanitvā’’ti pare na satthena hananato chindanato. ‘‘Sahasā’’ti sīghatarena. ‘‘Marantānaṃ uppannaṃ’’ti maraṇāsannakāle uppannaṃti adhippāyo. Anāgāmino hi suddha vipassanāyānikāpi samānā samādhismiṃ paripūrakārino nāma honti. Icchante susati kiñci nimittaṃ ārabbhamanasikāra mattenapi jhānaṃ ijjhati. Tenāha ‘‘taṃpi maggasiddhagatika’’nti. ‘‘Rūpībrahmaloke’’ti idaṃ aṭṭhannaṃ samāpattīnaṃpi tattha pākatikabhāvaṃ sandhāya vuttaṃ. Arūpī brahmaloke pana ekā eva samāpatti pākatikāsambhavati. Upapattisiddhajjhānānaṃ bhavantare sannihita paccayabhedena saṅkhāra bhedo vutto, so kathaṃ paccetabboti āha ‘‘ekasmiṃ bhavepi…pe… yuttāni hontī’’ti. Ekasmiṃ bhavesabbappathamaṃ laddhakāle saṅkhāra bhedassa āsannattā vaḷañjanakālepi so eva saṅkhāra bhedo siyāti āsaṅkāsambhavato idaṃ vuttaṃ. Tena bhavantare upapatti siddhajjhānānaṃ sannihita paccayabhedena saṅkhārabhede vattabbameva natthīti dasseti. Idāni tāni magga siddhajjhāna upapatti siddhajjhānāni sannihitapaccayaṃ anapekkhitvā maggakkhaṇa upapattikkhaṇesu siddhakāle jhānuppatti paṭipadāya eva sabbaso abhāvaṃ gahetvā aparaṃ vikappaṃ dassetuṃ ‘‘jhānuppatti paṭipadā rahitattā vā’’tiādi vuttaṃ. Evaṃ mahaggatajhānānaṃ aṭṭhakathāvasena siddhaṃ saṅkhāra bhedaṃ vatvā idāni pāḷivasenāpi so siddho yevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dukkhappaṭipadāpubbakānaṃ dvinnaṃ dandhābhiññakhippābhiññasamādhīnaṃ. ‘‘Ettāvatā’’ti etaṃ parimāṇaṃ assāti ettāvaṃ. Ettāvantena. Ettha siyā, kasmā idha saṅkhārabhedo na vuttotiādinā vacanakkamena siddho hotīti sambandho. Sesaṃ suviññeyyaṃ.

51. Vibhāvanipāṭhe. Parikammaṃ nāma pathavī, pathavī, āpo, āpo-tiādikaṃ, rūpaṃ aniccaṃ, rūpaṃ dukkhaṃ, rūpaṃ anattā-tiādikañcabhāvanāparikammaṃ adhikāro nāma pubbabhavekatabhāvanākammaṃ. Pubbabhavejhānamaggaphalānipatthetvā kataṃ dānasīlādi puññakammañca. ‘‘Idaṃ tāvanayujjatī’’ti ettha tāvasaddo vattabbantarāpekkhane nipāto. Tena aparaṃpi vattabbaṃ atthīti dīpeti. Pubbābhisaṅkhāro duvidho pakati pubbābhisaṅkhāro, payogapubbābhisaṅkhāroti. Tattha parikamma pubbābhisaṅkhāro pakati pubbābhisaṅkhāro nāma, ayaṃ pakati paccayagaṇo eva. Pubbe vutto pubbappayogo payogapubbābhisaṅkhāro nāma. So eva idhādhippetoti dassetuṃ ‘‘nahī’’tiādimāha. ‘‘Antamaso’’ti antima paricchedena. ‘‘Ālopabhikkhā’’ nāma ekā lopabhikkhā. So parikammasaṅkhātapubbābhisaṅkhāro. Jhānāni ca sabbāni uppannāni nāma natthīti sambandho. ‘‘Itī’’ti tasmā. ‘‘So’’ti bhāvanābhisaṅkhāro. ‘‘Tesaṃ’’ti sabbesaṃpi jhānānaṃ. Na hi lokiyajjhānāni nāma…pe… atthi, imesaṃ sattānaṃ sabbakappesupi kappavināsakāle jhānāni bhāvetvā brahmaloka parāyanatā sabbhāvāti adhippāyo. ‘‘Pubbe samathakammesu katādhikārassā’’ti āsannabhavekatādhikāraṃ sandhāya vuttaṃ. Dūrabhave pana samathakammesu akatādhikāro nāma koci natthīti. ‘‘Evamevā’’ti evaṃ eva. Vipākajjhānesu saṅkhāra bhedassa pubba kammavasena vattabbattā ‘‘kusala kriyajjhānesū’’ti vuttaṃ. ‘‘Athavātiādiko pacchima vikappo nāma’’ athavā pubbābhisaṅkhāreneva uppajjamānassa nakadāci asaṅkhārikabhāvo sambhavatīti asaṅkhārikanti ca, byabhicārābhāvato sasaṅkhārikanti ca na vuttanti ayaṃ vikappo. Tattha asaṅkhārikanti ca na vuttanti sambandho. ‘‘Byabhicārā bhāvato’’ti asaṅkhārikabhāvena pasaṅgābhāvato. Sasaṅkhārikanti ca na vuttaṃ. Yadi vucceyya. Nirattha kamevataṃbhaveyya. Kasmā, sambhava byabhicārānaṃ abhāvato. Sambhave byabhicāre ca. Visesanaṃ sātthakaṃ siyāti hi vuttaṃ. Na ca niratthakavacanaṃ paṇḍitā vadanti. Kasmā, apaṇḍitalakkhaṇattā. Sati pana sambhave ca byabhicāre ca, tathā sakkā vattuṃ. Kasmā, sātthakattā. Sātthakameva paṇḍitā vadanti. Kasmā, paṇḍita lakkhaṇattāti adhippāyo.

52. Paṭipadā abhiññāvavatthāne. ‘‘Nimittuppādato’’ti paṭibhāganimittassa uppādato. Sukhāpana paṭipadā, pacchādandhaṃ vā khippaṃ vā uppannaṃ jhānaṃ sukhappaṭipadaṃ nāma karotīti yojanā. ‘‘Pubbabhave’’ti āsanne pubbabhave. Antarāyikadhammā nāma ‘kilesantarāyiko ca, kammantarāyiko ca, vipākantarāyiko ca, paññatti vītikkamantarāyiko ca, ariyūpavādantarāyiko ca. Tattha tisso niyatamicchādiṭṭhiyokilesantarāyiko nāma. Pañcānantariya kammāni kammantarāyiko nāma. Ahetuka dvihetukappaṭisandhivipākā vipākantarāyiko nāma. Bhikkhu bhāveṭhitānaṃ vinaya paññattiṃ vītikkamitvā akatappaṭikammo vītikkamo paññattivītikkamantarāyiko nāma. Paṭikammepanakate antarāyiko na hoti. Ariyapuggalānaṃ jātiādīhi upavaditvā akkositvā akatappaṭikammaṃ akkosanaṃ ariyūpavādantarāyiko nāma. Idhapi paṭikamme kate antarāyiko na hoti. Sesesu tīsu paṭikammaṃ nāma natthi. Ime dhammā imasmiṃ bhave jhānamaggānaṃ antarāyaṃ karontīti antarāyikā nāma. Tehi vimutto antarāyika dhamma vimutto nāma. ‘‘Kalyāṇappaṭipattiyaṃ ṭhito’’ti sīlavisuddhi ādikāya kalyāṇappaṭipattiyaṃ paripūraṇa vasena ṭhito. ‘‘Chinnapalibodho’’ti āvāsapalibodhādīni dasavidhāni palibodhakammāni chinditvā ṭhito. ‘‘Pahitatto’’ti, yantaṃ purisathāmena purisaparakkamena pattabbaṃ, na taṃ apatvā vīriyassa saṇṭhānaṃ bhavissatīti evaṃ pavattena sammappadhāna vīriyena samannāgato. So hi pahito pesito anapekkhito attabhāvo anenāti pahitattoti vuccati. ‘‘Nasampajjatīti natthi’’. Sace pañcapadhāniyaṅgasamannāgato hotīti adhippāyo. Pañcapadhāniyaṅgāni nāma saddhāsampannatā, asāṭheyyaṃ, ārogyaṃ, alīnavīriyatā, paññavantatā,ti.

52. Vipākajjhāne. ‘‘Mudubhūtaṃ’’ti bhāvanā balaparittattāmandabhūtaṃ. Mandabhūtattā ca dubbalaṃ. ‘‘Nānā kiccaṭṭhānesu cā’’ti dassanasavanādīsu. ‘‘Hīnesupi attabhāvesū’’ti ahetuka dvihetukapuggalesupi. ‘‘Asadisaṃpī’’ti tihetukukkaṭṭhaṃpi kammaṃ ahetukavipākaṃpi janetītiādinā asadisaṃpi vipākaṃ janeti. ‘‘Bhavaṅgaṭṭhānesu yevā’’ti ettha bhavaṅga saddena paṭisandhiṭṭhāna cutiṭṭhānānipi saṅgayhanti. ‘‘Kusalasadisamevā’’ti pathamajjhānakusalaṃ pathamajjhāna vipākameva janeti, dutīyajjhāna kusalaṃ dutīyajjhāna vipākameva janetītiādinā kusala sadisameva vipākaṃ janeti. ‘‘Kusalameva…pe… kriyajjhānaṃ nāma hoti’’ abhedū pacārenāti adhippāyo. Bhedampi abhedaṃ katvā upacāro vohāro abhedū pacāro.

54. Saṅgahagāthā vaṇṇanāyaṃ. Jhānānaṃ bhedo jhānabhedo. Atthato pana jhānehi sampayogabhedo jhānabhedoti vutto hotīti āha ‘‘jhānehi sampayogabhedenā’’ti. Pathamajjhānikaṃ cittantiādinā yojetabbaṃ. ‘‘Tamevā’’ti rūpāvacara mānasameva. Vibhāvaniyaṃ pana uparisaṅgahagāthāyaṃ jhānaṅga yogabhedena, katvekekantu pañcadhāti vacanaṃ disvā idha jhāna bhedenāti jhānaṅgehi sampayogabhedenāti vuttaṃ. Evaṃ santepi idha jhānabhedassa visuṃ adhippetattā ‘‘aññohi jhānabhedo’’tiādi vuttaṃ.

Rūpāvacaracittadīpaniyāanudīpanā niṭṭhitā.

55. Arūpacittadīpaniyaṃ. ‘‘Bhuso’’ti atirekataraṃ. ‘‘Sarūpato’’ti paramattha sabhāvato. Natthi jaṭā etthāti ajaṭo. Ajaṭo ākāsoti ajaṭākāso. ‘‘Paricchinnākāso’’ti dvāracchiddavātapānacchiddādiko ākāso, yattha ākāsa kasiṇa nimittaṃ uggaṇhanti. Kasiṇa nimittaṃ ugghāṭetvā laddho ākāso kasiṇugghāṭimākāso, kasiṇaṃ ugghāṭena nibbatto kasiṇugghāṭimoti katvā. Rūpakalāpānaṃ paricchedamattabhūto ākāso rūpaparicchedākāso. ‘‘Anantabhāvena pharīyatī’’ti caturaṅgulamattopiso ananta nāmaṃ katvā bhāvanāmanasikārena pharīyati. ‘‘Devānaṃ adhiṭṭhānavatthū’’ti mahiddhikānaṃ gāmanagara devānaṃ balippaṭiggahaṇaṭṭhānaṃ vuccati, yattha manussā samaye kula devatānaṃ baliṃ abhiharanti. ‘‘Baliṃ’’ti pūjanīya vatthu vuccati. ‘‘Tasmiṃ’’ti kasiṇugghāṭimākāse. ‘‘Tadevā’’ti taṃ ārammaṇameva. Kusalajjhānaṃ samāpannassavā, vipākajjhānena upapannassavā, kriyajjhānena diṭṭhadhamma sukha vihārissavā, tiyojetabbaṃ. Anantanti vuccati, yathāpathavīkasiṇe pavattanato jhānaṃ pathavīkasiṇanti vuccatīti. ‘‘Ekadese’’ti uppādevā ṭhitiyaṃ vā bhaṅgevā. Antarahitattā anantanti vuccati. ‘‘Ananta saññite’’ti ananta nāmake. ‘‘Anantanti bhāvanāya pavattattā’’ti idaṃ pathamā ruppaviññāṇaṃ anantanti evaṃ pubbabhāga bhāvanāya pavattattā. ‘‘Attano pharaṇākāra vasenā’’ti pubbabhāgabhāvanaṃ anapekkhitvāti adhippāyo. ‘‘Nirutti nayenā’’ti sakatthe yapaccayaṃ katvā nakārassalopena. ‘‘Pāḷiyā nasametī’’ti vibhaṅga pāḷiyānasameti. ‘‘Anantaṃ pharatī’’ti anantaṃ anantanti pharati. ‘‘Pathamā ruppaviññāṇābhāvo’’ti tassa abhāva paññattimattaṃ. ‘‘Nevatthī’’ti natthi. ‘‘Assā’’ti catutthā ruppajjhānassa. Athavātiādīsu ‘‘paṭusaññā kiccassā’’ti byattasaññā kiccassa. ‘‘Saṅkhārāvasesa sukhumabhāvena vijjamānattā’’ti imassa atthaṃ vibhāvento ‘‘etthacā’’tiādimāha. ‘‘Muddhabhūtaṃ’’ti matthakapattaṃ. ‘‘Desanāsīsamattaṃ’’ti rājā āgacchatītiādīsu viya padhāna kathāmattanti vuttaṃ hoti. ‘‘Tassevā’’ti pathamā ruppaviññāṇasseva. Kusalabhūtaṃ pathamā ruppaviññāṇaṃ puthujjanānañca sekkhānañca kusalabhūtassa dutīyāruppaviññāṇassa ārammaṇaṃ hoti. Arahā pana tividho. Tattha, ekopathamā ruppeṭhatvā arahattaṃ patvā pathamāruppaṃ asamāpajjitvāva dutīyā ruppaṃ uppādeti. Tassa kusalabhūtaṃ pathamā ruppaṃ kriyabhūtassa dutīyā ruppassa ārammaṇaṃ. Ekopathamā ruppeṭhatvā arahattaṃ patvā puna tameva pathamā ruppaṃ samāpajjitvā dutīyā ruppaṃ uppādeti. Eko dutīyā ruppeṭhatvā arahattaṃ gacchati. Tesaṃ dvinnaṃ kriyabhūtaṃ pathamā ruppaviññāṇaṃ kriyabhūtasseva dutīyāruppassa ārammaṇaṃ. Tenāha ‘‘viññāṇaṃ nāmā’’tiādiṃ.

Arūpacittānudīpanā.

57. Lokuttaracitte. ‘‘Jalappavāho’’ti udakadhārāsaṅghāṭo. ‘‘Pabhavato’’tiādipavattiṭṭhānato. ‘‘Yathāhā’’ti kathaṃ pāḷiyaṃ āha. ‘‘Seyyathida’’nti so katamo. ‘‘Ayaṃ pī’’ti ayaṃ ariyamaggopi. Ekacittakkhaṇiko ariyamaggo, kathaṃ yāva anupādisesa nibbānadhātuyāsavati sandatīti āha ‘‘ānubhāvappharaṇavasenā’’ti. Pāḷiyaṃ gaṅgādīni pañcannaṃ mahānadīnaṃ nāmāni. ‘‘Samudda ninnā’’ti mahāsamuddābhimukhaṃ ninnā namitā. ‘‘Poṇā’’ti anupatitā. ‘‘Pabbhārā’’ti adhovāhitā. ‘‘Kilesānaṃ’’ti anupagamane kammapadaṃ. Pāḷiyaṃ ‘‘ghaṭo’’ti udaka puṇṇaghaṭo. ‘‘Nikujjo’’ti adhomukhaṃ ṭhapito. ‘‘Nopaccāva matī’’ti puna nogilati. ‘‘Na punetī’’ti na puna eti nupagacchati ariyasāvako. ‘‘Na paccetī’’ti na paṭi eti. Tadatthaṃ vadati ‘‘na paccāgacchatī’’ti. Evaṃ taṃ anivattagamanaṃ pāḷisādhakehi dīpetvā idāni yuttisādhakehi pakāsetuṃ ‘‘yathā cā’’tiādimāha. ‘‘Yato’’ti yaṃ kāraṇā. ‘‘Te’’ti puthujjanā. ‘‘Dussīlā’’ti nissīlā. ‘‘Ummattakā’’ti pittummattakā. ‘‘Khitta cittā’’ti chaṭṭitapakati cittāyakkhummattakā. ‘‘Duppaññā’’ti nippaññā. ‘‘Eḷamūgā’’ti duppaññatāya eva paggharitalāla mukha mūgā. ‘‘Tasmiṃ magge evā’’ti aṭṭhaṅgīke ariyamagge eva. So pana maggo pathama maggo, dutīya maggo, tatīya maggo, catuttha maggo,ti catubbidho hoti. ‘‘Ādito pajjanaṃ’’ti catūsu maggesu ādimhi pathama maggasotassa pajjanaṃ gamanaṃ. Paṭilābhoti vuttaṃ hoti. ‘‘Sotāpattiyā’’ti sotassa āpajjanena. ‘‘Adhigammamāno’’ti paṭilabbhamāno. Sabbe bodhipakkhiya dhammā anivatta gatiyā pavattamānā sototi vuccantīti sambandho. Sambodhi vuccati catūsu maggesu ñāṇaṃ. Uparisambodhi eva parāyanaṃ yesaṃ te uparisambodhi parāyanā. Parāyananti ca paṭisaraṇaṃ. Kathaṃ sotāpatti vacanaṃ maggena samānādhikaraṇaṃ hotīti vuttaṃ ‘‘pathama magga saṅkhātāya sotāpattiyā’’tiādi. ‘‘Maggetī’’ti gavesati. Mārenta gamanoniruttinayena maggoti sijjhatīti vuttaṃ ‘‘kilese mārento gacchatīti maggo’’ti.

58. Sakadāgāmi magge. ‘‘Sakiṃ āgacchatī’’ti itogantvā puna idha āgacchatīti attho. ‘‘Sīlenā’’ti pakatisabhāvena. Kāmalokaṃ āgacchanti etehīti kāmalokāgamanā. Kilesā. Tesaṃ sabbhāvena vijjamānabhāvena. Pāḷiyaṃ ‘‘ekaccassa puggalassā’’ti kattu atthesāmivacanaṃ. Ekaccena puggalena appahīnā nīti sambandho. ‘‘Sahabyataṃ’’ti sahāyabhāvaṃ. ‘‘Āgāmīhotī’’ti vatvā tamevatthaṃ vadati ‘‘āgantvā itthatta’’nti. Āgacchati sīlenāti āgantvā. Itthaṃ bhāvo itthattaṃ. Imaṃ kāmattabhāvaṃ āgantvā, tasmā āgāmī nāma hotīti yojanā. ‘‘Ayañca attho’’ti paṭisandhivasena sakiṃ imaṃ lokaṃ āgacchatītiādiko attho. ‘‘Kilesa gativasenā’’ti kāmalokā gamana kilesa gativasena. Maggasahāyena jhānena vikkhambhitā kilesā maggena samucchinna gatikā honti. Ayaṃ maggasahāyojhānānubhāvo nāma. Tenāha ‘‘na hī’’tiādiṃ. ‘‘Devalokato’’ti ettha brahmalokopi saṅgahito. Pacchimasmiṃ pana atthe satīti yojanā. Āgamanasīlo āgantvā. Na āgantvā anāgantvā. ‘‘Tenā’’ti anāgamanena. ‘‘Nānatthā sambhavato’’ti dvīsu itthattasaddesu ekasmiṃ imaṃ kāmāvacara lokanti ekasmiṃ imaṃ manussa lokanti evaṃ nānatthānaṃ asambhavato. Pāḷiyaṃ ‘‘sabyā bajjho’’ti cetodukkha saṅkhātena cetasikarogā bādhena sahito. Tenāha ‘‘tehi paṭighānusayassā’’tiādiṃ. Tattha ‘‘te’’ti puthujjana sotāpanna sakadāgāmino. Sabyā bajjhānāmāti sambandho. ‘‘Pacchimassa vākyassā’’ti āgantvā itthattaṃ sotāpanna sakadāgāmino tena daṭṭhabbāti vākyassa. ‘‘Dvīsu sakadāgāmīsū’’ti āgantvā itthattanti vuttattā tena atthena sakadāgāmināmakesu dvīsu sotāpanna sakadāgāmīsu. ‘‘Purimassā’’ti sotāpannassa. ‘‘Anañña sādhāraṇe nevā’’ti dutīya phalaṭṭhādīhi asāmaññeneva. Brahmalokeṭhitānaṃ sotāpannānaṃ sattakkhattu parama tādibhāvo natthi viya dutīya phalaṭṭhānaṃ sakadāgāmi bhāvopi natthi. Tenāha ‘‘pathama dutīya phalaṭṭhāpī’’tiādiṃ. ‘‘Tasmā’’tiādi laddhaguṇavacanaṃ. ‘‘Iti katvā’’ti iminā kāraṇena. ‘‘Heṭṭhū parūpapattivasenā’’ti uparito āgantvā heṭṭhūpapatti ca, heṭṭhato āgantvā uparūpapatti cāti evaṃ heṭṭhūparūpapattivasena. ‘‘Evañca katvā’’tiādi dutīya laddha guṇavacanaṃ. ‘‘Pañcannaṃ idha niṭṭhā’’ti pañcannaṃ puggalānaṃ idha kāmaloke niṭṭhā anupādisesa nibbānapattīti vuttaṃ hoti. ‘‘So panā’’ti sakadāgāmi puggalo pana. Yesaṃ pana aṭṭhakathā cariyānaṃ attho, tesaṃ attheso sakadāgāmi puggalo pañcavidhova vutto, na chaṭṭho puggaloti yojanā. Yesaṃ pana imaṃ lokanti attho, tesaṃ atthe chaṭṭhopi labbhatīti dassetuṃ ‘‘mahāparinibbāna…pe… āgato yevā’’ti vuttaṃ. Tattha ‘‘sakiṃ āgamanaṭṭhena āgato yevā’’ti sakiṃ āgamanaṭṭhena sakadāgāmīsu āgatoyeva. Sabbaññu buddhāpi pathama phalaṭṭha bhūtā sattakkhattu paramatāyaṃ saṇṭhitā viyāti yojanā. Ettha ca ‘‘sattakkhattuparamatāyaṃ’’ti sattakkhattu paramabhāve. Idañca nidassana vacanamattaṃ. Sabbaññu buddhāpi dutīya phalaṭṭhabhūtā sakiṃ āgamanappakatiyaṃ saṇṭhitāyeva honti. Kasmā, tasmiṃ khaṇe taṃ sabhāvānati vattanatoti adhippāyo. Sabbopi so chabbīdho puggalo idha…pe… daṭṭhabbo. Etena yaṃ vuttaṃ vibhāvaniyaṃ pañcasu sakadāgāmīsu pañcamakova idhādhippetoti. Taṃ paṭikkhittaṃ hoti. Kasmā, pañcamako eva idha sakadāgāmipade adhippetesati itare cattāro kattha adhippetā siyunti vattabbattā. Janakabhūto samāno. ‘‘Ñāyāgatā evā’’ti yuttito paramparāgatā eva. Tenāha ‘‘yathā’’tiādiṃ. ‘‘Aviruddho’’ti ñāyena aviruddho.

59. Orambhāgo nāma heṭṭhābhāgo kāmaloko. Orambhāgāya saṃvattantīti orambhāgiyāni kāmarāga byāpāda saṃyojanādīni. ‘‘So’’ti anāgāmi puggalo.

60. Mahapphalaṃ karonti sīlenāti mahapphala kārino. Tesaṃ bhāvo ‘‘mahapphala kāritā’’. Sīlādi guṇo. ‘‘Arahatī’’ti paṭiggahituṃ arahati. ‘‘Arahato’’ti arahantassa. ‘‘Nibbacanaṃ’’ti nirutti. Viggaha vākyanti vuttaṃ hoti. Suddhikasuññatāya tathā na vacittāni, suññatappaṭipadāya tathā na vacittānītiādinā yojetabbaṃ. Tattha ‘‘suddhika suññatāyā’’ti suddhikasuññatavāre. ‘‘Suññatappaṭipadāyā’’ti suññatappaṭipadāvāre. ‘‘Sacca satipaṭṭhāna vibhaṅgesu panā’’ti sacca vibhaṅga satipaṭṭhāna vibhaṅgesu pana, sabbaṃ citta vaḍḍhanaṃ pāḷi aṭṭhakathāsu desanāvāre vicāretvā veditabbaṃ.

61. Phalacitte. Sotāpattiyā adhigataṃ phalaṃ sotāpatti phalaṃ. Tattha ‘‘adhigataṃ’’ti paṭiladdhaṃ. Aṭṭhaṅgīka phalaṃ sandhāya ‘‘tena sampayutta’’nti vuttaṃ. ‘‘Niruttī’’ti viggaho.

62. Tanubhūtepi kātuṃ na sakkoti, kuto samucchindituṃ. ‘‘Tānī’’ti indriyāni. ‘‘Paṭū nī’’titikkhāni. ‘‘So’’ti catuttha maggo. ‘‘Tā cā’’ti rūparāga, arūparāga, māna, uddhacca, avijjādayo ca. ‘‘Aññe cā’’ti tehi dasahi saṃyojanehi aññe ahirikānottappādike, sabbepi pāpa dhamme ca.

63. Kiriya citta vicāraṇāyaṃ. Na gahitaṃ iti ayaṃ pucchā. Abhāvā iti ayaṃ visajjanātiādinā yojetabbaṃ. ‘‘Assā’’ti kiriyānuttarassa. ‘‘Niranusayasantānepī’’ti anusaya rahite arahanta santānepi. ‘‘Itī’’ti vākya parisamāpanamattaṃ. ‘‘Vuccate’’ti visajjanā kathīyate. Puna anuppajjanaṃ anuppādo. Anuppādo dhammo sabhāvo yesaṃ te anuppāda dhammā. Tesaṃ bhāvoti viggaho. Vipākañca janetīti sambandho. Kathaṃ janetīti āha ‘‘kusala…pe… katvā’’ti. Tattha, ‘‘katvā’’ti sādhetvā. Sacepi kareyyāti yojanā. ‘‘Kocī’’ti abyatto koci ariyasāvako. Tadā phala cittameva pavatteyyāti sambandho. ‘‘Paṭibāhituṃ asakkuṇeyyo’’ti appaṭibāhiyo ānubhāvo assāti samāso.

64. ‘‘Ādi anta padesve vā’’tiādimhi dvādasā kusalānīti ca, ante kriya cittāni vīsatīti ca padesu. Rūpe pariyā pannāni cittāni. Arūpe pariyā pannāni cittāni. ‘‘Pathamāya bhūmiyā pattiyā’’ti pathamabhūmiṃ pāpuṇituṃ. ‘‘Sāmañña phalaṃ adhippetanti vuttaṃ’’ aṭṭhasāliniyaṃ. Atthato pana dhamma visesoti sambandho. Magga phala nibbāna saṅkhāto dhamma viseso lokuttarabhūmi nāmāti yojanā. Avatthā bhūmi eva nippariyāyabhūmi. Kasmā, avatthā vantānaṃ dhammānaṃ sarūpato laddhattā. Itarā okāsabhūmi nippariyāya bhūmi na hoti. Kasmā, paññattiyā missakattā. ‘‘Dhammānaṃ taṃ taṃ avatthā visesavaseneva siddhā’’ti etena avatthā bhūmi eva padhāna bhūmīti dasseti. Kāmataṇhāya visayabhūto oḷārikākāro kāmāvacaratā nāma. Bhavataṇhāya visayabhūto majjhimākāro rūpārūpāvacaratā nāma. Tāsaṃ taṇhānaṃ avisayabhūto saṇha sukhumākāro lokuttaratā nāma. Hīnānaṃ akusala kammānaṃ vasena hīnā apāyabhūmiyo. Paṇītānaṃ kusala kammānaṃ vasena paṇītā sugati bhūmiyo. Tattha ca nānā akusala kammānaṃ vā nānā kusala kammānaṃ vā oḷārika sukhumatā vasena nānā duggati bhūmiyo nānā sugati bhūmiyo ca siddhā hontīti imamatthaṃ dassetuṃ ‘‘api cā’’tiādimāha.

65. Gāthāya pubbaddhaṃ nāma-ittha mekūna navuti, ppabhedaṃ pana mānasanti pādadvayaṃ. Aparaddhaṃ nāma ekavīsasataṃvātha, vibhajanti vicakkhaṇāti pādadvayaṃ. Taṃ iminā na sameti. Kathaṃ na sameti. Iminā vacanena sakalampi gāthaṃ ekūna navutippabhedaṃ mānasaṃ ekavīsa sataṃ katvā vibhajantī-ti evaṃ ekavākyaṃ katvā yojanaṃ ñāpeti. ‘‘Pathamajjhāna sadisaṭṭhenā’’ti lokiya pathamajjhāna sadisaṭṭhena. Yaṃ caturaṅgīkaṃ, taṃ sayameva dutīyajjhānanti siddhaṃ. Yaṃ tiyaṅgīkaṃ, taṃ sayameva tatīyajjhānanti siddhaṃ. Yaṃ duvaṅgīkaṃ, taṃ sayameva catutthajjhānanti siddhaṃ. Yaṃ puna duvaṅgīkaṃ, taṃ sayameva pañcamajjhānanti siddhaṃ. ‘‘Evaṃ vutta’’nti vibhāvaniyaṃ jhānaṅgavasena pathamajjhāna sadisattā pathamajjhānañcāti evaṃ vuttaṃ. Vitakkādi aṅgapātubhāvena pañcadhā vibhajantīti sambandho. Na itarāni lokiyajjhānāni sātissayato jhānāni nāma siyuṃ. Kasmāti āha ‘‘tāni hī’’tiādiṃ. Tattha ‘‘tānī’’ti lokiyajjhānāni. ‘‘Upeccā’’ti upagantvā. ‘‘Jhāpentī’’ti dahanti. Pakatiyā eva siddho hoti, na pādakajjhānādivasena siddho. ‘‘Kicca’’nti pañcaṅgīka bhāvatthāya kattabba kiccaṃ. ‘‘Tena paccaya visesenā’’ti pādakajjhānādinā paccaya visesena. ‘‘Tasmiṃ’’ti paccaya visese. Yathālokiyajjhānesu upacārabhūtā bhāvanā kāci vitakka virāga bhāvanā nāma hoti…pe… kāci rūpa virāga bhāvanā nāma. Asaññi gāmīnaṃ pana saññā virāga bhāvanā nāma hoti. Evamevanti yojanā. ‘‘Sā’’ti upacāra bhāvanā.‘‘Upekkhā sahagataṃ vā’’ti ettha vā saddena rūpasamatikkamaṃ vā saññā samatikkamaṃ vāti avuttaṃ vikappeti. Ādikammikakāle evaṃ hotu, vasibhūtakāle pana kathanti āha ‘‘jhānesū’’tiādiṃ. Nānāsattiyuttā hotīti vatvā nānāsattiyo dasseti ‘‘kācī’’tiādinā. Yā upacāra bhāvanā. ‘‘Vitakkaṃ virājetuṃ’’ti vitakkaṃ vigametuṃ. Attano jhānaṃ avitakkaṃ kātunti vuttaṃ hoti. Tenāha ‘‘atikkāmetuṃ’’ti. Sā upacāra bhāvanā. Sesāsupi upacāra bhāvanāsu.

66. (Ka) ‘‘sā vipassanā’’ti vuṭṭhānagāmini vipassanā. ‘‘Vipassanā pākatikā evā’’tikāci virāga bhāvanā nāma na hotīti adhippāyo. ‘‘Niyāmetuṃ’’ti avitakkameva hotūti vadamānā viya vavatthapetuṃ. ‘‘Adhippāyo’’ti pādakavādittherassa adhippāyo. ‘‘Sammasīyatī’’ti idaṃ jhānaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti sammasīyati samanupassīyati. Taṃ aṭṭhakathāya na sameti. Vuttañhi tattha. Yato yato samāpattito vuṭṭhāya ye ye samāpatti dhamme sammasitvā maggo nibbattito hoti. Taṃ taṃ samāpatti sadisova hoti. Sammasitasamāpatti sadisoti atthoti. Ettha hi ‘‘yato yato samāpattito vuṭṭhāyā’’ti etena pādakajjhānaṃ kathitaṃ hoti. ‘‘Pādakajjhāne satī’’ti etena ayaṃ vādopi pādakajjhānena vinā nasijjhatīti dasseti. ‘‘Vipassanāpi…pe… pattā hotī’’ti etena imasmiṃ vādepi vipassanā niyāmo icchitabboti dasseti. Tenāha ‘‘yathālokiyajjhānesū’’tiādiṃ. Kāmañcettha…pe… avirodho vutto viya dissati. Kathaṃ. Pañcamajjhānato vuṭṭhāya hi pathamajjhānādīni sammasato uppannamaggo pathamattheravādena pañcamajjhāniko, dutīya vādena pathamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatīya vādena panettha yaṃ icchati, taṃ jhāniko hotīti te ca vādā na virujjhanti, ajjhāsayo ca sātthako hotīti evaṃ aviruddho vutto hotīti. Ettha pana yaṃ icchati, taṃ jhāniko hoti. Icchāya pana asati, virodhoyeva. Tenāha ‘‘ime pana vādā. …Pe…. Virodho pariharituṃ’’ti. Pāḷiyaṃ ‘‘ajjhattaṃ suññataṃ manasi karotī’’ti ajjhattasantānetaṃ taṃ jhānañca jhānasahagatañca khandha pañcakaṃ nicca sukha atta jīvato suññataṃ manasi karoti. ‘‘Na pakkhandatī’’ti na pavisati. ‘‘Sannisādetabbaṃ’’ti sannisinnaṃ kātabbaṃ. ‘‘Ekodikātabbaṃ’’ti ekamukhaṃ kātabbaṃ. ‘‘Samādahātabbaṃ’’ti suṭṭhu ṭhapetabbaṃ. ‘‘Nissāyā’’ti pādakaṃ katvāti adhippāyo.

67. (Ka) vādavicāraṇāyaṃ. Upacāra bhāvanā eva uparijjhāne jhānaṅgaṃ niyāmetīti vuttaṃ. Heṭṭhā pana ajjhāsayo eva uparijjhāne jhānaṅgaṃ niyāmetīti vuttaṃ. Tattha ‘‘ajjhāsayo evā’’ti eva saddena pādakajjhānaṃ nivatteti. ‘‘Idha upacāra bhāvanā evā’’ti eva saddena ajjhāsayaṃ nivatteti. Etesu hi dvīsu saha bhāvīsu upacāra bhāvanā eva padhānaṃ hoti. Ajjhāsayo pana tassa nānā sattiyogaṃ sādheti. ‘‘Ajjhāsaya sāmaññaṃ saṇṭhātī’’ti magge yaṃ laddhabbaṃ hoti, taṃ labbhatu, mayhaṃ viseso natthīti evaṃ ajjhāsaya sāmaññaṃ saṇṭhāti. ‘‘Tasmi’’nti ajjhāsaya visese. ‘‘So’’ti ajjhāsaya viseso. Kasmā yuttanti āha ‘‘icchi ticchita…pe… nibbattanaṃ’’ti. ‘‘Sabbajjhānesu ciṇṇavasibhūtānaṃ’’ti idaṃ samāpajjananti ca nibbattananti ca pada dvaye sambandha vacanaṃ. ‘‘Vipassanā visesatthāya evā’’ti vuṭṭhāna gāmini vipassanā visesatthāya eva. Yasmā pana aṭṭhasu samāpattīsu ekekāya samāpattiyā vuṭṭhāya vuṭṭhita samāpatti dhamma sammasanaṃ āgataṃ, na pana aññajjhāna sammasanaṃ. Tasmā pādakajjhānameva pamāṇanti yojanā. Pāḷipadesu ‘‘gahapatī’’ti ālapana vacanaṃ. ‘‘Viviccevā’’ti viviccitvā eva. Vivitto vigato hutvā eva. ‘‘Upasampajjā’’ti suṭṭhu sampāpuṇitvā. ‘‘Iti paṭisañcikkhatī’’ti evaṃ paccavekkhati. ‘‘Abhisañcetayita’’nti susaṃ sampiṇḍitaṃ, saṃvidahitaṃ. ‘‘Tattha ṭhito’’ti tasmiṃ pathamajjhāne aparihīno hutvā ṭhito. ‘‘Mettāceto vimuttī’’ti mettājhānasaṅkhātā cetovimutti, aññattha alagganavasena cittassa pavatti. Tathā karuṇā cetovimutti. Muditā cetovimutti. ‘‘Vivekaja’’nti kāyaviveka cittavivekānaṃ vasena jātaṃ. ‘‘Pīti sukhaṃ’’ti pītiyā ca sukhena ca sampannaṃ. Athavā, vivekehi jātāni pīti sukhāni assāti vivekajaṃ pīti sukhaṃ. Majjhe niggahitāgamo. Rūpameva rūpagataṃ, vedanā eva vedanā gatantiādinā samāso. Gatasaddo ca padapūraṇamatte daṭṭhabbo. ‘‘Teneva dhamma rāgena tāyadhammanandiyā’’ti vipassanāni kantimāha. Sahatthe ca karaṇa vacanaṃ. Opapātiko hotīti sambandho. ‘‘Tattha parinibbāyī’’ti brahmaloke avassaṃ parinibbāya na dhammo. Tenāha ‘‘anāvatti dhammo tasmā lokā’’ti. ‘‘Pādakajjhānameva pamāṇa’’nti pādakajjhānameva maggejhānaṅgaṃ niyāmessati, na sammasitajjhānanti adhippāyo. ‘‘Pādakaṃ akatvā’’ti āsanne asamāpajjitvāti vuttaṃ hoti. ‘‘Yaṃ yaṃ jhānaṃ icchantī’’ti magge icchanti.

66. (Kha) ‘‘tathā vidho’’ti tathā pakāro. Āsanne vuṭṭhitasseva jhānassa. ‘‘Cittasantānaṃ visesetuṃ’’ti sace pādakajjhānaṃ pathamajjhānaṃ hoti, tato paraṃ pavattaṃ cittasantānaṃ vitakke ninnaṃ hoti, vitakke pakkhandati. Atha pādakajjhānaṃ dutīyajjhānaṃ hoti. Tato paraṃ pavattaṃ cittasantānaṃ vicāre ninnaṃ hoti, vicāre pakkhandatītiādinā nayena cittasantānaṃ visesetuṃ. ‘‘Yaṃ tattha vuttaṃ’’ tiyaṃ vibhāvaniyaṃ vuttaṃ.

Vedanā vicāraṇāyaṃ. ‘‘Na siddho’’ti siddho na hoti. ‘‘Aññathā’’ti aññena pakārena. Gahite satīti yojanā. Pādakajjhānādīnaṃ vasena siddhoti gahite satīti vuttaṃ hoti. ‘‘Yāya kāya ci vedanāya yuttā hutvā’’ti somanassa vedanāya vāyuttā hutvā upekkhā vedanāya vā yuttā hutvā. ‘‘Tehi niyamitāya ekekāya magga vedanāyā’’ti pādakajjhānādīhi niyamitāya magge somanassa vedanāya eva vāsaddhiṃ ghaṭiyeyya magge upekkhā vedanāya eva vāti attho. Vedanā nāma ekaṃ jhānaṅgaṃ hoti. Tasmā maggejhānaṅga niyame siddhe magge vedanā niyamopi siddho. Tāni pana pādakajjhānādīni majjhe vuṭṭhāna gāmini vipassanāyaṃ nakiñciniyāmenti. Evañca sati, pādakajjhānādīhi niyamitāya magge ekekāya vedanāya saddhiṃ dve dve vipassanā vedanāyo ghaṭiyeyyuṃ. Magge somanassa vedanāya vā saddhiṃ dve vipassanā vedanāyo ghaṭiyeyyuṃ. Magge upekkhā vedanāya vā saddhiṃ dve vipassanā vedanāyo ghaṭiyeyyuṃti vuttaṃ hoti. Evañcasati ekavīthiyaṃ javanāni bhinna vedanāni siyuṃ. Tañca na yujjati. Tasmā magge vedanā niyamo pādakajjhānādi niyamena siddho na hoti, vipassanā niyameneva siddhoti adhippāyo. Tāni pana pādakajjhānādīni majjhe vuṭṭhāna gāmini vipassanāyaṃ na kiñci na niyāmenti. Vedanaṃ niyāmenti yevāti dassetuṃ ‘‘taṃpi na yujjatī’’ti vatvā ‘‘pādakajjhānādīnaṃ vasenevā’’tiādimāha. ‘‘Cha nekkhammassitā upekkhā’’ti ekāva catutthajjhānu pekkhā chasu ārammaṇesu somanassāni pajahitvā pavattattā cha nekkhammassitā upekkhā nāma hoti. ‘‘Cha nekkhammassitāni somanassānī’’ti ekaṃ vapathamajjhāna somanassaṃ chasu ārammaṇesu cha gehassitāni pajahitvā pavattattā cha nekkhammassitāni somanassāni nāma honti. Aṭṭhakathāyañca vuttanti sambandho. ‘‘Pathamādīni ca tīṇi jhānānī’’ti catukkanaye tīṇi somanassa jhānāni pādakāni katvā. ‘‘Suddhasaṅkhāre ca pādakekatvā’’ti ārammaṇa bhāvena pādakekatvāti adhippāyo. Ayañca pādakajjhānādīnaṃ vasena vuṭṭhāna gāmini vipassanāyañca magge ca vedanā pariṇāmo aṭṭhasāliniyaṃpi vitthārato vutto. ‘‘Amānusī ratī hotī’’ti manussānaṃ gehassitaratiṃ atikkamma ṭhitattā amānusī nāma rati hoti. ‘‘Sammadhammaṃ vipassato’’ti sammā anicca lakkhaṇa dhammaṃ passantassa bhikkhunoti sambandho.

67. (Kha) ‘‘jhānaṅgayogabhedenā’’ti vuttaṃ, jhānayogabhedo pana adhippeto. ‘‘Pañca vidhejhāna koṭṭhāse’’ti pañcaka nayavasena vuttaṃ. Idha citta bhedassa adhippetattā jhānabhedeti ca jhānanti ca vuttepi cittameva adhippetanti daṭṭhabbaṃ.

Gāthāyojanāsu. ‘‘Aparāpi yojanā vuttā’’ti athavā rūpāvacaraṃ cittaṃ anuttarañca pathamādijjhāna bhedena yathā gayhati, tathā āruppañcāpi pañcamejhāne gayhatīti evaṃ aparāpi yojanā vuttā. ‘‘Paṭhitattā’’ti uccāritattā. Antimagāthā vaṇṇanāyaṃ. ‘‘Yathā’’ti yena pakārena. ‘‘Taṃ saṅgahaṃ’’ti eka vīsasatasaṅgahaṃ. Bujjhantīti budhā. ‘‘Āhā’’ti ca ‘‘āhū’’ti ca vattamānakālepi icchanti saddavidūti vuttaṃ ‘‘kathenti vā’’ti. Idañca vacanaṃ pubbe ‘‘itthamekūna navuti…pe… vibhajanti vicakkhaṇā’’ti gāthāya nigamananti ñāpanatthaṃ ‘‘vibhajanti vicakkhaṇā’’ti vuttaṃ hotī’’ti vuttaṃ.

Itiparamatthadīpaniyānāmaṭīkāyaanudīpaniyaṃ

Cittasaṅgahassaanudīpanā niṭṭhitā.

2. Cetasikasaṅgahaanudīpanā

68. Evaṃ citta saṅgahassa dīpaniṃ katvā cetasika saṅgahassa dīpaniṃ karonto pathamaṃ pubbāparānu sandhiñca ādigāthāya payojana sambandhañca dassetuṃ ‘‘evaṃ’’tiādi māraddho. Tattha ‘‘anupatta’’ntiādimhi cittaṃ cetasikaṃ rūpaṃ, nibbānamitisabbathāti evaṃ anukkamo vutto. Tena anukkamena anupattaṃ. Hetu visesanañcetaṃ. Yasmā cittasaṅgahānantaraṃ cetasika saṅgaho anupatto, tasmā idāni taṃ saṅgahaṃ karotīti dīpeti. Cattāri sampayoga lakkhaṇāni ‘ekuppādatā, eka nirodhatā, ekā rammaṇatā, eka vatthukatā,ti. ‘‘Cetasi yuttā’’ti cittasmiṃ niyuttā. Cittaṃ nissāya attano attano kiccesu ussukkaṃ āpannāti attho. ‘‘Cetasā vāyuttā’’ti cittena vā sampayuttā. Cittena saha ekībhāvaṃ gatāti attho. ‘‘Sarūpadassana’’nti saṅkhyāsarūpadassanaṃ. Siddhapadaṃ nāma pakati paccayehi nipphanna padaṃ. ‘‘Pubbantato’’ti ekassasaṅkhata dhammassa pathama bhāgato. Uddhaṃ pajjanaṃ nāma katamanti āha ‘‘sarūpato pātubhavana’’nti. Dhātu pāṭhesu-janipātubhāve-ti vuttattā āha ‘‘jātīti vuttaṃ hotī’’ti. ‘‘Sarūpa vināso’’ti sarūpato pātubhavantassa bhāvassa vināso antaradhānaṃ. ‘‘Evaṃ parattha pī’’ti parasmiṃ ekālambaṇavatthukādipadepi. ‘‘Eka cittassapi bahudevā’’ti cakkhu viññāṇaṃ rūpaṃ passantaṃ ekameva rūpaṃ passatīti natthi. Anekāni evarūpāni ekato katvā passati. Sotaviññāṇādīsupi eseva nayo. Evañca katvā pāḷiyaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhu viññāṇaṃ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇantiādinā vatthudvāresu ekavacanaṃ vatvā ārammaṇesu bahuvacanaṃ katanti. ‘‘Ekattaṃ upanetvā’’ti cakkhu viññāṇe bahūnipi rūpārammaṇāni rūpatā samaññena ekībhāvaṃ katvā ekaṃ ārammaṇantveva vuttanti adhippāyo. Saddārammaṇādīsupi eseva nayo. Taṃ na sundaraṃ. Kasmā. Attha visesassa aviññāpanato. Kopanāyaṃ attha visesoti. Yācittassa jāti, sāyeva phassādīnantiādiko attho. Tenāha ‘‘atha kho’’tiādiṃ. Adhippetā ekuppādatā. Esa nayo eka nirodhatādīsu. ‘‘Mūlaṭīkāya’’nti rūpakaṇḍamūlaṭīkāyaṃ. ‘‘Sahevā’’ti ekato eva. ‘‘Uppādādippavattito’’ti uppādassa ca jīraṇassa ca nirodhassa ca pavattito. ‘‘Uppādādayo’’ti uppāda jīraṇa nirodhā. Jātijarāmaraṇānīti vuttaṃ hoti. ‘‘Cetasikāmatā’’ti cetasikā iti viññātā. ‘‘Bhāvappadhānaṃ’’ti ekuppāda bhāvo ekuppādoti vutto. Tathā eka nirodhādīsu. Yathā idaṃpi saṅgheratanaṃ paṇīta-ntiādīsu ayaṃ ratana bhāvo paṇītoti hettha attho. ‘‘Ye’’ti ye dhammā. ‘‘Sahajāta paccayuppanna rūpāni pī’’ti sahajātapaccayato uppannāni rūpānipi. Cetasikāni nāma siyunti sambandho. ‘‘Tadā yatta vuttitāyā’’ti cittāyattavuttiyāya. ‘‘Cetoyuttānī’’ti hetu visesanaṃ. Tadeva hetumanta visesananti ca hetu anto nītavisesananti ca hetu anto gadhavisesananti ca vadanti. ‘‘Tesa’’nti cittassa sahajātapaccayuppannarūpānaṃ. ‘‘Nānubhontī’’ti napāpuṇanti. ‘‘Na hi sakkā jānituṃ’’ti etena bhūtakathana visesanāni etānīti dīpeti. Bhūtakathanaṃpi samānaṃ vatticchāvasena byavacchedakaṃpi sambhavati. ‘‘Vayopaññāyatī’’ti vināso pakāsati. ‘‘Ṭhitāyā’’ti tiṭṭha mānāya vedanāya. Añño pakāro aññathā. Aññathā bhāvo aññathattaṃ. Jarāvasena pariṇāmoti vuttaṃ hoti. Yo pathavīdhātuyā uppādo, yā ṭhiti, yā abhinibbatti, yo pātubhāvo. Eso dukkhassa uppādo, esā rogānaṃ ṭhiti, eso jarāmaraṇassa pātubhāvoti yojanā. ‘‘Itarathā’’ti ito aññathā gahite satīti attho. Ekasmiṃ rūpārūpakalāpe nānā dhammānaṃ vasena bahūsu uppādesu ca nirodhesu ca gahitesūti vuttaṃ hoti. ‘‘Vikārarūpānaṃ’’ti viññatti dvaya lahutādittayānaṃ. Sabbānipi upādārūpāni catunnaṃ mahābhūtānaṃ upādāya pavattattā mahābhūta gaṇanāya cattāri cattāri siyuṃti iminā adhippāyena ‘‘sabbesampi vā’’tiādivuttaṃ. Sabbesampi vā cakkhādīnaṃ upādārūpānaṃ ekekasmiṃ kalāpe bahubhāvo vattabbo siyāti yojanā. Kasmā bahubhāvo vattabboti āha ‘‘catunnaṃ mahābhūtāna’’ntiādiṃ.

Yadi evaṃ, ekasmiṃ cittuppāde lahutādīnipi ekekāni eva siyuṃ, atha kimatthaṃ dve dve katvā vuttānīti āha ‘‘kāyalahutā citta lahutādayopanā’’tiādiṃ. ‘‘Imamatthaṃ asallakkhetvā’’ti īdisaṃ vinicchayattaṃ acintetvāti adhippāyo. Vibhāvanipāṭhe ‘‘cittānuparivattino’’ti etena cittena uppajjitvā teneva cittena sahanirujjhanavasena cittaṃ anuparivattissa. ‘‘Pasaṅgā’’ti cetasikatā pasaṅgo. ‘‘Puretaramuppajjitvā’’ti puretaraṃ ekena cittena saha uppajjitvāti adhippāyo. ‘‘Cittassabhaṅgakkhaṇe’’ti aññassa sattara sama cittassa bhaṅgakkhaṇe. Tathā rūpadhammānaṃ pasaṅgo na sakkā nīvāretuṃ tiyojanā. ‘‘Pasaṅgo’’ti cetasikatā pasaṅgo. ‘‘Alamati papañcenā’’ti abhidhamme vedanāttikeṭīkāsu viya ati vitthārena niratthakaṃ hotīti attho. ‘‘Niratthakaṃ’’ti vibhāvaniyaṃ papañco niratthako evāti adhippāyo.

69. Phassavacanatthe. ‘‘Phusatī’’ti ārammaṇaṃ āhanati, saṅghaṭṭeti. Tañca saṅghaṭṭa naṃ nadosapaṭighassa viya ārammaṇassa vibādhanaṃ hoti, atha kho bhamarassa paduma pupphesu pupphara saggahaṇaṃ viya vijānana matte aṭhatvā ārammaṇa rasapātubhāvatthaṃ yathārammaṇaṃ saṃhanana mevāti dassetuṃ ‘‘phusanañcetthā’’tiādimāha. ‘‘Āhaccā’’ti āhanitvā sampāpuṇitvā. ‘‘Upahaccā’’ti tasseva vevacanaṃ. Ayamattho kathaṃ pākaṭoti āha ‘‘yato’’tiādiṃ. Tattha ‘‘yato’’ti yaṃ kāraṇā. ‘‘Tadanubhavantī’’ti taṃ ārammaṇa rasaṃ anubhavantī, vedanā pātubhavati, vedanā pātubhāvaṃ disvā ārammaṇapphusanaṃ ñāṇe pākaṭaṃ hotīti adhippāyo. Svāyaṃ phusana lakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpātā gatavisaya padaṭṭhāno. Tattha sannipāto nāma tiṇṇaṃ tiṇṇaṃ dvārā rammaṇa viññāṇānaṃ saṅgati samāgamo samodhānaṃ. Tathāhi vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhu viññāṇaṃ, tiṇṇaṃ saṅgati phasso tiādi. ‘‘Saṅghaṭṭanaraso’’ti ārammaṇe sammadeva ghaṭṭana kicco. Saṅghaṭṭana kiccattā eva tiṇṇaṃ sannipāto hutvā dhamma cintāñāṇassa paṭimukhaṃ upaṭṭhāti pakāsatīti. ‘‘Sannipāta paccupaṭṭhāno’’. Paccupaṭṭhānanti vā paññāṇaṃ vuccati dhajorathassa paññāṇanti ettha viya. Sannipātākāro paccupaṭṭhānaṃ yassāti sannipātapaccupaṭṭhāno. Vedanāpaccu paṭṭhāno vā. Dhūmoviya aggissa. Vedanāphalaṃ paccupaṭṭhānaṃ yassāti viggaho. Aṭṭhasāliniyaṃ pana kasmā panettha phasso pathamaṃ vutto tipucchitvā mahāaṭṭhakathā vādotāva dassito. Cittassa pathamābhinipātattā. Ārammaṇasmiñhi cittassa pathamābhinipāto hutvā phasso ārammaṇaṃ phusamāno uppajjati. Tasmā pathamaṃ vutto. Phassena phussitvā vedanāya vedayati. Saññāya sañjānāti. Cetanāya cetati. Tena vuttaṃ phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho cetetīti. Api ca ayaṃ phasso nāma yathāpāsādaṃ patvā thambho nāma sesadabba sambhārānaṃ balavapaccayo. Evameva sahajāta sampayutta dhammānaṃ balava paccayo hoti. Tasmā pathamaṃ vuttoti. Saṅgahakārena pana idaṃ pana akāraṇaṃ, ekakkhaṇasmiñhi uppanna dhammānaṃ ayaṃ pathamaṃ uppanno ayaṃ pacchāti idaṃ vattuṃ na labbhā. Balavapaccayabhāvepi phassassakāraṇaṃ na dissatīti evaṃ taṃ vādaṃ paṭikkhipetvā idaṃ vuttaṃ desanā vāreneva phasso pathamaṃ vuttoti. Tattha ‘‘desanāvāre nevā’’ti desanakkameneva, tato aññaṃ kāraṇaṃ natthīti adhippāyo. Tesu pana dvīsu vādesu mahāaṭṭhakathā vādo eva yutto. Yañhi tattha vuttaṃ cittassa pathamābhinipāto hutvāti. Tattha pathamābhinipātoti idaṃ kiccappadhānattā vuttaṃ. Na panaññehi cetasikehi vinā visuṃ pathamaṃ uppannattā. Yathā taṃ ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā. Sabbe te manopubbaṅgamā, mano tesaṃ dhammānaṃ pathamaṃ uppajjatīti imasmiṃ sutte kiccappadhānattā mano tesaṃ dhammānaṃ pathamaṃ uppajjatīti vuttaṃ. Na pana sabbacetasikehi vinā visuṃ pathamaṃ uppannattāti daṭṭhabbaṃ. Balavapaccaya bhāvepi phassassakāraṇaṃ dissatiyeva. Phassohetu phasso paccayo vedanākkhandhassa paññā panāya. Phasso hetu phasso paccayo saññākkhandhassa paññā nāya. Phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāyāti hi vuttaṃ. Tasmā sabbesaṃ cetasikānaṃ dhammānaṃ phassappadhānattā eva phassa balavapaccayattā eva ca phasso pathamaṃ vuttoti daṭṭhabbaṃ. Ettha ca cittaṃ ārammaṇa vijānanaṭṭhena phassādīnaṃ sabbacetasika dhammānaṃ pubbaṅgamaṃ hoti, padhānaṃ, jeṭṭhakaṃ. Phasso pana ārammaṇa saṅghaṭṭanaṭṭhena sabbesaṃ cetasika dhammānaṃ pubbaṅgamo hoti, padhāno, jeṭṭhakoti ayaṃ dvinnaṃ visesoti. Ettha codako phusanaṃ nāma sappaṭigharūpānaṃ eva kiccanti maññamāno ‘‘nanucā’’tiādinā codeti. ‘‘Nanucā’’ti codedhīti dīpeti. ‘‘Appaṭighasabhāvā’’ti hetuvisesanaṃ. ‘‘Kiñcī’’ti kiñcivatthuṃ. Ayaṃ pana phasso. ‘‘Cittassa vikārā pattiṃ’’ti calana kampana thambhana jeguccha bhaya tāsa chambhitattā divasena vikārā pajjanaṃ. ‘‘Vedanā visesuppattiṃ’’ti sukhavedanīyaṃ phassaṃ paṭicca sukhavedanā, dukkhavedanīyaṃ phassaṃ paṭicca dukkha vedanātiādinā nayena phassa visesānurūpaṃ vedanā visesuppattiṃ sādheti. Ettha ca phusanaṃ nāma duvidhaṃ rūpapphusanaṃ, nāmapphusana, nti. Tattha rūpapphusanaṃ nāma phoṭṭhabba dhātūnaṃ kiccaṃ. Nāmapphusanaṃ duvidhaṃ phassapphusanaṃ, ñāṇapphusana, nti. Tattha ñāṇapphusanaṃ nāma ñāṇappaṭivedho. Api ca jhānamagga phala nibbānānaṃ paṭilābhopi phusananti vuccati. Phusanti dhīrā nibbānaṃ. Yogakkhemaṃ anuttaraṃ. Phusāmi nekkhamaṃ sukhaṃ. Aputhujjana sevitanti-ādīsu. Idaṃ upamā mattaṃ siyā, kassaci manda paññassāti adhippāyo. ‘‘Ida’’nti kheḷuppāda vacanaṃ. Viññussa pana atipākaṭa phassa nidassanena appākaṭa phassa vibhāvanaṃ yuttameva. Tenāha ‘‘atipākaṭāya panā’’tiādiṃ.

70. Vedanāvacanatthe. ‘‘Taṃsamaṅgīpuggalānaṃ vā’’ti vedanā samaṅgīpuggalānaṃ vā. ‘‘Sātaṃ vā’’ti sādhurasaṃ vā. ‘‘Assātaṃ vā’’ti asādhurasaṃ vā. ‘‘Kiṃ vedayatī’’ti katamaṃ vedayati. ‘‘Sukhampi vedayatī’’ti sukhampi vedanaṃ vedayati. Athavā ‘‘kiñcavedayatī’’ti kathañcavedayati. ‘‘Sukhampi vedayatī’’ti sukhaṃ hutvāpi vedayati. Sukha bhāvena vedayatīti vuttaṃ hoti. Evaṃ sesapadesupi. ‘‘Kiccantarabyāvaṭā’’ti aññakiccabyāvaṭā. Adhipati bhāvo ādhipaccaṃ. Indriya kiccaṃ. ‘‘Evañca katvā’’ti laddhaguṇavacanaṃ. Rājāraha bhojanaṃ rājaggabhojanaṃ. ‘‘Sūdasadisatā’’ti raññobhattakārasadisatā. Tattha sūdo raññobhattaṃ pacanto rasajānanatthaṃ thokaṃ gahetvā jivhagge ṭhapetvā rasaṃ vīmaṃsati. Yathicchitaṃ pana bhuñjituṃ anissaro. Rājā eva yathicchitaṃ bhuñjituṃ issaro. Rājā viya vedanā. Sūdo viya sesacetasika dhammā.

71. Saññāvacanatthe. ‘‘Sañjānātī’’ti suṭṭhu jānāti. Suṭṭhujānanañca nāma na viññāṇassa viya vividhajānanaṃ hoti. Na ca paññāya viya yathābhūtajānanaṃ hoti. Atha kho bhūtaṃ vā hotu, abhūtaṃ vā. Yaṃ yaṃ cha hi viññāṇehi vijānāti, paññāya vā pajānāti. Tassa tassa pacchā appamussakaraṇa mevāti vuttaṃ ‘‘punajānanatthaṃ saññāṇaṃ karotī’’ti. Tattha ‘‘saññāṇa’’nti nimitta karaṇaṃ. Bhavantaraṃ patvāpi appamuṭṭhabhāvaṃ sādheti opapātika puggalānanti adhippāyo. Tehi purimaṃ attano bhavaṃ jānanti. Gabbhaseyyakāpi keci purimaṃ bhavaṃ jānanti, yejātissara puggalāti vuccanti. Tattha ‘‘appamuṭṭhabhāva’’nti anaṭṭhabhāvaṃ. Micchābhinivesa saññā nāma anicce niccantiādippavattā saññā. ‘‘Bodhetu’’nti bujjhāpetuṃ. ‘‘Dārutacchakasadisāti ca vuttā’’ti dārutacchako nāma kaṭṭhavaḍḍhakī. So kaṭṭhakkhandhesu nimittakārīhoti. Sutacchitachinditesu kaṭṭhesu nimittāni katvā ṭhapeti. Pacchātāni oloketvā kaṭṭhāni kamme upaneti. ‘‘Hatthi dassaka andhasadisā’’ti ettha eko kira rājā keḷippasuto hoti. So jaccandhānaṃṭhāne ekaṃ hatthiṃ ānetvāṭhapento jaccandhe āha jānātha bho tumhe hatthinti. Te hatthiṃ jānissāmāti parāmasitvā attano parāmasitaṃ taṃ taṃ aṅgamavahatthīti abhinivisanti. Daḷhaṃ sallakkhenti. Puna rājā te pucchi kīdiso bho hatthīti. Te rañño hatthisaṇṭhānaṃ ācikkhantā vivādaṃ āpajjanti. Ācikkhanameva raññohatthidassananti katvā te hatthidassaka andhāti vuccanti. ‘‘Upaṭṭhitavisayaggahaṇe’’ti rattiyaṃ andhakāre rajjukkhaṇḍaṃ passantassa sappasaṇṭhānaṃ upaṭṭhāti. So upaṭṭhitaṃ saṇṭhānamattaṃ sappoti gaṇhāti. Evaṃ upaṭṭhitavisayaggahaṇaṃ hoti. Migapotakānañca araññekhettamajjhepurisasaṇṭhānaṃ tiṇa rūpaṃ passantānaṃ purisasaṇṭhā naṃ upaṭṭhāti. Te upaṭṭhitaṃ saṇṭhānamattaṃ purisoti gaṇhitvā so amhe pahareyyāti palāyanti. Vuttā aṭṭhasāliniyaṃ.

72. Cetanāvacanatthe. Cetetīti cetanā. Cetanañcettha abhisandhānaṃ vā vuccati pakappanaṃ vā āyūhanaṃ vāti evaṃ tidhā atthavikappaṃ dassetuṃ ‘‘sampayutta dhamme’’tiādimāha. Tattha ‘‘abhisandahatī’’ti abhimukhaṃ sandahati, saṃyogaṃ karoti. Tenāha ‘‘punappunaṃ ghaṭetī’’ti. ‘‘Ghaṭetī’’ti sambandhati. ‘‘Pakappeti vāte’’ti athavā te sampayutta dhamme pakārato kappeti, sajjeti. Tenāha ‘‘saṃvidahatī’’ti. ‘‘Saṃvidahatī’’ti tvaṃ phusanakiccaṃ karohi, tvaṃ vedayita kiccaṃ karohi, tvaṃ sañjānanakiccaṃ karohītiādinā vadamānā viya saṃvidahati. ‘‘Āyūhativāte’’ti athavā tesampayutta dhamme bhuso byūhayati, rāsiṃ karoti. Tenāha ‘‘ārammaṇe sampiṇḍetī’’ti. ‘‘Samosarante’’ti ekato osarante. Saṅgamante. ‘‘Sā’’ti cetanā. ‘‘Tāyā’’ti cetanāya. ‘‘Tasmiṃ’’ti rūpādikevā ārammaṇe. Puññāpuñña kiccevā. Pavattamānāya satiyā. Jeṭṭhasisso nāma bahūsu sissesu jeṭṭhabhūto sisso. Tasmiṃ sajjhāyante sesā sabbe sajjhāyantiyeva. Tena so ubhayakicca sādhako hoti. Evaṃ mahāvaḍḍhakīpi.

73. Ekaggatāvacanatthe. Ekattārammaṇaṃ nāma ekārammaṇassapi bahūsu sabhāvesu ekasabhāvasaṅkhātaṃ ārammaṇaṃ. ‘‘Tasmiṃ’’ cittasmiṃ. ‘‘Nivāte’’ti vātarahite padese. ‘‘Dīpaccīnaṃ’’ti dīpajālānaṃ.

74. Jīvitindriyavacanatthe. ‘‘Issarabhāvo vuccati’’ bhāvappadhāna nayenāti adhippāyo. ‘‘Abhibhavitvā’’ti jīvana kicce attano vasaṃ vattāpetvāti vuttaṃ hoti. Citta santānaṃ jīvantaṃ hutvāti sambandho.

75. Manasīkāravacanatthe. Samāsamajjhe sakārāgamo. Karadhātuyoge īkārāgamo ca daṭṭhabbo. Alutta sattamī padanthi keci. Evaṃ sati īdīghattaṃ nasijjhati. ‘‘Asuññaṃ’’ti arittaṃ. ‘‘Paṭipādetī’’ti paṭipajjanaṃ kiccasādhanaṃ kārāpeti. Atthato niyojeti nāmāti āha ‘‘yojetī’’ti. ‘‘Idameva dvayaṃ’’ti āvajjana dvayaṃ. ‘‘Taṃ’’ti taṃ dvayaṃ. Upatthambhitaṃ hutvā ārammaṇe ninnaṃ karotīti sambandho. ‘‘Yoniso’’ti upāyena hitasukha maggena. ‘‘Ayoniso’’ti anupāyena ahita asukha maggena. ‘‘Samudāciṇṇaninnaniyāmitādīhī’’ti ettha samudāciṇṇaṃ nāma āciṇṇa kammavasena suṭṭhu punappunaṃ ācaritaṃ. Ninnaṃ nāma idaṃ nāma passāmi, idaṃ nāma karissāmīti pubbe eva ajjhāsayena ninnaṃ. Niyāmitaṃ nāma idaṃ nāma kattabbaṃ, idaṃ nāma na kattabbaṃ, kattabbaṃ karomi, akattabbaṃ nakaromīti evaṃ niyāmitaṃ. ‘‘Asati kāraṇa visese’’ti bhavaṅga cittaṃ vīthicittuppattiyā asati, vīthicittāni ca kāyacittānaṃ akallādikevā adhimattassa ārammaṇantarassa upaṭṭhānevā asati. ‘‘Sādhāraṇā’’ti ettha saṃsadde bindu lopo, dīghattañcāti āha ‘‘samaṃ dhārentīti sādhāraṇā’’ti.

76. Vitakkavacanatthe. ‘‘Tathā tathā saṅkappetvā’’ti kāmasaṅkappādīnaṃ nekkhammasaṅkappādīnañcavasena tena tena pakārena suṭṭhu cintetvā. ‘‘Taṃ’’ti ārammaṇaṃ. ‘‘Te’’ti sampayutta dhamme. ‘‘Avitakkampi cittaṃ’’ti pañcaviññāṇa cittañca dutīyā dijjhāna cittañca. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Dutīyajjhānādīni cā’’ti dutīyajjhāna cittādīni ca. ‘‘Upacāra bhāvanā vasenā’’ti samudāciṇṇa vasibhūtāya upacāra bhāvanāya vasena. ‘‘Kiṃ vā etāyayuttiyā’’ti savitakka cittasantānetiādikāya yuttiyā kiṃ payojanaṃ atthīti attho. Kiñci payojanaṃ natthīti adhippāyo. Ārammaṇaṃ ārohatiyeva ārammaṇena avinābhāvavuttikattā. ‘‘Taṃ’’ti cittaṃ. Niyāmako nāma nāvaṃ icchita disādesaniyojako. ‘‘Akusalaṃ patvā’’ti vuttaṃ. Kusalaṃ patvā pana kathaṃti. Kusalaṃ patvāpi patirūpadesāvāsādivasena samudā ciṇṇa ninnādivasena ca laddha paccaye sati cittampi saddhāsati ādayopi ārammaṇa rūhane thāmagatā eva. Aladdha paccaye pana sati akusala bhāve ṭhatvā thāmagataṃ hoti. ‘‘Manasikāra vīriya satīnaṃ’’ti bhāvanā balapattā nanti adhippāyo. Evaṃ pana sati, vitakkassa okāso natthīti. Atthi. Saṅkappana kicca visesattā. Tañhi kiccaṃ aññesaṃ asādhāraṇaṃ, vitakkasseva kiccanti dassento ‘‘vitakkopanā’’tiādimāha. ‘‘Sārammaṇa sabhāvā’’ti hetu visesanametaṃ. ‘‘Tathā vutto’’ti vitakkoti vutto.

77. Vicāravacanatthe. ‘‘Vicaratī’’ti ekamekasmiṃ eva ārammaṇe vividhena carati, pavattati. Sabhāvākāro nāma nīlapītādiko agambhīro ārammaṇa sabhāvo ca ārammaṇassa nānā pavattākāro ca. ‘‘Anumajjanavasenā’’ti punappunaṃ majjanavasena sodhanavasena. Vitakko oḷāriko ca hotītiādinā yojetabbaṃ. ‘‘Oḷāriko’’ti vicārato oḷāriko. Evaṃ sesapadesu. ‘‘Ghaṇḍābhighāto viyā’’ti ghaṇḍābhighātena pathamuppannasaddo viyāti vadanti. Tathāhi vicāro ghaṇḍassa anuravo viya vuttoti. Daṇḍakena ghaṇḍassa abhighāta kiriyā vā ghaṇḍābhighāto. Tathāhi ārammaṇe cetaso pathamābhi nipāto vitakkoti ca, āhanana pariyāhanana rasoti ca vuttaṃ. ‘‘Ghaṇḍānuravo viyā’’ti ghaṇḍassa anuravasaddo viya.

78. Adhimokkhavacanatthe. ‘‘Saṃsappanaṃ’’ti anavatthānaṃ. ‘‘Pakkhato muccanavasenā’’ti evaṃ nu khoti eko pakkho, nonu khoti dutīyo pakkho. Tādisamhā pakkhato muccanavasena.

79. Vīriyavacanatthe. ‘‘Vīrassā’’ti vissaṭṭhassa. So ca kāyavacīmano kammesu paccu paṭṭhitesu sītuṇhādi dukkha bhayato alīna vuttivasena pavattoti āha ‘‘kammasūrassā’’ti. Etena anottappiṃ nivatteti. Anottavvīhi pāpasūro, ayaṃ kamma sūroti. ‘‘Mahantaṃ pikamma’’nti kusītassa mahantanti maññitaṃ kammaṃ. Evaṃ sesesu. ‘‘Appakato gaṇhātī’’ti appakabhāvena gaṇhāti. Appakamevidanti maññatīti vuttaṃ hoti. ‘‘Atta kilamathaṃ’’ti kāyacittakkhedaṃ. ‘‘Taṃ’’ti vīriyaṃ. ‘‘Tathāpavattiyā’’ti kammasūrabhāvena pavattiyā. ‘‘Hetuce vā’’ti etena bhāvasaddassa atthaṃ vadati. ‘‘Kāyacitta kiriyābhūtaṃ’’ti etena kammasaddassa atthaṃ. ‘‘Vidhinā’’ti tassa pavattiyā pubbābhisaṅkhāra vidhānena. Tameva vidhānaṃ kammesu netabbattā nayoti ca, upetabbattā upāyoti ca vuccatīti āha ‘‘nayena upāyenā’’ti. Tameva vidhānaṃ dasseti ‘‘vīriyavato’’tiādinā. ‘‘Īrantī’’ti erayanti. ‘‘Kicca sampattiyā’’ti ārammaṇa vijānana phusanādi kicca sampatti atthāya. Byāvaṭāni kāyacittāni yesanti viggaho. ‘‘Byāvaṭānī’’ti ussāhitāni. ‘‘Thūṇūpatthambhana sadisaṃ’’ti jiṇṇassa gehassa apatanatthāya sāratthambhena upatthambhanasadisaṃ. Upatthambhakatthambhasadisantipi vadanti. ‘‘Sabba sampattīnaṃ mūlaṃ’’ti sabbāsaṃ lokiya sampattīnaṃ lokuttara sampattī nañca mūlaṃ. Kasmā, puññakamma sampattiyā ca pārami puññasampattiyā ca patiṭṭhānattā. Satihi puññakammasampattiyā sabbā lokiya sampatti sijjhati. Sati ca pārami puñña sampattiyā sabbālokuttara sampatti sijjhatīti. Etena hīna vīriyo nāma sabba sampattito paribāhiyoti dīpeti.

80. Pītivacanatthe. ‘‘Pinayatī’’ti pineti, pinaṃ karotīti āha ‘‘tappetī’’ti. Tosetīti attho. ‘‘Tuṭṭhiṃ’’ti tusitaṃ, pahaṭṭhaṃ. ‘‘Suhitaṃ’’ti sudhātaṃ, supuṇṇaṃ, vaddhitaṃ. Anekatthattā dhātūnaṃ ‘‘vaḍḍhetī’’ti vuttaṃ. ‘‘Pinantī’’ti tappanti, jotanti, virocanti, divā tappatiādiccotiādīsu viya. Khuddikā pīti nāma lomahaṃsa na mattakārikā pīti. Khaṇikā pīti nāma khaṇe khaṇe vijjuppādasadisā pīti. Okkantikā pīti nāma sarīraṃ okkamitvā okkamitvābhijjantī pīti. Ubbegāpīti nāma kāyaṃ udaggaṃ katvā ākāse ullaṅghāpentī pīti. Pharaṇā pīti nāma kappāsavattiyaṃ pharaṇakatelaṃ viya sakalakāyaṃ pharaṇavasena pavattā pīti.

81. Chandavacanatthe. ‘‘Abhisandhī’’ti abhilāso, abhikaṅkhanaṃ. ‘‘Kattusaddo’’ti karadhātu vasena vuttaṃ. ‘‘Sabbakiriyā padānī’’ti sabbāni tumicchattha kiriyā padāni. ‘‘Atthiko’’ti asiddho hutvā sādhetuṃ icchito attho assāti atthiko. Icchantotipi vadanti. ‘‘Ārādhetukāmatā vasenā’’ti sādhetu kāmatāvasena, sampādetu kāmatā vasena. Usuṃ saraṃ a santi khipantīti issāsā. Ikārassa ukāro. Dhanuggahā. ‘‘Yasena vā’’ti parivārena vā, kitti saddena vā. ‘‘Sare’’ti kaṇḍe. Vibhāvanipāṭhe nānāvāda sodhanatthaṃ ayañcātiādivuttaṃ. ‘‘Yadaggenā’’ti yena kāraṇa koṭṭhāsena. Saṅgahitāti sambandho. ‘‘Vissajjitabba yuttakenā’’ti vissajjitabba yogyena. ‘‘Tena atthiko yevā’’ti paduddhāro. ‘‘So na yujjatī’’ti so attho na yujjati. ‘‘Khipita usūnaṃ’’ti pubbabhāge khipita usūnaṃ. ‘‘Atthato panā’’ti adhippāyatthato pana. ‘‘Hatthappasāraṇaṃ viyā’’ti loke kiñci icchantassa janassa hatthappasāraṇaṃ viyāti adhippāyo. ‘‘Thāmapatto’’ti adhipati bhāva pattoti vuttaṃ hoti. Tenāha ‘‘tathāhesā’’tiādiṃ. ‘‘Taṇhāya hatthe ṭhitā’’ti upacāra vacanametaṃ. Taṇhāya pariggahitāti vuttaṃ hoti. Nasakkhissantiyeva, no nasakkhissanti. Tasmā veditabbametaṃ chandoyeva taṇhāya balavataroti. Kasmā balavataroti. Ādīnavānisaṃsa dassanaññāṇena yuttattāti.

82. ‘‘Pakirantī’’ti pattharanti. ‘‘Samānā’’ti sāvajjehi yuttā sāvajjā, anavajjehi yuttā anavajjāti evaṃ sadisā, sādhāraṇā.

Aññasamānarāsimhianudīpanā niṭṭhitā.

83. Akusalarāsimhi. ‘‘Muyhatī’’ti ñātabbassañeyya dhammassa aññāṇa vasena sammuyhati, cittassa andhabhāvo hoti. Caturaṅgatamo nāma ‘kāḷapakkha cātuddasi divaso, aḍḍharatti samayo, tibbavanasaṇḍo, bahalameghacchanno,ti ayaṃ caturaṅgatamo. So cakkhussa andhabhāvaṃ karoti. Evaṃ tassa tamassa cakkhussa andhabhāvakaraṇaṃ viya. Ñāṇagatiko hotīti daṭṭhabbo aṭṭhakathā nayena. Tameva aṭṭhakathā nayaṃ dassetuṃ ‘‘tathā hesā’’tiādi vuttaṃ. Abhidhammaṭīkāyaṃ pana micchā ñāṇanti micchā vitakko adhippeto. So hi micchā saṅkappo hutvā nānappakāra cintā pavatti vasena ñāṇagatiko hoti. Moho pana cittassa andhī bhūto, nānācintana kicca rahito, kathaṃ ñāṇagatiko bhaveyyāti tassa adhippāyo. ‘‘Pāpa kiriyāsū’’ti duccarita kammesu. ‘‘Upāya cintāvasenā’’ti katakammassa siddhatthāya satthāvudhādividhānesu nānāupāya cintāvasena. Appaṭi pajjanaṃ appaṭi patti. Ñāṇa gatiṃ agamananti attho. Tenāha ‘‘aññāṇameva vuccatī’’ti. ‘‘Ñāṇagatikā’’ti ñāṇappavattiyā samānappavattikā. Lobho ñāṇa gatiko māyāsāṭheyya kammesu vicittappavattikattā. Vicāro ñāṇa gatiko. Tathāhi so jhānaṅgesu vicikicchāya paṭipakkhoti vutto. Cittassa ñāṇa gati katā vicittatthavācakena cittasaddena siddho. Te ca dhammā sabba sattesu ñāṇa gatikā na honti. Ñāṇūpanissayaṃ labhitvā eva hontīti dassetuṃ ‘‘tehī’’tiādimāha. Te sādhentīti sambandho. Pakatiyā viññujātikā nāma tihetukappaṭi sandhikā. Aññappaṭi sandhikāpi bodhisatta bhūmiyaṃ ṭhitā vā paññāpasuta bhavato āgatā vā. Sutapariyatti sampannā nāma dvihetukappaṭi sandhikāpi imasmiṃ bhave bahussuta sampannā ca pariyatti kamma sampannā ca.

84. Ahirikavacanatthe. ‘‘Na hirīyatī’’ti nāma dhātu padametaṃ. Harāyati lajjatīti hirī. Hare lajjāyaṃti dhātu. Na hirī ahirīti vacanattho. ‘‘Ruciṃ uppādetvā’’ti gāmasū karassa gūtharāsi dassane viya cittarocana citta khamanaṃ uppādetvā. Attānaṃ pāpakamma limpato cittassa alīnatā ajigucchanaṃ nāma. Attānaṃ asappurisa bhāvapattito cittassa alīnatā alajjā nāma.

85. Anottappavacanatthe. ‘‘Na bhāyatī’’ti pāpakammaṃ bhayato na upaṭṭhāti. ‘‘Na utrasatī’’ti pāpakamma hetu na kampati. ‘‘Tāsū’’ti pāpakiriyāsu. ‘‘Asārajjamānaṃ katvā’’ti sūraṃ vissaṭṭhaṃ katvā. Asārajjaṃ nāma sūrabhāvo. Anuttāso nāma pāpakamma hetu cittassa akampanaṃ. Gāthāyaṃ. Ajigucchanasīlo puggalo ajegucchī. ‘‘Pāpā’’ti pāpakammato. ‘‘Sūkaro’’ti gāmasūkaro. So gūthato ajegucchī. Ahiriko pāpato ajegucchīti yojanā. Abhāyanasīlo abhīrū. ‘‘Salabho’’ti paṭaṅgo. ‘‘Pāvakā’’ti dīpajālamhā. Salabho pāvakamhā abhīrū viya anottavvī pāpato abhīrūti yojanā.

86. Uddhaccavacanatthe. ‘‘Uddharatī’’ti ukkhipati. Ārammaṇasmiṃ na sanni sīdati. Vikkhipatīti vuttaṃ hoti. ‘‘Vaṭṭetvā’’ti āvaṭṭetvā. ‘‘Vissaṭṭhageṇḍuko viyā’’ti vissajjito sārageṇḍuko viya. ‘‘Dhajapaṭākā viyā’’ti vāteritā dhajapaṭākā viya.

87. Lobhavacanatthe. ‘‘Lubbhatī’’ti gijjhati, abhikaṅkhati. Abhisajjanaṃ abhilagganaṃ. Makkaṭaṃ ālimpati bandhati etenāti makkaṭā lepo. ‘‘Tatta kapāle’’ti aggināsantatte ghaṭa kapāle. Telassa vatthamhi añjanaṃ abhilagganaṃ telañjanaṃ. Rajjanaṃ paṭisajjanaṃ rāgo. Telañjana bhūto rāgo telañjana rāgo. Na kilesarāgo. Ratti divaṃ pavattanaṭṭhena taṇhā eva nadīsotasadisattā taṇhā nadī. ‘‘Sattānaṃ’’ti puthujjana sattānaṃ. ‘‘Sukkhakaṭṭhasākhāpalāsatiṇakasaṭānī’’ti sukkha kaṭṭhakasaṭāni, sukkha sākhā kasaṭānītiādinā yojetabbaṃ. Kasaṭa saddena asārabhāvaṃ dīpeti. ‘‘Nadī viyā’’ti pabbateyyā nadī viya.

88. Diṭṭhivacanatthe. ‘‘Dassanaṃ’’ti parikappanā siddhesu micchā sabhāvesu viparīta dassanaṃ. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Tattha ‘‘dhammānaṃ’’ti rūpārūpa dhammānaṃ, aniccatādi dhammānañca. ‘‘Yāthāva sabhāvesū’’ti bhūtasabhāvesu. Bhūtasabhāvo hi yathā dhammaṃ avati rakkhatīti atthena yāthāvoti vuccati. Attānaṃ paṇḍitaṃ maññantīti paṇḍita mānino. Paṭivedhaññāṇaṃ nāma ariya maggaññāṇaṃ. Paramaṃ vajjanti daṭṭhabbā loke mahāsāvajjaṭṭhena taṃ sadisassa aññassa vajjassa abhāvatoti adhippāyo.

89. Mānavacanatthe. ‘‘Maññatī’’ti bhūtasabhāvaṃ atikkamma adhikaṃ katvā ahamasmītiādinā tena tena abhūtākārena maññati. Tenāha ‘‘ahaṃ loke’’tiādiṃ. Tattha ‘‘kaṭṭhakathiṅgaro viyā’’ti sukkhadārukkhandho viya. So pana upatthambhito maññatīti sambandho. ‘‘Attānaṃ accuggataṃ maññatī’’ti puggalaṃ mānena abhinnaṃ katvā vuttaṃ. ‘‘Unnati lakkhaṇo’’ti unnamana sabhāvo.

90. Dosavacanatthe. Caṇḍena kāyavacī manokammena samannāgato caṇḍiko. Caṇḍikassa bhāvo caṇḍikkaṃ. ‘‘Pahatāsīviso viyā’’ti daṇḍena pahato āsīviso viya. ‘‘Visappanaṭṭhenā’’ti sakalakāye vividhena sappanaṭṭhena, pharaṇaṭṭhena. Idañca taṃ samuṭṭhāna rūpānaṃ pharaṇa vasena vuttaṃ. ‘‘Asanipāto viyā’’ti sukkhā sanipatanaṃ viya. ‘‘Dāvaggiviyā’’ti araññaggi viya. ‘‘Sapatto viyā’’ti duṭṭhaverī viya. ‘‘Visasaṃsaṭṭhapūtimuttaṃ viyā’’ti yathā muttaṃ nāma pakatiyā eva duggandhattā paṭikulattā dūre chaṭṭanīyanti ahitameva hoti. Puna pūtibhāve sati, dūratare chaṭṭetabbaṃ. Visasaṃsaṭṭhepana vattabbamevanatthi. Sabbaso ahitarāsi hoti. Evaṃ dosopi taṃ samaṅgīno tasmiṃ khaṇe paresaṃ amanāpiyataṃ āpādeti. Attahita parahita vināsañca kāreti, parammaraṇā apāyañca pāpetīti sabbaso ahitarāsi hoti. Tena vuttaṃ ‘‘visasaṃsaṭṭhapūti muttaṃ viya daṭṭhabbo’’ti.

91. Issāvacanatthe. Duvidhā issāladdhasampatti visayā calabhitabba sampatti visayā ca. Tattha laddha sampatti visayaṃ tāvadasseti ‘‘paresaṃ pakatiyā’’tiādinā. Laddha sampattiggahaṇena atīta sampattipi saṅgahitāti daṭṭhabbā. Issāpakatikāhi keci asuko nāma pubbe evaṃ sampattiko ahosīti vā, ahaṃ pubbe evaṃ sampattiko ahosinti vā sutvā nasahantiyeva. Taṃ vacanaṃ sotuṃpi na icchantīti. Asukotiādinā labhitabbasampatti visayaṃ dasseti.

92. Macchariyavacanatthe. ‘‘Mama evā’’ti mamapakkhe evāti adhippāyo. ‘‘Guṇajātaṃ’’vāti attanivijjamānaṃ sippavijjādi sampatti guṇajātaṃ vā. ‘‘Vatthu vā’’ti dhanadhaññādivatthu vā. ‘‘Avipphārikatāvasenā’’ti aññena taṃ sippavijjādikaṃ vā dhanadhaññādikaṃ vā mayhaṃ dehīti vutte parahitatthāya dātabba yuttakaṃ dassāmīti evaṃ cittesati, parahitappharaṇāvasena taṃ cittaṃ vipphārikaṃ nāma hoti. Dehīti vacanampi sotuṃ anicchanto parahitatthāya avipphārika citto nāma hoti. Evaṃ avipphārikatāvasena carati pavattatīti maccharañca kārassa cha kāraṃ katvā. Tathā pavattaṃ cittaṃ. Puggalo pana maccharīti vuccati. ‘‘Taṃ’’ti laddhasampattiṃ. ‘‘Parehi sādhāraṇaṃ disvā’’tiādinā yojetabbaṃ. Sādhāraṇanti ca dvisantakaṃ vāti santakaṃ vā bhavissamānaṃ, parehi vā paribhuñjiyamānaṃ. ‘‘Nigguhanalakkhaṇaṃ’’ti rakkhāvaraṇaguttīhisaṅgopana sabhāvaṃ. Attanā laddha sampatti nāma issāya avisayo. Labhitabbasampatti pana ubhaya sādhāraṇaṃ. Tasmā tattha ubhinnaṃ viseso vattabboti taṃ dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Yassa lābhaṃ na icchatī’’ti attanā labhatu vā māvā, kevalaṃ para sampattiṃ asahanto yassa parassa lābhaṃ na icchati. ‘‘Citta vighāto’’ti citta vihaññanaṃ. ‘‘Attanā laddhuṃ icchatī’’ti paro sampajjatu vā māvā, yattha paralābhesati, attanā na labhissati, tattha attanāva laddhuṃ icchati. Yattha attanā ca labhati, paro ca labhati, tattha vighāto natthīti adhippāyo. ‘‘Alabbhamānakaṃ cintetvā’’ti attanā alabhissamānaṃ sallakkhetvā.

93. Kukkuccavacanatthe. ‘‘Kiriyā kataṃ’’ti kata saddassabhāva sādhanamāha. Evaṃ vacanatthaṃ dassetvā abhidheyyatthaṃ dassento ‘‘atthato panā’’tiādimāha. ‘‘Anusocana vasenā’’ti pacchā punappunaṃ cittasantāpavasena. So kukatanti vuccatīti sambandho. ‘‘Kusala dhammesū’’ti puñña kiriyavatthu dhammesu citta pariyādānāya eva saṃvattati. Kukkucca samaṅgī puggalo puññakammaṃ karontopi citta sukhaṃ na labhati. Bahujana majjhe vasitvā nānākiccāni karonto nānā tiracchāna kathaṃ kathento citta sukhaṃ labhati. Tadā tassa puññakamma karaṇatthāya cittaṃ pariyādīyati, parikkhiyyati. Cittavasaṃ gacchanto vicarati. Evaṃ citta pariyādānāya eva saṃvattati. ‘‘Aṭṭhakathāyaṃ’’ti aṭṭhasāliniyaṃ. ‘‘Katā katassa sāvajjānavajjassā’’ti pubbe katassa sāvajjakammassa, akatassa anavajja kammassa. Kammatthesāmivacanaṃ. ‘‘Abhimukhagamanaṃ’’ti ārammaṇa karaṇavasena cittassa abhimukhappavattanaṃ. Etena paṭimukhaṃ saraṇaṃ cintanaṃ paṭisāroti dasseti. ‘‘Akataṃ na karotī’’ti akataṃ kātuṃ na sakkotīti adhippāyo. Evaṃ kataṃ na karotīti etthapi. ‘‘Virūpo’’ti vībhaccho asobhaṇo. ‘‘Kucchito’’ti garahitabbo. Nanu pubbe cittuppādo kucchitoti vutto. Aṭṭhakathāyaṃ pana vippaṭisāro kucchitoti vutto. Ubhayametaṃ na sametīti. No na sameti, aññathānu papattitoti dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Yena ca kāraṇenā’’ti katākataṃ paṭicca niratthaka cittappavatti kāraṇena. So cittuppādova kukatapade gahetuṃ yutto, navibhāvaniyaṃ viya katākata duccarita sucaritanti adhippāyo. Nanu vibhāvaniyampi so cittuppādova upacāra nayena gahitoti ce. Yutti vasena ca aṭṭhakathāgamena ca mukhyato siddhe sati, kiṃ upacāra nayena. Tenāha ‘‘vibhāvaniyaṃ panā’’tiādiṃ. Kukatassabhāvo kukkuccaṃ, akārassa ukāraṃ katvāti ayaṃ aṭṭhakathānayo. Idāni saddasatthanayena aparaṃ vacanatthañca adhippāyatthañca dassetuṃ ‘‘api cā’’tiādi āraddhaṃ. Tattha ‘‘dhātupāṭhesū’’ti akkharadhātuppakāsanesu nirutti pāṭhesu. Paṭhantiyeva, no na paṭhanti. Te ca atthā cetaso vippaṭisāro mano vilekhoti evaṃ pāḷiyaṃ vuttehi kukkuccapariyāyehi samentiyeva. Tasmā ayaṃ aparonayo idha avassaṃ vattabbo yevāti dīpeti. Vippaṭi sāripuggalo ca taṃ taṃ puññakammaṃ karontopi vippaṭi sāragginā dayhamāna citto puññakamme cittappasādaṃ nalabhati. Citta sukhaṃ na vindati. Kiṃ iminā kammenāti taṃ pahāya yattha citta sukhaṃ vindati, tattha vicarati. Evaṃ vippaṭisāro puññakammato saṅkocanaṃ nāma hotīti. Kilesasallikhanaṃ nāma santuṭṭhi sallekhappaṭipattiyaṃ ṭhitassa tadaṅgappahānādivasena taṃ taṃ kilesappahānaṃ vuccati. ‘‘Anutthunanākārenā’’ti punappunaṃ vilapanākārena. Saṅkocatīti vatvā tassa ubhayaṃ atthaṃ dassento ‘‘kusalakamma samādāne’’tiādimāha. Namitumpi na deti. Kuto samādātuṃ vā vaḍḍhetuṃ vā dassatīti adhippāyo. ‘‘Tanukaraṇenā’’ti dubbalakaraṇena. Visesanaṭṭhekaraṇa vacanaṃ. ‘‘So’’ti dhammasamūho. Taṃ pana kukkuccaṃ. Keci pana kukkuccaṃ paccuppanna sucarita duccaritā rammaṇampi anāgata sucarita duccaritā rammaṇampi kappenti. Taṃ paṭikkhipanto ‘‘tenā’’tiādimāha. Mahāniddesapāṭhe dvīhākārehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekhoti pāṭho. ‘‘Katattā cā’’ti akattabbassa katattā ca. ‘‘Akatattā cā’’ti kattabbassa akatattā ca. Keci pana ayaṃ vippaṭisāro nāma kadāci kassaci kenaci kāraṇena pubbekata sucaritampi akata duccaritampi ārabbha uppajjati. Ummattakasadisañhi puthujjana cittanti vadanti. Taṃ paṭikkhipanto ‘‘etenā’’tiādimāha. So pana kesañci vāde vippaṭisāro nāma domanassaṃ hoti, na kukkuccanti adhippāyo. Soca kho dvidhā bhāvo. Apāyabhayena tajjīyanti tāsīyantīti apāyabhaya tajjitā. ‘‘Na aññesaṃ’’ti sucarita duccaritaṃ ajānantānaṃ amanasikarontānañca na hoti. Kathaṃ viññāyatīti ce. Sucaritaduccarita nāmena anusocanākārassa dassitattāti vuttaṃ ‘‘akataṃ me’’tiādi. Yāthāvamāno nāma seyyassa seyyo hamasmīti sadisassa sadisohamasmīti hīnassa hīnohamasmītiādinā pavatto bhūtamāno. Yañcakukkuccaṃ uppajjatīti sambandho. ‘‘Akatvā’’ti taṃ kalyāṇa kammaṃ akatvā. ‘‘Katvā’’ti taṃ pāpakammaṃ katvā. Idaṃ pana pubbekatā katakāle eva ayāthāvaṃ hoti. Anusocana kālepana yāthāvameva. ‘‘Hattha kukkuccaṃ’’ti ettha saṅkocanattho na labbhati. Kucchita kiriyattho eva labbhati. Hatthalolatāhi hattha kukkuccanti vuccati. Pādalolatā ca pādakukkuccaṃ. Tenāha ‘‘asaṃyata kukkuccaṃ nāmā’’ti. Yaṃ pana kukkuccaṃ. ‘‘Taṃ’’ti taṃ vatthuṃ. Kukkuccaṃ karontīti kukkuccāyantā. Nāmadhātu padañhetaṃ. Kappati nu kho, na nu kho kappatīti evaṃ vinaya saṃsayaṃ uppādentāti attho. ‘‘Kukkuccappakatatāyā’’ti kukkuccena apakatatāya abhibhūtatāya. ‘‘Attano avisaye’’ti āṇācakkaṭhāne. Āṇācakka sāmino buddhassavisayattā attano sāvaka bhūtassa avisayeti attho. Ye pana karontiyeva kukkuccāyantā pīti adhippāyo. ‘‘Āpattiṃ’’ti dukkaṭāpattiṃ.

94-95. Thinamiddhavacanatthesu. ‘‘Cittaṃ mandamandaṃ katvā’’ti cintana kicce atimandaṃ paridubbalaṃ katvā. Cittaṃ gilānaṃ milātaṃ katvāti vuttaṃ hoti. ‘‘Ajjhottharatī’’ti abhibhavati. Ārammaṇa vijānane vā javanakicce vā parihīnathāmabalaṃ karoti. ‘‘Thiyatī’’ti padaṃ pāḷivasena siddhanti āha ‘‘thinaṃ thiyanā’’tiādiṃ. ‘‘Akammaññabhūte katvā’’ti kāyakammādīsu akammakkhame paridubbale katvā. [Muggarena pothetvā viyāti vuttaṃ hoti ]. ‘‘Te’’ti citta cetasike sampayutta dhamme. ‘‘Olīyāpetvā’’ti avalīne avasīdante katvā. Tenāha ‘‘iriyā pathaṃ pī’’tiādiṃ. Thinaṃ cittaṃ abhibhavati, vijānana kiccassa gelaññattā thinassa. Middhaṃ cetasike abhibhavati, phusanādi kiccassa gelaññattā middhassāti adhippāyo.

96. Vicikicchāvacanatthe. ‘‘Cikicchanaṃ’’ti rogāpanaya natthe kitadhātuvasena siddhaṃ saṅkhata kiriyā padanti āha ‘‘ñāṇappaṭikāroti attho’’ti. ‘‘Paṭikāro’’ti ca rogassa paṭipakkha kammaṃ. ‘‘Etāyā’’ti nissakkavacanaṃ. Vicinanti dhammaṃ vicinantīti vicino. Dhamma vīmaṃsakā. Kicchati kilamati etāyāti kicchā. Vicinaṃ kicchāti vicikicchāti imamatthaṃ dassento ‘‘sabhāvaṃ’’tiādimāha. ‘‘Vicikicchatī’’ti saṅkhatadhātupadaṃ. Tañca kaṅkhāyaṃ vattatīti dassetuṃ ‘‘vicikicchati vā’’tiādi vuttaṃ. Dvidhā eḷayati kampatīti dveḷakaṃ. Tathā pavattaṃ cittaṃ. Dveḷakassa bhāvoti viggaho. ‘‘Buddhādīsu aṭṭhasū’’ti buddhe kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, pubbante kaṅkhati, aparante kaṅkhati, pubbantā parante kaṅkhati, idappaccayatā paṭicca samuppannesu dhammesu kaṅkhatīti evaṃ vuttesu aṭṭhasu saddheyya vatthūsu. Tattha ‘‘buddhe kaṅkhatī’’ti itipi so bhagavā arahaṃtiādinā vuttesu buddhaguṇesu asaddahanto buddhe kaṅkhati nāma. Svākkhāto bhagavatā dhammotiādinā vuttesu dhamma guṇesu asaddahanto dhamme kaṅkhati nāma. Suppaṭipanno bhagavato sāvakasaṅghotiādinā vuttesu saṅghaguṇesu asaddahanto saṅghe kaṅkhati nāma. Tissannaṃ sikkhānaṃ vaṭṭa dukkhato niyyānaṭṭhesu asaddahanto sikkhāya kaṅkhati nāma. Attano atīta bhavassa atthi natthibhāve kaṅkhanto pubbante kaṅkhati nāma. Attano parammaraṇā anāgata bhavassa atthi natthibhāve kaṅkhanto aparante kaṅkhati nāma. Tadubhayassa atthi natthi bhāve kaṅkhanto pubbantā parante kaṅkhati nāma. Imasmiṃ bhave attano khandhānaṃ paṭicca samuppāde ca paṭicca samuppannabhāve ca kaṅkhanto idappaccayatā paṭicca samuppannesu dhammesu kaṅkhati nāma. ‘‘Vimati vasenā’’ti vematikabhāvena. Pavattamānā vicikicchā. Vicikicchā paṭirūpakā nāma sabba dhammesu appaṭihatabuddhīnaṃ sabbaññu buddhānaṃ eva natthīti vuttaṃ ‘‘asabbaññūnaṃ’’tiādi.

Akusalarāsimhianudīpanā niṭṭhitā.

97. Saddhāvacanatthe. ‘‘Sannisinnaṃ’’ti acalitaṃ. ‘‘Suṭṭhū’’ti anassantaṃ acalantañca katvā. ‘‘Dhāretī’’ti evameva hotīti sallakkhaṇavasena dhāreti. Tathā ṭhapetīti. Saddahanti vā saddhā sampannā sattā. Saddhātuṃ arahantīti saddheyyāni. Akālussaṃ vuccati anāvilaṃ cittaṃ. Akālussaṃ eva akālussiyaṃ. Tassa bhāvoti viggaho. ‘‘Okappanā’’ti ahosādhu ahosuṭṭhūti adhimuccanavasena cintanā. ‘‘Micchādhimokkho yevā’’ti diṭṭhisampayutto adhimokkhoyeva. ‘‘Vitte asatī’’ti dhane asati. Dhanañhi vittanti vuccati. Yaṃ yaṃ icchati, taṃ taṃ vindanti etenāti katvā. ‘‘Tesaṃ’’ti manussānaṃ.

98. Sativacanatthe. ‘‘Saratī’’ti anussarati. ‘‘Katānī’’ti pubbekatāni. ‘‘Kattabbānī’’ti idāni vā pacchā vā kattabbāni. Kalyāṇa kammaṃ nāmapakatiyā cittassa ratiṭṭhānaṃ na hoti. Pāpa kammameva cittassa ratiṭṭhānaṃ hoti. Tasmā kalyāṇa kamme eva appamajjituṃ visuṃ satināma icchitabbā. Pāpakamme pana visuṃ satiyā kiccaṃ natthi. Sabbepi cittacetasikā dhammā apamatta rūpā honti. Tenāha ‘‘itarāpanā’’tiādiṃ. ‘‘Satiyeva na hotī’’ti visuṃ sati nāmako eko cetasikoyeva na hoti. Katamā pana sā hotīti āha ‘‘katassā’’tiādiṃ. Tattha katassa appamajjanaṃ nāma kesañci anumodanavasena kesañci anusocanavasena appamajjanaṃ. Kattabbassa appamajjanaṃ nāma niccakālampi kātuṃ abhimukhatā. ‘‘Katassā’’ti vā bhummatthe sāmivacanaṃ. Tathā sesesu dvīsu padesu. Sabbesu rājakammesu niyutto sabbakammiko. ‘‘Niyutto’’ti appamatto hutvā byāvaṭakāya citto. Sabbesu ṭhānesu icchitabbāti sabbatthikā. Sā hi chasu dvāresu cittassa ārakkha kiccā hoti indriya saṃvaraṇa dhammattā. Tasmā chasu dvāresu iṭṭhārammaṇe lobhamūlacittassa anuppajjanatthāya sā icchitabbā, aniṭṭhā rammaṇe dosamūla cittassa, majjhattārammaṇe mohamūla cittassāti. Api ca, bojjhaṅga bhāvanā ṭhānesu idaṃ sutta padaṃ vuttaṃ. Tasmā bhāvanā cittassa līnaṭṭhānepi sā icchitabbā līnapakkhato cittassa nīvāraṇatthāyātiādinā yojetabbā.

99-100. Hiriottappavacanatthesu. ‘‘Kāyaduccaritādīhi lajjatī’’ti tānikātuṃ lajjati. Tāni hīnakammāni lāmakakammānīti hīḷetvā tato attānaṃ rakkhituṃ icchati. Tenāha ‘‘jigucchatī’’ti. ‘‘Ukkaṇṭhatī’’ti virujjhati, viyogaṃ icchati. ‘‘Tehi yevā’’ti kāya duccaritādīhiyeva. ‘‘Ubbijjatī’’ti uttasati, bhayato upaṭṭhāti. Gāthāsu. ‘‘Alajjiyesū’’ti alajjitabbesu kalyāṇa kammesu. ‘‘Lajjare’’ti lajjanti. ‘‘Abhaye’’ti abhāyitabbe kalyāṇakamme. Yasmā pana sappurisā attānaṃ pariharantīti sambandho. ‘‘Hiriyā attani gāravaṃ uppādetvā’’ti attano jātiguṇādikaṃ vā sīla guṇādikaṃ vā garuṃ katvā mādisassa eva rūpaṃ pāpakammaṃ ayuttaṃ kātuṃ. Yadi kareyyaṃ, pacchā attānaṃ asuddhaṃ ñatvā dukkhīdummano bhaveyyanti evaṃ hiriyā attani gāravaṃ uppādetvā. ‘‘Ottappena paresu gāravaṃ uppādetvā’’ti parānuvādabhayaṃ bhāyitvāti adhippāyo. Tattha parānuvādabhayaṃ nāma paresaṃ sādhu janānaṃ garahā bhayaṃ. Aññampi apāyabhayaṃ saṃsāra vaṭṭabhayañca ettha saṅgayhatiyeva. Lokaṃpālentīti lokapālā. ‘‘Lokaṃ’’ti sattalokaṃ. ‘‘Pālentī’’ti apāya bhayato rakkhanti.

101. Alobhavacanatthe. Akāro viruddhatthotiāha ‘‘lobhappaṭipakkho’’ti. Lobhassa paṭiviruddhoti attho. Paṭiviruddhatā ca pahāyaka pahātabba bhāvena veditabbāti dassetuṃ ‘‘sohī’’tiādimāha. Tattha so nekkhammadhātuvasena hutvā pavattatīti sambandho. ‘‘Hita saññitesū’’ti idaṃ me atthāya hitāya sukhāyāti evaṃ saññitesu. ‘‘Lagganavasenā’’ti amuñcitukāmatāvasena. Tesveva pavattatīti sambandho. ‘‘Bhavabhoga sampattiyo gūtharāsiṃ viya hīḷetvā’’ti idaṃ bodhisattānaṃ vasena nidassana vacanaṃ. Tattha ‘‘hīḷetvā’’ti garahitvā. Nikkhamanti etenāti nekkhammo. So eva dhātūti nekkhammadhātu.

102. Ayaṃ nayo dosappaṭipakkho, mohappaṭipakkhotiādīsupi netabbo.

103. Tatra majjhattatāyaṃ. ‘‘Līnuddhaccānaṃ’’ti cittassa līnatā eko visamapakkho. Uddhaṭatā dutīyo visamapakkho. Līnaṃ cittaṃ kosajje visamapakkhe patati. Uddhaṭaṃ cittaṃ uddhacce visamapakkhe patati. Tadubhayampi akusala pakkhikaṃ hoti. Tathā cittassa ati lūkhatā eko visama pakkho. Atipahaṭṭhatā ekotiādinā sabbaṃ bojjhaṅgavidhānaṃ vitthāretabbaṃ. Tatra majjhattatā pana sampayutta dhamme ubhosu antesu pātetuṃ adatvā sayaṃ majjhimappaṭipadāyaṃ daḷhaṃ tiṭṭhati.

104. Passaddhādīsu. ‘‘Tattha taṃ vīndantī’’ti tesu puñña kammesu taṃ citta sukhaṃ paṭilabhanti.

105. Lahutā dvaye. ‘‘Tattapāsāṇe’’ti santatte pāsāṇapiṭṭhe. ‘‘Tatthā’’ti puññakammesu.

106-110. Mudutā dvayādīsu sabbaṃ suviññeyyaṃ.

111. Viratittaye. ‘‘Kathā, cetanā, virati, vasenā’’ti ‘kathāsammāvācā, cetanā sammāvācā, virati sammāvācā, vasena. Taṃ kathāvācaṃ samuṭṭhāpetīti taṃ samuṭṭhāpikā. Yā pana pāpa viramaṇākārena cittassa pavattīti yojanā. ‘‘Samādiyantassa vā’’ti musāvādā viramāmītiādinā vacībhedaṃ katvā samādiyantassa vā. ‘‘Adhiṭṭhahantassa vā’’ti vacībhedaṃ akatvā citteneva tathā adhiṭṭhahantassa vā. Imehi dvīhi padehi samādāna viratippavattiṃ vadati. ‘‘Avītikkamantassa vā’’ti etena sampatta viratippavattiṃ vadati. ‘‘Etāyā’’ti sammāvācā viratiyā. Sā pana kattunā ca kriyāya ca sahabhāvinī hutvā samādāna kriyaṃ suṭṭhutaraṃ sādheti. Tasmā sā karaṇa sādhanaṃ nāma hoti. Tenāha ‘‘karaṇatthevākaraṇa vacana’’nti. Bahūsujavanavāresu pavattamānesu purima purima javanavārapariyāpannā sammāvācā pacchima pacchima javanavārasamuṭṭhitāya samādāna kriyāya paccayo hoti. Sā pana tāya kriyāya asahabhāvittā karaṇalakkhaṇaṃ na sampajjati. Hetu lakkhaṇe tiṭṭhati. Tenāha ‘‘hetu atthevā karaṇavacana’’nti. Idañca atthato labbhamānattā vuttaṃ. Sammāvācāti padaṃ pana kitasādhana padattākaraṇatthe evasiddhaṃ. Na hi akāraka bhūto hetu attho sādhanaṃ nāma sambhavati. ‘‘Samādāna vacanānī’’ti sammāvācā samuṭṭhitāni samādāna vacanāni. ‘‘Tato’’ti tatoparaṃ. ‘‘Tesaṃ’’ti te saṃvadamānānaṃ. Idañca sabbaṃ sammāvācāti vacane vacībhedavācaṃ padhānaṃ katvā vuttaṃ. Sampattavirati samuccheda viratibhūtāya pana sammāvācāya vacībhedena kiccaṃ natthi. Virati kicca mevapadhānanti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. ‘‘Pavattamānā’’ti pavattamānattā. Visesana hetu padametaṃ.

112-113. Sammākammantepi sammāājīvepi vattabbaṃ natthi.

114. ‘‘Sampattaṃ vatthuṃ’’ti pāṇāti pātādikammassa vatthuṃ. Sāpaccuppannārammaṇāyeva. Kasmā, attano paccakkhe sampatta vasenavatthussadharamānattā. ‘‘Samādiyantassa vā uppannā’’ti pāṇāti pātāpaṭiviramādhītiādinā samādiyantassayā samādānakkhaṇe uppannā virati. ‘‘Sā pana paccuppannārammaṇā hotī’’ti ettha kathaṃ paccuppannā rammaṇā hotīti. Pāṇāti pātāpaṭiviramādhīti vadantassa cittaṃ anukkamena pāṇasaddādīnaṃ atthaṃ ārammaṇaṃ katvā pavattati. Tattha ‘‘pāṇo’’ti vohārato satto. Paramatthato jīvitindriyaṃ. So ca satto tañcajīvitindriyaṃ loke sabbakālampi saṃvijjatiyeva. Evarūpaṃ jīvitindriya sāmaññaṃ sandhāya paccuppannārammaṇāti vuttaṃ. Adinnādānā paṭiviramādhītiādīsupi eseva nayo. ‘‘Anāgatā rammaṇāvā’’ti ettha ekadivasaṃ niyametvā samādiyantassa tasmiṃ divase dharamāna sattāpi atthi. Uppajjissamānasattāpi atthi. Tadubhayampi pāṇavacane saṅgahitameva. Pāṇupetaṃ katvā samādiyantassa vattabbameva natthi. Api ca anāgatakālikampi samādānaṃ atthiyeva. Ahaṃ asukadivasato paṭṭhāya yāvajīvampi pāṇātipātā viramādhītiādi. Evaṃ samādāna virati anāgatā rammaṇāpi hotīti. ‘‘Paccayasamucchedavasenā’’ti taṃ taṃ kilesānusaya saṅkhātassa paccayassa samucchedavasena. Sesamettha suviññeyyaṃ.

115-116. Appamaññādvaye. Apicātiādīsu. ‘‘Kalisambhavebhave’’ti dukkhuppattipaccayabhūte saṃsārabhave. ‘‘Pāpekali parājaye’’ti kalisaddo pāpe ca parājaye ca vattatīti attho. Sattehi kaliṃ avanti rakkhanti etāyāti karuṇā. Sattehīti ca rakkhaṇatthayoge icchitasmiṃ atthe apādāna vacanaṃ. Yathā-kāke rakkhanti taṇḍulā-ti. Sattevā kalito avanti rakkhanti etāyāti karuṇā. Kalitoti ca rakkhaṇattha yoge anicchitasmimpi apādānavacanaṃ. Yathā-pāpācittaṃ nivārayeti. Ekasmiṃ satte pavattāpi appamaññā eva nāma honti. Yathā taṃ sabbaññutaññāṇaṃ ekasmiṃ ārammaṇe pavattampi sabbaññutaññāṇameva hotīti.

117. Paññindriye vattabbaṃ natthi.

Sobhaṇarāsimhianudīpanā niṭṭhitā.

118. Etaṃ parimāṇaṃ assāti ettāvaṃ. ‘‘Ettāvatā’’ti ettāvantena-phasso, vedanā, saññā,tiādivacanakkamena. ‘‘Cittuppādesū’’ti ettha-katame dhammā dassanena pahātabbā. Cattāro diṭṭhigatasampayutta cittuppādā-tiādīsu cittacetasika samūho cittuppādoti vuccati. Idha pana cittāni eva cittuppādāti vuccantīti āha ‘‘cittuppādesūti cittesu icceva attho’’ti. ‘‘Sabbadubbalattā’’ti sabbacittehi dubbalatarattā. ‘‘Bhāvanā balenā’’ti vitakka virāgasatti yuttena upacāra bhāvanā balena, vuṭṭhāna gāmini vipassanā bhāvanā balena ca. ‘‘Balanāyakattā’’ti bala dhammānaṃ nāyakattā, jeṭṭhakattā.

119. Akusala cetasikesu. ‘‘Pacchimaṃ’’ti sabbesupi dvādasā kusala cittesūti vacanaṃ. ‘‘Purimassā’’ti sabbā kusala sādhāraṇā nāmāti vacanassa. ‘‘Samattana vacanaṃ’’ti-kasmā sabbākusala sādhāraṇā nāmāti. Yasmā sabbesupi. La. Cittesu labbhanti, tasmā sabbā kusala sādhāraṇā nāmā-ti evaṃ sādhana vacanaṃ. Yasmā pana imehi catūhi vinānuppajjanti, tasmā te sabbesu tesu labbhantīti yojanā. Kasmā vinā nuppajjantīti āha ‘‘na hitānī’’tiādiṃ. ‘‘Tehī’’ti pāpehi. Sabba pāpa dhammatoti attho. ‘‘Tathā tathā āmasitvā’’ti diṭṭhi khandhesu nicco dhuvo sassatotiādinā āmasati. Māno ahanti vā seyyo sadisotiādinā vā āmasati. Evaṃ tathā tathā āmasitvā. ‘‘Tesū’’ti diṭṭhimānesu. Niddhāraṇe bhummaṃ. Diṭṭhi parāmasantī pavattatīti yojanā. ‘‘Taṃ gahitākāra’’nti taṃ ahanti gahitaṃ nimittākāraṃ. Sakkāya diṭṭhi eva gati yesaṃ te diṭṭhi gatikā. Avikkhambhita sakkāya diṭṭhikā. ‘‘Ahanti gaṇhantī’’ti mānena gaṇhanti. ‘‘Na hi mānassa viyā’’ti yathā mānassa attasampaggahaṇe byāpāro atthi, na tathā diṭṭhiyā attasampaggahaṇe byāpāro atthīti yojanā. Ettha ca attasampaggahaṇaṃ nāma parehi saddhiṃ attānaṃ seyyādivasena suṭṭhupaggahaṇaṃ. ‘‘Na ca diṭṭhiyā viyā’’ti yathā diṭṭhiyā dhammānaṃ ayāthāvapakkhaparikappane byāpāro atthīti yojanā. Tattha ayāthāvapakkho nāma attā sassato ucchinnotiādi. Macchariyaṃ attasampattīsu lagganalobhasamuṭṭhitattā lobhasampayuttameva siyāti codanaṃ pariharanto ‘‘macchariyaṃ panā’’tiādimāha. Tattha ‘‘tāsaṃ’’ti attasampattīnaṃ. Sesamettha suviññeyyaṃ.

120. Sobhaṇacetasikesu. ‘‘Tīsu khandhesu’’ti sīlakkhandha samādhikkhandha paññākkhandhesu ca. ‘‘Sammādiṭṭhi pacchimako’’ti sammādiṭṭhiyā pacchato anubandhakoti attho. Sammādiṭṭhiyā parivā ramattoti vuttaṃ hoti. ‘‘Tasmiṃ asati pī’’ti dutīyajjhānika maggādīsu tasmiṃ sammāsaṅkappe asantepi. ‘‘Sīlasamādhikkhandha dhammesu panā’’ti ‘sammāvācā, sammākammanto, sammāājīvo,ti ime tayo dhammā sīlakkhandha dhammā nāma. Sammā vāyāmo, sammāsati, sammāsamādhī,ti ime tayo dhammā samādhikkhandhā nāma. Imesu sīlakkhandha samādhikkhandhesu. ‘‘Eko ekassa kiccaṃ na sādhetī’’ti tesu sammāvācā sammākammantassa kiccaṃ na sādheti. Sammā ājīvassa kiccaṃ na sādheti. Sammākammanto ca sammāvācāya kiccaṃ na sādhetītiādinā sabbaṃ vattabbaṃ. ‘‘Sīlesu paripūrakāritā vasenā’’ti sīlappaṭipakkha dhammānaṃ samucchindakāritā vasenāti adhippāyo. Musāvāda virati musāvādameva pajahituṃ sakkoti. Na itarāni pisuṇavācādīnīti yojanā. Ettha siyā. Musāvādavirati nāma kusala dhammo hoti. Kusala dhammo ca nāma sabbassa akusala dhammassa paṭipakkho. Ekasmimpi kusala dhamme uppajjamāne tasmiṃ santāne sabbāni akusalāni pajahituṃ sakkontīti vattabbāni. Atha ca pana musāvāda virati musāvādameva pajahituṃ sakkoti, na itarānīti vuttaṃ. Kathamidaṃ daṭṭhabbanti. Vuccate. Pajahituṃ sakkotīti idaṃ pañcasu pahānesu tadaṅgappahāna vacanaṃ. Tadaṅgappahānanti ca tena tena kusalaṅgena tassa tassa akusalaṅgassa pahānaṃ tadaṅgappahānaṃ nāma. Idaṃ vuttaṃ hoti, idha sappuriso pāṇātipātā paṭiviramāmītiādinā visuṃ visuṃ sikkhāpadāni samādiyitvā pāṇāti pātavirati saṅkhātena kusalaṅgena pāṇātipāta saṅkhātaṃ akusalaṅgaṃ pajahati. Adinnādāna virati saṅkhātena kusalaṅgena adinnādāna saṅkhātaṃ akusalaṅgaṃ pajahatītiādinā vitthāretabbaṃ. Ekasmimpi kusala dhamme uppajjamāne tasmiṃ santāne sabbāni akusalāni na uppajjantīti ettha pana anokāsattā eva na uppajjanti, na pahānattā. Na hi tasmiṃ santāne tasmiṃ khaṇe tāni akusalāni eva na uppajjanti. Athakho sabbāni aññāni kusala cittāni ca na uppajjanti. Sabbāni abyākata cittāni ca na uppajjanti. Tāni anokā sattā eva na uppajjanti. Na pahānattā na uppajjanti. Tadaṅgappahānādi vasena pana pahānaṃ sandhāya idha pajahituṃ sakkoti-na sakkotīti vuttaṃ. Ettāvatā tadaṅgappahānaṃ nāma supākaṭaṃ hoti. Musāvāda virati musāvādameva pajahituṃ sakkoti. Na itarānīti idañca suṭṭhu upapannaṃ hotīti. ‘‘Ettha cā’’tiādīsu kāyaṅgacopanatthāya vācaṅgacopanatthāya ca pavattāni kāyavacīco pana bhāgiyāni nāma. Kāmāvacara kusalesveva viratiyo sandissanti. ‘‘Kāmāvacara kusalesu pī’’ti niddhāraṇe bhummavacanaṃ. Kāmabhūmiyaṃ uppannesu eva kāmāvacara kusalesu sandissanti. Tividha kuhanavatthūni ca viramitabbavatthuṭṭhāneṭhitāni. Ettha ca kuhanaṃ nāma vimhāpanaṃ lābhasakkāra silokatthāya manussānaṃ nānāmāyāsāṭheyya kammāni katvā acchariyabbhuta bhāvakaraṇanti vuttaṃ hoti. Taṃ pana tividhaṃ ‘paccayappaṭisevanakuhanañca, sāmantajappana kuhanañca, iriyā pathasaṇṭhā pana kuhanañca. Tattha mahicchoyeva samāno appicchākāraṃ dassetvā ādito āgatā gate catupaccaye paṭikkhipitvā pacchā bahuṃ bahuṃ āgate paccaye paṭiggaṇhāti. Idaṃ paccayappaṭisevana kuhanaṃ nāma. Pāpicchoyeva samāno ayaṃ jhānalābhīti vā abhiññālābhīti vā arahāti vā jano maṃ sambhāvetūti sambhāvanaṃ icchanto attānaṃ uttari manussa dhammānaṃ santike te vā attano santike katvā vañceti. Idaṃ sāmantajappana kuhanaṃ nāma. Pāpicchoyeva samāno ayaṃ santavutti samāhito āraddhavīriyoti jano maṃ sambhāvetūti sambhāvanaṃ icchanto iriyā patha nissitaṃ nānāvañcanaṃ karoti. Idaṃ iriyā patha saṇṭhāpana kuhanaṃ nāma. ‘‘Sikkhāpadassa vatthūnī’’ti surā pāna vikāla bhojana naccagītavādita dassana savanādīni. Surāmerayapānā viramādhīti samādiyantassa surāmerayapāna cetanā viramitabba vatthu nāma. Vikāla bhojanā viramāmīti samādiyantassa vikāle yāvakālika vatthussa paribhuñjana cetanā viramitabba vatthu nāma. Sesesupi eseva nayo. Lokuttara cittesu. ‘Sabbathāpī,ti ca ‘niyatā’ti ca ‘ekato vā’ti ca tīṇi visesanāni. Lokiyesu pana ‘kadācī’ti ca ‘visuṃ visuṃ’ti ca dve dve visesanāni. Tattha lokuttaresu ‘sabbathāpī’ti idaṃ samucchedappahāna dassanaṃ lokiyesupi tabbiparītaṃ tadaṅgappahāna dassanaṃ adhippetanti katvā ‘‘ekeka duccaritappahānavasene vā’’ti vuttaṃ.

121. Appamaññāsu. ‘‘Vibhaṅge’’ti appamaññā vibhaṅge. ‘‘Kāruññappakatikassā’’ti kāruññasabhāvassa. ‘‘Anissukino’’ti issādhammarahitassa. Thāmagatā karuṇā dosa samuṭṭhitaṃ vihiṃsaṃ pajahati. Thāmagatā muditā dosasamuṭṭhitaṃ aratiṃ pajahatīti vuttaṃ ‘‘vihiṃsā aratīnaṃ nissaraṇa bhūtā’’ti. Ettha ca arati nāma suññāgāresu ca bhāvanā kammesu ca nibbidā. Dosa nissaraṇe sati domanassanissaraṇampi siddhameva. Nissaraṇañca nāma paṭipakkha dhamma saṇṭhānena hoti. Tasmā pubbabhāgepi appamaññāsu niccaṃ somanassa saṇṭhānaṃ veditabbanti adhippāyena ‘‘domanassappaṭipakkhañcā’’tiādimāha. ‘‘Aṭṭhakathāyapi saha viruddho’’ti aṭṭhasāliniyaṃ upekkhā sahagata kāmāvacara kusala cittesu karuṇā muditā parikammakālepi hi imesaṃ uppatti mahāaṭṭhakathāyaṃ anuññātā evā-ti vuttaṃ. Tāya aṭṭhakathāyapi saha viruddho. Sesamettha suviññeyyaṃ. ‘‘Paṭikūlā rammaṇesu pana…pe… vattabbameva natthī’’ti paṭikūlā rammaṇāni nāma somanassena dūre honti, tathā dukkhita sattā ca, tasmā tadā rammaṇāni asubha bhāvanā cittāni ca karuṇā bhāvanā cittāni ca ādito upekkhā sahagatā nevāti vattabbameva natthi. ‘‘Sāhivedanupekkhā nāmā’’ti kāmāvacara vedanupekkhā vuttā. Vibhāvanipāṭhe, ‘‘aññavihitassa pī’’ti aññaṃ ārammaṇaṃ manasikarontassapi. Sajjhāyanaṃ sampajjati, sammasanaṃ sampajjatīti pāṭhaseso. Iti tasmā. Ettha siyā ‘‘taṃ paṭikkhittaṃ hotī’’ti kasmā vuttaṃ. Na nu tampi upekkhā sahagata cittesu karuṇā muditānaṃ sambhavaṃ sādheti yevāti. Saccaṃ sādhetiyeva. Tena pana paricaya vasena tesu tāsaṃ sambhavaṃ dīpeti. Idha pana ‘‘ettha cā’’tiādinā ‘‘paṭikūlā rammaṇesū’’tiādinā ca paricayena vinā pakatiyā tāsaṃ upekkhā vedanāya eva saha pavatti bahulatā vuttāti. ‘‘Yogakamma balenā’’ti yuñjana vīriya kamma balena.

122. Ceto yuttānaṃ citta cetasikānaṃ. ‘‘Ettha cā’’tiādīsu. Heṭṭhā ca vutto ‘kadāci sandissanti visuṃ visuṃ, kadāci nānā hutvā jāyantī’ti. Upari ca vakkhati ‘appamaññā viratiyo panettha pañcapi paccekameva yojetabbā’ti. Issādīnañca nānā kadāci yogo upari ‘issāmacchera kukkuccāni panettha paccekameva yojetabbānī’ti vakkhati. Mānathina middhānaṃ pana nānā kadāci yogo idha vattabbo. ‘‘Kadācī’’ti vatvā tadatthaṃ vivarati ‘‘tesaṃ’’tiādinā. ‘‘Tesaṃ’’ti diṭṭhi vippayuttānaṃ. ‘‘Niddābhibhūta vasenā’’ti nidassana vacanametaṃ. Tena kosajjādīnampi gahaṇaṃ veditabbaṃ. ‘‘Akammaññatāyā’’ti akammaññabhāvena. Tehi issāmacchariya kukkuccehi. Tena ca mānena. Kicca virodhe vā ārammaṇa virodhe vā nānābhāvo. Avirodhe sahabhāvo.

123. ‘‘Yogaṭṭhānaparicchindana vasenā’’ti sabbacitta sādhāraṇā tāva sabbesupi ekūnanavuticittuppādesu, vitakko pañcapaññā sacittesūtiādinā yuttaṭṭhāna bhūtānaṃ cittānaṃ gaṇanasaṅkhyāparicchedavasena. ‘‘Yutta dhammarāsi paricchindana vasenā’’ti anuttare chattiṃsa, mahaggate pañcatiṃsātiādinā yutta dhammarāsīnaṃ gaṇana saṅkhyā pariccheda vasena. Sesaṃ suviññeyyaṃ. ‘‘Pāḷiyaṃ’’ti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Tesaṃ nayānaṃ’’ti catukka pañcaka nayānaṃ.

124. ‘‘Kāyavacī visodhana kiccā’’ti kāyadvāravacīdvāra sodhana kiccā.

125. Lokuttara viratīnaṃ lokuttara vipākesupi uppajjanato ‘‘idañca…pe… daṭṭhabba’’nti. Tāsaṃ appamaññānaṃ. Tesu mahāvipākesu. Sattapaññattādīni ārammaṇāni yassāti viggaho. ‘‘Tenā’’ti kusalena. ‘‘Vikappa rahitattā’’ti vividhākāra cintana rahitattā. Appanāpatta kamma visesehi nibbattā appanāpattakamma visesa nibbattā. Paññatti visesāni nāma pathavīkasiṇa nimittādīni. ‘‘Api cā’’tiādīsu. Na paññatti dhammehi atthi. Evañca sati, kāmavipākāni kāmataṇhāya ārammaṇabhūtā paññattiyopi ālambeyyunti. ‘‘Saṅgahanayabhedakārakā’’ti patha majjhānika cittesu chattiṃsa. Dutīyajjhānika cittesu pañcatiṃsātiādinā saṅgahanayabhedassa kārakā.

126. ‘‘Ettha cā’’tiādīsu. ‘‘Pañcasu asaṅkhārikesū’’ti niddhāraṇe bhummavacanaṃ. Tathā pañcasu sasaṅkhārikesūti. Sesamettha suviññeyyaṃ.

128. ‘‘Bhūmi jāti sampayogādibhedenā’’ti phassotāva catubbidho hoti kāmāvacaro, rūpāvacaro, arūpāvacaro cāti. Ayaṃ bhūmibhedo.

Dvādasākusalā phassā, kusalā ekavīsati;

Chattiṃseva vipākā ca, vīsati kriyā matā.

Iti ayaṃ jātibhedo. Somanassa sahagato, diṭṭhigata sampayutto, asaṅkhāriko ca, sasaṅkhāriko cātiādinā sampayogādibhedo vattabbo. ‘‘Cittena samaṃ bheda’’nti attanā vā sampayuttena cittabhedena samaṃ bhedaṃ. Ekūnana vutiyā cittesu vā. Ettha ca vicikicchā cetasikaṃ ekasmiṃ citte yuttanti ekameva hoti. Doso, issā, macchariyaṃ, kukkuccanti ime cattāro dvīsu cittesu yuttāti visuṃ visuṃ dve dve honti. Tathā diṭṭhimānā paccekaṃ cattāro. Thinamiddhaṃ paccekaṃ pañcātiādinā sabbaṃ vattabbanti.

Cetasikasaṅgahadīpaniyāanudīpanā niṭṭhitā.

3. Pakiṇṇakasaṅgahaanudīpanā

129. Pakiṇṇakasaṅgahe. Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa padaṃ. Etena ‘vedanā bhedena cittacetasikānaṃ saṅgaho’tiādīsupi vedanā bhedena pavatto cittacetasikānaṃ saṅgahotiādinā sambandhaṃ dasseti. ‘‘Vacanattho dassito’’ti, kathaṃ dassitoti āha ‘‘vedanā bhedena cittacetasikānaṃ saṅgaho’’tiādi. ‘‘Tesaṃ dāni yathārahaṃ’’ti ettha ‘‘tesaṃ’’ti cittacetasikānaṃ, saṅgaho nāmāti sambandho. Etena ayaṃ saṅgaho citta cetasikānaṃ eva saṅgahoti siddhaṃ hoti. Vedanā hetuto. La. Lambaṇavatthuto saṅgaho nāmāti sambandho. Etena upari vedanā saṅgahotiādīsu vedanāto saṅgaho vedanā saṅgaho. La. Vatthuto saṅgaho vatthu saṅgahoti siddhaṃ hoti, vedanātotiādīsu ca vedanā bhedatotiādi atthato siddhaṃ hoti. Evaṃ channaṃ pakiṇṇakasaṅgahānaṃ vacanattho dassito. Tenāha ‘‘vedanā bhedenā’’tiādiṃ. Ādinā dassitoti sambandho. ‘‘Saṅgaho nāma niyyate’’ti vuttattā ‘‘nīto nāma atthī’’ti vuttaṃ. ‘‘Niyyate’’ti ca pavattīyateti attho. Nanu tesaṃ ‘‘saṅgaho nāma niyyate’’ti vuttattā dvīhi citta cetasikehi eva ayaṃ saṅgaho netabboti. Na. Cittena nīte cetasikehi visuṃ netabba kiccassa abhāvatoti dassetuṃ ‘‘citte pana siddhe’’tiādi vuttaṃ.

130. Vedanā saṅgahe. Vedanā bhedaṃ nissāya imassa saṅgahassa pavattattā ‘‘nissaya dhamma pariggahattha’’nti vuttaṃ. ‘‘Saṃyuttake’’ti vedanā saṃyuttake. ‘‘Ārammaṇaṃ anubhontī’’ti ārammaṇa rasaṃ anubhonti. ‘‘Te’’ti tejanā. ‘‘Taṃ’’ti taṃ ārammaṇaṃ. ‘‘Sātato’’ti sukhākārato. ‘‘Assātato’’ti dukkhā kārato. Tato aññopakāro natthi, tasmā vedanā anubhavana lakkhaṇena tividhā eva hotīti yojanā. ‘‘Dve’’ti dve vedanāyo. Upekkhaṃ sukhe saṅgahetvā sukhadukkhavasena vā dve vedanā vuttāti yojanā. ‘‘Santasmiṃ esā paṇīte sukhe’’ti jhānasampayuttaṃ adukkhama sukhaṃ sandhāya vuttaṃ. Pañca bhedādīsu vitthāro vedanā saṃyutte gahetabbo. Vedayitanti ca vedanāti ca atthato ekaṃ. ‘‘Sabbaṃ taṃ dukkhasmiṃ’’ti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ eva paviṭṭhaṃ hoti. Saṅkhāra dukkhataṃ ānanda mayā sandhāya bhāsitaṃ saṅkhāra vipariṇāmatañca, yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmiṃti pāḷi. ‘‘Indriyabhedavasenā’’ti somanassa sahagataṃ, upekkhāsahagataṃ, domanassa sahagataṃ, sukhasahagataṃ, dukkha sahagatanti evaṃ indriya bhedavasena. ‘‘Yesu dhammesū’’ti sampayutta dhammesu. ‘‘Tesaṃ’’ti sampayutta dhammānaṃ. Tattha sukhasampayuttā dhammā kāyika sukha sampayutta cetasika sukha sampayutta vasena duvidhā. Evaṃ issaraṭṭhānabhūtānaṃ sampayutta dhammānaṃ duvidhattā anubhavana bhede tīsu vedanāsu ekaṃ sukha vedanaṃ dvidhā bhinditvā sukhindriyaṃ somanassindriyanti vuttaṃ. Dukkhasampayutta dhammesupi esevanayo. ‘‘Api cā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Tepī’’ti upekkhā sampayuttāpi dhammā. Cakkhādi pasādakāyā nāma cakkhu sota ghāna jivhā pasādakāyā. Tesu nissitā nāma cakkhu viññāṇa cittuppādādayo. ‘‘Sabbhāvā’’ti santabhāvato saṃvijjamāna bhāvato duvidhā hontīti yojanā. ‘‘Eka rasattā’’ti majjhattabhāvena ekarasattā. ‘‘Itarānī’’ti somanassa domanassa upekkhindriyāni. Sesamettha suviññeyyaṃ.

131. Hetusaṅgahe. ‘‘Suppatiṭṭhitabhāvasādhanaṃ’’ti suṭṭhu patiṭṭhahantīti suppatiṭṭhitā. Suppatiṭṭhita bhāvasādhanaṃ hetu kiccaṃ nāmāti yojanā. ‘‘Imepi dhammā’’ti imepi cha hetu dhammā. ‘‘Tatthā’’ti tesu ārammaṇesu, sādhenti. Tasmā suppatiṭṭhita bhāvasādhanaṃ hetukiccaṃ nāmāti vuttaṃ. ‘‘Apare panā’’ti paṭṭhānaṭṭha kathāyaṃ āgato revatatthera vādo. ‘‘Dhammānaṃ kusalādi bhāvasādhanaṃ’’ti sahajātadhammānaṃ kusalabhāvasādhanaṃ akusalabhāvasādhanaṃ abyākatabhāvasādhanaṃ. ‘‘Evaṃ sante’’tiādi taṃ vādaṃ paṭikkhipantānaṃ paṭikkhepavacanaṃ. ‘‘Yesa’’nti mohamūla citta dvaye moho ca ahetuka cittuppāda rūpa nibbānāni ca. ‘‘Na sampajjeyyā’’ti sahajāta hetuno abhāvā tassa mohassa akusala bhāvo, itare sañca abyākata bhāvo na sampajjeyya. Idaṃ vuttaṃ hoti. Hetu nāma sahajāta dhammānaṃ kusalādibhāvaṃ sādhetīti vuttaṃ. Evaṃ sati, so moho sampayutta dhammānaṃ akusala bhāvaṃ sādheyya. Attano pana akusala bhāvaṃ sādhento sahajāto añño hetu natthi. Tasmā tassa akusalabhāvo na sampajjeyya. Tathā ahetuka cittuppāda rūpa nibbānānañca abyākatabhāvaṃ sādhento koci sahajāto hetu nāma natthīti tesampi abyākata bhāvo na sampajjeyya. Na ca na sampajjati. Tasmā so theravādo na yuttoti. Ettha siyā. Soca moho attano dhammatāya akusalo hoti. Tāni ca ahetuka cittuppādarūpa nibbānāni attano dhammatāya abyākatāni hontīti. Evaṃ sante, yathā te dhammā. Tathā aññepi dhammā attano dhammatāya eva kusalā kusalā byākatā bhavissanti. Na cettha kāraṇaṃ atthi, yenakāraṇena te eva dhammā attano dhammatāya akusalā byākatā honti. Aññe pana dhammā attano dhammatāya kusalā kusalā byākatā na honti, hetūhi eva hontīti. Tasmā tesaṃ sabbesampi kusalādi bhāvatthāya hetūhi payojanaṃ natthi. Tasmā so theravādo na yutto yevāti. Na kevalañca tasmiṃ theravāde ettako doso atthi. Atha kho aññopi doso atthīti dassetuṃ ‘‘yāni cā’’tiādimāha. Tatthāyaṃ adhippāyo. Sace dhammānaṃ kusalādi bhāvo sahajāta hetuppaṭibaddho siyā. Evaṃ sati, hetu paccaye kusala hetuto laddha paccayāni rūpāni kusalāni bhaveyyuṃ. Akusala hetuto laddha paccayāni rūpāni akusalāni bhaveyyuṃ. Na ca bhavanti. Tasmā so vādo ayutto yevāti. Idāni puna taṃ theravādaṃ paggahetuṃ ‘‘yathāpanā’’tiādimāha. ‘‘Dhammesū’’ti catussacca dhammesu. Muyhanakiriyā nāma andhakāra kiriyā. Dhammacchando nāma dānaṃ dātukāmo, sīlaṃ pūretukāmo, bhāvanaṃ bhāvetukāmo iccādinā pavatto chando. ‘‘Akkhantī’’ti akkhamanaṃ, arocanaṃ, amanāpo. Pāpa dhamma pāpā rammaṇa virodho nāma kāmarāgaṭṭhānīyehi sattavidha methuna dhammādīhi pāpa dhammehi ceva pañcakāmaguṇā rammaṇe hi ca cittassa virodho, jeguccho paṭikūlo. Muyhanakiriyā pana ekanta akusala jātikā eva hoti. Ettāvatā mohamūla citta dvaye moho attano dhammatāya akusalo hotīti imamatthaṃ patiṭṭhāpeti. ‘‘Evaṃ sante’’tiādikaṃ tattha dosāropanaṃ vidhamati. Idāni ahetuka cittuppāda rūpa nibbānāni attano dhammatāya abyākatāni hontīti imamatthaṃ patiṭṭhāpetuṃ ‘‘yoca dhammo’’tiādimāha. ‘‘Ettakamevā’’ti aññaṃ dukkara kāraṇaṃ natthīti adhippāyo. ‘‘Ahetuka cittānaṃ’’ti ahetuka cittuppādānaṃ. Attano dhammatāya eva siddho. Ettāvatā-ahetuka. La. Nibbānāni attano dhammatāya abyākatāni hontī-ti imamatthaṃ patiṭṭhāpeti. ‘‘Evaṃ sante’’tiādi tattha dosāropanaṃ apaneti. Idāni sabbopi moho attano dhammatāya akusala bhāveṭhatvā aññesaṃ icchā nāma atthi, akkhanti nāma atthīti evaṃ vuttānaṃ icchā akkhanti dhammānampi akusala bhāvaṃ sādhetīti dassetuṃ ‘‘tattha moho’’tiādimāha. ‘‘Muyhana nissandāni evā’’ti muyhanakiriyāya nissandapphalāni eva. Na kevalaṃ so lobhādīnaṃ akusalabhāvaṃ sādheti, atha kho alobhādīnampi kusalabhāvaṃ so eva sādhetīti dassetuṃ ‘‘alobhādīnañcā’’tiādi vuttaṃ. ‘‘Avijjānusayena saheva siddho’’ti tāni sattasantāne avijjānusaye appahīne kusalāni honti. Pahīne kiriyāni hontīti adhippāyo. Idāni lobha dosānaṃ alobhādīnañca hetu kiccaṃ dassetuṃ ‘‘tāni pana lobhādīnī’’tiādi vuttaṃ. Rajjana dussanānaṃ nissandāni rajjanādinissandāni. ‘‘Diṭṭhi mānādīnī’’ti diṭṭhi māna issā macchariyādīni. Arajjana adussana amuyhanānaṃ nissandāni arajjanādi nissandāni. ‘‘Saddhādīnī’’ti saddhā sati hiri ottappādīni. ‘‘Hetumukhenapī’’ti ahetuka cittuppāda rūpa nibbānānaṃ abyākatabhāvo attano dhammatāya siddhoti vutto. Sahetuka vipāka kriyānaṃ abyākata bhāvo pana attano dhammatāya siddhotipi sahajāta hetūnaṃ hetu kiccena siddhotipi vattuṃ vaṭṭatīti adhippāyo. Vibhāva nipāṭhe. ‘‘Maggitabbo’’ti gavesitabbo. Atha tesaṃ kusalādi bhāvo sesasampayutta hetuppaṭi baddho siyāti yojanā. ‘‘Appaṭi baddho’’ti hetunā appaṭi baddho. ‘‘Kusalādibhāvo’’ti kusalādibhāvo siyā. ‘‘So’’ti kusalādibhāvo. ‘‘Ahetukānaṃ’’ti ahetuka cittuppāda rūpa nibbānānaṃ. Idāni ‘yāni ca laddhahetu paccayānī’tiādi vacanaṃ paṭikkhipanto ‘‘yathācā’’tiādimāha. ‘‘Rūpārūpa dhammesū’’ti niddhāraṇe bhumma vacanaṃ. ‘‘Arūpa dhammesu evā’’ti niddhāraṇīyaṃ. Na rūpa dhammesu pharanti. Evaṃ sati, kasmā te rūpa dhammā jhānapaccayuppannesu vuttāti āha ‘‘te panā’’tiādiṃ. Sesamettha suviññeyyaṃ. ‘‘Taṃ pana tesaṃ’’ti tesaṃ haṃsādīnaṃ taṃ vaṇṇavisesaṃ. ‘‘Yoniyo’’ti mātāpitu jātiyo. ‘‘Abyākatānaṃ panāti sabbaṃ’’ti abyākatānaṃ pana abyākatabhāvo niranusaya santānappaṭi baddho, kammappaṭi baddho, avipākabhāvappaṭi baddho cāti daṭṭhabbanti idaṃ sabbaṃ. ‘‘Vutta pakkhepatati yevā’’ti tasmiṃ pakkhe antogadhamevāti adhippāyo.

132. Kiccasaṅgahe. Tasmiṃ parikkhīṇeti sambandho. ‘‘Kammassā’’ti kammantarassa. Cutassa sattassa abhinibbattīti sambandho. ‘‘Bhavantarādippaṭi sandhāna vasenā’’ti bhavantarassa ādikoṭiyā paṭisandhāna vasena. Bhavasantānassa pavattīti sambandho. Kathaṃ pavattīti āha ‘‘yāva taṃ kammaṃ’’tiādiṃ. ‘‘Avicchedappavatti paccayaṅgabhāvenā’’ti avicchedappavattiyā padhāna paccaya saṅkhātena aṅgabhāvena. Etena bhavaṅgapade aṅgasaddassa atthaṃ vadati. Tenāha ‘‘tassahī’’tiādiṃ. ‘‘Tassā’’ti bhavaṅgassa. Āvajjanaṃ āvaṭṭananti eko vacanattho. Taṃ vā āvajjetīti eko. ‘‘Taṃ’’ti citta santānaṃ. Āvaṭṭati vā taṃ etthāti eko. Āvaṭṭati vā taṃ etenāti eko. ‘‘Taṃ’’ti citta santānaṃ. Āvajjeti vāti eko. ‘‘Voṭṭhabbanaṃ’’ti vi-ava-ṭhapanaṃti padacchedo. Vibhāvani vicāraṇāyaṃ. ‘‘Ekāvajjana parikamma cittato’’ti maggena vā abhiññāya vā ekaṃ samānaṃ āvajjanaṃ assāti viggaho. Tassaṃ vīthiyaṃ ‘āvajjanaṃ, parikammaṃ, upacāro, anulomaṃ, gotrabhū,ti ettha parikamma javanacittaṃ idha parikamma cittanti vuttaṃ. ‘‘Tānī’’ti maggā bhiññājavanāni. ‘‘Tatthā’’ti tasmiṃ vibhāvani pāṭhe. ‘‘Dīghaṃ addhānaṃ’’ti sakalarattiyaṃ vā sakala divasaṃ vā niddokkamana vasena dīghaṃ kālaṃ. Sesamettha suviññeyyaṃ. ‘‘Paṭisandhiyāṭhānaṃ’’ti paṭisandhikiccassa ṭhānaṃ. Kālohi nāma visuṃ cittassa ārammaṇa bhūto eko paññatti dhammoti etena kālo nāma sabhāvato avijjamānattā kathaṃ kiccānaṃ pavattiṭṭhānaṃ nāma sakkā bhavitunti imaṃ āsaṅkaṃ visodheti. ‘‘Itarathā’’ti tathā aggahetvā aññathā kiccaṭṭhānānaṃ abhede gahite satīti attho. ‘‘Sayaṃ somanassa yuttaṃpī’’ti kadāci sayaṃ somanassa yuttaṃpi. ‘‘Taṃ’’ti somanassa santīraṇaṃ. ‘‘Laddhapaccaya bhāvenā’’ti laddhaanantara paccayabhāvena. ‘‘Āsevana bhāva rahitaṃ pī’’ti āsevana guṇa rahitampi. Tañhi āsevana paccaye paccayopi na hoti, paccayuppannampi na hotīti. ‘‘Parikamma bhāvanā balena ca pavattattā’’ti idaṃ phalasamāpatti vīthiyaṃ phalajavanesu pākaṭaṃ. Sesametthasubodhameva.

133. Dvārasaṅgahe. ‘‘Ādāsapaṭṭamayo’’ti ādāsapaṭṭena pakato. ‘‘Dve evā’’ti dve eva dvārāni. ‘‘Dvāra sadisattā’’ti nagara dvāra sadisattā. ‘‘Kammavisesa mahābhūta visesa siddhenā’’ti ettha kammavisesena ca mahābhūta visesena ca siddhoti viggaho. Āvajjanādīni ca vīthi cittāni gaṇhanti. ‘‘Yamhī’’ti yasmiṃ cakkhumhi. Tadeva cakkhu cakkhudvāraṃ nāmāti sambandho. ‘‘Tesaṃ dvinnaṃ’’ti rūpa nimittānañca āvajjanādi vīthicittānañca. ‘‘Visaya visayī bhāvūpagamanassā’’ti ettha rūpa nimittānaṃ visayabhāvassa upagamanaṃ nāma cakkhu maṇḍe āpātāgamanaṃ vuccati. Āvajjanādīnaṃ visayī bhāvassa upagamanaṃ nāma tesaṃ nimittānaṃ ārammaṇa karaṇaṃ vuccati. ‘‘Mukhappathabhūtattā’’ti mukhamaggabhūtattā. Evaṃ dvāra saddassa karaṇa sādhanayuttiṃ dassetvā idāni adhikaraṇa sādhana yuttiṃ dasseti ‘‘athavā’’tiādinā. ‘‘Rūpānaṃ’’ti rūpa nimittānaṃ. ‘‘Cakkhumeva cakkhu dvāra’’nti etena cakkhumeva dvāraṃ cakkhu dvāranti avadhāraṇa samāsaṃ dasseti. ‘‘Kāraṇaṃ vuttamevā’’ti heṭṭhā cittasaṅgahe manodvārāvajjanapade vuttameva. Sabbaṃ ekūna navutividhaṃ cittaṃ manodvārameva nāma hoti. Tathāhi vuttaṃ aṭṭhasāliniyaṃ ayaṃ nāmamano manodvāraṃ nāma na hotīti na vattabboti. ‘‘Upapatti dvāramevā’’ti upapattibhava pariyāpannaṃ kammajadvārameva. ‘‘Idha cā’’ti imasmiṃ saṅgahaganthe ca. Yañca sādhaka vacananti sambandho. ‘‘Tatthā’’ti vibhāvaniyaṃ. ‘‘Tattheva taṃ yuttaṃ’’ti tasmiṃ pāḷippadese eva taṃ sādhaka vacanaṃ yuttaṃ. Itare dve paccayāti sambandho. ‘‘Manañcāti etthā’’ti manañca paṭicca dhamme ca uppajjati manoviññāṇaṃti vākye manañcātipade. Tattha pana javana manoviññāṇassa uppattiyā catūsu paccayesu manañcāti ettha dvārabhūtaṃ bhavaṅgamano ca āvajjana mano cāti dve paccayā labbhanti. Dhamme cāti pade dhammārammaṇa saṅkhāto eko paccayo labbhati. Ca saddena manoviññāṇa sampayuttakkhandhā gayhanti. Evaṃ cattāro paccayā honti. ‘‘Ettha cā’’ti imasmiṃ aṭṭhakathā vacane. ‘‘Sannihita paccayānaṃ eva tattha adhippetattā’’ti paṭicca saddasāmatthiyena āsanne dharamānapaccayānaṃ eva tasmiṃ pāḷivākye adhippetattā. ‘‘Dvārabhāvārahassā’’ti visaya visayīnaṃ vutta nayena pavatti mukhabhāvārahassa. Etena ārammaṇāni āpātaṃ āgacchantu vā, māvā, vīthi cittāni pavattantuvā, māvā, appamāṇaṃ. Pabhassarappasannabhāvena dvārabhāvā rahatā eva pamāṇanti dīpeti. ‘‘Niṭṭhamettha gantabbaṃ’’ti sanniṭṭhānaṃ ettha gantabbaṃ. Dvāravikāra mūlakāni tādisāni kiccāni yesaṃ tāni taṃ kiccavantāni. ‘‘Kammavasena sijjhantī’’ti sattasantāne pavattantīti adhippāyo. Taṃ kiccavantāni cittāni. Vibhāvani pāṭhe ‘‘manodvāra saṅkhāta bhavaṅgato’’ti manodvāra saṅkhāta bhavaṅga bhāvato ca. ‘‘Ārammaṇantaraggahaṇavasena appavattito’’ti paṭisandhi cittena yathā gahitaṃ kammakammanimittādikaṃ ārammaṇaṃ muñcitvā pavattikāle chasu dvāresu āpātāgatassa ārammaṇantarassa gahaṇa vasena appavattito ca. Heṭṭhāpi pañcadvārā vajjana cakkhu viññāṇa sampaṭicchana santīraṇa voṭṭhabbana kāmāvacarajavana tadā rammaṇa vasenātiādinā kiccasīseneva. La. Vutto. Etthahi āvajjana sampaṭicchanādīni kicca visesānaṃ nāmāni honti. ‘‘Ce’’ti ce vadeyya. ‘‘Nā’’ti na vattabbaṃ. ‘‘Tathā assutattā’’ti ekūna vīsati dvāra vimuttānīti ca, cha dvārikāni ceva dvāra vimuttānīti ca, mahaggata vipākāni dvāra vimuttāne vāti ca, sutaṃ. Na pana dvārika vimuttānīti sutaṃ.

134. Ārammaṇa saṅgahe. ‘‘Dubbala purisenā’’ti gelaññābhibhūtattā vā jarābhibhūtattā vā daṇḍena vā rajjukena vā vinā uṭṭhātumpi patiṭṭhātumpi aparāparaṃ gantumpi asakkontena dubbala purisena daṇḍakaṃ vā rajjukaṃ vā ālambiyati. Ālambitvā uṭṭhāti. Patiṭṭhāti. Aparāparaṃ gacchati. Evameva. Amuñca mānehi hutvāti pāṭhaseso. ‘‘Āgantvā’’ti ārammaṇa karaṇa vasena tato tato āgantvā. ‘‘Visuṃ siddhānī’’ti ālambiyatīti etasmiṃ atthe sati, ālambaṇanti sijjhati. Ārammaṇanti na sijjhati. Tāni ettha āgantvā ramantīti etasmiṃ atthe sati, ārammaṇanti sijjhati. Ālambaṇanti na sijjhati. Evañca sati ekaṃ padaṃ dvīhivākyehi dassanaṃ na sundaranti. ‘‘Aññāni ārammaṇānī’’ti rūpārammaṇato aññāni saddārammaṇādīni. ‘‘Āgacchatī’’ti āvibhāvaṃ gacchati, uppādappavatti vasena paccakkhabhāvaṃ pāpuṇāti. ‘‘Āgacchitthā’’ti āvibhāvaṃ gacchittha, uppādappavatti vasena paccakkhabhāvaṃ pāpuṇittha. ‘‘Anāgataṃ’’ti ettha na kāro avatthā vasena paṭisedho. Yo dhammo paccaya sāmaggiyaṃ sati āgamana jātiko uppajjana sīlo. So eva idāni āgacchati, idāni āgacchittha, idāni āgamana jātiyaṃ ṭhito, nāgacchati nāgacchitthāti iminā atthena so anāgato nāma. Nibbāna paññattiyo pana āgamana jātikā na honti. Tasmā āgamanappasaṅgābhāvato anāgatāti na vuccantīti. Tenāha ‘‘uppāda jātikā’’tiādiṃ. ‘‘Taṃ vicāretabbaṃ’’ti vatvā vicāraṇākāraṃ dasseti ‘‘sabbepihī’’tiādinā. Te yadā vattabba pakkhe tiṭṭhantīti sambandho. Uppāda jātikānaññeva saṅkhata dhammānaṃ. Tāsaṃ nibbāna paññattīnaṃ. ‘‘Na tathā imesaṃ’’ti imesaṃ dvāra vimuttānaṃ ārammaṇaṃ pana tathā na hotīti yojanā. ‘‘Tatthā’’ti tasmiṃ bhava visese. Vibhāvanipāṭhe ‘‘āvajjanassaviyā’’ti āvajjanassa ārammaṇaṃ viya. Aggahitameva hutvā. ‘‘Ekavajjana vīthiyaṃ aggahita bhāvo idha na pamāṇa’’nti cha dvāraggahitanti idha appamāṇaṃ. Bhavantare gahitassa adhippetattā. ‘‘Kālavimutta sāmaññaṃ’’vāti yaṃ kiñcikāla vimuttaṃ vā na hotīti adhippāyo. Āgamasiddhi vohāro nāma ‘‘kammanti vā, kammanimittanti vā, gati nimittanti vā, pasiddho vohāro vuccati. Ajāta satturājā saṅkiccajātakepi pitaraṃ māreti. Tasmā ‘‘dvīsubhavesū’’ti vuttaṃ. ‘‘Cha hi dvārehī’’ti karaṇa bhūtehi chahi cakkhādi dvārehi. ‘‘Maraṇāsanna javanehī’’ti kattu bhūtehi maraṇāsanne pavattehi cha dvārika javanehi. ‘‘Anekaṃ sabhāvaṃ’’ti anekanta bhāvaṃ. Yañhi ārammaṇanti sambandho. ‘‘Kenaci dvārena aggahitameva hotī’’ti ettha asaññī bhavato cutānaṃ sattānaṃ kāmapaṭisandhiyā kammādi ārammaṇaṃ bhavantare kenaci dvārena aggahitanti yuttaṃ. Kasmā, tasmiṃ bhave kassacidvārasseva abhāvato. Arūpabhavato cutānaṃ pana kāmapaṭisandhiyā gati nimitta sammataṃ ārammaṇaṃ kathaṃ bhavantare kenaci dvārena aggahitaṃ bhaveyya, manodvāraggahitameva bhaveyyāti imaṃ codanaṃ visodhetuṃ ‘‘ettha ca yasmā paṭṭhāne’’tiādi vuttaṃ. Tato cutānaṃ sattānaṃ yā kāmapaṭisandhi, tassākāmapaṭi sandhiyā. Paccuppannaṃ gatinimittaṃ ārammaṇaṃ etissāti viggaho. Kāmapaṭisandhi. Paresaṃ payoga balenāpi kammādīnaṃ upaṭṭhānaṃ nāma hotītiādinā yojetabbaṃ. ‘‘Suṭṭhu āsevitānaṃ’’ti cirakālaṃ saṅgha vatta cetiyavatta karaṇādivasena taṃ taṃ bhāvanā kammavasena ca suṭṭhu āsevitānaṃ kammakammanimittānaṃ. ‘‘Hoti yevā’’ti kammādīnaṃ upaṭṭhānaṃ nāma hotiyeva. ‘‘Āgantvā’’ti imaṃ manussa lokaṃ āgantvā gaṇhantiyeva. Tadāpi nirayapālehi dassitaṃ taṃ taṃ gati nimittaṃ ārammaṇaṃ katvā cavanti. ‘‘Taṃ’’ti revatiṃ nāma itthiṃ. Nanu nirayapālā nāma tāvatiṃsā bhavanaṃ gantuṃ na sakkuṇeyyunti. No nasakkuṇeyyuṃ. Kasmā, mahiddhika yakkha jātikattāti dassetuṃ ‘‘tehī’’tiādi vuttaṃ. ‘‘Vessavaṇa dūtā’’ti vessavaṇamahārājassa dūtā. ‘‘Upacārajjhāneṭhatvā’’ti appanājhānaṃ apattatāya upacārabhāvanābhūte kāmāvacarajjhāneṭhatvā. ‘‘Tāneva nimittānī’’ti pathavīkasiṇa nimittādīni paṭibhāga nimittāni. ‘‘Kāmapaṭisandhiyā ārammaṇaṃ’’ti tehi nimittārammaṇehi aññaṃ upacāra bhāvanā kammaṃ vā yaṃ kiñci anurūpaṃ gati nimittaṃ vā. ‘‘Tāneva nimittāni gahetvā’’ti vacanena tāni nimittāni maraṇāsanna javanehi gahitānīti dasseti. Tāni ca paññatti dhammattā kāmapaṭisandhiyā ārammaṇaṃ na hontīti. ‘‘Paccuppannagati nimitte siddhe siddhamevā’’ti tasmiṃ bhave gatassa tattha yāvajīvampi anu bhavitabbaṃ ārammaṇaṃ nāma tasmiṃ khaṇe dharamānaṃ paccuppannampi atthi. Tato vaḍḍhamānaṃ anāgatampi atthi. Tattha paccuppanne upaṭṭhahante paṭisandhiyā ārammaṇaṃ sampajjati. Anāgataṃ pana anupaṭṭhahantampi paccuppanne antogadhasadisaṃ hotīti adhippāyo. Vibhāvani pāṭhena ca paccuppanna gatinimittaṃ viya āpātamāgataṃ, kasmā, paccuppanna gati nimitteneva kicca siddhito-ti adhippāyo. Sesamettha subodhaṃ. ‘‘Tānihī’’tiādīsu. Keci vadanti. Anejosanti mārabbha. Yaṃ kālamakarīmunīti vuttattā sabbaññu buddhādīnaṃ parinibbāna cuti cittaṃ santi lakkhaṇaṃ nibbānaṃ ārammaṇaṃ karotīti. Taṃ sabbathāpi kāmāvacarā lambaṇā nevāti iminā apanetabbanti dassetuṃ ‘‘tā nihi sabbaññu buddhānaṃ uppannāni pī’’tiādi vuttaṃ. ‘‘Lokuttara dhammā’’tiādīsu. ‘‘Tānī’’ti dvādasā kusala cittāni aṭṭhañāṇa vippayutta kusala kriya javanāni ca. Ajjhāna lābhino puthujjanā mahaggatajjhānānipi ālambituṃ na sakkontīti vuttaṃ ‘‘paññattiyā saha kāmāvacarā rammaṇānī’’ti. ‘‘Tāne vā’’ti ñāṇa sampayutta kāma kusalāni eva. Jhānalābhīnaṃ tāneva ñāṇa sampayuttakāma kusalāni. Heṭṭhima phalaṭṭhānaṃ tāneva attanā adhigata maggaphala nibbānā rammaṇāni. ‘‘Jhānāni patthentī’’ti āyatiṃ jhānalābhino bhaveyyāmāti patthanaṃ karonti. ‘‘Tesaṃ pī’’ti tesaṃ puthujjanānampi. ‘‘Te’’ti te lokuttara dhammā. ‘‘Anubhontī’’ti sampāpuṇanti. ‘‘Navanipāte’’ti aṅguttara nikāye navanipāte. Sesaṃ sabbaṃ suviññeyyameva.

135. Vatthusaṅgahe. ‘‘Vatthū’’ti nissaya viseso vuccati. Tāni nissaya vatthūni yesaṃ tāni tabbatthukāni. ‘‘Tesañca saddo na yujjatī’’ti tesaṃ vāde ca saddo na yujjati. Na hi alutta ca kāraṃ dvanda padaṃ nāma atthīti. ‘‘Pubbapadesu ānetabbo’’ti cakkhu vatthu ca sotavatthu cātiādinā ānetabbo. Samāsa padaṃ na yujjati. Na hi samāsa padato eka desaṃ aññattha ānetuṃ yujjatīti. Avibhattika niddeso nāma cakkhuṃ, sotaṃ, ghānaṃ, jivhā, kāyo, hadayaṃ, vatthu cāti vattabbe pubbapadesu avibhattika niddeso. Evañcasati vatthu saddo ca saddo ca pubbapadesu ānetuṃ labbhantīti. Kāmataṇhāya adhīnena āyattena kāmāvacara kammena nibbattā kāmataṇhādhīna kamma nibbattā. ‘‘Rūpādīnaṃ paribhogo’’ti rūpādīnaṃ pañcakāmaguṇānaṃ paribhogo. ‘‘Parittakammaṃ pī’’ti sabbaṃ kāmāvacara kammampi. ‘‘Pūrayamānaṃ’’ti paripūrentaṃ. Cakkhu dassanānuttariyaṃ nāma. Sotaṃ savanānuttariyaṃ nāma. Sabbesaṃ dassana kiccānaṃ majjhe buddha dassanā divasena anuttaraṃ dassanaṃ janetīti dassanānuttariyaṃ. Evaṃ savanānuttariyepi catusacca dhammassavanā divasenāti vattabbaṃ. ‘‘Ajjhatta bahiddha santā nesu pī’’ti ajjhatta santānepi bahiddha santānepi. ‘‘Suddhe’’ti kenaci ālokena ca andhakārena ca virahite. Āloko hi eko rūpa viseso. Tathā andhakāro ca. Te ca tattha natthi. ‘‘Imasmiṃ saṅgahe’’ti vatthu saṅgahe. Visiṭṭhaṃ jānanaṃ vijānanaṃ. Tañca vijānanaṃ tīsu manodhātūsu natthīti vuttaṃ ‘‘vijānana kiccābhāvato’’ti. Āvajjana kiccaṃ kimetanti, manasikāra mattaṃ hoti. Sampaṭicchana kiccañca pañcaviññāṇehi yathā gahitāneva pañcārammaṇāni sampaṭicchana mattaṃ hoti. Tenāha ‘‘visesajānana kiccāni na hontī’’ti. Dassanaṃ, savanaṃ, ghāyanaṃ, sāyanaṃ, phusana, nti imāni kiccāni thokaṃ visesa jānana kiccāni hontīti vuttaṃ ‘‘paccakkhato dassanā divasenā’’tiādiṃ. Thokaṃ visesa jānana kiccāni honti. Tasmā tāni pañcaviññāṇānīti vuttāni. Avasesā pana santīraṇādayo manoviññāṇadhātuyo nāmāti sambandho. Nanu mananaṭṭhena mano ca taṃ vijānanaṭṭhena viññāṇañcāti vuttepi pañcaviññāṇehi viseso natthīti āha ‘‘atissaya visesa jānana dhātuyoti attho’’ti. Evaṃ santepi so attho saddayuttiyā siddho na hoti. Yadicchā vasena vutto hotīti āha ‘‘pariyāya padānaṃ’’tiādi. Etena so attho saddayuttiyā eva siddho. Na yadicchāvasena vuttoti dasseti. ‘‘Visesana samāse’’ti mano ca taṃ viññāṇañcāti manoviññāṇanti evarūpe kammadhāraya samāse. ‘‘Padaṭṭhānaṃ’’ti ettha padanti ca ṭhānanti ca kāraṇattha vacanāni, tasmā pariyāya saddā nāma. Padañca taṃ ṭhānañcāti vutte atissaya kāraṇanti attho viññāyati. Tathā dukkha dukkhaṃ, rūpa rūpaṃ, rāja rājā, devadevotiādīni. ‘‘Katthaci dissati yujjati cā’’ti na hi katthaci dissati ca. Sacepi katthaci disseyya, na hi yujjati cāti attho. ‘‘Manaso viññāṇaṃ’’ti ettha paṭisandhi cittato paṭṭhāya yāvacuti cittā antare sabbaṃ citta santānaṃ satta viññāṇa dhātūnaṃ vasena vibhāgaṃ katvā attho vattabbo. Pañcadvārā vajjanañca sampaṭicchana dvayañca manodhātu mattattā mano nāma. Pañcaviññāṇāni viññāṇa mattāni nāma. Avasesāni sabbāni viññāṇāni manassa viññāṇanti atthena manoviññāṇāni nāma. Tattha ‘‘manassa viññāṇaṃ’’ti anantara paccaya bhūtassa vā manassa paccayuppanna bhūtaṃ viññāṇaṃ. Ettha sampaṭicchana dvayaṃ paccayamano nāma. Santīraṇato paṭṭhāya yāva dvārantare pañcadvārā vajjanaṃ nāgacchati, tāva antare sabbaṃ manoviññāṇa santānaṃ paccayuppanna viññāṇaṃ nāma. Puna ‘‘manassa viññāṇa’’nti paccayuppanna bhūtassa manassa paccaya bhūtaṃ viññāṇaṃ. Ettha pañcadvārā vajjanaṃ paccayuppanna mano nāma. Tato pure sabbaṃ manoviññāṇa santānaṃ paccaya mano nāma. Sesaṃ suviññeyyaṃ. Avasesāpanātiādīsu. ‘‘Manoviññāṇadhātu bhāvaṃ sambhāvetī’’ti avasesā pana dhammā manoviññāṇadhātu ca nāma honti, hadaya vatthuñca nissāyayeva vattantīti evaṃ tesaṃ dhammānaṃ manoviññāṇadhātu bhāvañca sambhāveti, vaṇṇeti. Suṭṭhu pakāsetīti attho. Ettha panātiādīsu. ‘‘Pāḷiyaṃ’’ti indriya saṃyutta pāḷiyaṃ. Dutīyajjhāne eva aparisesa nirodha vacanaṃ viruddhaṃ siyā. Kathaṃ, sace paṭigho anīvaraṇā vattho nāma natthi. Pathamajjhānato pubbe eva so niruddho siyā. Atha dutīyajjhānupacārepi so uppajjeyya, pathamajjhānampi parihīnaṃ siyā. Tasmiṃ parihīne sati, dutīyajjhānampi nuppajjeyya. Evaṃ viruddhaṃ siyā. ‘‘Purima kāraṇamevā’’ti anīvaraṇā vatthassa paṭighassa abhāvatoti kāraṇaṃ eva. Paratoghoso nāma sāvakānaṃ sammādiṭṭhippaṭilābhāya padhāna paccayo hoti. So ca arūpabhave natthi. Dhammābhisamayo nāma catusacca dhammappaṭivedho, buddhā ca pacceka sambuddhā ca sayambhuno parato ghosena vinā dhammaṃ paṭivijjhanti. Te ca tattha nuppajjanti. ‘‘Rūpavirāga bhāvanāyā’’ti rūpavirāga bhāvanā balena. Tesaṃ rūpāvacara cittānaṃ. ‘‘Samatikkantattā’’ti tesu nikantippahānavasena suṭṭhu atikkantattā. Sesaṃ sabbaṃ suviññeyyaṃ.

Pakiṇṇakasaṅgahadīpaniyāanudīpanāniṭṭhitā.

4. Vīthisaṅgahaanudīpanā

136. Vīthisaṅgahe. ‘‘Tesaññe vā’’ti citta cetasikānaṃ eva. ‘‘Vuttappakārenā’’ti ‘tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ, tiādinā iccevaṃ vuttappakārena. ‘‘Pubbā paraniyāmitaṃ’’ti vā dvattiṃsa sukha puññamhātiādinā nayena pubbā paraniyāmitaṃ. ‘‘Ārabbhagāthāyā’’ti.

Vīthi cittavasenevaṃ, pavattiya mudīrito;

Pavatti saṅgaho nāma, sandhiyaṃ dāni vuccatī.ti

Evaṃ pavattikāle pavatti saṅgaho, paṭisandhikāle pavatti saṅgahoti siddho hoti. Keci vāde ‘‘paṭisandhi pavattiyaṃ’’ti niddhāraṇe gahite dvīsu paṭisandhi saṅgaha pavatti saṅgahesu idāni pavatti saṅgahaṃ pavakkhāmi, pacchā paṭisandhi saṅgahaṃ pavakkhāmīti attho hoti. Tattha ‘‘paṭisandhi saṅgaho’’ti paṭisandhikāle saṅgaho. ‘‘Pavatti saṅgaho’’ti pavattikāle saṅgaho. So ca uparigāthāya na sametīti dassetuṃ ‘‘evaṃ satī’’tiādimāha. ‘‘Tāni tīṇi chakkāni nikkhittānī’’ti chakkamattāni nikkhittāni, na sakalaṃ. Vatthu dvārā lambaṇa saṅgahoti adhippāyo. ‘‘Sā panā’’ti sāvisayappavatti pana. ‘‘Kāci sīghatamā’’ti kāci atirekataraṃ sīghā. ‘‘Dandhā’’ti saṇikā, cirāyikā. ‘‘Anupapannā’’ti asampannā. Asampanna doso āgacchatīti vuttaṃ hoti. ‘‘Dhātubhedaṃ’’ti satta viññāṇa dhātūnaṃ vibhāgaṃ. ‘‘Dhātunānattaṃ’’ti dhāraṇa kiccanānattaṃ. Iti tasmā manodhātu visuṃ vuttāti sambandho. ‘‘Mananaṃ’’ti vijānanabhāvaṃ apattaṃ. Āvajjanamatta sampaṭicchanamatta saṅkhātaṃ jānanamattaṃ. ‘‘Yaṃ kiñci mananaṃ’’ti antamaso āvajjanamatta sampaṭicchanamattaṃ pīti adhippāyo. ‘‘Suddho pana manoviññāṇappabandho’’ti manodvāra vikāraṃ paṭicca pavatto manoviññāṇappabandho. Na bhavaṅga manoviññāṇappabandho. So hi vīthimuttattā idha appasaṅgoti. Manodvāre pana dvidhāti sambandho. Buddhassa bhagavato pathamābhinīhārakālo nāma sumedhatāpasakāle buddha bhāvāya kāya cittānaṃ abhinīhārakālo. Ādisaddena pacchima bhave paṭisandhiggahaṇādiṃ saṅgaṇhāti. ‘‘Jāti phalikakkhandhā viya sampajjantī’’ti tena obhāsena ajjhotthaṭattā jātiphalikakkhandha sadisā hontīti adhippāyo. ‘‘Upapatti deva brahmānaṃ panā’’ti upapattippaṭisandhikānaṃ opapātika deva brahmānaṃ pana. ‘‘Pasāda nissaya bhūtānaṃ’’ti cakkhādīnaṃ pasāda vatthūnaṃ nissaya mahābhūtānaṃ.

‘‘Yāni panā’’tiādīsu. Dvatti cittakkhaṇāni atikkamma āpātaṃ āgacchantīti yojanā. Evaṃ paratthapi. Vibhūtassāti ca avibhūtassāti ca idaṃ ādimhi manodvāre pana vibhūtassāti ca avibhūtassāti ca padānaṃ uddharaṇaṃ. ‘‘Rūpā rūpānaṃ’’ti rūpa dhammānañca arūpa dhammānañca. ‘‘Tāvā’’ti vīthi cittappavatti dassanato pathamataraṃ evāti attho. ‘‘Addhāna paricchedaṃ’’ti khaṇakāla paricchedaṃ. Vibhāvanipāṭhe ‘‘atimahantā divasena visaya vavatthānaṃ hotī’’ti vacanena ādimhi ‘chavatthūni, cha dvārāni, cha ārammaṇāni, cha viññāṇāni, cha vīthiyo, cha dhāvisayappavattī,ti evaṃ vuttesu chasu chakkesu chadhāvisayappavattīti padamattaṃ saṅgaṇhāti. Taṃ anupapannaṃ hoti. Tenāha ‘‘evañhi satī’’tiādiṃ. ‘‘Visaya vavatthānattha mevā’’ti atimahantādi visaya vavatthānatthameva vuttanti na ca sakkā vattuṃ. Rūpā rūpa dhammānaṃ addhāna paricchedo nāma abhidhamme sabbattha icchitabbo. Tasmā tassa dassanatthampi taṃ vuttanti daṭṭhabbaṃ. ‘‘Sabhāvappaṭilābho’’ti cintana phusanādīnaṃ pātubhāvo vuccati. ‘‘Anivattī’’ti anantaradhānaṃ vuccati. ‘‘Parihāyitvā’’ti jarā kiccaṃ āha. ‘‘Accharāsaṅghāṭakkhaṇassā’’ti aṅgulīnaṃ saṅghaṭṭanakkhaṇassa. Ācariyānandatthero nāma abhidhamma ṭīkākāro vuccati. ‘‘Assā vijjuyāṭhiti nāma visuṃ na paññāyatī’’ti vijjuppādaṃ passantānaṃ na paññāyati. Tathā cittampi vaḍḍhanānantarameva bhijjatīti yojanā. Tenāha ‘‘taṃ pī’’tiādiṃ. Udayabhāgo nāma vaḍḍhanabhāgo, vayabhāgo nāma antaradhānabhāgo. ‘‘Evañca katvā’’ti laddhaguṇa vacanaṃ. ‘‘Ekaṃcittaṃ divasaṃ tiṭṭhatī’’ti pucchā vacanaṃ. ‘‘Āmantā’’ti paṭiññā vacanaṃ. ‘‘Vayakkhaṇo’’ti pucchā. ‘‘Na hevaṃ vattabbe’’ti paṭikkhepo. Paccatta vacanassa ekārattaṃ. Evaṃ navattabbanti attho. ‘‘Mahātherenā’’ti moggali puttatissa mahātherena. Nanu suttantesu vuttanti sambandho. ‘‘Nā’’ti na upalabbhati. ‘‘Imassa vuttattā’’ti imassa vacanassa vuttattā. Saṅkhata lakkhaṇaṃ visayo yesaṃ tāni saṅkhata visaya lakkhaṇāni. Saṅkhata dhammameva āhacca tiṭṭhati. Ayaṃ abhidhamme dhammatāti adhippāyo. ‘‘Saṅgaha kārenā’’ti ācariya buddhaghosattheraṃ vadati. ‘‘Atthikkhaṇaṃ’’ti khaṇadvayameva vuccati. Iti vatvā tamatthaṃ sādhentīti sambandho. Gāthāyaṃ. ‘‘Tassevā’’ti tassā ṭhitiyā eva bhedo. Sabbadā sabbapāṇinaṃ maraṇaṃ nāma vuccatīti yojanā. ‘‘Tamatthaṃ’’ti tāni atthikkhaṇaṃ upādāya labbhantīti atthaṃ. ‘‘Athavā’’ti eko theravādo. ‘‘Santati vasena ṭhānaṃ’’ti ṭhitāya aññathattaṃ paññāyatīti ettha ṭhitabhāvasaṅkhātaṃ ṭhānaṃ santati ṭhitivasena veditabbanti vadanti. ‘‘Imasmiṃ pana sutte’’ti vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatīti idaṃ suttaṃ vadati. ‘‘Appaṭibāhetvā’’ti anīvāretvā. Yāvaḍḍhanassa nivatti nāma atthi. Udaya pariyanta mattabhūtā sā eva nivatti. ‘‘Dvīhi khandhehī’’ti rūpa jarā rūpakkhandhena saṅgahitā. Arūpa jarā saṅkhārakkhandhenāti evaṃ dvīhi khandhehi. Yañca tattha vuttanti sambandho. Rūpassa uppādo dvidhābhinditvā desito. Kathaṃ, upacayo santatī tiyojanā. ‘‘Vibhāgā rahassā’’ti uppādo uppajja naṭṭhena eko samāno rūpānaṃ vaḍḍhana samaye uppādo. Upari vaḍḍhanaṭṭhena upacayoti vutto. Avaḍḍhitvā ṭhita samaye uppādo yathā ṭhita nīhārena cirakālaṃ pavatti atthena santatīti vutto. Evaṃ vibhāgā rahassa. ‘‘Yathānuloma sāsanaṃ’’ti vinetabba puggalānaṃ ajjhāsayānuloma sāsanaṃ.

‘‘Arūpa’’ntiādīsu. ‘‘Arūpaṃ’’ti sabbaso rūpasaṇṭhāna rahitattā citta cetasikaṃ nāmaṃ vuccati. ‘‘Arūpi sabhāvattā’’ti arūpa dhamma sabhāvattā iccevattho. Tattha arūpa dhamma sabhāvo nāma rūpa dhammato sataguṇenavāsahassaguṇenavāsaṇhasukhumasabhāvo. Vibhāva nipāṭhe. ‘‘Gāhaka gahetabba bhāvassa taṃ taṃ khaṇavasena nipphajjanato’’ti ettha pañcadvāra vīthīsu vīthi cittānañca ārammaṇānañca visayī visayabhāvo gāhaka gahetabba bhāvo nāma. ‘‘Taṃ taṃ khaṇavasena nipphajjanato’’ti vīthi cittāni ca ekasmiṃ ārammaṇepi āvajjanādīhi nānā kiccehi gaṇhantā eva gahaṇa kiccaṃ sampādenti. Nānā kiccāni ca nānā cittānaṃ vasena sampajjanti. Ārammaṇāni ca purejātāni hutvā yāva tāni kiccāni sampajjanti, tāva paccuppannabhāvena dharamānāni eva gahaṇaṃ sampādenti. Evaṃ sati, gāhakānaṃ vīthi cittānañca khaṇattayāyukattā eva gāhaka kiccaṃ nipphajjati, sijjhati. Gahetabbānaṃ ārammaṇānañca sattarasa cittakkhaṇāyukattā eva gahetabba kiccaṃ nipphajjati, sijjhati. Evaṃ taṃ taṃ khaṇa vasena nipphajjanato. Viññatti dvayaṃ eka cittakkhaṇikaṃ. Kasmā, cittānu parivatti dhammattā. ‘‘Uppādamattā’’ti nipphanna rūpānaṃ uppādamattā. ‘‘Bhaṅgamattā’’ti tesameva bhaṅgamattā. ‘‘Rūpa dhammānaṃ’’ti nipphanna rūpa dhammānaṃ. ‘‘Uppādanirodha vidhānassā’’ti uppāda nirodha vidhānabhūtassa mahāaṭṭhakathāvādassa paṭisiddhattāti sambandho. ‘‘Taṃ’’ti taṃ mahāaṭṭhakathā vacanaṃ. ‘‘Tasmiṃ vāde’’ti tasmiṃ mahāaṭṭhakathāvāde. ‘‘Tattha āgatā’’ti tasmiṃ vāde āgatā. Yaṃ pana vibhāvaniyaṃ kāraṇaṃ vuttanti sambandho. ‘‘Taṃ ṭīkānayaṃ’’ti taṃ soḷasa cittakkhaṇāyuka dīpakaṃ mūlaṭīkānayaṃ. Tadatthaṃ sādhentena vibhāvani ṭīkācariyena vuttanti sambandho. Saṅgahakārassa aṭṭhakathā cariyassa. ‘‘Upacarīyatī’’ti upacāra vasena voharīyati. Vibhāvanipāṭhe. ‘‘Etānī’’ti ārammaṇāni. ‘‘Taṃ’’ti taṃ eka cittakkhaṇaṃ. ‘‘Te cā’’ti rūpa dhammā ca. ‘‘Paripuṇṇa paccayūpaladdhā’’ti paripuṇṇaṃ paccayaṃ upaladdhā. ‘‘So’’ti ṭīkākāro. ‘‘Itarānī’’ti gandharasa phoṭṭhabbāni. ‘‘Gocarabhāvaṃ’’ti pañcadvārika cittānaṃ gocarabhāvaṃ. ‘‘Purimāni dve’’ti rūpasaddā rammaṇāni. ‘‘Nimitta vasena ghaṭṭentī’’ti ādāsaṃ passantassa mukhasadisaṃ mukhanimittaṃ mukhappaṭibimbaṃ ādāse upaṭṭhāti. Evaṃ rūpārammaṇaṃ cakkhupasāde saddārammaṇañca sotapasāde taṃ sadisa nimitta vasena ghaṭṭenti. Navatthu vasena ghaṭṭenti. Sayaṃ gantvā na ghaṭṭentīti adhippāyo. Asampattānaññeva ārammaṇānaṃ. ‘‘Nimittu paṭṭhāna vasenā’’ti nimittassa upaṭṭhānavasena. ‘‘Nimitta appanāvasenā’’ti nimittassa pavesana vasena. Manodvāre pana asampattāniyeva hutvāti pāṭhaseso. ‘‘Āpātā gamanañcetthā’’tiādīsu. ‘‘Lañchakānaṃ’’ti lañchanakārānaṃ. ‘‘Lañchanakkhandhaṃ’’ti ayomayaṃ lañchanakkhandhaṃ. So ca lañchanakkhandho tālapaṇṇe āpātetvā akkharaṃ upaṭṭhāpeti. Tattha ‘‘āpātetvā’’ti ajjhottharitvā. ‘‘Cakkhādippathe’’ti cakkhādīnaṃ visayakkhette. Na kevalaṃ attano dvāresu eva āpāta māgacchanti. Atha kho manodvārepi āpāta māgacchanti. Na kevalaṃ bhavaṅga manodvāre eva āpāta māgacchantīti yojanā. ‘‘Tesu panā’’ti tesu ārammaṇesu pana. Tāni ārammaṇāni yesaṃ tāni tadā rammaṇāni. Na ekakkhaṇe pañcasu ārammaṇesu vīthi cittāni pavattanti, ekekasmiṃ ārammaṇe evāti vuttattā na dvīsu, na tīsu, na catūsūtipi vattabbaṃ. Bahucittakkhaṇātītāni pañcārammaṇāni bahucittakkhaṇātīte pañcadvāreti yojanā. Pañcadvāreti ca pañcadvāresūti attho. ‘‘Evaṃ satī’’ti tesaṃ pasādānaṃ āvajjanena saddhiṃ uppattiyā sati. ‘‘Ādilakkhaṇaṃ’’ti pañcārammaṇānaṃ pañcadvāresu āpātā gamana saṅkhātaṃ visayappavattiyā ādilakkhaṇaṃ. Calanañca daṭṭhabbanti sambandho. ‘‘Yathā gahitaṃ’’ti paṭisandhito paṭṭhāya gahitappakāraṃ. Vibhāvanipāṭhe ‘‘yogya desāvaṭṭhāna vasenā’’ti āpātaṃ āgantuṃ yuttaṭṭhāne aveccaṭṭhāna vasena. Yujjanañca, manthanañca, khobhakaraṇañca, ghaṭṭananti ca āpātā gamananti ca vuccatīti yojanā. Heṭṭhā vuttoyeva āpātā gamanañcetthātiādinā. ‘‘Nānā ṭhāniyesū’’ti nānā ṭhānesu ṭhitesu. ‘‘Eko dhammaniyāmo nāmā’’ti yathā bodhisatte mātukucchimhi paṭisandhiṃ gaṇhante dhammaniyāma vasena sakale jātikkhette pathavikampanaṃ ahosi. Tathā idhapi pañcadvāresu ekekasmiṃ dvāre ārammaṇe ghaṭṭente dhammaniyāma vasena bhavaṅga calanaṃ hoti. Ayaṃ dhammaniyāmo nāma. ‘‘Sahevā’’ti ekatoyeva. Kathaṃ hadaya vatthu nissitassa bhavaṅgassa calanaṃ siyāti yojanā. Ettha ca pañcaviññāṇassa calanaṃ siyāti idaṃ na vattabbaṃ. Kasmā, tadā pañcaviññāṇassa avijjamānattā. Yadā ca taṃ vijjati, tadā taṃ na calatīti na vattabbaṃ. Sabbampi hi vīthicittaṃ nāma calati yevāti. Santati nāma pubbā parappabandho. Saṇṭhānaṃ nāma sahappavattānaṃ ekato ṭhiti. Idha saṇṭhānaṃ adhippetaṃ. Pañcanissaya mahābhūtehi saddhiṃ hadaya vatthu nissayabhūtānaṃ eka saṇṭhāna bhāvena ekābaddhattāti vuttaṃ hoti. Tenāha ‘‘saṇṭhāna vasenāti pana vattabbaṃ’’ti. ‘‘Tādisassa anukkama calanassā’’ti vibhāvaniyaṃ bherisakkharopamāya saddhiṃ rūpādinā pasāde ghaṭṭite tannissa yesu mahābhūtesu calitesu anukkamena taṃ sambandhānaṃ sesarūpānampi calanena hadaya vatthumhi calite tannissitassa bhavaṅgassa calanā kārena pavattitotīti evaṃ vuttassa anukkama calanassa. ‘‘Bhavaṅgappavāhaṃ’’ti bhavaṅga santatiṃ. ‘‘Kurumānaṃ’’ti karontaṃ. Sallakkhentaṃ’’ti idamevāti sanniṭṭhāpentaṃ. ‘‘Yoni somanasikārādivasenā’’ti yoni somanasikāro kusala javanuppattiyā paccayo. Ayoni somanasikāro akusala javanuppattiyā paccayo. Niranusaya santānatā kriyajavanuppattiyā paccayo. Tesu ca somanassa javanādīnaṃ uppatti paccayopi heṭṭhā citta saṅgahe vuttanayena veditabbo.

‘‘Bhavaṅgapāto’’tiādīsu. ‘‘Āvajjanato paṭṭhāya uṭṭhitaṃ’’ti kamma vipākasantānato ca tadārammaṇato ca muñcitvā visuṃ kriyāmaya byāpārena ārammaṇantaraṃ gahetvā uṭṭhitaṃ samuṭṭhitaṃ. Bhavaṅga calanampi uṭṭhānassa ādi hoti. Tasmā tampi uṭṭhite citta santāne saṅgaṇhanto pathama bhavaṅga calanatoyeva vāti vuttaṃ. ‘‘Imasmiṃ ṭhāne’’ti vīthi cittānaṃ anukkamena attano kiccehi ārammaṇappavattiṭṭhāne. ‘‘Dovārikopamā’’ti badhiradovārikopamā. ‘‘Gāmillopamā’’ti gāmadārakopamā. ‘‘Ambopamā’’ti ambapphalopamā. Aññāpi upamā atthi. Makkaṭasuttopamā, ucchuyantopamā, jaccandhopamā. Tāsabbāpi aṭṭhasāliniyaṃ vipākuddhāra kathāto gahetabbā. ‘‘Yatthahī’’tiādīsu. ‘‘Kathaṃ cha chakka yojanā hotī’’ti. Cakkhu vatthu vacanañca, cakkhudvāra vacanañca, rūpā rammaṇa vacanañca, cakkhu viññāṇa vacanañca, cakkhudvāra vīthi cakkhu viññāṇa vīthi vacanañca, atimahantā rammaṇa vacanañcā,ti etāni chavacanāni. Tehi chachakkehi āharitvā imissaṃ vīthiyaṃ dassitāni. Sesavīthīsupi yathālābhaṃ dassitabbāni. Evaṃ chachakkayojanā hoti. ‘‘Ettha ca yattakānī’’tiādīsu. ‘‘Ekūna paññāsa parimāṇesū’’ti ekassanipphanna rūpadhammassa ekapaññāsa mattesu khuddakakkhaṇesu uppādakkhaṇañca bhaṅgakkhaṇañca ṭhapetvā majjhe ekūna paññāsa mattāni ṭhitikkhaṇāni santi. Tesu khaṇesu anukkamena uppannā ekūna paññāsa cakkhu pasādā ca santi. ‘‘Kismiñcī’’ti tesu katarasmiṃ nāma cakkhu pasāde na ghaṭṭentīti na vattabbāni. ‘‘Tesu panā’’ti niddhāraṇe bhummavacanaṃ. ‘‘Yadeva ekaṃ cakkhū’’ti niddhāraṇīyaṃ. Taṃ pana katamanti. Atīta bhavaṅgena saddhiṃ uppajjitvā taṃ atikkamma bhavaṅga calanakkhaṇe laddhaghaṭanaṃ ekaṃ cakkhu. Taṃ pana cakkhu viññāṇassa vatthu bhāvañca dvārabhāvañca sādheti. Sesaviññāṇānaṃ dvārabhāvaṃ sādhetīti. Tenāha ‘‘yathārahaṃ’’ti. Etadeva etaṃ eva cakkhu kicca sādhanaṃ nāma hoti vīthi cittuppattiyā vatthu kiccadvāra kiccānaṃ sādhanato. ‘‘Yaṃ majjhimāyukaṃ’’ti mandāyuka amandāyukānaṃ majjhe pavattattā yaṃ majjhimāyukanti vadanti. Taṃ kicca sādhanaṃ nāmāti yojanā. ‘‘Itarāni panā’’ti ekūna paññāsa parimāṇesu cakkhu pasādesūti vuttāni, tesu ekaṃ kicca sādhanaṃ ṭhapetvā sesāni itarāni aṭṭha cattālīsa cakkhūni moghavatthūni nāma honti. Rūpā rammaṇehi saddhiṃ laddha ghaṭṭanānampi sataṃ vīthi cittuppattiyā vatthu kiccadvāra kiccarahitattā. Tesu katamāni mandāyukāni nāmāti āha ‘‘tāni panā’’tiādiṃ. Kicca sādhanato purimāni nāma atīta bhavaṅgato pure terasasu bhavaṅgesu ādi bhavaṅgassa bhaṅgakkhaṇato paṭṭhāya khaṇe khaṇe uppannā sattatiṃsa cakkhu pasādā. Tāni mandāyukānīti vadanti. Kasmā, kicca sādhanato appatarāyukattā. Kicca sādhanato pacchimāni nāma atīta bhavaṅgassa ṭhitikkhaṇato paṭṭhāya khaṇe khaṇe uppannā ekādasa cakkhu pasādā, tāni amandāyukānīti vadanti. Kasmā, kicca sādhanato bahutarāyukattā. Tadubhayānipi aṭṭha cattālīsa mattāni veditabbānīti sambandho. ‘‘Tato’’ti tehi aṭṭhacattālīsa mattehi. ‘‘Purimatarānī’’ti sattatiṃsa mandāyukehi purimatarāni. Tāni hi cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhattā idha na gahitāni. ‘‘Pacchimatarānī’’ti ekādasa amandāyukehi pacchimatarāni. Tāni ca cakkhu viññāṇassa uppādakkhaṇe uppannānipi tasmiṃ khaṇe ṭhiti bhāvena anupaladdhattā idha na gahitāni. Kasmā pana cakkhuviññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhāni tadubhayāni idha na gahitānīti. Cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena dharamānānaṃ aṭṭhacattālīsa mattānaṃ cakkhūnaṃ majjhe eva katamaṃ cakkhu cakkhu viññāṇassa vatthu kicca dvāra kiccaṃ sādhetīti āsaṅkitabbaṃ hoti. Ettha ca pañca vatthūni nāma attano ṭhitikkhaṇe eva pañcaviññāṇānaṃ vatthudvāra kicca sādhakattā cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhattā idha na gahitānīti ca, cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena dharamānānanti ca, vuttanti daṭṭhabbaṃ.

‘‘Ettha siyā’’tiādīsu. ‘‘Imāya vīthiyā’’ti imāya atimahantā rammaṇa vīthiyā. ‘‘Samudāyaggāhikā’’ti rūpā rammaṇānaṃ samūhaggāhikā. ‘‘Vaṇṇasallakkhaṇā’’ti vaṇṇavavatthānikā. ‘‘Vatthuggāhikā’’ti dabba saṇṭhānaggāhikā. ‘‘Nāmaggāhikā’’ti nāma paññattiggāhikā. ‘‘Alātacakkassa gāhikā viyā’’ti rattandhakāre eko alātaṃ gahetvā paribbhamati. Añño taṃ passanto cakkaṃ viya maññati. Tattha alātassa gatagataṭṭhāne paccuppannaṃ rūpaṃ ārabbha cakkhudvāra vīthiyo uppajjanti. Manodvāra vīthiyo pana purima purimāhi cakkhudvāra vīthīhi gahitāni atīta rūpāni amuñcitvā ekato saṇṭhānañca santatiñca katvā gaṇhanti. Tadā passantassa cakkaṃ viya upaṭṭhāti. Evaṃ ayaṃ samudāyaggāhikā daṭṭhabbā. ‘‘Natthi tadārammaṇuppādo’’tiādīsu. ‘‘Yassā’’ti yassa ārammaṇassa. Cittānīti ca nānārammaṇānīti ca kammapadāni. Avasese tasmiṃ ārammaṇe. ‘‘Saṅgaha kārenā’’ti porāṇa aṭṭhakathāyo ekato saṅgahetvā katattā buddhaghosattherena katā sabbā aṭṭhakathāyo saṅgahaṭṭhakathā nāma. So ca saṅgaha kāroti vuccati. ‘‘Idha pī’’ti imasmiṃ abhidhammattha saṅgahepi. ‘‘Therenā’’ti anuruddhattherena. ‘‘Ekampi icchati yevā’’ti. ‘‘Yassa hi cattārī’’tiādīsu yassa ārammaṇassa cattāri vā pañcavā chavātiādinā yojetabbaṃ. ‘‘Javanampi anuppajjitvā’’tiādīsu. ‘‘Attano padhāna kriyāyā’’ti anuppajjitvāti padassa parato ‘yaṃ pavattatī’ti attano padhāna kriyāpadaṃ atthi. Tena attano kriyāpadena saddhinti attho. ‘‘Katthaci vuttā’’ti katthaci saddaganthesu vuttā. Api ca, hetumhi tvāpaccayo lakkhaṇe hetumhi ca mānanta paccayā jotanīyaṭṭhena vuttā, na vacanīyaṭṭhenāti daṭṭhabbā. ‘‘Pakati niyāmenā’’ti etena paccaya visesesati, cattāri vā pañcavā chavā javanāni uppajjantīti dīpeti. Tenāha ‘‘etthapanā’’tiādiṃ. ‘‘Dvattikkhattuṃ’’ti vāsaddatthe aññapadattha samāsapadanti vuttaṃ ‘‘dvikkhattuṃ vā tikkhattuṃ vā’’ti. ‘‘Voṭṭhabbanassa āsevanatā’’ti āsevana paccayatāvā paccayuppannatāvā. ‘‘Āvajjanāyā’’ti ettha voṭṭhabbana kiccaṃ āvajjanampi saṅgaṇhāti. Idhapi ārammaṇa dubbalatāya catuppañca javanuppatti icchi tabbāti yojanā. Tattha ‘‘idha pī’’ti imasmiṃ parittā rammaṇa vārepi. Tivoṭṭhabbanikā pañca parittā rammaṇa vīthiyoti yojanā. ‘‘Itarānī’’ti paritta mahantāti mahantā rammaṇāni. ‘‘Ubhayathāpī’’ti āpātā gamana vasenapi ārammaṇa karaṇa vasenapi. Imassa padassa.

137. ‘‘Manodvāre panā’’tiādīsu. ‘‘Parittakkhaṇā pī’’ti citta phassādayo appatarakkhaṇāpi. ‘‘Atītānāgatā pī’’ti atītānāgata dhammāpi. ‘‘Ghaṭṭanenā’’ti rūpādīnaṃ ghaṭṭanena. ‘‘Yatthā’’ti yasmiṃ bhavaṅge. ‘‘Pañcadvārānu bandhakaṃ’’ti pañcadvāra vīthi anugataṃ. Atītaṃ ālambaṇaṃ pavatteti yevāti sambandho. ‘‘Yathāpātā gatamevā’’ti pakatiyā āpātā gatappakārameva. ‘‘Tathā tathā’’ti diṭṭha sambandhādinā tena tena pakārena. ‘‘Kiñcī’’ti kiñci ārammaṇaṃ. ‘‘Disvā’’ti paccakkhaṃ katvā. Pañcadvāraggahitañhi ārammaṇaṃ paccakkhakataṭṭhena diṭṭhanti vuccati. Yaṃ kiñci ārammaṇaṃ. ‘‘Anumānentassā’’ti evameva bhavittha, bhavissati, bhavatīti anumānaññāṇena cintentassa. Taṃ sadisaṃ ārammaṇaṃ. ‘‘Parassa saddahanā’’ti paravacanaṃ sutvā yathā ayaṃ vadati, tathe vetanti saddahanā. ‘‘Diṭṭhi’’ vuccati ñāṇaṃ vā laddhi vā. ‘‘Nijjhānaṃ’’ti suṭṭhu olokanaṃ. ‘‘Khantī’’ti khamanaṃ sahanaṃ. Aññathattaṃ agamanaṃ. Diṭṭhiyā nijjhānaṃ diṭṭhinijjhānaṃ. Diṭṭhinijjhānassa khanti diṭṭhinijjhānakkhanti. ‘‘Sesaṃ’’ti nānākamma balenātiādikaṃ. ‘‘Devato pasaṃhāravasenā’’ti devatā kadāci kesañci supinante nānārammaṇāni upasaṃharitvā dassenti. Evaṃ devato pasaṃhāra vasenāpi. Anubodho nāma lokiyaññāṇa vasena catussacca dhammānaṃ anubujjhanaṃ. Paṭivedho nāma lokuttaraññāṇa kiccaṃ. Ananta rūpa nissaya paccayaggahaṇena pakatū panissaya paccayampi upalakkheti. Citta santānassa anantarūpanissaya paccayabhāvo nāmāti sambandho. Ananta rūpa nissaya paccayasatti nāma anantara parampara vippharaṇavasena mahāgatikā hotīti vuttaṃ hoti. Ananta rūpa nissaya paccayānu bhāvotipi yujjati. Kathaṃ mahāvipphāroti āha ‘‘sakiṃ pī’’tiādiṃ. ‘‘Suṭṭhu āsevitvā’’ti ettha pacchā appamussamānaṃ katvā punappunaṃ sevanaṃ suṭṭhu āsevanaṃ nāma. Na kevalaṃ purima citta santānassa so upanissaya paccayānubhāvo eva mahāvipphāro hoti. Pakatiyā cittassa vicitta bhāva saṅkhātaṃ cintanā kiccampi mahāvipphāraṃ hotīti dassetuṃ ‘‘cittañca nāmā’’tiādivuttaṃ. Kathaṃ mahāvipphāraṃ hotīti āha ‘‘kiñci nimittaṃ’’tiādiṃ. ‘‘Kiñci nimittaṃ’’ti diṭṭhādīsu nānā rammaṇesu kiñci appamattakaṃ diṭṭhādikaṃ ārammaṇa nimittaṃ. ‘‘Tehi cakāraṇehī’’ti tehi kattubhūtehi diṭṭhādīhi kāraṇehi. ‘‘Codīyamānaṃ’’ti payojīyamānaṃ. ‘‘Ajjhāsaya yuttaṃ’’ti ajjhāsayena saṃyuttaṃ. Bhavaṅga cittassa ārammaṇaṃ nāma avibhūtaṃ hoti. Bhavaṅgaṃ cāletvā āvajjanaṃ niyojetīti sambandho. ‘‘Laddha paccayesū’’ti ālokādivasena vā diṭṭhādivasena vā laddha paccayavantesu. Tadabhininnākāro nāma niccakālampi tesu ārammaṇesu abhimukhaṃ ninnākāro. Tena ākārena pavatto manasikāro. Tena sampayuttassa. Etehi vacanehi suddhamanodvāre ārammaṇānaṃ apātāgamanañca bhavaṅga calanañca na kevalaṃ laddha paccayānaṃ ārammaṇānaṃ vaseneva hoti. Tādisena pana manasikārena yuttassa sayañca vīthi citta cintanā kiccassa cittassa vasenāpi hotīti siddhaṃ hoti. Na hi ārammaṇantare abhininnākāro nāma natthīti sakkā vattuṃ. Kasmā, abhāvita cittānaṃ pamāda bahulānaṃ janānaṃ kadāci karahaci bhāvanā manasikāre karīyamānepi vīthi citta santānassa bahiddhā nānārammaṇesu abhininnākārassa sandissanatoti. ‘‘Yathā cetthā’’ti yathā ettha manodvāre rūpārūpa sattānaṃ vibhūtā rammaṇepi tadā rammaṇuppādo natthi, evanti yojanā. Ñāṇavibhaṅgaṭṭhakathāyaṃ pana voṭṭhabbanavāropi āgato. Yathāha supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakālepi abyākato yevāti. Tattha hi ‘‘abyākato yevā’’ti supinante manodvāre dvattikkhattuṃ uppannassa āvajjanassa vasena abyākatoyeva. Tato paraṃ bhavaṅgapāto. Aṭṭhasāliniyampi vuttaṃ ayaṃ pana vāro diṭṭhaṃ viya me, sutaṃ viya me tiādīni vadanakāle labbhatīti. Taṃ pana pañca dvāre parittārammaṇe dvattikkhattuṃ uppannassa voṭṭhabbanassa vasena vuttaṃ. ‘‘Sopi idha laddhuṃ vaṭṭati yevā’’ti sopi vāro imasmiṃ manodvāre laddhuṃ vaṭṭatiyeva. ‘‘Bhavaṅge calite nivattanakavārānaṃ’’ti dvikkhattuṃ bhavaṅga calanamatte ṭhatvā vīthi cittāni anuppajjitvā bhavaṅgapātavasena nivattanakānaṃ moghavārānaṃ manodvārepi pamāṇaṃ na bhavissatiyeva. Atha imasmiṃvāre vīthi cittappavatti natthi. Evaṃ sati, imasmiṃ vīthi saṅgahe so vāro na vattabboti ce. Vattabboyeva. Kasmā, chadhā visayappavattīti imasmiṃ chakke saṅgahitattāti dassetuṃ ‘‘visaye ca āpātāgate’’tiādi vuttaṃ. Ārammaṇabhūtā visayappavatti. Ekekasmiṃ anubandhakavāre. ‘‘Tadārammaṇa vārādayo’’ti tadārammaṇa vāro javanavāro voṭṭhabbana vāro moghavāro. Tesu pana tadā rammaṇavāro vatthuggahaṇe ca nāmaggahaṇe ca na labbhati. ‘‘Vatthū’’ti hi saṇṭhāna paññatti. ‘‘Nāmaṃ’’ti nāma paññatti. Na ca tadā rammaṇaṃ paññattā rammaṇaṃ hotīti. Tena vuttaṃ ‘‘yathārahaṃ’’ti. ‘‘Tatthā’’ti tesu diṭṭhavārādīsu chasu vāresu. Etarahi pana keci ācariyāti pāṭhaseso. ‘‘Atīta bhavaṅga vasenā’’ti ekaṃ bhavaṅgaṃ atikkamma āpātā gate ārammaṇe eko vāro, dve bhavaṅgāni atikkamma āpātā gate ekotiādinā atīta bhavaṅga bhedavasena. ‘‘Tadā rammaṇa vasenā’’ti tadā rammaṇassa uppannavāro anuppanna vāroti evaṃ tadā rammaṇa vasena. Kappenti cintenti, vidahanti vā. ‘‘Khaṇa vasena balavadubbalatā sambhavo’’ti yathā pañcadvāre atimahantā rammaṇesupi ārammaṇa dhammā uppādaṃ patvā ādito ekacittakkhaṇamatte dubbalā honti. Attano dvāresu āpātaṃ āgantuṃ na sakkonti. Eka cittakkhaṇaṃ pana atikkamma balavantā honti. Attano dvāresu āpātaṃ gantuṃ sakkonti. Mahantā rammaṇādīsu pana dvi cittakkhaṇikamatte dubbalā hontītiādinā vattabbā. Na tathā manodvāre ārammaṇānaṃ khaṇa vasena balavadubbalatā sambhavo atthi. Kasmā natthīti āha ‘‘tadā’’tiādiṃ. Tattha ‘‘tadā’’ti tasmiṃ vīthi cittappavattikāle. ‘‘Tatthā’’ti manodvāre.

‘‘Ettha siyā’’tiādīsu. ‘‘Siyā’’ti kesañci vicāraṇā siyā. Ekaṃ āvajjanaṃ assāti ekāvajjanā. ‘‘Vīthī’’ti vīthicittappabandho. Ekāvajjanā ca sā vīthi cāti viggaho. ‘‘Āvajjanaṃ’’ti āvajjana cittaṃ. Taṃ vā āvajjatīti sambandho. ‘‘Taṃ taṃ javanenā’’ti tena tena javanena sahuppannaṃ vā parassa cittaṃ āvajjati kinti yojanā. ‘‘Kiñcetthā’’ti ettha vacane kiñci vattabbaṃ atthīti attho. Yadi tāva āvajjanañca javanāni cāti adhikāro. ‘‘Tañhi cittaṃ’’ti parassa cittaṃ. ‘‘Evampi bhinnamevā’’ti javanānaṃ dhammato bhinnameva. Ettha aṭṭhakathāyaṃ vinicchitanti sambandho. Taṃ cittaṃ niruddhampi javanānampi paccuppannameva hotīti yojanā. ‘‘Addhāvasena gahitaṃ’’ti addhā paccuppanna vasena gahitaṃ. ‘‘Santativasena gahitaṃ’’ti santati paccuppannavasena gahitaṃ. Ācariyānandamate. Sabbesampi āvajjana javanānaṃ. Cittameva hoti, tasmā dhammato abhinnaṃ. Paccuppannañca hoti, tasmā kālato abhinnanti vuttaṃ hoti. Anantarapaccaye atīto ca paccuppanno ca khaṇa vasena yujjati. Yadi addhāsantati vasena yujjeyya, paccuppanno dhammo paccuppannassa dhammassa anantara paccayena paccayoti vutto bhaveyya. Kasmā, ekāvajjana vīthiyañhi sabbāni cittāni addhāsantati vasena paccuppannāni eva hontīti.

138. Appanāvāre. ‘‘Appanā javanaṃ’’ti kammapadaṃ. ‘‘Tadā rammaṇaṃ’’ti kattupadaṃ. ‘‘Indriya samatādīhī’’ti saddhādīnaṃ pañcannaṃ indriyānaṃ aññamaññaṃ anati vattanavasena samatādīhi. ‘‘Parito’’ti samantato. ‘‘Upeccā’’ti upagantvā. Appanaṃ vahituṃ janetuṃ samattha bhāvo appanāvahasamatthabhāvo. ‘‘Yassa pavattiyā’’ti yassa upacāra javanassa pavattito. ‘‘Aciraṃ kālaṃ’’ti acirekāle. Paritta jātikā nāma kāmāvacarajāti. ‘‘Gottaṃ’’ti kammakattu padaṃ. ‘‘Abhibhuyyatī’’ti bhāvanā balena abhibhuyyamānaṃ hoti. Abhimaddīyamānaṃ hotīti attho. ‘‘Chijjatī’’ti idaṃ pana abhibhavanassa sikhāpatta dassanaṃ. Yāva taṃ gottaṃ chedaṃ pāpuṇāti, tāva abhibhuyyati, maddīyatīti vuttaṃ hoti. Gottaṃ abhibhavatīti gotrabhūtipi yujjati. ‘‘Pañcamaṃ’’ti pañcame cittavāre. ‘‘Tadāhi javanaṃ patitaṃ nāma hotī’’ti pakatiyā javanappavattināma sattakkhattu paramo hoti. Catutthañca muddhapattaṃ. Pañcamato paṭṭhāya patitaṃ. Tasmā tasmiṃ pañcamavāre javanaṃ patitaṃ nāma hoti. ‘‘Dutīyenā’’ti dutīyena eva saddena. ‘‘Dutīyaṃ’’ti dutīye cittavāre. Tadā anulomaṃ pathamajavanaṃ hotīti vuttaṃ ‘‘aladdhā sevanaṃ anuloma’’nti. ‘‘Etenevā’’ti etena eva sadda dvaye neva. Aṭṭhasāliniyaṃ pana anuññātā viya dissati. Vuttañhi tattha. Mandapaññassa cattāri anulomāni honti, pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalanti. ‘‘Itaraṭṭhakathāsū’’ti vinayaṭṭha kathādīsu. ‘‘Paṭisiddhattā’’ti pañcamaṃ gotra bhuppavattiyā paṭisiddhattā ādimhi aṭṭhannaṃ aññatrasmiṃti vuttattā idha niruddheti padaṃ avassaṃ icchitabbamevāti vuttaṃ ‘‘niruddhe anantaramevāti padacchedo’’ti. Anantara saddassa ca niccaṃ sambandhāpekkhattā tamevapadaṃ vibhatti pariṇāmena adhikatanti āha ‘‘niruddhassāti atthato laddhamevā’’ti. ‘‘Vasibhūtāpī’’ti vasibhūtāpi samānā. ‘‘Ekavāraṃ javitvā’’ti idaṃ lokiyappanāvasena vuttaṃ. Lokuttara appanāpana sattamampi uppajjatiyeva. Mūlaṭīkā pāṭhe ‘‘bhūmantarapattiyā’’ti gotrabhu cittaṃ kāmabhūmi hoti. Appanāpana mahaggatabhūmi vā lokuttarabhūmi vā hoti. Evaṃ bhūmantarapattiyā. ‘‘Ārammaṇantara laddhiyā’’ti phalasamāpatti vīthiyaṃ phalajavanaṃ sandhāya vuttaṃ. Tatthahi purimāni anuloma javanāni saṅkhārā rammaṇāni honti. Phalajavanaṃ nibbānārammaṇaṃ. Idañca kāraṇamattameva. Yathāvutta leḍḍupamā eva idha yuttarūpāti daṭṭhabbaṃ. ‘‘Na kho panetaṃ evaṃ daṭṭhabba’’nti etaṃ atthajātaṃ na kho evaṃ daṭṭhabbaṃ. ‘‘Anaddhanīyā’’ti addhānaṃ dīghakālaṃ nakha mantīti anaddhanīyā. Asārā. Asārattā eva sīghataraṃ ruhanti. Sīghataraṃ vuddhiṃ viruḷhiṃ āpajjanti. Sāravantā pana sārena saha vaḍḍhamānattā sīghataraṃ naruhanti. Sīghataraṃ vuddhiṃ viruḷhiṃ nā pajjanti. Tenāha ‘‘ekavassajīvino’’tiādiṃ. ‘‘Evamevā’’tiādīsu ‘‘patitajavanesū’’ti pañcama chaṭṭha sattama javanesu. ‘‘Ettha cā’’tiādīsu. ‘‘Supakkasālibhatta sadisānī’’ti yathā sālibhattāni supakkattā eva mudutarāni hutvā dubbalāni aciraṭṭhitikāni. Tasmiṃ divasepi pūtibhāvaṃ gacchanti. Evaṃ appanā javanāni. ‘‘Yasmā cā’’tiādīsu. ‘‘Duvidhassa niyamassā’’ti javananiyamassa ca kālaniyamassa ca. ‘‘Paṭisandhiyā anantara paccaya bhāvino’’ti sattama javana cetanā anantara paccayo, tadanantare pavattaṃ vipāka santānaṃ paccayuppanno, tameva ca avasāne cuti cittaṃ hutvā bhavantare paṭisandhi cittassa anantara paccayo. Evaṃ paṭisandhi cittassa anantara paccaya bhāvena avassaṃ bhavissamānassāti attho. Idañca kāraṇa mattameva. Mahāṭīkāvacanaṃ pana kiñci vattabba rūpanti na paṭikkhittaṃ. ‘‘Nirantarappavattānaṃ’’ti ādīsu. Bhinnā asadisā vedanā yesaṃ tāni bhinnavedanāni. ‘‘Āsevana paccanīkānaṃ’’ti āsevana paccayappaṭi pakkhānaṃ. Abhinnā vedanā yesanti viggaho. Kriyajavanānantaraṃ arahattaphalaṃ phalasamāpatti vīthiyaṃ daṭṭhabbaṃ. Sesametthasuviññeyyaṃ.

139. ‘‘Sabbathā pī’’tiādīsu. Loke majjhimake hi mahājanehi icchitampi kiñci ārammaṇaṃ atiukkaṭṭhehi mandhātu rājādīhi icchitaṃ na hoti. Tathā tehi mahājanehi anicchitampi kiñci ārammaṇaṃ atiduggatehi paccanta vāsīhi icchitaṃ hoti. Tasmā ārammaṇānaṃ iṭṭhāniṭṭha vavatthānaṃ patvā atiukkaṭṭhehi ca atiduggatehi ca vavatthānaṃ na gacchati, majjhimakehi eva vavatthānaṃ gacchati. Tenāha ‘‘tattha cā’’tiādiṃ. ‘‘Ārammaṇaṃ’’ti kattupadaṃ. ‘‘Vipākacittaṃ’’ti kammapadaṃ. ‘‘Kiñcī’’ti kiñci rūpaṃ. ‘‘Kismiñcī’’ti kasmiṃci ekasmiṃ pupphe. ‘‘Tena vā’’ti tena vā sukhasamphassena vatthena. Sesamettha suviññeyyaṃ.

‘‘Vedanāniyamopanā’’tiādīsu. ‘‘Ādāse mukhanimittassa viyā’’ti yathā ādāse mukha nimittassa calana cavanādiyogo nānāvaṇṇayogo ca yathāmukhameva siddho. Tathā vipākānaṃ. Vedanā yogo pana yathārammaṇameva siddhoti yojanā. Tattha ‘‘vedanāyogo’’ti nānāvedanāyogo. ‘‘Kappetvā’’ti cintetvā. ‘‘Pakappetvā’’ti nānappakārato cintetvā. Na kevalañca vipākānaṃ eva yathārammaṇaṃ vedanā yogo hotīti yojanā.

‘‘Ayañcā’’tiādīsu. ‘‘Aṭṭhakathāyaṃ pī’’ti paṭṭhāna aṭṭhakathāyampi. ‘‘Tadārammaṇa vasenā’’ti tadārammaṇavasena pavattānanti pāṭhaseso. ‘‘Pañcannaṃ’’ti somanassa santīraṇena saddhiṃ cattāri mahāvipāka somanassāni sandhāya vuttaṃ. ‘‘Pakati nīhārenā’’ti pakatiyā niccakālaṃ pavattappakārena. Pāḷipāṭhe. Bhāvitāni indriyāni yenāti bhāvitindriyo. ‘‘Manāpaṃ’’ti manorammaṃ. ‘‘Amanāpaṃ’’ti amanorammaṃ. Vihareyyanti sace kaṅkhatīti sambandho. ‘‘Paṭikūle’’ti amanāpe. ‘‘Appaṭikūla saññī’’ti manāpasaññī. Evaṃ sesesu. ‘‘Tesaṃ’’ti khīṇāsavānaṃ. Pāḷipāṭhe. ‘‘Sumano’’ti somanassito. ‘‘Dummano’’ti domanassito. Pāḷipāṭhe. ‘‘Mettāyavā pharatī’’ti ayaṃ satto averohotūtiādinā mettācittena vā pharati. ‘‘Dhātuso upasaṃharatī’’ti yathā ma ma kāyopi catudhātu samussayo hoti. Tattha ekāpi dhātu nāma paṭikūlā vā appaṭikūlā vā na hoti. Kevalaṃ tuccha suñña sabhāvamattā hoti. Evameva imassa sattassa kāyopītiādinā dhātu so upasaṃharati. ‘‘Asubhāya vā’’ti asubha bhāvanāya vā. Asubha bhāvanā cittena vāti vuttaṃ hoti. ‘‘Asubhāyā’’ti vā tassa asubhabhāvatthāya. Devanāṭakā devaccharā nāma. Kuthitāni kuṭṭhāni yesaṃ tāni kuthita kuṭṭhāni. ‘‘Sarīrānī’’ti kāyaṅgāni. Kuthita kuṭṭhāni sarīrāni yassa so kuthitakuṭṭhasarīro. ‘‘Kuthitānī’’ti abbhukkiraṇāni. Vedanā yuttāni honti iti apare vadantīti yojanā. Tasmā paccayo hotīti sambandho. Kathaṃ paccayo hotīti āha ‘‘yathā ānisaṃsa dassanenā’’tiādiṃ. Tattha ‘‘aṭṭhakathāyaṃ’’ti visuddhi maggaṭṭhakathāyaṃ. ‘‘Buddhasubuddhatā dassanenā’’ti attano satthubhūtassa buddhassa subuddhatā dassanena. ‘‘Attasampatti dassanenā’’ti mayaṃ pana evarūpā dukkhā muttāmhāti evaṃ attano sampatti dassanena. ‘‘Aṭṭhikaṅkalikapetarūpe’’ti nimmaṃ salohite aṭṭhipuñjapetasarīre. ‘‘Kuṭṭhino’’ti kuṭṭhasarīrassa. ‘‘Aṭṭhakathāyaṃ’’ti dhammapada aṭṭhakathāyaṃ. Ati iṭṭhe devacchara vaṇṇādike. Ati aniṭṭhe kuthitakuṭṭhasarīrādike. ‘‘Vatthu bhūto’’ti uppattiṭṭhāna bhūto. ‘‘Tesaṃ tesaṃ sattānaṃ’’ti kattu atthesāmivacanaṃ. ‘‘Tadubhayaṃ pī’’ti ubhayaṃ taṃ gahaṇaṃpi. ‘‘Tesaṃ’’ti tesaṃ lokiya mahājanānaṃ. ‘‘Vipallāsavaseneva hotī’’ti devaccharavaṇṇādīsu atiiṭṭhesu atiiṭṭhākārato gahaṇampi vipallāsa vaseneva hoti. Kasmā, devacchara vaṇṇādīsu ati iṭṭha saññāya vipallāsa saññābhāvato.

Vibhāvanipāṭhe. ‘‘Pavattiyā’’ti pavattanato. Aṭṭhakathādhippāye ṭhatvā vuttattā aṭṭhakathāgāravena’’taṃ vicāretabba mevā’’ti vuttaṃ. Atthato pana ayuttamevāti vuttaṃ hoti. Esanayo aññatthapi. ‘‘Dhamma cakkhurahitā’’ti dhamma vavatthānaññāṇa cakkhu rahitā. ‘‘Kusalākusalāni yevā’’ti tesaṃ dhamma cakkhu rahitānaṃ uppannāni kusalākusalāniyeva. Gāthāyaṃ. ‘‘Rūpā’’ti rūpato nappavedhantīti sambandho. ‘‘Saddā’’tiādīsupi esevanayo. Nappavedhantīti ca na calanti, na kampanti, cittaññathattaṃ na gacchanti. Tathā upekkhā kriyajavanānantarampi tadārammaṇāni somanassu pekkhāvedanā yuttāni eva siyunti yojanā. Mūlaṭīkāpāṭhe. ‘‘Tadārammaṇatā’’ti tadārammaṇatāya tadārammaṇabhāvena. ‘‘Katthacī’’ti katthaci abhidhamma pāḷiyaṃ. ‘‘Vijjamāne ca tasmiṃ’’ti tasmiṃ kriyajavanānu bandhake tadā rammaṇe vijjamāne sati. Etaṃ bhavaṅgañca nāma anubandhatīti sambandho. Nadīsoto paṭisotagāmināvaṃ anubandhati viyāti yojanā. ‘‘Savipphārikaṃ evajavanaṃ’’ti kilesa dhammānaṃ vipallāsa dhammānañca vasena khaṇamattepi anekasatesu ārammaṇesu vividhākārena pharaṇavegasahitaṃ kusalākusala javanameva anubandhatīti yuttaṃ. Na pana kriyajavanaṃ anubandhatīti yuttanti yojanā. ‘‘Chaḷaṅgu pekkhāvato’’ti cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharatī-tiādinā vuttāya cha dvārikavasena chaḷaṅga samannāgatāya upekkhāya sampannassa. Vattanaṃ vutti. Santā vutti assāti santa vutti. Taṃ vicārento ‘‘paṭṭhāne panā’’tiādimāha. ‘‘Yadi cetaṃ vucceyyā’’ti ettha ‘‘etaṃ’’ti kriyā byākatetiādikaṃ etaṃ vacanaṃ. ‘‘Tasmiṃ’’ti tasmiṃ vacane. ‘‘Evamādinā’’ti evamādinā nayena. Vibhāvanipāṭhe. ‘‘Uttaraṃ’’ti parihāraṃ. ‘‘Vipassanācāra vasenā’’ti vipassanā pavatti vasena. ‘‘Tesaṃ’’ti somanassa domanassānaṃ. ‘‘Itarītarānantara paccayatā’’ti aññamaññānantara paccayatāti attho. ‘‘Therenā’’ti anuruddhattherena. Sabbāni tadā rammaṇāni, sabbāni bhavaṅgāni ca. ‘‘Samudā carantī’’ti cirakālaṃ sañcaranti. ‘‘Etānihī’’tiādinā tesaṃ aṭṭhārasannaṃ javanānaṃ anantaraṃ tadārammaṇānaṃ aniyamato pavattiyā kāraṇayuttiṃ dasseti. Sambhavati uppajjati etenāti sambhavo. Tadā rammaṇassa sambhavo tadā rammaṇa sambhavo. Athavā, sambhavanaṃ uppajjanaṃ sambhavoti ime dve atthe dassetuṃ ‘‘tadā rammaṇa sambhavo’’tiādi vuttaṃ. ‘‘Yesaṃ panā’’tiādīsu. ‘‘Yesaṃ’’ti yesaṃ puggalānaṃ. ‘‘Itarānī’’ti upekkhā santīraṇa dvayato aññāni. ‘‘Na hontīti na vattabbānī’’ti vuttaṃ. Evaṃsati, kasmā therena idha na vuttānīti. Aṭṭhasāliniyaṃ avuttattā idha na vuttānīti. Aṭṭhasāliniyaṃ pana kasmā na vuttāni. Yebhūyya niyamasote patitattā na vuttāni. Na pana alabbhamānattā na vuttānīti imamatthaṃ dassento ‘‘aṭṭhakathāyaṃ panā’’tiādimāha. ‘‘Upekkhāsahagata santīraṇa dvayameva vuttaṃ’’ti āgantuka bhavaṅgabhāvena vuttaṃ. Yathāha athassa yadā somanassa sahagatappaṭisandhikassa pavatte jhānaṃ nibbattetvā pamādena parihīnajjhānassa paṇīta dhammo me naṭṭhoti paccavekkhato vippaṭisāri vasena domanassaṃ uppajjati, tadā kiṃ uppajjati. Somanassānantarañhi domanassaṃ, domanassānantarañca somanassaṃ paṭṭhāne paṭisiddhaṃ. Mahaggata dhammaṃ ārabbha javane javite tadā rammaṇampi tattheva paṭisiddhanti. Kusala vipākāvā akusalavipākāvā upekkhā sahagatā hetukamanoviññāṇa dhātu uppajjati. Kimassā rammaṇanti. Rūpādīsu paritta dhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpātamāgataṃ hoti. Taṃ ārabbha etaṃ cittaṃ uppajjatīti veditabbaṃ-ti. Evaṃ domanassasahagata javanānurūpaṃ upekkhāsahagata santīraṇa dvayameva āgantuka bhavaṅgabhāvena aṭṭhakathāyaṃ vuttanti. ‘‘Etampi yujjati yevā’’ti akusala javanāvasāne etaṃ sahetukaṃ āgantuka bhavaṅgaṃpi yujjatiyeva. ‘‘Domanassa javanānantaraṃ bhavaṅga pātova hotī’’ti upekkhā sahagata mūlabhavaṅga pātova hoti. Āgantuka bhavaṅgena kiccaṃ natthi. Kasmā, upekkhā paṭisandhikattā. Nevatadārammaṇa sambhavo atthi. Kasmā, tesu ārammaṇesu tadārammaṇavārassa asambhavato. Na hi mahantārammaṇesu ca avibhūtārammaṇesu ca tadārammaṇavāro sambhavati. Na ca mūlabhavaṅga sambhavo atthi. Kasmā, mūlabhavaṅgabhū tassa somanassa bhavaṅgassa domanassa javanena saha viruddhattā. ‘‘Iti katvā’’ti iminā kāraṇena. ‘‘Ekaṃ’’ti ekaṃ upekkhāsahagata vipākaṃ. Tathā tasseva domanassaṃ uppādentassa neva tadārammaṇa sambhavo atthi. Na ca mūlabhavaṅga sambhavoti katvā domanassānantaraṃ chasu…pe… pavattatīti yojanā. Tattha ‘‘tassevā’’ti somanassappaṭisandhikasseva. Nevatadārammaṇa sambhavo atthi. Kasmā, ārammaṇānaṃ atimahantattepi ativibhūtattepi sati somanassa tadārammaṇassa javanena saha viruddhattā. Upekkhā tadā rammaṇassa ca ārammaṇena saha viruddhattā. Na hi ati iṭṭhārammaṇe upekkhā tadārammaṇaṃ pavattati. Mahaggata paññattā rammaṇesu pana ubhayampi tadārammaṇaṃ nuppajjatiyeva. Na ca mūlabhavaṅga sambhavo atthi. Kasmā, javanena saha viruddhattāti.

‘‘Ettha cā’’tiādīsu. ‘‘Sabba dhammesū’’ti sabbesu ārammaṇa dhammesu. ‘‘Pathama samannāhāro’’ti āvajjana kiccaṃ āha. Suttanta pāṭhe. ‘‘Tajjo’’ti tena ārammaṇānaṃ āpātā gamanena jāto. ‘‘Tajjo’’ti vā tadanurūpotipi vadanti. ‘‘Viññāṇabhāgassā’’ti cakkhu dvārika viññāṇa koṭṭhāsassa. ‘‘Yato’’ti yasmiṃ kāle. Kathaṃ āvajjanena vinā nuppajjatīti āha ‘‘sace āvajjanenā’’tiādiṃ. ‘‘Ettha siyā’’tiādīsu. Yathā pana nirāvajjanaṃ hoti bhinnā rammaṇañca, evaṃ tathāti yojanā. ‘‘Ekassapī’’ti ekassa āgantuka bhavaṅgassapi natthi doso. Mahāaṭṭhakathāyañca natthi. Aṭṭhasāliniyaṃ pana atthiyeva. ‘‘Savipphandanattā’’ti ettha attho savipphārikanti pade vuttanayena veditabbo. ‘‘Itare sañcā’’ti mahaggatalokuttara javanānañca. Kāni ci parittārammaṇānipi samānāni. Yadi tadārammaṇū panissa yassa kāmabhavaṅgassa abhāvato tadārammaṇāni rūpārūpa brahmānaṃ nuppajjanti. Evaṃ sati, cakkhusota dvārika cittānipi rūpa brahmānaṃ nuppajjeyyunti āha ‘‘cakkhu sotaviññāṇāni panā’’tiādiṃ. ‘‘Indriyappavatti ānubhāvato’’ti cakkhu vatthu sotavatthu saṅkhātānaṃ indriya vatthūnaṃ rūpa brahma santāne pavattattā tesaṃ pavatti ānubhāvato cakkhu sotaviññāṇāni rūpabrahmānaṃ pavattantiye vāti dassetuṃ ‘‘sampaṭicchana santīraṇānī’’tiādi vuttaṃ. ‘‘Vikappabalevā’’ti kāmakusalā kusalānaṃ viya vividhena ākārena kappetvā pakappetvā ārammaṇaggahasāmatthiyevāsati. ‘‘Appanāpatta bhāvanā kammavisese vā’’ti ettha abhiññā javanāni viya mahaggata vipāka lokuttara vipākāni viya cāti vattabbaṃ. ‘‘Aṭṭhakathāyaṃ’’ti paṭicca samuppāda vibhaṅgaṭṭhakathāyaṃ. ‘‘Vibhāvaniyaṃ vutta kāraṇānī’’ti aṭṭhakathāto āharitvā vibhāvaniyaṃ vuttāni ‘ajanakattā janaka samānattā bhāvato’tiādīni kāraṇāni.

140. Javana niyame. Aṭṭhakathāyampi chakkhattuṃ pavatti vuttā. Yathāha sace pana balavā rammaṇaṃ āpātāgataṃ hoti. Kriyamanodhātuyā bhavaṅge āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana pathamakāmāvacara kusala cittaṃ javanaṃ hutvā chasattavāre javitvā tadārammaṇassa vāraṃ detīti. ‘‘Mudutara bhāvenā’’ti mātukucchimhi ṭhitakālevā sampati jātakāle vā vatthussa atimudubhāvena. ‘‘Kenaciupadduta bhāvenā’’ti bāḷhagelaññajātakāle kenaci vātapittasemhādinā upadduta bhāvena. ‘‘Ajjhotthaṭa bhāvenā’’ti tassa vevacanamattaṃ. Mandībhūto vego yesaṃ tāni mandībhūta vegāni. ‘‘Asayha rūpehī’’ti dukkhamasabhāvehi. Abhibhūtānaṃ sattānaṃ. Tañca kho vacanaṃ pākatika sattānaṃ vaseneva vuttaṃ. Na sattavisesānaṃ vasena. Evaṃ sati, sattavisesānaṃ vasena kathaṃ daṭṭhabbanti āha ‘‘ye panā’’tiādiṃ. ‘‘Uparī’’ti maraṇuppattiṭṭhāne. ‘‘Vuttañhī’’ti visuddhi magge vuttameva. ‘‘Yamakappāṭihāriyaṃ’’ti yugaḷavatthūnaṃ ekato pavatta acchariya kammaṃ. ‘‘Dve jhānaṅgānī’’ti upekkhekaggatā jhānaṅgāni.

‘‘Yogakammasiddhiyā’’ti bhāvanānu yogakammasiddhassa. Iddhi vikubbanaṃ nāma iddhiyā nānākammakaraṇaṃ. ‘‘Siddhiyā evā’’ti sijjha natthāya eva. Attano anantare eva uppannaṃ phalaṃ etissāti ānantarikapphalā. Maggacetanā. ‘‘Itī’’ti tasmā. ‘‘Mandassā’’ti manda puggalassa. ‘‘Tikkhassā’’ti tikkha puggalassa. Tīṇi phalacittāni. ‘‘Payogābhisaṅkhārassā’’ti pathamajjhānato paṭṭhāya samatha vipassanāyuganandhappavatti saṅkhātassa pubbappayogābhisaṅkhārassa. ‘‘Akatādhikārassā’’ti āsanne purimabhave akata jhānaparikammassa puggalassa. Sabbesampi phalaṭṭhānaṃ ciṇṇavasibhāvāneva hontīti yojanā.

Javananiyamoniṭṭhito.

141. Duhetukādīsu. Jāti dvihetukādayo eva adhippetāti vuttaṃ ‘‘paṭisandhiviññāṇa sahagatā’’tiādiṃ. ‘‘Tesaṃ dvinnaṃ pī’’ti dvihetukānampi ahetukānampi. Bhusojhāna maggaphalāni vārenti nīvārentīti āvaraṇāni. Vipākāni ca tāni āvaraṇāni cāti viggaho. ‘‘Vipākānī’’ti ahetuka dvihetuka vipākāni. Tehi gahitappaṭisandhikānaṃ imasmiṃ bhavejhāna maggaphalappaṭilābho nāma natthi. Tenāha ‘‘vipākāvaraṇa sabbhāvato’’tiādiṃ. ‘‘Tesaṃ’’ti duggati ahetuka puggalānaṃ. Puggalānanti vuttaṃ hoti. Na labbhantīti sambandho. ‘‘Itaresaṃ’’ti tato aññesaṃ sugati ahetuka puggalānaṃ.

‘‘Ettha siyā’’tiādīsu. Duggati pariyāpannānañca ahetukānaṃ. ‘‘Mūlabhavaṅge’’tiādimhi paṭisandhi cittaṃ hutvā āgate mūlabhavaṅge. ‘‘Yaṃ kiñcī’’ti yaṃ kiñci bhavaṅgaṃ. ‘‘Vuccate’’ti visajjanā vuccate. ‘‘Sabba aṭṭhakathāsu paṭikkhitto’’ti aṭṭhasāliniyaṃ tāva vipākuddhārakathāyaṃ soḷasasu kāmāvacara kusala vipākesu aṭṭhannaṃ ahetuka vipākānaṃ eva āpāyikesu sattesu uppattiṃ dasseti. Na aṭṭhannaṃ sahetuka vipākānaṃ. Tathā paṭicca samuppādaṭṭha kathāsu ca viññāṇa padavaṇṇanāsu aññāsu ca abhidhammāvatārādīsūti evaṃ sabbaṭṭhakathāsu paṭikkhittā nāma hoti. ‘‘Yogasā dhanīyattā’’ti payogena sādhetabbattā. Kusalākusalāni hi vaḍḍhetuṃ vā hāpetuṃ vā payoge kate vaḍḍhanti ceva hāyanti ca. Ñāṇavippayuttabhūtaṃ gahetuṃ yuttaṃ. Kasmā, ahetukassa bhavaṅgassāti vuttassa mūlabhavaṅgassa ahetukattā. ‘‘Dvinnampi ahetukānaṃ’’ti duggati ahetukānañca sugati ahetukānañca. ‘‘Aparepanā’’tiādi vibhāvaniyaṃ āgato apare vādo. Vuttañhi tattha ‘aparepana yathā ahetukānaṃ sahetuka tadārammaṇaṃ hoti, evaṃ dvihetukānaṃ tihetuka tadārammaṇaṃpī’ti vaṇṇenti. Tesaṃmatānurodhena ca idhapi ñāṇasampayutta vipākappaṭikkhepo ahetukeyeva sandhāyāti vadantīti. Taṃ pana vipākuddhārakathāyaṃ ‘ettheva dvādasa kamaggopī’ti ca, ettheva dasakamaggopī’ti ca āgatehi na sameti. Tattha hi soḷasasukusalavipākesu dvihetuka kammanibbattānaṃ dvinnaṃ dvihetukāhetuka puggalānaṃ cattāri ñāṇasampayutta vipākāni vajjetvā dvādasa kamaggo nāma hoti. Puna sesesu dvādasa vipākesupi asaṅkhārika kammanibbattānaṃ dve ñāṇavippayutta sasaṅkhārika vipākāni, sasaṅkhārika kammanibbattānañca dve ñāṇavippayutta asaṅkhārika vipākāni vajjetvā dutiyatthera vāde dasakamaggo nāma hotīti. Ettha pana dvi hetukopi puggalo adhikena chandena vā vīriyena vā cittena vā yutto pariyatti dhammaṃ vā nānāvijjāsippāni vā bahuṃ gaṇheyya, suṇeyya, dhāreyya, vāceyya, cinteyya. Athassa ñāṇasampayutta javanaṃ bahulaṃ samudā careyya. Tadā tassa nānākammena javanānu rūpaṃ ñāṇasampayutta tadārammaṇaṃ na na sambhavatīti vuttaṃ. Taṃ yuttaṃ viya dissatīti. ‘‘Aṭṭhakathāyaṃ pihi. La. Vuttā’’ti kathaṃ vuttā. Etāni hi manussesu ca kāmāvacara devesu ca puññavantānaṃ dvihetukati hetukānaṃ paṭisandhikāle paṭisandhi hutvā vipaccantītiādinā vuttāti. Te pana tividhā, navavidhāti sambandho. ‘‘Tesaṃ tabbhāvo’’ti kusalānaṃ kusalabhāvo, akusalānaṃ akusalabhāvo. ‘‘Sikkhana dhammayuttā’’ti tīhi sikkhāhi pahātabbānaṃ kilesānaṃ atthitāya sikkhitabbatā pakatiyaṃ ṭhitāti adhippāyo.‘‘Heṭṭhimānañcā’’ti heṭṭhima phalānañca. Yāniyānisakāni yathāsakaṃ. ‘‘Uparimānaṃ’’ti uparimānaṃ puggalānaṃ. ‘‘Pariniṭṭhita sikkhā kiccattā’’ti sikkhā kiccaṃ nāma kilesa dhammānaṃ pahānatthāya eva hotīti tesu sabbaso pahīnesu sikkhā kiccaṃ pariniṭṭhitaṃ hoti. Evaṃ pariniṭṭhita sikkhā kiccattā. Suṭṭhu bhabboti sambhavo. Sambhavoti visesana padametanti āha ‘‘yathā sambhavaṃ’’ti.

142. ‘‘Etthevā’’ti etasmiṃ kāmaloke eva. ‘‘Taṃ taṃ pasādarahitānaṃ’’ti tenatena pasādena rahitānaṃ. Tasmiṃ tasmiṃ dvāre uppannāni taṃ taṃ dvārikāni. Catusaṭṭhivīthi cittāni. Dve cattālīsa vīthi cittāni. ‘‘Brahmaloke vā’’tiādīsu. Idaṃ aṭṭhakathā vacanaṃ. Yathāha rūpabhave catunnaṃ viññāṇānaṃ, tatheva paccayo. Pavatte, nopaṭisandhiyaṃ. Soca kho kāmāvacare aniṭṭha rūpadassana saddasavanavasena, brahmaloke pana aniṭṭhā rūpādayo nāma natthi. Tathā kāmāvacara devaloke pīti. Tāni cattāri cittāni. ‘‘Tatthā’’ti tasmiṃ rūpaloke. Vibhāvanipāṭhe. ‘‘Idhā’’ti imasmiṃ vacane. ‘‘Taṃ taṃ bhūmi pariyāpanne’’ti tissaṃ tissaṃ bhūmiyaṃ pariyāpanne. Sesamettha suviññeyyaṃ.

Vīthisaṅgahadīpaniyāanudīpanā niṭṭhitā.

5. Vīthimuttasaṅgahaanudīpanā

143. Vīthimuttasaṅgahe. ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena eva sandhivacanena eva. ‘‘Visayappavatti nāmā’’ti kamma kammanimittādīnaṃ visayānaṃ dvāresu āpātā gamana vasena pavatti nāma. ‘‘Maraṇuppattiyaṃ eva siddhā’’ti maraṇuppattiyaṃ javanesu eva siddhā. Etena maraṇuppatti vidhānaṃ javanappadhānaṃ hoti, na cutippadhānanti dīpeti. Na hi tasmiṃ vidhāne tassaṃ cutiyaṃ visayappavatti vacanaṃ nāma atthi. Javanesu eva atthi. Sā pana cuti tasmiṃ bhave ādimhi paṭisandhi pavattiyā siddhāya sijjhati yevāti. ‘‘Tesaṃ’’ti vīthimuttānaṃ. ‘‘Bhavantī’’ti pātubbhavanti. ‘‘Tato’’ti ayato. ‘‘Gantabbā’’ti paṭisandhiggahaṇavasena upapajjitabbā. ‘‘Gacchantī’’ti pavattanti. ‘‘Tiro’’ti tiriyato. ‘‘Añchitā’’ti gatā pavattā, āyatā vā. ‘‘Samānajātitāyā’’ti tiracchāna gatajāti vasena samānajāti bhāvena. ‘‘Yuvantī’’ti missī bhavanti. ‘‘Sukhasamussayato’’ti sukhasamudāyato. ‘‘Dibbantī’’ti vijjotanti. ‘‘Iti katvā’’ti iti vacanatthaṃ katvā uparidevā surāti vuccantīti yojanā. ‘‘Vepacittipahārādādayo’’ti vepacitti asurinda pahārādaasurindādike devāsure. ‘‘Surappaṭi pakkhā’’ti tāvatiṃsādevappaṭipakkhā. ‘‘Surasadisā’’ti tāvatiṃsādeva sadisā. ‘‘Vemānikapete’’ti vemānika nāmake pete. ‘‘Vinipātike’’ti vinipātika nāmake duggata devajātike. Tesaṃ pavatti upari ‘vinipātikāsurānañcā’ti pade āvi bhavissati. ‘‘Tepī’’ti lokantarika nerayika sattāpi. ‘‘Kālakañcikapete’’ti kālakañcika nāmake pete. Evaṃ kathāvatthu pāḷiyaṃ āgatā vessabhu ādayo yamarājānopanāti sambandho. Vessabhū ca notti ca somo ca yamo ca vessavaṇo ca iti ime petti rājāno. ‘‘Rajja’’nti rājabhāvaṃ rājakiccaṃ. Ye ca yakkharakkhasā nāma karontā vicarantīti sambandho. ‘‘Kurūrakammakārino’’ti luddakammakārino. ‘‘Revati vimāne’’ti revati vimāna vatthumhi. ‘‘Ito’’ti manussa lokato, sugatibhavato vā. Tehi yakkha rakkhasā nāma bhūmaṭṭhakāpi santi, ākāsaṭṭhakāpi. ‘‘Nānākammakāraṇāyo’’ti dvattiṃsa vidhāni kammakaraṇa kiccāni. Tesampi nirayapālānanti sambandho. ‘‘Tissannaṃ’’ti tissannaṃ apāyabhūmīnaṃ. Apāyabhūmi.

Ussito mano etesanti vā, ussanno mano etesanti vā, dvidhāviggaho. ‘‘Ussito’’ti uggato. ‘‘Ussanno’’ti vipulo. Kasmā tikkhatara cittā hontīti vuttanti āha ‘‘paripuṇṇānaṃ’’tiādiṃ. Pubbavākye ananta cakkavāḷasādhāraṇa vasena vuttattā puna ‘‘imasmiṃ’’tiādi vuttaṃ. Vattabbaṃ natthi. Idheva sabbaññu buddhādīnaṃ uppannatoti adhippāyo. ‘‘Adhiggaṇhantī’’ti adhikaṃ katvā gaṇhanti. ‘‘Sūrā’’ti pāpakalyāṇa kammesu sūracittā. ‘‘Satimanto’’ti vipulassatikā. ‘‘Idha brahmacariyavāso’’ti idheva sikkhattayapūraṇa saṅkhātassa brahmacariyavāsassa atthitā. ‘‘Mariyādadhammesū’’ti lokacāritta dhammesu. ‘‘Dhataraṭṭho’’ti dhataraṭṭho mahārājā. Evaṃ viruḷhakotiādīsu. ‘‘Gandharukkhādhi vatthā’’ti gandharukkhesu ajjhāvutthā. ‘‘Kumbhaṇḍā’’ti kuvuccati pathavī. Pathavi gatāni ratanabhaṇḍāni yesaṃ teti viggaho. ‘‘Dānavarakkhasā’’ti danunāmadevadhītāya apaccanti atthena dānava nāmakā rakkhasā. Avarujjhanti antarāyaṃ karontīti avaruddhakā. ‘‘Vigaccharūpo’’ti vipannavaṇṇo. ‘‘Nihīnakammakatā’’ti nihīnānipāpakammāni katvā āgatā. Kācigandhappiyo jāyantīti sambandho. Yāgandhappiyo joginīti ca vuccanti, juṇhāti ca vuccantīti sambandho. ‘‘Abhilakkhitarattīsū’’ti abhiññātarattīsu. Uposatharattīsūti vuttaṃ hoti. ‘‘Gocarappasutakāle’’ti gocaratthāya vicaritakāle. ‘‘Jutiatthenā’’ti vijjotanaṭṭhena. Vasūni dhanāni dhārentīti vasundharā. Vasundharā ca te deva yakkhā cāti viggaho. ‘‘Nāgātveva vuccantī’’ti pāḷiyaṃ nāgesu saṅgayhantīti adhippāyo. ‘‘Yā’’ti yā bhummadevayakkha jātiyo. ‘‘Yāsaṃ’’ti yāsaṃ bhummadeva yakkhajātīnaṃ. ‘‘Kīḷāpasutavasenā’’ti bodhisattānañca buddhānañca acchariya dhammajātakāle ugghosana kīḷākammavaḍḍhanavasena. ‘‘Yāsañca mantapadānī’’ti yāsaṃ niggaha paggahapūjanādi vasena pavattāni mantapadāni. ‘‘Tesū’’ti + tesu catūsu avaruddhakesu. ‘‘Kīḷāsoṇḍavasenā’’ti kīḷādhuttavasena. ‘‘Ghāsasoṇḍavasenā’’ti khādanabhuñjana dhuttavasena. Soṇo vuccati sunakho. ‘‘Satte’’ nerayike vā petevā. ‘‘Kāmañca hotī’’ti kiñcāpi hotīti attho. ‘‘Nibandhanokāso’’ti niccasambandhanokāso. ‘‘Samudāgatesū’’ti paramparato āgatesu. ‘‘Devarājaṭṭhānesū’’ti imasmiṃ cakkavāḷe tāvatiṃsābhavane devarājaṭṭhānesūti adhippāyo. ‘‘Pāḷiyaṃ evā’’ti dīghanikāye janavasabhasuttapāḷiyaṃ eva. Yacchanti niyacchanti etthāti yāmo. ‘‘Niyacchantī’’ti aññamaññaṃ issāmacchariya mūlakehi kalahabhaṇḍanādīhi vigacchantīti attho. ‘‘Taṃ sahacaritattā’’ti tena yāma nāmakena issaradevakulena niccakālaṃ saha pavattattā. ‘‘Vasaṃ vattentī’’ti icchaṃ pūrentīti vuttaṃ hoti.

‘‘Pure’’ti sammukhaṭṭhāne. Taṃ pana ṭhānaṃ uccaṭṭhānaṃ nāma hotīti āha ‘‘ucceṭhāne’’ti. ‘‘Sahasso brahmā’’tiādīsu attano sarīrobhāsena sahassaṃ cakkavāḷa lokaṃ pharanto sahassonāmāti aṭṭhakathāyaṃ adhippetaṃ. Kuladevatāyo nāma kula parampara pūjita devatāyo nāma. ‘‘Upaṭṭhahantī’’ti yuttaṭṭhāne devavatthu devamālakāni katvā samaye samaye tattha gantvā gandhamālādīhi pūjenti, vandanti, thomenti, varaṃ patthentīti attho. ‘‘Upaṭṭhakā evasampajjantī’’ti upaṭṭhakamattāvahontīti adhippāyo. ‘‘Kassacī’’ti kassaci heṭṭhimassa. ‘‘Tatthā’’ti tāsu brahmabhūmīsu. Puna ‘‘tatthā’’ti tasmiṃ dutīyatale. ‘‘Ābhā’’ti sarīrābhā. Niccharanti aṅgapaccaṅgehi niggacchanti. ‘‘Acala saṇṭhitā’’ti dutīya tale viya calitā na hoti. Atha kho acala saṇṭhitā. ‘‘Tesaṃ’’ti tesaṃvādīnaṃ pāṭhe. Brahmapārisajjātiādikaṃ nāmaṃ nasiddhaṃti yojanā. ‘‘Iñjanajātikehī’’ti calanajātikehi. ‘‘Heṭṭhimatalānaṃ iñjitaṃ puññapphalaṃ atthīti sambandho. ‘‘Āneñja jātikenā’’ti acalanajātikena upekkhājhānena nibbattānaṃ catutthatalānaṃ. ‘‘Kenaci antarāyenā’’ti tejosaṃvaṭṭādikena antarāyena. ‘‘Etthapī’’ti etasmiṃ catutthatalepi. ‘‘Āyu vemattatāyā’’ti āyuppamāṇanānattassa. ‘‘Oḷārikānaṃ’’ti idaṃ pakatiyā oḷārika sabhāvatāya vuttaṃ. Na sukhumānaṃ atthitāya. Natthi vihaññanaṃ etesanti avihā. Kiṃ vihaññanaṃ nāmāti āha ‘‘samathavipassanā kammesu avipphārikatā pattī’’ti. Cittassa avipphāratā pajjanaṃ nāma natthīti vuttaṃ hoti. ‘‘Pasāda dibba dhamma paññā cakkhūhī’’ti ‘pasāda cakkhu, dibbacakkhu, dhammacakkhu, paññā cakkhū, hi. Tattha pasādacakkhu eva idha dibbacakkhūtipi vuccati. ‘‘Dhamma cakkhū’’ti heṭṭhimamaggaññāṇaṃ. ‘‘Paññā cakkhū’’ti vipassanā ñāṇapaccavekkhanāñāṇehi saddhiṃ avasesaṃ sabbaññāṇaṃ. ‘‘Rūpīnaṃ sattānaṃ’’ti rūpakāyavantānaṃ sattānaṃ. ‘‘Kaniṭṭhabhāvo’’ti appatarabhāvo. ‘‘Anāgāmimaggaṭṭhassapi paṭikkhepo’’ti sakadāgāmibhāveṭhatvā bhāventasseva anāgāmimaggo uppajjati. No aññathāti āha ‘‘sakadāgāmīnaṃ paṭikkhepenā’’tiādiṃ.

Bhūmicatukkaṃ niṭṭhitaṃ.

144. Bhavantare okkamanti etāyāti okkantīti piyujjati. ‘‘Sotarahito’’ti pasādasotarahito. Evaṃ sesesupi. ‘‘Āsittakādibhāvenā’’ti āsittakapaṇḍakādi bhāvena. ‘‘Dvīhi byañjanehī’’ti dvīhi nimittehi. ‘‘Vibacchavacano’’ti vipannavacano. ‘‘Vatthu vipannassā’’ti ettha ‘‘vatthū’’ti sambhāra cakkhu vuccati. Tassa ādito paṭṭhāya vipannattā tena samannāgato puggalo vatthuvipannoti vuccati. ‘‘Tassa tassā’’ti cakkhuso tādikassa.‘‘Pasūtiyaṃ yevā’’ti vijāyamānakāleyeva. ‘‘Paññāveyyattiyabhāvassā’’ti ettha byattassa bhāvo veyyattiyaṃ. ‘‘Byattassā’’ti pharaṇaññāṇassa puggalassa. Paññā saṅkhātaṃ veyyattiyaṃ assāti viggaho. Dvihetuka tihetukānaṃpi na sakkā niyametunti sambandho. Kathaṃ na sakkāti āha ‘‘mātukucchimhi vipatti nāma natthī’’ti. Katamesaṃ vipattīti. Uppannānampi cakkhu sotānaṃ vipatti. Kenakāraṇena vipattīti. Parūpakkamenavā mātuyā visama payogena vā nānābādhena vā vipattīti yojanā. Dhātupāṭhe yakkha pūjāyaṃti paṭhitattā ‘‘pūjanīyaṭṭhenā’’ti vuttaṃ. Etena yakkhitabbā pūjitabbā yakkhāti dasseti. Ye pana kicchajīvikapattā vicaranti, te bhūmassitā nāma hontīti yojanā. ‘‘Bhūmissitā’’ti pāṭhe bhūmiyaṃ sitā nissitāti imamatthaṃ dassetuṃ ‘‘puññanibbattassā’’tiādi vuttaṃ. ‘‘Virūpā hutvā’’ti te vaṇṇatopi dubbaṇṇā honti. Saṇṭhānatopi dussaṇṭhānā. Jīvikatopi kicchajīvikātiādinā vipannarūpā hutvā. ‘Vivasā hutvā nipatantī’ti vinipātikātipi vadanti. Vivasāti ca attano vasena icchāya vināti attho. ‘‘Vivittaṭṭhānesū’’ti janavivittesu ṭhānesu. Pariyesitvā vā jīvitaṃ kappenti. Pīḷetvā vā jīvitaṃ kappenti. Tāsetvā pīḷetvā vā jīvitaṃ kappentīti yojanā. ‘‘Vemānikapetāpī’’ti attano puññanibbattaṃ dibbavimānaṃ yesaṃ atthi, te vemānikā. Te pana puññāpuññamissaka kammena nibbattattā keci divā dibbasukhaṃ anubhavanti, rattiṃ petadukkhaṃ. Keci rattiṃ dibbasukhaṃ anubhavanti, divā petadukkhanti. Parehi dattaṃ dinnaṃ puññapphalaṃ upanissāya jīvantīti paradattūpajīvino. ‘‘Parehi dinnaṃ puññapphalaṃ’’ti ñātakehi puññaṃ katvā idaṃ me puññaṃ petānaṃ kālaṅkatānaṃ ñātīnaṃ dedhīti evaṃ dinnaṃ puññapphalaṃ. ‘‘Sakalacakkavāḷapariyāpannā ekabhūmakā’’ti yathā tāvatiṃsābhūmi nāma sabba cakkavāḷesupi atthi. Sabbāpi dibbena vassasahassena ekaāyu paricchedo hoti. Imasmiṃ cakkavāḷe vattabbaṃ natthi. Na tathā nirayesu vā tiracchāna yoniyaṃ vā pettivisayevā asurakāyevā manussesuvā bhummadevesu vā ekaparicchedo nāma atthi. Catunnaṃ apāyānaṃ āyuppamāṇa gaṇanāya niyamo natthīti vuttaṃ, na nu brahma saṃyutte kokālikaṃ bhikkhuṃ ārabbha bhagavatā vutto dasannaṃ nirayānaṃ visuṃ visuṃ atthīti. Saccaṃ atthi. Te pana dasanirayā avīciniraye pariyāpannā hutvā tassa padesamattā honti. Na tehi pade samattehi sakalo avīcinirayo niyatāyu parimāṇoti sakkā vattuṃ. Api ca sopi tesaṃ āyuparicchedo avīcibhūmiyā niyāmena siddho na hoti. Tena tena kammaviseseneva siddho. Tasmā yaṃ vuttaṃ ‘‘tattha yebhūyyena kammappamāṇattā’’ti, taṃ su vuttaṃ hoti. Tenāha ‘‘tattha nirayesū’’tiādiṃ. ‘‘Evaṃ sante’’ti na itara dīpavāsīnaṃ āyukappassa ārohaṇañca orohaṇañca atthīti vutte satīti attho. Samācāro nāma dasasucaritāni. Visamācāro nāma dasaduccaritāni. Tesaṃ nissandabhūtā sampattivipattiyoti sambandho. ‘‘Tesaṃ pī’’ti itara dīpavāsīnaṃpi. So evaparicchedoti āpajjati. Na ca sakkā tathā bhavituṃ. Ādikappakāle sabbesampi catudīpa vāsīnaṃ asaṅkhyeyyāyukatā sambhavatoti. Atha itaradīpavāsīnampi āyukappassa ārohaṇaṃ orohaṇañca atthi. Evaṃ sati, etarahipi tesaṃ āyukappo jambudīpavāsīnaṃ āyukappena ekagatiko siyāti codanā. Nissandamattattātiādi parihāro. Natthi idaṃ mama idaṃ mamāti pavattā pāṭipuggalikataṇhā etesanti ‘‘amamā’’. ‘‘Apariggahā’’ti puttadārādipariggaharahitā. ‘‘Uparime cātumahārājike’’ti ākāsaṭṭhakacātumahārājike. Dive devaloke siddhāni dibbāni. ‘‘Yāva nimirājakālā’’ti yāva amhākaṃ bodhisattabhūtassa nimirañño uppannakālā. Kassa pabuddho purime antarakappe uppanno. Nimirājā pana imasmiṃ antara kappe uppanno. ‘‘Manussa lokehi paññāsavassāni cātumahārājike ekodibbarattidivo hotī’’tiādi abhidhamme dhamma hadaya vibhaṅge āgatanayena vutto. Catugguṇavacane. ‘‘Uparimānaṃ’’ti uparimānaṃ devānaṃ. Ekaṃ vassasahassaṃ āyuppamāṇaṃ hotīti sambandho. ‘‘Dve’’ti dve vassasahassāni. ‘‘Aṭṭhā’’ti aṭṭhavassasahassāni. ‘‘Heṭṭhimānaṃ’’ti heṭṭhimānaṃ devānaṃ. ‘‘Uparimānaṃ’’ti uparimānaṃ devānaṃ. Yāme eko rattidivotiādinā yojetabbaṃ. ‘‘Cattārī’’ti manussaloke cattāri vassasatāni. Evaṃ sesesu. ‘‘Ādianta dassanavasenā’’ti cātumahārājike manussavassagaṇanā dassanaṃ ādidassanaṃ nāma. Idāni vasavattiyaṃ manussavassagaṇanā dassanaṃ anta dassanaṃ nāma.

Na atidubbalaṃti nātidubbalaṃ. ‘‘Taṃ’’ti taṃ avitakka avicāramattajhānaṃ. ‘‘Bhūmantare’’ti pathamajjhānabhūmito aññissaṃ dutīyajjhānabhūmiyaṃ. Kappavacane. Kappīyati vassa, utu, māsa, pakkha, ratti, divā, divasena paricchijjīyatīti kappo. Kappīyanti vā nānādhammappavattiyo atītā divasena paricchijjīyanti etenāti kappo. Kālo. Mahanto kappoti mahākappo. Vassānaṃ satabhāgehipi sahassabhāgehipi satasahassabhāgehipi saṅkhātuṃ asakkuṇeyyoti asaṅkhyeyyo. Ekassa asaṅkhyeyyassa antare dissamāno kappo antarakappo. Sattānaṃ nānāāyuparicchedo āyukappo. So pana manussānaṃ dasavassāyukakāle dasavassena paricchinno. Nevasaññā devānaṃ niccakālaṃ caturāsīti kappasahassehi paricchinno. Antarakappo nāma cūḷakappā vuccantīti sambandho. Vīsatippabhedā cūḷakappā vuccantīti keci vadantītiādinā yojanā. ‘‘Ye’’ti ye catusaṭṭhiyādibhedā antarakappā. ‘‘Yathāvinaṭṭhaṃ’’ti vinaṭṭhappakārena vinaṭṭhappakatiyā. Vaḍḍhamāno kappo vivaṭṭo. ‘‘Yathāvivaṭṭaṃ’’ti vivaṭṭappakārena vivaṭṭappakatiyā. Accayena atikkamanena. Haraṇena apanayanena. ‘‘Tatthā’’ti tasmiṃ kappavacane. Aṭṭhakathāyaṃ vuttattāti sambandho. ‘‘Tejenā’’ti agginā. ‘‘Saṃvaṭṭatī’’ti vinassati tadā. ‘‘Heṭṭhā’’ti heṭṭhāloko. ‘‘Catusaṭṭhivāresū’’ti niddhāraṇe bhummavacanaṃ.

Gāthāsu. ‘‘Sattasattaggināvārā’’ti sattasattavārā agginā vinassanti. Athavā, bhummatthe paccattavacanaṃ. Sattasusattasuvāresu loko agginā vinassatīti yojanā. Tenāha ‘‘aṭṭhame aṭṭhame’’ti. ‘‘Dakā’’ti udakena. Aṭṭhame aṭṭhamevāre loko dakena vinassatīti yojanā. Yadā catusaṭṭhivārā puṇṇā, tadā eko vāyuvāro siyā. Tattha ‘‘tadā’’ti tasmiṃ catusaṭṭhivāre. ‘‘Vivaṭṭamānaṃ’’ti saṇṭhahamānaṃ. ‘‘Vivaṭṭatī’’ti saṇṭhahati. ‘‘Saṃvaṭṭamānaṃ’’ti vinassamānaṃ. ‘‘Saṃvaṭṭatī’’ti vinassati. ‘‘Dve asaṅkhyeyyānī’’ti aḍḍhadvayaṃ ekaṃ asaṅkhyeyyanti katvā upacārena vuttaṃ. Yathātaṃ-ābhassarānaṃ aṭṭhakappānīti. ‘‘Upaḍḍhenā’’ti udakavāre heṭṭhimabhūmīsu udakena vinassamānāsu dutīyajjhānabhūmi na tāva vinassati. Saṃvaṭṭakappepi cirakālaṃ tiṭṭhateyeva. Idaṃ sandhāya vuttaṃ. Sabbañcetaṃ labbhamānattā vuttaṃ. Asaṅkhyeyyakappaṃ sandhāya vuttanti. Idameva pamāṇanti.

Paṭisandhicatukkaṃ niṭṭhitaṃ.

145. Kammacatukke. ‘‘Janetī’’ti ajanitaṃ janeti. Pātubhāveti. ‘‘Upatthambhatī’’ti janitaṃ upatthambhati. Ciraṭṭhitikaṃ karoti. ‘‘Upapīḷetī’’ti janitaṃ upapīḷeti, parihāpeti. ‘‘Upaghātetī’’ti upacchindati. ‘‘Kaṭattā rūpānaṃ’’ti kaṭattānāmakānaṃ kammajarūpānaṃ. ‘‘Kammapathapattāvā’’ti ettha paṭisandhijanena sati, sabbampi kammaṃ kammapathapattaṃ nāma hotīti daṭṭhabbaṃ. Vipaccitthāti vipakkaṃ. Vipakkaṃ vipākaṃ yesanti vipakka vipākā. Upatthambhamānā pavattati. Sayaṃpi paccayalābhe satīti adhippāyo. ‘‘Aladdhokāsassā’’ti idaṃ nidassana mattaṃ. Laddhokāsassapi upatthambhanaṃ nāma icchitabbameva. Aññaṃ akusalakammaṃ okāsaṃ labhatīti yojanā. ‘‘Cāyaṃ’’ti ce ayaṃ. ‘‘Kālaṅkariyā’’ti kālaṃkareyya. ‘‘Assā’’ti imassa puggalassa. ‘‘Pasāditaṃ’’ti pasannaṃ. ‘‘Padūsitaṃ’’ti paduṭṭhaṃ. Pubbe ‘maraṇāsanna kāle’ti vuttattā idha ‘pavattikālepī’ti vuttaṃ. ‘‘Etaṃ’’ti kammantarassa upatthambhanaṃ. ‘‘Jīvitaparikkhāre’’ti jīvitaparivāre paccaye. ‘‘Samudānetvā’’ti samāha ritvā.‘‘Etthā’’ti upatthambhaka kammaṭṭhāne. Khandhasantānassa upabrūhananti sambandho. ‘‘Vuttanayenā’’ti ‘jīvitantarāye apanetvā’tiādinā vuttanayena. Khandhasantānassa ciratarappavattinti sambandho. ‘‘Vuttappakārā’’ti ‘vipaccituṃ aladdhokāsāvā vipakka vipākā vā sabbāpi kusalā kusala cetanā’ti evaṃ vuttappakārā. ‘‘Dubbalataraṃ katvā vā vibādhamānā’’ti upapīḷaka kammakiccaṃ vuttaṃ. ‘‘Janaka kammassa dubbala āyūhanakāle’’ti samuccayanakāle. ‘‘Vihata sāmatthiyaṃ’’ti vināsitasattikaṃ. ‘‘Mahesakkhesū’’ti mahānubhāvesu. ‘‘Upatthambhakampi tabbipariyāyena veditabbaṃ’’ti upapīḷaka kammato vipariyāyena veditabbaṃ. ‘Uparibhūmi nibbattakampi samānaṃ heṭṭhābhūmiyaṃ nibbattetī’tiādīsu ‘heṭṭhābhūmi nibbattakampi samānaṃ uparibhūmiyaṃ nibbattetī’tiādinā vattabbanti adhippāyo. Ajātasatturājavatthumhi tassa rañño pitughātakammaṃ mahāavīciniraye nibbattanakampi samānaṃ pacchā buddhu paṭṭhāna kammena bādhīyamānaṃ vihatasāmatthiyaṃ hutvā taṃ ussadaniraye nibbatteti. Khandhasantānassa vibādhanaṃ nāma sattassa dukkhuppatti karaṇanti sambandho. Kathaṃ gomahiṃsādīnaṃ puttadārañātimittānañca vipattikaraṇaṃ tassa sattassa upapīḷaka kammakiccaṃ bhaveyya. Aññohi so puggalo, aññe gomahiṃsādayo. Na ca aññena kataṃ kammaṃ aññesaṃ sattānaṃ dukkhuppattiṃ vā sukhuppattiṃ vā kareyyāti codanā. Duvidhantiādinā taṃ vissajjeti. Ānanda seṭṭhivatthumhi. Soseṭṭhi mahāmacchariyo ahosi. Aññepi dānaṃ dente nīvāresi. So tato cavitvā ekasmiṃ gāmake ekissā itthiyākucchimhi jāto. Tassa jātakālato paṭṭhāya tassa pāpakammena mātaraṃ ādiṃ katvā sakalagāmikānaṃ janānaṃ dukkhuppatti hotīti dhammapada aṭṭhakathāyaṃ vuttaṃ. Tasmā nissandaphalavasena aññena kataṃ kammaṃ aññesaṃ sattānaṃ dukkhuppattiṃ vā sukhuppattiṃ vā karoti yevāti daṭṭhabbaṃ. [‘‘Kammajasantati sīsesū’’ti paṭisandhikālato paṭṭhāya uppannā ekekā kammajarūpasantati nāma atthi. Sā pacchā aparāparaṃ tādisāya kammajarūpasantatiyā pavattatthāya sīsabhūtattā santati sīsanti vuccati. Yaṃ kiñci ekaṃ vākammajasantati sīsaṃ. Dve vākammajasantati sīsāni ]. Visuddhimaggapāṭhe. ‘‘Tadevā’’ti taṃ upaghātaka kammameva. ‘‘Idha cā’’ti imasmiṃ abhidhammatthasaṅgahe. ‘‘Imassa pī’’ti imassa upaghātaka kammassapi. Duṭṭhagāmaṇi rañño vatthumhi ca soṇatthera pituno vatthumhi ca tesaṃ maraṇāsannakāle pathamaṃ duggati nimittāni upaṭṭhahanti. Pacchā rañño ekaṃ pubbakataṃ kalyāṇa kammaṃ anussarantassa therapitu ca taṅkhaṇe eva ekaṃ kalyāṇa kammaṃ karontassa tāni duggati nimittāni antaradhāyanti. Sagganimittāni pātubbhavanti. Ubhopi cavitvā sagge nibbattantīti. Kusalā kusala kammānaṃ khayaṃ karotīti kusalā kusala kammakkhayakaro. ‘‘Āyu kammesu vijjamānesū’’ti tassa sattassa āyu paricchedo ca pariyanta gato na hoti, kammānubhāvo ca parikkhīṇo na hoti. Evaṃ āyu kammesu vijjamānesu. ‘‘Aparādha kammassā’’ti mātāpitūsuvā dhammikasamaṇa brāhmaṇesu vā aparajjhanavasena katassa aparādhakammassa. ‘‘So panā’’ti majjhimaṭṭhakathāvādo pana. ‘‘Aruccamāno viyā’’ti anicchiyamānoviya. ‘‘So’’ti majjhimaṭṭhakathā vādo. ‘‘Tattha panā’’ti majjhimaṭṭhakathāyaṃ pana. ‘‘Sabbañcetaṃ’’ti sabbañca etaṃ suttavacanaṃ, vasena vuttanti sambandho. Anicchantehi ṭīkā cariyehi. ‘‘Vipākaṃ paṭiicchitabbo’’ti vipākaṃ paṭicca icchi tabbo. Ettha ‘‘vipākaṃ’’ti kammanibbattakkhandha santānaṃ vuccati. Tassa janakaṃ kammaṃ janaka kammanti vuccati. Tasseva khandhasantānassa upatthambhakaṃ tasseva upapīḷakaṃ tasseva upaghātakaṃ kammaṃ upaghātaka kammanti vuccatīti adhippāyo. ‘‘Sāketa pañhe’’ti vipākuddhāre āgate sāketa pañhe. Dhammadinnāya nāma uggasena rañño deviyā vatthumhi sādevī pubbe ekaṃ ajaṃ ghātesi, tena kammena apāyesu patitvā pacchā pavatti vipākavasena bahūsu bhavesu ajasarīre lomagaṇanāmattaṃ attano sīsacchedana dukkhaṃ anubhosīti. ‘‘Sā panā’’ti sā ekā pāṇātipāta cetanā pana. Mahāmoggalāna vatthu nāma pañcasata corānaṃ therassa ghāta na vatthu. Therohi attanā pubbakatena upacchedaka kammena coraghātanaṃ labhitvā parinibbuto. Sāmāvatidevī ca vaggumudānaditīravāsino pañcasata bhikkhū ca attano pubbakatehi upacchedaka kammehi tādisaṃ parūpakkamaṃ labhitvā saggesu nibbattā. Dussimāro nāma kakusandha buddhakāle māradeva putto vuccati. Kalāburājānāma khanti vāditā pasassa ghātako vuccati. Te pana taṅkhaṇe attanā katena upacchedaka kammena taṅkhaṇe eva cavitvā avīcimhi nibbattā. Tattha purima vatthūsu upacchedaka kammaṃ upacchindana mattaṃ karoti. Na attano vipākaṃ deti. Pacchimavatthūsu pana upacchindanañca karoti, vipākañca detīti. Vibhāvanipāṭhe. ‘‘Upacchedana pubbakaṃ’’ti upacchedana pubbakaṃ vipākaṃ janetīti yojanā. Kammantarassa vipākaṃ upacchinditvāva attano vipākaṃ janetīti adhippāyo. Tattha ‘‘attano vipākaṃ janetī’’ti idha kadāci janeti, kadāci na janetīti evaṃ vibhāgassa akatattā ‘‘taṃ na sundaraṃ’’ti vuttaṃ. Tenāha ‘‘idha pubbakatenā’’tiādiṃ. ‘‘Aṭṭhakathāsuyeva āgatattā’’ti tesu vatthūsu tejanā upacchedaka kammena marantīti evaṃ vatvā āgatattā. Vipākaṃ nibbattetīti vipāka nibbattakaṃ. Tassa bhāvo vipāka nibbattakattaṃ. Vipāka nibbattakattassa abhāvoti viggaho.

Janakacatukkaṃ niṭṭhitaṃ.

136. ‘‘Nikanti balena vā paṭibāhiyamānaṃ vipākaṃ na detī’’ti jhānalābhino hutvāpi maraṇakāle uppajjituṃ nikantiyā sati, taṃ jhānaṃ vipākaṃ na detīti adhippāyo. ‘‘Ekassā’’ti ekassa puggalassa. ‘‘Tesaṃ’’ti mahaggatakamma ānantariya kammānaṃ. Antima javanavīthiyaṃ kataṃ nāma vatthu dubbalattā sayampi dubbalaṃ hoti. Paṭisandhiṃ na janeti. Tenāha ‘‘antima javanavīthito pubbabhāge āsanne kataṃ’’ti. Idañca kammasāmañña vasena vuttaṃ. Kammavisese pana sati, na detīti na vattabbanti dassetuṃ ‘‘micchādiṭṭhikammaṃ panā’’tiādi vuttaṃ. Kataṃ āsanna kammaṃ nāmāti gahetabbanti yojanā. Pāḷipāṭhe. Assapuggalassa maraṇakālevā sammādiṭṭhi samattā samādinnā, micchādiṭṭhi samattā samādinnāti yojanā. Parato paripuṇṇaṃ āgamissati. Somanassa janakaṃ paracetanā pavattivasena. Santāpa janakaṃ kukkuccavippaṭisārappavattivasena. Idaṃ garuka catukkaṃ nāma anantare bhave vipaccanakānaṃ kammānaṃ vasena vuttanti āha ‘‘upapajjavedanīya kammāni evā’’ti. Kammaṃ nāma kusalaṃ vā hotu, akusalaṃ vā. Punappunaṃ laddhā sevane sati, vipākaṃ deti. Asati na deti. Kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ uppannaṃ hoti cakkhu viññāṇanti ca, akusalassa kammassa katattā upacitattā vipākaṃ uppannaṃ hoti cakkhu viññāṇanti ca, pāḷiyaṃ vuttaṃ. Etthahi katattāti vatvā puna upacitattāti vacanaṃ punappunaṃ vaḍḍhanasaṅkhāte āsevane sati eva vipākaṃ detīti ñāpeti. Tasmā katamatta kammattā kaṭattā kammaṃ nāmāti vuttepi anantarabhave vipaccanaka kammasseva idha adhippetattā punappunaṃ laddhā sevanameva idha gahetabbanti dassetuṃ aṭṭhakathāyaṃ ‘‘punappunaṃ laddhāsevanaṃ’’ti vuttaṃ.

‘‘Evañca katvā’’tiādīsu. ‘‘Yattha taṃ pubbakataṃ kammanti āgataṃ’’ti yasmiṃ aṭṭhakathā padese taṃ kaṭattā kammaṃ pubbakataṃ kammaṃti āgataṃ. ‘‘Kasmā idhā’’tiādīsu. ‘‘Idhā’’ti imasmiṃ abhidhammattha saṅgahe. Pāḷiyaṃ. Yaṃ garukaṃ, taṃ vipākaṃ deti. Tasmiṃ asati, yaṃ bahulaṃ. Tasmiṃ asati, yaṃ āsannaṃ. Tasmiṃ asati, yaṃ kaṭattā vā pana kammaṃ, taṃ vipākaṃ detīti attho. Sesamettha suviññeyyaṃ.

Suttantapāṭhe. Sukhavedanaṃ janetīti sukhavedanīyaṃ. ‘‘Samattā’’ti suṭṭhugahitā. ‘‘Samādinnā’’ti tadatthavivaraṇaṃ. ‘‘Pariyattaṃ’’ti samatthaṃ. Tambadādhikassa yāvajīvaṃ bahūni pāpakammāni āciṇṇāni. Maraṇa divase pana sāriputtattherassa dhammadesanaṃ sutvā cavitvā tena āsanna kammena sagge nibbatti. Vātakālassa yāvajīvaṃ bahūni kalyāṇa kammāni āciṇṇāni. Maraṇa divasepana buddhasāsane viparīta saññaṃ katvā tena āsanna kammena apāye nibbatti.

Garukacatukkaṃ niṭṭhitaṃ.

147. Diṭṭhadhammacatukke. Passitabboti diṭṭho. ‘‘Dhammo’’ti khandhāyatana dhamma samūho. Diṭṭho dhammoti diṭṭha dhammo. Vattamāno dhammasamūho. Yo attabhāvoti vuccati. Attasaṅkhātassa diṭṭhiyā parikappitasārassa bhāvo pavatti kāraṇanti katvāti imamatthaṃ dassento ‘‘diṭṭha dhammo vuccatī’’tiādimāha. ‘‘Vipākaṃ paṭisaṃvedetī’’ti etena kathaṃ kammasādhanaṃ dasseti. Paṭisaṃvedana kriyāpade vipākanti kammapadaṃ disvā vipākaṃ nāma veditabbaṃ vedanīyaṃ. Paṭisaṃveditabbaṃ paṭisaṃvedanīyanti viññātattā. ‘‘Upeccā’’ti upagantvā. ‘‘Upapajjitvā’’ti upecca pajjitvā. Pāpuṇitvāti attho. Vibhāvanipāṭhe. ‘‘Diṭṭha dhammato’’ti diṭṭha dhammassa. Sāmiatthe pañcamī. Pāḷiyaṃ vuttaṃ. ‘‘Etthahī’’tiādi pubbavākye vutta nayameva. Aparasaddo niccaṃ apādānā pekkho. Tañca apādānaṃ nāma anantare vuttapadehi. ‘‘Diṭṭhadhammā nāgatānantara bhavehī’’ti diṭṭhadhammato ca anāgatānantara bhavato cāti attho. ‘‘Parivatto’’ti pabandho. Aparāpariyoti vā, aparo ca aparo ca aparāparo. Aparāpare pavatto aparāpariyoti attho. ‘‘Upapajjabhavaṃ’’ti anāgatānantarabhavaṃ. Ahosi kamme ‘‘ahosī’’ti padaṃ aññāsi koṇḍaññoti padeviya ruḷhīnāmapadanti āha ‘‘ahosi nāmakaṃ’’ti. Taṃ pana ruḷhipadaṃ kutopavattaṃti āha ‘‘ahosi kammaṃ’’tiādiṃ. ‘‘Evaṃ vutta pāṭhavasenā’’ti ettha idha vutto pāṭho sā vaseso. Paripuṇṇapāṭho pana ahosi kammaṃ ahosi kamma vipāko, ahosi kammaṃ nāhosi kamma vipāko, ahosi kammaṃ atthikamma vipāko, ahosi kammaṃ natthi kammavipāko, ahosikammaṃ bhavissati kamma vipāko, ahosi kammaṃ na bhavissati kamma vipākotiādinā paṭisambhidā magge āgato. ‘‘Sā’’ti pathama javana cetanā. ‘‘Appatara vipākā cātī’’ti ettha ‘‘itī’’ti hetu atthe nipāto, tasmā aciraṭṭhiti kattā diṭṭha dhamme eva phalaṃ datvā vigacchati, tasmā appatara vipākattā ahetukamattaṃ phalaṃ datvā vigacchatīti yojanā. ‘‘Paccayoti cā’’ti paccayaṃ laddhāti vutto paccayoti ca. ‘‘So’’ti mahantaṃ vutto paccayo. ‘‘Kākavaliyādīnaṃ viyā’’ti kākavaliyādīnaṃ puggalānaṃ diṭṭhavedanīya kammaṃ viya. ‘‘Pākaṭatarapphaladānaṃ’’ti sattāhabbhantare eva seṭṭhiṭṭhānappaṭi lābhādivasena pākaṭatarapphaladānakaṃ kammavisesaṃ. Kamma pathajavanasantāne pavattā pathamajavana cetanā vā itarāpi pathama javana cetanā vāti yojanā. ‘‘Kācī’’ti ekaccā pathamajavana cetanā. Sesāni diṭṭhadhamma vedanīya kammāni.

Upapajjakamme. ‘‘Attha sādhikā’’ti sanniṭṭhānatthasādhikā. Pāṇaghātādi kiccasādhikāti vuttaṃ hoti. Suṭṭhu niṭṭhāpetīti sanniṭṭhāpikā. ‘‘Sesāni pī’’ti sesāni upapajja vedanīya kammānipi. ‘‘Idhā’’ti imasmiṃ manussa loke. ‘‘Missakakammānī’’ti kusalā kusalamissakāni kammāni. Vemānikapetavatthūni vimānavatthu pāḷiyaṃ āgatāni. ‘‘Sugatiyaṃ vipattiṃ anubhavantāni vatthūnī’’ti ettha ‘‘vipattiṃ’’ti cakkhu sotādīnaṃ aṅga paccaṅgānaṃ vā vipattiṃ. Nānā dukkhuppattibhūtaṃ vā vipattiṃ. ‘‘Duggatiyaṃ sampattiṃ’’ti mahiddhīnaṃ nāgasupaṇṇādīnaṃ sampattiṃ. ‘‘Yathā vutta vatthūhī’’ti vemānika petavatthādīhi. Aṭṭhakathāpāṭhe. ‘‘Tesaṃ saṅkamanaṃ natthī’’ti tesaṃ kammānaṃ vipaccanakāla saṅkanti nāma natthi. ‘‘Yathāṭhāneyeva patiṭṭhantī’’ti tāni diṭṭha dhammaṭṭhānādivasena bhagavatā yathā vuttaṭṭhāne eva tiṭṭhanti. ‘‘Evaṃ vuttaṃ’’ti tesaṃ saṅkamanaṃ natthītiādinayena vuttaṃ. ‘‘Yuttiyā vā abhāvato’’ti ettha diṭṭha dhamma vedanīyassa paṭisandhi vipākādi yuttiyā abhāvato.

Diṭṭhadhammacatukkaṃ.

148. Pākaṭṭhānacatukke. ‘‘Kāyādīnaṃ’’ti copanakāyādīnaṃ. Kāya viññattādīnanti vuttaṃ hoti. ‘‘Atipātentī’’ti atikkamma payogena abhibhavitvā pātenti. Tenāha ‘‘atipātanañcetthā’’tiādiṃ. ‘‘Adinnaṃ’’ti sāmikenaadinnaṃ parasantakaṃ. Agamanīyavatthūni nāma avītikkamanatthāya anupagantabbāni māturakkhitādīni itthi purisasarīrāni. ‘‘Tassā’’ti parapāṇassa. ‘‘Tato’’ti parapariggahita bhāvato. ‘‘Acchindaka cetanā’’ti parasantakassa attano santakakaraṇavasena bhusaṃ parasantakā bhāvacchindaka cetanā. Viluppana cetanāti vuttaṃ hoti. ‘‘Maggena maggappaṭipādakassā’’ti attano maggena paramagga sampayojakassa. ‘‘Etthapī’’ti yathā adinnādāne parapariggahita saññinoti dutīyaṃ aṅgapadaṃ vuttaṃ. Evaṃ etthapi. Ettha vadanti agamanīya vatthu vasena cittanti avatvā tasmiṃ sevana cittanti vuttaṃ. Tasmā agamanīya vatthu saññitāti avuttampi vuttasadisaṃ hotīti. Na hoti. Na hi tasminti vacanaṃ saññāvisesa sahitaṃ atthaṃ vadati. Īdisesu ca ṭhānesu sace saññāpadhānaṃ hoti. Pāṇasaññitā, parapariggahita saññitā,ti aṅga padaṃ viya idhapi agamanīya vatthu saññitāti dutīyaṃ aṅgapadaṃ avassaṃ vattabbaṃ hoti. Kasmā, aṅganiyamaṭṭhānattā. Tenāha ‘‘etenā’’tiādiṃ. ‘‘Caturaṅgīkova vutto’’ti tassa cattāro sambhārā. Agamanīya vatthu, tasmiṃ sevana cittaṃ, sevanappayogo, maggena maggappaṭipatti adhivāsananti. ‘‘Sā’’ti bhikkhunī. ‘‘Rakkhitāsu saṅgahitā’’ti māturakkhita pitu rakkhitādīsu saṅgahitā. ‘‘Ṭīkāsu panā’’ti suttantaṭīkāsu pana. ‘‘Sā’’ti bhikkhunī. Pāsaṇḍā vuccanti dvāsaṭṭhi diṭṭhigatādīni. Taṃ vādino pāsaṇḍiyā nāma. Tesaṃ dhammo pāsaṇḍiya dhammo nāma. Micchācāropi dussīlāya itthiyā vītikkamo appasāvajjo. Tato gorūpa sīlikāya mahāsāvajjo. Tato saraṇaṅgatāya, pañca sikkhā padikāya, sāmaṇeriyā, puthujjana bhikkhuniyātiādi. Aṭṭhakathā pāṭhe. ‘‘Etthā’’ti imasmiṃ akusalakāyakamme. ‘‘Na gahitaṃ’’ti therena vā aṭṭhakathācariyehi vā na gahitaṃ. Surañca merayañca pivanti etenāti surāmeraya pānaṃ. Tadajjhoharaṇa cetanā kammaṃ. ‘‘Sabba lahuko’’ti sabbesaṃ surāpāna kamma vipākānaṃ majjhe yo vipāko lahukataro, pavattivipākamattoti vuttaṃ hoti. ‘‘Ummattakasaṃvattaniko’’ti ummattabhāva saṃvattaniko. ‘‘Pañcapī’’ti surāpāna kammena saha pañcapi. Mūlaṭīkā vacane. ‘‘Tassā’’ti surāpāna kammassa. Paṭisambhidā maggaṭīkāyaṃ imassa vākyassa saṃvaṇṇanāyaṃ vuttanti sambandho. Tattha ‘‘tabbi ramaṇādayo cā’’ti tato surāpānato viramaṇādayo ca. ‘‘Madassā’’ti majjanassa. ‘‘Apuññapathassā’’ti akusala kamma pathassa. ‘‘Tabbirati pī’’ti tato surāpānato viratipi. ‘‘Nimmadatāyā’’ti majjanarahita bhāvassa. ‘‘Sā’’ti nimmadatā. ‘‘Puññapathassā’’ti kusalakamma pathassa. ‘‘Itī’’ti tasmā. ‘‘Tānī’’ti surāpāna kammatabbirati kammāni. ‘‘Na itaraṃ’’ti kammapathehi asambandhaṃ. Surāpānaṃ visuṃ paṭisandhiṃ na detīti yojanā. Tabbirati kamme pana sace idaṃ surāpānaṃ nāma pāpakammaṃ duccaritanti ñatvā samādāna virati sampattavirati vasena taṃ sikkhāpadaṃ rakkhati. Taṃ sīlaṃ aññehi puññapathehi asambandhampi visuṃ paṭisandhiṃ na detīti na vattabbaṃ. ‘‘Evamidaṃ pī’’ti evaṃ idampi surāpāna kammaṃ kamma pathapattassa kammassa parivārabhūtaṃ eva paṭisandhiṃ janetīti yojanā. ‘‘Tatthā’’ti kammapathasuttesu. Sarūpato na vuttanti ca sakkā vattunti sambandho. ‘‘Yaṃ’’ti yaṃ surāpāna kammaṃ. ‘‘Tatthā’’ti tesu kammapathasuttesu. Kamma jananaṃ nāma duccarita kammānaṃ jananaṃ. Sakkena devāna mindena tassa apāyagāmitā vuttāti sambandho. Tassāsurāya puṇṇaṃ imaṃ surākumbhaṃkiṇātha. Mūlaṃ detha gaṇhāthāti attho. ‘‘Tassā’’ti surāpāna kammassa. Apāyaṃ gameti sampāpetīti apāya gāmī. ‘‘Yadidaṃ’’ti yā ayaṃ yathālābha yojanā atthi. Mūlaṭīkā vacane. ‘‘Kammasahajātā’’ti akusala kammasahajātā taṇhā. ‘‘Tesaṃ’’ti tesaṃ pañcannaṃ kammānaṃ. ‘‘Koṭṭhāsato’’ti dhammasaṅgaṇiyaṃ phasso hoti, vedanā hotītiādinā vutte dhammuddesavāre jhānādikoṭṭhāsā nāma āgatā. Tesu pañca sikkhāpadā koṭṭhāsato kammapatha koṭṭhāsikā eva. Kammapatha koṭṭhāse antogadhāti attho. ‘‘Purimānaṃ catunnaṃ’’ti pāṇāti pātādīnaṃ catunnaṃ kammānaṃ. ‘‘Paṭikkhitto’’ti tassa kammapathabhāvo paṭikkhitto. ‘‘Tatīyaṃ’’ti tatīya suttaṃ. Etāsupi ca aṭṭhakathāsu.

Kāyakammādīsu. Sasambhārakāyo nāma sakalo rūpakāyo. Pasādakāyo nāma kāyapasādo eva. Kāya viññatti copanakāyo nāma. ‘‘Copana’’nti ca calanaṃ vuccati. ‘‘So yevā’’ti copanakāyoyeva. Kāyakamma nāma lābho ca hoti, tasmā so kammānaṃ pavatti mukhanti vuccatīti yojanā. ‘‘Kammāni visesetuṃ’’ti idaṃ kāyakammaṃ nāma, idaṃ vacīkammaṃ nāmāti visesetuṃ niyametuṃ. ‘‘Sakkontī’’ti kammāni visesetuṃ sakkonti. Tasmā kāyadvāre vuttitoti ca vacīdvāre vuttitoti ca vuttanti adhippāyo. Micchācārassa vacīdvāre appavattito ‘‘purimāni dve’’ti vuttaṃ. ‘‘Majjhimāni cattārī’’ti musāvādādīni cattāri vacīkammāni. ‘‘Chabbidhāni tāni vajjānīti’’ti ‘kāyakammaṃ jaheyyu’ntiādīni chabbidhāni tāni vajjāni. Kathaṃ ekamekena bāhulla saddena chabbidhāni tāni vajjetīti. Anvayato ca byatirekato ca vajjeti. Kathaṃ, pāṇātipāta kammaṃ kadāci appakena vacīdvāre uppannampi kāyadvāre eva pavatti bahulattā kāyakammameva hoti. Vacīkamma saṅkhyaṃ na gacchati. Dve vā assa nāmāni na bhavanti. Vacīdvāre pana appakavuttittā vacīkammaṃ nāma na hoti. Kāyakammanti nāmaṃ na jahati. Dve vā assa nāmāni na bhavantīti evaṃ ekena kāyadvāre bāhulla vuttivacanena pāṇātipāta kamme chabbidhāni vajjāni vajjetīti. Evaṃ sesesu. Vanacarako nāma vanaluddako. So pana kadāci appakena gāme carantopi vane bāhulla cārittā vanacarako eva hoti. Gāmacarakoti nāmaṃ na labhati. Dve vā assa nāmāni na bhavanti. Evaṃ saṅgāmāvacarakāpi. Saṅgāmāvacaro nāma saṅgāme bāhullāvacaro hatthī vuccati. Ettha manodvāraṃ sabba kamma sādhāraṇattā kammāni visesetuṃ na sakkotīti vuttaṃ. Evañcasati, ‘abhijjhā byāpādo micchādiṭṭhi ceti manasmiṃ vuttito manokammaṃ nāmā’ti idaṃ na vattabbanti. No na vattabbaṃ. Kamma siddhiṃ paṭicca aññadvārehi asādhāraṇattā. Tenāha ‘‘manokammāni panā’’tiādiṃ. ‘‘Siddhaṃ’’ti nibbattaṃ. ‘‘Kāyakammadvāraṃ’’ti ettha tattha copanakāyo kāyakammānaṃ pavatti bahulattā kāyakamma dvāraṃ nāma. Copanavācā tattha vacīkammānaṃ pavatti bahulattā vacīkammadvāraṃ nāma. Kusalā kusala javana cittaṃ pana manokammānaṃ tattheva kamma kicca siddhito manokamma dvāraṃ nāmāti evaṃ kammena dvāra vavatthānaṃ veditabbaṃ. ‘‘Tassa dvārassa nāmaṃ bhindituṃ vā’’ti kāyoti nāmaṃ bhindituṃ vā. ‘‘Attano nāmaṃ dātunti vā’’ti vacīti nāmaṃ tassa dātuṃ vā. ‘‘Brāhmaṇa gāmādīnaṃ brāhmaṇa gāmādibhāvo viyā’’ti tasmiṃ aññakulesu vasantesupi brāhmaṇa kulabahulattā brāhmaṇa gāmotveva nāmaṃ hoti. Tasmiṃ vane aññarukkhesu santesupi khadīrarukkha bahulattā khadīravanantveva nāmaṃ hotīti vattabbanti. Kāyakammaṃ niṭṭhitaṃ.

149. Vacīkamme. ‘‘Musā vadantī’’ti abhūtato vadanti. Pisati etāyāti pisuṇā. ‘‘Nirutti nayenā’’ti ettha piyasuñña karaṇāti vattabbe akkhara lopakaraṇaṃ nirutti nayo nāma. ‘‘Yenā’’ti yenajanena. ‘‘Samphaṃ’’ti ettha saṃsaddo sammati dukkhaṃ etenāti atthena sukhe hite vattatīti āha ‘‘saṃ sukhaṃ hitañcā’’ti. Kīdisaṃ sukhaṃ hitañcāti āha ‘‘sādhujanehi adhigantabbaṃ’’ti. Etena pāpajanehi adhigantabbaṃ hitasukhaṃ paṭikkhipati. Hitasukhassa vināsanaṃ nāma tassa āgamana maggabhindananti āha ‘‘hitasukha maggaṃ bhindatī’’ti. ‘‘Taṃ vā’’ti ettha ‘‘taṃ’’ti hitasukhaṃ. ‘‘Attha dhammā pagatassā’’ti atthato ca dhammato ca apagatassa. ‘‘Paṭibhāṇa cittassā’’ti suṇantānaṃ cittarati cittahāsavaḍḍhanatthāya paṭibhāṇaññāṇena cittīkatassa. ‘‘Yatthā’’ti yasmiṃ kathā magge. ‘‘Attha dhamma vinayapadaṃ’’ti attha padañca dhammapadañca vinaya padañca. Tattha attho nāma ārogyasampatti, mittasampatti, paññāsampatti, dhana sampatti, bhogasampattiyo. Tāsu kosallajanakaṃ vākyapadaṃ atthapadaṃ nāma. Idaṃ sucaritaṃ nāma saggasaṃvattanikaṃ, idaṃ duccaritaṃ nāma apāya saṃvattanikanti evaṃ sabhāva dhammesu kosalla janakaṃ vākya padaṃ dhamma padaṃ nāma. Evaṃ cittaṃ damitabbaṃ, evaṃ indriyāni damitabbāni, evaṃ rāgo vinetabbo, evaṃ doso vinetabbotiādinā vinetabbesu vinaya kosallajanakaṃ vākyapadaṃ vinaya padaṃ nāma. Yattha evarūpaṃ attha padañca dhamma padañca vinaya padañca kiñci natthi. Tassa vācā vatthumattassa etaṃnāmaṃ hotīti yojanā. ‘‘Samphaṃ’’ti vuttappakāraṃ niratthakavacanaṃ. ‘‘Tatthā’’ti tesu vacīkammesu. Visaṃvādanaṃ nāma virajjhā panaṃ. Visaṃvādako nāma virajjhāpanako. Atthaṃ bhañjati vināsetīti attha bhañjanako. ‘‘Kammapathabhedo’’ti paṭisandhi janako kammapathaviseso. ‘‘Itaro’’ti attha bhañjanakato añño musāvādo. ‘‘Kamma mevā’’ti pavatti vipāka janakaṃ vacīkammameva. ‘‘Rajānaṃ’’ti dhūlīnaṃ. Tāsu sugati duggatīsu uppajjantīti taduppajjanakāni. ‘‘Pathabhūtattā’’ti uppattimaggabhūtattā. ‘‘Bheda purekkhārenā’’ti mittabhedapurekkhārena. Mittaṃ bhindatīti bhedako. ‘‘Saṃkiliṭṭha cetanā’’ti attha purekkhāra dhamma purekkhāra vinaya purekkhāra anusāsani purekkhāra rahitā kevalaṃ bhedapurekkhāra cetanā saṃkiliṭṭha cetanā nāma. ‘‘Pare bhinne yevā’’ti parajane parajanena mithubhedavasena bhinneyeva. ‘‘Yaṃ kiñcī’’ti yaṃ kiñci akkosavatthu. ‘‘Ayaṃ pī’’ti ayaṃ pharusavācāpi. Evaṃ akkosana kammaṃpi akkositabbassa dūre ṭhitassapi matassapi sampajjatīti yojanā. Anatthaṃ niratthakavācā vatthu mattaṃ viññāpetīti anatthaviññāpanako. ‘‘Saccato gaṇhante yevā’’ti yathā so katheti, tathā taṃ vatthu uppanna pubbanti evaṃ saccato gaṇhanteyeva. Keci saccato gaṇhitvā kiñci vatthuṃ pūjanīya ṭhāne ṭhapetvā thomentā pūjentā vandantā pariharanti. Samparāyi katthāya taṃ saraṇaṃ gacchanti. Sabbametaṃ niratthakaṃ hoti. ‘‘Tadassādavasenā’’ti taṃ rājakathādiṃ tattha cittaratiṃ labhitvā assādavasena kathentasseva kammaṃ hoti. Anicca lakkhaṇa vibhāvanatthāya vā ratanattaya guṇavibhāvanatthāya vā pāpa garaha kalyāṇa sambhāvanāya vā kathentassa pana satthakameva hotīti adhippāyo. Tenāha ‘‘attha dhamma vinaya nissitaṃ’’tiādiṃ. Sesamettha kāyadvāre dīpitameva.

150. Manokamme. ‘‘Abhijhāyantī’’ti atirekataraṃ jhāyanti, cintenti, olokenti vāti imamatthaṃ dassento ‘‘assādamatte aṭhatvā’’tiādimāha. ‘‘Byāpādentī’’ti vigatabhāvaṃ āpādenti sampāpenti. Tañca āpādanaṃ na kāyavācāhi. Atha kho cittenevāti vuttaṃ ‘‘cintentī’’ti. ‘‘Tabbi parītato’’ti sappurisa paññattito viparītena. ‘‘Tatthā’’ti tesu manokammesu. ‘‘Idaṃ mamassā’’ti idaṃ santakaṃ mamasantakaṃ bhaveyya, aho sādhu vatāti yojanā. ‘‘Attano katvā’’ti attano santakaṃ katvā. ‘‘Lābhāvatime’’ti ettha sulābhaṃ labhantīti lābhā. ‘‘Attano kareyyaṃ’’ti attano santakaṃ kareyyaṃ. Parabhaṇḍaṃ vatthu yassāti parabhaṇḍa vatthuko. ‘‘Vatthū’’ti ārammaṇabhūtaṃ vatthu. Yāva na pariṇāmeti, tāva na kammapathabhedo hotīti yojanā. ‘‘Vuttañhetaṃ aṭṭhakathāsū’’ti adhikāro. ‘‘Ayaṃ’’ti ayaṃ satto. ‘‘Tassā’’ti tassa sattassa. Dasavatthukāmicchādiṭṭhi nāma ‘natthidinnaṃ, natthiyiṭṭhaṃ, natthihutaṃ’tiādikā micchādiṭṭhi. Dvāsaṭṭhi diṭṭhigatesu kācidiṭṭhiyo natthikādi sabhāvā honti. Idha pana tabbahulanayena kammamevāti vuttaṃ. Yathāvuttoti sambandho. Gacchantassa puggalassa. ‘‘Cittuppādo’’ti maggacittuppāde. ‘‘Passanto’’ti tīṇi lakkhaṇāni passanto. Vuttoti sambandho. ‘‘Niyāmaṃ’’ti sammatta niyāmaṃ. Aviparītaniyāmanti attho. Puna ‘‘niyāmaṃ’’ti micchattaniyāmaṃ. Viparīta niyāmanti attho. Tikicchituṃ asakkuṇeyyoti atekiccho. Ekantena apāyagāmī hotīti attho. ‘‘Apassitvā’’ti diṭṭhiṭṭhānānaṃ apassitvā. ‘‘Micchādhimokkhamattenā’’ti titthā cariyesu saddahana mattenāti adhippāyo. ‘‘Sakaṃ ācariyakaṃ’’ti attano ācariyassa santakabhūtaṃ. Ṭhito puggalo. Aṭṭhakathāyaṃ vutto, yathāha micchattatike micchāsabhāvāti micchattā. Vipākadāne sati, khandhabhedānantarameva vipākadānato niyatā. Micchattā ca te niyatā cāti micchattaniyatā. Sammāsa bhāvāti sammattā. Sammattā ca te niyatā ca anantarameva phaladāna niyamenāti sammattaniyatāti. ‘‘Tassā’’ti micchādiṭṭhiyā. ‘‘Acopetvā’’ti acāletvā. ‘‘Etenā’’ti etenapi saddena. ‘‘Imesaṃ’’ti manokammānaṃ. ‘‘Etenā’’ti manasmiṃ evāti vacanena. ‘‘Upapannaṃ’’ti paripuṇṇaṃ. ‘‘Upalakkhaṇādivasenā’’ti upalakkhaṇanaya nidassananaya padhānanayādivasena. ‘‘Atthantarappasaṅgo hotī’’ti kathaṃ hoti. Evasaddena vinā pāṇātipāta kammaṃ kāyadvāre bāhulla vuttito kāyakammaṃ nāmāti vutte idaṃ laddhātapatto rājakumāroti viya upalakkhaṇanayamattaṃ. Tena sesadvāresupi bāhulla vuttiṃ upasallakkhetīti atthantarappasaṅgo siyāti. Evaṃ sesanayesupīti. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti joteti. ‘‘Tesū’’ti pāṇavadhādīsu. ‘‘Ekaṃ aṅgaṃ’’ti upakkamoti catutthaṃ aṅgaṃ. ‘‘Taṃ sahajātā cā’’ti cetanā sahajātā ca. Cetanā pakkhe bhavāti cetanā pakkhikā. Cetanā viya kāyakammabhāvaṃ gacchantīti vuttaṃ hoti. ‘‘Abbohārikattaṃ gacchantī’’ti manokammanti voharituṃ appahonakattaṃ gacchantīti attho. Attā padhānaṃ yesaṃ te attappadhānā. Abhijjhādayo. Attappadhānā na honti. Cetanā padhānā honti. Idheva te attappadhānā hontīti attho. ‘‘Tathā tathā’’ti ahovata idaṃ mamassātiādinā tena tena pakārena. ‘‘Tatthā’’ti tesu manokammesu. ‘‘Sabbena sabbaṃ’’ti pāṭipadikapadametaṃ. Sabbappakāratoti attho. ‘‘Idhā’’ti manokammaṭṭhāne. ‘‘Manokamma kiccavisesenā’’ti ahovata idaṃ mamassātiādikena kicca visesena. Manokamma dīpanā niṭṭhitā.

151. ‘‘Ettha ca dasannaṃ pī’’tiādīsu. ‘‘Tāpī’’ti tā pubbāparacetanāyopi. Ādito paṭṭhāya pavattā tāpīti sambandho. ‘‘Yānipanā’’tiādīsu. Eko ekassa vadati ahaṃ imaṃ sattaṃ māremi, tvaṃ asukaṃsattaṃ mārehīti. Evaṃ vatvā ubhopi upakkamaṃ karonti. Kammaṃ pana ubhinnampi na sijjhati. Tattha āṇāpakassa tvaṃ asukaṃ sattaṃ mārehīti āṇāpana kammaṃ sace sijjhati. Vacīdvāre pavattaṃ kāyakammanti vuccati. Idha pana asiddhattā vacīdvāre dissa mānaṃ vacīkammanti vuccati. Vacīduccaritamattanti vuttaṃ hoti. Esanayo sesesupi.

‘‘Dosamūlenā’’tiādīsu. Doso eva mūlaṃ dosamūlaṃ. Doso mūlaṃ massāti dosamūlaṃ. Taṃ sampayutta cittanti dvidhā attho. Byāpādo nāma doso eva. So kathaṃ dosena mūlena jāyeyyāti vuttaṃ ‘‘purimo byāpādavajjehī’’ti. Parato abhijjhāyampi esanayo. Vibhāvanipāṭhe. Nidhipāṭhakā nāma rājanidhi vidhāyakā. Tattha caṇḍo niggahetabboti āgatattā duṭṭhaniggahatthanti vuttaṃ. Rājūnaṃ adinnādānaṃ mohamūlena jāyatīti yojanā. ‘‘Brāhmaṇānañcā’’ti sakasaññāya eva yaṃ kiñci harantānaṃ brāhmaṇānañca kammaphalasambandhāpavādīnañca. ‘‘Āharaṇaṃ’’ti adinnādānavasena haraṇaṃ. Avaharaṇanti vuttaṃ hoti. Yo pana moho rājūnaṃ uppanno, yo ca brāhmaṇānaṃ uppanno, yo ca kamma phalasambandhā pavādīnaṃ uppannoti sambandho. ‘‘Lobho nidānaṃ kammānaṃ samudayāyā’’ti lobho kammānaṃ suṭṭhuvaḍḍhanāya nidānaṃ kāraṇaṃ hotīti yojanā. Sañjātā kaṅkhāyesaṃ te sañjātakaṅkhā. Parito uṭṭhāti etthāti pariyuṭṭhānaṃ. Kaṅkhāya pariyuṭṭhānaṃ kaṅkhāpariyuṭṭhānaṃ. Janānaṃ tānikammānīti sambandho.

Akusalakammadīpanāniṭṭhitā.

157. Kusalakamme. Ayaṃ pana evamādīsu suttapadesu āgatoti sambandho. ‘‘Mettaṃ kāyakammaṃ’’ti mettāsahagataṃ kāyakammaṃ. Evaṃ vacīkammepi. Cetanā hettha kammanti adhippetā. Manokamme pana cetanāpi yujjati. Abyāpādopi yujjati. Ñāṇaṃ anuparivattīti ñāṇānuparivattaṃ. Ñāṇānuparivattītipi pāṭho, so yevattho. ‘‘Padakkhiṇaṃ’’ti pavaḍḍhitaṃ. Aparaṃ pariyāyaṃ dasseti ‘‘yasmiṃ panā’’tiādinā. Dussīlassa bhāvo dussilyaṃ. Pāṇātipātādikammaṃ. ‘‘Pavattamāne’’ti kāyadvāre pavattamāne. ‘‘Yaṃ pana kusalaṃ’’ti pāṇāti pātādito virati kusalaṃ. ‘‘Pavattamānaṃ’’ti citte pavattamānaṃ. ‘‘Kicca sīsenā’’ti kiccappadhānena. Kiccaṃ padhānaṃ katvāti adhippāyo. Sesamettha kāyakamme suviññeyyaṃ.

‘‘Vacīkammepi esevanayo’’ti yasmiṃ dussilye pavattamāne vācā aparisuddhā hoti. Vacī saṃvaro bhijjatītiādinā vattabbaṃ. ‘‘Avasesaṃ panā’’ti tīhi kāyakammehi catūhi vacīkammehi avasesaṃ. Tattha ‘‘tīhi kāyakammehī’’ti tīhi kāyaduccarita virati kammehi. ‘‘Catūhi vacīkammehī’’ti catūhi vacīduccarita virati kammehi. ‘‘Sabbaṃpi kalyāṇa kammaṃ’’ti sabbampi dānakammaṃ, sabbampi bhāvanā kammaṃ, apacāyana kammaṃ, veyyāvaccakammaṃ, pattidānakammaṃ, pattānumodanākammaṃ, dhammasavana kammaṃ, dhamma desanā kammaṃ, sabbampi diṭṭhijukammaṃ tīsudvāresu pavattampi manokammaṃ nāmāti yojanā. Imesu pana dvīsu pariyāyesu pacchimoyeva padhānanti sambandho. ‘‘Yāva devā’’ti antima pariccheda jotako nipāto. Matthakaparicchedenāti attho.

Sīlapade. ‘‘Sīlayatī’’ti sammā dahati ca upadhāreti cāti dvidhā attho. ‘‘Susamāhitānī’’ti suppatiṭṭhitāni. ‘‘Uparime kusala dhamme’’ti mahaggata lokuttara kusaladhamme. Sattasu visuddhīsu uparime citta visuddhādi kusaladhamme. ‘‘Adhikusala dhamme’’ti adhike bodhipakkhiya kusala dhamme. Parehi dinnaṃ, tadeva pattiṃ. Sabbāni pana tāni dānādīni kusalāni. Sodhenti sappurisājanā. Tāni evapuññāni. Ekamekaṃ puññakriyavatthu. ‘‘Iminā paccayenā’’ti cīvarādi paccayena, annapānādi paccayena, dhana dhanaññādipaccayena vā. ‘‘Sabbaṃpi cetaṃ’’ti sabbampi etaṃ dasavidhaṃ puññaṃ. ‘‘Hīnena chandenā’’ti yasakāmatādivasena hīnena chandena, hīnena cittena, hīnena vīriyena, hīnāya vīmaṃsāya. ‘‘Majjhimenā’’ti puññapphalakāmatādivasena majjhimena. ‘‘Paṇītenā’’ti kattabbamevidanti ariyavaṃsānu brūhanavasena paṇītena chandādinā pavatti taṃ paṇītanti yojanā. ‘‘Yasakāmatāyā’’ti kitti saddakāmatāya vā, parivārakāmatāya vā. ‘‘Puññapphalakāmatāyā’’ti bhavasampatti bhogasampattikāmatāya. ‘‘Ariyabhāvaṃ nissāyā’’ti idaṃ dānaṃ nāma ariyānaṃ vaṃso. Ahampi ariyo. Tasmā mayāpi kattabbamevidanti evaṃ ariyabhāvaṃ nissāyāti attho. Ettha ca ‘‘ariyo’’ti ācāra ariyopi yujjati dassana ariyopi. Tattha ācāra ariyo nāma sappuriso puthujjana kalyāṇako vuccati. Dassana ariyo nāma paramattha ariyo. ‘‘Pāramitā dānaṃ’’ti sabbadānehi aggapattaṃ mahābodhi sattānaṃ pāraṅgatadānaṃ. Tañhi sabba sattavimokkhatthāya pavatti tattā aggapattaṃ hoti, pāraṅgataṃ. Tato uttaritarassa kassacidānassa abhāvato. Sesesupi puñña kriyavatthūsu. ‘‘Tikadvayaṃ’’ti purimādi hīnādi tikadvayaṃ. ‘‘Antima vatthunā’’ti antima vatthu ajjhāpajjanena vā. ‘‘Dussīlo nāmā’’ti dussīla bhikkhu nāma. So hi yāvabhikkhuppaṭīññaṃ na vijahi. Tāva bhikkhu eva. Na sāmaṇero, na gihī. Taṃ ce añño bhikkhu amūlakena antima vatthunā anuddhaṃseti. Anuddhaṃsentassa saṅghādi seso. Omasavāde pācittiyaṃ. Sahaseyyaṭṭhāne tena saha atireka rattiṃ sayantassāpi āpatti natthi. Tasmā so dussīla bhikkhutveva vattabboti. ‘‘Puna kammavācāya samādātabbanti natthī’’ti yathā sikkhaṃ paccakkhantassa sabbaṃ samādānaṃ bhijjati. Puna bhikkhubhāvaṃ icchantena puna kammavācāya samādātabbaṃ hoti. Evaṃ puna kammavācāya samādātabbanti natthi. ‘‘Itaresu panā’’ti liṅganāsanaṅgato aññesu daṇḍakammaṅgesu. Niccasīlādīsu. ‘‘Yaṃ niccameva vaṭṭatī’’ti yaṃ pāṇātipāta virati sīlaṃ niccameva rakkhituṃ vaṭṭati. Aniccaṃ na vaṭṭati. Kasmā, pāṇaghātādiṃ karontassa sabbakālampi duccarita sambhavato. Tenāha ‘‘aniccaṃ sāvajjaṃ hotī’’ti. Duccaritaṃ hotīti attho. ‘‘Yaṃ niccampi vaṭṭatī’’ti pakati gahaṭṭhānaṃ yaṃ vikāla bhojanādi virati sīlaṃ niccampi vaṭṭati. ‘‘Aniccampi vaṭṭatī’’ti samādāna divasaṃ atikkamitvā vikāla bhojanādiṃ karontassa vītikkama dosovā duccarita doso vā natthīti adhippāyo. Tenāha ‘‘sāvajjaṃ na hotī’’ti. Duccaritaṃ na hotīti attho. Tathā dasasīlañca pakati gahaṭṭhānaṃ aniccasīlaṃ nāmāti yojanā. ‘‘Aniccasīlameva hotī’’ti pakati gahaṭṭhānaṃ taṃ dasasīlaṃ yāvajīvaṃ niccaṃ katvā samādiyitvā rakkhantānampi apabbajitattā pabbajitesu jāti sabhāveneva siddhaṃ niccasīlaṃ nāma na hoti. Yāvajīvaṃ katvā samādāna vaseneva niccaṃ hotīti adhippāyo. ‘‘Vesadhāraṇena saha siddhattā’’ti ettha kathaṃ vesadhāraṇena siddhaṃ hotīti. Vesadhāraṇaṃ nāma gihivatthaṃ pahāya kāsāya vattha dhāraṇaṃ. Kāsāyavatthañca nāma arahattadhajo hoti. Na ca arahattadhajaṃ dhārentassa sikkhāpadaṃ asamādiyantassapi vikāle bhuñjituṃ vaṭṭati. Tathā naccādīni passituṃ, mālādīni dhāretuṃ, uccāsayanādīsu vasituṃ, jātarūpādīni sādituṃ. Kasmā iti ce, tesañhi taṃ taṃ yathāsakaṃ sīlaṃ niccaṃ suddhaṃ katvā rakkhitumeva vaṭṭatītiādinā kāraṇaṃ heṭṭhā vuttamevāti. ‘‘Appanaṃ apattāva adhippetā’’ti appanāpattānaṃ mahaggatabhāvanānaṃ visuṃ upari vakkhamānattāti adhippāyo. ‘‘Etthevā’’ti imasmiṃ bhāvanā kamme eva. ‘‘Te saññevā’’ti ratanattayādīnaṃ eva ca. Gantuṃ āraddho gamiko. Addhānaṃ dīghamaggaṃ gacchanto addhiko. ‘‘Parisuddhenā’’ti lābhasakkārādi nirapekkhatāya attukkaṃ sana paravambhanādi rahitatāya ca parisuddhena. ‘‘Hitappharaṇa cittenā’’ti mayi karonte imassa ettakaṃ hitasukhaṃ bhavissatīti evaṃ tesaṃ hitasukhesu pharaṇa cittena. Mettacittenāti vuttaṃ hoti. ‘‘Attano kiccesu viyā’’ti etena tesaṃ sabbaṃ kiccaṃ attanobhāraṃ karotīti dīpeti. ‘‘Sādhāraṇa karaṇaṃ’’ti attano puññaṃ paresaṃ dānaṃ. Atta manatāpavedaniyādhusādhūti vacībhedakaraṇaṃ. Tañhidinnañcānumoditañca diṭṭhadhammavedanīyaṃ jātanti sambandho. ‘‘Yonisomanasikāre ṭhatvāti ettha silokādipakkhikaṃ ayonisomanasikāraṃ jahitvā suṇantassa imaṃ dhammaṃ sutvā attharasadhammarasappaṭisaṃvedī bhavissāmīti, desentassa imaṃ desento dhammassa ca suṇantānañca anuggahaṃ karissāmīti yonisomanasikāre ṭhatvā. Lābha sakkārādi pakkhiko manasikāro ayoni somanasikāro nāma. Niyyānattha nissaraṇattha pakkhiko yonisomanasikāro nāma. Niravajja kammāni nāma kasigorakkhādi kammāni. Niravajjasippāni nāma vaḍḍhakisippādīni vejjasippādīni ca. Niravajja vijjāṭhānāni nāma parūparodhara hitāni aṅgavijjā vedavijjā mantavijjādīni. ‘‘Vodāna karaṇaṃ’’ti visesena visuddhakaraṇaṃ. ‘‘Taṃ sabhāvattā’’ti dānasabhāvattā. ‘‘Cāritta sīlattā’’ti sappurisānaṃ pakati cāritta sīlattā. Puna ‘‘taṃ sabhāvattā’’ti bhāvanā sabhāvattā. Tathāhi desentassa ca suṇantassa ca desanāsotānusārena cittabhāvanā ñāṇabhāvanāvahattā desanāsavanā sabhāvā honti. Attano diṭṭhiṃ sayameva ujuṃ karontassa ca ñāṇabhāvanā kammameva. Tathā parassa dhammadesanaṃ sutvā ujuṃ karontassāpīti. ‘‘Dhammo nāma natthī’’ti desanā dhammo nāma natthi. Kasmā, dānasīlāni desentenapi ante lakkhaṇattayena sahasaccappakāsanassa kattabbattā. Etena desanāsavanā ante lakkhaṇattayānupassanā bhāvanā kammaṭṭhāne patiṭṭhitattā taṃ sabhāvā hontīti dasseti. ‘‘Manokamma mevā’’ti paduddhāro. ‘‘Manasmiṃ evā’’ti manodvāre eva. ‘‘Kiccasiddhito’’ti appanākiccassa sijjhanato. ‘‘Aṅgabhāvā sambhavato’’ti appanā kiccasiddhiyaṃ aṅgabhāvā sambhavato. ‘‘Tañcabhāvanā maya’’nti paduddhāro. ‘‘Dānādivasenā’’ti dānasīlavasena. Dānavasena appavattanatoti idaṃ tāva yujjati. Sīlavasena appavattanatoti idaṃ pana pāḷiyā na sameti. Pāḷiyañhi mahaggatajjhānesupi pahānaṃ sīlaṃ veramaṇi sīlantiādi vuttanti codanā. Taṃ pariharanto ‘‘yaṃ panā’’tiādimāha. ‘‘Pariyāyena vuttaṃ’’ti kenapariyāyena vuttanti. Pakati cārittaṃ sīlanti vuccati. Uppanne ca pathamajjhāne nīvaraṇānaṃ pahānaṃ nāma pakaticārittameva pakati niyāmena pavattameva. Iti pakaticārittattā sīlanti vuttaṃ. Puna nīvaraṇānaṃ pahānameva tehi vigamanaṭṭhena veramaṇīti ca, pidahanaṭṭhena saṃvaroti ca, pahāna kiccaṃ avijahanaṭṭhena avītikkamoti ca, vuttaṃ. Cetanāsīlanti ettha pana jhānasampayutta cetanā eva vuccati. Sā ca sīlajāti kattā sīlanti vuttāti daṭṭhabbaṃ. ‘‘Appanāpatta’’nti paduddhāro. ‘‘Jhānabhedenā’’ti pana vattabbaṃ. Rūpāvacarakusalañhi jhānabhedena pañcavidhaṃ, jhānameva pana jhānaṅgabhedena pañcavidhanti.

Kusalakammadīpanā niṭṭhitā.

153. ‘‘Etthā’’tiādīsu. ‘‘Dhammasaṅgahe’’ti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Dassanenā’’ti sotāpatti maggaññāṇena. ‘‘Taṃ’’ti uddhacca cetanaṃ. ‘‘Bhāvanāyā’’ti uparimaggattayasaṅkhātāya bhāvanāya. Pāḷipāṭhe. ‘‘Cittuppādā’’ti cittacetasikā vuccanti. ‘‘Siyā’’ti ekacceti atthe nipāta padaṃ. Imesu chasu cittuppādesu ekacce cha cittuppādā sotāpatti maggena pahātabbā, ekacce cha cittuppādā tīhi upari maggehi pahātabbāti attho. Tattha pathamapade ‘‘ekacce cha cittuppādā’’ti kammapathapattakammasahajātā cha cittuppādā. Dutīya pade ‘‘ekacce cha cittuppādā’’ti akammapatha pattā dhammikesu ṭhānesu assādanābhi nandādivasena pavattā cha cittuppādā. ‘‘Tatthā’’ti dhammasaṅgahe. ‘‘Itaratthā’’ti itaresu bhāvanāya pahātabbesu. ‘‘Tassā’’ti nānakkhaṇika kammapaccayassa. Pāḷipāṭhe. ‘‘Sahajātā’’ti attano paccayuppannehi sahajātā. ‘‘Nānakkhaṇikā’’ti attano paccayuppannehi asahajātā atītakālabhūte nānakkhaṇe pavattā pāṇātipātādi cetanā. ‘‘Yadi evaṃ’’ti evaṃ yadi siyāti attho. Yadi uddhacca cetanā dassana pade anuddhaṭattā paṭisandhiṃ nākaḍḍhatīti viññāyeyya. Evaṃ satīti pāṭhaseso. ‘‘Ce’’ti ce vadeyya. ‘‘Nā’’ti na sakkā vattuṃ. ‘‘Tassā vipākassā’’ti tassā uddhacca cetanāya vipākassa. Pāḷipāṭhe. ‘‘Imesu dhammesu ñāṇaṃ’’ti ime dhamme ārammaṇaṃ katvā uppannaññāṇaṃ. ‘‘Tesaṃ vipāke’’ti uddhacca sahagatānaṃ vipāke. ‘‘Ñāṇaṃ’’ti taṃ vipākaṃ ārammaṇaṃ katvā uppannaññāṇaṃ. ‘‘Sabba dubbalanti ca sakkā vattuṃ’’ti sambandho. ‘‘Ativiya kāḷakadhammattā’’ti buddhādīsu mahantesu ṭhānesu saddhāratanassa antarāyaṃ katvā pavattanato atiyevakaṇha dhammattā. Tassā vicikicchā cetanāya paṭisandhi ākaḍḍhanampi viññātabbanti yojanā. ‘‘Sabhāva viruddhattā yevā’’ti vicikicchā asanniṭṭhāna sabhāvā. Adhimokkho sanniṭṭhāna sabhāvoti evaṃ sabhāva viruddhattāyeva.

‘‘Sabbatthā’’tiādīsu. ‘‘Vipaccatīti vipācetī’’ti vadanti. Taṃ pana padarūpena na sametīti aññaṃ atthaṃ vadanto ‘‘sabbampi vā’’tiādimāha. ‘‘Mahāsampattiyo samuṭṭhāpetvā’’ti devaloke devasampatti sadisā dibbavimānādikā mahāsampattiyo samuṭṭhāpetvā. Idaṃ ‘‘okāsaṃ katvā’’ti pade visesanaṃ. Tattha ‘‘sukha vipākaṃ’’ti idaṃ aṭṭha ahetuka vipākāni sandhāya vuttaṃ. Rūpaloke brahmānaṃ rūpakāyo rūpāvacara kammena nibbatto. So ca kāmāvacara dhamma samūho eva. Evaṃ sante tasmiṃ loke pañca ahetuka vipākānipi rūpāvacara kammena nibbattāni siyunti codanā. Taṃ pariharanto ‘‘rūpāvacara kusalaṃhī’’tiādimāha. ‘‘Tānī’’ti apāyabhūmiyaṃ uppannāni aṭṭha ahetuka vipākāni. ‘‘Sabbasmiṃ kāmaloke’’ti ekādasavidhe kāmaloke. ‘‘Tesu cā’’ti tesu aṭṭha ahetuka vipākesu ca. ‘‘Ārammaṇantare’’ti kasiṇa nimittādito aññasmiṃ ārammaṇe. ‘‘Nimittā rammaṇe’’ti kasiṇa nimittādike nimitta paññattā rammaṇe. ‘‘Tāni pañcavipākānī’’ti cakkhu viññāṇādīni pañca ahetuka vipākāni kāmāvacara kusala kammasseva vipākāni hontīti yojanā. ‘‘Soḷasaka maggo’’ti soḷasakathā maggo kathāpabandho. Evaṃ dvādasa kamaggo. ‘‘Ahetukaṭṭhaka’’nti ahetuka vipākaṭṭhakaṃ. Sammā pakārena jānātīti sampajānaṃ. Ñāṇaṃ. Sampajānena katanti viggaho. Na sampajānakataṃ asampajānakataṃ. ‘‘Saddahitvā’’ti etena diṭṭhuju kammañāṇa sampattiṃ dīpeti. Na hi tena ñāṇena asampanno kammañca kammaphalañca saddahatīti. Jānitvāti vā pāṭho siyā. ‘‘Ekamekaṃ’’ti ekamekaṃ kusalakammaṃ. ‘‘Kusala samaye’’ti kusala kamma karaṇakāle. Kusaluppattikāle vā. Yassame īdisaṃ puññaṃ pasutaṃ. Tassame bhavalābho bhogalābho mittalābho sabbelābhā ekantena sulābhāti attho. ‘‘Suladdhaṃ’’ti idaṃ puññaṃ suladdhaṃ. Devesu ca manussesu saṃsaritvāti pāṭhaseso. ‘‘Sesenā’’ti tassakammassa vipākāvasesena. Aṭṭhakathā pāṭhe. ‘‘Ekapiṇḍapātasmiṃ’’ti ekavāraṃ piṇḍapātadāne. Saṃyuttaṭṭhakathāyaṃ vuttaṃ. Tasmā yaṃ vuttaṃ ‘ekā cetanā ekameva paṭisandhiṃ detī’ti, taṃ suvuttanti adhippāyo. ‘‘Paṭipakkhehī’’ti paṭipakkhehi akusalehi. Visesena bhusaṃ muḷho byāmuḷho. Ativiya byāmuḷho atibyāmuḷho. Atibyāmuḷhatthāya paccayabhūtanti viggaho. Atiduppaññāya paccayabhūtanti attho. So hi thero vadatīti sambandho. ‘‘Iti katvā’’ti evaṃ manasikaritvā. ‘‘Sannihitapaccayamattenā’’ti āsanne saṇṭhitapaccaya mattena. ‘‘Pubbapayoga paccayamattenā’’ti vuttaṃ hoti. Balavakammavasena uppannattā tikkhataraṃ vipākaṃ. Yadā payoga rahitena paccayagaṇena uppajjati, tadā asaṅkhārikaṃ nāma. Yadā payogasahitena, tadā sasaṅkhārikaṃ nāma. Tattha asaṅkhārikaṃ tikkhaṃ nāma. Sasaṅkhārikaṃ mandaṃ nāma. Tathā dubbala kammena uppanne mandavipākepi yojetabbaṃ. Evaṃ tikkhamandānaṃ mandatikkhatāpatti nāma siyā. Na ca tathā sakkā bhavitunti adhippāyo. Ettha siyā, yadi pubbakammavasena aṭṭhannaṃ mahāvipākānaṃ saṅkhārabhedo siddho siyā, aṭṭhannaṃ ahetuka vipākānampi sosaṅkhārabhedo siddho bhaveyya. Tānipi hi kānici asaṅkhārikena kammena nibbattāni, kānici sasaṅkhārikenāti codanā. Taṃ pariharanto ‘‘ahetuka vipākānaṃ panā’’tiādimāha. ‘‘Ubhayakamma nibbattanaṃ’’ti tesaṃ saṅkhāra bhedarahitattā asaṅkhārika kammenapi virodho natthi. Sasaṅkhārika kammenapi virodho natthi. Asaṅkhārika kammenapi nibbattanti. Sasaṅkhārika kammenapi nibbattanti. Evaṃ ubhayakamma nibbattanaṃ yuttaṃ. ‘‘Iti adhippāyo’’ti tassa therassa adhippāyo. ‘‘Na kammāgamana vasenā’’ti kammasaṅkhātassa cirakālato āgamana paccayassa vasena. ‘‘Āgamanaṃ’’ti ca āgacchati etenāti āgamananti viggaho. ‘‘Kammabhave’’ti atīte kammakaraṇabhave. ‘‘Kecanā’’ti keci. Aṭṭhasāliniyaṃ pana āgatāti ca. Paṭisambhidā magge pana dvihetukā vuttāti ca sambandho. Imasmiṃ ṭhāne paṭisambhidā maggaṭṭhakathā vacanampi vattabbanti vadanto ‘‘tattha panā’’tiādimāha. ‘‘Tīsukhaṇesū’’ti kammakkhaṇe nikantikkhaṇe paṭisandhikkhaṇeti tīsukhaṇesu. ‘‘Ṭīkākārāpanā’’ti abhidhammaṭīkākārāpana. ‘‘Sāvasesapāṭho’’ti pāḷiyaṃ tihetukena kammena dvihetuka paṭisandhi, dvihetukena kammena ahetuka paṭisandhi avasesā hoti. Evaṃ avasesa vākya sahito pāṭho. Sarikkhameva sarikkhakaṃ. Kammena sarikkhakaṃ sadisaṃ kammasarikkhakaṃ. Vipākaṃ. ‘‘Mahātherenā’’ti sāriputta mahātherena. Evañca katvātiādinā ṭīkākārānaṃ vacanaṃ upatthambheti.

Kāmāvacarakammaṃ niṭṭhitaṃ.

154. Rūpāvacarakamme. ‘‘Appaguṇatāyā’’ti aparicitatāya. Avaḍḍhatāya. ‘‘Hīnehi chandādīhī’’ti lābhasakkāra silokādi sāpekkhatāya hīnehi chandādīhi. ‘‘Te dhammā’’ti chandādayo dhammā. Tāni idha nādhippetāni. Kasmā, upapattippabhedassa asādhakattāti adhippāyo. ‘‘Imānevā’’ti imāni eva jhānāni. ‘‘Tividhāsū’’ti ekasmiṃtale brahmapārisajjādi vasena tividhāsu. ‘‘Aṭṭhārasappabhedena vibhajitvā’’ti tīsu hīna majjhimapaṇītesu ekekasmiṃ hīna hīnaṃ hīna majjhimaṃ hīna paṇītantiādinā vibhattena navavidhāni honti. Puna tesu tīṇi majjhimāni. Majjhimahīnaṃ majjhimamajjhimantiādinā vibhattāni navavidhāni honti. Evaṃ aṭṭhārasabhedena vibhajitvā. ‘‘Kammadvārāni nāmā’’ti kammappavatti mukhāni nāma. ‘‘Imehi pabhāvitattā’’ti imehi pabhāvehi mūlakāraṇehi pabhāvitattā pavattāpitattā. ‘‘Aṭṭhārasakhattiyā’’ti hīnamajjhimādibhedena aṭṭhārasa khattiyā. Tathā aṭṭhārasa brāhmaṇādayo. Aṭṭha cattālīsa gottāni nāma hīnamajjhimā divasena vibhattāni gotamagottādīni aṭṭhacattālīsa gottāni. Tesaṃ cāritta paṭipattibhūtāni caraṇānipi aṭṭhacattālīsa hontīti. Ettha siyā. Purima vacane hīnādīni brahmaloke, aṭṭhakathā vacanehīnādīni manussaloketi sādhetabbaṃ aññaṃ, sādhakaṃ aññanti codanā. Taṃ pariharati ‘‘etenahī’’tiādinā. ‘‘Upalakkhetī’’ti paccakkhato pākaṭaṃ ekadesaṃ dassetvā apākaṭe tādisepi jānāpetīti attho. ‘‘Samatthā samatthaṃ vā’’ti samatthā samatthabhāvaṃ vā. ‘‘Tathā hānenā’’ti tathāhi anena ācariyena. Anuruddhā cariyenāti vuttaṃ hoti. Nāma rūpa paricchede vuttanti sambandho. Samānāsevane laddhe sati, mahabbale vijjamāne mahaggatakammaṃ vipākaṃ janeti. Tādisaṃ hetuṃ aladdhā alabhitvā abhiññā cetanā vipākaṃ na paccatīti yojanā. Tattha ‘‘samānā sevane’’ti bhūmisamānatā vasena samānāsevane. Kāmajavanaṃ kāmajavanena samānāsevanaṃ. Rūpajavanaṃ rūpajavanena. Arūpajavanaṃ arūpajavanenāti daṭṭhabbaṃ. Tena vuttaṃ ‘‘samānabhūmikato’’tiādi. Tattha ‘‘tadabhāvato’’ti tādisassa balavabhāvassa abhāvato. Ekavāramattabhūtā mahaggata cetanā ca. ‘‘Sabba pathamabhūtā’’ti samāpatti vīthīsu gotrabhussa anantare mahaggata javanaṃ sandhāya vuttaṃ. Lokuttara maggacetanā kadācipi samānā sevanaṃ na labhati. Evaṃ santepi attano anantarato paṭṭhāya yāvajīvampi bhavantarepi ariyaphalaṃ janetiyeva. Evamevāti vuttaṃ hoti. Idaṃ pavattiphalaṃ nāma hoti, idha pana paṭisandhi phalaṃ vicāritaṃ, tasmā asamānaṃ idaṃ nidassananti ce. Vuccate. Maggacetanā nāma taṇhā sahāyakaṃ vaṭṭagāmi kammaṃ na hoti. Ataṇhā sahāyakaṃ vivaṭṭagāmi kammaṃ hoti. Tasmā paṭisandhiṃ na deti. Sace pana taṃ taṇhā sahāyakaṃ vaṭṭagāmikammaṃ bhaveyya. Paṭisandhi kālepi phalaṃ dadeyya. Asamānā sevanatā pamāṇaṃ na bhaveyya. Evaṃ aññakāraṇattā asamānaṃ nidassanaṃ hoti. Na asamānā sevanatāyāti daṭṭhabbaṃ. ‘‘Upacitattā’’ti punappunaṃ āsevana lābhena vaḍḍhitattā. ‘‘Sā cetanā’’tiādikammikamahaggata cetanā ca. ‘‘Nā’’ti codanā, na siyāti attho. Na ca sāpi samānabhūmaka dhammato laddhā sevanā hoti. Evaṃ santepi katattā bhāvitattāti vuttaṃ. Bhāvitattāti ca punappunaṃ āsevana lābhena vaḍḍhitattā iccevattho. Tasmā viññāyati asamānabhūmikehi pubbabhāgappavattehi kāmajavanehi paramparato punappunaṃ laddhā sevanatāya eva idha upacitattāti vuttanti. Tena vuttaṃ ‘‘ubhayattha panā’’tiādi. Tattha ‘‘ubhayatthā’’ti ubhayesu katattā upacitattāti ca katattā bhāvitattāti ca vuttesu pāṭhesu. ‘‘Pathama samannāhārato paṭṭāyā’’ti mahaggatajjhāne appanāvīthito pure dvīsu parikamma bhāvanā upacāra bhāvanāsu parikamma bhāvanaṃ bhāventassa pathavī pathavītiādinā pathama samannāhārato paṭṭhāya. Lokuttara maggepana dasasu vipassanā ñāṇesu sabbapathamaṃ sammasanaññāṇaṃ bhāventassa rūpaṃ aniccaṃ vedanā aniccātiādinā pathama samannāhārato paṭṭhāyāti attho. Upacinitvāti ca bhāvetvāti ca vaḍḍhetvā icceva attho. ‘‘Abbhuṇhā’’ti abhinavāti vuttaṃ hoti. ‘‘Ayaṃ vādo’’ti anuruddhā cariyassa vādo. Yadi evaṃ, aṭṭhakathāsu saṅkhāra paccayā viññāṇa pada niddesesu abhiññā cetanā panettha parato viññāṇassa paccayo na hotīti na gahitāti vuttaṃ. Tattha aññaṃ yuttaṃ kāraṇaṃ vattabbanti, taṃ vadanto ‘‘catutthajjhāna samādhissa panā’’tiādimāha. ‘‘Ṭīkākārā’’ti abhidhammaṭīkākārā. ‘‘Tassā panā’’tiādi attanovāda dassanaṃ. Sādhentiyā abhiññā cetanāya. Acittakabhava patthanāsahitaṃ saññā virāganti sambandho. ‘‘Idhā’’ti manussa loke.

‘‘Anāgāmino panā’’tiādīsu. ‘‘Etenā’’ti etena attha vacanena. ‘‘Saddhādhiko’’ti sandhindriyādhiko. Evaṃ vīriyādhikādīsupi. ‘‘Attanā laddha samāpattīnaṃ’’ti ekassapi puggalassa bahūnaṃ attanā laddha samāpattīnaṃ. Tesu puthujjana sotāpanna sakadāgāmīsu. ‘‘Puthujjano’’ti jhānalābhi puthujjano. ‘‘Nikantiyāsatī’’ti kāmabhavanikantiyā sati. ‘‘Itare panā’’ti sotāpanna sakadāgāmino pana. Parihīnajjhānā eva tattha nibbattanti. Na nikanti balenāti adhippāyo. Vibhāvanipāṭhe ‘‘tesaṃ pī’’ti jhānalābhi sotāpanna sakadāgāmīnampi. Icchantena ṭīkācariyena. Tathā nikantiyā sati puthujjanādayo kāmāvacara kamma balena kāmabhavepi nibbattantīti yojanā. Cetopaṇidhi ijjhati. Kasmā, visuddhattā. Sīlavisuddhattāti adhippāyo. ‘‘Te’’ti jhānalābhi sotāpanna sakadāgāmino. Aṅguttara pāṭhe. ‘‘Sahadassanuppādā’’ti sotāpatti maggaññāṇaṃ dassananti vuccati. Dassanassa uppādakkhaṇena saddhiṃ. Natthi tassa taṃ saṃyojanantipi pāṭho. ‘‘Imaṃ lokaṃ’’ti imaṃ kāmalokaṃ. ‘‘Vipassanā nikanti taṇhā’’ti teneva dhammarāgena tāya dhamma nandiyāti evaṃ vuttā vipassanā sukhe nikanti taṇhā. Paccaye sati kuppanti nassantīti kuppā. Kuppā dhammā yesaṃ te kuppa dhammā. ‘‘Dhammā’’ti mahaggata dhammā. Ime dve sotāpanna sakadāgāmino sīlesu paripūrakārino nāma. Sīlappaṭi pakkhānaṃ kilesānaṃ sabbaso pahīnattā. Tasmā te sīlesu akuppa dhammāti vuccanti. Samādhismiṃ pana kuppa dhammā eva. ‘‘Mahābrahmesu na nibbattantī’’ti mahābrahmattaṃ na labhantīti adhippāyo. ‘‘Hīnajjhāsayattā’’ti ettha itthiyo nāma pakatiyāva hīnajjhāsayā honti nīca chandā nīca cittā mandavīriyā mandapaññā. Kasmā, hīnaliṅgattā. Kasmā ca tā hīnaliṅgā honti. Dubbala kammanibbattattā. Dubbala kammanti ca purisatta janakaṃ kammaṃ upādāya vuccati. Brahmapurohitānampi saṅgahaṇaṃ veditabbaṃ. Kasmā, brahmapārisajjānanti aṭṭhakathā vacanassa yebhūyyavacanattā. Tenāha ‘‘na mahābrahmānaṃ’’ti. Itarathā na brahmapurohitānaṃ na ca mahābrahmānanti vuttaṃ siyā. Na ca tathā sakkā vattuṃ ‘brahmattanti mahābrahmatta’nti iminā vacanena virujjhanato. Ayañca attho na kevalaṃ yebhūyyanayamattena siddho. Atha kho byañjana sāmatthiyenāpi siddhoti dassetuṃ ‘‘tehī’’tiādimāha. Tattha ‘‘te’’ti brahmapurohitā. Saṃyuttapāṭhe. ‘‘Paṭibhātutaṃ’’ti ettha ‘‘taṃ’’ti tuyhaṃ. Dhammīkathā tuyhaṃ paṭibhātu, pātubbhavatu. Kathetu icceva vuttaṃ hoti. ‘‘Brāhmaṇā’’ti abhibhuṃ bhikkhuṃ ālapati. ‘‘Brahmuno’’ti mahābrahmuno atthāya. Evaṃ sesesu dvīsu. ‘‘Tesaṃ’’ti brahmapurohitānaṃ. Vibhāvanipāṭhe ‘‘iti attho daṭṭhabbo’’ti ‘‘brahmapārisajjesu yevā’’ti pulliṅga vacanattā puggalappadhānaṃ hoti. Nabhūmippadhānaṃ. Tasmā ayamattho yuttivasena daṭṭhabboti. ‘‘Tīsubhavaggesū’’ti vehapphalabhūmi puthujjanabhavaggo nāma hoti rūpaloke. Tato upari puthujjanabhūmiyā abhāvato. Akaniṭṭhabhūmi ariyabhavaggo nāma. Tattha ṭhitānaṃ ariyānaṃ tattheva niṭṭhānato. Nevasaññābhūmi lokabhavaggo nāma. Tato upari lokasseva abhāvatoti.

Kammacatukkānudīpanā niṭṭhitā.

155. Maraṇuppattiyaṃ. ‘‘Āyuparimāṇassā’’ti āyukappassa. ‘‘Tadubhayassā’’ti āyukappassa ca kammassa ca. ‘‘Upaghātaka kammenā’’ti balavantena pāṇātipātakammena. ‘‘Dussimāra kalāburājādīnaṃ viyā’’ti tesaṃ maraṇaṃ viya. Uparodhitaṃ khandha santāna massāti viggaho. ‘‘Uparodhitaṃ’’ti upagantvā nirodhāpitaṃ. Kammaṃ khiyyatiyeva. Evaṃ sati, sabbaṃpi maraṇaṃ ekena kammakkhayena siddhaṃ. Tasmā ekaṃ kammakkhaya maraṇameva vattabbanti vuttaṃ hoti. ‘‘Itarepi vuttā’’ti itarānipi tīṇi maraṇāni vuttānīti codanā. Vuccate parihāro. ‘‘Sarasavasenevā’’ti attano dhammatāvaseneva. Nānā āyu kappaṃ vidahanti saṅkharontīti nānāāyukappa vidhāyakā. ‘‘Sattanikāye’’ti sattasamūhe. Niccakālaṃ ṭhitiṃ karontīti ṭhitikarā. Kadāci vuddhiṃ karonti, kadāci hāniṃ karontīti vuddhikarā hānikarā ca. ‘‘Tesaṃ vasenā’’ti tesaṃ utu āhārānaṃ vasena. ‘‘Tayopi cete’’ti etetayopi ṭhitikarādayo. Kammaṃ vipaccamānaṃ datvā khiyyatīti sambandho. Etena evarūpeṭhāne kammaṃ appadhānanti dīpeti. ‘‘Tadanurūpaṃ evā’’ti taṃ dasavassakālānu rūpaṃ eva. ‘‘Bho gañcā’’ti dhanadhaññādiparibhogañca. Tesaṃ utuāhārānaṃ gati etesanti taggatikā. Tesaṃ utuāhārānaṃ gatiṃ anuvattantīti vuttaṃ hoti. Tenāha ‘‘tadanuvattikā’’ti. Saṅkhāravidūhi aññatrāti sambandho. Saṅkhāraviduno ṭhapetvāti attho. Iddhiyā pakatāti iddhimayā. ‘‘Iddhiyā’’ti deviddhiyāvā bhāvanāmayiddhiyāvā. Vijjāya pakatāti vijjāmayā. ‘‘Vijjāyā’’ti gandhārivijjāya. Aṭṭhi nhāru maṃsa lohitādikā rasadhātuyo ayanti vaḍḍhanti etehīti rasāyanāni. Tāni vidahanti etehīti rasāyana vidhayo. Nayūpadesā. Ciraṭṭhiti katthāya jīvitaṃ saṅkharonti etehīti jīvita saṅkhārā. Iddhimaya vijjāmaya jīvita saṅkhāresu ca rasāyana vidhisaṅkhātesu jīvita saṅkhāresu ca vidunoti samāso. ‘‘Dvi samuṭṭhānika rūpadhammesū’’ti utusamuṭṭhānika rūpadhammesu ca āhāra samuṭṭhānika rūpadhammesu ca. ‘‘Pariṇamantesū’’ti vipariṇamantesu. Tenāha ‘‘jiyyamānesū’’tiādiṃ. ‘‘Yāvamahantaṃ pīti’’ sabbaññubuddhānaṃ kammaṃ viya koṭipattavasena atimahantampi. ‘‘Assā’’ti kammassa. ‘‘Upacchedaka maraṇepi netabbo’’ti balavante upacchedaka kamme āgate yāvamahantampi janaka kammaṃ attano vipākādhiṭṭhāna vipattiyā khiyyatiyeva. So cassakhayo na sarasena hoti, atha kho upacchedaka kamma balena hotīti idha upacchedaka maraṇaṃ visuṃ gahitanti evaṃ upacchedaka maraṇepi netabbo. ‘‘Akāla maraṇaṃ’’ti āyukkhayamaraṇādīni tīṇi maraṇāni kālamaraṇāni nāma, maraṇā rahakāle maraṇānīti vuttaṃ hoti. Tato aññaṃ yaṃ kiñci maraṇaṃ akāla maraṇanti vuccati. Tenāha ‘‘tañhi pavattamānaṃ’’tiādiṃ. ‘‘Mūlabhedato’’ti mūlakāraṇappabhedato. Yasmā pana milinda pañhe vuttanti sambandho. Sannipatantīti sannipātā. Sannipātehi uppannā sannipātikāti atthaṃ sandhāya ‘‘sannipatitānaṃ’’ti vuttaṃ. Athavā. Sannipatanaṃ sannipāto. Dvinnaṃ tiṇṇaṃ vā dosānaṃ missakabhāvo. Sannipātena uppannā sannipātikātipi yujjati. ‘‘Anisammakārīnaṃ’’ti anisāmetvā anupadhāretvā karaṇa sīlānaṃ. Pavattā ābādhā visamaparihārajānāmāti yojanā. ‘‘Attanā vākatānaṃ payogānaṃ’’ti satthaharaṇa, visakhādana, udakapātanādivasena katānaṃ. ‘‘Vināsentī’’ti satthavassa vālukavassādīni vassāpetvāvā samudda vīciyo uṭṭhāpetvāvā evarūpe mahante bhayupaddave katvā vināsenti. ‘‘Manussa pathe’’ti manussa padese. ‘‘Te’’ti caṇḍā yakkhā. ‘‘Jīvitakkhayaṃ pāpentī’’ti manussānaṃ vā gomahiṃsānaṃ vā medalohitāni pātabyatthāya tesu nānārogantara kappāni uppādetvā jīvitakkhayaṃ pāpentīti attho. ‘‘Vattabbameva natthī’’ti sakalaṃ rajjaṃ vā raṭṭhaṃ vā dīpakaṃ vā vināsentīti vutte sakalaṃ janapadaṃ vā nagaraṃ vā nigamaṃ vā gāmaṃ vā taṃ taṃ puggalaṃ vā vināsentīti visuṃ vattabbaṃ natthīti adhippāyo. ‘‘Satthadubbhikkharogantara kappāpī’’ti satthantara kappo dubbhikkhantara kappo rogantara kappoti ime tayo antara kappāpi idha vattabbāti attho. Tesu pana rogantara kappo yakkhā vāḷe amanusse ossajjanti, tena bahū manussā kālaṅkarontīti iminā ekadesena vuttoyeva. ‘‘Upapīḷako paghātakānaṃ kammānaṃ vipaccanavasenā’’ti ettha tesaṃ kammānaṃ okāsappaṭilābhena sattasantāne sukhasantānaṃ vibādhetvā maraṇaṃ vā pāpetvā maraṇa mattaṃ vā dukkhaṃ janetvā pīḷanañca ghātanañca idha vipaccana nāmena vuttanti daṭṭhabbaṃ. Vipākaṃ pana janentuvā, māvā, idha appamāṇanti. Ettha siyā. Aṭṭhasu kāraṇesu opakkamikaṭṭhāne ‘kuppitāhi devatā sakalaṃ rajjādikaṃ asesaṃ katvā vināsentī’ti vuttaṃ. Tattha vināsitā janā kiṃ nu kho attano attano kamma vipākajehi ābādhana daṇḍehi vā vinassanti, udāhu visuṃ opakkamikehi ābādhana daṇḍehi vā vinassanti. Yañcettha vuttaṃ ‘evaṃ akāla maraṇaṃ upacchedaka kammunā vā aññehi vā aneka sahassehi kāraṇehi hotī’ti. Tattha yassa upacchedaka kammaṃ nāma natthi. Kiṃ tassa aññena kāraṇena akāla maraṇaṃ nāma bhaveyyāti. Ettha vadeyyuṃ, tassa aññena kāraṇena akāla maraṇaṃ nāma na bhaveyya. Sabbe sattā kammassakā, kammadāyādā, kammayonī, kamma bandhū, kammappaṭissaraṇātihi vuttaṃti. Tesaṃ taṃ vādaṃ bhindanto ‘‘yehikeci loke dissantī’’tiādimāha. Puna tadatthaṃ daḷhaṃ karonto ‘‘yathāhā’’tiādiṃ vadati. Tattha duvidhaṃ kammaphalaṃ, vipāka phalañca nissanda phalañca. Tattha vipāka phalaṃ nāma vipākakkhandhā ca cakkhu sotādīni kaṭattā rūpāni ca. Taṃ yena pubbe kammaṃ kataṃ, tasseva sādhāraṇaṃ hoti. Tassa santāne eva pavattati. Nissanda phalaṃ nāma tassa sukhuppattiyā vā dukkhuppattiyā vā attano kammānubhāvena bahiddhā samuṭṭhitāni iṭṭhārammaṇāni vā aniṭṭhā rammaṇāni vā. Taṃ pana aññesampi sādhāraṇaṃ hoti. Taṃ sandhāya vuttaṃ ‘‘sakakammasamuṭṭhitā eva. La. Paresaṃ sādhāraṇā evā’’ti. Loke aṭṭhaloka dhammā nāma sabbe kamma vipākajā evāti na vattabbā. Ime ca sattā saṃsāre saṃsarantā aṭṭhasuloka dhammesu nimmujjantā saṃsaranti, tasmā te vināpi upapīḷaka kammena aññehi kāraṇehi nānādukkhaṃ phusantiyeva. Tathā vināpi upacchedaka kammena maraṇa dukkhaṃ pāpuṇantiyeva. Tena vuttaṃ ‘‘kammena vinā yatokutoci samuṭṭhitā’’tiādi.

‘‘Te uppajjantī’’ti te nānārogādayo uppajjanti. ‘‘Na upāya kusalā vā’’ti tato attānaṃ mocetuṃ kāraṇa kusalā vā na honti. ‘‘Na ca paṭikāra kusalā vā’’ti uppannaṃ rogādibhayaṃ apanetuṃ vūpasametuṃ paṭikāra kammeti kicchakamme kusalā vā na honti. ‘‘Nāpi parihāra kusalā vā’’ti tato mocanatthaṃ pariharituṃ desantaraṃ gantuṃ kusalā vā na hontīti attho. Sesamettha suviññeyyaṃ. ‘‘Rogādayo eva taṃ khepentā pavattantī’’ti kathaṃ te pubbakammaṃ khepentīti. Tassa vipākabhūtaṃ jīvita santānaṃ vināsentā khepenti. Vinaṭṭhehi jīvita santāne taṃ bhavaṃ janentaṃ khiyyati yevāti. Tenāha ‘‘yathāhī’’tiādiṃ. ‘‘Kammassapi tathevā’’ti tatheva pubbakammassapi tiṇagge ussāva bindusseva paridubbalatā siddhā hoti. Jīvite parikkhīṇe taṃ bhavaṃ janentassa pubbakammassapi parikkhīṇattā. ‘‘Evañcetaṃ’’ti etaṃ kammappaṭi saṃyutta vacanaṃ idha amhehi vuttanayena sampaṭicchitabbaṃ. Sabbaṃ pubbekatahetudiṭṭhi nāma sabbaṃ sukhaṃ vā dukkhaṃ vā sucaritaṃ vā duccaritaṃ vā pubbabhave attanā katena pubbakammahetunā eva uppajjatīti evaṃ pavattā diṭṭhi. ‘‘Yaṃ kiñcāyaṃ’’ti yaṃ kiñci ayaṃ. Mahābodhisattānaṃ adhimuttikālaṅkariyā nāma idha me cirakālaṃ ṭhitassa pāramipūraṇa kiccaṃ natthi, idāneva ito cavitvā manussaloke uppajjissāmi, uparujjhatu me idaṃ jīvitanti adhimuñcitvā daḷhaṃ manasikaritvā kālaṅkariyā. ‘‘Sayameva satthaṃ āharitvā’’ti sayameva attano gīvaṃ satthena hanitvāti attho. ‘‘Etthevā’’ti akālamaraṇe eva.

‘‘Tathā cā’’tiādīsu. ‘‘Samāpatti lābhīnaṃ’’ti niddhāraṇebhumma vacanaṃ. ‘‘Jīvita samasīsīnaṃ’’ti arahatta maggaṃ labhitvā maggapaccavekkhanavīthi eva maraṇāsannavīthiṃ katvā parinibbānattā samaṃ sīsaṃ etesanti samasīsino. ‘‘Samaṃ sīsaṃ’’ti jīvita santāna pariyantena samaṃ vaṭṭadukkha santāna pariyantaṃ vuccati. ‘‘Sabbesaṃ pī’’ti sabbesampi khīṇāsavānaṃ. ‘‘Imaṃ suttapadaṃ’’ti mahāparinibbānasutte āgataṃ suttapadaṃ. ‘‘Te’’ti te vādino. ‘‘Tenā’’ti tena vādavacanena. Kriyamanodhātu nāma pañcadvārāvajjanaṃ. Kriyāhetukamano viññāṇadhātu nāma hasituppādacittaṃ. ‘‘Assā’’ti parinibbāyantassa buddhassa. ‘‘Na sameti yevā’’ti santiṃ anupādisesaṃ nibbānaṃ ārammaṇaṃ katvāti ettha parinibbāna javanehi ārammaṇaṃ katvāti vuttepi na sametiyeva. Tenāha ‘‘tathāhī’’tiādiṃ. ‘‘Bhavaṅgaṃ otaritvā parinibbāyatī’’ti ettha parinibbāna cuticittameva bhavaṅganti vuttaṃ. Cuticittanti ca bhavantaraṃ gacchantasseva vuccati. Idha pana vohāra mattanti daṭṭhabbaṃ. Vibhāvanipāṭhe. Cutipariyosānānaṃ maraṇāsanna cittānaṃ. Yathā pana buddhānaṃ bhagavantānaṃ yāvajīvaṃ uppannaṃ mahābhavaṅgacittaṃ kammakammanimittādayo ārammaṇaṃ karotiyeva. Tathā parinibbāna cuticittaṃ pīti āha ‘‘na hī’’tiādiṃ. Nanu maraṇakāle kammakammanimittādīnaṃ gahaṇaṃ nāma bhavantara gamanatthāya hoti, buddhā ca bhavantaraṃ na gacchanti. Tasmā ‘‘na hi. La. Na karotī’’ti idaṃ na yuttanti. No na yuttaṃ. Bhavantara gamanatthāyāti idaṃ javanehi gahaṇe daṭṭhabbaṃ. Idha pana cuticittena gahaṇeti dassento ‘‘nacacutiyāgahitānī’’tiādimāha. ‘‘Kammasiddhiyā’’ti kammasijjhanatthāya.‘‘Ettha cā’’tiādīsu. ‘‘Tassā’’ti soṇatthera pituno. ‘‘Kammabalenā’’tiādīsu. ‘‘Aññenapi kāraṇa balenā’’ti āciṇṇabhāvādikena kāraṇabalena. Gatinimittaṃ pana kammabalenevāti yuttaṃ siyā. ‘‘Tathopaṭṭhitaṃ’’ti antimavīthito pubbe bahūsuvīthīsu upaṭṭhitappakārantiattho. Pāpapakkhiyesu duggatinimittesu. Kalyāṇapakkhiyāni sagganimittāni. Dhammāsokarañño maraṇakāle pāpapakkhiyānaṃ upaṭṭhānaṃ katthaci sīhaḷaganthe vuttaṃ.

Sakalaṃ pathaviṃ bhutvā,

Datvā koṭisataṃ dhanaṃ;

Ante aḍḍhāmalakamattassa;

Asoko issaraṃ gato; Ti ca;

Asoko soka māgato; Ti ca;

‘‘Taṃ’’ti vipaccamānakaṃ kammaṃ. ‘‘Niyāmaka sahakāri paccayabhūtā’’ti ettha yathā nāvāyaṃ niyāmako nāma nāvaṃ icchitadisābhimukhaṃ niyāmeti, niyojeti. Tathā ayaṃ taṇhāpi bhavanikanti hutvā cittasantānaṃ gantabbabhavābhimukhaṃ niyāmeti, niyojeti. Kammassa ca accāyatta sahāyabhāvena sahakārī paccayo hotīti daṭṭhabbaṃ. ‘‘Kusalākusala kammanimittāni vā’’ti aññāni kusalā kusalakammanimittāni vā. ‘‘Tadupatthambhikā’’ti tassa kammassa upatthambhikā. ‘‘Nimittassādagadhitaṃ’’ti mukhanimittādīsu assādentaṃ gijjhantaṃ. ‘‘Tiṭṭhamānaṃ tiṭṭhatī’’ti tiṭṭhamānaṃ hutvā tiṭṭhati. Amuñcitvā tiṭṭhatīti vuttaṃ hoti. Anubyañjanaṃ nāma piyasātarūpo kathitalapitādi kriyāviseso. ‘‘Assa puggalassā’’ti āsanna maraṇassa puggalassa. Aṭṭhakathā pāṭhe. ‘‘Kilesa balavināmitaṃ’’ti avijjā taṇhādīnaṃ kilesānaṃ balena vināmitaṃ. Paṭicchādikā ādīna vā yassāti viggaho. ‘‘Taṃ’’ti cittasantānaṃ. ‘‘Tasmiṃ’’ti kammādivisaye. Aṭṭhakathāya na sameti. Tasmiṃ visayetihi tattha vuttaṃ. Na vuttaṃ tasmiṃ bhaveti. ‘‘Tasmiṃ vuttā naṃ’’ti tasmiṃ ‘yebhūyyena bhavantare cha dvāraggahitaṃ’ti ṭhāne ṭīkāsu vuttānaṃ. Taṃ sadisa javanuppatti nāma kammakaraṇakāle pavatta javanehi sadisānaṃ idāni javanānaṃ uppatti. Bhavappaṭicchannañca kammaṃ apākaṭañca kammaṃ na tathā upaṭṭhāti. Kevalaṃ attānaṃ abhinavakaraṇa vasena dvārapattaṃ hutvā upaṭṭhātīti adhippāyo. ‘‘Visīda pattā’’ti visaññībhāvena virūpaṃ hutvā sīdanapattā. ‘‘Tabbiparītena pāpakamma bahulāpi vattabbā’’ti tepivisīdantare āvudha hatthā pāṇaghātaṃ karontā gaṇhathabandhathāti ugghosantā duṭṭhacittā hontītiādinā vattabbā. Aṭṭhakathā pāṭhesu. Ukkhitto asi yassāti ukkhittā siko. Patudanti vijjhanti etenāti patodanaṃ. Pājanadaṇḍo. Tassa agge katā sūci patodana sūci. ‘‘Patodana dukkhaṃ’’ti vijjhana dukkhaṃ. Kathaṃ pana ukkhittāsikādibhāvena upaṭṭhānaṃ kammupaṭṭhānaṃ nāma hoti. Kathañca taṃ paṭisandhiyā ārammaṇabhāvaṃ upetīti āha ‘‘so cā’’tiādiṃ. Uppajjamānānaṃ sattānaṃ. ‘‘Itaresaṃ panā’’ti rūpārūpa bhavesu uppajjamānānaṃ pana. ‘‘Paripuṇṇaṃ katvā’’ti tadārammaṇa pariyosānāyavā suddhāya vā javanavīthiyāti evaṃ paripuṇṇaṃ katvā. Ayaṃ pana bhavaṅgāvasāne cuticittuppatti nāma aṭṭhakathāsu natthi. Yañca bhavaṅgaṃ otaritvā parinibbāyatītiādi tattha tattha vuttaṃ. Tatthapi ‘‘bhavaṅgaṃ’’ti cuticittameva ṭīkāsu vaṇṇenti. Tasmā ‘‘bhavaṅgakkhayevā’’ti idaṃ kathaṃ yujjeyyāti āha ‘‘ettha cā’’tiādiṃ. Anurūpaṃ setīti anusayo. Anubandho hutvā setīti anusayo. Anu anu vā setīti anusayo. Ettha ca anusayo nāma javanasahajāto na hoti. Idha ca anusaya nāmena vuttaṃ. Nānājavana sahajātā ca avijjā taṇhā paṭisandhiyā visesa paccayā honteva. Kathaṃ tā idha gahitā siyunti āha ‘‘ettha cā’’tiādiṃ. Evaṃ sante avijjā parikkhittena taṇhāmūlakenāti vuttesu suṭṭhu yujjati. Anusayehi saha javanasahajātānampi laddhattā. Tasmā idha anusaya vacanaṃ na yuttanti codanā. Yuttamevāti dassento ‘‘api cā’’tiādimāha. ‘‘Pariyattā’’ti samattā. ‘‘So pī’’ti phassādi dhamma samūhopi.‘‘Tathā rūpā yevā’’ti aggamaggena appahīna rūpāyeva, anusayabhūtāyevāti vuttaṃ hoti. ‘‘Taṃ’’ti citta santānaṃ. ‘‘Tatthā’’ti tadubhayasmiṃ. Kathaṃ taṃ tattha khipantīti āha ‘‘tasmiṃ’’tiādiṃ. ‘‘Vijānanadhātuyā’’ti viññāṇa dhātuyā. Saṅkantā nāma natthi. Yattha yattha uppajjanti. Tattha tattheva bhijjantīti adhippāyo. Kuto maraṇakāle saṅkantā nāma atthi vijjantīti yojanā. Evaṃ sante idaṃ vacanaṃ anamataggiya suttena viruddhaṃ siyāti. Na viruddhaṃ. Idañhi abhidhamma vacanaṃ, mukhyavacanaṃ, anamataggiya suttaṃ pana suttanta vacanaṃ pariyāya vacananti dassento ‘‘yañcā’’tiādimāha. Pariyāyena vuttanti vatvā taṃ pariyāyaṃ dasseti ‘‘yesañhī’’tiādinā. ‘‘So’’ti so puggalo. ‘‘Tesaṃ’’ti avijjā taṇhā saṅkhārānañca paṭisandhi nāma rūpa dhammānañca. ‘‘Hetupphalasambandhena bhavantaraṃ sandhāvati saṃsaratīti vuccatī’’ti pubbe kammakaraṇakālepi te avijjā taṇhā saṅkhārā eva so sattoti vuccanti. Pacchā tesaṃ phalabhūtāyaṃ paṭisandhiyā pātubhavanakālepi sāpaṭisandhi eva so sattoti vuccati. Majjhe dhammappabandhopi so sattoti vuccati. Evaṃ hetudhammehi saddhiṃ phaladhamme ekaṃ sattaṃ karontassa hetupphala sambandho hoti. Evaṃ hetupphala sambandhena so eva kammaṃ karoti. Tena kammena so eva bhavantaraṃ sandhāvati saṃsaratīti vuccati. Ettha ca anamataggo yaṃ bhikkhave. La. Avijjānīvaraṇānaṃ sattānaṃti evaṃ sattavohārena vuttattā sādhammadesanā pariyāyadesanā hoti. Pariyāyadesanattā ca sandhāvataṃ saṃsaratanti pariyāyopi sijjhati. Yassaṃ pana dhamma desanāyaṃ dhammadesanāti vacanānu rūpaṃ dhammameva deseti, na sattaṃ, na puggalaṃ. Ayaṃ dhammadesanā eva mukhyadesanā nāma hoti. Tattha desita dhammā pana pakatikālepi desantaraṃ kālantaraṃ khaṇantaraṃ saṅkantā nāma natthi. Yattha yattha uppannā, tattha tattheva bhijjanti. Khayavayaṃ gacchanti. Tena vuttaṃ ‘na hi uppannuppannā dhammā. La. Saṅkantā nāma atthī’ti. Paṭighoso ca, padīpo ca, muddā ca. Ādisaddena paṭibimbacchāyā ca, bījasaṅkhāro ca, pāṭibhogo ca, bālakumāra sarīresu upayuttā vijjāsipposadhā cāti evaṃ aṭṭhakathā yaṃ āgatāni nidassanāni saṅgayhanti. ‘‘Nidassanā’’nīti ca upamāyo vuccanti. Tattha ‘‘paṭighoso’’ti gambhīraleṇa dvāre ṭhatvā saddaṃ karontassa antoleṇe paṭighoso pavattati. Tattha dvāre uppanno mūlasaddo antoleṇaṃ na gacchati, uppannaṭṭhāne eva nirujjhati. Paṭighoso ca tato āgato na hoti. Na ca vinā mūlasadda + paccayena aññato pavattati. Mūlasaddapaccayā eva tattha pavattatīti. Tattha mūlasaddo viya atīta kammaṃ. Paṭighoso viya anantare paṭisandhi. Esanayo padīpa muddā paṭibimbacchāyāsu. Tattha ‘‘padīpo’’ti pathamaṃ ekaṃ padīpaṃ jāletvā tena aññaṃ padīpasatampi padīpa sahassampi jāleti. ‘‘Muddā’’ti lañchanalekhā. Tattha ekena lañchanakkhandhena, tena lañchanalekhāsatampi lañchanalekhā sahassampi karoti. ‘‘Paṭibimbacchāyā’’ti pasannesu ādāsapaṭṭesuvā udakesuvā uppannā sarīracchāyā. Etehi nidassanehi phalaṃ nāma hetuto āgataṃ na hoti. Hetunā ca vinā na sijjhatīti ettakamatthaṃ dīpeti. ‘‘Bījasaṅkhāro’’ti kālantare uppannesu pupphaphalesu icchitavaṇṇa gandharasapātubhāvatthāya ropanakāle ambabījādīsu icchitavaṇṇa gandharasadhātūnaṃ paribhāvanā. Tattha tappaccayā kālantare pupphaphalesu uppannesu tevaṇṇagandharasā pātubbhavanti. ‘‘Pāṭibhogo’’ti kiñci atthaṃ sādhetuṃ parassa santike iṇaṃ gaṇhantassa tavadhanaṃ saṃvaccharena vuḍḍhiyā saha dassāmi, sace nadadeyyaṃ. Asukaṃ nāma mamakhettaṃ vā vatthuvā tuyhaṃ hotūti paṭiññāṭhapanaṃ. Tattha tappaccayā dhanaṃ labhitvā taṃ atthañca sādheti. Kāle sampatte vuḍḍhiyā saha iṇañca sodheti. ‘‘Vijjāsipposadhā’’ti loke puttake yāvajīvaṃ hitatthāya daharakāle kiñci vijjaṃvā sippaṃvā sikkhāpenti. Yāvajīvaṃ khararogānaṃ anuppādatthāya daharakāle ojavantaṃ kiñci osadhaṃ vā ajjhohārenti. Tattha tappaccayā puttānaṃ yāvajīvaṃ hitappaṭilābho vā tādisānaṃ rogānaṃ anuppādo vā hotiyeva. Etehi yathā kālantare asantesuyeva pāṭibhogādīsu mūlakammesu pubbabhāge katapaccayā eva pacchā attha sādhanādīni sijjhanti. Tathā kusalā kusala kammāni katvā kālantare tesu asantesupi pubbe katattā eva pacchā paṭisandhādīni phalāni pātubbhavantīti dīpeti. Tenavuttaṃ ‘‘paṭighosa padīpamuddādīni cettha nidassanānī’’ti. ‘‘Kammadubbalabhāvenā’’ti tadā jīvitindriyassa dubbalattā kammampi dubbalameva hotīti katvā vuttaṃ. Kāmañcettha aṭṭhakathāyaṃ vatvā dassitaṃ, tathāpi sambhavatīti sambandho. Tattha ‘‘taṃ pī’’ti gatinimittampi. ‘‘Tathā cavantānaṃ’’ti dibbarathādīni gatinimittaṃ katvā cavantānaṃ. ‘‘Dayhamānakāyenā’’ti itthambhūtalakkhaṇe karaṇavacanaṃ. Gāthāyaṃ. Pañcadvāre paṭisandhikammaṃ vinā dvigocare siyāti yojanā. Tattha ‘‘dvigocare’’ti kammanimitta gatinimittabhūte dvigocare. Tattha pañcadvāre paṭisandhi nāma pañcadvārika maraṇāsanna vīthicittānaṃ ante ca vantānaṃ paṭisandhi. Sāpi gatinimittabhūte gocare siyāti vutte pañcadvārika vīthicittāni pañcārammaṇabhūtāni gatinimittāni ārammaṇaṃ karontītipi siddhaṃ hoti. Evañca sati. Tesaṃ vīthicittānaṃ ante acavitvā tadanubandhaka manodvārikavīthicittehipi kadāci kesañci ca vanaṃ nanasambhavatīti sakkā vattuṃ. Tesu pana anubandhaka vīthīsu atītaggahaṇa samudāyaggahaṇehi ca vantānaṃ atītānipi gatinimittāni labbhanti. Vatthuggahaṇanāmaggahaṇehi ca vantānaṃ dhammā rammaṇaṃpi labbhatiyeva. Tasmā yaṃ vuttaṃ ācariyena kāmāvacara paṭisandhiyā cha dvāraggahitaṃ kammanimittaṃ gatinimittañca paccuppannamatītā rammaṇaṃ upalabbhatīti. Taṃ suvuttamevāti daṭṭhabbaṃ. Yaṃ pana ‘tameva tathopaṭṭhitaṃ ārammaṇaṃ ārabbha cittasantānaṃ abhiṇhaṃ pavattatī’ti evaṃ antimavīthito pubbabhāge bahūnaṃ vīthivārānaṃ pavattanaṃ ācariyena vuttaṃ. Taṃ tathopaṭṭhitaṃ gatinimittaṃ ārabbhātipi laddhuṃ vaṭṭatiyeva. Evañcasati, gatinimittaṃpi atītaṃ labbhatīti dassetuṃ ‘‘yadāpanā’’tiādi vuttaṃ. ‘‘Santati vasenā’’ti santati paccuppanna vasena. ‘‘Tassā’’ti gatinimittassa. Yebhūyyena vutto, na sabbasaṅgāhikena vuttoti adhippāyo. ‘‘Manodvārika maraṇāsanna javanānaṃpi icchitabbattā’’ti purejātapaccaya bhāvena icchitabbattāti adhippāyo. ‘‘Tadanubandhāyā’’ti tāni manodvāri kamaraṇāsanna javanāni anugatāya. ‘‘Paṭisandhiyāpi sambhavato’’ti tassa purejāta paccayassa paṭisandhiyāpi purejāta paccayatā sambhavato. Nanu therena bhinditvā avuttepi bhinditabbe sati, bhindanameva yuttanti ce. Na yuttaṃ. Kasmā, kammanimittena samānagatikattā. Tenāha ‘‘nacataṃ’’tiādiṃ. Vibhāvaniyaṃ yathāsambhavaṃ yojetabbaṃti vatvā aparepana avisesatova vaṇṇentīti aparevādopi vutto. Tattha ‘‘avisesato vaṇṇentī’’ti abhinditvāva vaṇṇentīti vuttaṃ hoti. Puna taṃ aparevādaṃ asampaṭicchanto ‘‘aṭṭhakathāyaṃ panā’’tiādimāha. Idha pana taṃ aparevādaṃ paggaṇhanto puna ‘‘yañca tatthā’’tiādimāha. Tattha ‘‘tadārammaṇāyā’’ti taṃ gatinimittā rammaṇāya. ‘‘Tesaṃ vacanaṃ’’ti aparesaṃ vacanaṃ. ‘‘Aññatra avicāraṇāyā’’ti kasmā vuttaṃ. Nanu aṭṭhakathāyaṃ panātiādi sabbaṃ vicāraṇā vacanameva hotīti. Saccaṃ yathā diṭṭhapāṭhavasena, sāvasesa pāṭhabhāvaṃ pana na vicāretiyeva. Tasmā ‘‘aññatra avicāraṇāyā’’ti vuttaṃ. Ettha siyā. Aṭṭhakathāpāṭho sāvaseso hotu, mūlaṭīkāpāṭho pana manodvāre yevāti niyametvā vuttattā kathaṃ sāvaseso siyāti. Niyametvā vuttopi idha adhippetatthe aparipuṇṇe sāvaseso eva hotīti. Tena vuttaṃ ‘‘aññaṃ kāraṇaṃ natthi aññatra avicāraṇāyā’’ti. ‘‘Paccuppannamatītaṃ’’tiādīsu. Tadārammaṇāvasānāya pañcadvārika javanavīthiyā ca vanaṃ hotīti yojanā. Evaṃ aparatthapi. Balavantepi sati. Tadārammaṇāvasānāya eva vīthiyā. ‘‘Vuttattā panā’’ti aṭṭhakathāyaṃ eva vuttattā pana. ‘‘Purimabhāge evā’’ti pañcadvārika antima vīthito pubbabhāge eva. ‘‘Tāhī’’ti deyyadhammavatthūhi. ‘‘Yathātaṃ’’ti taṃ atthajātaṃ katamaṃ viyāti attho. ‘‘Ito’’ti manussa bhavato. Nimitta sadisaṃ saddaṃ vaṇṇanti sambandho. ‘‘Naṭṭhacakāraṃ’’ti patitacakāraṃ. Aṭṭhakathāpāṭhe ñātakā mātādayo pañcadvāre upasaṃharantīti sambandho. ‘‘Tavatthāyā’’ti tavaatthāya. ‘‘Cīnapaṭasomārapaṭādivasenā’’ti cīnaraṭṭhe pavatto paṭo cīnapaṭo. Tathā somārapaṭepi. ‘‘Tānī’’ti rasaphoṭṭhabbāni. Phoṭṭhabbaṃ pana aññaṃpi yujjateva. Atthidānīti manasikatattā paccuppannabhūtānīti vuttaṃ. ‘‘Arūpīnaṃ’’ti arūpabrahmānaṃ. ‘‘Te’’ti arūpino. ‘‘Tānī’’ti heṭṭhimajjhānāni. Vissaṭṭhaṃ laddhajhānaṃ yesaṃ te vissaṭṭhajjhānā. ‘‘Tatoyeva cā’’ti vissaṭṭhajjhānattāyeva ca. Ākaḍḍhitaṃ mānasaṃ cittaṃ etesanti viggaho. Idañca hetuvisesana padaṃ. Ākaḍḍhitamānasattā kāmabhave uppajjamānānanti dīpeti. Tesaṃ arūpīnaṃ. ‘‘Aññaṃ dubbala kammaṃ’’ti upacārajjhānakammato aññaṃ tihetukomakaṃ kammaṃ. ‘‘Tesaṃ’’ti rūpalokato ca vantānaṃ. ‘‘Sato’’ti santassa samānassa. ‘‘Upatthambhane kāraṇaṃ natthī’’ti idaṃ upacārajjhāna kammassa garuka kammagatikattā vuttaṃ. Ekanta garukakammabhūtaṃpi pana mahaggatajjhāna kammaṃ nāma nānānikanti balena paṭibāhīyamānaṃ paṭisandhiṃ na detiyeva. Upacārajjhāna kamme vattabbaṃ natthīti daṭṭhabbaṃ. ‘‘Tādisānī’’ti tathā rūpāni dvihetukomaka kammāni tesaṃ okāsaṃ na labhanti. Nīvaraṇānaṃ suṭṭhuvikkhambhitattāyeva. ‘‘Yenā’’ti yena chandādīnaṃ pavatti kāraṇena. ‘‘Nānākammāni pī’’ti upacārajjhāna kammato aññāni paccuppanna kammānipi atītabhavesu katāni aparapariyāya kammānipi. ‘‘Yena cā’’ti yena nānākammānampi okāsa lābhakāraṇena ca. ‘‘Te’’ti rūpī brahmāno. ‘‘Vuttanayene vā’’ti suṭṭhuvikkhambhitanīvaraṇānaṃ tesaṃ appanā pattajjhānavisesena [ yasmā panātiādinā ca ] paribhāvita cittasantānattā’ti ca vuttanayeneva. ‘‘Taṃ kāraṇaṃ’’ti ahetuka paṭisandhiyā abhāva kāraṇaṃ. Parampara bhavesuca vīthimuttacittānaṃ pavattākāraṃ dassetunti sambandho. ‘‘Yathā tāniyeva osadhānī’’ti loke ekaṃ osadhaṃ labhitvātaṃ devasikaṃ bhuñjati. Ekopathamadivase bhuñjantaṃ disvā katamaṃ nāma tvaṃ osadhaṃ bhuñjasīti pucchi. Idaṃ nāma osadhaṃ bhuñjāmīti vadati. Punadivasesupi osadhaṃ bhuñjantaṃ disvā tatheva pucchi. Tameva osadhaṃ bhuñjāmīti vadati. Tattha ‘‘tameva osadhaṃ’’ti yaṃ pathamadivase osadhaṃ tayāca pucchitaṃ. Mayā ca kathitaṃ. Tameva ajja bhuñjāmīti attho. Tattha pana pathamadivase bhuttaṃ osadhaṃ aññaṃ. Ajja bhuttaṃ aññaṃ. Taṃsadisaṃ pana aññaṃpi tamevāti loke voharanti tāniyeva osadhāni bhuñjāmīti. Evaṃ idhapi tassadise tabbohāro daṭṭhabbo. ‘‘Tasmiṃ’’ti bhavaṅgacitte. Avattamāne upapattibhavo occhijjati. Vattamāne na occhijjati. Tasmā tassa upapatti bhavassa anoccheda aṅgatthāya kāraṇattā bhavaṅganti vuccatīti adhippāyo. ‘‘Upapatti bhavo’’ti ca kammajakkhandhasantānaṃ vuccati. ‘‘Parasamaye’’ti uccheda diṭṭhīnaṃ vāde. ‘‘Vaṭṭamūlānī’’ti avijjātaṇhā vuccanti. Vaṭṭamūlāni suṭṭhuucchijjanti etthāti viggaho. ‘‘Yassa atthāyā’’ti saupādisesādikassa nibbānassa paṭilābhatthāya. ‘‘Paṭṭhapīyantī’’ti pavattāpīyanti. Pajjanti pāpuṇanti ariyā janā etthāti padaṃ. Parato samantipade anupādisesassa gayhamānattā idha saupādisesanti vuttaṃ. Bujjhantīti budhā. Suṭṭhu saddhiṃ ucchinnaṃ sinehabandhanaṃ yehi te susamucchinnasinehabandhanā. Kathañca suṭṭhuucchinnaṃ, kehi ca saddhiṃ ucchinnantiāha ‘‘anusayamattaṃ pī’’tiādiṃ. ‘‘Sesakilesehī’’ti taṇhāsineha bandhanato avasesa kilesehi. ‘‘Adhisayitaṃ’’ti vikkhambhituṃpi asakkuṇeyyaṃ hutvā atirekataraṃ sayitaṃ. ‘‘Adhigamāvahaṃ’’ti adhigamo vuccati navavidho lokuttara dhammo. Taṃ āvahatīti adhigamāvahaṃ. ‘‘Sīlaṃ’’ti catupārisuddhisīlaṃ. ‘‘Dhutaṅgaṃ’’ti terasadhutaṅgaṃ. Sesamettha suviññeyyaṃ.

Vīthimuttasaṅgahadīpaniyāanudīpanā niṭṭhitā.

6. Rūpasaṅgahaanudīpanā

156. Rūpasaṅgahe. ‘‘Cittacetasike’’ti cittacetasika dhamme. ‘‘Dvīhi pabhedappavattīhī’’ti dvīhi pabhedasaṅgahapavatti saṅgahehi. ‘‘Ye vattantī’’ti ye dhammā vattanti pavattanti. ‘‘Ettāvatā’’ti ettakena ‘tattha vuttābhidhammatthā’tiādikena vacanakkamena. Nipātaṃ icchantā ettakehi pañcahi paricchedehīti vaṇṇenti. Vacanavipallāsaṃ icchantātipi yujjati. ‘‘Samuṭṭhātī’’ti suṭṭhu uṭṭhāti, pātubbhavati, vijjamānataṃ gacchati. ‘‘Kammādī’’ti kammādipaccayo. ‘‘Piṇḍī’’ti ekagghanatā vuccati. Upādāya mahantāni eva hutvāti sambandho. Indriyabaddhasantānaṃ sattasantānaṃ. Ajjhatta santānaṃtipi vuccati. ‘‘Visaṃvādakaṭṭhenā’’ti virādhakaṭṭhena. Bhūtañca abhūtaṃ katvā abhūtañca bhūtaṃ katvā sandassakaṭṭhenāti vuttaṃ hoti. Bhūtavajjappaṭicchādanakammaṃ mahāmāyā nāma. Māyaṃ karontīti māyākārā. Āvisanaṃ nāma sattānaṃ sarīresu āvisanaṃ. Gahaṇaṃ nāma sattānaṃ attanovasaṃ vattāpanaṃ. Tadubhayaṃ karontā kattha ṭhatvā karonti. Antovāṭhatvā karonti, bahivā ṭhatvā karontīti pākatikehi manussehi jānituṃ passituṃ asakkuṇeyyattā acinteyyaṭṭhānaṃ nāma. ‘‘Vañcakaṭṭhenā’’ti etā pakatiyā atidubbaṇṇaṃ attānaṃ devaccharāvaṇṇaṃ katvā vañcenti. Vasanarukkhagumbaṃpi dibbavimānaṃ katvā vañcenti. Evarūpena vañcakaṭṭhena. ‘‘Tenevaṭṭhenā’’ti visaṃvādakaṭṭhādinā tividheneva atthena. Tānipihi asattabhūtaṃyeva attānaṃ sattoti visaṃvādenti. Arukkhaṃyeva attānaṃ rukkhoti visaṃvādenti. Aniṭṭhaṃ, akantaṃ, amanāpaṃyeva attānaṃ iṭṭho, kanto, manāpoti vañcenti, tathā sahajātānañca tesaṃ aññamaññassa anto vā tiṭṭhanti. Udāhubahivātiṭṭhantīti jānituṃ passituṃ asakkuṇeyyaṃ ṭhānaṃ hotīti. ‘‘Ubhayatthapī’’ti māyākārādi mahābhūtesu ca pathaviyādimahābhūtesu ca. ‘‘Abhūtānī’’ti asantāni, asaccāni.‘‘Abbhutānī’’ti acchariyakammāni. ‘‘Imasmiṃ pāṭhe’’ti catunnaṃ mahābhūtānanti evaṃ sambandha padasahite pāṭhe. Aññattha pana upādārūpaṃ anupādārūpantiādīsu yakāra viraho diṭṭhoti adhippāyo. Dhātūnaṃ anekatthattā ‘‘pathayati pakkhāyatī’’ti vuttaṃ. ‘‘Puthū’’ti pāṭipadikapadaṃ. Tameva jātatthe niruttinayena pathavīti siddhanti dassetuṃ ‘‘puthumahantī’’tiādi vuttaṃ. Pakārena thavīyatīti atthe pathavīti idaṃ ujukameva. ‘‘Āpetī’’ti byāpeti. ‘‘Appāyatī’’ti bhusaṃ pāyati, vaḍḍheti. Tenāha ‘‘suṭṭhu brūhetī’’tiādiṃ. Nisānatthavaseneva paripācanatthopi labbhatīti āha ‘‘paripācetivā’’ti. ‘‘Samīretī’’ti suṭṭhu īreti kampeti. Vāyati vahatīti vāyo atthātissaya nayena. ‘‘Vitthambhanaṃ’’ti vividhena ākārena bhūtasaṅghāṭānaṃ thambhanaṃ vahanaṃ abhinīharaṇaṃ. Kakkhaḷatā nāma kharatā pharusatā. Sahajātarūpānaṃ patiṭṭhānatthāya thaddhatā thūlatā. Sā sesabhūtesu natthīti āha ‘‘sesabhūtattayaṃ upādāyā’’ti. ‘‘Anavaṭṭhānatā’’ti ettha avaṭṭhānaṃ nāma acalaṭṭhānaṃ. Na avaṭṭhānanti anavaṭṭhānaṃ. Calananti vuttaṃ hoti. Tenāha ‘‘mudubhūtāpī’’tiādiṃ. Ābandhakaṃ nāma ābandhitabbe vatthumhi mudumhi sati, daḷhaṃ na bandhati. Thaddhesati, daḷhaṃ bandhatīti idaṃ lokatova siddhanti āha ‘‘ābandhitabbāyā’’tiādiṃ. ‘‘Tabbhāvaṃ’’ti pariṇatabhāvaṃ. ‘‘Paripācakatā dassanato’’ti hemante ajjhohaṭāhārānaṃ suṭṭhuparipācakatā dassanatoti vadanti. Usati dahatīti uṇhaṃ. ‘‘Dahatī’’ti ca uṇhatejopi uṇhabhāvena dahati, sītatejopi sītabhāvena dahati. Uṇhena phuṭṭhaṃ vatthu uṇhattaṃ gacchati, sītena phuṭṭhaṃ vatthu sītattaṃ gacchati. Yañca uṇhattaṃ gacchati, taṃ uṇhatejo uṇhabhāvena dahatināma. Yañca sītattaṃ gacchati, taṃ sītatejo sītabhāvena dahatināma. Evaṃ sītatejopi usatidahatīti atthena uṇhatta lakkhaṇonāma hotīti. Evaṃsante nīlenavaṇṇena phuṭṭhaṃ vatthu nīlaṃ hoti. Pītena phuṭṭhaṃ pītaṃ hoti. Nīlaṃpi pītaṃpi taṃ vatthuṃ dahatināmāti ce. Nīlena vaṇṇena phuṭṭhaṃnāma natthi. Tathā pītena. Kasmā, nīlādīnaṃ upādārūpānaṃ phusana kiccā bhāvato. Sammissitaṃ nāma hoti. Na ca sammissanamattena dahati. Phusanto eva dahati. Phusantānaṃpi pathavivātānaṃ dahanakiccaṃ natthi. Paripācanakiccaṃ natthīti adhippāyo. Sace ghanathaddhe silāthambhe vitthambhanaṃ atthi, sakalo silāthambho kappāsapicuguḷhoviya sithilo ca lahuko ca bhaveyya. Naca bhavati. Tasmā tattha vitthambhanaṃ natthīti adhippāyena ‘‘so pana ghanathaddhesu silāthambhādīsu na labbhatī’’ti codeti. Tattha pana vitthambhanaṃ labbhamānaṃ adhimattena na labbhati, sahajātabhūtānaṃ upatthambhanamattena labbhatīti dassento ‘‘nā’’ti vatvā ‘‘tatthahī’’tiādimāha. Tattha ‘‘vahatī’’ti thaddhakakkhaḷa kiccaṃ vahati.

Pasādarūpesu. ‘‘Samavisamaṃ’’ti samaṭṭhānañca visamaṭṭhānañca, samadesañca visamadesañca, samapathañca visamapathañcāti evamādiṃ samavisamaṃ. ‘‘Ācikkhatī’’ti ācikkhantaṃ viya taṃ jānana kiccaṃ sampādeti. Tenāha ‘‘samavisamajānanassa taṃ mūlakattā’’ti. ‘‘Anirākaraṇato’’ti appaṭikkhipanato. ‘‘Taṃ vā’’ti rūpaṃ vā. Suṇanti janā. Suyyanti janehi. Evaṃ ghāyantītiādīsu. ‘‘Jīvita nimittaṃ’’ti jīvitappavattikāraṇabhūto. ‘‘Ninnatāyā’’ti visayavisayībhāvūpagamanena ninnatāya. ‘‘Jīvitavutti sampādakattā’’ti nānāvacībhedavacīkammappavattanenāti adhippāyo. Ime pana pañca cakkhu pasādādayoti sambandho. ‘‘Daṭṭhukāmatā’’ti rūpataṇhā vuccati. Ādisaddena sotukāmatā ghāyitukāmatā sāyitukāmatā phusitukāmatāyo saṅgayhanti. Atthato saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā eva. ‘‘Nidānaṃ’’ti kāraṇaṃ. Daṭṭhukāmatādayo nidāna massāti viggaho. Kusalā kusalakammaṃ. Samuṭṭhāti etenāti samuṭṭhānaṃ. Kammameva. Daṭṭhukāmatādinidānakammaṃ samuṭṭhānaṃ yesanti samāso. Pathaviādīni bhūtāni. Tesaṃ pasādo lakkhaṇaṃ etesanti viggaho. Dutīya vikappe. Rūpādīnaṃ pañcārammaṇānaṃ abhighātaṃ arahatīti rūpādiabhighātāraho. Bhūtānaṃ pasādo bhūtappasādo. So lakkhaṇaṃ etesanti viggaho. Cakkhu ūkāsirappamāṇe diṭṭha maṇḍale tiṭṭhatīti sambandho. ‘‘Diṭṭhamaṇḍale’’ti mahājanehi pakati cakkhunā diṭṭhe pasannamaṇḍale. Telaṃ sattapicupaṭalāni byāpetvā tiṭṭhativiyāti yojanā. ‘‘Sotabilaṃ’’ nāma sotakūpo. ‘‘Aṅguliveṭhanā’’ nāma aṅgulimuddikā. ‘‘Upacitatanutambalomaṃ’’ti rāsīkatañca viraḷañca tambalohavaṇṇañca sukhumalomaṃ. Upacitaṃ rāsīkataṃ tanutambalomaṃ etthāti viggaho. ‘‘Ajapadasaṇṭhānaṃ’’ti ajassa pādena akkantapadasaṇṭhānavantaṃ. ‘‘Uppaladalaṃ’’ nāma uppalapaṇṇaṃ. Uppaladalassa aggasaṇṭhānavantaṃ. ‘‘Vaṭṭi’’ nāma idha manussānaṃ sarīrākārasaṇṭhitā āyatapiṇḍi. ‘‘Sukkhacammāni ca ṭhapetvā’’ti sambandho. Te pana pañcappasādā. Samudīraṇaṃ cañcalanaṃ. ‘‘Yathātaṃ’’ti katamaṃ viya taṃ. Ime pasādā vicittā, kathaṃvicittāti āha ‘‘aññamaññaṃ asadisā’’ti. Kathaṃ asadisāti āha ‘‘tehī’’tiādiṃ.

Gocararūpesu. ‘‘Vaṇṇavisesaṃ’’ti vaṇṇavisesatthaṃ. Vaṇṇavikāranti vuttaṃ hoti. Hadaye gato pavatto bhāvo hadayaṅgatabhāvo. ‘‘Bhāvo’’ti ca adhippāyo vuccati. Taṃ pakāseti, mukhe vaṇṇavikāraṃ disvā ayaṃ me tussati, ayaṃ me ruccati, ayaṃ me kuppati, ayaṃ somanassito, ayaṃ domanassitoti evaṃ jānanapaccayattā. ‘‘Pakatiyā pī’’ti vaṇṇavisesaṃ anāpajjitvāpīti adhippāyo. ‘‘Yaṃ kiñcidabbaṃ’’ti saviññāṇakavatthuṃ. Samavisamaṃ pubbe pakāsitaṃ. Taṃ taṃ atthaṃ vā ācikkhati taṃ sutvā tassa tassa atthassa jānanato. Attano vatthuṃ vā ācikkhati taṃ sutvā tassa vatthussapi jānanato. ‘‘Attano vatthuṃ sūcetī’’ti idha idaṃ nāma atthīti pakāseti. ‘‘Phusīyatī’’ti phusitvā vijānīyati. ‘‘Taṃ’’ti phusanaṃ. ‘‘Tassā’’ti āpodhātuyā. ‘‘Dravatāvā’’ti addatintarasatāvā. Phusitvā gayhati, sā ca āpodhātu siyāti codeti. Vuccate parihāro. Evaṃ pana na labbhati, tasmā sā tejoyeva. Na āpoti. Ettha evaṃ alabbhamānāpi sāsītatā āpoyeva, na tejo. Kasmā, āpassapi sītuṇhavasena duvidhatā sambhavato. Tasmiñhi loharase uṇhatā uṇhaāpo, sītavatthūsu sītatā sītaāpoti ce. Evaṃ pana sati tejo nāma natthīti āpajjatīti parihāro. ‘‘Saha appavattanato’’ti ekato appavattanato. ‘‘Orapārānaṃ viyā’’ti nadiyaṃ tīraṃ nāma idaṃ orimatīraṃ, idaṃ pārimanti niyamato natthi. Yattha sayaṃ tiṭṭhati, taṃ orimanti, itaraṃ pārimanti voharati. Evaṃ orapārānaṃ anavaṭṭhānaṃ hotīti. Ettha ca ‘‘sītuṇhānaṃ saha appavattanato’’ti etena yadi te saha pavatteyyuṃ. Tattha sītatā āponāma, uṇhatā tejonāmāti vattabbā siyuṃ. Na pana te saha pavattanti, tasmā tathā na vattabbā hontīti dasseti. Na na vattabbā. Kasmā, uṇhatejena yuttohi āpo uṇhattameva gacchati. Yathātaṃ uṇhatejena yuttā pathavīpi vāyopi uṇhattameva gacchantīti. Tasmā te saha na pavattanti. Saha appavattesupi tesu aññattha sītavatthūsu sītatā āponāmāti vattabbameva hotīti codanā. Evaṃsante tasmiṃ loharase sabbepi rūpadhammā uṇhattaṃ gacchantīti sabbepi tejobhāvaṃ pāpuṇanti. ‘Uṇhatta lakkhaṇo tejo’tihi vuttaṃ. Yadi ca sītavatthūsu sītabhāvo nāma siyā. Tatthapi tena yuttā sabbepi rūpadhammā sītataṃ gacchantiyeva. Tatthapi tavamatiyā sabbepi āpobhāvaṃ pāpuṇanti. Na pana sakkā tathā bhavituṃ. Na hi evarūpaṃ lakkhaṇaññathattaṃ nāma tesaṃ atthi. Bhāvaññathattameva atthi. Tattha ‘‘lakkhaṇaññathattaṃ’’ nāma pathavī āpobhāvaṃ gacchati. Āpo pathavibhāvaṃ gacchatītiādi. ‘‘Bhāvaññathattaṃ’’ nāma pathavī kadāci kakkhaḷā hoti. Kadāci mudukā. Āpo kadāci ābandhanamatto hoti. Kadāci paggharaṇako. Tejo kadāci uṇho, kadāci sīto. Vāyo kadāci vitthambhanamatto, kadāci samudīraṇoti. Evaṃ ekamekassā dhātuyā tikkha manda omattādhimattavasena kriyāsaṅkanti nāma atthīti. Tasmā yaṃ vuttaṃ ‘uṇhatejena yuttohi āpo uṇhattameva gacchati, yathā taṃ uṇhatejena yuttā pathavīpi vāyopi uṇhattameva gacchantī’ti. Taṃ lakkhaṇaññathattavacanaṃ hoti. Na yujjati. Na hi uṇhatejena yuttā sabbetedhammā uṇhattaṃ gacchanti. Attano attano sabhāvaṃ na vijahanti. Tathāhi tasmiṃ pakkuthite santatte loharase bhāvo uṇhattaṃ na gacchati. Ābandhana sabhāvaṃ vā paggharaṇa sabhāvaṃ vā na vijahati. Yadi uṇhattaṃ gaccheyya, taṃ sabhāvaṃ vijaheyya. Evaṃsati, tasmiṃ loharase ābandhanākāro vā paggharaṇākāro vā na paññāyeyya. Sabberūpa dhammā vikkireyyuṃ. Vikkiritvā antaradhāreyyuṃ. Na ca na paññāyati. Nāpi vikkiranti. Noca tattha ābandhanākāro uṇhattaṃ gacchati. Aññohi ābandhanākāro, aññaṃ uṇhattaṃ. Ābandhanākāro āpo, uṇhattaṃ tejo. Tattha pathavivāyesupi esevanayo. Tasmā yaṃ vuttaṃ ‘‘yadi te saha pavatteyyuṃ. Tattha sītatā āponāma, uṇhatā tejo nāmāti vattabbā siyuṃ. Na pana te saha pavattanti. Tasmā tathā na vattabbā hontīti dassetī’’ti. Taṃ suvuttamevāti daṭṭhabbaṃ. ‘‘Tesaṃ anavaṭṭhānato’’ti etena sace te sītuṇhā avaṭṭhitā siyuṃ. Atha sabbakālepi sītatā āponāma, uṇhatā tejonāmāti vattabbā siyuṃ. Na pana te avaṭṭhitā honti. Anavaṭṭhitā eva honti. Tasmā tathā na vattabbā hontīti dasseti. Ettha ca anavaṭṭhitesu santesu yadi sītatā āpo nāma, uṇhatā tejonāmāti vadeyyuṃ. Evañcasati, āpatejāpi anavaṭṭhitā siyuṃ. Yo idāni āpo, soyeva khaṇantare tejo nāma. Yo vā idāni tejo, soyeva khaṇantare āpo nāmāti āpajjeyyuṃ. Na ca sakkā tathā bhavituṃ. Lakkhaṇaññathatte asante vohāraññathattassapi asambhavato. Tena vuttaṃ ‘‘orapārānaṃ viya tesaṃ anavaṭṭhānato ca viññāyatī’’ti. Tattha ‘‘viññāyatī’’ti sāsītatā tejoyeva, na āpoti viññāyatīti.

‘‘Atha panā’’tiādīsu. Yaṃ pubbe parena vuttaṃ ‘nanu dravatā vā phusitvā gayhatī’ti. Taṃ vicāretuṃ ‘‘atha panā’’tiādi vuttaṃ. Tattha ‘‘atha panā’’ti yadi pana gayhati, evaṃsatīti ca. Evañcasati ārammaṇa bhūto eva siyāti sambandho. Ayaṃ panetthā dhippāyo. Sace dravabhāvabhūto āpo phusitvā gayheyya. Evaṃ sati, ayopiṇḍādīsu ābandhanamattabhūto āpopi phusitvā gahetabbo siyā. Kasmā, āpabhāvena ekattā. Evañcasati, tesu ayopiṇḍādīsu so āpo tāni hatthena vā pādena vā phusantassa paharantassa vinā itara mahābhūtehi visuṃ kāyika sukhadukkhānaṃ ārammaṇa paccayo siyā. Yathātaṃ, tesveva ayopiṇḍādīsu pathavimahābhūtaṃ vinā itaramahābhūtehi visuṃ kāyikasukhadukkhānaṃ ārammaṇa paccayo hoti. Evaṃ tejovāyesupīti. Na pana so visuṃ kāyikasukhadukkhānaṃ ārammaṇa paccayo hoti. Tasmā so phoṭṭhabba sabhāvo na hoti. Yathā ca so phoṭṭhabbasabhāvo na hoti. Tathā pakati udakādīsu dravabhāvabhūtopi āpo tāni phusantassa paharantassa kāyikasukhadukkhānaṃ ārammaṇa paccayo na hoti. Na ca phoṭṭhabba sabhāvoti. Evañcasati, kathaṃ ayopiṇḍādīsu ābandhanamattabhūto āpo kāyikasukhadukkhānaṃ paccayo na hoti. Kathañca tesu itaramahābhūtāni visuṃ visuṃ kāyikasukhadukkhānaṃ paccayā hontīti. Taṃ dassetuṃ ‘‘yañhī’’tiādimāha. Tattha ‘‘saṇhathaddhatāvasenavā’’ti tesu ṭhitāya pathavidhātuyā saṇhathaddhatāvasena vā. Saṇhapathavīsukhavedanāya thaddhapathavīdukkhavedanāya ārammaṇa paccayoti vuttaṃ hoti. Evaṃ sesesu. ‘‘Abbhantaratthambhanassā’’ti tesaṃ ayopiṇḍādīnaṃ abbhantare ṭhitassa vitthambhana sabhāvassa. ‘‘No aññathā’’ti tānitīṇi kāraṇāni ṭhapetvā ābandhana kriyaṃ paṭicca kāyikasukhadukkhuppatti nāma natthīti adhippāyo. Idāni pakati udakādīsu dravabhāvabhūtaṃ āpodhātumpi phusitvā jānantīti mahājanā maññanti. Tabbisodhanena saha laddhaguṇaṃ dassetuṃ ‘‘tasmā’’tiādimāha. Tattha ‘‘pathamaṃ dravatā sahitāni. La. Jānantī’’ti idaṃ padhāna vacanaṃ. Loke hatthena parāmasitvā vā cakkhunā disvā vā idaṃ rassaṃ, idaṃ dīghaṃ, idaṃ vaṭṭaṃ, idaṃ maṇḍalantiādinā saṇṭhānaṃ jānantā hattha phusanena vā cakkhu dassanena vā saheva taṃ jānantīti maññanti. Tattha pana purimabhāge kāyadvāravīthi cittena paccuppannāni tīṇibhūtāni phusitvā vā cakkhudvāra vīthicittena paccuppannaṃ rūpaṃ disvā vā pacchā vatthuggahaṇavīthiyā uppannāya eva saṇṭhānaṃ jānanti. Esevanayo rattiyaṃ alātacakkasaṇṭhānaṃ jānantassapi. Tattha pana bahūnipi pubbāparavīthicittasantānāni icchitabbāni. Tathā loke cakkhunā disvā dvāravātapānādīnaṃ chiddavivarāni jānantā cakkhunā dassanena saheva tāni jānantīti maññanti. Tattha pana purimabhāge cakkhudvārikavīthi cittena paccuppannāni kavāṭarūpabhitti rūpāni punappunaṃ disvā pacchā alātacakkassa majjhe vivaraṃpi jānantā viya visuṃ uppannāya manodvārika viññāṇavīthiyā eva taṃ chiddavivarabhūtaṃ ākāsaṃ jānanti. Tathā hatthena udakaṃ phusantassa pathamaṃ dravasahitāni vilīnāni mudūni tīṇiphoṭṭhabba mahābhūtāni visuṃ visuṃ kāyadvārika vīthi cittehi phusanakiccena ārammaṇaṃ karitvā pacchā visuṃ suddhāya manodvārika vīthiyā eva dravabhāvasaṅkhātaṃ paggharaṇaka āpodhātuṃ jānanti. Evaṃ santepi taṃ dravabhāvaṃpi hatthena phusanena saheva jānantīti maññantīti adhippāyo.

Gāvo caranti etthāti āha ‘‘gunnaṃ caraṇaṭṭhānaṃ’’ti. Akkhara vidū pana gosaddaṃ indriyatthepi icchantīti āha ‘‘goti vā’’tiādiṃ. Tāni cakkhādīni etesu rūpādīsu caranti, etāni vā rūpādīni tesu cakkhādīsu caranti. Tattha purimena gāvo indriyāni caranti etesūti gocarānīti dasseti. Pacchimena gosuindriyesu carantīti gocarānīti. Imāni pana pañca rūpādīni.

Bhāvadvaye. Icchanaṭṭhena ṭhānaṭṭhena ṭhapanaṭṭhena ca itthī. Sāhikāmarati atthāya sayaṃpi aññaṃkāmikaṃ icchati. Sayañca kāmikena icchīyati. Añño ca kāmiko gharāvāsa sukhatthāya tattha ṭhānaṃ upeti, patiṭṭhāti. Āyatiñca kulavaṃsappatiṭṭhānatthāya tattha kulavaṃsa bījaṃ ṭhapetīti. Pūraṇaṭṭhena icchanaṭṭhena ca puriso. Sohi attahitañca pūreti, parahitañca icchati. Idhalokahitañca pūreti, paralokahitañca icchati. Ubhayalokahitañca pūreti, lokuttarahitañca icchati, esati, gavesatīti. Pumassasakaṃ puṃsakaṃ. Purisaliṅgādi. Natthi puṃsakaṃ etassāti napuṃsakaṃ. ‘‘Yassa pana dhammassā’’ti bhāvarūpadhammassa. ‘‘Taṃ’’ti khandhapañcakaṃ. Mahāsaṇṭhānaṃ sattānaṃ jātibhedaṃ liṅgeti ñāpetīti liṅgaṃ. Lakkhaṇapāṭhakā niminanti sañjānanti kalyāṇa pāpakaṃ kammavipākaṃ etenāti nimittaṃ. Kiriyā kuttaṃ. Āyukantaṃ kappīyati saṅkharīyatīti ākappo. Sabbepeteliṅgādayo. Soca avisadādibhāvo. ‘‘Vacanesucā’’ti itthisaddapurisasaddādīsu ca. ‘‘Vacanatthesu cā’’ti itthi saṇṭhāna purisasaṇṭhānādi atthesu ca. ‘‘Nimittasaddo viyā’’ti nimitta saddo aṅgajāte pākaṭo viyāti. Na pākaṭo diṭṭho. Apākaṭo pana katthaci diṭṭhoti adhippāyo. ‘‘Bhavanti saddabuddhiyo’’ti saddasatthanayo. ‘‘Bhavanti liṅgādīnī’’ti aṭṭhakathānayo. Tattha hi itthiliṅgādīnaṃ hetubhāva lakkhaṇanti vuttaṃ. ‘‘Etasmiṃ satī’’ti ca jātiyā sati, jarāmaraṇaṃ hoti. Asati na hotīti etthaviya hetu phalabhāvapākaṭatthaṃ vuttaṃ.

Vatthurūpe. Niruttinayena vacanatthā bhavanti. Dhātu dvayaṃ nāma manodhātu manoviññāṇadhātu dvayaṃ. ‘‘Avatvā’’ti hadaya vatthuṃ avatvā. ‘‘Taṃ’’ti hadaya vatthu rūpaṃ. ‘‘Pañcā’’ti pañcavatthūni. ‘‘Tesaṃ’’ti tesaṃ kusalādīnaṃ. ‘‘Tattha vuttaṃ’’ti paṭṭhāne vuttaṃ. ‘‘Yaṃ rūpaṃ nissāyā’’ti yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantīti imaṃ pāṭhaṃ niddisati. ‘‘Anañña sādhāraṇesu ṭhānesū’’ti cakkhu vatthādīhi aññavatthūhi asādhāraṇesu kusalākusalaṭṭhānesu.

Jīvitarūpe. ‘‘Ādhippaccayogenā’’ti adhipatibhāvayogena. ‘‘Adhipatibhāvo’’ti ca indriyapaccaya kiccaṃ vuccati. Na adhipati paccayakiccaṃ. ‘‘Jīvantī’’ti haritabhāvaṃ na vijahantīti vuttaṃ hoti. Na hi tāni ekantena jīvantāni nāma honti. Jīvita rūpassa ekanta kammajassa bahiddhā anupaladdhattā. Kammajarūpāni jīvanti yevāti sambandho. ‘‘Kamme asantepī’’ti kammacetanāya pubbe niruddhattā vuttaṃ. Tadatthaṃ byatirekato pākaṭaṃ karonto ‘‘tathāhī’’tiādimāha. ‘‘Itara rūpānī’’ti cittajarūpādīni. Ekavīthivāro nāma pañcadvāravīthivāro. Manodvāravīthivāro ekajavana vāroti vutto. Paricchinnaṃ hoti. Kasmā, ekekasmiṃ vīthivāre niruddhe bhavaṅga samaye asadisassa rūpasantānassa pātubbhāvatoti adhippāyo. Tañca kho rūpavisesaṃ jānantasseva pākaṭaṃ hoti. Ajānantassa pana taṅkhaṇamatte apākaṭaṃ. Kasmā, tādisassapi utujarūpasantānassa thokaṃ pavattanato. Yassahi dosa samuṭṭhitena rūpasantānena mukharūpaṃ dubbaṇṇaṃ hoti. Tassa dose niruddhepi taṃ rūpaṃ thokaṃ dubbaṇṇameva khāyatīti. ‘‘Utujāhārajānañca santati paccuppannaṃ’’ti adhikāro. Ekaṃ addhāpaccuppannameva hotīti vuttaṃ. Na nu cakkhusotādīni kammajarūpasantānānipi pavattikāle kadāci suppasannāni, kadāci pasannāni, kadāci appasannāni dissantīti. Saccaṃ, tathā pavatti pana santāna vicchedena na hoti, nānāvicchinne ca ekekasmiṃ santāne tesaṃ punaghaṭanaṃ nāma natthi. Sakiṃ andho andhoyeva hoti. Badhiroca badhiroyevāti adhippāyo. ‘‘Yadi evaṃ’’ti evaṃ yadi siyāti attho. ‘‘Arūpa dhammānaṃ santati paccuppannaṃ’’ti adhikāro. ‘‘Vipākānī’’ti bhavaṅgabhūtāni vipākāni. Ekasantativasena pavattissantiyeva, tasmā tesaṃ nānāsantati paccuppannaṃ nāma na vattabbaṃ. Kasmā, yāvajīvampi eka kammanibbattattāti adhippāyo. ‘‘Itarāni panā’’ti kusalā kusala kriyacittāni pana. ‘‘Tadārammaṇā’’ti niruddhārammaṇā. Addhānappharaṇānubhāvena pavattantiyeva. Na pana cittajarūpādīni viya attano janakapaccaye niruddhe nirujjhanti. Ayaṃ arūpadhammānaṃ jīvantatte visesoti adhippāyo. ‘‘Ayamattho vattabbo’’ti arūpa dhammānaṃ jīvantatāviseso vattabbo. Yathā rūpasantatiyaṃ anantara paccayo nāma natthi. Cutikāle bhavantararūpasantānassa kiñci paccayattaṃ anupagantvā nirujjhati. Tena bhavantara pātubbhāvo nāma tesaṃ natthi. Na tathā arūpasantatiyaṃ. Tattha pana cuticittampi paṭisandhiyā anantara paccayo hutvā nirujjhati. Tena bhavantarapātubbhāvo nāma tesaṃ atthi. Ayampi arūpadhammānaṃ jīvantatte viseso. Tasmā arūpadhammānaṃpi kammajarūpānaṃ viya niccaṃ jīvitayogena jīvantattā santati paccuppannaṃ nāma na bhaveyyāti na codetabbanti. Kusalā kusala kriyacittāni nāma akammajāni honti. Cittajarūpādīni viya atītaṃ kammaṃ anapekkhitvā taṅkhaṇikehi nānāpaccayehi uppajjanti. Tasmā tesaṃ jīvantānaṃpi sataṃ ajīvantānaṃ cittajarūpādīnaṃ viya nānāsantati paccuppannaṃ nāma atthi. Jīvantatā visesopi atthīti adhippāyo. Ettha keci vadanti. Rukkhādīsupi jīvitaṃ nāma atthi. Yato tesaṃ haritatā ca aharitatā ca rūhanañca-arūhanañca dissatīti. Vuccate, yadi tesaṃ jīvitaṃ nāma atthi, arūpajīvitaṃ vā siyā, rūpajīvitaṃ vā. Tattha sace arūpajīvitaṃ hoti. Yathā tena samannāgato satto punappunaṃ maritvā punappunaṃ bhavantare pātubbhavanti. Tathā rukkhāpi maritvā bhavantare pātubbhaveyyuṃ. Atha rūpajīvitaṃ siyā. Yathā sattānaṃ cakkhādi aṅgesu jīvita santāne bhinne tāni aṅgāni puna jīvantāni kātuṃ na sakkonti. Tathā rukkhāpi khandhesu vā sākhāsuvā chinnesu jīvitasantāne bhinne tekhandhāvā sākhāyo vā puna aññattha ropetuṃ na sakkā bhaveyyuṃ. Sakkā eva bhavanti. Tasmā tadubhayaṃpi jīvitaṃ nāma tesaṃ natthīti daṭṭhabbaṃ. Vibhāvanipāṭhe. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hotīti ettha kammaṃ ṭhitikāraṇaṃ eva na hotīti yojetabbaṃ. Tenāha ‘‘āhārajādīnaṃ’’tiādiṃ. Ekakalāpe gatā pavattā sahajāta paccayā, tehi āyattā paṭibaddhāti viggaho. Kammādīnaṃ rūpajanakapaccayānaṃ janakānubhāvo nāma rūpakalāpānaṃ uppādakkhaṇe eva pharati, na ṭhitikkhaṇe. Upacayasantatiyo ca uppādakkhaṇe labbhanti, na ṭhitikkhaṇe. Tasmā tā janakapaccayānubhāvakkhaṇe laddhattā kutocijātanāmaṃ labhanti. Jaratāpana ṭhitikkhaṇe eva labbhati, na uppādakkhaṇe. Tasmā sā kutocijāta nāmaṃ na labhati. Yadi pana āhārajādīnaṃ rūpadhammānaṃ ṭhiti nāma āhārādi janakapaccayāyattā bhaveyya. Jaratāpi janakapaccayānubhāvakkhaṇeva labbhamānā siyā. Evañcasati, sāpi kutocijāta nāmaṃ labheyya. Na pana labhati. Tasmā tesaṃ ṭhiti nāma janakapaccayāyattā na hotīti imamatthaṃ dassento ‘‘itarathā’’tiādimāha. ‘‘Upatthambhamānā’’ti kalāpantare ṭhatvā upatthambhamānā. ‘‘Na khaṇaṭhitippavattiyā’’ti khaṇaṭhi tibhāvena pavattiatthāya upatthambhanti, anupāletīti yojanā. Sabbesaṃpi rūpārūpadhammānaṃ. ‘‘Taṃ’’ti vibhāvanivacanaṃ. ‘‘Idaṃ panā’’ti jīvitarūpaṃ pana.

Āhārarūpe. ‘‘Savatthukavacanaṃ’’ti bhojanādi vatthunā saha pavattatīti savatthukaṃ. Vacanaṃ. Na hi nibbattitaṃ āhāra rūpaṃ nāma kabaḷaṃ kātuṃ sakkā hotīti. ‘‘Vivecitānī’’ti pācana kiccena vibhajitāni. Visuṃ visuṃ katāni. ‘‘Pañcadhā vibhāgaṃ gacchantī’’ti ekaṃ bhāgaṃ pāṇakā khādanti. Ekaṃ bhāgaṃ udaraggi jhāpeti. Eko bhāgo muttaṃ hoti. Ekobhāgo karīsaṃ. Ekobhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayatīti evaṃ vuttanayena pañcadhā vibhāgaṃ gacchanti. ‘‘Loke’’ti lokiya ganthe. ‘‘Tato’’ti āmāsayato. Anupharanto hutvā. ‘‘Tassā’’ti rasabhāgassa. ‘‘Bhūtesū’’ti mahābhūtesu. Saha indriyena vattatīti sendriyo. Kāyo. Udayatīti ojā. Dakārassa jakāro. Avati janetīti ojā. Avasaddassa okāro. ‘‘Attanovatthuṃ’’ti attanonissayabhūtaṃ rūpakāyaṃ.

‘‘Aññāpadeso’’ nāma rūpassa lahutātiādīsu aññassa rūpassa kriyāmattabhāvena apadisanaṃ vuccati. ‘‘Ujukatova nipphāditaṃ’’ti mukhyatova janitaṃ. Yathāhi sabbaṃ anipphannarūpaṃ ajāti dhammattā ujukato kammādīhi jātaṃ nāma na hoti. Kammādīhi jātaṃ pana nipphannarūpaṃ nissāya dissamānattā ṭhānūpacārena viññatti dvayaṃ cittajaṃtiādinā vuccati. Na tathā idaṃ nipphannarūpaṃ. Idaṃ pana jātidhammattā ujukatova kammādīhi paccayehi nipphāditaṃ janitanti vuttaṃ hoti. ‘‘Rūpaṃ’’ti vutte anipphannarūpaṃpi labbhatīti tato visesanatthaṃ rūparūpanti vuccatīti āha ‘‘ruppanalakkhaṇa sampannaṃ’’tiādiṃ. Tattha ‘‘ruppanalakkhaṇaṃ’’ nāma sītuṇhādīhi vikārapattilakkhaṇaṃ. Tampana anipphanna rūpe mukhyato na labbhati. Nipphannarūpe eva labbhati. Kasmā, nipphannarūpassahi nānāvikāro vikārarūpanti vuccati. Lakkhaṇaṃ lakkhaṇa rūpanti vuccati. Vikārassa pana vikāro nāma natthi. Lakkhaṇassa ca lakkhaṇaṃ nāma natthi. Yadi atthīti vadeyya. Vikārassa vikāro, tassa ca vikāro, tassa ca vikāroti apariyantameva siyā. Tathā lakkhaṇepīti.

Ākāsadhātuyaṃ. ‘‘Pakāsantī’’ti idaṃ ekaṃ idaṃ ekanti paññāyanti. ‘‘Paricchindatī’’ti āha ‘‘parito’’tiādiṃ. ‘‘Asammissaṃ’’ti vatvā tadatthaṃ vivarati ‘‘ekattaṃ anupagamanaṃ’’ti. Paricchindīyatīti paricchedoti āha ‘‘tehi vā’’tiādiṃ. ‘‘Tehi vā’’ti kalāpantarabhūtehi vā. ‘‘Attano vā paresaṃ vā akatvā’’ti attanopakkhikaṃ vā paresaṃ pakkhikaṃ vā akatvā. Pariccheda kriyāmattaṃ paricchedoti āha ‘‘tesaṃ vā’’tiādiṃ. ‘‘Tesaṃ vā’’ti kalāpantarabhūtānaṃ vā. ‘‘Ayaṃ panā’’ti ayaṃ paricchedo pana. ‘‘Tassā’’ti paricchedassa. So pāḷiyaṃ vuttoti sambandho. ‘‘Iti katvā’’ti evaṃ manasikatvā. ‘‘Etehī’’ti etehi mahābhūtehi. ‘‘Aññamañña abyāpitatā’’ti dvinnaṃ tiṇṇaṃ vā rūpakalāpānaṃ ekakalāpattūpagamanaṃ aññamañña byāpitā nāma, tathā anupagamanaṃ aññamañña abyāpitatā nāma. Tenāha ‘‘ekattaṃ’’tiādiṃ. ‘‘Tatthā’’ti tissaṃ pāḷiyaṃ. ‘‘Nānākalāpagatānaṃ bhūtānaṃ’’ti etena kalāpapariyantatā eva vuttā hoti.

Viññatti dvaye. ‘‘Sayañcā’’ti viññatti saṅkhātaṃ sayañca. ‘‘Tenā’’ti calamānena kāyaṅgena. ‘‘Tehī’’ti paccakkhe ṭhitehi janehi. Tatthātiādīsu. ‘‘Kāyaṅgavikāraṃ karontassā’’ti abhikkamanādi atthāya hatthapādādīnaṃ kāyaṅgānaṃ calana saṅkhātaṃ vikāraṃ karontassa. Uppajjantā ca sabbete cittajavātakalāpā yathādhippeta disābhimukhā eva uppajjantīti yojanā. ‘‘Yathā vā tathā vā anuppajjitvā’’ti aniyamato anuppajjitvāti vuttaṃ hoti. Yassa copana kāyassa. ‘‘Tehī’’ti cittajavātakalāpehi. Niyāmako nāvāniyojako. ‘‘Te cā’’ti tecittajavātakalāpasaṅghāṭā. Etena sakalaṃ kāyaṅgaṃ nidasseti. Sakalakāyaṅgaṃ nāvāsadisanti vuttaṃ hoti. ‘‘Cāretvā’’ti viyūhitvā. Kathaṃ pana sā niyāmakasadisī hotīti āha ‘‘yathāhī’’tiādi. Yadetaṃ sakkotīti vacanaṃ vuttanti sambandho. ‘‘Katīpayajavana vārehī’’ti dvatti javanavārehi. ‘‘Tato’’ti yasmiṃ vāre calana saṅkhātaṃ desantara pāpanaṃ jāyati. Tato calanavārato. Santhambhana sandhāraṇāni eva sampajjanti, na calanasaṅkhātaṃ desantara pāpanaṃ. ‘‘Etthā’’ti etissaṃ aṭṭhakathāyaṃ. Nānājavanavīthīsu. La. Upatthambhane ca yujjatiyeva. Na ekissāya javanavīthiyaṃ eva yujjatīti adhippāyo. Yadi nānājavanavīthīsu tathā upatthambhanañca gayheyya. Evaṃsati, antarantarā bahū bhavaṅgavārāpi santi. Tattha kathaṃ tadupatthambhanaṃ sampajjeyyāti āha ‘‘tathāhī’’tiādiṃ. Tattha ‘‘utujarūpasaṅghāṭāni pī’’ti bhavaṅgasamaye pavattāni utujarūpakalāpasandhānakāni. ‘‘Tadākāra vantānī’’ti tassā cittajarūpasantatiyā ākāra vantāni. Pacchima pacchimānaṃ rūpakalā pasaṅghāṭānaṃ aparāparaṃ uppajjananti sambandho. Purimapurimānaṃ rūpakalāpasaṅghāṭānaṃ khaṇikadhammatā ca tesaṃ na siyā. Na ca te khaṇikadhammā na honti. Aññathā desantara saṅkamanasaṅkhātaṃ calanaṃ eva na siyā. Calanaṃ tihi nānākriyānaṃ pātubbhāvo vuccati. Nānākriyā ca nāma nānādhammā eva. Yasmā ca aṅgapaccaṅgānaṃ khaṇekhaṇe calanaṃ nāma loke paccakkhato diṭṭhaṃ. Tasmā tesaṃ khaṇikadhammatāpi daṭṭhabbā hotīti. Etena tesaṃ khaṇikamaraṇaṃ dasseti, yaṃ rūpārūpadhammānaṃ aniccalakkhaṇanti vuccati. Abyāpāra dhammatā ca avasavattitā ca tesaṃ na siyā. Na ca te abyāpāra dhammā, na avasavatti dhammā ca na honti. Aññathā paccayāyatta vuttitā eva tesaṃ na siyā. Paccayāyatta vuttitāti ca paccaye sati, te vattanti, asati na vattantīti evaṃ pavattā paccayāyatta vuttitā yasmā ca paccayasāmaggiyaṃ sati, te vattantiyeva. Tesaṃ vattanatthāya kenacibyāpārena kiccaṃ natthi. Te māvattantūti ca attano vasena vattanti. Paccaye asati, na vattantiyeva. Tesaṃ avattanatthāya kenacibyāpārena kiccaṃ natthi. Temāvattantūti ca attano vasenavattanti. Yasmā ca tesaṃ paccayāyatta vuttitā nāma loke viññūnaṃ paccakkhatodiṭṭhā. Tasmā tesaṃ abyāpāratā ca avasavattitā ca daṭṭhabbā hoti. Etena tesaṃ sabbehi sattapuggala attākārehi sabbaso suññaṃ dasseti, yaṃ rūpārūpadhammānaṃ anattalakkhaṇanti vuccatīti.

‘‘Vacībhedaṃ’’ti akkhara padabhāvapattaṃ vacīmayasaddappakāraṃ. Upādinnakapathavīdhātuyo nāma kammaja pathavīdhātuyo. Tāsu saṅghaṭṭananti sambandho. Attanā sahajātenayena ākāravikārena upagacchati, yena ca upalabbhatīti sambandho. Ajjhatta santānagatā sabbe catujarūpadhammāpi katthaci upādinnakāti vuccantīti āha ‘‘catujabhūtāya eva vā’’ti. Dvīsuṭhāna karaṇesu karaṇapakkhe calanākārappavattā cittajapathavīdhātu ṭhānapakkhe pathavidhātuyaṃ saṅghaṭṭayamānā kammajapathaviyaṃ eva ghaṭṭeti. Itara pathaviyaṃ na ghaṭṭetīti na sakkā vattuṃti katvā idha evaggahaṇaṃ kataṃ. ‘‘Vikāra dvayañcā’’ti kāyavikāra vacīvikāra dvayañca. Kathaṃ pana asammissaṃ katvā veditabbanti āha ‘‘etthacā’’tiādiṃ. Yaṃ pana tāsaṃ ghaṭṭanappakāravidhānaṃ atthīti sambandho. ‘‘Tāsaṃ’’ cittajapathavīnaṃ. ‘‘Taṃ taṃ vaṇṇattapattiyā’’ti ka, khā, divaṇṇattapattatthāya. Yaṃ pana kāyaviññattiṭṭhāne ‘ayañca attho upari akkharuppatti vicāraṇāyaṃ pākaṭo bhavissatī’ti vuttaṃ. Taṃ idha pākaṭaṃ karonto ‘‘ettha cā’’tiādimāha. Teneva hi mūlaṭīkāyaṃ vuttanti sambandho. ‘‘Ettha cā’’ti mūlaṭīkāpāṭhe. ‘‘Pubbabhāge’’ti paribyatta akkharappavattavīthito pubbabhāge. ‘‘Nānājavanavīthīhī’’ti nānappakārehi javanavīthivārehi. ‘‘Pathamajavanacittassapī’’ti paribyatta akkharappavattivīthiyaṃ uppannapathamajavana cittassapi. Tassa āsevanañca nāma tato purimehi vīthivārehi eva laddhaṃ siyāti adhippāyo. ‘‘Āsevanaṃ’’ti ca upacāra vacanaṃ daṭṭhabbanti heṭṭhā vuttameva. ‘‘Tassā’’ti paribyattakkharassa. Vuttañca saddasatthesu. ‘‘Dīghamuccare’’ti pañcadīghā vuccanti. Mithinda pañhāpāṭhe. ‘‘Sādhike vīhivāhasate’’ti vīhidhaññapūro sakaṭo vīhivāho nāma. Vīhivāhānaṃ sādhike satasmiṃ. Abhimaññanaṃ abhimāno. ‘‘Sesamettha kāyaviññattiyaṃ vuttanaye nā’’ti tathāhi calanacittajarūpasantatiyaṃ pavattānītiādinā vutta nayenāti attho. Idha pana vacībhedakara cittajasaddasantatiyaṃ pavattāni utujarūpasaṅghāṭānītiādinā vattabbaṃ. Tenāha ‘‘yathāsambhavaṃ’’ti. ‘‘Pavattanattho’’ti abhikkamanādi sajjhāyanādīnaṃ pavattāpanattho. ‘‘Ettha cā’’tiādīsu. ‘‘Bodhetu kāmatā rahitesū’’ti abhikkamanapaṭikkamanādīsu kāyaviññatti ca, suttanta sajjhāyanādīsu vacīviññatti ca paraṃ bodhetukāmatā rahitāti daṭṭhabbā. ‘‘Dvīsu bodhakaviññattīsū’’ti bodhakakāyaviññatti bodhakavacī viññattīsu. Purimā kāyaviññatti, pacchimā ca vacīviññatti. Pacchā suddhena manodvārika javanena eva viññāyati, na pañcadvārika javanenāti yojanā. Cakkhuviññāṇa vīthiyā gahetvāti sambandho. ‘‘Kāyaviññāṇa vīthiyā’’ti vacībhedaṃ akatvā hatthaggahaṇādi vasena adhippāya viññāpane ayaṃ kāyaviññāṇavīthi daṭṭhabbā. Kasmā pana sayañcaviññāyatīti viññattīti ayaṃ vikappo vuttoti āha ‘‘sāhi attānaṃ’’tiādiṃ. ‘‘Majjhe’’ti viññattiggahaṇavīthi adhippāyaggahaṇavīthinaṃ majjhe. Kathaṃ pavattakaviññattīsu adhippāyaṃ viññāpeti, sayañcaviññāyatīti dve atthā labbhantīti āha ‘‘dvīsu panā’’tiādiṃ. Ayaṃ abhikkamati, ayaṃ paṭikkamatīti jānantā abhikkamanapayogañca tappayoga janakacittañca jānanti. ‘‘Parassakathaṃ’’ti bodhetukāmatārahitampi parassavacanasaddaṃ. Rāgacittañca jānanti. Tena vuttaṃ mūlaṭīkāyaṃ paraṃ bodhetukāmatāya vināpi abhikkamanādippavattanena socittasahabhuvikāro adhippāyaṃ. La. Dvidhāpi viññatti yevāti.

Vikārarūpesu. ‘‘Kammayogyaṃ’’ti abhikkamanādikammesu yojetuṃ yuttaṃ. Adandhatā vuccati sīghappavatti. Sā lakkhaṇaṃ assāti viggaho. Sarīra kriyānukulo kammaññabhāvo lakkhaṇaṃ yassāti samāso. ‘‘Dhātuyo’’ti mahābhūtadhātuyo vā, pittasemhādidhātuyo vā. Pūtimukhasappasaṅkhātassa āpassa pariyuṭṭhānanti vākyaṃ. Asayhabhāro nāma vahituṃ asakkuṇeyyabhāro. ‘‘Sā pavattatī’’ti kāyalahutā pavattati. Thaddhaṃ karonti sarīragatā dhātuyoti adhikāro. Bhusaṃ māretīti āmariko. Dakāro āgamo. Gāmanigamaviluppako coragaṇo. Tassa bhayena pariyuṭṭhitaṃ. ‘‘Vivaṭṭamānaṃ’’ti virūpaṃ hutvā vaṭṭantaṃ. ‘‘Mūlabhūtā hotī’’ti asappāya sevane sati, sā pathamaṃ pariyuṭṭhāti. Sītādhikāvā hoti, uṇhādhikāvā. Tāya pariyuṭṭhitāya eva sabbapariyuṭṭhānāni pavattantīti vuttaṃ hoti. ‘‘Imāpanatisso rūpajātiyo rūpakāyassa visesākārā honti. Iti tasmā vikārarūpaṃ nāmāti yojanā.

Lakkhaṇarūpesu. ‘‘Cayanaṃ’’ti sañcitabhāvagamanaṃ. ‘‘Ādito’’tiādimhi. ‘‘Uparito’’ti uparibhāge. ‘‘Ācayo’’tiādimhi cayo. ‘‘Upacayo’’ti uparūparicayo. ‘‘Addhānapūraṇavasenā’’ti vassasatampi vassasahassampi dīghakālaṃ attabhāvaṃ pūraṇavasena. ‘‘Tena pariyāyenā’’ti upasaddassa atthanānattaṃ acintetvā nibbattiṃ vaḍḍhiyaṃ antogadhaṃ katvā vuttena tenapariyāyena. Tassa ca ekekassa santati paccuppannassa. Tattha cittajarūpesu assāsa passāsānaṃ vā padavārahatthavārādīnaṃ vā akkharānaṃ vā nibbatti vaḍḍhi pavattiyo dissantiyeva. Tathā nānācittasamuṭṭhitānaṃ nānārūpasantatīnaṃ pīti. Utujarūpesu iriyā pathanānattaṃ paṭicca sukhadukkhajanakānaṃ nānārūpasantatīnaṃ nibbattivaḍḍhipavattiyo dissantiyeva. Tathā bahiddhā khāṇukaṇṭakādisamphassena sītuṇhādisamphassena vātātapādisamphassena vā sarīre uppannānaṃ nānārūpasantatīnampi cakkhurogādirūpānampīti. Āhārajarūpesu āhāranānattaṃ paṭicca sarīre uppannānaṃ samavisamarūpasantatīnaṃti. ‘‘Ayaṃ nayo’’ti bahiddhāsantāne nidassana nayo. Tena ajjhattasantānepi sattasantānānaṃ hatthapādādisantānānaṃ kesalomādi santānānañca nibbatti vaḍḍhipavattiyo nidasseti. ‘‘Jīraṇaṃ’’ti abhinavāvatthato hāyanaṃ. Pāḷipāṭhe. ‘‘Ṭhitassa aññathattaṃ’’ti añño pakāro aññathā. Aññathā bhāvo aññathattaṃ. Etena jarāvasenavā nānārogābādhādivasena vā vipariṇāmo vutto. ‘‘Tathā avatthābhedayogato’’ti jātirūpameva ādimhi nibbatti hoti. Tatoparaṃ tameva vaḍḍhi hoti. Tato paraṃ tameva pavatti hotīti evaṃ tathā avatthābhedayogato. Tenāha ‘‘sāhī’’tiādiṃ. ‘‘Pabandhayatī’’ti pabandhaṃ karoti. Saṅgahagāthādīsu pana suviññeyyā. ‘‘Ettha ca pacchimānī’’tiādīsu. Vohārasiddhamattabhāvaṃ’’ti puggalo satto attā jīvotiādikā paññatti nāma vohāra siddhamattā hoti. Sabhāvasiddhā na hoti. Sāhi mahājanehi khandha pañcakaṃ upādāya puggalo nāma atthīti sammatattā voharitattā vohārasiddhā nāma. Sabhāvasiddhā pana na hoti. Tasmā ariyānaṃ vohāre puggalo nāma natthīti sijjhati. Imāni pana rūpāni sabhāvasiddhattā ariyānaṃ vohārepi atthīti sijjhanti. Tenāha ‘‘tādisenā’’tiādiṃ. ‘‘Suddhadhammagatiyā siddhenā’’ti pathavīdhātu nāma suddhadhammo hoti. Sā uppādampi gacchati, jarampi gacchati, bhedampi gacchati. Tasmā tassā uppādopi jarāpi bhedopi suddhadhammagatiyā siddho nāma. Evaṃ lakkhaṇarūpānaṃ suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ veditabbaṃ. Tathā viññatti dvayassapi vikārarūpattayassapi pariccheda rūpassapīti. Yathā ca imesaṃ rūpānaṃ. Tathā nibbānassapi suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ atthiyeva. Kilesadhammāhi ariyamagge abhāvite bhavaparamparāya uppādaṃ gacchantiyeva. Bhāvitepana anuppādaṃ nirodhaṃ gacchantiyeva. Tasmā kilesadhammānaṃ anuppādanirodhopi suddhadhammagatiyā siddho nāma. Evaṃ nibbānassapi suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ veditabbaṃ. Atthi bhikkhave ajātaṃ abhūtanti idaṃ suttaṃpi ettha vattabbaṃ. Etena ariyavohāre nibbānassa ekantena atthitā bhagavatā vuttā hoti. Tenāha ‘‘itarathā’’tiādiṃ. ‘‘Nasabhāvato anupaladdhattā anipphannāni nāma hontī’’ti etena etāni asabhāvarūpānīti ca alakkhaṇa rūpānīti ca asammasanarūpānīti ca na sakkā vattuṃtipi dīpeti. Kasmā, yathāsakaṃ sabhāvehi sabhāvavantattā yathāsakaṃ lakkhaṇe hi salakkhaṇattā paṭisambhidāmagge sammasanaññāṇa vibhaṅge jātijarāmaraṇānampi sammasitabbadhammesu āgatattāti. Aṭṭhasāliniyampi ayamattho vuttoyeva. Yathāha parinipphannanti pannarasarūpāni parinipphannāni nāma. Dasarūpāni aparinipphannāni nāma. Yadi aparinipphannāni nāma. Evaṃsati, asaṅkhatāni nāma siyuṃ. Tesaṃyeva panarūpānaṃ kāyavikāro kāyaviññatti nāma. Vacīvikāro vacīviññatti nāma. Chiddaṃ vivaraṃ ākāsadhātu nāma. Lahubhāvo lahutā nāma. Mudubhāvo mudutā nāma. Kammaññabhāvo kammaññatā nāma. Nibbatti upacayo nāma. Pavatti santati nāma. Jīraṇākāro jaratā nāma. Hutvā abhāvākāro aniccatā nāmāti sabbaṃ parinipphannaṃ saṅkhatamevāti. Tattha ‘‘tesaṃyeva rūpānaṃ’’ti niddhāraṇe bhummaṃ. Tesaṃyeva dasannaṃ rūpānaṃ majjheti vuttaṃ hoti. ‘‘Itisabbaṃ’’ti idaṃ sabbaṃ dasavidhaṃ rūpaṃ parinipphannameva saṅkhatamevāti attho. Khandhavibhaṅgaṭṭhakathāyampi vuttova. Yathāha pañcavipanakhandhā parinipphannāva honti, no aparinipphannā. Saṅkhatāva, no asaṅkhatā. Apica nipphannāpi hontiyeva. Sabhāvadhammesuhi nibbānamevekaṃ aparinipphannaṃ anipphannañcāti ca. Nirodhasamāpatti ca nāma paññatti ca kathanti. Nirodhasamāpatti lokiyalokuttarāti vā saṅkhatāsaṅkhatāti vā parinipphannāparinipphannāti vā na vattabbā. Nipphannā pana hoti. Samāpajjantena samāpajjitabbato. Tathā nāmapaññatti, sāpihi lokiyādibhedaṃ nalabhati. Nipphannā pana hoti. No anipphannā. Nāmaggahaṇañhi gaṇhantova gaṇhātīti ca. Etena lakkhaṇarūpānampi nipphannatā siddhā hoti. Visuddhi maggepana nipphannaṃ anipphannaṃtidukassa niddese. Aṭṭhārasavidhaṃ rūpaṃ paricchedavikāra lakkhaṇabhāvaṃ atikkamitvā sabhāveneva pariggahetabbato nipphannaṃ, sesaṃ tabbiparītatāya anipphannanti ca. Nipphannarūpaṃ pana rūparūpaṃ nāmāti ca. Yaṃ catūhi kammādīhi jātaṃ, taṃ catujaṃ nāma. Taṃ lakkhaṇa rūpavajjaṃ avasesarūpaṃ. Lakkhaṇarūpaṃ pana na kutocijātanti ca vuttaṃ. Sabbañcetaṃ ācariyehi gahitanāmamattattā vatticchānugataṃ hoti. Yaṃ ruccati, taṃ gahetvā kathetabbanti.

Rūpasamuddesānudīpanā niṭṭhitā.

197. Rūpavibhāge.‘‘Ekavidhanayaṃ tāva dassetuṃ’’ti rūpavibhāgato pathamaṃ dassetuṃ. Etena ekavidhanayo rūpavibhāgo nāma na tāva hotīti dasseti. Taṃ na sameti. Kena na sametīti āha ‘‘vakkhatihī’’tiādiṃ. ‘‘Ajjhattikādibhedena vibhajanti vicakkhaṇā’’ti etena sabbaṃrūpaṃ ajjhattikabāhiravasena duvidhantiādiko duvidhanayo eva rūpavibhāganayo nāmāti viññāyati. Tasmā tena na sametīti vuttaṃ hoti. Apica pāḷiyaṃ. Sahetukā dhammā, ahetukā dhammātiādi dukesu sabbaṃrūpaṃ ahetukameva, na sahetukantiādi niyamakaraṇampi rūpavibhāgo evāti katvā tathā vuttanti gahetabbaṃ. ‘‘Itarāni panā’’ti kāmāvacarantiādīni pana. ‘‘Janakena paccayenā’’ti padhānavacanametaṃ. Upatthambhakādi paccayāpi gahetabbā eva. ‘‘Saṅgammā’’ti samāgantvā. ‘‘Karīyatī’’ti nipphādīyati. Yodhammotiādīsu. ‘‘Pahīno pī’’ti chindanabhindanādivasena pahīnopi. ‘‘Tasmiṃ satī’’ti samudayappahāne sati. Kiccapaccayānaṃ arahatthassa ca sakkatthassa ca dīpanato duvidhaṃ atthaṃ dassetuṃ ‘‘aṭṭhānattā’’tiādi vuttaṃ. ‘‘Tabbisayassā’’ti rūpavisayassa. ‘‘Evaṃ’’ti evaṃsante. ‘‘Pahīnaṃ bhavissatī’’ti anāgatabhave puna anuppādatthāya idheva pahīnaṃ bhavissatīti attho. Tenāha ‘‘ucchinnamūlaṃ’’tiādiṃ. ‘‘Tālāvatthukataṃ’’ti chinnatālakkhāṇukaṃ viya kataṃ bhavissati. ‘‘Anabhāvaṃ kataṃ’’ti puna abhāvaṃ kataṃ. ‘‘Pākaṭo’’ti dassanādikiccavisesehi paññāto. ‘‘Tadupādāyā’’ti taṃ upanidhāya. Vibhāvanipāṭhe. ‘‘Ajjhattikarūpaṃ’’ti paduddhāraṇaṃ. Attānaṃ adhikicca pavattaṃ ajjhattaṃ. Ajjhattameva ajjhattikanti dasseti ‘‘attabhāvasaṅkhātaṃ’’tiādinā. Taṃ na sundaraṃ. Kasmā, ajjhattadhamma ajjhattika dhammānañca aviseso āpajjatīti vakkhamānakāraṇattā. ‘‘Dvārarūpaṃ nāmā’’ti paduddhārapadaṃ. Kasmā dvārarūpaṃ nāmāti āha ‘‘yathākkamaṃ’’tiādiṃ. Paratopi esanayo. ‘‘Desanābheda rakkhaṇatthaṃ’’ti dukadesanābhedato rakkhaṇatthaṃ. Tattha desanābhedo nāma rūpakaṇḍe pañcaviññāṇānaṃ vatthu rūpañca, na vatthu rūpañca, ārammaṇa rūpañca, na ārammaṇa rūpañca vatvā manoviññāṇassa na vuttaṃ. Yadi vucceyya, ārammaṇaduke manoviññāṇassa ārammaṇa rūpaṃ, na ārammaṇa rūpanti dukapadaṃ na labbheyya. Ayaṃ desanābhedo nāma. Vatthudukesu hadayavatthuvasena labbhamānaṃ manoviññāṇadukaṃ na vuttanti. ‘‘Thūlasabhāvattā’’ti sukhumarūpaṃ upādāya vuttaṃ. ‘‘Dūre pavattassapī’’ti yathā sukhumarūpaṃ attano sarīre pavattampi ñāṇena sīghaṃ pariggahetuṃ na sakkā hoti, tathā idaṃ. Imassa pana dūre pavattassapi. ‘‘Gahaṇayogyattā’’ti ñāṇena pariggahaṇapattattāti adhippāyo. Vibhāvanipāṭhe. ‘‘Sayaṃnissayavasena cā’’ti sayañca nissaya mahābhūtavasena ca. Tattha sayaṃ sampattā nāma phoṭṭhabbadhātuyo. Nissayavasena sampattā nāma gandharasā. Ubhayathāpi asampattā nāma cakkhu rūpa, sota saddā. Yo paṭimukhabhāvo atthi, yaṃ aññamaññapatanaṃ atthīti yojanā. Na ca tāni aññappakārāni eva sakkā bhavitunti sambandho. ‘‘Anuggaha upaghātavasenā’’ti vaḍḍhanatthāya anuggahavasena, hāyanādi atthāya upaghātavasena. ‘‘Yaṃ kiñcī’’ti catusamuṭṭhānikarūpaṃ gaṇhāti. ‘‘Ādinnaparāmaṭṭhattā’’ti taṇhāmānehi etaṃ mama esohamasmītiādinnattā, diṭṭhiyā eso me attāti parāmaṭṭhattā ca. ‘‘Niccakālaṃ pavattivasenā’’ti ekena janakakammena paṭisandhikkhaṇato paṭṭhāya niccakālaṃ pavattivasena. ‘‘Upacarīyatī’’ti voharīyati. ‘‘Atthavisesabodho’’ti rūpārammaṇassa kiccavisesabodho. ‘‘Asampattavasenā’’ti visayaṭṭhānaṃ sayaṃ asampajjanavasena. Attanoṭhānaṃ vā visayassa asampajjanavasena. Tattha visayassa asampattaṃ dassento ‘‘tatthā’’tiādimāha. Tathā sotasaddesu ca aññamaññaṃ laggitvā uppajjamānesu. ‘‘Sampattiyā evā’’ti sampajjanatthāya eva. Tathā āpo ca sampattiyā eva paccayoti yojanā. Dubbalapathavī eva sannissayo yassāti viggaho. ‘‘Assā’’ti cakkhussa. ‘‘Sotassapanakathaṃ’’ti sotassa asampattaggahaṇaṃ kathaṃ pākaṭaṃ. Sampattaggahaṇaṃ eva pākaṭanti dīpeti. Tenāha ‘‘tatthahī’’tiādiṃ. Dakkhiṇapassato vā suyyati, cetiyādikassa puratthimadisābhāge ṭhitānanti adhippāyo. ‘‘Paṭighaṭṭanānighaṃso’’ti sotesu paṭighaṭṭanavego. ‘‘Tesaṃ’’ti āsannevā dūre vā ṭhitānaṃ. Hotu dūre ṭhitānaṃ cirena sutoti abhimāno. Kasmā pana ujukaṃ asutvā dakkhiṇapassatovā uttarapassato vā suṇeyya, asuyyamāno bhaveyyāti pucchā. Taṃ kathento ‘‘apicā’’tiādimāha. Vibhāvanipāṭhe. ‘‘Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce’’ti taṃ cakkhusota dvayaṃ dūrevisayānaṃ uppannadesaṃ pharitvā gaṇhatīti cevadeyyāti attho. Dūreṭhatvā passanto suṇanto ca mahantampipabbataṃ ekakkhaṇe passati, mahantaṃpi meghasaddaṃ ekakkhaṇe suṇāti. Tasmā ubhayaṃ asampattagocaranti viññāyati. Imasmiṃ vacane ṭhatvā idaṃ parikappavacanaṃ dasseti taṃ dvayaṃ visayappadesaṃ gantvā mahantaṃpi pabbataṃ vā meghasaddaṃ vā pharitvā gaṇhāti. Tasmā mahantaṃpi passati, suṇāti. Na asampattagocarattā mahantaṃ passati suṇātīti koci vadeyyāti vuttaṃ hoti. Adhiṭṭhānavidhānepi tassa so gocaro siyāti. Evaṃsati, dibbacakkhu dibbasotābhiññānaṃ adhiṭṭhānavidhānepi so rūpasaddavisayo tassa pasādacakkhusotassa gocaro siyāti abhiññādhiṭṭhāna kiccaṃ nāma natthi. Cakkhusotaṃ devalokampi gantvā dibbarūpampi dibbasaddampi gaṇheyya. Na pana gaṇhāti. Tasmā tassa visayadesagamanañca mahantadesapharaṇañca na cintetabbanti vuttaṃ hoti.

Rūpavibhāgānudīpanā niṭṭhitā.

158. Rūpasamuṭṭhāne. Suttantesu cetanāsampayuttā abhijjhādayopi kammanti vuttā. Te pana paṭṭhāne kammapaccayaṃ patvā tappaccayakiccaṃ na sādhenti, cetanā eva sādhetīti āha ‘‘sā yevā’’tiādiṃ. ‘‘Taṃ samuṭṭhānānañca rūpānaṃ’’ti hetūhi ca hetusampayuttakadhammehi ca samuṭṭhānānañca rūpānanti atthavasena cetasikadhammānampi rūpasamuṭṭhāpakatā siddhā hoti. So hi udayati pasavatīti sambandho. ‘‘Kappasaṇṭhāpanavasenā’’ti kappappatiṭṭhāpanavasena. Ajjhattikasaddo chasu cakkhādīsu ajjhattikāyatane sveva pavattati. Idha pana sakalaṃ ajjhattasantānaṃ adhippetanti āha ‘‘ajjhatta santāneti pana vattabbaṃ’’ti. ‘‘Khaṇe khaṇe’’ti vicchāvacanaṃ. ‘‘Vicchā’’ti ca bahūsukhaṇesu byāpananti āha ‘‘tīsutīsukhaṇesū’’ti.

Yamakapāṭhesu. Yassa vā pana puggalassa. ‘‘Nirujjhatī’’ti bhaṅgakkhaṇa samaṅgitamāha. ‘‘Uppajjatī’’ti uppādakkhaṇa samaṅgitaṃ. ‘‘Itī’’ti ayaṃ pucchā. ‘‘No’’ti paṭikkhepo. Samudayasaccassa bhaṅgakkhaṇe dukkhasaccabhūtassa rūpassavā nāmassavā uppādo nāma natthīti vuttaṃ hoti. Yassa kusalā dhammā uppajjanti, yassa akusalā dhammā uppajjantīti dve pāṭhāgahetabbā. ‘‘No’’ti kusalākusala dhammānaṃ uppādakkhaṇe abyākatabhūtānaṃ rūpānaṃ vā nāmānaṃ vā nirodho nāma natthīti vuttaṃ hoti. Tesupāṭhesu kesañcivādīnaṃ vacanokāsaṃ dassetuṃ ‘‘arūpabhavaṃ’’tiādi vuttaṃ. ‘‘Ce’’ti kocivādī cevadeyya. ‘‘Nā’’ti na vattabbaṃ. ‘‘Uppajjatī’’ti ca uddhaṭā siyunti sambandho. ‘‘Itarattha cā’’ti tato itarasmiṃ yassa kusalā dhammātiādipāṭhe ca. ‘‘Tampi nā’’ti tampi vacanaṃ na vattabbanti attho. ‘‘Purimakoṭṭhāse’’ti asaññasattānaṃ tesaṃ tatthāti imasmiṃ purimapakkheti adhippāyo. ‘‘Pacchimakoṭṭhāse’’ti sabbesaṃ cavantānaṃ pavatte cittassabhaṅgakkhaṇeti imasmiṃ pacchima pakkhe. Cavantānaṃ icceva vuttaṃ siyā, na pavatte cittassa bhaṅgakkhaṇeti, no ca na vuttaṃ, tasmā viññāyati pavatte cittassa bhaṅgakkhaṇe rūpajīvitindriyampi na uppajjatīti. Rūpajīvitindriye ca anuppajjamāne sati, sabbāni kammajarūpāni utujarūpāni āhārajarūpāni ca cittassa bhaṅgakkhaṇe nuppajjantīti viññātabbaṃ hotīti adhippāyo. ‘‘Pacchimakoṭṭhāse’’ti sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇeti imasmiṃ pacchimapakkhe. Tattha ca pavatte cittassa bhaṅgakkhaṇeti idaṃ adhippetaṃ. Evaṃ pāḷisādhakaṃ dassetvā idāni yuttisādhakaṃ dassento ‘‘yasmā cā’’tiādimāha. ‘‘Tassā’’ti ānandā cariyassa mūlaṭīkākārassa. Vibhāvaniyaṃ. Bhaṅge rūpassa nuppādo, cittajānaṃ vasena vā. Āruppaṃ vāpi sandhāya, bhāsito yamakassa hi. Na cittaṭṭhiti bhaṅge ca, na rūpassa asambhavo. Ti vuttaṃ. Tattha ‘‘na hi na cittaṭṭhitī’’ti cittassaṭhiti nāma na hi natthi. ‘‘Bhaṅgecā’’ti cittassabhaṅgakkhaṇe ca. Taṃ asambhāvento ‘‘yamakapāḷiyo panā’’tiādimāha. ‘‘Nānatthā nānābyañjanā’’ti etena pāḷisaṃsandanā nāma garukattabbāti dīpeti. ‘‘Gambhīro ca satthu adhippāyo’’ti etena attānaṃ satthumataññuṃ katvā idaṃ sandhāya etaṃ sandhāyāti vattuṃ dukkaranti dīpeti. ‘‘Suddhaṃ arūpamevā’’ti suddhaṃ arūpappaṭisandhiṃ eva. Cha cattālīsacittāni rūpaṃ janetuṃ na sakkonti. Evaṃ sati arūpavipākavajjitanti kasmā vuttanti āha ‘‘arūpavipākāpanā’’tiādiṃ. Vibhāvanipāṭhe. ‘‘Hetuno’’ti rūpavirāgabhāvanā kammasaṅkhātassa hetussa. ‘‘Tabbīdhuratāyā’’ti rūpaviruddhatāya. Rūpārūpavirāgabhāvanābhūto maggo. Tena nibbattassa. Rūpokāso nāma kāmarūpabhavo. Vibhāvanipāṭhe. ‘‘Ekūna na vutibhavaṅgasse vā’’ti pavattikāle rūpajanakassa ekūna na vutibhavaṅga cittassāti attho. Tattha pana arūpavipākaṃ pavattikālepi rūpajanakaṃ na hotīti āha ‘‘tatthā’’tiādiṃ. Keci pana paṭisandhi cittassa uppādakkhaṇe rūpaṃ pacchājāta paccayaṃ na labhati. Ṭhitikkhaṇe rūpaṃ parato bhavaṅgacittato pacchājātapaccayaṃ labhatīti vadanti. Taṃ na gahetabbanti dassetuṃ ‘‘na hi attanā’’tiādi vuttaṃ. Sayaṃ vijjamāno hutvā upakārako paccayo atthipaccayo. Pacchājāto ca tassa ekadeso. ‘‘Āyusaṅkhārānaṃ’’ti usmādīnaṃ. ‘‘Taṃ’’ti khīṇāsavānaṃ cuticittaṃ. ‘‘Yathāhā’’ti so thero kiṃ āha. ‘‘Vuttaṃ’’ti aṭṭhakathāyaṃ vuttaṃ. Iti pana vacanato aññesaṃpi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyatīti padhānavacanaṃ. Pana saddo aruci jotako. ‘‘Tathā vuttepī’’ti joteti. Vacīsaṅkhāro nāma vitakkavicāro. Kāyasaṅkhāro nāma assāsapassāsavāto. So sabbesaṃpi kāmasattānaṃ cuti cittassa uppādakkhaṇe ca tato purimacittassa uppādakkhaṇe ca nanirujjhatīti vacanena cuticittato pubbabhāgeyeva assāsapassāsānaṃ abhāvaṃ ñāpeti. Nanu imissaṃ pāḷiyaṃ cutikāle assāsapassāsassa abhāvaṃ vadati. Aññesaṃ cittajarūpānaṃ abhāvaṃ na vadati. Tasmā imāya pāḷiyā sabbesampi cuticittaṃ assāsapassāsaṃ na janetīti viññāyati. Na aññāni cittajarūpānīti codanā. Taṃ pariharanto ‘‘na hī’’tiādimāha. Na hi rūpasamuṭṭhāpakacittassa kāyasaṅkhāra samuṭṭhāpanaṃ atthīti sambandho. ‘‘Gabbhagamanādivinibaddhābhāve’’ti mātukucchimhi gatassa assāsapassāso na uppajjati, tathā udake nimuggassa. Bāḷhaṃ visaññībhūtassa. Catutthajjhānaṃ samāpajjantassa. Nirodhasamāpattiṃ samāpajjantassa. Rūpārūpabhave ṭhitassāti. Tasmā etegabbhagamanādayo assāsapassāsaṃ vinibaddhanti nīvārentīti gabbhagamanādivinibaddhā. Tesaṃ abhāvoti viggaho. Vinā imehi kāraṇehi assāsapassāsassa ca aññacittajarūpānañca viseso natthīti vuttaṃ hoti. Aññaṃpi yuttiṃ dasseti ‘‘cuto cā’’tiādinā. Cuto ca hoti, assa cittasamuṭṭhāna rūpañca pavattatīti na ca yuttanti yojanā. So ca suṭṭhu oḷāriko rūpadhammo. Iti tasmā na sakkā vattuṃti sambandho. ‘‘Imassa atthassā’’ti vatvā taṃ atthaṃ vadati ‘‘oḷārikassā’’tiādinā. ‘‘Katīpaya khaṇamattaṃ’’ti pannarasakhaṇasoḷasakhaṇamattaṃ. ‘‘Cittajarūpappavattiyā’’ti cittajarūpappavattanato. Dubbalā honti, tadā pañcārammaṇānipi pañcadvāresu āpātaṃ nāgacchanti. ‘‘Paccayaparittatāya vā’’ti tadā pacchājātapaccayassa alābhato vuttaṃ. Dubbalā honti. Tadā dubbalattā eva pañcārammaṇāni pañcadvāresu āpātaṃ nāgacchanti. Pariyosānepi ekacittakkhaṇamatte. Vatthussa ādiantanissitāni paṭisandhikkhaṇe ādimhi nissitāni. Maraṇāsannakāle ante nissitāni. Samadubbalāni eva honti. Tasmā yathā sabbapaṭisandhicittampi rūpaṃ na janeti, tathā sabbacuticittampi rūpaṃ na janetīti sakkā viññātunti. ‘‘Pāḷivirodhaṃ’’ti pubbe dassitāya saṅkhāra yamakapāḷiyā virodhaṃ.‘‘Kāraṇaṃ vuttamevā’’ti cittañhi uppādakkhaṇe eva paripuṇṇaṃ paccayaṃ labhitvā balavaṃ hotīti vuttameva. ‘‘Taṃ’’ti appanājavanaṃ. Acalamānaṃ hutvā. ‘‘Abbokiṇṇe’’ti vīthicitta vārena avokiṇṇe. Na tathā pavattamānesu aṅgāni osīdanti, yathā ṭhapitāneva hutvā pavattanti. ‘‘Na tatoparaṃ’’ti tato atirekaṃ rūpavisesaṃ na janeti. ‘‘Kiñcī’’ti kiñcicittaṃ. ‘‘Uttarakiccaṃ’’ti uparūparikiccaṃ. ‘‘Aṭṭha puthujjanānaṃ’’ti aṭṭha somanassa javanāni hasanaṃpi janenti. Cha javanāni pañcajavanānīti adhikāro. Tesaṃ buddhānaṃ. Sitakammassāti sambandho. Sitakammaṃ nāma mihitakammaṃ. ‘‘Kāraṇaṃ vuttamevā’’ti ‘rūpassa pana upatthambhakabhūtā utuāhārā pacchājātapaccaya dhammā ca ṭhitikkhaṇe eva pharantī’ti evaṃ kāraṇaṃ vuttameva. ‘‘Utuno balavabhāvo’’ti rūpuppādanatthāya balavabhāvo. Santatiṭhitiyā balavabhāvo pana pacchājātapaccayāyatto hoti. Rūpaṃ na samuṭṭhāpeyya. No na samuṭṭhāpetīti āha ‘‘vakkhati cā’’tiādiṃ. Ajjhatta santānagato ca bahiddhāsantānagato ca duvidhāhāroti sambandho.

Etthacātiādīsu. Utu pañcavidho. Ajjhattasantāne catujavasena catubbidho, bahiddhā santāne utujavasena eko. Tathā āhāropi pañcavidho. Tesu ṭhapetvā bahiddhāhāraṃ avasesānaṃ ajjhatta santāne rūpasamuṭṭhāpane vivādo natthi. Bahiddhāhārassa pana ajjhattasantāne rūpasamuṭṭhāpane vivādo atthīti taṃ dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Utuojānaṃ viyā’’ti utuojānaṃ ajjhattasantāne rūpasamuṭṭhāpanaṃ viya. Aṭṭhakathāpāṭhe. ‘‘Dantavicuṇṇitaṃ panā’’ti dantehi saṅkhāditvā vicuṇṇaṃ kataṃ pana. ‘‘Sitthaṃ’’ti bhattacuṇṇasitthaṃ. Ṭīkāpāṭhe. ‘‘Sā’’ti bahiddhā ojā. ‘‘Nasaṅkhādito’’ti na suṭṭhukhādito. ‘‘Tattakenapī’’ti mukheṭhapitamattenapi. ‘‘Abbhantarassā’’ti ajjhattāhārassa. ‘‘Aṭṭhaaṭṭharūpāni samuṭṭhāpetī’’ti upatthambhanavasena samuṭṭhāpeti, janana vasena pana ajjhattikāhāro eva samuṭṭhāpetīti adhippāyo. ‘‘Upādinnakā’’ti ajjhatta sambhūtā vuccanti. Bahiddhā ojāpi rūpaṃ samuṭṭhāpeti yevāti sambandho. ‘‘Tenautunā’’ti ajjhatta utunā. ‘‘Sediyamānā’’ti usmāpiyamānā. ‘‘Tāya ca ojāyā’’ti ajjhatta ojāya. ‘‘Medasinehupacaya vasenā’’ti medakoṭṭhāsarasasineha koṭṭhāsānaṃ vaḍḍhanavasena. Itarāni pana tīṇirūpasamuṭṭhānāni. Pāḷipāṭhe. ‘‘Indriyānī’’ti cakkhādīni indriya rūpāni. ‘‘Vihāro’’ti samāpatti eva vuccati. Samāpatti cittena jātattā tāni indriyāni vippasanna nīti katvā kasmā vuttanti pucchati. ‘‘Upacaritattā’’ti ṭhānūpacārena voharitattā. ‘‘Tesaṃ na vannaṃ’’ti indriyarūpānaṃ. Nidhikaṇḍapāṭhe. Sundaro vaṇṇo yassāti suvaṇṇo. Suvaṇṇassa bhāvo suvaṇṇatā. Tathāsussaratā. ‘‘Saro’’ti ca saddo vuccati. ‘‘Susaṇṭhānaṃ’’ti aṅgapaccaṅgānaṃ suṭṭhusaṇṭhānaṃ. ‘‘Surūpatā’’ti sundararūpakāyatā. ‘‘Yathā’’ti yenaākārena saṇṭhite sati. Tathā tena ākārena saṇṭhitā hotīti yojanā.

Lahutādittaye. Dandhattādikarānaṃ dhātukkhobhānaṃ paṭipakkhehi paccayehi samuṭṭhātīti viggaho. ‘‘Etassā’’ti lahutādittayassa vuttā. Tasmā etaṃ lahutādittayaṃ kammasamuṭṭhānanti vattabbanti adhippāyo. ‘‘Yamakesupi addhāpaccuppanneneva gahito’’ti yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatīti. Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjatītiādīsu uppādavāre paṭisandhivasena, nirodhavāre cutivasena addhāpaccuppannaṃva vuttanti adhippāyo. Akammajānaṃ pavattikāle kālabhedo vuttoti. ‘‘Kammavipākajā ābādhāti vuttaṃ’’ti vīthimuttasaṅgahe upacchedakakammadīpaniyaṃ ‘atthi vāta samuṭṭhitā ābādhā. La. Atthi kammavipākajā ābādhā’ti vuttaṃ. Tāni upapīḷakupaghātaka kammānipi vipattiyo labhamānāni eva khobhetvā nānābādhe uppādentīti sambandho. Sarīre ṭhanti tiṭṭhantīti sarīraṭṭhakā. ‘‘Tadanugatikāni eva hontī’’ti kammajādīnipi khubbhitāni eva hontīti adhippāyo. Etena aṭṭhasu kāraṇesu yenakenacikāraṇena cakkhurogādike ābādhe jāte tasmiṃ aṅge pavattāni sabbāni rogasamuṭṭhānāni ābādhabhāvaṃ gacchantiyeva. Evaṃ santepi tappariyāpannāni kammajarūpāni tadanugatikabhāvena ābādhabhāvaṃ gacchanti, na ujukato kammavasenāti dīpeti. Kammasamuṭṭhāno ābādho nāma natthi. Tathāpi aṭṭhasu ābādhesupi atthi vātasamuṭṭhānā ābādhātiādīsu viya atthi kammasamuṭṭhānā ābādhāti avatvā atthi kammavipākajā ābādhāti vuttaṃ. Tattha upapīḷako paghātakakammānaṃvasena uppanno yokocidhātukkhobho suttantapariyāye na kammavipākoti vuccatiyeva. Tato jāto yokoci ābādho kammavipākajoti vuttoti. Sugambhīramidaṃṭhānaṃ. Suṭṭhuvicāretvā kathetabbaṃ. ‘‘Yato’’ti yasmā kammasamuṭṭhānā bādhapaccayā. La. Labbhamāno siyā. Kevalaṃ so kammasamuṭṭhāno ābādho nāma natthīti yojanā. ‘‘Avihiṃsā kammanibbattā’’ti mettākaruṇākammanibbattā. Suvidūratāyaceva nirābādhā hontīti sambandho. ‘‘Saṇṭhitiyā’’ti dukkhobhanīye visesanapadaṃ. Hetupadaṃ vā daṭṭhabbaṃ. Khobhetuṃ dukkarā dukkhobhanīyā. ‘‘Kāmaṃ’’ti kiñcāpīti atthe nipātapadaṃ. Sesamettha suviññeyyaṃ.

‘‘Vuccate’’tiādīsu. Rūpapaccayadhammānaṃ paccayakiccaṃ tividhaṃ. Jananañca upatthambhanañca anupālanañca. Tattha jananakiccaṃ janetabbānaṃ jātikkhaṇe eva labbhati. Sesadvayaṃ pana ṭhitikkhaṇepi labbhati. Bhaṅgakkhaṇe pana sabbaṃ paccayakiccaṃ natthi. Tattha jananakiccavasena vicārento ‘‘rūpajanakānaṃ’’tiādimāha. ‘‘Apicā’’tiādīsu. ‘‘Tāsaṃ’’ti upacayasantatīnaṃ, jaratā aniccatānañca. ‘‘Tesū’’ti kutoci samuṭṭhānesu. Idha pana abhidhammattha saṅgahepana. ‘‘Evaṃ santepī’’ti paccayavisesena adissamānavisesatthepi. ‘‘Sāratara’’nti atisārabhūtaṃ. ‘‘Seyyo’’ti seṭṭho.

Rūpasamuṭṭhānānudīpanā niṭṭhitā.

169. Kalāpayojanāyaṃ. ‘‘Saṅkhāne’’ti gaṇane. ‘‘Tenā’’ti saṅkhānaṭṭhena ekasaddena dassetīti sambandho. ‘‘Piṇḍī’’ti ekagghano. Mūlaṭīkāpāṭhe. ‘‘Uppādādippavattito’’ti uppādādivasena pavattanato. ‘‘Itī’’ti tasmā. Upādārūpāni tveva vuccanti. ‘‘Evaṃ vikārapariccheda rūpāni ca yojetabbānī’’ti pañcavikārarūpāni kalāpasseva copanādisabhāvā honti, na ekamekassa rūpassa. Tasmā tāni ekekasmiṃ kalāpe ekekāni eva honti. Paricchedarūpaṃ pana kalāpapariyāpannaṃ rūpaṃ na hoti. Tasmā dvinnaṃ dvinnaṃ kalāpānaṃ antarā taṃpi ekekameva hotīti daṭṭhabbaṃ. ‘‘Catunnaṃ mahābhūtānaṃ nissayatā sambhavato’’ti ettha catunnaṃ mahābhūtānaṃpi lakkhaṇamattena nānattaṃ hoti, pavattivasena pana ekagghanattā saṅkhānaṭṭhenapi eko nissayoti vattabbameva. Evañhisati ekasaddassa attha calanaṃ natthīti. ‘‘Tena saddenā’’ti cittajasaddena. Attānaṃ mocento ‘‘adhippāyenā’’ti āha. Therassa adhippāyenāti vuttaṃ hoti. Attano adhippāyaṃ dassento ‘‘ettha panā’’tiādimāha. Tattha ‘‘saddenā’’ti cittajasaddena. ‘‘Tāyavācāyā’’ti vacīmayasaddenāti attho. ‘‘Viññattī’’ti viññāpanaṃ iccevattho. Viññāpetīti viññāpito. Tassa bhāvo viññāvitattaṃ. Vitakkavipphārasaddo nāma kassaci mahantaṃ atthaṃ cintentassa sokavasena vā tuṭṭhivasena vā balavavitakko pavattati. So sokaṃ vā tuṭṭhiṃ vā sandhāre tuṃ asakkonto dutīyena saddhiṃ mantento viya attano mukheyeva abyattaṃ saddaṃ katvā samudīrati. Pakatijano taṃ saddamattaṃ suṇāti vā na vāsuṇāti. Suṇantopi akkharaṃ vā atthaṃ vā adhippāyaṃ vā na jānāti. Dibbasotena vā vijjāsotena vāsuṇanto akkharaṃpi atthaṃpi adhippāyaṃpi jānāti. Jānitvā evaṃpi te mano, itthaṃpi te manotiādisati. Ayaṃ vitakkavipphārasaddo nāma. So viññattirahito sotaviññeyyoti mahāaṭṭhakathāyaṃ vutto. Saṅgahakāropana vacīmayasaddonāma viññattirahitoti vā asotaviññeyyoti vā natthīti paṭikkhipati. ‘‘Āgate’’ti aṭṭhakathāsu āgate. ‘‘Paccetabbā’’ti saddhātabbā. ‘‘Ṭīkāsupanassā’’ti assasaccasaṅkhepassa dvīsuṭīkāsu. Akkharañca padañca byañjanañca attho cāti dvando. Appaññāyamānā akkharapadabyañjanatthā yassāti viggaho. ‘‘Andhadamiḷādīnaṃ’’ti andhajātikadamiḷajātikādīnaṃ milakkhūnaṃ. ‘‘Ukkāsitasaddo ca khipitasaddo ca vamitasaddo ca chaḍḍitasaddo cāti dvando. Ādisaddena tādisā uggāra hikkāra hasita roditādayo saṅgaṇhāti. Sesametthasuviññeyyaṃ.

Kalāpayojanānudīpanā niṭṭhitā.

161. Rūpappavattikkame. Napuggalavasena visesanaṃ hoti. Bhūmivasena visesanaṃ hoti. Tañca kho pavattikālavasenāti adhippāyo.

Etthacātiādīsu. Purimesu dvīsu yonīsu pāḷinayena veditabbāti sambandho. Nikkhantā, iti tasmā aṇḍajāti ca jalābujāti ca vuccanti. Kathaṃ ayaṃ nayo pāḷinayo nāma hotīti. Pāḷiyaṃ aṇḍakosaṃ vatthikosaṃ abhinibbhijja abhinibbhijja jāyantīti vacanena aṇḍato jalābuto jātā vijātā nikkhantāti attho viññāyati. Aṭṭhakathāyaṃ pana aṇḍejātā jalābumhijātāti vuttaṃ. Gabbhapaliveṭhanāsayo nāma yena paliveṭhito gabbho tiṭṭhati. Vibhāvanipāṭhe ‘‘ukkaṃsagati paricchedavasenā’’ti ukkaṭṭhappavattiniyamanavasena. Ukkaṭṭhanayavasenāti vuttaṃ hoti. Abhirūpassa kaññā dātabbāti ettha kaññā dātabbāti sāmaññato vuttepi abhirūpassa purisassāti vuttattā kaññāpi abhirūpakaññā eva viññāyati. Ayaṃ ukkaṭṭhanayo nāma. ‘‘Tattha tāni sabbānī’’tiādīsu. Tānisabbānipi cakkhu sota ghāna bhāva dvayāni na omakena kammena labbhati. Ukkaṭṭhena kammena eva labbhatīti adhippāyo. Vibhaṅgapāṭhe. Saddāyatanaṃ nāma paṭisandhikāle na labbhatīti vuttaṃ ‘‘ekādasāyatanānī’’ti. Cakkhuvekallassa dasa, sotavekallassa aparānidasa, cakkhu sotavekallassanava, gabbhaseyyassavasena sattāyatanāni. Pāḷiyaṃ opapāti kagabbhaseyyakānaṃ eva vuttattā ‘‘pāḷiyaṃ avuttaṃpipanā’’ti vuttaṃ. Avuttampi cakkhādivekallaṃ. ‘‘Aññamaññaṃ avinābhāvavuttitā vuttā’’ti kathaṃ vuttā yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti, āmantā. Yassa vā pana jivhāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatīti, āmantātiādinā vuttā peyyālamukhena. Ācariyānandatthere na pana icchitanti sambandho. ‘‘Jivhāvekallatāviyā’’ti jivhāvekallatānāma natthi viya. ‘‘Ghānavekallatāpi atthīti yuttaṃ’’ti ettha pāḷiyaṃ aghānakānaṃ itthīnaṃ purisānaṃti idaṃ mātugabbhe ghānāyatane anuppanneyeva puretarañca vantānaṃ itthipurisānaṃ vasena vuttaṃ. Na ghānavekallānaṃ atthitāyātipi vadanti. Gabbhe sentīti gabbhasayā. Gabbhasayā eva gabbhaseyyā.

Pavattikāletiādīsu. Mūlaṭīkāpāṭhe. ‘‘Orato’’ti paṭisandhiṃ upādāya vuttaṃ. Ekādasamasattāhe anāgateti vuttaṃ hoti. Rūpāyatanaṃ nuppajjissati. No ca cakkhāyatanaṃ nuppajjissatīti idaṃ addhāpaccuppannavasena vuttaṃ. Tasmā paṭisandhito paṭṭhāya uppannaṃ rūpāyatanaṃ yāvajīvaṃpi uppannantveva vuccati. Na uppajjissamānanti. Cakkhāyatanaṃ pana ekādasamasattāhā orato ṭhitassa na uppannaṃ. Tadā anuppannattā ekādasame sattāhe sampatte uppajjissatīti vattabbaṃ hoti. Pacchima bhavikattā pana tadubhayampi bhavantare nuppajjissatiyevāti. Ghānāyatanaṃ nibbattetīti ghānāyatanānibbattataṃ, kammaṃ. Tena kammena gahitappaṭisandhikānaṃ. Idañca yadi tannibbattakena kammena paṭisandhiṃ gaṇheyyuṃ. Ghānāyatane anuppanne antarā na kālaṅkareyyunti katvā vuttaṃ. Tannibbattakena kammena paṭisandhiṃ gaṇhantāpi tato balavante upacchedakakamme āgate sati. Ghānāyatanuppattikālaṃ apatvā antarā nakālaṅkarontīti natthi. ‘‘Cakkhughānesu vuttesū’’ti ṭīkāyaṃ vuttesu. ‘‘Atthato siddhā evā’’ti ekādasamasattāhe uppannāti siddhā eva. ‘‘Īdisesuṭhānesū’’ti sabhāvaṃ vicāre tuṃ dukkaresu ṭhānesu. Aṭṭhakathāyeva pamāṇaṃ kātuṃ yuttāti adhippāyo. Aṭṭhakathāpāṭhe. ‘‘Purimaṃ bhavacakkaṃ’’ti avijjāmūlakaṃ vedanāvasānaṃ bhavacakkaṃ. ‘‘Anupubbappavattidīpanato’’ti yathā pacchime taṇhāmūlake bhavacakke upapattibhavappavattiṃ vadantena bhavapaccayājātīti evaṃ ekato katvā vuttā, na tathā purime bhavacakke. Tattha pana saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpantiādinā anupubbappavattidīpanato. ‘‘So paṭikkhittoyevā’’ti āyatanānaṃ kamato vinicchayaṭṭhāne desanākkamova yuttoti vatvā so uppattikkamo paṭikkhitto.

Saṃyuttake yakkhasaṃyuttapāḷiyaṃ. Gāthāsu. ‘‘Kalalā’’ti kalalato. ‘‘Abbudā’’ti abbudato. ‘‘Pesiyā’’ti pesito. ‘‘Ghanā’’ti ghanato. ‘‘Jātiuṇṇaṃsūhī’’ti suddhajātikassa elakassa lomaṃsūhi. ‘‘Paripakkasamūhakaṃ’’ti kalalato paraṃ thokaṃ paripakkañca samūhākārañca hutvā. ‘‘Vivattamānaṃ tabbhāvaṃ’’ti kalalabhāvaṃ vijahitvā vattamānaṃ. ‘‘Vilīnati pusadisā’’ti aggimhi vilīnatipurasasadisā. ‘‘Muccatī’’ti kapāle nalaggati. Etānijāyantīti evaṃ aṭṭhakathāyañca vuttaṃ. ‘‘Dvā cattālīsame sattāhe’’ti navamāse atikkamma vīsatimedivase. Yadi evaṃ, pañcamesattāhe pañcappasākhā jāyanti, ekādasamesattāhe cattāri āyatanāni jāyanti, majjhepana pañcasattāhā atthi. Tattha kathanti āha ‘‘ettha cā’’tiādiṃ. ‘‘Chasattāhā’’ti ekādasamena saddhiṃ chasattāhā. Ekādasamepi hi pacchimadivase jātattā chadivasāni avasiṭṭhāni honti. ‘‘Pariṇatakālā’’ti paripakkakālā. Paripākagatā eva hi kammajamahābhūtā suppasannā honti. Tesañca pasādaguṇā pasādarūpā hontīti. ‘‘Tassā’’ti kalalassa. Vaṇṇajātaṃ vā saṇṭhānaṃ vāti sambandho. ‘‘Ākāsakoṭṭhāsiko’’ti manussehi ākāsakoṭṭhāse ṭhapito. Hutvāti pāṭhaseso. Kathaṃ paramāṇuto parittakaṃ siyāti āha ‘‘sohī’’tiādiṃ. ‘‘So’’ti paramāṇu. Paṭisandhikkhaṇe kalalarūpaṃ kalāpattayaparimāṇaṃ. Paramāṇu pana ekūnapaññāsakalāpaparimāṇo. Tasmā taṃ tato parittakanti vuttaṃ hoti. Paṭisandhikkhaṇato paraṃ pana taṃpi khaṇekhaṇe upacitameva hoti. ‘‘Dhātūnaṃ’’ti catudhātuvavatthāne āgatānaṃ catunnaṃ mahābhūtānaṃ. Kalalassavā upacitappamāṇaṃ gahetvā vuttantipi yujjati. ‘‘Vatthusmiṃ’’ti abbudādivatthumhi. ‘‘Jalābumūlānusārenā’’ti jalābujātakāle tassa mūlānu sārenāti adhippāyo. Gāthāyaṃ. ‘‘Mātutiro kucchigato’’ti vattabbe gāthābandhavasena ‘‘mātukucchigato tiro’’ti vuttaṃ. Tenāha ‘‘mātuyā tirokucchi gato’’ti. ‘‘Chiddo’’ti sukhumehi chiddehi samannāgato. Laddhaṃvā pānabhojanaṃ. ‘‘Tato paṭṭhāyā’’ti sattarasamabhavaṅgacittato paṭṭhāya. ‘‘Rūpasamuṭṭhāne vuttamevā’’ti rūpasamuṭṭhāne mūlaṭīkāvāda vicāraṇāyaṃ ‘yaṃ pitattha na ca yutta’ntiādinā vuttameva. ‘‘Ajjhohaṭāhārābhāvato’’ti bahiddhāhārābhāvatoti adhippāyo. ‘‘Tatthā’’ti rūpabrahmaloke. Abhāvaṃ vaṇṇeti. Kasmāpana vaṇṇeti, nanu vaṇṇentassa aṭṭhakathā virodho siyāti. Virodho vā hotu, avirodho vā. Pāḷiyeva pamāṇanti dassento ‘‘rūpadhātuyā’’tiādinā vibhaṅge pāḷiṃ āhari. Tattha ‘‘rūpadhātuyā’’ti rūpalokadhātuyā. Rūpa brahmaloketi vuttaṃ hoti. ‘‘Upapattikkhaṇe’’ti paṭisandhikkhaṇe. Ācariyassa adhippāyaṃ vibhāvento ‘‘etthacā’’tiādimāha. ‘‘Phoṭṭhabbe paṭikkhittepī’’ti pañcāyatanānīti vā pañcadhātuyoti vā paricchedakaraṇameva paṭikkhi panaṃ daṭṭhabbaṃ. ‘‘Kiccantara sabbhāvā’’ti phoṭṭhabbakiccato kiccantarassa vijjamānattā. Kimpana kiccantaranti. Rūpakāyassa pavattiyā hetupaccayakiccaṃ. Mahābhūtā hetū mahābhūtā paccayā rūpakkhandhassa paññāpanāyāti hi bhagavatā vuttaṃ. Tattha hetukiccaṃ nāma rūpajananakiccaṃ. Paccaya kiccaṃ nāma rūpūpatthambhana kiccaṃ. Kiccantaramevanatthīti ghānādīnaṃ visaya gocarabhāvakiccaṃ tesaṃ kiccaṃ nāma, tato aññaṃ kiccaṃ nāma natthi. ‘‘Yenā’’ti kiccantarena. ‘‘Te’’ti gandhādayo. Idāni aṭṭhaka tānugataṃ vādaṃ dassento ‘‘yathāpanā’’tiādimāha. ‘‘Yena kiccavisesenā’’ti visayagocarabhāvakiccavisesena. Rūpajananarūpūpatthambhana kiccavisesena ca. ‘‘Sabbatthā’’ti sabbasmiṃ pāḷippadese. ‘‘Tesaṃ’’ti gandhādīnaṃ. ‘‘Tatthā’’ti rūpaloke. ‘‘Nissanda dhammamattabhāvenā’’ti ettha yathā aggimhi jāte tassa nissandā nāma icchantassapi anicchantassapi jāyantiyeva. Vaṇṇopi jāyati, obhāsopi, gandhopi, rasopi, dhūmopi, pupphullānipi kadāci jāyantiyeva. Tehi vaṇṇādīhi karaṇīye kiccavisese satipi asatipi. Tathā mahābhūtesu jātesu tesaṃ nissandā nāma icchantassapi anicchantassapi kiccavisese satipi asatipi jāyantiyeva. Evaṃ nissandadhammamattabhāvena. Anuppaveso yutto siyā ajjhatta santāneti adhippāyo. Bahiddhā santāne pana vatthā bharaṇa vimānādīsu tesaṃ bhāvo icchi tabbo siyā. Ajjhattepi vā kāyaṃ oḷārikaṃ katvā māpitakāleti. Ettha ca ‘‘dhammāyatana dhammadhātūsu anuppaveso’’ti ettha aṭṭhasāliniyaṃ tāva. Ye pana anāpātāgatā rūpādayopi dhammārammaṇamicceva vadantīti vuttaṃ. Taṃ tattha paṭikkhittaṃ. Anāpātāgamanaṃ nāma visayagocara kiccarahitatā vuccati. Tañca manussānampi devānampi brahmānampi pasādarūpesu anāpātā gamanameva adhippetaṃ. Taṃ pana atthinatthīti vicāretvā kathetabbaṃ. Api ca nissandadhammā nāma oḷārikānaṃ mahābhūtānaṃ vividhākārāpi bhaveyyuṃ. Brahmānaṃ pana ajjhatta rūpaṃ appanā pattakammavisesena pavattaṃ atisukhumaṃ hoti. Tasmā kāmasatta santāne viya tattha paripuṇṇaṃ nissandarūpaṃ nāma vicāretabbameva. Dhammā rammaṇañca mukhyadhammārammaṇaṃ anuloma dhammāyatananti pāḷiyaṃ vuttaṃ natthi yevāti. ‘‘Jīvita chakkañcā’’ti vattabbaṃ rūpaloke. ‘‘Tatthā’’ti asaññasatte. Kāmaloke jīvitanavakaṃ kasmā visuṃ na vuttanti. Paṭisandhikkhaṇe kasmā na vuttaṃ. Pavattikālepi visuṃ na vuttameva. ‘‘Āhārūpatthambhakassā’’ti āhārasaṅkhātassa rūpūpatthambhakassa. ‘‘Sakalasarīra byāpino anupālakajīvitassā’’ti kāyadasakabhāvadasakesu pariyāpannassa jīvitassa. ‘‘Eta devā’’ti jīvitanavakameva. ‘‘Tatthā’’ti rūpaloke. Udayabhūtassā’’ti vaḍḍhibhūtassa. ‘‘Dvīsu aggīsū’’ti pācakaggismiñca kāyaggismiñca. Ātaṅko vuccati rogo. Bahuko ātaṅko yassāti viggaho. ‘‘Visamavepākiniyā’’ti visamaṃ pācentiyā. ‘‘Gahaṇiyā’’ti udaragginā. ‘‘Padhānakkhamāyā’’ti padhāna saṅkhātaṃ bhāvanārabbhakiccaṃ khamantiyā. ‘‘Etaṃ’’ti jīvitanavakaṃ. ‘‘Therena cā’’ti anuruddhattherena ca. ‘‘Etaṃ’’ti jīvita navakaṃ. ‘‘Nirodhakkamo’’ti maraṇāsannakāle nirodhakkamo. ‘‘Etthā’’ti rūpaloke. Kaḷevaraṃ vuccati matasarīraṃ. Tassa nikkhepo kaḷevaranikkhepo. Aññesañca opapātikānaṃ kaḷevaranikkhepo nāma natthi. Kasmā pana tesaṃ kaḷevaranikkhepo nāma natthīti āha ‘‘tesañhī’’tiādiṃ. Vibhāvanipāṭhe. Sabbesaṃpi rūpabrahmānaṃ. Āhārasamuṭṭhānānaṃ rūpānaṃ abhāvato tisamuṭṭhānānīti vuttaṃ. Asaññasatte cittasamuṭṭhānānampi abhāvato dvisamuṭṭhānānīti vuttaṃ. ‘‘Tānī’’ti maraṇāsanna cittasamuṭṭhānāni. Taṃ parimāṇaṃ assāti tāvattakaṃ. ‘‘Lahukagarukatādivikāro’’ti sakalarūpakāyassa lahukagarukādivikāro. Api ca tattha dandhattādikara dhātukkhobhapaccayānaṃ sabbaso abhāvato niccakālampi sakalasarīrassa lahutādiguṇo vattatiyeva. Kiṃ tattha paṭipakkha dhammappavatti cintāya. Tathā asaññasattepi ruppanavikāra cintāyāti.

Rūpappavattikkamānudīpanā niṭṭhitā.

161. Nibbānasaṅgahe. Dvīsu nibbānapadesu pathamapadaṃ aviññātatthaṃ sāmañña padaṃ. Dutīyaṃ viññā tatthaṃ visesapadaṃ. Kilese sametīti samaṇo. Ariyapuggalo. Samaṇassa bhāvo sāmaññaṃ. Ariyamaggo. Sāmaññassa phalāni sāmaññaphalāni. Lokato uttarati atikkamatīti lokuttaraṃ. Loke na paññāvīyatīti paññattīti imamatthaṃ sandhāya ‘‘nahī’’tiādimāha. Cattārimaggaññāṇāni catumaggaññāṇanti evaṃ samāsavasena ekavacanantaṃ padaṃ vākyaṃ patvā bahuvacanantaṃ hotītiāha ‘‘catūhi ariyamaggaññāṇehī’’ti. ‘‘Tādisamhā’’ti ariyamaggasadisamhā. ‘‘Vimukhānaṃ’’ti parammukhānaṃ. ‘‘Jaccandhānaṃ viyā’’ti jaccandhānaṃ candamaṇḍalassa avisayabhāvo viya. ‘‘Tassā’’ti nibbānassa. Tattha ‘‘jaccandhānaṃ’’ti avisayapade sāmipadaṃ. ‘‘Tassā’’ti bhāvapadaṃ. ‘‘Yaṃ kiñcī’’ti kiñciyaṃ atthajātaṃ. Assanibbānassa siddhatanti sambandho. Apākaṭassa dhammassa. Vāyāmopi nāma na atthi. Kuto tassa sacchikaraṇaṃ bhavissatīti adhippāyo. ‘‘Yenā’’ti vāyāmena. ‘‘Nibbānena vinā’’ti nibbānārammaṇaṃ alabhitvāti vuttaṃ hoti. ‘‘Akiccasiddhiṃ’’ti kilesappahāna kiccassa asiddhiṃ. ‘‘Tato’’ti tasmā. ‘‘Vadhāyā’’ti vadhituṃ. ‘‘Parisakkantā’’ti vāyamantā. Gāthāyaṃ. ‘‘Antojaṭā’’ti ajjhattasantāne taṇhājaṭā, taṇhāvinaddhā. ‘‘Bahijaṭā’’ti bahiddhāsantāne taṇhājaṭā, taṇhāvinaddhā. ‘‘Tassā’’ti taṇhāya. ‘‘Vatthuto’’ti visuṃvisuṃ jātasarūpato. Parinibbāyiṃsu, parinibbāyanti, parinibbāyissantīti parinibbutā. Takārapaccayassa kālattayepi pavattanato. Yathā diṭṭhā, sutā, mutā, viññātā,ti. Visiṭṭhaṃ katvā jānitabbanti viññāṇaṃ. Na nidassitabbanti anidassanaṃ. Natthi anto etassāti anantaṃ. Sabbato pavattā guṇappabhā etassāti sabbatopabhaṃ. ‘‘Bhagavatā vuttaṃ’’ti dīghanikāye kevaṭṭasutte vuttaṃ. ‘‘Savantiyo’’ti mahānadiyo vā kunnadiyo vā. ‘‘Appentī’’ti pavisanti. ‘‘Dhārāti’’ meghavuṭṭhidhārā. Buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkotīti idaṃ buddhuppādakappe eva pacceka sambuddhāpi uppajjantīti katvā vuttaṃ. Apadāna pāḷiyaṃ pana buddhasuññakappepi paccekasambuddhānaṃ uppatti āgatā eva. ‘‘Ekasattopī’’ti vā sāvakasatto gahetabbo. Evañhi sati apadānapāḷiyā avirodho hoti. ‘‘Ārādhentī’’ti sādhenti paṭilabhanti. Sabbato pavattā guṇappabhā etassāti atthaṃ sandhāya ‘‘sabbatopabhā sampannaṃ’’ti vuttaṃ. ‘‘Joti vanta tarovā’’ti obhāsavantataro vā. Sabbattha pabhavati saṃvijjatīti sabbatopabhanti imamatthaṃ sandhāya sabbato vā pabhutameva hotīti vuttaṃ. Tenāha ‘‘na katthaci natthī’’ti. ‘‘Evaṃsante pī’’ti evaṃ vuttanayena ekavidhe santepi. ‘‘Upacarituṃ’’ti upacāravasena voharituṃ. ‘‘Yathāhā’’ti tasmiṃ yevasutte puna kiṃ āha. Bhavaṃ netīti bhavanetti. Bhavataṇhā eva. ‘‘Samparāyikā’’ti cutianantare pattabbā. Dvinnaṃ khīṇāsavānaṃ anupādisesatā vuttāti sambandho. Ettha ‘‘anupādisesatā’’ti anupādisesanibbānaṃ vuccati. Sekkhesu arahattamaggaṭṭhassa sekkhassa kilesupādisesa vasena anupādisesatā vuttā. ‘‘Kilesupādiseso’’ti ca kilesa saṅkhāto upādiseso. Tathā khandhupādisesopi. Antarāparinibbāyītiādīsu parinibbānaṃ nāma kilesaparinibbānaṃ vuttaṃ. Ubhato bhāga vimuttādīnaṃ padattho navamaparicchede āgamissati. ‘‘Kilesakkhayena saheva khiyyantī’’ti paccuppannabhave arahattamaggakkhaṇe kilesakkhayena saddhiṃ eva khiyyanti. Anuppāda dhammataṃ gacchanti. Tathā anāgāmi puggalassa kāmapaṭisandhikkhandhāpi anāgāmimaggakkhaṇe, sotāpannassa sattabhaveṭhapetvā avasesa kāmapaṭisandhikkhandhā sotāpatti maggakkhaṇe taṃ taṃ kilesakkhaye na saheva khiyyantīti. Paccuppannakkhandhā pana kilesakkhayena sahakhiyyanti. Khandhupādisesā nāma hutvā yāvamaraṇakālā khīṇāsavānampi pavattanti. Kasmā pavattantīti āha ‘‘yāvacutiyā pavattamānaṃ’’tiādiṃ. Paccuppannakkhandhasantānaṃ pana dhammatāsiddhanti sambandho. ‘‘Phalanissandabhūtaṃ’’ti vipākaphalabhūtañca nissandaphalabhūtañca hutvā. ‘‘Tenasahevā’’ti kilesakkhayena saheva. ‘‘Yasmāpanā’’tiādīsu. Parisamantato bundhanti nīvārenti, santisukhassa antarāyaṃ karontīti palibodhā. Kilesābhisaṅkharaṇa kiccāni, kammābhisaṅkharaṇakiccāni, khandhābhisaṅkharaṇa kiccāni ca. Palibodhehi saha vattantīti sapalibodhā. Saṅkhāra nimittehi saha vattantīti sanimittā. Taṇhāpaṇidhīhi saha vattantīti sapaṇihitā.‘‘Tato’’ti pāpakammato, apāyadukkhato ca. ‘‘Kocī’’ti kocidhammo. ‘‘Nirodhetuṃ sakkotī’’ti sakkāyadiṭṭhiyā niruddhāya te nirujjhanti. Aniruddhāya nanirujjhanti. Tasmā sakkāyadiṭṭhi nirodho nibyāpāradhammopi samāno te palibodhe nirodheti nāma. ‘‘Nirodhetuṃ sakkotī’’ti ca abyāpāre byāpāraparikappanāti daṭṭhabbaṃ. Sakkāyadiṭṭhinirodhoyeva te palibodhe nirodhetuṃ sakkotīti ettha dvinnampi nirodho ekoyeva. Evaṃ santepi avijjā nirodhā saṅkhāra nirodhotiādīsu viya abhede bhedaparikappanā hotīti. Uppādo ca pavatto ca uppādappavattā. Te mūlaṃ yassāti viggaho. Yena oḷārikākārena. Mārentīti mārā. Vadhakapaccatthikāti vuttaṃ hoti. Kilesamārādayo. Mārā dahanti tiṭṭhanti etesūti māradheyyā. Māreti cāveti cāti maccu. Maraṇameva. Maccudahati tiṭṭhati etesūti maccudheyyā. ‘‘Natthi tasmiṃ nimittaṃ’’ti vutte paññattidhammesupi uppādappavattamūlaṃ nimittaṃ nāma natthi. Evaṃsati, tehi nibbānassa aviseso āpajjatīti codanā. Taṃ pariharanto ‘‘tañhī’’tiādimāha. Viddhaṃsetvāti ca sādhentanti ca atthavisesa pākaṭatthāya abyāpāre byāpāra parikappanā eva. Paṇītādibhede. Idaṃ buddhānaṃ nibbānaṃ paṇītaṃ. Idaṃ paccekabuddhānaṃ nibbānaṃ majjhimaṃ. Idaṃ buddhasāvakānaṃ nibbānaṃ hīnanti bhinnaṃ na hotīti yojetabbaṃ. Nānappakārena cittaṃ nidheti etenāti paṇihitaṃ. ‘‘Nidhetī’’ti ārammaṇesu ninnaṃ poṇaṃ pabbhāraṃ katvā ṭhapetīti attho. Tathā paṇidhānapaṇidhīsu. Atthato ekaṃ āsātaṇhāya nāmaṃ. ‘‘Labbhamānāpī’’ti bhavasampatti bhogasampattiyo labbhamānāpi. ‘‘Pipāsavinaya dhammattā’’ti pātuṃ paribhuñjituṃ icchā pipāsā. Pipāsaṃ vineti vigametīti pipāsavinayo. ‘‘Vedayitasukhaṃ’’ti vedanāsukhaṃ. ‘‘Katamaṃ taṃ āvuso’’ti pāḷipāṭhe ‘‘taṃ’’ti tasmā. ‘‘Yadettha vedayitaṃ natthī’’ti yasmā ettha vedayitaṃ natthi. Tasmā nibbāne sukhaṃ nāma katamanti yojanā. ‘‘Etthā’’ti etasmiṃ nibbāne. ‘‘Etadevetthā’’tiādimhi. ‘‘Eta devā’’ti esoeva. Yasmā ettha vedayitaṃ natthi. Tasmā eso vedayitassa natthibhāvo eva etthanibbāne sukhanti yojanā.

‘‘Ettha cā’’tiādīsu. Yadetaṃ khiyyanaṃ nirujjhanaṃ atthīti sambandho. Keci pana taṃkhiyyana nirujjhana kriyāmattaṃ nibbānaṃ na hoti. Abhāva paññattimattaṃ hotīti vadanti. Taṃ paṭisedhento ‘‘na hitaṃ’’tiādimāha. ‘‘Paññattirūpaṃ’’ti paññattisabhāvo. Pāḷipāṭhe. ‘‘Padahatī’’ti vīriyaṃ daḷhaṃ karoti. Pahito attā anenāti pahitatto. ‘‘Pahito’’ti padahito. Anivattabhāve ṭhapito. Pesitotipi vaṇṇenti. ‘‘Kāyenā’’ti nāmakāyena. Taṇhāvase vattantīti taṇhāvasikā. ‘‘Tesaṃ pī’’ti tesaṃ vādepi. Tasmiṃ khaya nirodhamatte anantaguṇā nāma natthīti imaṃ vādaṃ visodhetuṃ ‘‘nibbānassa cā’’tiādi vuttaṃ. ‘‘Paṭipakkhavasena sijjhantī’’ti etena vaṭṭadhammesu mahantaṃ ādīnavaṃ passantā eva tesaṃ nirodhe mahantaṃ guṇānisaṃsaṃ passantīti dīpeti. Ye pana yathāvuttaṃ khayanirodhaṃ paramatthanibbānanti na jānanti, tesaṃ vattabbameva natthi. Evaṃ guṇapadānaṃ gambhīrattā taṃkhayanirodhamattaṃ anantaguṇānaṃ vatthu na hotīti maññanti. Idāni nibbānaṃ paramaṃ sukhanti vuttaṃ. Kathaṃ taṃ khayanirodhamattaṃ paramasukhaṃ nāma bhaveyyāti imaṃ vādaṃ visodhetuṃ ‘‘santisukhañcanāmā’’tiādi vuttaṃ. Atthibhikkhaveti sutte. ‘‘Nocetaṃ abhavissā’’ti etaṃ ajātaṃ noce santaṃ vijjamānaṃ na bhaveyya. ‘‘Nayimassā’’ti na imassa. Paccakkhabhūtaṃ khandhapañcakaṃ dassento ‘‘imassā’’ti vadati. Nissakkatthe ca sāmivacanaṃ. Imasmā jātā bhūtā katā saṅkhatā sattānaṃ nissaraṇaṃ nāma na paññāyeyyāti yojanā. Paratthapi esanayo. Esanayo sabbesūtiādīsu. Duccarita dhammā nāma paccaye sati, jāyanti. Asati, na jāyantīti evaṃ jātaṃ viya ajātampi tesaṃ atthi. Yadi ca ajātaṃ nāma natthi. Jātameva atthi. Evaṃsati, attani duccaritānaṃ ajātatthāya sammāpaṭipajjantānaṃpi sabbe duccarita dhammā attani jātāyeva siyuṃ, no ajātā. Kasmā, ajātassa nāma natthitāyātiādinā yojetabbaṃ.

‘‘Ettāvatā’’ti, atthi bhikkhave ajātaṃtiādinā pāḷivacanena. Sabbesaṅkhārā samanti vūpasamanti etthāti sabbasaṅkhāra samatho. Sabbe upadhayo ettha nissajjanti ariyājanāti sabbupadhinissaggo. ‘‘Upalabbhamāno’’ti santilakkhaṇena ñāṇena upalabbhamāno. ‘‘Esiṃsū’’ti katvā esanakiccassa sikhāpattaṃ atthaṃ dassetuṃ ‘‘adhigacchiṃsū’’ti vuttaṃ.

Nibbānasaṅgahānudīpanā niṭṭhitā.

Rūpasaṅgahadīpaniyāanudīpanā niṭṭhitā.

7. Samuccayasaṅgahaanudīpanā

162. Samuccayasaṅgahe. Attano āveṇikabhūtena sāmañña lakkhaṇenati ca sambandho. Aññāpadesena eva tadubhayalakkhaṇena salakkhaṇāni nāma vuccantīti adhippāyo. ‘‘Nibbānassapi sarūpato labbhamānasabhāvatā’’ti aññanissaya rahitena labbhamānasabhāvatā. Nanu nibbānampi rāgakkhayo dosakkhayo mohakkhayotiādinā aññanissayadassanaṃ atthi yevāti. Dassanamattaṃ atthi. Nibbānaṃ pana rāgādīhi paṭibaddhaṃ na hoti. Atha kho tehi dūrataraṃ hoti. Paṭipakkhataraṃ, paṭiviruddhataraṃ. Yañhi rūpassa khayo vayo bhedo aniccāti vuttaṃ. Tattha rūpassa uppajjitvā khayo vuttoti so rūpassa nissito eva hoti. Idha pana rāgādīnaṃ puna uppādassapi abhāvo vuttoti so rāgādīsu anissito eva. Na kevalaṃ anissito. Atha kho tehi dūrataro ca paṭipakkhataro ca tesaṃ paṭipakkhaguṇehi imassasiddhattāti. Anipphannarūpānipi adhippetāni eva tesampi khandhāyatanadhātu saccesu saṅgahitattā.

Āsavādīsu. ‘‘Pārivāsiyaṭṭhenā’’ti parivāsakaraṇaṭṭhena. ‘‘Madanīyaṭṭhenā’’ti madanajanakaṭṭhena. ‘‘Parivāsaṃ gaṇhantī’’ti dosavepullaṃ āpajjantīti vuttaṃ hoti. Puna ‘‘parivāsaṃ’’ti duggandhatādiparivāsaṃ. ‘‘Āsavabharitamevā’’ti āsavehi pūritameva. ‘‘Chaḷārammaṇāni dūsentī’’ti tāni sāsavādibhāvaṃ pāpentīti adhippāyo. ‘‘Bhavato’’ti bhūmito iccevattho. Avadhīyati paricchindīyati etasmāti avadhi. Apādānaṃ vuccati. Mariyādo nāma pariyantaparicchedo. Mariyādamattabhūto kriyāvisayo mariyādavisayo. Avadhi nāma byāpana vidhānaṃ, kriyā byāpanassa visayo abhividhivisayo. ‘‘Yassā’’ti avadhi vatthussa. ‘‘Attānaṃ’’ti avadhivatthuṃ. ‘‘Bahikatvā’’ti sampattamattaṃ katvāti adhippāyo. Avadhivicāraṇāyaṃ. ‘‘Saddassā’’ti bhagavato kittisaddassa. ‘‘Taṃ’’ti avadhibhūtaṃ atthaṃ. ‘‘Yaso’’ti kittisaddo. ‘‘Itaraṃ’’ti anabhividhivisayaṃ bahi katvā pavattati.

Kāmāsavādīsu. ‘‘Tannāmenā’’ti kāmanāmena. ‘‘Tadārammaṇā’’ti kāmadhammārammaṇā. ‘‘Ayamattho vā’’ti kāmīyatītiādinā vutto pacchimatthova. ‘‘Mahaggatakusaladhammā’’ti idhādhippetaṃ kammabhavaṃ sandhāya vuttaṃ. ‘‘Taṃ nibbattā’’ti tena nibbattā. ‘‘Tadārammaṇā’’ti duvidhabhavārammaṇā. ‘‘Taṇhā evā’’ti bhavataṇhā eva. ‘‘Bhavo evā’’ti bhavārammaṇatāya bhavanāmikā taṇhā eva. ‘‘Ime evā’’ti taṇhādiṭṭhi avijjā eva. ‘‘Parivutthe satī’’ti parivasite sati. ‘‘Kāmavisayā’’ti kāmadhammavisayā. ‘‘Tasmiṃ’’ti kāmāsave. Bhavavisayā mānādayo parivutthā evātiādinā yojetabbaṃ. Tathā diṭṭhivisayāti padepi.

‘‘Anassāsikaṃ katvā’’ti assāsapassāsarahitaṃ katvā. ‘‘Avahananaṭṭhenā’’ti ajjhottharitvā māraṇaṭṭhena. Adhokatvā māraṇaṭṭhenātipi yujjati. ‘‘Duttaraṭṭhenā’’ti tattha patantassa tarituṃ dukkaraṭṭhena. ‘‘Vuttanayenā’’ti āsavesu vuttanayena.

‘‘Vaṭṭasmiṃ’’ti tividhavaṭṭasmiṃ. ‘‘Bhavayantake’’ti avijjāsaṅkhārādike bhavacakke. ‘‘Āmasanaṃ’’ti padassa atthaṃ dasseti ‘‘tathā tathā kappetvā gahaṇa’’nti. ‘‘Sāsane’’ti pariyattisāsane tasmiṃ tasmiṃ suttante. ‘‘Diṭṭhiyo diṭṭhupādānaṃ’’ti diṭṭhivatthūsu daḷhaggāhaṭṭhena diṭṭhiyo eva diṭṭhupādānaṃ. Attavādupādāne. Parikappa buddhi nāma micchāñāṇaṃ vuccati. ‘‘Issara nimmitaṃ’’ti sakalalokissarena mahābrahmunā ādikappakāle nimmitaṃ. ‘‘Adhicca samuppannaṃ’’ti ahetu apaccayā samuppannaṃ. ‘‘Accantasassataṃ’’ti bhavaparamparāsu sassataṃ. ‘‘Ekaccasassataṃ’’ti bhavavisesaṃ patvā ekaccānaṃ sattānaṃ sassataṃ. ‘‘Ucchinnaṃ’’ti yatthakatthaci parammaraṇā ucchinnaṃ. Purāṇañcakammaṃ parikkhīṇaṃ, navañcakammaṃ akataṃ. Evaṃ saṃsāra suddhītiādinā gahaṇanti attho. Santo kāyo sakkāyo. ‘‘Santo’’ti paramatthato vijjamāno. ‘‘Kāyo’’ti rūpakāyo, nāmakāyo. Attano attano kāyo vā sakkāyo. Paccattakāyo, pāṭipuggalika kāyoti vuttaṃ hoti. Yathāvuttakāya dvayameva. Sakkāye diṭṭhi sakkāyadiṭṭhi. Tattha ‘‘sakkāye diṭṭhī’’ti pubbantāparanta kappikānaṃ viya pubbantā paranteacintetvā sabbasattānaṃpi attano khandhesu eva ‘rūpaṃ me attāti vā’ attā me rūpavāti vā, attani me rūpanti vā, rūpasmiṃ me attāti vā, evamādinā dhammatā siddhā diṭṭhīti vuttaṃ hoti. ‘‘Assutavā’’ti khandhadesanādike suññatadhammappaṭisaṃ yutte desanā dhamme assuta pubbattā natthi sutaṃ etassāti assutavā. ‘‘Puthujjano’’ti lokiyamahājano. Tattha pariyāpanno pana ekapuggalopi puthujjanotveva vuccati. So sutavāpi atthi, assutavāpi atthi. Idha assutavā adhippeto. Ariya puggalo pana tattha pariyāpanno na hoti. Ahantivā, mamāti vā, mayīti vā, meti vā, parāmasana padāni nāma. ‘‘Sesadhammevā gahetvā’’ti rūpato avasese nāmakkhandha dhamme attā meti gahetvā vā. ‘‘Dhamma muttakaṃ vā attānaṃ gahetvā’’ti pañcakkhandhadhammavimuttaṃ parikappasiddhaṃ attānaṃ vā gahetvā. Catasso avatthā yassāti caturāvatthikā. Vedanāya sambhogarasattā ‘‘saṃbhuñjiṃ’’ti vuttaṃ. ‘‘Sukhito’’ti sukhavedanāya samaṅgīpuggalo. Dhammato khandha pañcakameva. Tattha pana sukhavedanāpadhānattā tathā samanupassanto vedanaṃ attāti samanupassati nāma. ‘‘Samūhato gahetvā’’ti ahamasmi, ahaṃ eko sattotiādinā samūhato. ‘‘Vatthū’’ti pañcakkhandhā vuccanti. Ñātapariññādivasena apariññātāni vatthūni etehīti apariññātavatthukā. Ekamuhuttamattepi kāle. Rūpaṃ attato samanupassatītiādikaṃ caturāvatthaṃ sandhāya ‘‘kadāci attato’’tiādi vuttaṃ. ‘‘Attanimittaṃ’’ti abhikkamanādīsu kāyavacīmano kriyāsu ahaṃ abhikkamāmi, ahaṃ paṭikkamāmītiādinā citte dissamānā attacchāyā vuccati.

‘‘Kāmanaṭṭhenā’’ti icchanaṭṭhena. ‘‘Chandanaṭṭhenā’’ti patthanaṭṭhena. Līnabhāvo nāma cittacetasikānaṃ paṭikuṭanaṃ. Āpādīyate āpādanaṃ. Līnabhāvassa āpādananti viggaho. ‘‘Tandī’’ti ālasyaṃ vuccati. ‘‘Vijambhitatā’’ nāma kilesavasena kāyaṅgānaṃ vijambhanaṃ samiñjanappasāraṇādikaraṇaṃ. Sā eva paccayo etassāti viggaho.

Anusayapadatthe. ‘‘Uppajjantī’’ti uppajjituṃ sakkonti. Na pana ekantato uppajjanti. Santesuhi ekantato uppajjantesu anusayā nāma na honti sayanakiccasseva abhāvato. ‘‘Uppajjantī’’ti vā uppajjituṃ pahonti. Patthodano bahūnaṃ janānaṃ pahotītiādīsu viya. Paññattiyohi asabhāvadhammajātikattā kāraṇa lābhepi uppajjituṃ nappahonti. Ime pana sabhāvadhammajātikattā kāraṇa lābhe sati uppajjituṃ pahontīti. Evañhisati, uppādaṃ apattānaṃpi tesaṃ paramatthajātikatā siddhā hotīti. ‘‘Saha anusentī’’ti ekato anusentīti vuttā kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca. Imesaṃ sattānaṃ sattasantāne anusayakiccamattaṃ ṭhapetvā ekato uppatti nāma natthi. Yadi ekato uppajjeyyuṃ. Dvādasā kusalacittāni sattasantāne niccakālampi ekato uppajjeyyuṃ. Na ca uppajjanti. Tasmā viññāyati uppajjanaṃ nāma appahīnaṭṭhena uppajjanārahabhāvo vuttoti. Sentīti vatvā tadatthaṃ dasseti ‘‘visuṃ’’tiādinā. ‘‘Avuṭṭhitā’’ti uppādaṃ apattā. ‘‘Tathāpavattā’’ti cālanākārena pavattā. Puna ‘‘tathāpavattā’’ti javanasahajātākārena pavattā. ‘‘Yesaṃ’’ti kāmarāgānusayādīnaṃ. ‘‘Āvajjanaṃ’’ti āvajjanacittaṃ. ‘‘Damathaṃ’’ti sudantabhāvaṃ. ‘‘Tathā pavattā’’ti cittasantānānusayanākārena pavattā. Tāavatthā yesaṃ te tadavatthikā. Yadi te uppādaṃ apattā. Evaṃsati, te paramatthāpi nāma na bhaveyyunti codanaṃ pariharati ‘‘te panā’’tiādinā. Sace te kusalābyākata cittasantānampi anugatā. Evaṃsati, te kusalābyākatāni nāma siyunti codanaṃ pariharati ‘‘na cā’’tiādinā. Atha te ekanta akusalā siyuṃ. Evaṃsati, kusalābyākatehi viruddhā bhaveyyuṃti codanaṃ pariharati ‘‘nāpī’’tiādinā. Yadi uppādaṃ apattā. Evaṃsati, kālavimuttā siyunti āha ‘‘nāpikālattaya vinimuttā’’tiādiṃ. ‘‘Sānusaye cittasantāne’’ti sekkhaputhujjanānaṃ cittasantāne. ‘‘Saha magguppādā’’ti magguppādena saheva. ‘‘Tattha tattha vutto’’ti aṭṭhakathāṭīkāsu vutto. ‘‘Anāgatasāmaññaṃ’’ti anāgatasadisaṃ. Na ekanta anāgatantipi vadanti. Kathaṃ te saṅkhatajātikā hontīti āha ‘‘tehi magge’’tiādiṃ. Vibhāvanipāṭhe. ‘‘Appahīnā’’ti maggena appahīnā. ‘‘Tadavatthā’’ti uppajjanārahāvatthā. ‘‘Taṃ sabhāvattā’’ti kāmarāgādi sabhāvattā. ‘‘Tathā vuccantī’’ti anusayāti vuccanti. Anāgatā nāma na honti. Cittasantāne vattamānabhāvena siddhattā. ‘‘Hañci pajahatī’’ti yadipajahati. ‘‘Tenahī’’ti tato eva. ‘‘Ratto’’ti rāgasamaṅgī hutvā. ‘‘Duṭṭho’’ti dosasamaṅgī hutvā. ‘‘Muḷho’’ti mohasamaṅgī hutvā pajahatīti doso āpajjatīti vuttaṃ hoti. Pariyuṭṭhāna pattānaṃ rāgādīnaṃ. ‘‘Maggavajjhaṃ’’ti maggena vadhitabbaṃ. ‘‘Uppannaṃ’’ti paccuppannaṃ. Vattamānañca taṃ uppannañcāti vattamānuppannaṃ. ‘‘Bhutvā’’ti ārammaṇaṃ paribhuñjitvā. Vigacchatīti vigataṃ. Bhutvā vigatañca taṃ uppannañcāti bhutvā vigatuppannaṃ. Vipaccanatthāya okāsaṃ karontīti okāsakataṃ. Okāsakatañca taṃ uppannañcāti okāsakatuppannaṃ. Samudācāro vuccati bhiyyo pavattanaṃ. Samudācāro ca so uppannañcāti samudācāruppannaṃ. Khandhapañcaka saṅkhātaṃ bhūmiṃ labhatīti bhūmiladdhaṃ. Bhūmiladdhañca taṃ uppannañcāti bhūmiladdhuppannaṃ. Ārammaṇaṃ adhikataraṃ gaṇhātīti ārammaṇādhiggahitaṃ. Ārammaṇādhiggahitañca taṃ uppannañcāti ārammaṇādhiggahituppannaṃ. Mahaggatajjhānena avikkhambhitañca taṃ uppannañcāti avikkhambhituppannaṃ. Maggena asamugghāṭitañca taṃ uppannañcāti asamugghāṭituppannaṃ. Evaṃ maggavajjhānaṃ anusayānaṃ uppannabhāvena vuttattā paccuppannatā pariyāyova tesaṃ vattabboti. ‘‘Sekkhā’’ti sattasekkhapuggalā.

Orambhāgo vuccati kāmalokoceva puthujjanabhāvo ca. Orambhāge sandissantīti orambhāgiyāni. Uddhaṃbhāgo vuccati mahaggatabhāvoceva ariyabhāvo ca. Uddhaṃbhāge sandissantīti uddhaṃbhāgiyāni. Tattha. Kāmacchando, byāpādo,ti imāni dvesaṃ yojanāni kāmalokasaṅkhāte orambhāge eva sandissanti. Diṭṭhi, vicikicchā, sīlabbataparāmāso,ti imāni tīṇi puthujjanabhāva saṅkhāte. Sesāni pana pañca mahaggatabhāvasaṅkhāte ca ariyabhāvasaṅkhāteca uddhaṃbhāgepi sandissanti. Athavā. Purimāni pañcayassa tāni maggena appahīnāni, taṃ uparibhavagge ṭhitaṃpi kāmalokasaṅkhātaṃ orambhāgaṃ ākaḍḍhanti, tasmā orambhāgāya saṃvattantīti orambhāgiyāni. Pacchimāni pañca yassa tāni appahīnāni, taṃ kāmaloke ṭhitaṃpi uddhaṃbhāgaṃ ākaḍḍhanti, tasmā uddhaṃbhāgāya saṃvattantīti uddhaṃbhāgiyāni. Tatthahi dverūpārūparāgā ekantena mahaggatabhāvaṃ ākaḍḍhantiyeva. Māno ca uddhaccañca avijjācāti imāni ca rūpārūparāgasahagatāni hutvā ākaḍḍhanti. Oraṃ heṭṭhimaṃ kāmalokaṃ bhajantīti orambhāgiyāni. Uddhaṃ rūpārūpalokaṃ bhajantīti uddhaṃbhāgiyānītipi vaṇṇenti. ‘‘Itarāni panā’’ti dve issā saṃyojana macchariyasaṃyojanāni. ‘‘Kamopana dvinnaṃ pī’’ti idha saṅgahe dvinnaṃpi anukkamopana.

‘‘Vibādhentī’’ti vihiṃsanti. ‘‘Upatāpenticā’’ti upagantvā santāpenti. Sesamettha suviññeyyaṃ.

Akusalasaṅgahānudīpanā niṭṭhitā.

163. Missakasaṅgahe. ‘‘Cittappaṭipādanaṃ cittaniyojanaṃ. ‘‘Sugati duggati vivaṭṭasaṅkhātāsu cā’’ti sugatibhava duggati bhavanibbānasaṅkhātāsu ca. Nibbānañhi vaṭṭato gigatattā vivaṭṭanti vuccati. ‘‘Dassanādīhi evā’’ti dassanasaṅkappanādīhi eva. Ujugati nāma hitasukhasaṃvattanikā pavatti vuccati. Vaṅkagatināma ahita dukkhasaṃvattanikā pavatti. ‘‘Pathaṅgānī’’ti pathassamaggassa aṅgāni. Maggoti ca upāyo vuccatīti āha ‘‘upāyaṅgānī’’ti. ‘‘Itarānī’’ti sammādiṭṭhi sammāsaṅkappādīni aṅgāni. Ujugatiyā gamanassa upāyaṅgāni. Imepi cattāro maggaṅga dhammā dhammā nāma āgatā. ‘‘Tathā tathā pavattānaṃ’’ti musāvādādivasena pavattānaṃ. ‘‘Nā nāmaggovā’’ti micchāmaggo ca sammāmaggo ca.

‘‘Attādhīnavuttike’’ti attāyattappavattike. Attano gati nāma cakkhundriyādīnaṃ dassanādi kiccameva vuccati. ‘‘Issarā adhipatino’’ti idaṃ ādhippaccatthapākaṭatthaṃ vuttaṃ. Attho pana bhāvappadhānavasena gahetabbo. Indriyaṃ issariyaṃ ādhippaccantihi ime ekatthāti. ‘‘Itthākārāni’’ nāma itthiliṅgapurisaliṅgādi. ‘‘Aññathā appavattiyaṃ’’ti itthisaṇṭhāne purisaliṅgādīnaṃ, purisasaṇṭhāne itthiliṅgādīnaṃ appavattiyaṃ. Tenāha ‘‘tathāhī’’tiādiṃ. Mano vijānanakicce sampayuttadhammānaṃ issaro hoti anaññābhibhavanīyabhāvena pavattanatoti sambandho. Evaṃ parattha. ‘‘Ārammaṇādhimuccane’’ti ārammaṇe nirāsaṅkappavattiyaṃ. ‘‘Ārammaṇupaṭṭhāne’’ti citte buddhaguṇādhikassa ārammaṇassa upaṭṭhāne. ‘‘Catusaccadhammo’’ti tena puggalena anaññāta pubbo catusacca dhammo. Anaññāta pubbaṃ amataṃ vā padaṃ. Anaññātaṃ ñassāmi iti pavattaṃ indriyanti samāso. Paṭipannassāti pana atthato siddhattā vuttaṃ. ‘‘Vippakatabhāvenā’’ti aniṭṭhaṅgatabhāvena. Punappunaṃ jānanakiccayuttānaṃ majjhe channaṃsekkhānaṃ. Etena avasaddassayāva sabbakilesappahānā jānananti atthaṃ dīpeti. Pathama maggena ñātaṃ mariyādaṃ anatikkamma jānanantipi vaṇṇenti. Ājānitatthāti aññātāvī. Arahā khīṇāsavo katakicco vusita brahmacariyo. Aññātāvino indriyanti aññātāvindriyanti atthaṃ dassetuṃ ‘‘pariniṭṭhita ājānanakiccassā’’tiādi vuttaṃ. ‘‘Tabbimuttī’’ti attaggāha vimutti. ‘‘Tasmiṃ vā’’ti tasmiṃ attanivā. ‘‘Saṃkiliṭṭho’’ti nānākilesehi saṃkilesito. ‘‘Vipphandito’’ti nānāsukhadukkhehi saṃkampito. ‘‘Vodānapattiyā’’ti visuddhipattatthāya. ‘‘Tāyapaṭi pattiyā’’ti karaṇatthe, hetu atthe vā karaṇavacanaṃ. ‘‘Vodānapattiyā’’ti sāmiatthe sāmivacanaṃ.

‘‘Balīyantī’’ti nāmadhātuniddeso. Tenāha ‘‘balasā karontī’’ti. ‘‘Balasā’’ti balena. Parito samantato senti parivārentīti parissayā. Assaddhassa bhāvo assaddhiyaṃ. Kosajjasaṅkhātena paṭipakkhadhammena. Muṭṭhā naṭṭhā sati yassāti muṭṭhassati. Muṭṭhassatissa bhāvo muṭṭhassaccaṃ. ‘‘Sesaduka dvayaṃ’’ti ahirikadukaṃ hiridukañca.

Gahapati, jāyampatī, tiādīsu viya patisaddo sāmiissara pariyāyoti āha ‘‘patīti sāmiissaro’’ti. ‘‘Paresaṃ’’ti sahajātesu paresaṃ indriyānaṃ. ‘‘Parehī’’ti kammatthe karaṇavacanaṃ. Pare sahajāte indriya dhammeti attho. ‘‘Adhiko’’ti adhikataro. ‘‘Attādhīna vuttīnaṃ’’ti attāyattavuttīnaṃ. ‘‘Chandāgamanavasena vā’’ti ettha āgacchati phalaṃ etenāti āgamanaṃ. Ādikāraṇaṃ, mūlakāraṇaṃ, pabhavakāraṇaṃ. Chando eva āgamanaṃ chandāgamanaṃ. Tenāha ‘‘pubbe atītabhavesū’’tiādiṃ. Sampayutta dhamme attaparādhīne katvāti sambandho. Mahogho tiṇapaṇṇakasaṭe attaparādhīne karonto viyāti yojanā. Tattha ‘‘attaparādhīne’’ti attasaṅkhātoparo attaparo. Attaparena adhīnā attaparādhīnāti attho. ‘‘Sesesupī’’ti sesesu vīriya citta vīmaṃsādhipatīsupi. Etena ‘vīriyameva adhipati vīriyādhipati. Vīriyavato kiṃ nāma kammaṃ na sijjhatīti evaṃ pubbābhisaṅkhāravasena vā pubbe atītabhavesu suṭṭhu āsevitavīriyāgamanavasena vā tesu tesu kalyāṇa pāpakammesu sampayutta dhamme mahogho viya tiṇapaṇṇakasaṭe attaparādhīne niccaṃ paggahitadhurekatvā pavattaṃ vīriya’ntiādinayaṃ atidisati. ‘‘Pacchimā tayo dhammā’’ti vīriya citta vīmaṃsā dhammā. Paravasepi vattanti, tadā tesaṃ adhipatibhāvo natthīti codanā. Adhipati kiccaṃ nāma dhuravāhitāti sambandho. ‘‘Taṃ taṃ kicca visesaṃ anapekkhitvā’’ti cakkhundriyaṃ dassana kicce issaro, sotindriyaṃ savana kiccetiādīsu taṃ taṃ kiccavisesaṃ apekkhati, tathā anapekkhitvā. ‘‘Vijānanādi kiccaṃ’’ti ‘mano ārammaṇa vijānane’tiādinā vuttaṃ sabbaṃ indriya kiccaṃ.

Bhuso haranti vahantīti āhārā. ‘‘Bhuso’’ti atirekataranti attho. Kathaṃ pana bhuso harantīti āha ‘‘sahajātādī’’tiādiṃ. Tete paccaya dhammā tete paccayuppanna dhammā cāti yojanā. ‘‘Etthā’’ti imissaṃ pāḷiyaṃ. ‘‘Paccayāhāro vā’’ti ettha hetu ārammaṇādiko sabbopaccayo paccayāhāro nāma. Āhāra paccayopana visuṃ eko paccayaviseso. ‘‘Paccayaṭṭhenā’’ti hetu ārammaṇādi paccayaṭṭhena. ‘‘Āhārabhūtā’’ti upatthambhanakiccavisesabhūtāti vuttaṃ hoti. ‘‘Kaḷīraṅkurānaṃ’’ti kammatthe sāmivacanaṃ. ‘‘Vaḍḍhiyā’’ti vaḍḍhanatthāya. ‘‘Ṭhitiyā’’ti ṭhitatthāya. Imesattā vaṭṭe pavattantīti sambandho. Sesamettha suviññeyyaṃ. ‘‘Pakkhe viyūhitvā’’ti pakkhe sañcāletvāti vuttaṃ hoti. ‘‘Pakkhe’’ti vā pakkhehi vātaṃ byūhitvā. ‘‘Tadanusayitassā’’ti tasmiṃ vipāka santāne anusayi tassa. ‘‘Vibhāvetvā’’ti paccakkhato vibhūtaṃ pākaṭaṃ katvā. ‘‘Alabhitvā’’ti cakkhumhi alabhitvā. Apassitvāti vuttaṃ hoti. ‘‘Tatthevā’’ti nivāsaṭṭhāne eva. ‘‘Sampayuttā’’ti viññāṇena sampayuttā. Bhaviṃsu vaḍḍhiṃ sūti bhūtā. Sambhavaṃ vuḍḍhikāraṇaṃ esanti gavesantīti sambhavesino. ‘‘Vuttanayenā’’ti ‘yathā yavabījānaṃ vā sālibījānaṃ vā’tiādinā vuttanayena. ‘‘Āhāretī’’ti pavatteti. ‘‘Manosañcetanāhāro’’ti kusalākusala kammabhūto manosañcetanāhāro. ‘‘Tayo bhave’’ti tayo kāmabhavādike upapattibhave. Ṭhitiyāti ca anuggahāyāti ca vuttaṃ. Itarathā uppattiyāti ca vuttaṃ siyāti adhippāyo.

‘‘Dubbalakiccaṭṭhānavatthukattā’’ti dubbalakiccattā dubbalaṭṭhānattā dubbalavatthukattā. ‘‘Abhinipāta mattāni hontī’’ti dassana savanādi mattāni hontīti adhippāyo. ‘‘Vitakka pacchimakaṃ jhānaṃ’’ti jhānāni nāma vitakkassa pacchānugataṃ hotīti attho. ‘‘Tatthā’’ti tesupañcaviññāṇesu. ‘‘Tā’’ti vedanā ekaggatā. ‘‘Taṃ’’ti jhānakiccaṃ. Ekaggatā balavatī na hotīti sambandho. ‘‘Maggindriya balabhāvāyā’’ti maggindriya balabhāvatthāya. Lokuttaravipākāni javanakiccāni ca sādhipatikāni ca hontīti vuttaṃ ‘‘tibhūmakānī’’tiādi. Sesamettha subodhaṃ.

Missakasaṅgahānudīpanā niṭṭhitā.

164. Bodhipakkhiyasaṅgahe. ‘‘Satipaṭṭhānā’’ti ettha pasaddo pamukhattho padhānatthoti āha ‘‘pamukhā padhānā hutvā’’ti. Ṭhāsaddo gatinivatti atthoti āha ‘‘cittagamanaṃ nivattetvā pavattantī’’ti. ‘‘Kāye anupassanā’’ti kāye pavattā anupassanā. Punappunaṃ passanti yogino etāyāti anupassanā. Katamaṃ passantīti āha ‘‘assāsapassāsādikassā’’tiādiṃ. Kathañcataṃ passantīti vuttaṃ ‘‘taṃ taṃ kāyabhāvenā’’tiādi. Idāni punappuna saddassa atthaṃ dassento ‘‘yāvā’’tiādimāha. Vedanānu passanādīsupi esevanayo. Taṃ na sundaraṃ. Kasmā, sakalassa rūpakāyassa adhippetattā. Sesamettha suviññeyyaṃ. Yadi evantiādīsu. ‘‘Itarāpi siddhā’’ti kāyānupassanādayopi siddhā. Kasmā, dhammānupassanāya antogadhattā. ‘‘Tathā anupassantassā’’ti rūppanalakkhaṇato anupassantassa. ‘‘Taṃ taṃ samūhabhūtarūpadhammavasenā’’ti assāsapassāsādi samūhabhūtassa rūpa dhammassa vasena. ‘‘Subhādivipallāsassā’’ti subha sukha niccavipallāsassa. ‘‘Oḷārikassā’’ti supākaṭavasena oḷārikassa. ‘‘Attūpanibandhā’’ti attena upanibandhā, paṭibaddhā.

‘‘Kāmaṃ’’ti ekantena. Upasussatūti sambandho. ‘‘Yantaṃ’’ti jhānābhiññā maggaphalanibbānaṃ. ‘‘Vīriyassa saṇṭhānaṃ’’ti vīriyagamanassa vīriyappavattanassa nivattivasena saṇṭhānaṃ. Uppannasaddena atīta kilesāpi paccuppanna kilesāpi gahetabbā hontīti āha ‘‘asukasmiṃ kāle’’tiādiṃ. ‘‘Mayhaṃ uppannaṃ’’ti idāni uppannaṃ. ‘‘Pahānāyā’’ti ettha samucchedappahānaṃ adhippetanti āha ‘‘anuppāda dhammatāpādanakaraṇatthaṃ’’ti. Tattha anuppādo dhammo yesaṃ te anuppāda dhammā. Maggena pahīnā akusala dhammā. Anuppāda dhammānaṃ bhāvoti viggaho. Anuppāda dhammatāya āpādanaṃ. Tassa karaṇanti samāso. ‘‘Disvā’’ti tesaṃ uppatti vatthuṃ disvā. ‘‘Paccayasamucchindanatthaṃ’’ti paccayabhūtassa anusayassa samucchindanatthaṃ. ‘‘Apattā’’ti idāni apattā. ‘‘Samaye’’ti buddhuppādanavamakkhaṇe. ‘‘Niyāmaṃ na okkamantī’’ti ariyamaggasaṅkhātaṃ sammattaniyāmaṃ na okkamanti. Nappavisanti. Kilesehi akopetabbatāya akuppo dhammo yassāti akuppa dhammo. Khīṇāsavo. Akuppa dhammassa bhāvo akuppa dhammatā. Arahatta phalaṃ. ‘‘Tesaṃ’’ti kusalānaṃ dhammānaṃ. Uppannānaṃ pāpakānaṃ pahānāyāti katvā visuddhidhammesu yogaṃ karontassa anukkamena bhāvanā kamme matthakaṃ patteādito paṭṭhāya uppannāpi pāpakā pahiyyanti. Anuppannāpi nuppajjanti. Anuppannāpi kusalā uppajjanti. Uppannāpi bhāvanā pāripūriṃ gacchanti. Esanayo anuppannānaṃ pāpakānaṃ anuppādāyātiādīsu. Evaṃ catūsu mukhesu ekekamukhenapi sammā padahantassa sammappadhānaṃ catukiccasādhakaṃ hoti. Tenāha ‘‘etesu panā’’tiādiṃ.

Abhivisiṭṭhena dhammavavatthānaññāṇena ñātabbā sabbe paramattha dhammā abhiññeyyā nāma. ‘‘Abhiññā siddhī’’ti abhijānana kiccasiddhi. Visuṃ visuṃ paricchinditvā ñātabbā catusacca dhammā pariññeyyā nāma. Tehi dukkhasacca dhammā pariññātabbabhāvena, samudaya sacca dhammā pahātabba bhāvena, nirodhasacca dhammā sacchikātabba bhāvena, maggasacca dhammā bhāvetabbabhāvena ñātabbā hontīti. ‘‘Bhāvanāsiddhī’’ti bhāvanākicca siddhi. Taṃ saṃyuttake imāyapāḷiyā sametīti sambandho. ‘‘Vibhaṅge panā’’ti iddhipādavibhaṅge pana. ‘‘Citta cetasikarāsī’’ti saha pubbabhāgabhāvanāya uttari manussa dhammapariyā pannā cittacetasikarāsi. ‘‘Tattha panā’’ti vibhaṅge tasmiṃ uttaracūḷabhājanīye pana. ‘‘Idhā’’ti imasmiṃ saṅgahe.

Cattāri sotāpattiyaṅgāni nāma buddhe aveccappasādena samannāgato. Dhamme, saṅghe, ariyakantehi sīlehi samannāgatoti evaṃ vuttāni sotāpattiyā aṅgāni. Tattha ‘‘ariyakantehī’’ti ariyajanehi kāmitehi icchitehi. ‘‘Sīlehī’’ti pañcaniccasīlehi, ājīvaṭṭhamakasīlehi vā. ‘‘Sammappadhānesū’’ti sammappadhānakiccesu.

‘‘Soḷasahikiccehī’’ti ekekasmiṃ sacce cattāri cattāri katvā soḷasahi kiccehi. Pīḷanaṭṭho, saṅkhataṭṭho, tiādīhi soḷasahi atthehīti vuttaṃ hoti. Te ca atthā parato āgamissanti. Sati eva sambojjhaṅgoti vuttaṃ, kathaṃ pana sāsati sambodhiṃ samuṭṭhāpetīti āha ‘‘sāhī’’tiādiṃ. Esanayo sesabojjhaṅgesupi. ‘‘Tesu dhammesū’’ti ajjhattabahiddhā dhammesu. ‘‘Līnasaṅkoca kosajjapakkhaṃ’’ti līnapakkha saṅkoca pakkhakosajja pakkhaṃ. Dhuraṃ suṭṭhu paggaṇhāti ukkhipatīti dhurasampaggaho. ‘‘Dhuraṃ’’ti samathadhuraṃ vipassanā dhurañca. ‘‘Arati ukkaṇṭha pakkhaṃ’’ti aratipakkha nibbidāpakkhaṃ. Dhamme rati dhammarati. Dhamme nandī dhammanandī. Dhamme ārāmo dhammārāmo. ‘‘Sārambho’’ nāma cittavihesā. ‘‘Daratho’’ nāma cittasantāpo. Samāhito bhikkhave yathābhūtaṃ pajānāti passatīti vacanato paññāya samādhi pādakatā pākaṭāti vuttaṃ ‘‘tassā’’tiādiṃ. Samaṃ avisamaṃ attano kiccaṃ vahati sīlenāti samavāhī. Samavāhissa bhāvo samavāhitā.

Sā pana catubbidhā hotīti sambandho. ‘‘Tassā’’ti sammādiṭṭhiyā. ‘‘Visākhā’’ti ālapana padaṃ. ‘Sabbe lokuttare hontī’ti vacanassa sambandhaṃ dassetuṃ ‘‘te pana sattatiṃsappabhedā’’tiādimāha. Na vaṭṭhānāni assa atthīti navaṭṭhānikaṃ. ‘‘Lokuttare’’ti lokuttara citte. ‘‘Attappaṭipakkhānaṃ’’ti attanā ujuppaṭipakkhānaṃ. ‘‘Te’’ti bodhipakkhiya dhammā. Etena dassetīti sambandho. ‘‘Kuṇḍaliyā’’ti evaṃ nāmakaṃ brāhmaṇaṃ ālapati. ‘‘Vijjā’’ti maggavijjā. ‘‘Vimuttī’’ti phalavimutti.

Bodhipakkhiyānudīpanā niṭṭhitā.

165. Sabbasaṅgahe. ‘‘Pañcarāsayo’’ti pañcasaṅgahā. ‘‘Atītādibhedabhinnānaṃ’’ti atītānāgatapaccuppannabhedena, ajjhatta bahiddhābhedena, oḷārikasukhumabhedena, hīnapaṇītabhedena, dūrasantikabhedena ca bhinnānaṃ. ‘‘Upapatti dvāresū’’ti cakkhādi dvāresu. ‘‘Kammadvāresū’’ti kāyakammadvārādīsu. ‘‘Saṅgammā’’ti saṅgantvā. ‘‘Samāgammā’’ti samāgantvā. ‘‘Sādhāraṇa kiccāni vā’’ti sabbiriyāpathehi sādhāraṇa kiccānivā. Pāḷipāṭhe. ‘‘Kiñcā’’ti kasmā ca. ‘‘Saṅkhārevadethā’’ti saṅkhārā saṅkhārā iti tumhe vadetha. ‘‘Kiñcasaṅkhataṃ’’ti katamañcasaṅkhataṃ. ‘‘Rūpaṃ rūpatthāyā’’ti rūpavikatiyā jātatthāya rūpasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Upabhogo nāma vatthābharaṇādiko antobhogo. Paribhogo nāma mañcapīṭhādiko bāhira paribhogo. Samparāyikañca vedananti adhikāro. Sesesupi saññāsaṅkhāra viññāṇesupi. ‘‘Dānaṃ dānatthāyā’’ti dānapuññassa jātatthāya. Dānasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Athavā dānassa attho dānattho. ‘‘Attho’’ti ca vipākattho phalattho. Dānavipākatthāya dānaphalatthāya dānapuññasaṅkhātaṃ saṅkhataṃ abhisaṅkharontīti attho. Evaṃ sesesupi. ‘‘Anuyuñjantā’’ti vipassanā kammaṃ anuyuñjantā. ‘‘Tīsu dhammesu kilamissantī’’ti vuttaṃ. Kathaṃ kilamissantīti āha ‘‘tathāhi yathā’’tiādiṃ. ‘‘Sukhasaññitesu paṭisaraṇesū’’ti cittasātacittarati paṭilābhatthāya paṭisaraṇesu ārammaṇesu. ‘‘Tāhī’’ti sampattīhi. ‘‘Tā’’ti sampattiyo. Paramukkaṃsagataṃ sukhasaññitaṭṭhānaṃ hoti. Tasmā tattha dukkhānupassanāñāṇaṃ atirekataraṃ pavattetabbanti tadatthāya bhagavā taṃ vedanaṃ visuṃ ekaṃ khandhaṃ katvā khandha desanaṃ desetīti adhippāyo. Esanayo paratthapi. ‘‘Ñāṇasammataṃ’’ti puthujjanehi ñāṇasammataṃ. ‘‘Paramaṃ attānaṃ katvā’’ti loke viññuttaṃ paramaṃ hoti, tasmā vijānanaṃ paramaṃ attānaṃ katvā. Sesamettha supākaṭaṃ. ‘‘Yatthabhuñjatī’’tiādīsu. ‘‘Yattha bhuñjatī’’ti yasmiṃ bhājane bhuñjati. ‘‘Yañca bhuñjatī’’ti yañca bhojanaṃ bhuñjati. ‘‘Yena ca bhuñjatī’’ti yenabyañjanena bhuñjati. ‘‘Yo ca bhojako’’ti samīpe ṭhatvā parivesako. ‘‘Yo ca bhuñjitā’’ti yo ca bhuñjako.

‘‘Sāsavā evā’’ti sāsavā nāma lokiya dhammā. ‘‘Ussāhantā viya hontī’’ti abyāpāra dhammattā vuttaṃ. Na hi abyāpāra dhammānaṃ ekantena ussāho nāma atthi. Phalassa nibbattanato phalatthāya ussāhantā viya hontīti. ‘‘Ākiritvā’’ti pattharitvā. Sesamettha subodhaṃ.

Dhātusaṅgahe. ‘‘Attano eva sabhāvaṃ’’ti attano sabhāvaṃ evātipi yujjati. ‘‘Īhā ca byāpāro cā’’ti abhikkamāmi paṭikkamāmītiādinā ussāho ca, abhikkamanādi byāpāro ca. ‘‘Na ca jīvayogā’’ti na ca lokiyamahājana sammatena jīvena yuttā. Aṭṭhakathāpāṭhe. Yāyati etthāti yantaṃ. Udukkhalaṃ. Yanta cakkayaṭṭhināma yanta cakkasambandhā musalayaṭṭhi. Araṇī vuccati agginibbattakatthāya katā dve sāraghaṭikā. Adharāraṇī nāma heṭṭhāraṇī. Uttarāraṇī nāma uddhāraṇī. ‘‘Sallamivā’’ti kaṇḍoviya. ‘‘Sūlamivā’’ti vijjhanakadaṇḍo viya. ‘‘Āturāviyā’’ti tehisallasūlehi viddhagilānā viya. Ayathābhucca nimittaṃ nāma ayathābhūtaṃ sattapuggalādinimittaṃ. ‘‘Vanamigo viyā’’ti tiṇa rūpe purisa saññālābho vanamigo viya. ‘‘Aṅgārakāsuyaṃ’’ti aṅgārakūpe. ‘‘Nānāvidhupaddava nimittato’’ti nānāvidhānaṃ upaddavānaṃ uppatti paccayato. ‘‘Vanamakkaṭo viyā’’ti vanavānaro viya. Dukkhena damanaṃ assāti duddamano. ‘‘Assakhaḷuṅko’’ti duṭṭha asso. ‘‘Yattha kāmanipātito’’ti yasmiṃ yasmiṃ ārammaṇe patituṃ kāmeti icchati, tattha tattha nipātito. Puggalavase avattitvā ārammaṇesu yadicchakaṃ nipatanatoti vuttaṃ hoti. ‘‘Raṅganaṭo viyā’’ti samajjanaṭako viya. Sabhāvato atthi saṃvijjatīti santo. Tathoti ca avitathoti ca atthato ekaṃ. Añño pakāro aññathā. Natthi aññathā assāti anaññathaṃ. Dukkhadukkhaṃ nāma kāyikadukkha cetasikadukkhaṃ. ‘‘Kammajānaṃ’’ti vipākakkhandhakaṭattā rūpānaṃ. ‘‘Uppattiyā’’ti uppādatthāya. ‘‘Pagevā’’ti puretarameva. ‘‘Uppannaṃ pī’’ti uppannampi cakkhu. ‘‘Pavattiyā’’ti santānaṭṭhitiyā ṭhitatthāya. ‘‘Paṭijaggana dukkhaṃ’’ti sodhana dukkhaṃ. Paccayavekallaṃ nāma āhāracchedādikaṃ. Nanu bhijjanabhayena pageva paccayasampādanaṃ nāma saṅkhāra dukkhameva siyāti. Saccaṃ. Idha pana āsanne bhijjananimittaṃ disvā kataṃ paccaya sampādanaṃ adhippetaṃ. ‘‘Rakkhāvaraṇagutti saṃvidhāna dukkhaṃ’’ti nānābhayato rakkhaṇassa ca āvaraṇassa ca gopanassa ca saṃvidhāna dukkhaṃ. ‘‘Tadubhayena saheva sijjhatī’’ti kasigorakkhādīni saṅkhāra kammāni vā rakkhāvaraṇa guttisaṃ vidhānādīnivā karontānaṃ taṃ dukkha dukkhaṃ tadubhayena dukkhena saheva sijjhati. ‘‘Tesaṃ’’ti cakkhādīni assādentānaṃ na muccatīti sambandho. ‘‘Pavatti nirodha bhūtassā’’ti pavattiyā nirodha bhūtassa. ‘‘Taṃ pajahati yevā’’ti taṃ lobhaṃ pajahatiyeva. ‘‘Yāvadevā’’ti uparimapariyantena. Ahaṃ asmīti pavatto māno asmimāno. Tassa samugghātanaṃ samucchindanaṃ. ‘‘Pariññātesū’’ti tesu anusayitāya taṇhāya pahānavasena pariññātesu. ‘‘Tabbiparītena panā’’ti tato viparītena pana. Asmimānassa anadhiṭṭhānabhūtātiādi atthena. Anindriyabaddha dhammā nāma pathavīpabbatādīsu pavattā rūpa dhammā.

Satte anukkaṇṭhamāne karotīti sambandho. ‘‘Itī’’ti tasmā. Tesaṃ sattānaṃ. Dujjaho nāma natthi. Tasmā lobhoyeva dukkhasamudayāriya saccaṃ nāmāti yojanā. Sāsavā kusalā kusala dhammā samudayasaccaṃ nāma, dukkha saccabhūtānaṃ vipākakkhandhakaṭattā rūpānaṃ samudayattā saṃvaḍḍhanattā. Mūlabhāvena vuttā ‘avijjā paccayā saṅkhārā’tiādīsu. ‘‘Nandanasadisaṃ’’ti devaloke nandanavanuyyānasadisaṃ. ‘‘Ādipabhavapadhānabhūtā’’ti dukkha dhammānaṃ ādibhūtā, pabhavabhūtā, padhānabhūtā. ‘‘Pabhavabhūtā’’ti ca pathamuppattihetubhūtā. ‘‘Tesaṃ’’ti dukkha dhammānaṃ.

‘‘Katthacī’’ti kāmabhavādīsu kismiñcibhave. ‘‘Kadācī’’ti atītādikālesu kismiñcikāle. ‘‘Kesañcī’’ti devamanussādīsu sattesu kesañcisattānaṃ. ‘‘Kutocī’’ti bahūsukāraṇesu kutocikāraṇā. ‘‘Kathañcī’’ti kenacipakārena.

‘‘Pariṇāmo’’ti pariṇamanaṃ aññathābhāvo. ‘‘Taṃ samaṅgīnaṃ’’ti tehi cakkhādīhi samaṅgīnaṃ puggalaṃ. Pāḷipāṭhe. ‘‘Ādittaṃ’’tiādīpitaṃ samujjalantaṃ. ‘‘Kenā’’ti karaṇabhūtena kena agginā. Tathā ariyamaggo vipariṇāma dhammo ca hoti. Sovipariṇāma dukkhenapi puggalaṃ bhusaṃ pīḷetiyevāti yojanā. ‘‘Nā’’ti na siyā. Samanaṃ vūpasamanaṃ santi. Sabbadukkhānaṃ santīti viggaho. Sabbaṃ vaṭṭadukkhanti sambandho. ‘‘Tassā’’ti ariyamaggassa. ‘‘Pavattamānā cā’’ti santatiṭhitivasena vattamānā ca. ‘‘Mahantaṃ pariḷāhadukkhaṃ’’ti soka parideva dukkha domanassupāyāsānaṃ pavattivasena mahantaṃ pariḷāha dukkhaṃ. Nibbānassa anuppāda dhammattā uppādatthāya paccayo nāma natthi. Tathā appavatti dhammattā pavattatthāya. Sampāpuṇitabbattā pana sampāpanatthāya paccayo atthīti āha ‘‘sampāpaka paccayābhisaṅkharaṇalesaṃ’’ti. Sampāpaka paccayā nāma ariya maggo ca tassa paccayā ca.

Bhavābhavasaṅkhātassa dukkhakkhandhassāti sambandho. ‘‘Tadevā’’ti taṃ dukkhakkhandhaṃ eva. Anupunappunaṃ padīyate anuppadānaṃ. ‘‘Niyyātanaṭṭho’’ti handa gaṇhāti sampaṭicchāpanaṭṭho. ‘‘Tato’’ti vaṭṭadukkhato. ‘‘Muccanūpāyassā’’ti dānasīlanikkhamādikassa muccanūpāyassa. ‘‘Nissaraṇavimuttiyā’’ti nissaraṇa saṅkhātāya vimuttiyā. Saṅkhāra dukkhassa abhāvaṭṭho. ‘‘Sammohassa pahānavasenā’’ti etena idha dassanaṃ nāma ito paṭṭhāya catūsu saccesu asammoha bhāvapatti eva ālokapatti eva vuccatīti dasseti. Tenāha ‘‘paṭivijjhanaṭṭho’’ti. Taṇhāya dāso taṇhādāso. Taṇhādāsassa bhāvo taṇhādāsabyaṃ. Paravasato vimuttivasena aparādhīnatā bhujissabhāvo nāma. Lokiyamaggāhi taṇhādāsabyaṃ nātivattanti. Taṇhāvasaṃ pūrayamānā taṇhāvisayaṃ vipākaṃ janenti. Ayaṃ ariyamaggo eva taṇhāya anārammaṇabhāve ṭhito taṇhādāsabyaṃ ativattati. Taṇhāvasaṃ bhindamāno taṇhāya avisayaṃ vipākaṃ janetīti adhippāyo. ‘‘Dukkhamuttiyā’’ti dukkhato muccanatthaṃ. ‘‘Dukkhavaḍḍhiyā’’ti dukkhavaḍḍhanatthāya. Sesamettha subodhaṃ. ‘‘Khayavirāga nirodha bhūto’’ti ettha kilesa dhammānaṃ virajjanaṃ vigamanaṃ antaradhānaṃ virāgo. ‘‘Anattha padānī’’ti ahitapadāni. Bhayādīnavapadāni. ‘‘Dvārachakkaārammaṇa chakkabhedenā’’ti dvārachakkaṃ dhammārammaṇaṃ hoti. Evaṃsati, ārammaṇa chakkanti na vattabbaṃ dhammārammaṇassa visuṃ gahitattāti. No navattabbaṃ. Kasmā, dvārachakkato sesānaṃ dhammārammaṇānaṃ atthitāyāti dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Parato ‘‘etthapī’’tiādīsu esevanayoti.

Sabbasaṅgahānudīpanā niṭṭhitā.

Samuccayasaṅgahadīpaniyāanudīpanā niṭṭhitā.

8. Paccayasaṅgahaanudīpanā

166. Yehipakārehi yathā. Tesaṃ vibhāgo taṃ vibhāgo. Ayañcaniddeso ekasesaniddeso, vicchālopaniddesovāti dassetuṃ ‘‘tesaṃ’’tiādimāha. Na sameti. Gāthāyaṃ ‘yesaṃ’tiādinā tīhi-ya-saddehi dassitānaṃ tiṇṇaṃ atthānaṃ-ta-saddattha sambhavato. Ta-saddatthānañca anusandhiyaṃ paripuṇṇaṃ katvā vattabbato. ‘‘Samuppajjatī’’ti suṭṭhu paripuṇṇaṃ katvā uppajjati, pātubhavati. ‘‘Avinā’’ti avinā hutvā. ‘‘Sahajāta dhammehī’’ti avijjā paccayā saṅkhārātiādīsu saṅkhārādīnaṃ sahajāta dhammehi saheva uppajjanaṃ. ‘‘Kalāpavasenā’’ti suddha dhamma kalāpavasena. ‘‘Sāmañña lakkhaṇaṃ’’ti sādhāraṇa lakkhaṇaṃ. ‘‘Attho’’ti idappaccayatā saddassa attho. ‘‘Ayamattho paṭikkhitto’’ti ‘samuppajjanaṃ samuppādo’ti ayaṃbhāvasādhanattho paṭikkhitto. ‘‘Ayamevā’’ti ayaṃ bhāvasādhanattho eva. Jarāmaraṇaṃ sambhavatīti yojanā. ‘‘Uppādāvā tathāgatānaṃ’’ti sammāsambuddhānaṃ uppādevā sati. ‘‘Anuppādāvā’’ti anuppādevā sati. ‘‘Ṭhitāva sādhātū’’ti jātiyā sati jarāmaraṇassa pavattisabhāvo loke ṭhitoyeva. Katamā pana sādhātūti āha ‘‘dhammaṭṭhitatā’’tiādiṃ. Tattha ‘‘dhammaṭṭhitatā’’ti kenaci akatā sabhāvaṭṭhitatā. ‘‘Dhammaniyāmatā’’ti sabhāvaniyāmatā. ‘‘Tatra tathatā’’ti tasmiṃ sāmaññalakkhaṇe saṅkhata dhammānaṃ tathatā. Sāmañña lakkhaṇameva paṭiccasamuppādo nāmāti dasseti, na avijjādiko paccaya dhammo. Kasmā, tehi vacanehi dhammaniyāmatā mattassa dassitattā. Avijjādīnaṃ dhamma sarūpānaṃ adassitattā. ‘‘Dhammaniyāmatāmattaṃ’’ti ca yathā vuttasāmañña lakkhaṇameva vuccati. Yadi bhāvasādhanaṃ iccheyya, bhāvasādhanaṃ nāma katturahitaṃ bhaveyya. Katturahite ca sati, kathaṃ paṭicca kriyāya samānakattukatā labbhati. Aladdhe ca samānakattukatte kathañca pubbakāletvā paccayasambhavoti. Ayaṃ bhāvasādhanaṃ icchantassa byañjanayuttivirodho. Taṃ pariharanto na cetthātiādimāha. Gambhīrocānanda paṭiccasamuppādo gambhīrāva bhāsocāti bhagavatā vuttaṃ. Bhāvasādhane ca kate uppajjana kriyāmattaṃ nāma visuṃ eko dhammo na hotīti kathaṃ taṃ gambhīraṃ siyāti. Ayaṃ bhāvasādhanaṃ icchantassa gambhīravacana virodho. Taṃ pariharanto ‘‘saṅkhata dhammesu cā’’tiādimāha. Api ca saṅkhata lakkhaṇaṃ nāma saṅkhata dhammatopi gambhīraṃ hoti. Tathāhi cittaṃ nāma saṅkhata dhammo. Tañca atthi mecittaṃ nāmāti sattānaṃ pākaṭaṃ hoti. Tassa pana aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ apākaṭaṃ hoti suṭṭhu santatiyā paṭicchannaṃ. Tathā vedanā nāma sukhāvā dukkhāvā saṅkhata dhammo. Sā ca atthi mevedanāti sattānaṃ pākaṭā hoti. Tassā pana aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ apākaṭaṃ hoti suṭṭhu santatiyā paṭicchannaṃ. Evaṃ sesesu nāmadhammesu ca rūpadhammesu ca. Yato sattasu visuddhīsu saṅkhata dhamma vavatthāna saṅkhātaṃ diṭṭhivisuddhiñāṇañca avijjādipaccaya pariggaha saṅkhātaṃ kaṅkhāvitaraṇa visuddhiñāṇañca pathamaṃ sampādetvā pacchā dasavidhāni saṅkhata lakkhaṇānupassanā ñāṇāni sampādetabbāni hontīti. Yathā ca aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ saṅkhata dhammato gambhīraṃ hoti. Tathā idampi paṭiccasamuppāda saṅkhātaṃ saṅkhata lakkhaṇaṃ saṅkhata dhammato gambhīraṃ hotīti daṭṭhabbaṃ.

‘‘Tabbhāvabhāvībhāvo’’ti ettha bhavati saṃvijjatīti bhāvo. So so avijjādiko bhāvo tabbhāvo. Tabbhāve bhavanti sambhavanti sīlenāti tabbhāvabhāvino. Saṅkhārādayo. ‘‘Bhāvo’’ti uppattikāraṇaṃ. Tabbhāvabhāvīnaṃ bhāvoti tabbhāvabhāvi bhāvoti imamatthaṃ dassento ‘‘tasmiṃ tasmiṃ’’tiādimāha. Api ca ‘‘bhāvo’’ti vijjamānatā vuccati. Tassa tassa paccaya dhammassa bhāvoti tabbhāvo. Tabbhāve sati bhavanti sambhavanti dhammatāyāti tabbhāvabhāvino. Tesaṃ bhāvotipi yujjatiyeva. ‘‘Hetvādi paccaya sattiniyāmaṃ’’ti hetupaccayo, ārammaṇa paccayo, tiādīsu hetusadda ārammaṇa saddādayo lobhādīnaṃ rūpārammaṇādīnañca dhammānaṃ taṃ taṃ paccaya sattivisesaṃ dīpenti. Tesañca so so paccaya sattiviseso visuṃ dhammaniyāmo hoti, evaṃ hetvādi paccayasattiniyāmaṃ nivatteti. ‘‘Tathā tathā’’ti mūlaṭṭhagocaravisayaṭṭhādikena tena tena paccayākārena. So hi vuccatīti sambandho. ‘‘Paccaya dhammuddhāra matte aṭhatvā’’ti paccaya dhammānaṃ nāma saññāvasena uddharaṇamattaṃ akatvāti adhippāyo. ‘‘Āhaccā’’ti āhanitvā taṃ taṃ paccayasatti visesaṃ pāpetvāti attho. Tenāha ‘‘matthakaṃ pāpetvā’’ti. Paccayasatti viseso hi hetuphaladīpane tato uttari vattabba kiccābhāvato matthakaṃ nāma hotīti. ‘‘Anosakkamānā’’ti anivattamānā. ‘‘Etāyā’’ti paccaya sattiyā. Papañcente ācariye.

Etasmā kāraṇā phalaṃ etadeva paṭicca anāgatapakkhato paccuppannapakkhaṃ āgacchati pātubbhavatīti paccayo. Uppattikāraṇaṃ pavattikāraṇañca. Tattha uppattikāraṇaṃ janakapaccayo. Pavattikāraṇaṃ upatthambhaka paccayo. ‘‘Etenā’’ti hetunā. ‘‘Kāyavacī manokammaṃ’’ti ettha ‘‘kammaṃ’’ti kriyāvuccati, gamana ṭhāna nisajjasayanādikaṃ kāyika kriyañca. Ālāpa sallāpa kathana sajjhāyana gāyanādikaṃ vācasika kriyañca. Vijānana cintana vīmaṃsanādikaṃ mānasika kriyañca. ‘‘Abhisaṅkharontī’’ti abhinipphādenti. ‘‘Etehī’’ti etehi lokiyakusalā kusala cetanā dhammehi. Api ca saṅkharonti sattā etehīti saṅkhārā. ‘‘Saṅkharontī’’ti kiṃ saṅkharonti. Attabhāvaṃ saṅkharonti. Bhavābhavaṃ saṅkharonti. Diṭṭhadhammikampi atthaṃ vā anatthaṃ vā saṅkharonti. Samparāyikampi atthaṃ vā anatthaṃ vā saṅkharontītiādinā. Cakkhumpi saṅkharonti, sotaṃpi saṅkharontītiādinā. Dassanampi saṅkharonti, savanampi saṅkharontītiādinā ca vattuṃ vaṭṭatiyeva. ‘‘Vijānātī’’ti vividhena jānāti. Bhūtenapi jānāti, abhūtenapi jānāti. ‘‘Namatī’’ti gocara visayatthāya namati. ‘‘Ruppatī’’ti kuppati, khobhati. ‘‘Phusatī’’ti saṃhanati. ‘‘Vedayatī’’ti viditaṃ karoti. Taṃ taṃ ārammaṇaṃ lagganavasena bhusaṃ nahati bandhati, muñcituṃ na detīti taṇhātipi yujjati. ‘‘Upādiyatī’’ti daḷhaṃ gaṇhāti. Tenāha ‘‘amuñcaggāhaṃ gaṇhātī’’ti. Bhavatīti bhavo. Upapattibhavo. Bhavanti etenāti bhavo. Kammabhavo. ‘‘Jananaṃ’’ti abhinavassa pātubbhavanaṃ. ‘‘Jīraṇaṃ’’ti abhinavabhāvato hāyanaṃ. ‘‘Socanaṃ’’ti cittasantāpanaṃ. ‘‘Paridevanaṃ’’ti rodanaṃ. ‘‘Dukkhaṃ’’ti kāyarujjanaṃ. ‘‘Domanassaṃ’’ti cittarujjanaṃ. ‘‘Visīdanaṃ’’ti bāḷhaṃ cittakilamathabhāvena virūpaṃ hutvā cittassasīdanaṃ. Thāmabalakhiyyanaṃ. Yato assāsapassāsānaṃ virūpappavattivā taṅkhaṇe sabbaso uparujjhanaṃ vā hotīti. ‘‘Kenaci sukhenā’’ti dukkhasaccato vimuttena kenaci santisukhena.

‘‘Dukkhappaṭicchādikā’’ti bhayaṭṭhena dukkhabhūtānaṃ tebhūmika dhammānaṃ dukkhabhāvappaṭicchādikā. ‘‘Samudayappaṭicchādikā’’ti taṇhāya dukkha samudaya bhāvappaṭicchādikā. ‘‘Nirodhappaṭicchādikā’’ti taṇhānirodhasseva dukkhanirodha bhāvappaṭicchādikā. ‘‘Maggappaṭicchādikā’’ti aṭṭhaṅgīka maggasseva dukkhanirodha maggabhāvappaṭicchādikā. Pubbanto vuccati atītekāle bhavaparamparā. Aparanto vuccati anāgate bhavaparamparā. Pubbantā paranto vuccati tadubhayaṃ. ‘‘Paṭiccasamuppādappaṭicchādikā’’ti paccuppannabhave khandhānaṃ paṭiccasamuppādappaṭicchādikā. ‘‘Suttantikanayenā’’ti abhidhammepi vibhaṅge suttanta bhājanīyaṃ nāma āgataṃ. Tena suttanta bhājanīyanayena. Sāsavā kusalā kusala cetanā saṅkhārā nāmāti yojanā. ‘‘Abhidhammanayenā’’ti vibhaṅge abhidhammabhājanīyanayena. Aṭṭhakathāpāṭhe. Avijjā kiriya dhammānaṃ neva upanissaya paccayattaṃ labhati. Kusalā kusalamūlāni kiriya dhammānaṃ na upanissaya paccayattaṃ labhantīti yojanā. Kiriya dhammā avijjāto ca kusalā kusala mūlehi ca upanissaya paccayaṃ na labhantīti vuttaṃ hoti. ‘‘Paccayākāro’’ti paṭicca samuppādo. ‘‘Avijjāvirāgā’’ti avijjā vigamanato. Tesaṃpikiriya dhammānaṃ. Viññāṇādīsupi kiriya viññāṇaṃ, kiriya nāmaṃ, kiriya manāyatanaṃ, kiriyaphasso, kiriya vedanāti atthitāya ‘‘esanayo viññāṇādīsupī’’ti vuttaṃ. ‘‘Kusalā kusala vipākasampayuttaṃ’’ti kusala viññāṇa sampayuttaṃ, akusalaviññāṇasampayuttaṃ, vipāka viññāṇa sampayuttaṃ. ‘‘Taṃ anupapannaṃ’’ti pavattivipākaviññāṇa sahagatassa khandhattayassa taṃ sahajātassa cittajarūpassa ca avasiṭṭhattā taṃ na sampannaṃti attho. Tattha hi viññāṇapade pavattivasena dvattiṃsavidhaṃ vipākacittaṃ viññāṇaṃ nāmāti vuttaṃ. Evañcasati, nāma rūpapadepi pavattivasena tadubhayaṃ pavattiviññāṇasahagataṃpi gahetabbamevāti. ‘‘Taṃ taṃ viññāṇa sampayuttā’’ti paṭisandhiviññāṇa pavatti viññāṇasampayuttā. ‘‘Taṇhupādānānipākaṭānī’’ti cha taṇhā rūpataṇhā saddataṇhādivasena. Cattāri upādānāni kāmupādānādivasenāti evaṃ pākaṭāniyeva. ‘‘Lakkhaṇamattānī’’ti saṅkhata dhammānaṃ saṅkhatabhāvasallakkhaṇa nimittamattāni. ‘‘Ñātibyasanādīhī’’ti ñātivināsanādīhi. ‘‘Ñātibyasanādinimittaṃ’’ti ñātivināsanādikāraṇā.

‘‘Khandhadukkhe’’ti paccakkhandhasaṅkhāte dukkhasacce. Khandhappavatti maggo nāma taṇhāsamudayo eva. Khandhanirodha maggo nāma ariyamaggo. ‘‘Khandha samudayabhūtā’’ti khandhappavattiyā kāraṇabhūtā. ‘‘Avijjāni vuṭānaṃ’’ti avijjāyanīvāritānaṃ pihitānaṃ. ‘‘Appahīna bhavābhilāsānaṃ’’ti maggena appahīna bhavapatthanānaṃ. Appahīnabhavataṇhānanti vuttaṃ hoti. ‘‘Vibandho’’ti antarāyo. ‘‘Udayabhūtānaṃ’’ti vaḍḍhibhūtānaṃ. ‘‘Avassayo’’ti nissayo. Sukhavedanā visesato taṇhāya paccayo hotīti vuttaṃ ‘‘sukhavedanāsadiso’’tiādi. Domanassānaṃ pana tassā paccayabhāvo parato pariyeṭṭhitaṇhāyaṃ pākaṭo bhavissati. Upekkhā vedanāpi dukkhena pīḷitassa sukhaṭhāne tiṭṭhati. Sukhaṃ viya taṃ patthetīti. Samudā caritvā paricayitvā. ‘‘Taṇhā evā’’ti kāmataṇhā eva. ‘‘Attani cā’’ti diṭṭhiyañcāti adhippāyo. ‘‘Attano ārammaṇesū’’ti atta jīva lokādīsu diṭṭhiyāgahitā rammaṇesu. ‘‘Assādana khamanarocanabhūtāyā’’ti sādhuvatāyaṃ mamadassananti evaṃ rajjana tussana kantibhūtāya. ‘‘Upādānīyassā’’ti daḷhaṃ gahetabbassa. ‘‘Atthassā’’ti attano attādikassa atthassa. Gāthāyaṃ.‘‘Bhavaṃ hotī’’ti bhavanto vaḍḍhanto hoti. ‘‘Parābhavo’’ti vināsanto.

‘‘Addhānavante dhamme’’ti tekālikasaṅkhata dhamme. Apatamāne katvāti pāṭhaseso. Yathā upādānaṃti disvā upādārūpaṃti pade ādāsaddo viññāyati. Na upubba padasaddo. Itarathā upādānanti nasijjhati. Evaṃ addhā, addhāna, padesupi. Tenāha ‘‘addhānaṃ’’ti nasijjhatīti. Saṃkhipanti vīsatākārā etesūti saṅkhepā. Saṅgahā. ‘‘Vaṭṭadhammā’’ti saṅkhārādayo dhammā. ‘‘Etthā’’ti etāsu avijjātaṇhāsu. Kathaṃ tiṭṭhantīti āha ‘‘tadāyattavuttitāyā’’ti. ‘‘Patiṭṭhā’’ti suppatiṭṭhitaṭṭhānāni. ‘‘Pabhavā’’ti vaṭṭadhammaparamparappavattiyā mūla padhāna kāraṇāni. Tattha hetu ca desetabbo hoti. Itarathā issaranimmānadiṭṭhi ahetuka diṭṭhīnaṃ okāso siyāti. Phalañca desetabbaṃ hoti. Itarathā ucchedadiṭṭhiyā okāso siyāti. ‘‘Addhuno’’ti dīghakālassa. ‘‘Nivattetī’’ti samucchindati. ‘‘Ahetū apaccayā sattā pavattantī’’ti pubbaheturahitā pubbapaccayarahitā hutvā imesattā pavattanti. ‘‘Avijjādīhi sādhetabbo na hotī’’ti bhavaparamparāsu nicco hutvā sandhāvantassa avijjādīhi kattabba kiccaṃ na hotīti adhippāyo. ‘‘Kesañci na sambhavantiyevā’’ti anāgāmīnaṃ arahantānañca na sambhavantiyeva. Mahāādīnavarāsidassanatthaṃ sokādivacanaṃ hotīti yojanā. ‘‘Tesaṃ’’ti aññesaṃ paccayānaṃ. ‘‘Laddhā’’ti atthato laddhā. ‘‘Tadavinābhāvibhāvalakkhaṇenā’’ti ettha tena tena paccayena avinābhāvīnaṃ bhāvo, so eva lakkhaṇanti viggaho. ‘‘Parattha pī’’ti ito paresu taṇhupādāna bhavaggahaṇenātiādīsupi. ‘‘Ādito’’tiādimhi. Vibhāvanipāṭhe. ‘‘Kilesabhāvasāmaññato’’ti kilesabhāvena samānattā sadisattā. ‘‘Lakkhitabba dhammehī’’ti viññāṇādīhi. ‘‘Pathamena dutīyassā’’ti pathamasaṅkhepena saddhiṃ dutīyassa saṅkhepassa ekā sandhītiādinā yojetabbaṃ. ‘‘Lokassa pākaṭa vohārenā’’ti kilesadhammā kammadhammā ca loke hetūti pākaṭā honti. Vipākadhammā pana phalanti pākaṭā. Evaṃ loke pākaṭa vohārena. Idha pana kilesadhammakammadhammā vā hontu, vipākadhammā vā, yo yo paccayapakkhe ṭhito, so so hetūtipi vattabboyeva. Yo yo paccayuppanna pakkhe ṭhito, so so phalantidassento ‘‘hetuphalasaddāpanā’’tiādimāha. Aṭṭhakathā pāṭhe. ‘‘Sajjantassā’’ti saṃvidahantassa. ‘‘Āyūhana saṅkhārā nāmā’’tiādito paṭṭhāya samuccayanasaṅkhārā nāma. ‘‘Dakkhiṇaṃ’’ti dānavatthuṃ. Dakkhiṇodakaṃ vā. ‘‘Ettha cā’’ti imasmiṃ tatīyapañcake ca. ‘‘Vuttanayene vā’’ti pathamapañcake vuttanayeneva. Vibhāvanipāṭhe. ‘‘Āyatiṃ paṭisandhiyā paccayacetanā bhavo nāmā’’ti idaṃ uddesapāḷiyaṃ yathādiṭṭhapāṭhavaseneva vuttaṃ. Tathā purimakammabhavasmiṃ idha paṭisandhiyā paccayacetanā saṅkhārā nāmāti idañca. Idha pana pubbeyeva dvīsuhetupañcakesu dvinnaṃ saṅkhāra kammabhavānaṃ saṅgahitattā aṭṭhakathāyaṃ vuttanayeneva dvinnaṃ saṅkhāra kammabhavānaṃ viseso yutto. Tenāha ‘‘taṃ idha na yujjatī’’ti. ‘‘Saṅgahitattā’’ti pubbeyeva saṅgahitattā. ‘‘Etaṃ’’ti vibhāvani vacanaṃ. ‘‘Dhammavibhāgarakkhaṇatthaṃ’’ti vibhaṅge bhavapade upapattibhavassapi vibhattattā evaṃ vibhattassa dhammavibhāgassa rakkhaṇatthaṃ. Phalapañcakato anaññaṃpi upapattibhavaṃ aññaṃviya katvā ‘upapattibhavasaṅkhāto bhavekadeso’ti vuttaṃ. So ca upapattibhavo nāma paccuppannahetūhi nibbattattā catutthe phalapañcake eva saṅgahito. Tasmā tena upapattibhavasaddena catuttha pañcakameva gahitanti yuttaṃ. Itarathā dve phalapañcakāni vipākavaṭṭanti vutte siddhameva hoti. Evañcasati avasesā cāti ettha dutīyaphalapañcakameva avasiṭṭhaṃ hotīti daṭṭhabbaṃ. ‘‘Avijjā nāma moho, so ca akusala mūla’’ntiādi abhidhamme mūlayamake mūlanāmena āgatattā vuttaṃ. Dvīsupanabhava cakkesu purimacakke avijjā ādi hoti. Pacchimacakke taṇhā. Ādi ca nāma mūlanti ca sīsanti ca vattuṃ vaṭṭatīti pariyāyaṃ dassetuṃ ‘‘athavā’’tiādi vuttaṃ.‘‘Āgamanasambhāresū’’ti atītabhavato imaṃbhavaṃ āgamanasambhāresu. Taṇhā eva sīsaṃ katvā vuttāti yojanā. ‘‘Tesaṃ antare’’ti avijjāsaṅkhārānaṃ antare. Taṇhāya okāso natthīti kasmā vuttaṃ. Nanu avijjāya sati, taṇhā nāma ekantena sambhavatiyeva. Sā ca saṅkhārānaṃ balavapaccayo hoti. Tasmā sā avijjā paccayā taṇhā, taṇhā paccayā saṅkhārāti vattabbā siyāti. Taṃ pariharituṃ ‘‘ayañhī’’tiādivuttaṃ. Paṭilomapaṭiccasamuppādo nāma avijjānirodhā saṅkhāranirodhoti evaṃ pavatto paṭiccasamuppādo. ‘‘Jarāmaraṇamucchayātiādi navattabbaṃ siyā’’ti jarāmaraṇamucchāyātiādivacanaṃ anulomapaṭiccasamuppāda sambandha vacananti katvā vuttaṃ. ‘‘Uparivaṭṭamūla dhammappaṭipādakānaṃ’’ti upari dutiyānāgatabhāvādīsu avijjātaṇhā saṅkhātānaṃ vaṭṭamūladhammānaṃ niyojakānaṃ. ‘‘Te pī’’ti sokādayo dukkhadhammāpi. ‘‘Āsavasambhūtā’’ti āsavehi sambhūtā sañjātā. ‘‘Tesaṃ’’ti sokādīnaṃ dukkhadhammānaṃ. ‘‘Jarāmaraṇaṅge gahaṇaṃ’’ti dvādasasu aṅgesu jarāmaraṇaṅge saṅgahaṇaṃ. ‘‘Pavaḍḍhatī’’ti bhusaṃ vaḍḍhati. ‘‘Āsavasamudayā’’ti āsavasamuppādā. ‘‘Avijjāsamudayo’’ti avijjāsamuppādo. ‘‘Avijjāpaccayāsaṅkhārātī’’ti ettha itisaddo ādiattho. ‘‘Nānābyasana phuṭṭhassā’’ti ñātibyasanādīhi nānābyasanehi phuṭṭhassa, vihiṃsitassa. ‘‘Yato’’ti yaṃ kāraṇā, avijjātaṇhānaṃ vaḍḍhanakāraṇā. ‘‘Vaṭṭaṃ’’ti saṅkhārādikaṃ bhavacakkaṃ. Saṃmuyhanaṃ sammoho. Pariyesanaṃ pariyeṭṭhi. Vipaccatīti vipāko. Vipāko eva vepakkaṃ. Sammoho vepakkaṃ assāti sammohavepakkaṃ. Tathā pariyeṭṭhive pakkañcāti imamatthaṃ dasseti ‘‘tadubhayaṃ’’tiādinā. Tadubhayaṃ vipākaṃ etassāti katvā dukkhaṃ sammohavepakkanti ca pariyeṭṭhivepakkanti ca vuccatīti yojanā. Api ca, sammohaṃ vipāceti sañjanetīti sammoha vepakkaṃ. Evaṃ pariyeṭṭhivepakkantipi yujjati. ‘‘Kicchaṃ’’ti kasiraṃ dukkhaṃ āpanno. ‘‘Miyyatī’’ti marati. ‘‘Ca vatī’’ti saṅkamati. ‘‘Upapajjatī’’ti bhavantaraṃ upeti. ‘‘Atha ca panā’’ti evaṃbhūtassa sato. ‘‘Jarāmaraṇassā’’ti jarāmaraṇa saṅkhātassa imassa dukkhassāti sambandho. ‘‘Nissaraṇaṃ’’ti niggamanaṃ. ‘‘Nappajānātī’’ti ayaṃ loko nappajānāti. ‘‘Āgatiyā’’ti imasmiṃ bhave paṭisandhiviññāṇuppattivasena āgamanena. ‘‘Gatiyā cā’’ti anāgatabhave jātipātubbhāvavasena gamanena ca. Ādisaṅkhāto pubbapariyanto yassa atthītiādimantaṃ. Na ādimantaṃ anādimantaṃ. ‘‘Vaṭṭappavattassā’’ti tividhavaṭṭasaṅkhātassa pabandhappavattassa. Jātiyā vuttāya sabbāni tassā nidānāni vuttāni eva hontīti katvā ‘‘jātiyā eva vā’’ti vuttaṃ. ‘‘Iccevaṃ’’ti iti evaṃ. Tattha avijjāpaccayā saṅkhārātiādinā nayena paṭṭhapesi mahāmunīti sambandho. Ācariya vādepana ‘‘iccevaṃ’’ti jarāmaraṇa mucchāyātiādinānayena. Ābandhaṃ anādikanti sambandho. Idhapi tameva sambandhaṃ gahetvā yojeti ‘‘iccevaṃ ābandhanti. La. Punappunaṃ ābandhaṃ’’ti. Avijjā ādimhi vuttā. Tasmā sā sayaṃ ahetu apaccayā hutvā vaṭṭassa ādipaccayabhūtā hotīti codanā. Taṃ pariharati ‘‘vaṭṭassā’’tiādinā. ‘‘Vaṭṭakathāya sīsabhūtattā’’ti vaṭṭassa ādināma natthi. Tassa pana pavatti nivattiyo atthi. Jānantehi tāsaṃ pakāsanatthāya paṭiccasamuppādakathānāma vaṭṭakathā ekantena kathetabbā hoti. Kathentehi ca vaṭṭadhammānaṃ majjhe katamassa dhammassa kiccaṃ vaṭṭappavattatthāya padhānataraṃ hotīti jānitabbaṃ hoti. Tadā kiccavasena padhānataraṃ ekaṃ dhammaṃ mūlaṃ sīsaṃ katvā vaṭṭakathā kathetabbāti. Idaṃ vaṭṭakathāya sīsaṃ nāma. Tattha avijjā nāma moho. So ca muyhanakiriyā. Andhabhāvakaraṇañcassa kiccaṃ. Na ca paññā cakkhussa andhabhāvakaraṇa sadisaṃ aññaṃ vaṭṭassa pavattatthāya padhānakiccaṃ nāma atthi. Tasmā avijjā evettha sabbappadhāna kiccattā vaṭṭakathāya sīsabhūtā hoti. Evaṃ vaṭṭakathāya sīsabhūtattā sā ādimhi vuttāti. ‘‘Anādikabhāvo eva dassito’’ti anādikabhāvo dassito eva. No na dassitoti attho. Iti etaṃ atthajātaṃ paccakkhato siddhaṃ. ‘‘Idhā’’ti imasmiṃbhave. ‘‘Tassā’’ti atīta bhavapariyāpannāya avijjāya. ‘‘Aññāya avijjāya evā’’ti atītabhavatopi purimabhave siddhāya aññāya avijjāya eva. ‘‘Tassāpī’’ti purimatarabhave avijjāyapi. ‘‘Attabhāvo’’ti purimataro attabhāvo. ‘‘Padhāna paccayabhūtattā’’ti pubbe vuttanayena andhabhāvakaraṇa kiccattā vaṭṭappavattiyā padhāna paccayabhūtā hoti. Evaṃ padhānapaccayabhūtattā. ‘‘Tassa tassāti niṭṭhānameva na paññāyeyyā’’ti tassa paccayassa paccayo vattabbo. Tassapi paccayassa paccayo vattabboti evaṃ vassasatampi vassasahassaṃpi niṭṭhānameva na paññāyeyya. ‘‘Vuttoyevā’’ti avijjāya paccayo vuttoyeva. ‘‘Pañcanīvaraṇātissavacanīyaṃ’’ti pañcanīvaraṇa dhammā avijjāya āhāroti vacanīyaṃ bhaveyya. Tattha ‘‘āhāro’’ti balavapaccayo vuccatīti.

Paṭiccasamuppādanayānudīpanā niṭṭhitā.

167. Paṭṭhānanaye. ‘‘Hetu ca so paccayo cā’’ti ettha lobho hetujātikattā hetu ca hoti. Ārammaṇānantarādi paccayena aññadhammassa paccayo ca hotīti atthassa sambhavato ‘‘hetu hutvā paccayo’’ti vaṇṇeti. Evaṃ vaṇṇitepi ‘‘hetu hutvā paccayo’’ti hetu honto paccayoti atthe sati, so yevattho sambhavatīti ‘‘puna hetubhāvena paccayo’’ti vaṇṇeti. Ettha siyā, hetu ca so paccayo cāti ettha pada dvayaṃ ekadhammādhikaraṇattā tulyādhikaraṇaṃ hoti. Hetubhāvena paccayoti ettha pana padadvayaṃ tulyādhikaraṇaṃ na hoti. Purima padañhi dhamma bhāvappadhānaṃ, pacchimaṃ dhammappadhānanti. Evaṃ sante tulyādhikaraṇaṃ vākyaṃ bhinnādhikaraṇaṃ katvā vaṇṇetīti na yuttametanti. No na yuttaṃ. Mukhyopacāramattena nānatthattā. Pacchimavākyaṃhi mukhyavacanaṃ. Purimavākyaṃ upacāra vacanaṃ. Upacāravacane ca upacārattho yujjati. Mukhyavacane mukhyatthoti. ‘‘Heṭṭhāvuttamevā’’ti pakiṇṇakasaṅgahe vuttameva. Hinonti etthāti hetu. Hinonti etenāti hetu. Tattha ‘‘hinontī’’ti suṭṭhupatiṭṭhahanti. Ke patiṭṭhahantīti āha ‘‘sahajāta dhammā’’ti. Kathañca suṭṭhupatiṭṭhahantīti āha ‘‘vuddhi viruḷhi vepullapattavasenā’’ti. Kasmā te suṭṭhu patiṭṭhahantīti. Patiṭṭhitaṭṭhānassa patiṭṭhitakāraṇassa vā thāmabalasampannattāti dassetuṃ ‘‘ārammaṇe daḷhanipātinā thāmabalasampannenā’’ti vuttaṃ. Hetuvisesanañcetaṃ. Ārammaṇe daḷhanipātimhi thāmabalasampanne ettha dhammetipi yojetabbaṃ. Upakārakoti ca upaladdhiyevāti sambandho. ‘‘Yādisenasabhāvenā’’ti hetubhāvādisabhāvena. ‘‘Upaladdhiyevā’’ti kasmā vuttaṃ. Nanu upakāraka saddo kattāraṃ vā kāretāraṃ vā vadatīti. Vohāramattena vadati. Dhammato pana kattā vā kāretā vā natthīti dassetuṃ ‘‘na hi sabhāva dhammesū’’tiādimāha. Yadi dhammato kattāvā kāretāvā natthi. Kasmā upakārakoti vuccatīti āha ‘‘tathā upaladdhiyaṃ panā’’tiādiṃ.

Ārammaṇapaccaye. ‘‘Ajjholambamānā’’ti ārammaṇa karaṇavasena adhiolambamānā. ‘‘Ārammaṇabhāvenā’’ti gocaravisayabhāvena.

Adhipatipaccaye. ‘‘Garukatā’’ti assādanābhinandanādivasena vā saddhāpasādādivasena vā garukatā. ‘‘Sāmino viya dāse’’ti sāmino attanodāse attanovase vattayamānā viya. Sahajātādhipati pana heṭṭhā samuccaya saṅgahe vuttoti idha na vutto.

Anantarapaccayadvaye. ‘‘Antaraṃ’’ti chiddaṃ vivaraṃ. ‘‘Santānaṃ’’ti cittasantānaṃ. ‘‘Santānānubandhavasenā’’ti cittasantānaṃ punappunaṃ bandhanavasena. Uppādananti sambandho. ‘‘Dhammantarassā’’ti nāmakkhandha dhammantarassa. ‘‘Anantara paccayatā’’ti anantarapaccaya kiccanti vuttaṃ hoti. Yaṃ kiñci dhammantaraṃ. ‘‘Purimapacchimabhāgappavattānaṃ’’ti nirodhassa asaññībhavassa ca purimabhāge ca pacchimabhāge ca pavattānaṃ. ‘‘Cittuppādānaṃ pī’’ti nirodhassa pubbabhāge nevasaññānāsaññāyatana kusala kriya cittuppādānaṃ. Pacchābhāge anāgāmiphala arahattaphalacittuppādānaṃ. Asaññībhavassa pubbabhāge kāmabhave cuti cittuppādānaṃ. Pacchābhāge kāmabhave eva paṭisandhi cittuppādānaṃ. Tesu pana kathaṃ anantaraṃ nāma siyā. Dvinnaṃ dvinnaṃ purimabhāga pacchima bhāgānaṃ majjhe acittakassa kālassa acittakassa rūpasantānassa ca antarikattāti codanā. Taṃ pariharituṃ ‘‘na hi abhāvabhūto’’tiādi vuttaṃ. ‘‘Tesaṃ’’ti dvinnaṃ dvinnaṃ cittuppādānaṃ. Rūpadhammo antaraṃ na ca karoti nāma. Arūpadhammānaṃ anantaratā nāmātiādinā yojanā hoti. ‘‘Tathāpavattana samatthatā’’ti ekībhūtānaṃ viya attano anantare dhammantaraṃ uppādane samatthatā.

Sahajātapaccaye. ‘‘Ye pana dhammā’’ti paccayuppanna dhammā. ‘‘Attanī’’ti paccaya dhammo vuccati.

‘‘Aññamaññaṃ upatthambhantaṃ tidaṇḍaṃ viyā’’ti bhūmiyaṃ aññamaññaṃ nissāya ussitā tayodaṇḍā aññamaññaṃ upatthambhantā viya. ‘‘Purimenā’’ti purimena sahajāta paccayena. ‘‘Itarītaro patthambhanaṃ’’ti aññamañño patthambhanaṃ.

‘‘Sūdo’’ti bhattakārako. ‘‘Ukkhalī’’ti bhattapacanakumbhī. ‘‘Vuṭṭhidhārā’’ti meghavuṭṭhidhārā. ‘‘Upanissayo’’ti bhattuppattiyā upanissayo. ‘‘Tāsu asatī’’ti sālikkhetta vuṭṭhidhārāsu asati. ‘‘Balavataraṭṭhenā’’ti balavataranissayaṭṭhena. ‘‘Pakatūpanissayo’’ti ettha ‘‘pakato’’ti bhusaṃ kato. Tenāha ‘‘suṭṭhukato’’ti. Karaṇañca attano santāne suṭṭhuuppādanañca suṭṭhuupasevanañca daṭṭhabbanti sambandho. ‘‘Vuttappakārenā’’ti ‘yathā kate satī’tiādinā vuttappakārena.

‘‘Nissayārammaṇa dhammā evā’’ti nissaya paccaya dhamma ārammaṇa paccaya dhammā eva. ‘‘Purejātatāmattavisiṭṭhā’’ti ettha mattasaddena nissayārammaṇasattito visuṃ purejātasatti nāma natthīti dasseti. Visuṃ purejātasatti nāma atthītipi vadanti. Taṃ vādaṃ dassetuṃ ‘‘ācariyānandattherenā’’tiādimāha. Ettha pañcavatthūni ca pañcārammaṇāni ca purejātattā eva suṭṭhubalavatāya pañcaviññāṇānaṃ vatthu kicca ārammaṇa kiccāni sādhenti. Tathā hadayavatthu ca manodhātu manoviññāṇadhātū nanti. Ayaṃ visuṃ purejātasatti visesoti vadeyya. Saccaṃ. Suddhamano dvārepana idha ṭhatvā nirayesu evarūpāni nirayaggirūpāni atthi. Idāni devesu ca evarūpāni dibbarūpāni atthīti cintayantānampi, tesu pure evarūpāni uppajjiṃsūti vā, tesu anāgate evarūpāni uppajjissantīti vā cintayantānaṃpitāni rūpāni nibbisesāni hutvā manoviññāṇānaṃ ārammaṇa paccayattaṃ gacchanti. Tattha pure jātāni hutvā tadā vijjamānāni paccuppannarūpāni ārammaṇa purejātapaccayo. Itarāni ārammaṇa paccayo eva. Na cettha purejātānaṃ paccuppannarūpānaṃ purejātattena viseso atthi. Na ca tāni purejātapaccayo na honti. Yadi visuṃ purejātasattiviseso purejātapaccayoti vadeyya. Tāni purejātapaccayo nāma na bhaveyyuṃ. Kasmā, tādisassa visesassa natthitāya. Na ca nabhavanti. Kasmā, purejātamattavisesassa atthitāya. Ettha vadeyyuṃ, pañcadvāresu pana pubbe vuttanayena visuṃ purejātasattiviseso dissatīti. Kiñcāpidissati. So pana bahuvidhānaṃ nissaya paccaya ārammaṇapaccayānaṃ majjhe nissaya sattiviseso eva, ārammaṇa sattiviseso eva cāti. Api ca visuṃ purejāta sattiviseso nāma natthīti idaṃ yathāvutte suddhamanodvāre tabbisesābhāvaṃ sandhāya vuttaṃ. Visuṃ purejāta sattiviseso nāma atthīti idaṃ pañcadvāresu tabbisesassa atthibhāvaṃ sandhāya vuttanti. Yaṃ ruccati, taṃ gahetabbaṃ.

Pacchājātapaccaye. ‘‘Rukkhapotakānaṃ viyā’’ti pacchā āsiñciyamānaṃ udakaṃ rukkhapotakānaṃ vuddhaviruḷhabhāvaṃ pāpetvā upatthambhanavasena upakārako viyāti yojanā. Āhāraṃ āsiṃ satīti āhārāsā. Jighacchā, pipāsā, taṇhā. Tāya sampayuttā cetanāti viggaho. Sā pana āhārāsā cetanā upatthambhati yevāti sambandho. ‘‘Ayamattho’’ti ‘supākaṭenā’tiādinā vutto ayamattho. Sabbācesāvicāraṇā gijjhopamāya upamāmattabhāvaṃ nīvāretā hotīti.

Āsevanti taṃ paccaya dhammaṃ paccayuppannā dhammāti āsevanaṃ. Etena bhuso paccayuppanna dhammehi āsevitabbattā āsevananti vuccatīti dassetīti. ‘‘Taṃ’’ti taṃ purimaṃ purimaṃ paccaya dhammaṃ. ‘‘Bhajantī’’ti upenti. Ke bhajantīti āha ‘‘aparāparaṃ uppajjamānā dhammā’’ti. ‘‘Dhammā’’ti ca anantaruppannā cittacetasikā dhammā. Kathañca taṃ tebhajantīti āha ‘‘suṭṭhusevamānā viya bhajamānā viya pavattantī’’ti. Viya saddena loke kiñcijanaṃ kecijanā kenaci atthena suṭṭhusevantā viyāti dasseti. Kathaṃ suṭṭhuseviyamānā viya hontīti āha ‘‘tassa purimassā’’tiādiṃ. Purimassa anantarassa cittuppādassāti attho. ‘‘Sabbaparipūraṃ ākāraṃ’’ti javavegasahitehi vijānana phusanādīhi sāvajjāna vajjādīhi ca sabbehi javanaguṇehi paripūraṃ ākāraṃ. ‘‘Āsevetī’’ti maṃ suṭṭhu sevathāti niyojentaṃ viya hoti. Tenāha ‘‘attano vāsaṃ’’tiādiṃ. Tattha ‘‘vāsaṃ’’ti vāsanaṃ. ‘‘Suṭṭhu gāhāpetī’’ti paripuṇṇaṃ detīti vuttaṃ hoti. Etena yathā loke eko paresaṃ yathicchitaṃ deti. Evaṃ dentaṃ pana pare bhajantiyeva. Maṃ bhajathāti niyojanakiccaṃ natthi. Evameva idhapi suṭṭhuvāsadānameva bhajāpanaṃ nāmāti dasseti. ‘‘Vaḍḍheti vā’’ti etena āsevanā bhāvanā vaḍḍhanāti imaṃpariyāyatthaṃ vadati. Purimābhiyogo nāma ādito paṭṭhāya sajjhāyanādikammesu yathāsatti yathābalaṃ vā yāmakaraṇaṃ. Tathā karontassa taṃ uggahaṇa kammaṃ uparūpari paguṇabhāvaṃ gacchatīti. ‘‘Āsevanaṭṭhenā’’ti vaḍḍhāpanaṭṭhena, upakārakoti sambandho. ‘‘Sajātiyānaṃ’’ti kusalādibhāvena samānajātikānaṃ.

Kāyaṅgābhisaṅkharaṇaṃ nāma kāyasañcetanākiccaṃ. Vācaṅgābhisaṅkharaṇaṃ vacīsañcetanākiccaṃ. Cittaṅgābhisaṅkharaṇaṃ manosañcetanākiccaṃ. ‘‘Kiriyābhāvenā’’ti dassanasavanādikiccesu gamanaṭhāna nisajjādikiccesu saṃvidhānakiriyābhāvena. ‘‘Vatthumhī’’ti gabbhavatthumhi. Yathāvuttābhisaṅkharaṇakiccaṃ nāma kāyaṅgavācaṅga cittaṅgābhisaṅkharaṇa kiccaṃ. ‘‘Tadabhisaṅkharaṇavegajanitaṃ’’ti tassa kāyaṅgādikassa abhisaṅkharaṇavegena janitaṃ kiriyāvisesa nidhānakiccanti sambandho. ‘‘Santāne’’ti cittasantāne.

Vipaccanabhāvo ca nāma pātubhāvoti sambandho. Nirussāha santabhāvo nāma kusalā kusalānaṃ viya kāyaṅgavācaṅgābhisaṅkharaṇa kiccesu ca āyatiṃ vipaccana kiccesu ca nirussāhabhāvena santabhāvo. Na kilesu pasantabhāvena. Cittābhisaṅkharaṇa kiccesupana sampayuttacetanāvasena yathopaṭṭhitesu ārammaṇesu sampayuttadhammānaṃ ekato sannipātagamanussāhamattaṃ atthi. Tatoparaṃ pana supina dassana kiccaṃpi natthīti. ‘‘Mandamandākārenā’’ti mandato atimandākārena. Kiñcijānana cittaṃ nāma kammādi ārammaṇaṃ appamattakaṃpi jānanaṃ vīthicittaṃ. Tassa pavattiyā.

‘‘Arūpino’’ti arūpalakkhaṇa samaṅgino. Nāmalakkhaṇa samaṅgīnoti vuttaṃ hoti. ‘‘Janayantāpī’’ti sahajāta dhamme janentāpi. ‘‘Santānaṭṭhitiyā’’ti pabandhappatiṭṭhānassa.

‘‘Kasmāpanetthā’’tiādīsu. ‘‘Bhāvindriya dvayaṃ’’ti itthindriya purisindriya dvayaṃ. ‘‘Idhā’’ti imasmiṃ indriyapaccaye. Kasmā na gahitaṃ. Nanu itthiliṅgādīnaṃ pavattikāraṇattā idha gahetabbamevāti adhippāyo. Janakattaṃ nāma janaka kiccaṃ. Evaṃ sesesupi. ‘‘Etaṃtayaṃpi natthī’’ti janakattādikiccattayaṃpi natthi. Evaṃsantekathaṃ liṅgādīnaṃ pavattikāraṇaṃ hotītiāha ‘‘kevalaṃ panā’’tiādiṃ. ‘‘Dvayaṃ’’ti itthibhāvapumbhāva dvayaṃ. Na indriya paccayattena indriyaṃ nāma hoti. Yathāhi eko rājā attano vijite gehāni karonti. Evaṃ karontūti gehasaṇṭhānaṃ paṭṭhapeti. Sabbejanā tatheva karonti, no aññathā. Tattha rājā gehuppattiyā ca gehaṭṭhitiyā ca kiñci kiccaṃ na karoti. Gehasāmikāvā gehavaḍḍhakino vā karonti. Karontā pana raññā paṭṭhapitaṃ saṇṭhānaṃ anatikkamitvāva karonti. Evameva midaṃ daṭṭhabbaṃ. Upagantvā jhāyanaṭṭhenāti sambandho. Upasaddo upanissaya padeviya upari attho. ‘‘Uparī’’ti ca thāmabalavuddhivasenāti āha ‘‘tasmiṃ vā’’tiādiṃ. ‘‘Tasmiṃ’’ti ārammaṇe.

‘‘Sugati duggati nibbāna sampāpakaṭṭhenā’’ti vuttaṃ. So attho abyākatamaggaṅgesu natthi. Evañcasati tāni kathaṃ maggapaccayattaṃ gacchantīti āha ‘‘ettha cā’’tiādiṃ. ‘‘Sammādassanādinā’’ti sammādassana saṅkappanādinā. ‘‘Tesaṃ’’ti sammādiṭṭhīnaṃ. ‘‘Tesaṃ pī’’ti abyākata bhūtānaṃ sammādiṭṭhīnampi. ‘‘Tenevaṭṭhenā’’ti sammādassanādinā lakkhaṇaṭṭhena. Athavā. ‘‘Tenevaṭṭhenā’’ti sugati nibbāna sampāpakaṭṭhene vāti attho. Evañcasati sahetukā vipāka kriyā byākatadhammāpi tenevaṭṭhena sabbaso kusalasadisā siyunti. Na siyuṃ, paccaya vekallattā. Vipākābyākatāhi kammavegena santāne patitamattattā nirussāhasantasabhāvato taṃ sampayuttā cetanā nānakkhaṇika kammapaccayattaṃ na gacchati. Kiriyābyākatā ca niranusayasantāne uppannattā taṃ sampayuttacetanāpi tappaccayattaṃ na gacchatiyeva. Tasmā tesu vipāka kriyābyākatesu sammādiṭṭhādīnipi sugati sampāpakaṭṭhaṃ na sādhenti. Kilesappahāna kiccassa abhāvato nibbāna sampāpakaṭṭhampi nasādhenti. Sabhāva lakkhaṇavekallatāpana tesaṃ sammādiṭṭhādīnaṃ natthiyeva. Tasmā tāni maggapaccaye saṅgahitānīti. Indriya dhammesu arūpindriyānaṃ ādhippacca kiccaṃ arūpadhamme sveva pharati. Rūpadhammā pana taṃ samuṭṭhitattā eva tappaccayuppannesu vuttā. Tathā hetu kamma magga jhānesu. Tena vuttaṃ ‘‘esanayo kammindriyajhānapaccayesupī’’ti. Tattha kammasaddena nānakkhaṇika paccayo gahetabbo.

‘‘Sampayuttāsaṅkā sambhavatī’’ti sahajātā nāmadhammā taṃ samuṭṭhāna rūpehi, pacchājātā ca attano attano paccayuppannarūpehi, vatthu dhammā ca tannissitanāmadhammehi kālato ca ṭhānato ca eka sambandhattā tesu sampayuttāsaṅkā sambhavati. ‘‘Vippayuttapaccayappasaṅgo natthī’’ti ārammaṇānantarādipaccayāpi attano paccayuppannehi sampayuttā na honti. Tasmā tepi vippayuttapaccaya bhāvena vattabbāti evarūpo vippayuttapaccayappasaṅgo tesu ārammaṇa paccayādīsu natthīti adhippāyo.

‘‘Heṭṭhāvuttappakāresu evā’’ti ettha evasaddena paccayantaraṃ na hotīti dasseti. Yadi paccayantaraṃ na hoti, na vattabboyeva. Kasmā, desakassa punaruttiniratthakavāditā pattitoti. No na vattabbo. Kasmā, loke yo sayaṃ natthi, vigato hoti. So kassa paccayo bhavituṃ arahatīti evarūpassa micchābhinivesassa pahānato. Tena imamatthaṃ ñāpeti, loke kecidhammā sayaṃ atthikāle eva aññesaṃ paccayā honti, no natthikāle. Keci dhammā sayaṃ natthikāle eva aññesaṃ paccayā honti, no atthikāleti ayañcavibhāgo avassaṃ icchitabbo yevāti. ‘‘Okāsadānasaṅkhātenā’’ti tassa aññassa cittuppādassa uppattiyā okāsadānasaṅkhātena.

Suttante, atthīti aya meko antoti sattānaṃ seṭṭhasārabhūto attānāma anamatagge saṃsāre niccakālaṃ atthi. Ucchedo vā vimokkho vā sabbaso natthi. Ayaṃ sassatavādo nāma ekovisamanto ekāvisamākoṭi. Natthīti sattonāma ekabhavaparamo hoti, maraṇato paraṃ natthi. Ekantena ucchijjati. Ayaṃ ucchedavādo nāma dutīyo visamanto dutīyāvisamakoṭi. Ime paṭicca samuppādaṃ ajānantānaṃ ubhovisamantā nāma. Jānantānaṃ pana tādiso attānāma natthi, yo atthīti vā natthīti vā vattabbo bhaveyya. Suddhadhammappabandho eva atthi. Tassa ca yāva avijjā appahīnā hoti, tāva ucchedo nāma natthi. Avijjāya pana pahīnāya tatoparaṃ na pavattati. Atthi nāma na hoti. Ayaṃ antadvayamutto majjhimañāyo nāma. Bahuṃ nānattha sambhavaṃ vaṇṇentiyeva. Vaṇṇentānaṃpi tesaṃ bahu payojanaṃ natthi yevāti adhippāyo.

Paccayuddesānudīpanā niṭṭhitā.

168. Paccayaniddese. ‘‘Pañcadhā’’ti pañcavidhehi paccayehi. ‘‘Ekadhā’’ti ekavidhena paccayena. Evaṃ sesesupi. ‘‘Avicchedāyā’’ti avicchedatthāya. ‘‘Paṭipādanāyā’’ti yojanatthāya. Yo koci cittuppādo aviruddhassa yassa kassaci cittuppādassa paccayo na na hotīti yojanā. ‘‘Punuppannānaṃ’’ti nirujjhitvā puna uppannānaṃ. ‘‘Purimāni javanānī’’ti ettha maggo gotrabhuto āsevana paccayaṃ labhati. Phalassa pana so bhinnajātikattā āsevana paccayo na hoti. Phalaṃ pana sabbaso āsevana muttaṃ hoti. Tasmā tadubhayaṃ idha purimajavanasaṅkhyaṃ na gacchatīti vuttaṃ ‘‘magga phalajavanavajjānī’’ti. Phalajavanavajjānaṃ pacchimānaṃ javanānaṃ. ‘‘Sabbākārapāripūraṃ’’ti ettha kusalādijātipi saṅgahitāti vuttaṃ ‘‘jātimattenapī’’ti. Abhinnā eva siyuṃ. Na pana bhinnā honti. Kadāci kecibhinnā eva honti. Tasmā bhinnajātikā dhammā. La. Na sakkontīti yojanā. ‘‘Kāmāvacarabhāvato mahaggatānuttarabhāvapatti nāmā’’ti cittasantānassāti adhippāyo. Gotra bhucittaṃ kāmabhūmi. Jhānacittaṃ mahaggatabhūmi. Maggacittaṃ lokuttara bhūmi. Kammacetanāya niruddhāyapi tassā pavattākāro nanirujjhati. Cittasantānaṃ anugacchati. So eva āyatiṃ vipākadhammarāsi hutvā pātubbhavati. Tasmā so vipākassa bījasaṅkhyaṃ gacchati. So ca yāva na vipaccati. Tāva saṃsārappavattiyā sati, antarā vinaṭṭho nāma na hoti. Tasmā kammacetanā uppajjamānā cittasantāne tassa bījassa nidhānatthāya uppajjati, nirujjhamānā ca nidahitvā eva nirujjhatīti vuttaṃ ‘‘attano pavattākārasaṅkhāta bījanidhānañcā’’ti. ‘‘Cetanāya hotī’’ti cetanāya sādhāraṇaṃ hoti. Purejātā sālarukkhapotakā paccayā hontīti sambandho. Purimacittakkhaṇesu uppannā catusamuṭṭhānikarūpadhammāti sambandhitabbaṃ. ‘‘Āhārajakāyo’’ti evaṃ vuttāti pāṭhaseso. ‘‘Pacchā jātenā’’ti pacchājātapaccayena payojanaṃ natthi. Jiṇṇapatarukkhassa udakāsiñcanaṃ viya hotīti adhippāyo. ‘‘Yadaggenā’’ti yenakāraṇa koṭṭhāsena. ‘‘Vatthu rūpaṃ’’ti nirodhāsannaṃ hadayavatthu rūpaṃ. ‘‘Evamayaṃ pī’’ti evaṃ ayaṃ pacchājātapaccayopi. Vividhena ākārena pharaṇaṃ kālantara desantara gamanaṃ vipphāro. Mahanto vipphāro yassāti samāso. ‘‘Vatthumhī’’ti hadayavatthumhi. Pañcahi khandhehi vokiṇṇo sammissoti pañcavokāro. Kāma rūpabhavo. Vinā uppajjituṃ na sakkoti. Rūpavirāgabhāvanābalena rūpassa avikkhambhitattāti adhippāyo. ‘‘Purejātaṃ vā’’ti ekacittakkhaṇātīte purejātaṃ vā. ‘‘Vaḍḍhanapakkhe ṭhitaṃ vā’’ti tato pacchā yāva aṭṭhama cittakkhaṇā vaḍḍhanapakkhe ṭhitaṃ vā. ‘‘Uppannaṃ vatthū’’ti uppannaṃ vatthurūpaṃ. ‘‘Etthā’’ti imasmiṃ purejāta paccaye. Kiñcāpi dissatīti sambandho. ‘‘Paccanīye’’ti paccanīya vāre. ‘‘Taṃ’’ti ārammaṇapurejātaṃ. Tassa ārammaṇassa aparibyattattāvāti sambandho. Kāraṇaṃ vadanti paṭṭhānaṭīkācariyā. Arūpabhave maraṇāsannakāle kassaci gatinimittu paṭṭhānaṃ aṭṭhakathāsu vuttameva. Evañcasati, tattha ārammaṇa purejātaṃ laddhabbameva. Paṭṭhānepana tasmiṃbhave sabbaṃ purejātapaccayaṃ paṭikkhipati. Kasmā iti ce, vatthu purejātapaccayassa tattha aladdhabbattāti iminā adhippāyena ‘‘āruppeviyā’’ti vuttaṃ. Ettha ca paṭṭhāne arūpabhave dvepi purejātapaccayā paṭikkhittā, tasmā sabbepi arūpa puggalā sabbaṃpi rūpadhammaṃ ārammaṇaṃ na karontītipi vadanti. Evañca katvā ārammaṇa saṅgahadīpaniyaṃ ‘asaññībhavato cutānaṃ viya arūpabhavato cutānaṃpi gatinimittabhūtaṃ kāmapaṭisandhiyā ārammaṇaṃ bhavantare kenacidvārena aggahitaṃ, kevalaṃ kammabaleneva upaṭṭhāpita’nti vuttaṃ. ‘‘Gūthakuṇapādīnī’’ti gūthañca matapūtisarīrāni ca. ‘‘Evaṃ vuttehī’’ti paṭṭhāne vuttehi. Te pana akusalā dhammā kathaṃ catubhūmika kusalānaṃ upanissaya paccayā hontīti āha ‘‘tattha ānantariya vajjānī’’tiādiṃ. Tattha ānantariya kammakatānaṃ kilesāvaraṇa kammāvaraṇehi samannāgatattā jhānamaggappaṭilābho nāma natthīti vuttaṃ ‘‘ānantariya vajjānī’’ti. ‘‘Tānī’’ti rāgādīni akusalāni catubhūmika kusalānaṃ uppattiyā balavanissayā hontīti yojanā. ‘‘Samatikkamamukhenā’’ti paṭṭhāne akusalo dhammo kusalassa dhammassa upanissaya paccayena paccayoti etassa pañhassa vibhaṅge pāṇaṃ hantvā tassa paṭighā tatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādetīti vuttaṃ. Tattha ‘‘tassa paṭighātatthāyā’’ti tassa pāṇātipātakammassa paṭihananatthāya pahānatthāya samatikkamanatthāyāti vuttaṃ hoti. So ce pāṇātipātī puggalo puna saṃvegaṃ āpajjitvā tassa kammassa samatikkamanatthāya dānaṃ deti, sīlaṃ samādiyati, uposatha kammaṃ karoti. Tadā taṃ pāṇāti pātakammaṃ taṃ puggalaṃ dānakammeniyojeti nāma. Tathā sīlakamme uposatha kammeti. Yathāhi rājā evaṃ vadeyya imasmiṃ divase yo uposathaṃ nupavasati, taṃ ghātessāmīti. Tadā sabbepi nāgarā uposathaṃ upavaseyyuṃ. Evamidaṃ daṭṭhabbaṃ. Rājāviya hi tassa pāṇātipātakammaṃ. Nāgarā viya so pāṇaghātako. Uposatha kamma kusalāni viya tassa dānasīla uposatha kamma kusalānīti. ‘‘Jhānaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādetī’’ti padesupi esevanayo. Evaṃ samatikkamamukhena ekaṃpi akusalaṃ sabbāni catubhūmika kusalāni upanissaya sattiyā janeti pavattetīti veditabbaṃ. ‘‘Tāniyeva sabbānī’’ti ānantariya kammasahitānisabbāni akusalāniyeva sabbesaṃ akusalānaṃ abyākata dhammānaṃ uppattiyā balavanissayā hontīti yojanā. Dānasīlādayo kusalā dhammā. Suṭṭhu balavaṃ kammaṃ adhippetaṃ, na dubbalaṃ. Upanissayaṭṭhānattā. Tesaṃpi rūpadhammānaṃ balavanissayā nanuhontīti sambandho. Kathaṃ hontīti āha ‘‘bahiddhārukkhatiṇādīnaṃ’’tiādiṃ. Tattha pathavīrasa āporasavassodaka bījāni rukkhatiṇādīnaṃ balavanissayā honti. Mūlabhesajjādīni ajjhattaṃ santānaṃ balavanissayā hontīti yojanā. ‘‘Pakatassevā’’ti pathamataraṃ katassa uppādanādikammasseva. ‘‘Na evaṃ rūpasantānenā’’ti evaṃ rūpasantānena uppāditā upasevitā dhammā natthi. ‘‘Taṃ’’ti utubījādikaṃ. Kammādikañca. ‘‘Pakataṃ’’ti puretaraṃ uppāditañca upasevitañca. Sacetanasseva cetanaṃ pakappanaṃ pakaraṇanti sambandho. Cetanaṃ pakappanaṃ pakaraṇaṃ nāmāti attho. ‘‘Pakappanaṃ’’ti ca saṃvidhānaṃ. ‘‘Kiñcī’’ti kiñcikammādikaṃ utubhojanādikañca. Attano ca uppannā rāgādayo parassa ca santāne parassa ca uppannā rāgādayo attano ca santāneti yojanā. ‘‘Nidassanaṃ’’ti udāharaṇaṃ hoti. Manopadosikadevā aññamaññaṃ disvā attano manaṃ padūsenti. Bāḷhaṃ issādhammaṃ uppādenti. Tasmiṃyeva khaṇe cavanti. Tesaṃ dve issādhammā aññamaññassa balavanissayā hontīti. Kāmāvacara kusalassa balavanissayā hontītiādinā yojetabbaṃ. Vibhāvanipāṭhe. Jhāna magga phala vipassanādibhedaṃ ālambaṇaṃ paccavekkhana assādanādi dhamme attādhīne karotīti yojanā. ‘‘Attādhīne’’ti attāyatte attābaddhe. Paṭṭhāne pañhavāre dānaṃ datvā sīlaṃsamādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni garuṃ katvā paccavekkhantītiādinā āgatattādāna sīla. La. Nibbānāni cevāti vuttaṃ. Rāgaṃ garuṃkatvā assādenti, abhinandatītiādinā, cakkhuṃ garuṃ katvā assādentītiādinā ca āgatattā ‘‘rāga diṭṭhi cakkhu sotādīnicā’’ti vuttaṃ. ‘‘Parattha pī’’ti parato nissaya paccayādīsupi. ‘‘So evā’’ti paccupatthambhako eva. ‘‘Kiñcī’’ti kiñcimattaṃpi. Mahābhūte kiñci upatthambhetuṃ na sakkontīti yojanā. Nanu āhāra rūpaṃ mahābhūte upatthambhetuṃ sakkoti. Jīvitarūpañca kammajamahābhūte anupāletunti. Saccaṃ. Idha pana sahajātapaccaya kiccaṃ adhippetaṃ. Tesañca dvinnaṃ sahajātapaccaya kiccaṃ natthi. Taṃ parato āvī bhavissatīti. ‘‘Vatthu vipākānaṃ’’ti vatthurūpaṃ vipākānaṃ. Paṭṭhānapāṭhe. Ārammaṇañca, nissayo ca, purejātañca, vippayutto ca, atthi ca, avigato cā,ti chasupaccayesu ghaṭitesu tīṇi visajjanāni labbhantīti yojanā. Tīṇi visajjanāni nāma vatthu kusalānaṃ khandhānaṃ cha hi paccayehi paccayo. Vatthu akusalānaṃ, vatthu abyākatānanti. Ettha ca attano ajjhattaṃ vatthuṃ ārabbha vatthu me aniccantiādinā sammasantassa vatthurūpaṃ kusalānaṃ khandhānaṃ chahi paccayehi paccayo. Etaṃ mama, eso hamasmi, eso me attā,ti upādiyantassa vatthu rūpaṃ akusalānaṃ. Ubhayatthapi āvajjanakkhaṇe abyākatānaṃ. Arahato pana taṃ aniccantiādinā sammasantassa kriyābyākatānaṃ khandhānanti. Tenāha ‘‘paccuppannaṃ vatthuṃ’’tiādiṃ. Tattha ‘‘paccuppannaṃ vatthuṃ’’ti attano paccuppannaṃ vatthuṃ. Adhiṭṭhānavidhāne pana ākāsa gamane rūpakāyaṃ ārabbhacittaṃ viya kāyaṃ lahukaṃ adhiṭṭhahantassa tappariyāpannaṃ vatthu abhiññācitta dvayassāti yojetabbaṃ. ‘‘Aniṭṭheṭhāne’’ti javanacittassa āvajjanena vinā uppajjanaṃ nāma katthaci icchitabbaṃ hoti. Katthaci anicchitabbaṃ. Tattha nirodhasamāpattito vuṭṭhāne, maggavīthīsu gotrabhuvodānaṭṭhāne, āgantuka bhavaṅgaṭṭhāneti idaṃ icchitabbaṭṭhānaṃ nāma. Ito aññaṃ anicchitaṭṭhānaṃ nāma. Evaṃ anicchitabbe ṭhāneti attho. ‘‘Pakatikāle’’ti maraṇāsannakālato aññasmiṃkāle. ‘‘Tānivā’’ti attano attano nissayavatthūnivā. ‘‘Aññaṃ vā’’ti vatthuto aññaṃ rūpādikaṃ vā. ‘‘Bhinnārammaṇāni nāmā’’ti aññaṃ āvajjanassa ārammaṇaṃ, aññaṃ javanānanti evaṃ javanāni āvajjanena bhinnārammaṇāni vā. Tena vuttaṃ ‘‘pacchāuppannānī’’tiādi. ‘‘Tesaṃ’’ti vīthicittānaṃ. ‘‘Tadevā’’ti taṃ evavatthu rūpaṃ. ‘‘Vatthu cā’’ti nissayo ca. ‘‘Tesaṃ’’ti aṭṭhakathācariyānaṃ. Na hi gahetuṃ sakkontīti sambandho. Sesamettha subodhaṃ. ‘‘Kasmā vuttaṃ’’tiādīsu. ‘‘Tassa yakkhassā’’ti indakanāmassa tassayakkhassa. ‘‘Itaresaṃpī’’ti saṃsedajopapātikānaṃpi. ‘‘Duvidhenā’’ti rūpajanana kiccaṃ rūpūpatthambhana kiccanti evaṃ duvidhena. Athavā ‘‘duvidhenā’’ti ajjhattāhārassa upatthambhanaṃ bahiddhāhārassa upatthambhananti evaṃ duvidhena. ‘‘Tathārūpānañcā’’ti appanāpattakammavisesena siddhānañca. ‘‘Ajjhattāhāropī’’ti pisaddena yathāvuttajīvitindriyañca arūpāhāre ca sampiṇḍeti. ‘‘Vatthuvipākānaṃ’’ti vatthurūpaṃ vipākānaṃ. ‘‘Sabbathā’’ti abyāyapadaṃ. Tañca sabbavibhattiyuttaṃ. Idha pana paccattavacananti āha ‘‘sabbathā’’ti sabbappakāranti. Pakāro ca veditabboti sambandho. Kathaṃ veditabboti āha ‘‘tividho’’tiādiṃ. ‘‘Sahajāte saṅgahetabbaṃ’’ti paccayabhāvena saṅgahetabbaṃ. Sahajananaṃ nāma attanā saha janentassa sahajananaṃ. Tañca kammacittādīnaṃ viya visuṃ jananakiccaṃ na hoti. Attani uppajjante eva itarāni rūpāni uppajjanti. Anuppajjante na uppajjantīti evarūpaṃ jananakiccaṃ veditabbaṃ.‘‘Vināva sahuppādanakiccenā’’ti attanā sahuppādanakicce āhārassa byāpāro natthīti adhippāyo. Teneva sahajātāni upatthambhantopi sahajātapaccayattaṃ na gacchatīti. Esanayo rūpajīvitindriyepi. Tena vuttaṃ ‘‘jīvitaṃpī’’tiādi. ‘‘Tīsū’’ti ārammaṇañca upanissayo ca atthicāti imesu tīsu. Ārammaṇādhipatimhi purejātā rammaṇādhipatipi atthi. So purejātatthi paccayo evāti atthipaccaye saṅgahito. ‘‘Tasmiṃ kate pavattamānānaṃ’’ti tasmiṃ kamme kate tassa katattā eva pavattamānānaṃ. Ārammaṇākāro gocaravisayākāro. ‘‘Santānavisesaṃ katvā’’ti bījanidhānaṃ katvāti adhippāyo. ‘‘Te’’ti ārammaṇapaccaya kamma paccayā. ‘‘Akāliko’’ti maggacetanāvasena akāliko. Sohi attano anantarephalaṃ janeti. Tasmā āgametabbassa āyatikālassa abhāvā akālikoti vuccati. Avaseso nānakkhaṇikapaccayo kāliko. ‘‘Paccayaṭṭhenā’’ti paccayakiccena. Lokappavattiyā kammahetukattāti sambandho. ‘‘Phalahetū pacārenā’’ti phalabhūtāya sabbalokappavattiyā hetubhūtassa kammassa nāmaṃ phalamhi āropetvā vohārena sabbepi tevīsatipaccayā kammasabhāvaṃ nātivattantīti yojanā. Kammapaccaya saṅkhyaṃ gacchantīti vuttaṃ hoti. ‘‘Vijjamānā yevā’’ti atthipaccayā evāti vuttaṃ hoti. ‘‘Sāsanayuttiyā viruddhamevā’’ti ettha sāsanayutti nāma tīṇipiṭakāni. ‘‘Viruddhamevā’’ti ārammaṇa paccayabhūtā sabbe pathavī pabbata nadīsamudda ajaṭākāsādayo ca sabbāpaññattiyo ca nibbānañca kammasaṅkhyaṃ gacchantīti vadanto ca, sabbe atītānāgata dhammā atthipaccayā evāti vadanto ca, tīhi piṭakehipi virujjhatiyeva. Paṭṭhānapāḷiyā pana vattabbameva natthi. Atthi saddohi paṭṭhāne paccuppannabhāvena vijjamānattho. Na paramattha dhamma bhāvena. Nāpiloka sammutivasena. Na hi paramattha dhamma bhūtāpi atītānāgatadhammā idha atthi saṅkhyaṃ gacchanti. Nāpipaññatti hoti. ‘‘Aññamaññappaṭibaddhaokāse’’ti aññamaññaṃ nissayanissitabhāve na paṭibaddhe kāmarūpabhavokāse. ‘‘Yato’’ti yamhāpaṭisandhi viññāṇato. ‘‘Yato’’ti vā yamhāsīsato, yamhābījato nibbattīti yojanā. ‘‘Bījato viya mahārukkhassā’’ti bījapaccayā kaḷīraṅkurādikassa mahārukkhasantānassa nibbattiviya. Pāḷipāṭhe. ‘‘Na okkamissathā’’ti sace na okkameyya. ‘‘Samuccissathā’’ti apinukho samucceyya, vaḍḍheyya. ‘‘Vokkamissathā’’ti sace vigameyya, vināseyya. ‘‘Abhinibbattissathā’’ti apinukho abhinibbatteyya, pātubhaveyya. ‘‘Vocchijjissathā’’ti saceucchijjeyya. ‘‘Āpajjissathā’’ti apinukho āpajjeyya. ‘‘Yadidaṃ’’ti yaṃ idaṃ. ‘‘Idaṃ’’ti nipātamattaṃ. ‘‘Viññāṇaṃ’’ti paṭisandhiviññāṇaṃ. Yaṃ viññāṇaṃ atthi. Eseva viññāṇa dhammoti yojanā. ‘‘Rūpuppattiyā’’ti rūpuppādassa. Viññāṇaṃ paccayo etassāti viññāṇa paccayā. Rūpuppatti. ‘‘Rūpappaveṇiyā’’ti kammajarūpasantatiyā. ‘‘Utuāhārāpī’’ti ajjhatta utuajjhatta āhārāpi. Idañca sambhavayutti vasena vuttaṃ. Atthato pana purimuppannāya rūpappaveṇiyā asati, ajjhattaṃ te utuāhārāpi natthiyeva. Bahiddhā utupana asatipi purimuppannāya rūpappaveṇiyā rūpaṃ na janetīti na vattabbaṃ. Ṭīkāpāṭhe. ‘‘Arūpaṃ panā’’ti arūpabhūmipana. ‘‘Yasmiṃrūpe’’ti kammajarūpe. ‘‘Paccayabhāvo atthī’’ti pacchimarūpuppattiyā paccayasatti atthi. Kasmā viññāyatīti ce. ‘‘Puttassā’’tiādimāha. ‘‘Bījabhāvasaṅkhātaṃ’’ti ambabījādīnaṃ bījabhāvasaṅkhātaṃ. ‘‘Niyāmarūpaṃ nāmā’’ti utuvisesamāha. ‘‘Yathā vā tathā vā’’ti aniyamatoti vuttaṃ hoti. ‘‘Yonibhāvasaṅkhātaṃ’’ti taṃ taṃ gottakulajātīnaṃ jātibhāvasaṅkhātaṃ. ‘‘Niyāmarūpaṃ’’ti utuvisesa saṅkhātaṃ niyāmarūpaṃ. Sadisāni rūpasaṇṭhānāni yesanti viggaho. ‘‘Paṭisandhirūpasseva ānubhāvo’’ti kalalakālādīsu uppannassa paṭisandhirūpasseva ānubhāvo. Puna tamevatthaṃ visesetvā dassetuṃ ‘‘apicā’’tiādimāha. ‘‘Samudāgataṃ’’ti suṭṭhu uparūpariāgataṃ. Itthibhāvādirūpaṃ bījarūpañca niyāmetīti sambandho. ‘‘Niyāmakaṃ’’ti nānāvaṇṇasaṇṭhānādīnaṃ niyāmakaṃ. ‘‘Tattha imasmiṃ bhave’’tiādīsu. Dhanañca dhaññañca tato avasesā sabbeupabhogaparibhogācāti viggaho. Vijjā ca sippañca nānābahussutañca pariyatti cāti dvando. ‘‘Anāgatānaṃ tāsaṃ’’ti tāsaṃ abhinavadhanadhaññādisampattīnaṃ. ‘‘Upanissaya paccayatā’’ti pubbayogakammassa upanissaya paccayatā. Tattha dhanadhaññabhogānaṃ paṭilābhatthāya pubbayogakaraṇaṃ nāma kasikamma vāṇijjakammādīnaṃ karaṇaṃ. Tattha kasikamme tāva dhanadhaññabhogānaṃ paṭilābhatthāya kasikammakaraṇe dhanadhaññabhogā anāgatūpanissaya paccayo. Idāni kasikammakaraṇaṃ tassa paccayuppannaṃ. Dhanadhañña bhogānaṃ paṭilābhaparibhogakālesu kasikammakaraṇaṃ atītūpanissaya paccayo. Tesaṃ paṭilābho ca paribhogo ca tassa paccayuppanno. Kasikammakaraṇakkhaṇe pana khetta, vatthu, bīja, meghavuṭṭhiyo ca naṅgalādīni kasibhaṇḍāni ca gomahiṃsā ca kammakāraka purisā ca paccuppannūpanissayo. Kasikammakaraṇaṃ tassa paccayuppannaṃ. Kammasādhikassa mātāpitādayo pubbapurisā tassa kammassa atītūpanissaya paccayo. Taṃ kammaṃ tassa paccayuppannanti. Evaṃ sesesupi. Sesaṃ suviññeyyaṃ.

‘‘Pañcavidha’’ntiādīsu. ‘‘Saṇṭhānattaṃ’’ti aṇu, tajjārī, rathareṇu, likkhādīni upādāya sabbesaṃ rūpasaṇṭhānānaṃ bhāvo saṇṭhānattaṃ. ‘‘Bhāvo’’ti ca tesaṃ pavatti vuccati. ‘‘Pavatti hetū’’ti ca paramattha rūpa dhammā eva. ‘‘Anupagamanato’’ti ettha sabhāvato atisukhumattā anupagamanaṃ veditabbaṃ. Adhivacanasaṅkhātaṃ nāmābhidhānanti viggaho. ‘‘Adhivacanaṃ’’ti ca atthappakāsakattā adhikaṃ vacanaṃ adhivacanaṃ. ‘‘Nāmābhidhāna’’nti ca nāmapaññatti vuccati. ‘‘Gahetabba bhāvo’’ti idaṃ cittaṃ nāma, ayaṃ phassonāmātiādinā kathentānaṃ santikā nāmābhidhānaṃ sutvā tadanurūpassa sabhāvatthassa jānanavasena ñāṇena gahetabbabhāvo. Nāma paññattānusārena jānitabbattā nāmanti vuccatīti vuttaṃ hoti. Ārammaṇe namatīti nāmaṃ. Ārammaṇika dhammā vā ettha namantīti nāmantipi yujjati.

Imasmiṃ paccayasaṅgahe paccayadhammesu paññattīnaṃpi saṅgahitattā paññatti saṅgahopi therena idha nikkhitto. Tattha ‘‘paññāvīyatī’’ti ettha paññāpanaṃ nāma vohāraṭṭhapanaṃ. Tañcaṭhapanaṃ dvīhikāraṇehi sijjhati vadantānaṃ vohārena ca, suṇantānaṃ sampaṭicchanena cāti dassetuṃ ‘‘ayaṃ pī’’tiādimāha. ‘‘Sampaṭicchīyatī’’ti yathā pubbapurisehi voharīyati, tathā pacchima janaparamparāhi voharīyatīti vuttaṃ hoti. Pakārena ñāpīyatīti paññattītipi yujjati. ‘‘Byañjanattho’’ti manussa, deva, pathavī, pabbatādiko saddattho. ‘‘Paññā pīyantī’’ti pakārena ṭhapīyanti. Saddapaññattiṃ āhāti adhikāro. Adhimattabhāvappakāro nāma pathavīpabbatādīsu pathavīdhātuyā adhimatta bhāvaviseso. Nadī samuddodakādīsu āpodhātuyā. Aggikkhandhesu tejodhātuyā. Vātakkhandhesu vāyodhātuyāti evaṃ adhimatta bhāvaviseso. Vividhena pakārena pariṇamanaṃ vipariṇāmoti āha tathā tathā vipariṇāmākāranti. Pathavīpabbatādivohāro saṇṭhitākāraṃ nissāya pavatto na hoti. Pathavī nāma evaṃ saṇṭhānā, pabbato nāma evaṃ saṇṭhānoti saṇṭhānaniyamo natthi. Paṃsusilānaṃ rāsipuñjappavattimattena vohāro siddhoti vuttaṃ ‘‘na hi idha saṇṭhānaṃ padhānaṃ’’ti. ‘‘Kaṭṭhādayo eva vuccantī’’ti te evasaṇṭhānanānattaṃ paṭicca nānāvohārena vuccanti. Pathavī pabbata nadī samuddādīsu viya bhūtānaṃ pavattivisesākārenāti vuttaṃ ‘‘na hi idha samūho padhānaṃ’’ti. ‘‘Upādāpaññattī’’ti pañcakkhandha dhamme upādāya tehi anaññaṃ ekībhūtaṃ katvā paññatti. Na ākāsa paññatti disādesapaññattiyo viya tehi khandhehi muñcitvā paññatti. ‘‘Yato’’ti yamhādisato. ‘‘Laddhappakāsattā’’ti laddhappabhāsattā. ‘‘Ahassā’’ti divasassa. Uddhumātakādīni ‘uddhumātakaṃ paṭikūlaṃ’tiādinā paṭikūlavasena manasikarontassapi nimittaṃ upaṭṭhahantaṃ bhūtavikārappakārena upaṭṭhahatīti katvā bhūtanimitte saṅgaṇhāti. ‘‘Aṭṭhakathāyaṃ’’ti puggalapaññatti aṭṭhakathāyaṃ. ‘‘Tāsaṃ’’ti bhūmipabbatādikānaṃ attha paññattīnaṃ. ‘‘Tathā tathā’’ti ayaṃ bhūmi, ayaṃ pabbato, tiādinā tena tena vohārena. Atthānaṃ paramatthānaṃ chāyāti atthacchāyā. ‘‘Chāyā’’ti ca nimittacchāyāyo vuccanti. Atthacchāyānaṃ ākāro atthacchāyākāro. ‘‘Ākāro’’ti ca nānāsamūha nānāsaṇṭhānādiko ākāro. Atthoti vā saddābhidheyyo vacanattho. Soyeva samūhākārādi nimitta mattattā atthacchāyākāroti vuccatīti imamatthaṃ dasseti ‘‘saddābhidheyya saṅkhātenā’’tiādinā. ‘‘Dabbappaṭibimbākārenā’’ti dabbasaṅkhātena paṭibimbākārena. ‘‘Olambiyā’’ti avalambitvā. ‘‘Gaṇanūpagaṃ katvā’’ti aya meko attho, idamekaṃ vatthūti evaṃ gaṇanūpagaṃ katvā. ‘‘Imechā’’ti ime chasaddapaññatti vohārā nāma nāmakammādi nāma. ‘‘Attanī’’ti nāmapada saṅkhāte attani. Attha visayaṃ eva hutvā pavattati bhāsaññūnanti adhippāyo. ‘‘Nāme satī’’ti akkharasamūho padaṃ, padasamūho vākyanti evaṃ vutte nāmapade vijjamāne sati. ‘‘Taduggaṇhantānaṃ’’ti taṃ taṃ nāmapadaṃ vācuggatakaraṇa vasena uggaṇhantānaṃ janānaṃ. ‘‘Tadatthā’’ti tassa tassa nāma padassa atthā. ‘‘Āgacchanti yevā’’ti bhāsaññūnaṃ ñāṇābhimukhaṃ āgacchantiyeva. Etena attani atthassa nāmanaṃ nāma atthajotana kiccamevāti dīpeti. ‘‘Suṇantānaṃ ñāṇaṃ’’ti ettha ‘‘ñāṇaṃ’’ti upalakkhaṇa vacanaṃ, akusala viññāṇassapi adhippetattā. ‘‘Taṃ taṃ atthābhimukhaṃ nāmetī’’ti ārammaṇa karaṇavasena nāmeti. ‘‘Nāmaggahaṇa vasenā’’ti ayaṃ asukonāma hotūti evaṃ nāmaggahaṇavasena. ‘‘Dhārīyatī’’ti yāvajīvaṃpi appamussamānaṃ katvā dhārīyati. Nīharitvā vuccati attho etāyāti nirutti. ‘‘Etāyā’’ti karaṇabhūtāya etāyanāmajātiyā. ‘‘Aviditapakkhe’’ti nāmapadaṃ assutakāle aviññātapakkhe. ‘‘Tato nīharitvā’’ti aviditapakkhato ñāṇena nīharitvā. ‘‘Kathīyatī’’ti taṃ sutakāle vadantena suṇantassa ācikkhīyati jānāpīyati. ‘‘Atthassā’’ti aviditapakkhe ṭhitassa atthassa. ‘‘Etasse vā’’ti nāmapadasseva. Nāmapadanti ca kriya padaṃpi, upasaggapadampi, nipātapadampi, pāṭipadikapadaṃpi, idha nāmapadantveva vuccati. ‘‘Visesanabhūtānaṃ’’ti aññapadatthasamāse samāsapadānaṃ atthā visesanā nāma. Evaṃ visesanabhūtānaṃ. ‘‘Puggalassā’’ti aññapadatthabhūtassa abhiññālābhī puggalassa. ‘‘Vadantī’’ti ānandācariyaṃ sandhāya vuttaṃ. So hi dhammasaṅgaṇiyaṃ paññattidukaniddese mūlaṭīkāyaṃ tathā vadati. ‘‘Tabbhāvaṃ’’ti akkhara padabyañjanabhāvaṃ. ‘‘Assā’’ti nāmapaññattiyā. Akkharapadabyañjanaṃ gocaro ārammaṇaṃ assāti viggaho. ‘‘Anusārenā’’ti anugamanena. ‘‘Lokasaṅketa nimmitā’’ti lokasaṅketaññāṇena pavattitā. ‘‘Lokasaṅketaññāṇaṃ’’ti ca idaṃ nāmaṃ imassatthassa nāmaṃ, ayamattho imassa nāmassa atthoti evaṃ puretaraṃ lokasaññāṇa jānanakaññāṇaṃ. ‘‘Atīta saddamattārammaṇā’’ti sotaviññāṇa vīthiyā ārammaṇaṃ hutvā niruddhaṃ atīta saddamattaṃ kurumānā. ‘‘Tena vuttavacane’’ti tena sikkhaṃ paccakkhantena bhikkhunā sikkhaṃ paccakkhāmīti vuttavacane. Paccuppannaṃ saddaṃ sotaviññāṇa vīthiyā, atītañca saddaṃ manoviññāṇa vīthiyāti yojanā. ‘‘Tāni akkharānī’’ti sikkhaṃ paccakkhāmīti vākye avayavakkharāni. ‘‘Ayaṃ akkhara samūho’’ti idaṃ nāmapadanti vuttaṃ hoti. Etassa atthassa. ‘‘Vinicchayavīthiṃ’’ti akkhara padasallakkhaṇavīthiñca. ‘‘Ekakkhare sadde’’ti ‘go’ iccādike ekakkhare paññatti sadde. ‘‘Yā’’ti nāma paññatti. ‘‘Vadantassa manasā’’ti sambandho. ‘‘Pubbabhāge’’ti yaṃ kiñci atthaṃ paresaṃ vattukāmo vadanto tassa tassa atthassa nāmaṃ pathamaṃ manodvāravīthiyā niyametvā eva vadati, taṃ nāmaṃ pubbabhāge vadantena manasā vavatthāpitā nāmapaññattīti vuccati. Paṭipāṭikathanaṃ pavattikkamakathanaṃ. ‘‘Vuttaṃ’’ti aṭṭhakathāsu vuttaṃ. Tathā addhamattikanti ca vuttanti sambandho. ‘‘Vuttaṃ’’ti ca saddasatthesu vuttaṃ.

Gāthāyaṃ. ‘‘Mattā’’ti ekavijjuppādakkhaṇaṃ vuccati. Ekā mattāyassāti ekamatto. ‘‘Dīghamuccate’’ti dīgho nāma vuccate. ‘‘Pluto’’ti nānappakārena ruto gāyitoti paruto. So eva rakārassa lakāraṃ katvā pakāre ca saralopaṃ katvā plutoti vuccati. Gītanti vuttaṃ hoti. ‘‘Paramattha saddasaṅghāṭānaṃ’’ti paramparā pavattānaṃ paramattha saddarāsīnaṃ. ‘‘Anekakoṭisatasahassāni cittānī’’ti javanavīthīnaṃ antarantarā bhavaṅgacittehi saddhiṃ anekakoṭisatasahassāni cittāni.

Paṭṭhānanayānudīpanā niṭṭhitā.

Paccayasaṅgahānudīpanā niṭṭhitā.

9. Kammaṭṭhānasaṅgahaanudīpanā

170. Kammaṭṭhānasaṅgahe. Vidito viññāto nāmarūpa vibhāgo yenāti viggaho. Yogī puggalo. ‘‘Kilese sametī’’ti kāmacchandādike nīvaraṇakilese upasameti. ‘‘Tathā pavatto’’ti bhāvanāvasena pavatto. Vūpasamanavasena vā pavatto. ‘‘Tāyā’’ti tāyabhāvanā paññāya, passantīti sambandho. ‘‘Passitaṃ’’ti samanupassitaṃ. Kathaṃ kasiṇabhāvanādikaṃ yogakammaṃ attāva attano ṭhānaṃ hotīti vuttaṃ ‘‘ādimajjhapariyosānānaṃhī’’tiādi. Vibhāvanipāṭhe. ‘‘Padaṭṭhānatāyā’’ti etena tiṭṭhati anivattamānaṃ pavattati etenāti ṭhānanti atthena padaṭṭhānameva ṭhānanti vuccatīti dīpeti. ‘‘Sukhavisesānaṃ’’ti jhānasukha maggasukha phalasukhānaṃ. ‘‘Dasakasiṇānī’’tiādīsu mukhyato vā upacārato vā dvidhāpi atthaṃ dassetuṃ ‘‘dasakasiṇānī’’tiādi vuttaṃ. ‘‘Sesānipī’’ti appamaññādīni sesakammaṭṭhānānipi. Yaṃ yaṃ anurūpaṃ yathānurūpaṃ. ‘‘Samudācaraṇaṃ’’ti punappunaṃ bhusaṃ pavattanaṃ. ‘‘Saṃsagga bhedo’’ti ekamekassa puggalassa kassaci dvecariyā, kassaci tissotiādinā sammissa vibhāgo. Aṭṭhakathāyaṃ’’ti visuddhimagga aṭṭhakathāyaṃ. ‘‘Sabbāyapi appanāyā’’ti jhānappanāya ca maggappanāya ca phalappanāya ca. ‘‘Yā āsanne pavattā dūre pavattāti adhikāro. ‘‘Itarā panā’’ti dūre pavattāpana. ‘‘Tāsaṃ panā’’ti tissannaṃ bhāvanānaṃ pana. ‘‘Tesaṃ pī’’ti dvinnaṃ nimittānaṃpi. ‘‘Vidatthicaturaṅgulaṃ’’ nāma vitthārato caturaṅgulādhikaṃ vidatthippamāṇaṃ. Vidatthippamāṇaṃ vā caturaṅgulappamāṇaṃ vātipi yujjati. Tathāhi visuddhimagge vāyokasiṇa vidhāne caturaṅgulappamāṇaṃ sīsaṃ vātena pahariyamānaṃ disvāti vuttaṃ. Khalamaṇḍalaṃ nāma kassakānaṃ kassamaddanabhūmibhāgamaṇḍalaṃ. ‘‘Kataṃ vā’’ti nīlādivaṇṇavisesarahitaṃ aruṇavaṇṇaṃ mattikakkhaṇḍaṃ udakena madditvā cakkamaṇḍalaṃ viya parimaṇḍalaṃ sumaṭṭhatalaṃ pathavimaṇḍalaṃ karonti. Evaṃ kataṃ vā. ‘‘Akataṃ vā’’ti katthaci bhūmibhāge kenaci akataṃ sayaṃ jātaṃ vā. ‘‘Kasiṇena jambudīpassā’’ti ettha.

Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sāpīti, kasiṇenapi jambudīpassāti.

Gāthāseso. Tattha jambudīpassa kasiṇato sāpītivarā evāti yojanā. ‘‘Kasiṇato’’ti ca sakalamaṇḍalato. Sakalassa jambudīpamaṇḍalassa issariyādhipatito pīti vuttaṃ hoti. ‘‘Sanniviṭṭhā’’ti samaṃ saṇṭhitā. ‘‘Saṇṭhāna paññattī’’ti maṇḍalasaṇṭhānena upaṭṭhitā nimittapaññatti eva vuccati. ‘‘Phuṭṭhaṭṭhāne’’ti kāyevā rukkhaggādīsuvā vātena pahataṭṭhāne. ‘‘Vāyu vaṭṭī’’ti vātaparimaṇḍalaṃ. Candasūriyānaṃ aggissa ca obhāsena visiṭṭhāti samāso. ‘‘Visiṭṭhā’’ti visesitā.

‘‘Dhūmātaṃ’’ti dhūmāyitaṃ. Dhūmapūritapaṭaṃ viyāti vuttaṃ hoti. Tenāha ‘‘sūnabhāvaṃ gataṃ’’ti. Ante kakāro nindatthajotakoti vuttaṃ ‘‘kucchitattā’’ti. Jegucchi tabbattāti attho. ‘‘Chavasarīrassā’’ti lāmakasarīrassa. ‘‘Tadevā’’ti chavasarīrameva. Vipubbakaṃ vicchinnakaṃ nāmāti sambandho. Tattha visesena nīlantivinīlaṃ. Tameva kucchitattā vinīlakaṃ. ‘‘Tadeva puna paccitvā’’ti vinīlakasarīrameva puna kālātikkame paccitvā. Pūtilohitānaṃ paripakkabhāvaṃ patvāti attho. Tato tato dvāracchiddato. Yuttaṃ tadeva sarīranti sambandho. Vicchinnakaṃ nāma, vicchiddakantipi paṭhanti. ‘‘Apakaḍḍhitvā’’ti khaṇḍāni sarīrato mocetvā taṃ taṃ padesaṃ kaḍḍhitvā. ‘‘Paggharitalohita sarīraṃ’’ti chinnaviddhaṭṭhānesu vaṇamukhehi paggharitalohitasarīraṃ.

‘‘Buddhānussatī’’ti ettha buddhasaddo guṇyūpacāra vacanaṃ hoti. Guṇino dabbassa nāmena guṇānaṃ gahetabbattāti vuttaṃ ‘‘buddhaguṇassa anussati buddhānussatī’’ti. Esanayo dhammānussatādīsu. ‘‘Arahatādī’’ti arahatādiguṇo. Vigatāni dussilyādi malāni ca maccherañca yassa taṃ vigatamalamaccheraṃ. Tassa bhāvoti viggaho. ‘‘Attanā adhigatanibbānañcā’’ti etena ariyapuggalānaṃ kilesānaṃ accantavūpasamo vutto. ‘‘Yaṃ ārabbhā’’ti yaṃ puggalaṃ ārabbha. Hitūpasaṃhāro nāma ayaṃ puggalo avero hotu, abyāpajjo hotūtiādinā averatādīni hitasukhāni tasmiṃ puggale cittena upasaṃharaṇaṃ. Karuṇā, muditā, heṭṭhā cetasikasaṅgahe vuttatthā eva. Hitūpasaṃhāro ca hitamodanā ca ahitāpanayanañcāti dvando. Tattha hitūpasaṃhāro mettāya kiccaṃ. Hitamodanā muditāya. Ahitāpanayanaṃ karuṇāya kiccaṃ. Tattha paraṃ hitasukhasampannaṃ disvā tena parahitena attani pītipāmojjavaḍḍhanaṃ hitamodanā nāma. Paraṃ dukkhitaṃ disvā ayaṃ imamhādukkhā muccatu, mākilamatūti evaṃ cittena parasmiṃ ahitassa dukkhassa apanayanaṃ ahitāpanayanaṃ nāma. ‘‘Tesaṃ’’ti parasattānaṃ. Sassa attano idanti sakaṃ. ‘‘Idaṃ’’ sukhadukkhakāraṇaṃ. Attanā katakammaṃ eva sakaṃ yesaṃ te kammassakā. Parasattā eva. Tesaṃ bhāvo. Tassa anubrūhananti viggaho. ‘‘Sīmasambhedo’’ti attā ca piyapuggalo ca majjhattapuggalo ca veripuggalo cāti catasso sīmā. Sambhindanaṃ sambhedo. Sammissanaṃ anānattakaraṇanti attho. Sīmānaṃ sambhedo sīmasambhedo. Sabbā itthiyo, sabbepurisātiādinā odhiso paricchedato pharaṇaṃ odhisopharaṇaṃ nāma. Sabbesattā, sabbepāṇā, sabbebhūtātiādinā anodhiso aparicchedato pharaṇaṃ anodhisopharaṇaṃ nāma. Puratthimāyadisāya sabbesattā averāhontūtiādinā disāvibhāgavasena pharaṇaṃ disāpharaṇaṃ nāma. ‘‘Taṃ samaṅgīno cā’’ti tāhi appamaññāhi samaṅgīno puggalā. ‘‘Niccaṃ sommahadayabhāvenā’’ti sabbakālaṃ santasītala hadayabhāvena. Brahmasaddo vā seṭṭhapariyāyo ‘brahmaṃ puññaṃ pasavatī’tiādīsu viya. Asitabbaṃ bhuñjitabbanti asitaṃ. Pañcabhojanaṃ. Pātabbanti pītaṃ. Aṭṭhavidhaṃ pānaṃ. Dantena khāyitabbaṃ khāditabbanti khāyitaṃ. Pūvakkhajjaphalakkhajjādikaṃ nānākhādanīyaṃ. Aṅgulīhipi gahetvā sāyitabbaṃ lehitabbanti sāyitaṃ. Madhupphāṇitādikaṃ sāyanīyaṃ. Sarasappaṭikūlatā nāma attano sabhāvato paṭikūlatā. Catubbidhopi hi āhāro bhājanesu vā hatthamukhādīsu vā yattha yattha sammakkheti, laggati, limpati. Taṃ udakena dhovitabbaṃ hoti. Adhotaṃ pana tampi jegucchanīyaṃ hoti. Āsayato paṭikūlatā nāma tassa ajjhoharīyamānassa kaṇṭhādīsu ṭhitehi pittasemhādīhi āsayehi sammissanavasena paṭikūlatā. Nidhānato paṭikūlatā nāma nidhānato paṭikūlatā. ‘‘Nidhānaṃ’’ti ca āmāsayo vuccati. Pakkato paṭikūlatā nāma tassa nidhānagatassa paripakkakāle gūthamuttādibhāvapattito paṭikūlatā. Apakkato paṭikūlatā nāma tasmiṃ aparipakke ajiṇṇe sati sarīre nānāroguppattivasena paṭikūlatā. Phalato paṭikūlatā nāma tassa paripakkakālato paṭṭhāya sarīre kesalomādīnaṃ paṭikūlarāsīnaṃ vaḍḍhanavasena paṭikūlatā. Nissandato paṭikūlatā nāma tassa na vahidvārehi vā lomakūpehivā aññehi nānāvaṇamukhehi vā uggharaṇa paggharaṇādivasena paṭikūlatā. ‘‘Tatthā’’ti tasmiṃ catubbidhe āhāre. ‘‘Nikantippahānasaññā’’ti kantāramagge mātāpitūnaṃ kantāranittaraṇatthāya putta maṃsakhādane viya ati manuññepi āhāre rasataṇhā pahānavasena pavattā saññā. ‘‘Salakkhaṇādivasenā’’ti salakkhaṇasasambhārādivasena. ‘‘Rāgena caratī’’ti ettha ‘‘rāgenā’’ti karaṇatthe, itthambhūtalakkhaṇevā karaṇa vacanaṃ. Tattha karaṇatthetāva ‘‘rāgena caratī’’ti catūsu iriyāpathesu yebhūyyena rāgacittena carati. Rāgacittena niyyamāno vicaratīti vuttaṃ hoti. Itthambhūta lakkhaṇe pana ‘‘rāgena caratī’’ti tesu rāgaketu rāgadhajo hutvā vicaratīti vuttaṃ hoti. ‘‘Assā’’ti tassapuggalassa. ‘‘Ussanno’’ti uggato pākaṭataro. Bahutarotipi vadanti. ‘‘Pahānāyā’’ti ettha itisaddo ādi attho. Tena karuṇā bhāvetabbā vihiṃsāya pahānāya. Muditā bhāvetabbā aratiyā pahānāyāti imaṃ pāḷisesaṃ saṅgaṇhāti. ‘‘Nissaraṇatāvacanato’’ti nissaraṇañhetaṃ byāpādassa yadidaṃ mettāceto vimutti. Nissaraṇañhetaṃ vihesāyayadidaṃ karuṇā cetovimutti. Nissaraṇañhetaṃ aratiyā yadidaṃ muditā ceto vimuttīti evaṃ nissaraṇa bhāvavacanato ca. Catasso appamaññāyo. La. Dosa caritassāti vuttaṃ. ‘‘Dosa vatthuttābhāvato cā’’ti dosuppattiyā vatthu bhāvassakaraṇa bhāvassa abhāvato ca. Nīlādīni cattāri kasiṇāni dosa caritassāti vuttaṃ. Kasmāpanettha dosa caritassa upekkhā sappāyakāraṇaṃ visuṃ na vuttanti. Aññakāraṇattā na vuttanti dassento ‘‘ettha cā’’tiādimāha. ‘‘Tisso’’ti tisso appamaññāyo. ‘‘Manāpiyarūpānī’’ti manāpiyavaṇṇāni. Vikkhittacitto ca hotīti adhikāro. ‘‘Tassā’’ti pamāda bahulassa vikkhittacittassa ca puggalassa. Vuttaṃ siyā. Visuddhi magge pana evaṃ vuttaṃ natthīti adhippāyo. Vibhāvanipāṭhe. ‘‘Buddhivisaya bhāvenā’’ti vuttaṃ. Yadi buddhivisayattā mohacaritassa sappāyaṃ. Buddhivisayabhūtāni maraṇa upasamasaññā vavatthānānipi mohacaritassa sappāyāni siyunti vuttaṃ ‘‘evañhisatī’’tiādiṃ. ‘‘Bhūtakasiṇānī’’ti pathavīkasiṇādīni mahābhūtakasiṇāni. ‘‘Tatthāpī’’ti vā tesu cattālīsa kammaṭṭhānesupi. Evaṃsati vaṇṇakasiṇānaṃ puthulakhuddakatāpi ettha saṅgahitā hotīti. ‘‘Mahantaṃ’’ti vidatthi caturaṅgulato mahantaṃ. Yadi evasaddo yathārutameva yujjeyya. Evaṃsati khuddakaṃ vitakkacaritasseva sappāyaṃ, na buddhicaritādīnanti evamatthopi gaṇheyya. Atha buddhicaritassa pana asappāyaṃ nāma natthīti aṭṭhakathāvacanena virujjheyyāti iminā adhippāyena ‘‘khuddakanti padeyujjatī’’ti vuttaṃ. Athavā, puthulaṃ mohacaritassa, khuddakaṃ vitakkacaritasseva, namohacaritassāti atthe sati, buddhicaritādīnaṃ pana puthulaṃpi khuddakaṃpi anuññātaṃ hotīti daṭṭhabbaṃ. ‘‘Sabbañcetaṃ’’ti sabbañca etaṃcaritavibhāgavacanaṃ. Ujuvipaccanīkavasena tīsu akusala caritesu puggalesu. Vitakka carite ca atisappāyatāya saddhābuddhi caritesūti adhippāyo. Tenāha ‘‘rāgādīnaṃ pana avikkhambhikā’’tiādiṃ.

‘‘Buddhadhamma. La. Guṇānaṃ’’ti ettha guṇasaddo pubbapadesu yojetabbo buddhaguṇānañca dhammaguṇānañcātiādinā. ‘‘Tatthā’’ti tasmiṃ guṇapade. Na tappetīti atappanīyo. Tappanaṃ santuṭṭhiṃ na janetīti attho. Saṃvejanaṃ saṃvegaṃ janetīti saṃvejaniyo. ‘‘Dhammo’’ti sabhāvo. Saṃvejaniyo dhammo yassāti saṃvejaniya dhammaṃ. Maraṇaṃ. ‘‘Pañcamajjhānasamādhissā’’ti rūpāvacara pañcamajjhāna samādhissa. ‘‘Udayamattānī’’ti vaḍḍhitamattāni. ‘‘Tatthā’’ti paṭikūlārammaṇesu. ‘‘Pubbacchaṭṭakassā’’ti purāṇacchaṭṭakassa. Gūthamuttavissajjana kassāti vuttaṃ hoti. Tenāha ‘‘gūtharāsi dassane viyā’’ti. Na te kadāci somanassena vinā appanaṃ pāpuṇanti. Byāpādavihiṃsā aratīnaṃ dūribhāvena somanassuppattiyā atisukarattā pañcamajjhāne viya sukhasomanassānañca avikkhambhanato. ‘‘Udāsinapakkhe’’ti ajjhupekkhanapakkhe. ‘‘Daḷhaṃ’’ti bhusaṃ. ‘‘Vibhūtaṃ’’ti pākaṭaṃ. Nimittaṃ daḷhavibhūtaṃ katvā gahaṇaṃ daḷha vibhūtaggahaṇaṃ. ‘‘Kassaci ārammaṇassā’’ti buddhaguṇādi ārammaṇassa. ‘‘Paṭibhāganimittaṃ’’ti ettha paṭibhāgasaddo tassa dise pavattoti āha ‘‘tādise’’tiādiṃ. ‘‘Taṃsaṇṭhāne’’ti etena pathavimaṇḍalādīsu viya saṇṭhānākārena ṭhitesu sabhāva dhamma puñjesu eva tassadisaṃ paṭibhāganimittaṃ nāma sijjhatīti dasseti. ‘‘Eva’’nti samathasaṅgahe tāva dasakasiṇāni, dasaasubhātiādinā vuttena vacanakkamena. ‘‘Uggahakosallaṃ’’ti bhāvanākammaṃ ārabhitukāmena bhikkhunā ācariyassa santike sabbassa kammaṭṭhāna vidhānassa uggahaṇaṃ uggaho. Tasmiṃ kosallaṃ uggahakosallaṃ. Apicettha. Sabbaṃ uggahituṃ asakkontena yaṃ attanā ārabhissati. Tassa ekassa vidhānaṃ paripuṇṇaṃ uggahetabbaṃ. ‘‘Uggaṇhantassā’’ti ettha ukāro upari attho. ‘‘Gahaṇaṃ’’ti ca yathā citte avinassamānaṃ hutvā labbhati, tathā katvā cittena gahaṇanti dassetuṃ ‘‘uparūparī’’tiādi vuttaṃ. ‘‘Samanupassantassā’’ti sammā punappunaṃ cakkhunā dassanasadisaṃ karontassa. Parito samantato karaṇaṃ parikammaṃ. Tasmiṃ nimittaggahaṇakamme yaṃ yaṃ kattabbavidhānaṃ atthi, taṃ taṃ paripuṇṇaṃ katvā gahaṇanti vuttaṃ hoti. Bhāvanāti vaḍḍhanāti imamatthaṃ dassento ‘‘punappuna’’ntiādimāha. ‘‘Nirantaraṃ padahantassā’’ti rattidivaṃ nirantaraṃ ārabhantassa. Uggaha nimitte saṇṭhānaṃ gaṇhantopi vaṇṇarūpādinā sabhāva dhammena saheva gaṇhāti. Paṭibhāganimitte pana sabhāvadhammaṃ muñcitvā tassa disaṃ nimitta paññatti saṅkhātaṃ suddhasaṇṭhānameva gaṇhāti. Ettha siyā, paṭibhāganimittepi vaṇṇo nāma sandissati yevāti. Saccaṃ. So pana paṭibhāgamattaṃ hoti. Na ekantavaṇṇo. Tenāha ‘‘tappaṭibhāgaṃ vatthu dhammavimuccitaṃ’’ti. ‘‘Sannisinnaṃ’’ti acalaṃ. ‘‘Pavesitaṃ’’ti bhāvanācittassa abbhantare pakkhittaṃ viya hotīti adhippāyo. Obhāsatīti obhāso. Obhāso hutvā jātanti obhāsajātaṃ. Obhāsanaṃ vā obhāso. Jāto obhāso assāti obhāsajātaṃ. ‘‘Pātentī’’ti paṭipātenti. Puna uppajjanavasena uṭṭhātuṃ na denti. ‘‘Etāyā’’ti kattu atthe karaṇavacanaṃ. ‘‘Nimittarakkhaṇavidhānaṃ’’ti samuppannassa nimittassa anassanatthāya sattavidhehi palibodha dhammehi rakkhaṇatthaṃ. Katame pana tesattavidhā palibodhadhammā nāmāti. Idha amhehi vattabbaṃ natthi. Visuddhi magge eva te vuttāti dassetuṃ gāthamāha. ‘‘Āvāso’’ti asappāyāvāso. ‘‘Gocaro’’ti asappāyagocaragāmo. ‘‘Bhassaṃ’’ti asappāyavacanaṃ. Evaṃ puggalādīsu. ‘‘Sevethā’’ti seveyya. ‘‘Evañhipaṭipajjato’’ti evaṃhivajjitabbe vajjanavasena sevitabbe sevanavasena paṭipajjantassa. ‘‘Kāmataṇhāya visayabhāvaṃ atikkamitvā’’ti etena kāmabhūmi kāmabhavasamatikkamo, rūpabhūmirūpabhava okkamo ca vutto. Vasanaṃ vasī. Satti. Sāmatthiyanti attho. Vasiṃ bhūtaṃ pattanti vasibhūtaṃ. Vasī eva vasitā. Yathā pāramitāti. ‘‘Tato vicāranti’’ ettha itisaddo ādiattho. Tena tato pītiṃtiādiṃ saṅgaṇhāti. Icchantānaṃ tesaṃ sabbaññubuddhānaṃ. ‘‘Yatthā’’ti yesudvīsubhavaṅgesu. ‘‘Bhavaṅgacāre’’ti bhavaṅgappavattiyaṃ. ‘‘Dandhāyitattaṃ’’ti dandhaṃ hutvā ayati pavattatīti dandhāyitaṃ. Tassa bhāvo dandhāyitattaṃ. ‘‘Ṭhapetuṃ’’ti adhiṭṭhānaṃ katvā ṭhapetuṃ. Tato anatikkamituṃ. ‘‘Yatthicchakaṃ’’tiādīni kriyāvisesanapadāni. ‘‘Yatthicchakaṃ’’ti yattha yattha ṭhāne icchānu rūpaṃ. Yadicchakantiyasmiṃ yasmiṃ khaṇe icchānu rūpaṃ. ‘‘Yāvaticchakaṃ’’ti yattakena pamāṇena icchānu rūpaṃ. ‘‘Vitakkādikaṃ oḷārikaṅgaṃ pahānāyā’’ti ettha kassa balena pahānaṃ hoti. Taṃ taṃ virāga bhāvanā balena pahānaṃ hoti. Kāca taṃ taṃ virāgabhāvanā nāma hoti. Ajjhāsaya visesa pariggahitā upacārabhāvanā evāti imamatthaṃ dassetuṃ ‘‘pathamajjhānaṃ tāvā’’tiādi vuttaṃ. ‘‘Ātāpavīriyaṃ’’ti yenavīriyena yogino attānaṃ vā kilesa dhamme vā ātāpenti paritāpenti. Taṃ ātāpavīriyaṃ nāma. Ugghāṭīyamānampi ākāsameva hoti. Taṃ ārabbha uparijhānantaruppattiyā bhāvanaṃ karontassapi punappunaṃ tameva pañcamajjhānaṃ uppajjati. Ārammaṇe ca anatikkante jhānaṃpi anatikkantameva hotīti. ‘‘Tatthā’’ti tasmiṃ ākāsakasiṇe. ‘‘Tadatikkamanasambhavo’’ti kasiṇa nimittātikkamanasambhavo. ‘‘Yathādiṭṭhe’’ti jhānacakkhunā diṭṭhappakāre. ‘‘Sambhāvetvā’’ti thometvā. Sammā anussaraṇaṃ samanussaraṇaṃ. ‘‘Itaresaṃpi vā’’ti puthujjana paṇḍitānaṃpi vā. Maraṇa saññā vavatthānesu parikammañca samādhiyati, upacāro ca sampajjatīti yojanā tikkhapaññānaṃ pana puthujjanānaṃpi sataṃ buddhaguṇādīsupi upacāra sambhavo aṭṭhakathāyaṃ vuttoyeva. ‘‘Samathajjhānesū’’ti idaṃ adhikāravasena vuttaṃ. Vipassanā kammaṃpi gahetabbamevāti daṭṭhabbaṃ. Pubbedānaṃ datvā iminā puññena āyatiṃ jhānābhiññāyo vā maggaphalāni vā paṭilabhissāmīti patthanaṃ katvā āgatopi katādhikāro evātipi vadanti. Katamo pana katādhikāro nāmāti āha ‘‘āsannabhave’’tiādiṃ. Aṭṭhavidhesu catukkanayavasena, navavidhesu pañcakanayavasena vuttoti tesaṃ vādīnaṃ sādhakavacanaṃ. Vicāretvā pana gahetabbaṃ. Ākāsa kasiṇena vinā arūpajjhānāni labhitvā puna abhiññatthāya parikammekate ākāsakasiṇepi kattabbattā tassa abhiññāpādakatā sambhavo vuttoti atthassa sambhavato. Pubbe abhāvita bhāvanoti ca akatādhikāroti ca atthato ekaṃ. ‘‘Ādikammiko’’ti abhiññākamme ādikammiko. ‘‘Tādisānaṃ’’ti pubbe akatādhikārānaṃ abhāvitabhāvanānaṃ idāni iddhivikubbanaṃ karissāmīti ārabhantānaṃ abhiññākamme ādikammikakulaputtānanti sambandho. ‘‘Iddhivikubbanaṃ’’ti ca upalakkhaṇavacanaṃ. Dibbāya sotadhātuyā saddaṃ savanaṃ karissāmītiādikaṃpi gahetabbaṃ. Idañca ādikammikavidhānādhikārattā vuttaṃ. Abhiññāsu vasipattānampi taṃ pañcamajjhānaṃ chasuārammaṇesu yathārahaṃ appetiyeva. ‘‘Adhiṭṭhātabbaṃ’’ti yathicchita nipphattatthāya sataṃ hotu sahassaṃ hotūtiādinā cittena abhividhātabbaṃ. Abhinīharitabbanti vuttaṃ hoti. ‘‘Sataṃ homi, sahassaṃ homīti vā’’ti attānaṃ sataṃ vā sahassaṃ vā nimminanavasena vuttaṃ. Sesaṃ pana aññathānimminanavasena. Sotuṃ vā saddaṃ, passituṃ vā rūpaṃ, jānituṃ vā paracittaṃ. Anussarituṃ vā pubbenivutthaṃ. Aṭṭhakathāpāṭhe. ‘‘Adhiṭṭhātī’’ti abhiññāya adhiṭṭhāti. Abhividhāti nibbattetīti vuttaṃ hoti. Duvidhaṃhi adhiṭṭhānaṃ parikammena adhiṭṭhānaṃ abhiññāya adhiṭṭhānanti. Idha pana abhiññāya adhiṭṭhānaṃ vuttaṃ. ‘‘Adhiṭṭhāna cittenā’’ti abhiññācittenāti vuttaṃ hoti. ‘‘Parikammacittassā’’ti pubbabhāge āvajjana parikamma adhiṭṭhānaparikammacittassa. Pacchimaṃ pana pādakajjhāna samāpajjanaṃ. Parikammacittassa samādhānatthāyāti vuttaṃ. Parikammacitte samāhite kiṃ payojananti āha ‘‘tathāhī’’tiādiṃ. ‘‘Sesābhiññāsupi yathārahaṃ vattabbo’’ti dibbasotaparikamme tenevaparikamma samādhiññāṇasotena āsanne dibbavisayaṃpi saddaṃ suṇātītiādinā vattabbo. ‘‘Iti katvā’’ti iti manasikatvā. ‘‘Taṃ’’ti pacchimaṃ pādakajjhāna samāpajjanaṃ. ‘‘Idha nagahitanti daṭṭhabbaṃ’’ti therassa matena daṭṭhabbanti adhippāyo. Idha pana ādikammikavidhānappadhānattā pacchimaṃpi pādakajjhāna samāpajjanaṃ vattabbamevāti. ‘‘Kāyagatikaṃ adhiṭṭhahitvā’’ti ayaṃ kāyo viya idaṃ cittaṃpi dandhagamanaṃ hotūti evaṃ cittaṃ kāyagatikaṃ karaṇena adhiṭṭhahitvā. ‘‘Dissamānena kāyenā’’ti dandhagamanena gacchantattā bahujanānampi dissamānena rūpakāyena. Tabbi parītena sīghagamanaṃ veditabbaṃ. ‘‘Ārammaṇamattaṃ hotī’’ti anipphannarūpaṃ sandhāya vuttaṃ. ‘‘Ārammaṇa purejātaṃ’’ti nipphannarūpaṃ. Itaraṃ pana hadaya vatthurūpaṃ sandhāya vuttanti daṭṭhabbaṃ. Paracitta vijānanaṭṭhāne aṭṭhakathāṭīkācariyānaṃ vicāraṇā atthīti taṃ dassetuṃ ‘‘ettha ca aṭṭhakathāyaṃ tāvā’’tiādi vuttaṃ. ‘‘Aṭṭhakathāyaṃ’’ti dhammasaṅgaṇi aṭṭhakathāyaṃpi visuddhimagga aṭṭhakathāyaṃpi. ‘‘Khaṇikavasenā’’ti khaṇikapaccuppannavasena. Āvajjane niruddheti sambandho. ‘‘Ekaṃ cittaṃ’’ti parassa cittaṃ. Tadeva atītaṃ cittaṃ gaṇhanti. ‘‘Tānī’’ti javanāni. ‘‘Tesaṃ’’ti javanānaṃ. ‘‘Tenā’’ti āvajjanena. ‘‘Itarathā’’ti aññathā santati addhāvasena vuttanti gahite sati. Vutto siyā. Kasmā, santati addhāvasena paccuppanne gahite sati, sabbāya ekajavanavīthiyā ekapaccuppannattā. ‘‘Sabbāni cittānī’’ti javanacittāni. ‘‘Sahuppannānī’’ti idaṃ sahuppannānaṃpi atthitāya vuttaṃ. Āvajjanādīni pana khaṇabhedaṃ nagaṇhanti. Sabbaṃ parassa cittaṃ ekacittamiva gaṇhanti. Tasmā kālabhedopi natthīti daṭṭhabbaṃ. ‘‘Nibbānañcā’’ti vuttaṃ, kathaṃ nibbānaṃ pubbenivutthaṃ nāma siyāti. Atīte parinibbutānaṃ maggaphalāni anussaraṇakāle tesaṃ ārammaṇabhūtaṃ nibbānaṃpi anussaratiyeva. Tattha tesaṃ maggaphalānaṃ atītattā nibbānaṃpi pubbenivutthaṃ nāma hotīti.

‘‘Yaṃ yaṃ adhiṭṭhātī’’ti yaṃ yaṃ satādikaṃ saṃvidhāti. ‘‘Yathā yathā adhiṭṭhātī’’ti yena yena āvibhāvādikena pakārena saṃvidhāti. ‘‘Pakativaṇṇaṃ’’ti pakatisaṇṭhānaṃ. ‘‘Tassevā’’ti pakativaṇṇasseva. Devānaṃ pasādasotanti sambandho. ‘‘Ārammaṇa sampaṭicchana samatthaṃ’’ti ārammaṇassa upaṭṭhānaṃ sampaṭicchana samatthaṃ. Tadeva cetopariyañāṇantipi vuccatīti sambandho. ‘‘Ceto’’ti cittaṃ. ‘‘Paricchijjā’’ti idaṃ sarāgacittaṃ, idaṃ virāgacittantiādinā paricchinditvā. ‘‘Gocara nivāsavasenā’’ti gocaraṃ katvā nivasanavasena. Sabbaññutaññāṇagatikaṃ sabbaññubuddhānaṃ anāgataṃ saññāṇanti adhippāyo. Anāgate sattadivasato orimā cittacetasika dhammā cetopariyaññāṇassa visayoti katvā anāgate sattadivasatoti vuttaṃ. Paṭṭhāya pavattamānāti pāṭhaseso. Imasmiṃ divase ca anāgatapakkhe sabbaṃpi ārammaṇaṃ pakatiñāṇassa visayoti katvā ‘‘dutīyadivasato paṭṭhāyā’’ti vuttaṃ. ‘‘Etaṃ’’ti etaṃ anāgataṃ saññāṇaṃ. ‘‘Yathā cetaṃ’’ti yathā ca etaṃ imasmiṃ bhave anāgata dhamme jānāti. ‘‘Asādhāraṇakālavasenā’’ti aññenañāṇena asādhāraṇa kālavasena. Paccuppannabhavohi aññaññāṇasādhāraṇoti.

Samathakammaṭṭhānānudīpanā niṭṭhitā.

171. Vipassanākammaṭṭhāne. ‘‘Yathādiṭṭhaṃ’’ti sakkāyadiṭṭhiyā yathādiṭṭhaṃ. Niccanimittaṃ nāma sattapuggalādinimittameva. Sattanimittañhi paññatti dhammattā khaṇekhaṇe khayavayabhedābhāvato so evagacchati so eva tiṭṭhatītiādinā niccākārasaṇṭhitaṃ hotīti. ‘‘Dhuvanimittaṃ’’ti thiranimittaṃ. Idampi so gacchantopi nanassati, tiṭṭhantopi nanassatītiādinā thirākārasaṇṭhitaṃ sattanimittameva. ‘‘Sukhanimittaṃ’’ti khaṇekhaṇe khayavayabheda dukkhānaṃ abhāvato sukhito niddukkho nibbhayotiādinā sukhākārasaṇṭhitaṃ sattanimittameva. ‘‘Attanimittaṃ’’ti gantuṃ icchanto gacchati, ṭhātuṃ icchanto tiṭṭhatītiādinā vasavattanākāra saṇṭhitaṃ sattanimittameva. ‘‘Kiriyā’’ti bhāvanākiriyā.

Visujjhatīti visuddhi. Visodhetīti vā visuddhi. Sīlameva visuddhi sīlavisuddhīti imamatthaṃ dassento ‘‘niccasīlamevā’’tiādimāha. Tattha niccasīlameva uparijhānādivisesānaṃ adhiṭṭhāna kiccasādhakattā idha adhippetanti vuttaṃ ‘‘niccasīlamevā’’ti. Samādhi adhippeto. Vakkhatihi ‘‘duvidhopi samādhi cittavisuddhi nāmā’’ti. Etena visujjhati etāyāti visuddhi. Cittassa visuddhi cittavisuddhi. Samādhi evātipi dīpeti. Visujjhanaṃ vā visuddhi. Cittassa visuddhi cittavisuddhi. Atthatopana visuddhacittameva vuccatītipi yujjati. Visuddhisadda sampanne hi sati, cittavisuddhi icceva vuccati. Na samādhivisuddhīti. ‘‘Soḷasavidhaṃ kaṅkhaṃ’’ti ahosiṃ nu kho aha matītamaddhānantiādinā suttanteāgataṃ soḷasavidhaṃ vicikicchaṃ. ‘‘Aṭṭhavidhaṃ vā kaṅkhaṃ’’ti sattharikaṅkhatītiādinā abhidhamme āgataṃ aṭṭhavidhaṃ vicikicchaṃ. Visamahetudiṭṭhi nāma sattānaṃ uppattiyā akāraṇameva kāraṇaṃ katvā gahaṇadiṭṭhi. ‘‘Manasikāravidhī’’ti aniccalakkhaṇādīsu manasikāravidhi. Anupāyabhūto manasikāro nāma niccādivasena manasikāro. Adhimānavatthu nāma obhāsādīni. ‘‘Maggato’’ti maggabhāvena. ‘‘Amaggato’’ti amaggabhāvena. ‘‘Dassanañcā’’ti tesaṃadhimānavatthūnaṃ aniccatādidassanañca. Tameva visuddhināmāti sambandho. ‘‘Sammohamalato’’ti catusaccappaṭicchādaka sammohamalato. Nanu dassananti ñāṇameva. Evaṃsati, ñāṇanti vutte siddhe katvā dassanasaddena saha ñāṇadassananti vuttanti āha ‘‘etthacā’’tiādiṃ. ‘‘Sutamayādivasenā’’ti sutamaya cintāmayavasena. Tattha yathāsutassa pāḷidhammassa atthamattajānanaṃ sutamayaññāṇaṃ nāma. Atthaṃ ñatvā atthānurūpassa sabhāvalakkhaṇassa cintanāvasena uppannaṃ ñāṇaṃ cintāmayaññāṇaṃ nāma. ‘‘Anumānādiñāṇaṃpī’’ti nāmarūpa dhammesu sabhāvānumānaññāṇa sabhāvajānanaññāṇaṃpi. ‘‘Attapaccakkhaññāṇamevā’’ti attanā paccakkhakaraṇaññāṇameva. ‘‘Sabbatthā’’ti maggāmaggaññāṇadassanādīsu sabbesu ṭhānesu. Ettha ca dasasu vipassanāñāṇesupi vipassanā vacanena paccakkhadassanameva adhippetanti katvā sabbatthaggahaṇaṃ katanti daṭṭhabbaṃ. Sammasanaññāṇato paṭṭhāya hi dassanameva adhippetaṃ. Na sabhāvajānanamattaṃ. Yato cakkhunā passantasseva suṭṭhu paccakkhato dassanatthāya punappunaṃ bhāvanā kammaṃ nāma tattha icchitabbaṃ hoti.

‘‘Dhammā’’ti saṅkhata dhammā. Aniccatā eva lakkhaṇanti aniccalakkhaṇaṃ. Aniccānaṃ vā saṅkhata dhammānaṃ lakkhaṇanti aniccalakkhaṇantipi yujjati. ‘‘Abhiṇhasampaṭippīḷanākāro’’ti yathā sīghasotāyaṃ nadiyaṃ nāvāya uddhaṃ gacchantaṃ sānāvā abhisaṅkharaṇadukkhena abhiṇhaṃ suṭṭhu paṭippīḷeti. Kasmā, asati abhisaṅkhāre taṅkhaṇe eva adhovuyhanato. Adhovuyhanañhi nāvāya pakati kiccaṃ. Uddhaṃ ārūhanaṃ abhisaṅkhāra siddhaṃ. Evamevaṃ sīghasote saṃsāre attabhāvena uddhaṃ khaṇato khaṇaṃ divasato divasaṃ gacchantaṃ puggalaṃ ayaṃ attabhāvo abhisaṅkharaṇa dukkhena abhiṇhaṃ suṭṭhu paṭippīḷeti. Kasmā, asati abhisaṅkhāre, paccayavekalle ca sati, taṅkhaṇe eva vipariṇamanato. Vipariṇamanañhi attabhāvassa pakati kiccaṃ. Uddhaṃgamanaṃ abhisaṅkhāra siddhaṃ. Evaṃ abhiṇha sampaṭippīḷanaṃ veditabbaṃ. Ettha ca saṃsārassa sīghasotatā nāma attabhāvapariyāpannānaṃ nāma rūpadhammānaṃ pavattinivatti sīghatā vuccati. Ettha ca maraṇaṃ duvidhaṃ sammuti maraṇañca paramattha maraṇañca. Tattha sammuti maraṇaṃ nāma sammuti saccabhūtassa sattassa maraṇaṃ. Taṃ ekabhavapariyante sandissati. Paramattha maraṇaṃ nāma paramattha saccabhūtānaṃ nāmarūpa dhammānaṃ maraṇaṃ. Idameva ekantamaraṇaṃ, saccamaraṇaṃ, sabhāvamaraṇaṃ hoti. Imasmiṃ vipassanā kamme idaṃ paramattha maraṇaṃ eva aniccatāti ca vuccati. Dhammānaṃ susānakkhettanti ca susānabhūmīti ca vuccatīti. Sā ca susānabhūmināma sattānaṃ paṭisandhito paṭṭhāya santānaṃ anubandhatiyeva. Anubandhattā ca sattānaṃ paṭisandhito paṭṭhāya so nāma samayo natthi, yattha sattā na marantīti. Idañca anubandhanaṃ sattānaṃ abhiṇhasampaṭippīḷanameva hoti. Tesaṃ sabbiriyāpathesu jīvitassa ca aṅgapaccaṅgānañca kāyavacīmano kammānañca sambādhapattito. Avasavattanākāro pana abhisaṅkhāra dukkhaṃ abhiṇhaṃ paccanubhavantānaṃ pākaṭoyeva. Vasavattanehi sati, abhisaṅkharaṇa kiccassa okāso natthi. Vasavattaneneva yathicchi tassa kiccassa sampajjanato. Lokasmiñhi sabbaṃpi abhisaṅkhāra kiccaṃ nāma antamaso assāsanapassāsana kiccaṃ upādāya dhammānaṃ vasavattanābhāvato karontīti.

Aniccassa dhammassa anuanupassanāti sambandho. ‘‘Anuanupassanā’’ti ca ñāṇacakkhunā punappunaṃ nijjhāyanā olokanā. ‘‘Dhammānaṃ’’ti pañcakkhandha dhammānaṃ. ‘‘Yattha yatthā’’ti yasmiṃ yasmiṃ sarīraṅge. ‘‘Purāṇa dhammānaṃ’’ti purāṇānaṃ pātubbhūtānaṃ, vaḍḍhitānañca dhammakoṭṭhāsānaṃ antaradhānaṃ vayo vuccati. Vipassanā kammaṃ patvā khaṇikavasena ekekadhammavibhāgavasena ca anupassanā kiccaṃ natthīti āha ‘‘samūha santativasena panā’’ti. Ekekadhammavibhāgavasena anupassanāpi pana pakatiyā supākaṭesu cittavedanādīsu icchitabbāyeva. ‘‘Aniccatāya paramākoṭī’’ti tato uttari aniccatā nāma natthīti adhippāyo. Dhammānaṃ tathā tathā bhāyitabbappakāro nāma pañcakkhandhe ‘aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhato, tiādinā vutto bhāyitabbappakāro. Tassa samanupassanāñāṇaṃ bhayañāṇaṃ. Etena apāyadukkha saṃsāra dukkhabhīrukehi janehi bhāyitabbanti bhayaṃ. Te vā bhāyanti etasmāti bhayaṃ. Bhayassa samanu passanāñāṇaṃ bhayañāṇanti imamatthaṃ dasseti. ‘‘Kiñcibhayavatthuṃ’’ti sīhabyagghādikaṃ bhayavatthuṃ. ‘‘Paṭissaraṇe’’ti guhāleṇādike paṭissaraṇe. ‘‘Tesaṃ’’ti bhijjanasabhāvānaṃ dhammānaṃ. ‘‘Tehī’’ti bhijjanasabhāvehi. Ukkaṇṭhatā nāma cittassa viruddhatā nikkhamābhimukhatā. ‘‘Cattālīsāya ākārehī’’ti pañcakkhandhe ‘aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhato, parato, palokato, ītito,. Upaddavato, bhayato, upasaggato, calato, pabhaṅguto, addhuvato, atāṇato, aleṇato, assaraṇato, rittato,. Tucchato, suññato, anattato, ādīnavato, vipariṇāma dhammato, asārakato, aghamūlato, vadhakato, vibhavato, sāsavato,. Saṅkhatato, mārāmisato, jātidhammato, jarādhammato, byādhidhammato, maraṇadhammato, sokaparidevadhammato, dukkhadomanassa dhammato, upāyāsa dhammato, saṃkilesika dhammato, passanto suññato lokaṃ avekkhatīti evaṃ mahāniddese moghapañhaniddese āgatehi cattālīsāya ākārehi. Tattha pañcakkhandhe aniccato passantotiādinā yojetabbaṃ. ‘‘Aniccato’’ti ca aniccabhāvenāti attho. Sabbepi pañcakkhandhā aniccā evāti passantoti vuttaṃ hoti. Kathaṃ pana aniccato passanto suññato lokaṃ avekkhatīti. Niccaguṇa suññatāya suññato pañcakkhandhabhūtaṃ lokaṃ avekkhati. Sesapadesupi esevanayo. Tattha ‘‘aniccā evā’’ti paṭisandhikkhaṇato paṭṭhāya yadākadāci maraṇa dhammattā aniccā eva. ‘‘Dukkhā evā’’ti anicca dhammattāyeva dukkhā eva. Yadaniccaṃ, taṃ dukkhaṃtihi vuttaṃ. Dukkha saccadhammattā vā. ‘‘Rogā evā’’ti rogajātikattā rogā eva. Yehi keci loke cakkhu rogādikā anekasahassā rogā nāma sandissanti. Sabbete imepañcakkhandhā eva. Ito aññokoci rogo nāma natthi. Tasmā te ekantena rogajātikā evāti. Api ca, dukkhasacca dhammattātīhi dukkhatāhi catūhi dukkhaṭṭhehi ca abhiṇhasampaṭippīḷanato rujjanaṭṭhena rogā eva. Tattha ‘‘tīhi dukkhatāhī’’ti dukkhadukkhatā saṅkhāra dukkhatā vipariṇāma dukkhatāti imāhi tīhidukkhatāhi. ‘‘Catūhi dukkhaṭṭhehī’’ti dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho,ti imehi catūhi dukkhaṭṭhehi. Dukkha kiccehīti attho. Esanayo gaṇḍādīsu. Tattha gaṇḍonāma pīḷakābādho. Sallaṃ nāma vijjhanaṭṭhena kilesa sallañca dukkhasallañca. Aghanti niratthakaṃ. Ime ca khandhā vipattipariyosānattā niratthakā eva honti. Sabbāsampattiyo vipattipariyosānāti hi vuttaṃ. Avissāsikaṭṭhena pare eva. Na hi te etaṃ mama, eso hamasmi, eso me attāti evaṃ vissāsaṃ arahanti. Tathā vissāsaṃ karontassa nānādukkhehi niccaṃ vihiṃsanato. Paṭisandhito paṭṭhāya yadākadāci palujjanadhammattā palokadhammā eva. ‘‘Ītī’’ti antarāyo vuccati. Khandhā antarāya jātikā evāti vuttaṃ hoti. Ajjhattabhāvaṃ upagantvā dutattā vibādhakattā upaddavā eva. Bhāyitabbattā bhayā eva. Anattā eva samānā ajjhattabhāvaṃ upagantvā sajjanato lagganato dummo cayato upasaggā eva. Niccakālaṃ lokadhammehi calanattā vipphandanattā calāeva. Nānappakārena bhañjanadhammattā pabhaṅguno eva. Khaṇamattampi athirattā addhuvā eva. Jarāmaraṇādito apāyavinipatanādito bhayato tāyati rakkhatīti tāṇaṃ. Te ca khandhā kassacitāṇā na honti. Tesañca kiñcitāṇaṃ nāma natthi. Tasmā atāṇā eva. Bhayato bhīrukā janā līyanti nilīyanti etthāti leṇaṃ. Te ca kassacileṇā na honti. Tesañca kiñcileṇaṃ nāma natthi. Tasmā aleṇā eva. Bhayaṃ saratihiṃsatīti saraṇaṃ. Te ca kassacisaraṇaṃ na honti. Tesañca kiñcisaraṇaṃ nāma natthi. Tasmā assaraṇā eva. Niccatādīhi sabbehi sobhaṇaguṇehi sabbaso rahitattā tucchattā suññattārittā eva. Tucchā eva. Suññā eva. Attā vuccati yassakassaci koci sārabhūto paṭissaraṇo. Te sayañca kassaci attāna honti. Attano ca koci attānāma natthi. Tasmā anattā eva. Aniccatādīhi ādīnavehi dosehi sampuṇṇattā ādīnavā eva. Vipariṇāma sabhāvattā vipariṇāmā eva. Sārabhūtassa kassaci adhiṭṭhānassa abhāvā asārāeva. Aghassa sabbaniratthakassa patiṭṭhānattā aghamūlā eva. Te sayaṃ maraṇa dhammasamaṅgīno hutvā tena maraṇasatthena maraṇāvudhena saṃsāre sattānaṃ niccaṃ mārakattā jīvitindriyupacchedakattā vadhakā eva. Niccasukhahita vuḍḍhivigatattā vibhavā eva. Āsavehi pariggahitattā sāsavā eva. Niccakālaṃ paccayāyattavuttikattā saṅkhatā eva. Kilesamāramaccumārānaṃ āmisāhārattā mārāmisā eva. Anicchantasseva sato cakkhurogādibhāvena apāyabhavādibhāvena jātasabhāvattā jātidhammā eva. Anicchantasseva sato hāyanamaraṇasabhāvattā jarāmaraṇa dhammā eva. Sokādīnaṃ vatthubhāvena dhāraṇattā sokādi dhammā eva. Taṇhā saṃkilesa diṭṭhisaṃkilesa duccarita saṃkilesehi niyuttattā saṃkilesika dhammā evāti. Tena vuttaṃ ‘‘cattālīsāya ākārehī’’ti. ‘‘Paṭisaṅkhānavasenā’’ti parivīmaṃsanavasena.‘‘Nikantiyā’’ti nikantitaṇhāya. ‘‘Pariyādinnāyā’’ti sukkhabhāvapattāya. ‘‘Bhayañcā’’ti bhayañāṇavasena uppannaṃ ottappabhayañca.

Loke attajīvā nāma sattānaṃ ajjhatta dhammesu sāradhammā honti. Tesu vigatesu sesadhammā nissatta nijjīvabhāvaṃ patvā pheggubhūtā kacavarabhūtāti lokassa abhimāno. Te ca attajīvā nāma sabbaso natthīti diṭṭhe khandhesu kacavarabhāvadassanaṃ attajīva suññatā dassanaṃ nāma. ‘‘Vimuccamāno’’ti etena vimuccatīti vimokkhoti atthaṃ dasseti. Vimuccanti etenāti vimokkhotipi yujjati. ‘‘Nimittānī’’ti vipallāsadhammehi nimmitāni niccanimitta sukhanimitta attanimitta jīvanimittāni. Satta puggala itthi purisa hattha pāda sīsa gīvādīni nimittāni ca. Tattha saṅkhārānaṃ khaṇika dhammattā aniccānaṃyeva sataṃ santati ghanena paṭicchannattā hiyyopi so eva, ajjapi so evātiādinā niccākārena upaṭṭhānaṃ niccanimittaṃ nāma. Kilesamalehi pariggahitattā asubhānaṃyeva sataṃ avijjāya paṭicchannattā idaṃ iṭṭhaṃ, kantaṃ, manāpaṃ, piyarūpa, ntiādinā subhākārena upaṭṭhānaṃ subhanimittaṃ nāma. Bhayaṭṭhena akhemaṭṭhena dukkhānaṃpi sataṃ tāyeva paṭicchannattā idaṃ sukhaṃ, nibbhayaṃ, khemaṃ, sātarūpa, ntiādinā sukhākārena upaṭṭhānaṃ sukhanimittaṃ nāma. Paccayā yattavuttikattā paccayena vinā kevalaṃ attano vasāyattavuttitā bhāvato anattānaṃyeva sataṃ attano icchāvasena karoti, katheti, cinteti, gantuṃ icchanto gacchati, ṭhātuṃ icchanto tiṭṭhatī, tiādinā vasavattanākārena upaṭṭhānaṃ attanimittaṃ nāma. Tathā sattonāma sattāhaṃpi jīvati, māsaṃpi jīvati, saṃvaccharaṃpi jīvatītiādinā jīvākārena upaṭṭhānaṃ jīvanimittaṃ nāma. Nanu cettha attano icchāvasena karotītiādīsu icchānāma taṇhāvāchando vā. Tadubhayampi cittasampayuttaṃ. Karaṇañca nāma kāyikakriyābhūtānaṃ cittajarūpakalāpānaṃ pavattiviseso. Evañcasati tesaṃ cittavasena pavattattā attano icchāvasena karotīti idaṃ abhidhammaviruddhaṃ na hotīti. Na na hoti. Attanoti ca karotīti ca vuttattā. Na hi attānāma atthi, yo attanoti vucceyya. Na ca kattānāma atthi, yo karotīti vucceyya. Idha pana tasmiṃ samaye pavattaṃ khandhapañcakameva attāti ca kattāti ca gahetvā attanoti ca karotīti ca vuttaṃ. ‘‘Avassayo hotī’’ti patiṭṭhā hoti. ‘‘Vidhamitvā’’ti ñāṇena antaradhāpetvā. Sabhāvato vijjamānāni na hontīti dassanañāṇena vinicchayaṃ pāpetvāti vuttaṃ hoti. Bhāvadassanaṃ nāma sokadukkhādīnaṃ abhāvadassanaṃ.

‘‘Taṃ taṃ ghanavinibbhujjanavasenā’’ti samūhasantati ghanādīnaṃ bhindana chindanavasena. Tattha samūhaghanabhindanaṃ ādito dhammavavatthānañāṇakiccaṃ. Tadā attadiṭṭhi vikkhambhitā hoti. Jīvadiṭṭhi ca nāma sukhumatarā attadiṭṭhi eva vuccati. Maggakkhaṇaṃ patvā eva tadubhayaṃpi sabbaso samucchindatīti daṭṭhabbaṃ. ‘‘Paṇihitaguṇassā’’ti patthitaguṇassa.

‘‘Pātimokkha’’nti ettha ‘‘patī’’ti jeṭṭhako vuccati. ‘‘Mukhaṃ’’ti mūlakāraṇaṃ. Pati ca so mukhañcāti patimukhaṃ. Patimukhameva pātimokkhanti imamatthaṃ dassento ‘‘taṃ hī’’tiādimāha. Sabbalokiyasīlāni nāma catupārisuddhisīlāni. Tesaṃ majjhe. ‘‘Jeṭṭhakattā’’ti jeṭṭhakasīlattā. ‘‘Tamevā’’ti vinayapaññattisīlameva +. ‘‘Yesaṃ dhammānaṃ’’ti uddhacca muṭṭhassaccādi dhammānaṃ. ‘‘Vipphanditāni nāmā’’ti vippakiṇṇāni nāmāti adhippāyo. Tenāha ‘‘lolāni nāmā’’ti. ‘‘Tadanubandhā’’ti tānivipphanditāni indriyāni anugatā. ‘‘Buddhappaṭikuṭṭhehī’’ti buddhenabhagavatā paṭikkositehi nīvāritehi. ‘‘Micchāpayogehī’’ti aṭṭhakuladūsanakammehi ceva ekavīsatianesanakammehi ca. ‘‘Tividhakuhanavatthūhī’’ti paccayappaṭisevanañca, sāmantajappanañca, iriyā patha sannissitañcāti imehi tividhehi kuhanavatthūhi. Tividhehi acchariya kammavidhānehīti vuttaṃ hoti. Parisujjhatīti parisuddhi. Parisuddhi eva pārisuddhi. ‘‘Sammohassā’’ti dhātumanasikārādīsu sammuyhanassa. ‘‘Gedhassā’’ti sammohattāyeva paccayesu bhattanikkhittakā kassaviya gedhassa, abhikaṅkhassa. ‘‘Madassā’’ti lābhasakkārā dimūlakassa mānamadassa. ‘‘Pamādassā’’ti kusalesu dhammesu pamādassa muṭṭhassaccassa. Taṃ taṃ payojana mariyādo nāma cīvarapaccaye tāva sītappaṭighātādiko payojanamariyādo. ‘‘Mariyādo’’ti ca yāvadevāti padena dassito sītappaṭighātādiko cīvarappayojana paricchedo. So ca cīvarapaccaye sammohādike sāvajjapakkhe apatanatthāya ṭhapito. Tena vuttaṃ ‘‘sammohassa gedhassa madassa pamādassa pahānatthaṃ’’ti. Esanayo piṇḍapātapaccayādīsupi. Etena paccavekkhanāpāṭhesu ayamattho dassito. Idha bhikkhu cīvaraṃ paṭisevati yāvadeva sītassa paṭighātāya uṇhassa paṭighātāyātiādīsu yāvadeva sītassa paṭighātāya paṭisevati. Na tato uttari sammohatthāya gedhatthāya madatthāya pamādatthāya paṭisevatītiādi. Evañcasati, yaṃ cīvaraṃ paṭisevantassa sammohagedhamadappamādā uppajjanti. Taṃ na sevitabbaṃ. Itaraṃ sevitabbanti dassitaṃ hotīti.

‘‘Paccattasabhāvo’’ti paccekasabhāvo. ‘‘Kāriyasaṅkhātaṃ’’ti kātabbaṃ abhinipphādetabbanti kāriyaṃ. Āsannapphalaṃ. Tenāha ‘‘aggissadhūmoviyā’’ti. Āsannakāraṇaṃ padaṭṭhānaṃ nāma aggikārako viya. Pajjati gacchati pavattati phalaṃ etenāti padaṃ. Tiṭṭhati phalaṃ etthāti ṭhānaṃ. Ubhayaṃpi kāraṇa pariyāyo eva. Tena atissayatthopi sijjhatīti āha ‘‘āsannakāraṇaṃ’’ti. ‘‘Saddhiṃ saññā citta vipallāsehī’’ti diṭṭhisampayuttehīti adhippāyo. Diṭṭhivippayuttā pana saññā citta vipallāsā vikkhambhituṃ sakkotīti na vattabbā. ‘‘Sāsana dhamme’’ti anattalakkhaṇa suttantādike suññata dhammappaṭisaṃyutte desanādhamme. ‘‘Diṭṭhivipallāso vikkhambhito’’ti tādisaṃ dhammadesanaṃ sutvā desake satthari ca desite dhamme ca saddhaṃ paṭilabhitvā saccameva bhagavā āha, ahaṃ pana etaṃ mama, esohamasmi, eso me attā,ti gaṇhāmi, micchāvatāyaṃ mamagāhoti evaṃ vikkhambhito hoti. Tato paṭṭhāya eso me attāti vadantopi diṭṭhisampayuttacittena na vadati. Diṭṭhivippayuttacittena eva vadatīti adhippāyo. Idampana daḷhaggāha vikkhambhanamattaṃ eva. Na attadassana vikkhambhanaṃ. Taṃ pana dhammavavatthānaññāṇe siddhe eva sijjhatītipi vadanti. Catunnaṃ āhārānaṃ vasena catudhā nāmarūpaṃ pariggahetabbameva. Kasmā, cattāro āhāre pariggahetvā tesveva lakkhaṇattayaṃ samanupassantassa ante lokuttaraññāṇadassanappaṭilābhakiccassa siddhattāti adhippāyo. Pañcadhātiādīsu esanayo. Ādikammikānaṃ avisayo, visuṃ visuṃ lakkhaṇa rasādīhi pariggahetuṃ asakkuṇeyyattā. Pariggahaṇe sakkontassapi vipassanā kamme visuṃ visuṃ passituṃ asakkuṇeyyattā ca. Tathāhi vakkhati ‘‘kalāpavasena saṃkhipitvā’’ti. ‘‘Aññassa kassacī’’ti attajīvādikassa. So karoti kusalākusalaṃ kammaṃ. So paṭisaṃvedeti bhavantaraṃ patvā tabbipākaṃ. Saṃsarati bhavato bhavaṃ. Sandhāvati kammavegena khitto. Suddhe nāme eva vā rūpe eva vā īhābyāpārānaṃ abhāvadassanatoti yojanā. Puggalasattānaṃ kriyāyoti saññitāti viggaho. ‘‘Attāti pavattā diṭṭhī’’ti kāraka diṭṭhi. ‘‘Tadatthā bhinivesavasenā’’ti satto, puggalo, tiādi vohārassa sabbhāvato tassa atthabhūto sattapuggalādikopi sabhāvato atthiyeva. No natthīti evaṃ daḷhaṃ hadaye sannidhānakaraṇa vasena. ‘‘Atidhāvanañcā’’ti vohāra paññattimatte aṭṭhatvā taṃ atikkamitvā pañcakkhandhe sattādibhāvena gahaṇañcāti adhippāyo.

‘‘Kammacittotukāhāravasenā’’ti ettha kakāro sandhi vasena āgamo. Kammavasena cittavasena utuvasena āhāravasenāti attho. Anurūpānaṃ paccayānaṃ sāmaggīti viggaho. ‘‘Aññathā pavattiyā’’ti aññena pakārena pavattanassa. ‘‘Hetusambhārapaccayehī’’ti hetupaccaya sambhārapaccayehi. Janaka paccayā hetupaccayā nāma. Parivārapaccayā sambhārapaccayā nāma. ‘‘Kammappavattiyā’’ti kammappavattito. ‘‘Vipākappavattiyā’’ti vipākappavattito. Ekassa sattassa anamatagge saṃsāre saṃsarantassa rūpakāyopi atthi nāmakāyopi atthi. Tato añño kocisabhāvo nāma natthi. Dve ca kāyā pañcavokāre saṃsarantassa ekato pavattanti. Asaññasatte saṃsarantassa rūpakāyo eva pavattati. So eva tattha ekosattoti saṅkhyaṃ gacchati. Arūpe saṃsarantassa nāma kāyo eva pavattati. So eva tattha eko sattoti saṅkhyaṃ gacchati. ‘‘Saṅkhyaṃ gacchatī’’ti ca paññattimattaṃ gacchatīti adhippāyo. Tesu ca kāyesu rūpakāye cuti paṭisandhīnaṃ aññamaññaṃ anantara paccayatā nāma natthi. Ekamekasmiṃ bhave ekameko hutvā cutikāle bhijjati. Rūpasantati chijjati. Paṭisandhirūpena saha paccaya paccayuppannatā pabandho nappavattati. Nāma kāye pana cuti paṭisandhīnaṃ aññamaññaṃ anantarapaccayatā atthi. Cutikālepi nāmasantati na chijjati. Paṭisandhi nāmena saha paccaya paccayuppannatā pabandho pavattatiyeva. Tattha paṭiccasamuppāda kusalo bhikkhu paṭiccasamuppādaññāṇe ṭhatvā ekasmiṃbhave ekassa sattassa pavattiṃ passanto sattaṃ nāma na passati. Puggalaṃ nāma na passati. Ahantipi na passati. Parotipi na passati. Ahaṃ atītesu bhavesu ahosintipi na passati. Imasmiṃbhave asmītipi na passati. Anāgatesu bhavissāmītipi na passati. Atha kho avijjā paccayā saṅkhārā pavattanti. Saṅkhāra paccayā bhavantare viññāṇaṃ pavattatītiādinā nayena nāmarūpa dhammānaṃ hetuphala paramparāvasena avicchedappavattimeva passati. Ekasmiṃbhave pavattiṃ passante sati, anamataggesaṃsāre anantesu bhavesu tassa sattassa pavatti diṭṭhā eva hoti tatthapi evameva, tatthapi evamevāti. Tadā tassa soḷasavidhā kaṅkhā pahīyatīti imamatthaṃ ‘‘dassento anamatagge saṃsāre’’tiādimāha. Tattha katamā soḷasavidhā kaṅkhāti. Ahosiṃ nu kho ahaṃ atītamaddhānaṃ. Na nu kho ahosiṃ. Kiṃ nu kho ahosiṃ. Kathaṃ nu kho ahosiṃ. Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānanti evaṃ pubbante pañcavidhā kaṅkhāvuttā. Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ. Na nu kho bhavissāmi. Kiṃ nu kho bhavissāmi. Kathaṃ nu kho bhavissāmi. Kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti evaṃ aparante pañcavidhā kaṅkhā vuttā. Ahaṃ nu kho smi. No nu kho smi. Kinnu kho smi. Kathaṃ nu kho smi. Ahaṃ nu kho satto kuto āgato. So kuhiṃ gāmī bhavissāmīti evaṃ paccuppanne chabbidhā kaṅkhā vuttā. Imā soḷasavidhā kaṅkhāti. Tattha ahosiṃ nu kho, na nu kho ahosinti iminā padadvayena atītakāle attano atthi natthibhāve kaṅkhati. Sace atthi, kiṃ nu kho ahosinti kaṅkhati. Kenaci hetunā paccayena vā ahosiṃ. Kenaci iddhimantena vā nimmito ahosiṃ. Ahetu apaccayā vā animmito vā sayaṃjāto ahosinti attho. Yadi tesupakāresu aññatarena ahosiṃ. Kathaṃ nu kho ahosiṃ. Apādakovā ahosiṃ. Dvipādako vā. Catuppādakovā. Bahuppādakovā. Rūpīvā. Arūpīvā. Saññīvā. Asaññīvā iccādi. Atha tesu apādakādīsu aññataro ahaṃ ahosiṃ. Kiṃ hutvā kiṃ ahosiṃ. Pathamabhave kiṃ hutvā dutīya bhavādīsu kiṃ ahosinti idaṃ bhavaparamparāvasena vuttaṃ. Esanayo aparantepi. Paccuppanne ‘‘ahaṃ nu kho smi, no nu kho smī’’ti yathā khuddakavatthu vibhaṅge aṭṭhasatataṇhāvicaritesu. Satasmīti hoti. Sītasmīti hotīti vuttaṃ. Tattha ‘‘satasmī’’ti ahaṃ sassato vā bhavāmi. ‘‘Sītasmī’’ti ahaṃ ucchinnovā bhavāmīti attho. Yathā ca. Atthīti kho eko anto. Natthīti kho dutīyo antoti vuttaṃ. Tattha ‘‘atthī’’ti attānāma bhavābhavesu niccakālaṃ atthi. ‘‘Natthī’’ti tathā natthi, ucchijjati. Na hoti parammaraṇāti attho. Tathā idhāpi ahaṃ nu kho smi. No nu kho smīti kaṅkhati. Tattha ‘‘ahaṃ nu khosmī’’ti ayaṃ ahaṃ nāma bhavābhavesu niccakālaṃ asmi nu kho, mama attānāma sassato hutvā sabbakālaṃ atthi nu khoti vuttaṃ hoti. ‘‘No nu kho smī’’ti tathā no asmi nu kho. Mama attā tathā natthi nu khoti attho. Ettha ca ‘‘bhavābhavesū’’ti pavattepi paccuppanne vattamānaṃ attānaṃ gahetvā pavattā paccuppanne saṅgahitanti daṭṭhabbaṃ. ‘‘Kiṃ nu kho smī’’ti ahaṃ nāma santo jāto kiṃ nu kho asmi. Kenaci hetunā paccayena vā asmi nu kho. Kenaci iddhimantena vā nimmito bhavāmi nu kho. Udāhu ahetu apaccayā vā kenaci animmito vā sayaṃ nu kho bhavāmi nu khoti attho. ‘‘Kathaṃ nu kho smī’’ti ettha pana apadādīhi ayojetvā ahaṃ nu kho kiṃ gotto bhavāmi. Gotamagotto vā vāseṭṭha gotto vā tiādinā yojetabbaṃ. Ādi kappakāle tāni gottāni etarahi sambhedaṃ gacchanti. Tasmā tesu kaṅkhanto kaṅkhatiyeva. ‘‘Ahaṃ kuto āgato’’ti ahaṃ atīte kutobhavato āgato asmi. ‘‘Sokuhiṃgāmī bhavissāmī’’ti so ahaṃ āyatiṃ bhave kuhiṃ gāmiko bhavissāmīti kaṅkhati. ‘‘Kaṅkhāya atikkamo’’ti so bhikkhu paṭiccasamuppāde avijjādikaṃ atītahetu pañcakaṃ passanto tasmiṃbhave sabbaṃpi paṭiccasamuppādaṃ passatiyeva. Evaṃ passanto na tattha ahaṃ nāma koci atthi, yaṃ paṭicca atīta visayā pañcavidhā kaṅkhā uppajjati. Dhamma mattameva tattha atthīti evaṃ atīte kaṅkhā vatthussa abhāvadassanena pañcavidhāya kaṅkhāya atikkamo hoti. Nanu tathā passantassapi kathaṃ nu kho smi, kiṃ hutvā kiṃ ahosiṃ nu khoti ayaṃ kaṅkhā atthiyeva. Tathā passantopi hi vinā pubbenivāsaññāṇena atīte bhave ahaṃ dvipādako ahosintivā catuppādako ahosinti vā tato cuto asukabhave uppannoti vā na jānāti na passatīti. Vuccate. Sā pana kaṅkhā dhamma mattappavatti dassanato paṭṭhāya antarāyika kaṅkhā na hoti. Vicikicchā paṭirūpikā eva. Sā hi ariyānaṃpi labbhati yevāti. Tathā anāgate phalapañcakaṃ passanto aparante pañcavidhaṃ kaṅkhaṃ atikkamati. Paccuppanne phalapañcakañca hetupañcakañca passanto paccuppanne kaṅkhā chakkaṃ atikkamati. Sesaṃ sabbaṃ pubbante vuttanayamevāti. Aṭṭhavidhāya kaṅkhāya atikkamane pana paṭiccasamuppādaṃ anulomappaṭilomaṃ passanto desanā dhamme ca lokuttara dhammesu ca kaṅkhaṃ atikkamati. Dhamme kaṅkhātikkamanena saheva desente satthari ca, yathānusiṭṭhaṃ paṭipanne saṅghe ca, tīsu sikkhāsu ca, yathāvutte pubbante ca, aparante ca, pubbantā parantesu ca, paṭiccasamuppādena saha paṭiccasamuppannesu dhammesu ca sabbaṃ kaṅkhaṃ atikkamatiyeva. Tenāha ‘‘sabhāva dhammappavattiyā’’tiādiṃ. Tattha ‘‘sabhāvadhammappavattiyā cā’’ti paccayaparamparāvasena sabhāvadhammānaṃ paramparappavattiyā ca. Dhammasu dhammatā nāma desanā dhammassa svākkhātatādibhāvena sundara dhammatā. Anavajjadhammatā. Buddhasubuddhatā nāma taṃ dhammaṃ desentassa buddhassa sabbaññubuddhatā.

Pariyuṭṭhitānaṃ diṭṭhivicikicchānaṃ vikkhambhanaṃ nāma heṭṭhā dhammavavatthāna vasena paccayapariggahavasena ca sijjhati. Vipassanā kammaṃ pana anusayabhūtānaṃ diṭṭhivicikicchānaṃ sallikhanatthāya karīyatīti vuttaṃ ‘‘anusaya samūhananatthañcā’’tiādi. ‘‘Tattha panā’’ti tasmiṃ paṭisambhidā magge pana. Vibhattesūti pāṭhaseso. ‘‘Yassā’’ti yogī puggalassa. ‘‘Yaṃ dūre santikevā’’ti yaṃ dūre pavattaṃ rūpaṃ vā, santike pavattaṃ rūpaṃvāti pāṭhaseso. ‘‘Tadatthassa panā’’ti sammasitadhammuddhāratthassa. ‘‘Ñāṇena daḷhaṃ gahetvā’’ti dhammavavatthānaññāṇena suṭṭhuvibhūtaṃ katvāti adhippāyo. Idāni yaṃ yaṃ daḷhaṃ gahetabbaṃ. Taṃ taṃ sarūpato dassetuṃ ‘‘tatthā’’tiādimāha. Puna daḷhaṃ gahitassa rūpassa aniccalakkhaṇaṃ dassetuṃ ‘‘sā ca kriyā’’tiādi vuttaṃ. ‘‘Nassantī’’ti bhijjanti. Aniccataṃ gacchanti. ‘‘Vitthambhana kriyā’’ti ettha vividhena thambhanaṃ vitthambhanaṃ. Nānādisābhimukhavasena thambhanaṃ vahananti attho. ‘‘Imāsañcā’’ti catunnaṃ mahābhūtānañca. Visuṃ visunti vuttattā tāsaṃ aññamaññañca sahajātesu gahaṇaṃ sambhavatīti vuttaṃ ‘‘āpādīnaṃ’’ti. Āpādīnaṃ sesamahābhūtānañcāti attho. Santatiyā sarīrāni santati sarīrāni. ‘‘Tathā tathā kappetvā’’ti rūpadhammānaṃ santati parivatti nāma abhikkamantassa evaṃ bhaveyya, paṭikkamantassa evaṃ bhaveyya, tathā samiñjantassa pasārentassātiādinā parikappetvā. ‘‘Sesakhandhesupi taṃ taṃ santati nānattaṃ’’ti vedanākkhandhe tāva kāye kāyikasukhasantati dukkhasantatīnaṃ nānattaṃ. Citte somanassa domanassa santatīnaṃ. Upekkhā santati pana avibhūtā hoti. Kappetvā gahetabbā. Yadā citte somanassa domanassāni na sandissanti, tadā idāni upekkhā me vedanā pavattatīti vā, yadā tāni sandissanti, tadā sā nirujjhatīti vā evaṃ takketvā sammasitabbāti vuttaṃ hoti. Saññākkhandhe rūpasaññāsaddasaññādīnaṃ vasena. Saṅkhārakkhandhe rūpasañcetanā saddasañcetanādīnaṃ vasena, nānāvitakka vicārādīnaṃ vasena, lobhālobha dosādosa mohāmohādīnaṃ vasena ca. Viññāṇakkhandhe cakkhuviññāṇādīnaṃ, kusalā kusalaviññāṇādīnañca vasena santati nānattaṃ veditabbaṃ. Vissāsaṃ karotīti vatvā tadatthaṃ vivarati ‘‘etaṃ me’’tiādinā. Tattha tayovissāsā taṇhāvissāso, mānavissāso, diṭṭhivissāso. Tattha etaṃ mamāti taṇhāvissāso. Esohamasmīti mānavissāso. Eso me attāti diṭṭhivissāso. ‘‘Pariharatī’’ti bhavābhavesu pariggahetvā harati vahati. ‘‘Paramajjhattabhāvenā’’ti padhānaajjhattabhāvena. Ajjhattasārabhāvenāti vuttaṃ hoti. ‘‘Pariggahito’’ti eso me attāti diṭṭhipariggahena pariggahito. Tayo hi pariggahā taṇhā pariggaho, mānapariggaho, diṭṭhipariggahoti. Vase sabbaso vattanto nāma kevalaṃ vasāyattavuttiko eva siyā, na paccayāyattavuttikoti dassento ‘‘yathāvuttehī’’tiādimāha. Tattha ‘‘yathāvuttehī’’ti sabbasaṅgahe vuttappakārehi kammābhisaṅkharaṇādīhi. ‘‘Tathāpariggahetabbo’’ti eso me attāti evaṃ paramajjhattabhāvena pariggahetabbo. Tathā hi yo attano vasena vattati, tasmiṃ attano sāmibhāvo natthi. Yasmiñca sāmibhāvo natthi, tasmiṃ rūpādike dhamme attānaṃ sāmikaṃ katvā eso mama attāti pariggaho nāma micchā eva. Tathā yo ca khaṇika dhammo hoti, khaṇe khaṇe bhijjati, taṃ rūpādikaṃ khandhapañcakaṃ attano sāraṃ katvā tathā pariggahopi micchā eva. Ettha ca ‘‘micchā evā’’ti paramattha saccaṃ patvā micchā eva. Vipallāso evāti vuttaṃ hoti. ‘‘Sukhaṃ viddhaṃsetī’’ti kāyikasukhañca cetasika sukhañca viddhaṃseti. Vināseti. ‘‘Nānādukkhaṃ janetī’’ti kāyikadukkhañca cetasika dukkhañca janeti uppādeti. ‘‘Idañca rūpaṃ edisameva hotī’’ti kathaṃ hoti. Manussattabhāve ṭhitānaṃ sattānaṃ yathāpavattaṃ manussa sukhaṃ viddhaṃseti, jiṇṇabhinnabhāvaṃ pāpeti, nānādukkhaṃ janeti. Sayaṃ apāyattabhāvaṃ gahetvā tesaṃ nānāapāya dukkhaṃ janeti. Tathā devattabhāve sakkattabhāve brahmattabhāve ṭhitānantiādinā vattabbaṃ. Tathā manussattabhāve ṭhitānaṃ nānāvipariṇāma kiccehi yathāpavattaṃ sukhaṃ viddhaṃseti, nānāpaccayābhisaṅkharaṇakiccehi nānādukkhaṃ janeti. Tena vuttaṃ ‘‘idañca rūpaṃ edisamevā’’ti. ‘‘Sāronāma thāmabalaviseso vuccatī’’ti etena thāmabalavisesena sampannaṃ vatthuṃpi saṅgaṇhāti. ‘‘Asārakaṭṭhenā’’ti ettha sāro eva sārakaṃ, na sārakaṃ asārakanti imamatthaṃ sandhāya ‘‘rūpaṃ pana sayaṃpi evarūpo sāro na hotī’’ti vuttaṃ. Sattānaṃ attasāro jīvasāro na hotīti attho. Natthi sāro etassāti asārakanti imamatthaṃ sandhāya ‘‘na ca evarūpena sārena yuttaṃ’’ti vuttaṃ. Attasārena jīvasārena saṃyuttaṃ hotīti attho. Tattha purimo attho rūpaṃ attato samanupassatīti idaṃ sandhāya vutto. Pacchimo rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃti imāni sandhāya vutto. Etena asārakaṭṭhenāti asārabhāvena, asārayuttabhāvena vāti ca. Anattāti etthapi na attā anattā, natthi attā etassāti vā anattāti ca dvidhā attho sijjhati. ‘‘Yañcā’’ti yañca rūpaṃ. ‘‘Pīḷetī’’ti taṃ samaṅgī puggalaṃ pīḷeti. Etena anattabhāve siddhe dukkhabhāvopi siddhoti dasseti. ‘‘Tiṇṇaṃ vayānaṃ vasena addhābhedo yojetabbo’’ti pathamavaye pavattaṃ rūpaṃ dutīyavayaṃ na pāpuṇāti, pathamavaye eva nirujjhatītiādinā addhāpaccuppanne antogadhabhedo yojetabbo. ‘‘Sabhāgekasantānavasenā’’ti sabhāgānaṃ dhammānaṃ sabhāgaṭṭhena ekībhūtā santati sabhāgekasantati. ‘‘Sabhāgānaṃ dhammānaṃ’’ti ca cittajesutāva nirantarappavattena lobhasampayuttacittena sahajātā rūpadhammā sabhāgarūpadhammā nāma. Tathā nāma dhammā ca. Evaṃ dosasampayuttādīsupi. Utujesu nirantarappavattena sītautunā samuṭṭhitā rūpadhammā sabhāgarūpa dhammā nāma. Tathā uṇhautunā samuṭṭhitā. Esanayo āhārajesupīti evaṃ sabhāgekasantativasena. ‘‘Sampāpuṇituṃ’’ti ñāṇena sampāpuṇituṃ. ‘‘Addhāsantativasenā’’ti ettha santativasena sammasanaṃ visesato adhippetaṃ. Evañca katvā heṭṭhā aniccaṃ khayaṭṭhenāti pade catunnaṃ mahābhūtānaṃ santati vibhāganayo suṭṭhu dassitoti. ‘‘Aniccalakkhaṇa dassanameva padhānaṃ’’ti imasmiṃ ñāṇepi udayabbayaññāṇepi bhaṅgaññāṇepi aniccalakkhaṇa dassanameva padhānaṃ. Bhayaññāṇe ca ādīnavaññāṇe ca nibbidāñāṇe ca dukkhalakkhaṇa dassanaṃ padhānaṃ. Upari catūsu ñāṇesu anattalakkhaṇa dassanaṃ padhānanti. ‘‘Samuditesū’’ti aññamaññaṃ avinābhāvasahāyabhāvena samuppannesu. Idañca avijjāsamudayā rūpasamudayo. Taṇhāsamudayā upādāna samudayo. Āhāra samudayā rūpasamudayoti pāḷivasena vuttaṃ. Appahīna vasenāti pāḷipade pana avijjā taṇhā diṭṭhānusayānaṃ appahīnaṭṭhena santāne vijjamānatā eva pamāṇanti daṭṭhabbaṃ. ‘‘Samudentī’’ti paṭisandhito paṭṭhāya ekato udenti. Uparūpari enti. Āgacchantīti attho. Ekabhavabhāvena pātubbhavantīti adhippāyo. Tenāha ‘‘yāvamaraṇakālā’’tiādiṃ. ‘‘Pasavantī’’ti pavaḍḍhamānā savanti, pavattanti, sandanti. ‘‘Tesu panā’’ti avijjā taṇhupādāna kammesu. ‘‘Nirujjhantī’’ti tasmiṃbhave eva nirujjhanti. Tasmiṃ bhave nirodho nāma bhavantare puna anuppādo yevāti vuttaṃ ‘‘bhavantare’’tiādi. ‘‘Taṃ santatiyaṃ’’ti tasmiṃ paccuppanna bhaveti vuttaṃ hoti. ‘‘Puna anuppādasaṅkhātaṃ nirodhaṃ’’ti santati nirodho nāma vutto. Na nibbāna nirodho. Etāhi paccaye sati, bhavantare uppajjīssanti yevāti. Idāni yathāpavatta santatīsu pariyāpannānaṃ sabbapacchimānaṃ nāmarūpānaṃ khaṇikanirodhavasena atthaṃ vadanto ‘‘yathāpavatta santatiyo vā chijjanti bhijjantī’’ti vuttaṃ. ‘‘Udayabbayaṃ samanupassantassa cā’’ti ettha katamo udayo nāma, katamo vayo nāma, kathañca tadubhayaṃ samanupassatīti āha ‘‘udayabbayaṃ passantassāti ettha yathā nāmā’’tiādiṃ. Tattha ‘‘tamo khandho’’ti tamorāsi. ‘‘Vetī’’ti vigacchati. Antara dhāyati.‘‘Udayo’’ti uppādo ceva vaḍḍhi ca. ‘‘Vayo’’ti vigamanaṃ, antaradhānaṃ. ‘‘Nānāpayogavasenavā’’ti samiñjanappasāraṇādi nānāpayogavasena vā. Udayapakkhānaṃ nānāsantatīnaṃ udayañca udayato. Vayapakkhānaṃ nānāsantatīnaṃ vayañca vayatoti yojanā.

Bojjhaṅga dhammehi sampannattā ārādheti attano cittaṃti āraddho. Tuṭṭhacittoti attho. Vipassatīti vipassako. Āraddho hutvā vipassako āraddhavipassako. Duvidhohi vipassako taruṇa vipassako ca āraddha vipassako ca. Tattha khandhānaṃ udayabbayaṃ suṭṭhu apassanto dubbalavipassako taruṇa vipassako nāma. Khandhānaṃ udayabbayaṃ suṭṭhu passanto vipassanā kamme ārādhita citto balavavipassako āraddhavipassako nāma. Yaṃ sandhāya vuttaṃ.

[Ka]

‘Suññāgāre paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, samma dhammaṃ vipassato,ti ca.

[Kha]

‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ,ti ca.

Ayamidha adhippeto. Vipassanaṃ upecca kilesenti, malīnabhāvaṃ gamentīti vipassanupakkilesā. Paribandhanti nīvārentīti paribandhakāti heṭṭhā vuttameva antarāyika dhammānaṃ nāmaṃ. ‘‘Sarīrobhāso’’ti sakalasarīrato nikkhanto obhāso. ‘‘Pañcavidhā pītī’’ti khuddikā pīti, khaṇikā pīti, okkantikā pīti, ubbegā pīti, pharaṇā pītīti. ‘‘Duvidhā passaddhī’’ti atibalavantī kāyapassaddhiceva cittapassaddhi ca. Vipassanā kamme okappanākārappavattā saddhāeva adhimuccanaṭṭhena adhimokkho saddhādhimokkho. ‘‘Vīriyaṃ’’ti tasmiṃ kamme anikkhittadhuraṃ paggahitasīsaṃ vīriyaṃ. ‘‘Sukhaṃ’’ti cittasukhaṃ. Tenāha ‘‘somanassaṃ’’ti. ‘‘Vipassanāñāṇaṃ’’ti indavissaṭṭhavajirasadisaṃ balavavipassanāñāṇaṃ. ‘‘Satī’’ti tasmiṃ kamme appamuṭṭhā sati. ‘‘Tatramajjhattupekkhā’’ti cittassa līnuddhaccādīhi visamantehi vimuttā tatramajjhattatāsaṅkhātā upekkhā. ‘‘Āvajjanupekkhā’’ti vasibhāvapattā āvajjanasaṅkhātā upekkhā. ‘‘Ālayaṃ’’ti taṇhālayaṃ. ‘‘Kurumānā’’ti karontī. ‘‘Sukhumā taṇhā’’ti kusalehi missakattā idaṃ akusalantipi jānituṃ asakkuṇeyyā sukhumataṇhā. ‘‘Na vatame’’ti mama na uppannapubbovatāti yojanā. ‘‘Assādasahitā’’ti obhāsādīsu assādataṇhā sahitā. ‘‘Adhimāna vasenā’’ti adhikataraṃ maññanāvasena. ‘‘Tāvadevā’’ti nikantiyā uppattikkhaṇeyeva. ‘‘Nikāmanākāro’’ti icchanākāro. Assādanākāro. ‘‘Nikāmanassavatthū’’ti nikantiyā vatthu. ‘‘Addhā’’ti ekantena. ‘‘Handā’’ti cittavissaṭṭhakaraṇe nipātapadaṃ. Idāneva naṃ visodhemi, na ciraṃ pavattituṃ dassāmīti imamatthaṃ dīpeti. ‘‘Tesvevā’’ti tesuobhāsādīsu eva. Aṭṭhakathāya na sameti. Aṭṭhakathāyaṃ nikanti vikkhambhanassa visuṃ vuttattāti adhippāyo. Vipassanāparipāko nāma visesantarappavattena pākaṭoti dassetuṃ ‘‘saṅkhārupekkhābhāvaṃ pattā’’tiādimāha. Vuṭṭhānagāmini vipassanābhāvapattenāti vuttaṃ hoti. ‘‘Dve vipassanā cittānī’’ti upacārānulomacittāni. So hi vuṭṭhānanti vuccatīti sambandho. Saṅkhāra nimittato vā vuṭṭhāti. Nibbānaṃ ārabbha pavattito. Yadi evaṃ gotrabhupi vuṭṭhānaṃ nāma siyāti. Na siyā. Maggassa āvajjanamatte ṭhitattā. Paṭivedhakiccassaca sammoha samucchedakiccassa abhāvato. ‘‘Sayaṃ’’ti maggasaṅkhāto sayaṃ. ‘‘Taṃ samaṅgīpuggalaṃ vā’’ti tena maggena samaṅgīpuggalaṃ vā. ‘‘Vaṭṭappavattato cā’’ti āyatiṃ bhavesu apāyavaṭṭappavattato vā, aṭṭhama bhavato paṭṭhāya kāmasugati vaṭṭappavattato vā. Avassaṃ vuṭṭhānaṃ gameti sampāpetīti vuṭṭhānagāminīti vacanattho. ‘‘Avassaṃ vuṭṭhānaṃ gacchantī’’ti idha ṭhitānaṃ vuṭṭhānato nivatti nāma natthīti adhippāyo. Idañca paccekabuddhānaṃ buddhasāvakānañca vasena daṭṭhabbaṃ. Sabbaññu bodhisattā pana pubbabuddhānaṃ sāsane pabbajitvā vipassanā kammaṃ ārabhantā anulomaññāṇaṃ āhacca ṭhapentīti aṭṭhaka thāsu vuttaṃ. Tattha ‘‘āhaccā’’ti idaṃ saṅkhārupekkhāñāṇassa matthakapattidassanatthaṃ vuttanti daṭṭhabbaṃ. ‘‘Āvajjanaṭṭhāniyaṃ’’ti tato pubbabhāge kenaci cittena aggahite nibbānā rammaṇe āvajjanaṭṭhāniyaṃ. ‘‘Taṃ’’ti gotrabhuññāṇaṃ. Gottaṃ bhavati abhibhavati chindatīti gotrabhu. Gottaṃ vā abhisambhuṇāti pāpuṇātīti gotrabhūti vacanattho. Kathaṃ pana gotrabhu cittaṃ gotrabhuññāṇaṃ puthujjanagottaṃ chindati, ariyagottaṃ pāpuṇātīti yujjeyya, sohi puggalo tasmiṃkhaṇe puthujjanagottapariyāpannoevāti. Saccaṃ. Attani pana chinnattā sayaṃ chindati nāma. Nibbānassa ca ariyagocarattā taṃ ārammaṇa karaṇavasena ariyagottaṃ pāpuṇāti nāmāti daṭṭhabbaṃ. Paccayasattivisesena attano anantare ariyagottaṃ bhāveti, pātubhāvetīti gotrabhūtipi yujjati. ‘‘Paricchijjā’’ti paricchinditvā. Diṭṭhivicikicchādīhi sabbavipphandanehi muñcitvāti vuttaṃ hoti. Sammohassa pahānameva daṭṭhabbaṃ. Na te dhamme ārammaṇa karaṇa vasena jānanaṃ. Kathaṃ te dhamme ārammaṇaṃ akaronto maggo te dhamme parijānāti nāmāti. Kiccasiddhi vasena. So hi sammohaṃ pajahanto ārammaṇaṃ karontānipi hi pubbabhāgaññāṇāni tappahānakiccassa asādhakattā dukkha saccaṃ parijānantānīti na vuccanti. Maggo pana ārammaṇaṃ akarontopi tappahānakiccassa sādhakattātaṃ saccaṃ parijānātīti vuccati. Kasmā. Tato paṭṭhāya tassapuggalassa sabbakālaṃ tasmiṃsacce parijānana kiccassa siddhattā. Yathāhi eko puriso cakkhumhi pittasemhādidosehi palibuddhattā andho hoti. Na kiñci passati. Yadā pana so ekaṃ tejavantaṃ añjanaṃ labhitvā cakkhuṃ añjayanto sabbarattiṃ niddāyati. Tassa niddāyantasseva cakkhumhi sabbadosā nassanti. Cakkhu vippasannaṃ hoti. Taṅkhaṇato paṭṭhāya so niddāyantopi rūpāni passatīti vuccati. Kasmā, andhabhāvavigamena dassanakiccassa siddhattā. Evamevamidaṃ daṭṭhabbanti. Ekadesena vā heṭṭhimamaggesu, anavasesena vā arahattamagge. ‘‘Apacchāvattikaṃ’’ti ettha pacchato āvattanaṃ pacchāvattaṃ. Natthi pacchāvattaṃ assāti apacchāvattikanti viggaho. ‘‘Puna anuppādadhammatāpattivasena nirodhasaṅkhātaṃ’’ti maggakkhaṇe eva tānivaṭṭāni puna anuppādasabhāvaṃ āpajjanti, nirujjhanti. Tathā nirodhasaṅkhātaṃ. ‘‘Uppādanasaṅkhātāya bhāvanāyā’’ti etena maggassa ekacittakkhaṇikattā vaḍḍhanasaṅkhātāya bhāvanāya okāso natthīti katvā vuttaṃ. Ariyamaggaṃ paṭilābhatthāya pana pavattitā pubbabhāgabhāvanāpi maggabhāvanā eva. Sā ca ariyamaggaṃ patvā matthakapattā hoti. Tasmā ariyamaggo eva matthakapatto bhāvanānuttaro hotīti imināpariyāyena vaḍḍhana saṅkhātāya bhāvanāyātipi yujjatiyeva. Attano anantare pavattaṃ ānantarikaṃ. Ānantarikaṃ phalaṃ etassāti viggaho. Tassa ca tatoparaṃ dve vā tīṇi vā phalacittāni pavattantīti iminā sambandho. Apanīto aggi etasmāti apanītaggiko. ‘‘Nibbāpento viyā’’ti etena paṭippassambhanappahānakiccena maggānukulappavattiṃ dasseti. ‘‘Tesaṃ’’ti tesaṃ cakkhūnaṃ. Taṃ rūpaṃ tassa pākaṭaṃ na tāva hotīti sambandho. ‘‘Tassā’’ti tassa puggalassa. ‘‘Paccavekkhanavāresū’’ti ettha pasādacakkhunā diṭṭhe pavattā anubandhaka vīthiyopi saṅgayhanti.

Uparimaggehi vadhitabbā māretabbāti uparimaggavajjhā. ‘‘Kilesavibhāgesū’’ti asukamaggena asukākilesā pahīyantīti evaṃ kilesavibhāgesu. ‘‘Pāḷiyaṃ’’ti paṭisambhidā maggapāḷiyaṃ. Vuccamāne pana vattabbanti sambandho. Maggaṅgabojjhaṅgādīnaṃ paccavekkhanaṃ nāma maggapaccavekkhanameva. Tathā pacchā vā pavattatīti siddhaṃ. ‘‘Aviruddhā hotī’’ti visuddhimaggena asamentāpi paccavekkhantānaṃ icchānurūpasambhavatoti adhippāyo. ‘‘Adhimānaniddesa aṭṭhakathāsū’’ti vinaye catutthapārājike adhimānapadaniddesa aṭṭhakathāsu. ‘‘So’’ti ariyabhūto bhikkhu. ‘‘No laddhuṃ na vaṭṭatī’’ti aladdhuṃ na vaṭṭatīti attho. Laddhuṃ no na vaṭṭatīti vā yojanā. Catubbidhaṃ maggaññāṇaṃ gahitaṃ. Ñāṇadassanavisuddhi nāmāti vuttattā.

‘‘Abhinivisanaṃ’’ti ajjhattaṃ daḷhataraṃ patiṭṭhānaṃ. ‘‘Nikhātasinerupā dassaviyā’’ti tassa pavattanaṃ viya. ‘‘Kevalaṃ paccayāyatta vuttitāya adiṭṭhattā’’ti etena eso me attā, na parassa attāti evaṃ attānaṃ attassa sāmikaṃ katvā gahaṇakāraṇaṃ vadati. Tattha kevalasaddena paramattha saccaṃ patvā attasseva abhāvato khandhapañcakassa attanovasāyatta vuttitaṃ nivatteti. Sammuti saccaṃ pana patvā attassa vijjamānattā mahājano attano khandhapañcakaṃ attano vasāyatta vuttiṃ maññamāno eso me attāti gaṇhāti. ‘‘Khaṇabhaṅgassa ca adiṭṭhattā’’ti etena eso me sāraṭṭhena attā. Eso mama sāro. Etaṃ mama sarīraṃ. Yāva vassasataṃpi vassasahassampi etaṃ khandhapañcakaṃ na bhijjati, na vinassati. Tāva ahaṃ na marāmi. Yadā etaṃ bhijjati, vinassati. Tadā ahaṃ marāmi. Ahañca mama khandhapañcakañca advayaṃ anānattanti evaṃ gahaṇakāraṇaṃ vadati. Tattha ‘‘khaṇabhaṅgassā’’ti nāmarūpadhammānaṃ khaṇe khaṇe bhañjanassa bhijjanassa maraṇassa. Idampanamaraṇaṃ sammuti sacce natthi. Paramattha sacce eva atthi. Tasmā taṃ apassanto mahājano attano khandhapañcakaṃ attanosāraṃ maññamāno eso me attāti gaṇhātīti. ‘‘Taṃ dvayaṃ sudiṭṭhaṃ katvā’’ti khandhapañcakassa kevalaṃ paccayāyatta vuttitañca khaṇabhaṅgañca ñāṇa cakkhunā suṭṭhudiṭṭhaṃ katvā. Tattha pañcannaṃ khandhānaṃ paṭiccasamuppādaṃ suṭṭhupassanto kevalaṃ paccayāyatta vuttitañca avasāyatta vuttitañca suṭṭhu passati. Yo ca attano vasāyattavutti na hoti. So paramatthasaccaṃ patvā eso mama santakantipi vattuṃ nārahati. Kuto mama attāti. Api ca, satto nāma sabhāvato natthi. Paññattimattaṃ hoti. Yo ‘ahanti vā, meti vā, mamāti vā, gayheyya. Asante ca attasmiṃ ko mama attā nāma bhaveyyāti. Khaṇabhaṅgo hoti. Khaṇe khaṇe bhijjati. Satto ca nāma ekasmiṃbhave ādimhi sakiṃ eva jāyati. Ante sakiṃ eva marati. Antarā vassasataṃpi vassasahassaṃpi maraṇaṃ nāma natthi. Aññāhi khaṇikadhammānaṃ gati. Aññā sattassa. Evaṃsante kathaṃ khaṇikadhammā sattassa sāraṭṭhena attānāma bhaveyyunti. Tasmā te avasavattanaṭṭhena asārakaṭṭhena ca anattā eva. Apica ‘‘avasavattanaṭṭhenā’’ti ettha vaso nāma sattasantāne eko padhānadhammo. Sace attānāma atthi. So eva padhānabhūtassa vasassapi attā bhaveyya. Evaṃsati, yo vaso, so attā. Yo attā, so vasoti bhaveyya. Tathā ca sati, rūpaṃ attāti gaṇhanto rūpañca vasañca attānañca ekattaṃ katvā gaṇhāti nāma. Tathā vedanaṃ attāti. Saññaṃ, saṅkhāre, viññāṇaṃ attāti gaṇhantepi. Evañcasati, satto ca khandhapañcakañca vaso ca attā ca sabbametaṃ ekattaṃ gacchati, eko sattoti saṅkhyaṃ gacchati. Na hi imasmiṃ vasavattanaṭṭhe ekassasattassa dve attā tayo attā bahūattāti sakkā bhavituṃ. Atha yathā yathā sattassa vaso vattati, icchā pavattati. Tathā tathā khandhapañcakampi niccakālaṃ sattassavasaṃ anugaccheyya. Kasmā, sattassa ca khandhapañcakassa ca vasassa ca nānattābhāvato. Evaṃ anugacchante sati. Rūpaṃ me attā, vedanā me attātiādiggahaṇaṃ vaṭṭeyya. Sabhāvato aviruddhaṃ bhaveyya. Na pana tathā anugacchati. Na hi dubbaṇṇo durūpo puriso attano rūpakāyaṃ attano vaseneva suvaṇṇaṃ surūpaṃ kātuṃ sakkoti. Tathā dussaddovā susaddaṃ, duggandhovā sugandhaṃ. Na ca andhovā anandhaṃ. Badhirovā abadhiraṃ. Rogīvā arogaṃ. Kuṭṭhīvā akuṭṭhaṃ. Gaṇḍīvā agaṇḍaṃ. Jiṇṇovā taruṇaṃ. Ajaraṃ vā amaraṇaṃ vā kātuṃ sakkoti. Nāpi apāyesu ca apatantaṃ. Patitvā vā tato vimuttaṃ kātuṃ sakkoti. Tathā devo vā devattā acāvetuṃ. Sakkovā sakkattā, māro vā mārattā, brahmā vā brahmattāti. Esanayo sesakhandhesupi. Tathā pana avasānugamanato paramattha saccaṃ patvā khandhapañcake attano sāmikiccaṃ issarakiccaṃ nāma natthi. Asāmikameva taṃ hoti, anissaraṃ. Tathā ca sati, attānaṃ tassa sāmiṃ issaraṃ katvā rūpaṃ me attāti gahaṇaṃ micchāgahaṇaṃ nāma hotīti. Loke pana mahājano dhammānaṃ paṭiccasamuppādaṃ na jānanti, na passanti, na paṭivijjhanti. Tesaṃ parampara paccayavasena pavattamāne khandhasantāne sammuti saccavasena nānāvasavattanākārā nāma santi. Nānāsāmi issarādhipativohārā ca loke sandissanti. Te sammuti saccavasena uppannesu tesu sāmiissarādhipati vohāresu vohāramatte aṭhatvā sabhāvasaccaṃ maññantā micchāgahaṇaṃ gaṇhanti. Ettha siyā. Na nu vasonāma icchā. Satto ca gantuṃ icchanto gacchati. Ṭhātuṃ icchanto tiṭṭhati. Evaṃsati. Tassa khandhapañcakaṃ tassa vasāyatta vutti eva hotīti. Na hoti. Kasmā, paccayāyatta vuttittā eva. Tathāhi gantuṃ icchānāma bahiddhā dhanahetuvā uppajjeyya. Nānābhogahetu vā. Aññena vā nānākāraṇena. Tattha yesaṃ dhane asati, yaṃ yaṃ dukkhaṃ āgaccheyya kāyikaṃ vā cetasikaṃ vā. Tesaṃ taṃ taṃ dukkhapaccayā dhanicchā nāma uppajjati. Dhanicchā paccayā ganticchādayo uppajjanti. Tathā nānābhogicchā nānākammicchāsu cāti. Nānādukkhabhayupaddavamūlikāsu icchāsu vattabba meva natthi. Tathā nānārammaṇānaṃ palobhana dukkhamūlikāsu ca nānāvitakkānaṃ vipphandanamūlikāsu ca icchāsu. Evaṃ vasopi paccayāyatta vuttiko eva hoti. ‘‘Gamanaṃ’’ti gamanākārena pavattaṃ khandhapañcakaṃ. Yenayenadhanādihetunā so so vaso uppajjati. Gamanampi tena teneva uppajjati āhārupatthambhanādipaccayena ca. Vaso pana gamanassa paccayeka desamattaṃ hoti. So hi tadaññapaccayehi vinā sayaṃ uppajjituṃ na sakkoti. Kuto gamanaṃ uppādetuṃ. Evaṃ ṭhānādīsu. Evañca sati, idaṃ khandhapañcakaṃ paccayāyatta vuttikanticceva vattuṃ arahati. No vasāyatta vuttikanti. Api ca gantuṃ icchanto gacchatīti paññatti mattabhūto satto gacchati. Khandhapañcakaṃ pana khaṇika dhammattā na gacchati. Uppannuppannaṃ tattha tattheva bhijjati. Santati vasena gamanākāra nimittaṃ paññāyati. Evaṃ avasavattanaṃ hotīti. Hotu tattha tattheva bhijjanaṃ. Avicchedappavattiyā sati, gamanaṃ sampajjatiyeva. Gamane ca sampajjamāne khaṇikabhijjanena doso natthīti ce. Atthi. Khaṇikamaraṇañhi sattassa susānabhūmi nāma hoti. Antarāyevā āgate pakkhalante vā sati, gacchanto satto yadā kadāci maraṇaṃ vā nigacchati maraṇa mattaṃ vā dukkhanti. Kilese nimināti pavattetīti nimittanti vacanattho. ‘‘Vipallāsanimittaṃ’’ti ca vipallāsa dhammānaṃ vasena upaṭṭhitaṃ kicca nimittaṃ. Taṇhā eva paṇidhīti sambandho. Mahantānaṃ ādīnavānaṃ rāsi mahāādīnavarāsi. Khandhesu suññatalakkhaṇaṃ nāma ati gambhīraṃ hoti. Ñāṇasseva visayabhūtaṃ. Suññata dassanañca diṭṭhiyā ujuppaṭipakkhanti āha ‘‘saṅkhāresu suññatadassanavasenā’’tiādiṃ. Tattha ‘‘attha siddhi nāmā’’ti maggaphalappaṭilābhasaṅkhātassa atthassa siddhi nāma. Attāti abhiniveso attābhiniveso. Gaṇhātīti gāho. Upādīyatīti attho. Diṭṭhisaṅkhāto gāho diṭṭhiggāho. Atthābhiniveso ca so diṭṭhiggāho cāti viggaho. Tassa paṭipakkhaṃ anattānupassanāñāṇaṃ. Anu anu bhavanaṃ ānubhāvo. Paramparato vaḍḍhananti attho. ‘‘Tathā samanupassitvā’’ti suññatā kārena samanupassitvā. Vimuñcantassa ariyapuggalassa. ‘‘Aniccalakkhaṇaṃ nāma nāti gambhīraṃ hoti. Saddhāyapi visayabhūtaṃ. Unnatilakkhaṇo ca ahaṃ māno khandhesu niccadhuvavipallāsamūlako saddhāya ca paṭipakkhoti āha ‘‘aniccadassanavasenā’’tiādiṃ. ‘‘Nimittābhinivesabhūtassā’’ti niccadhuvanimittābhinivesabhūtassa. ‘‘Mānaggāhassā’’ti mānasaṅkhātassa gāhassa. ‘‘Saddhāya pī’’tipisaddena ñāṇaṃ sampiṇḍeti. Dukkhalakkhaṇaṃ nāma bhayasaṃvega janakaṃ hoti. Ārammaṇesu taṇhālolassa taṇhāvipphandanassa paṭipakkhaṃ. Visesato samādhissa anurūpanti āha ‘‘dukkhadassana vasenā’’tiādiṃ. ‘‘Tiṇṇaṃ dhammānaṃ’’ti paññindriya saddhindriya samādhindriya saṅkhātānaṃ tiṇṇaṃ indriya dhammānaṃ. ‘‘Vipassanā gamanavasene vā’’ti vuṭṭhānagāmini vipassanā saṅkhātassa āgamana kāraṇassa vaseneva.

Idāni pubbe yaṃ vuttaṃ ‘sattaariya puggalavibhāgassa paccayabhāvapattiyā cā’ti. Tattha satta ariyapuggalavibhāgaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Dhammānusārī nāmāti ettha ‘‘dhammo’’ti paññā vuccati ‘saccaṃ, dhammo, dhīti, cāgo,ti ettha viya. Tikkhataraṃ dhammaṃ anussaratīti dhammānusārī. Paññābalānusārena ādimhi maggaṃ labhatīti vuttaṃ hoti. Athavā. ‘‘Dhammo’’ti nissattanijjīvaṭṭhena saṅkhāra dhammo vuccati. Suññatadassanañca nāma visesato suddhadhamma dassanaṃ nāma. Iti suddhadhammaṃ anussarati, ñāṇagatiyā anugacchatīti dhammānusārī. Diṭṭhipattoti ettha diṭṭhināma dassanaññāṇaṃ vuccati. Ādito paṭṭhāya parisuddha dassanasampannattā diṭṭhibaleneva sukhena taṃ taṃ maggaphalaṃ pattoti diṭṭhipatto. Teneva dassana paññābalena kilesabandhanato vimuttoti paññāvimutto. Saṅkhāra dhammānaṃ khaṇika dhammabhāve suṭṭhu saddahanaṃ aveccappasādo saddhā nāma. Tattha ‘‘aveccappasādo’’ti ñāṇasampayuttappasādo. ‘‘Ñāṇaṃ’’ti ca saṅkhāra dhammānaṃ khaṇikabhāvanimittānaṃ dassanaññāṇaṃ. Tādise hi ñāṇe sati, tattha aveccappasādo nāma jāyati, no aññathāti. Saddhaṃ anussaratīti saddhānusārī. Saddhābaleneva ādimhi ariyamaggaṃ pāpuṇātīti vuttaṃ hoti. Saddhābalena vimuttoti saddhāvimutto. ‘‘Kāyasakkhi nāmā’’ti ettha sakkhaṃti sandiṭṭhaṃ. Yaṃ sādhakantipi vuccati. Attano kāye eva laddhaṃ sakkhaṃ yassāti kāyasakkhī. Dukkhānu passī puggalo hi saṃvega bahulo hoti. Saṃvego ca padhāna vīriyassa padaṭṭhānaṃ. Saṃviggo yoniso padahatīti hi vuttaṃ. Tasmā so saṃvegavasena bhāvanaṃ anuyuñjanto yaṃ yaṃ purisathāmena pattabbaṃ hoti. Taṃ taṃ pāpuṇāti. Pāpuṇanto ca attano kāye eva sakkhaṃ labhati. Sandiṭṭhaṃ jhānasukhaṃ vā maggaphalasukhaṃ vā labhatīti vuttaṃ hoti. ‘‘Ubhatobhāga vimutto’’ti arūpajjhānehi rūpakāyato arahattamaggaphalehi nāmakāyatoti evaṃ ubhohi kāyabhāgehi vimutto. Ettha ca tayo ariyapuggalā paññādhiko ca saddhādhiko ca vīriyādhiko ca. Tattha dhammānusārī ca diṭṭhipatto ca paññāvimutto ca paññādhiko nāma. Saddhānusārī ca saddhāvimutto ca saddhādhiko nāma. Kāyasakkhī ca ubhatobhāgavimutto ca vīriyādhiko nāmāti daṭṭhabbaṃ. Ayañca puggalavibhāganayo paṭisambhidāmagganayena vutto. Abhidhamme pana puggala paññattiyaṃ saddhāvimutto ca kāyasakkhī ca dvepuggalā sekkhesu eva vuttā. Arahattaṃ pattā pana ete dvepi paññāvimuttā evāti daṭṭhabbā. Ettha siyā, saṅkhāra dhammānaṃ khaṇika dhammabhāve suṭṭhu saddahanaṃ aveccappasādo saddhā nāmāti vuttaṃ. Kiṃ pana tādisena saddhāmattena sotāpatti maggaṃ pāpuṇātīti. Ettha amhehi vattabbaṃ natthi. Bhagavatā eva vuttaṃ. Yathāha mahāvagge okkanta saṃyutte cakkhu bhikkhave aniccaṃ vipariṇāmī aññathābhāvī, yo evaṃ saddahati, evaṃ adhimuccati. Ayaṃ vuccati saddhānusārī. Okkanto ariyabhūmiṃ. Atikkanto puthujjanabhūmiṃ. So yenakammena apāyaṃ duggatiṃ vinipātaṃ uppajjeyya. Na taṃ kammaṃ karotīti. Sotaṃ bhikkhave aniccaṃ. Vipariṇāmī aññathābhāvītiādinā dvādasāyatanāni vitthāre tabbāni. Tattha ‘‘vipariṇāmī’’ti vipariṇāmo yassa atthīti vipariṇāmī. Vipariṇāmoti ca khaṇe khaṇe jīraṇatā bhijjanatā vuccati. ‘‘Aññathābhāvī’’ti tasseva vevacanaṃ. ‘‘Evaṃ adhimuccatī’’ti etena ñāṇasampayuttasaddhaṃ dīpeti. Sā eva sotāpattiyaṅgesu buddhe aveccappasādena samannāgato, dhamme, saṅghe aveccappasādena samannāgatoti vuttā. Tattha ñāṇasampayuttasaddhā nāma cakkhādīnaṃ aniccanimitta dassanaññāṇena sampayuttā okappanasaddhā. Aniccanimittañca nāma rūpaṃ aniccaṃ khayaṭṭhenātipade vuttanayena cakkhādinissayānaṃ mahābhūtānaṃ santati parivattanādikaṃ vuccati. Tañhi passanto cakkhādīnaṃ aniccabhāve saddahati, adhimuccati. Tānipi khaṇe khaṇe ekantena bhijjati yevāti saddhādhimokkhaṃ saddhāvinicchayaṃ paṭilabhatīti attho. ‘‘Buddhe aveccappasādenā’’ti ettha pana arahatā sammāsambuddhatādīnaṃ buddhaguṇādīnaṃ dassanaññāṇena sampayutto pasādo aveccappasādo nāma. Ariyabhūmi nāma diṭṭhānusaya vicikicchānusayehi parisuddhā avatthābhūmi vuccati. Tehi sahitā avatthābhūmi puthujjanabhūmi nāma. Kathaṃ pana tassa puggalassa puthujjanabhūmiṃ atikkantatā ariyabhūmiṃ okkantatā ca viññāyatīti āha ‘‘so yenā’’tiādiṃ. Yo attano jīvitahetupi kiñci kammapathapattaṃ apāyagāmi kammaṃ na karoti. So ekantena puthujjanabhūmiṃ atikkanto, ariyabhūmiṃ okkantoti viññāyatīti vuttaṃ hoti. Idaṃ saddhānusārisuttaṃ. Aparaṃpi vuttaṃ cakkhu bhikkhave vipariṇāmī aññathābhāvī. Yassa evaṃ mattaso nijjhānaṃ khamati. Ayaṃ vuccati dhammānusārī tiādi. Tattha ‘‘mattaso nijjhānaṃ khamatī’’ti saddhānusārīviya saddahanamatte aṭṭhatvā cakkhādīnaṃ tādisaṃ aniccataṃ samanupassanto thokaṃ thokaṃ dassanaṃ labhatiyeva. Evaṃsati, cakkhādīni tassa puggalassa nijjhānaṃ olokanaṃ mattaso khamanti nāma. Idaṃ dhammānusārisuttaṃ. Aparaṃpi vuttaṃ cakkhu bhikkhave aniccaṃ vipariṇāmī aññathābhāvī. Yo evaṃ pajānāti passati. Ayaṃ vuccati sotāpanno tiādi. Tattha ‘‘pajānāti passatī’’ti dhammānusārīviya mattaso nijjhānakkhamamatte aṭṭhatvā paññāya pajānāti, ñāṇacakkhuno paccakkhato passatīti attho. Idaṃ diṭṭhipattādīnaṃ suttaṃ.

‘‘Yathā sakaṃ phalaṃ’’ti ettha sassa attano idaṃ sakaṃ. Yaṃ yaṃ sakaṃ yathāsakanti atthaṃ dasseti sotāpannassātiādinā. Phalasamāpatti vīthiyaṃ pana anulomajavanāni eva phalānaṃ āsannakāraṇāni, na maggajavanānīti āha ‘‘na maggāgamanavasenā’’ti. ‘‘So’’ti maggo. Santo saṃvijjamāno sabbhāvo. ‘‘Assā’’ti maggassa.

Aniccānupassanā kiccato animittā hoti. Sabhāvato sanimittāeva. Niccanimittasahitāeva. Yato sā esohamasmītiggahaṇaṃ labhati. Idaṃpi vipassanāñāṇaṃ aniccaṃ khayaṭṭhenāti samanupassitabbā ca hotīti. Tattha ca abhidhammaṃ patvā sabhāvappadhānaṃ hoti, na kiccappadhānaṃ. Tasmā abhidhamma nayena vipassanā attano nimitta nāmaṃ maggassa dātuṃ na sakkoti. Ayaṃ aṭṭhakathāya adhippāyo. Kilesa dhammā nāma yassa uppajjanti, taṃ puggalaṃ palibundhanti. Sambādhaṃ karonti. Tasmā palibodhakarānāma. Taṃ puggalaṃ niccanimitta subhanimitta sukhanimitta attanimittāni gāhenti. Tasmā nimittakarānāma. Taṃ puggalaṃ ārammaṇesu bhusaṃ nihitaṃ niviṭṭhaṃ karonti. Tasmā paṇidhikarānāma. Te ca maggaphalāni ārammaṇaṃ na karonti. Maggaphalehi ca sampayogaṃ na gacchanti. Evaṃ ārammaṇakaraṇā divasena maggaphalesu tesaṃ abhāvo. Abhāvattāeva ca tāni maggaphalāni attano dhammatāya tīṇināmāni labhantīti dassetuṃ ‘‘ārammaṇa karaṇavasenavā’’tiādi vuttaṃ. ‘‘Attano sabhāvenā’’ti attano dhammatāya.

‘‘Attadiṭṭhiyā uppannāya uppajjantī’’ti idaṃ tāsaṃ diṭṭhivicikicchānaṃ attadiṭṭhiyā avinābhāvaṃ dīpeti. Na pana attadiṭṭhiyā tāhi avinābhāvanti daṭṭhabbaṃ. Vipaccantīti apāyesu vipaccanti. Apāyapaṭisandhiṃ janenti. Diṭṭhasaccānañca ariyapuggalānaṃ. Diṭṭhivicikicchāsampayuttā akusaladhammā diṭṭhivicikicchāggahaṇena gahitāti āha ‘‘diṭṭhivicikicchā vippayuttā’’ti. ‘‘Akusaladhammāce vā’’ti paccuppannabhūtā dasākusalakammapatha dhammā ceva. ‘‘Sattahi bhavehī’’ti kriyāpavagge karaṇavacanaṃ. Yathā sattahi māsehi vihāraṃ niṭṭhāpetīti. Kriyāpavaggotica kriyāyasīghataraṃ niṭṭhāpanaṃ vuccati. ‘‘Sattakkhattuṃ’’ti sattavārā. Tīṇi saṃyojanānināma ‘sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāsasaṃyojanāni,. ‘‘Avinipāta dhammo’’ti virūpaṃ hutvā patanaṃ vinipāto. Apāyanipātoti vuttaṃ hoti. ‘‘Dhammo’’ti sabhāvo. Natthi vinipāto dhammo yassāti viggaho. ‘‘Niyato’’ti sugatibhavesu niyata gatiko. Sammā bujjhatīti sambodhi. Maggaññāṇaṃ. ‘‘Parāyanaṃ’’ti parabhāge gantabbaṭṭhānaṃ vuccati. Sambodhisaṅkhātaṃ parāyanaṃ assāti sambodhiparāyano. ‘‘Aniyamattho’’ti vāsaddatthoti vuttaṃ hoti. Vā saddatthesu ca aniyamattho. Na vikappattho. Vikappatthehi sati dve eva sattakkhattuparamā labbhanti. Missakabhavona labbhati. Aniyamatthe tayopi labbhanti. Aṭṭhakathāyaṃ pana samuccayatthassa gahitattā eko missakabhavo eva labbhati. Nanu ca saddo nāma samuccayatthe pākaṭo, na aniyamatthe. Tasmā samuccayatthova idha yuttoti ce. Na yutto. Kasmā. Dvinnaṃ asaṅgahitattā. Aṭṭhakathāyaṃ pana samuccayatthaṃ gahetvā te dve puggalā imasmiṃ pāṭhe asaṅgahitāti vuttaṃ. Yadi te imasmiṃ pāṭhe asaṅgahitā. Katthate saṅgahitā bhaveyyuṃ. Na hi koci sattakkhattu paramo nāma idha asaṅgahitoti yuttoti. ‘‘Assā’’ti tassapāḷipāṭhassa. ‘‘Ettha ca yasmā. La. Paramo nāma vutto’’ti idaṃ upari ‘ye kāmabhave yevā’tiādinā ‘yediṭṭha dhamme vā’tiādinā ca yojetabbaṃ. So ca sukkhavipassako vā parihīnajjhāno vā daṭṭhabboti sambandho. ‘‘Pāḷiyaṃ’’ti puggalapaññatti pāḷiyaṃ. ‘‘Idha niṭṭhā’’ti imasmiṃ kāmaloke āsavakkhayaṃ patvā khandhaparinibbānapatti vasena niṭṭhā. Niṭṭhānaṃ pariyosānanti attho. Kulato kulaṃ gacchatīti kolaṃkolo. Bhavato bhavaṃ gacchatīti attho. Ekameva paṭisandhisaṅkhātaṃ bhavabījaṃ assa atthīti ekabījī. Yo ca diṭṭheva dhamme arahā. Tassa ca idha niṭṭhāti yojanā. Kena pana tiṇṇaṃ sotāpannānaṃ viseso katoti. Sattakkhattu paramo tāva kevalaṃ pathamamagga sampayuttehi indriyehi kato. Itare dve uparimaggatthāya pavattitehi vipassanindriyehi katoti. Tattha sattakkhattu paramo sabbamuduko hoti. Tato kolaṃkolo tikkho. So pana cha bhaviko, pañcabhaviko, catubhaviko, tibhaviko, dvibhavikoti pañcavidho. Tattha pañcabhaviko tikkho. Sesā anukkamena tikkhatarāti daṭṭhabbā. Ekabījī pana ekabhaviko sabbatikkho. Tattha sattakkhattu paramo kevalena pathamamaggānubhāvena siddhattā sabbamuduko hoti. Itare dvepakatiyā sattakkhattu paramabhāve ṭhatvā uparimaggatthāya vipassanā kammaṃ paṭṭhapenti. Tadā tesaṃ indriyāni puna visesa pattāni honti, tikkhāni. Tasmā te sattakkhattu paramato tikkhānāma hontīti. ‘‘Sattavārato oraṃ vā’’ti idaṃ kolaṃkola ekabījino sandhāya vuttaṃ. ‘‘Upari tiṇṇaṃ maggānaṃ vipassanā niyāmetī’’ti idaṃ uparime dvesotāpanne sandhāya vuttaṃ. Sattakkhattu paramopana pathamamaggeneva niyamitoti daṭṭhabbaṃ. Tathāhi soyeva saṅgahapāṭhe sarūpato āgato sotāpatti maggaṃ bhāvetvā diṭṭhivicikicchāpahānena pahīnāpāyagamano sattakkhattu paramo sotāpanno nāma hotīti. Itare pana dve pāḷiyaṃ sotāpanna puggalavibhāgaṭṭhānesveva āgatāti. ‘‘Ye panā’’ti ye sotāpanna puggalāpana. Gāthāyaṃ ‘‘itosattā’’ti imasmiṃ manussaloke satta saṃsarāni. ‘‘Tatosattā’’ti tasmiṃ devaloke sattāti attho. Aṅguttarapāṭhe ‘‘tenacittappasādenā’’ti mahāsahassilokadhātuṃ sarena viññāpetuṃ samatthassa satthuguṇe cittappasādo jāyati. Tena cittappasādena. ‘‘Tena pariyāyenā’’ti sace so devesu eva saṃsarati. Sattakkhattuṃ opapātika paṭisandhiyo gaṇhitvā tattheva parinibbāyissati. Yadi manussesu eva saṃsarati. Sattagabbhaseyyaka paṭisandhiyo gaṇhitvā ettheva parinibbāyissati. Evaṃ desanā vārena cuddasa katvā desitena pariyāyenāti attho. ‘‘Taṃ vīmaṃsitabbaṃ’’ti vadantena ṭīkācariyena sayaṃ cuddasapaṭisandhiyova icchatīti dīpeti. Idāni taṃ cuddasapaṭisandhivādaṃ paṭikkhipanto ‘‘vibhaṅge panā’’tiādimāha. ‘‘Vibhaṅge’’ti abhidhamme ñāṇavibhaṅge. Natthi ṭhānamassāti aṭṭhānaṃ. ‘‘Ṭhānaṃ’’ti mūlakāraṇaṃ. Natthi avakāso assāti anavakāso. ‘‘Avakāso’’ti paccayakāraṇaṃ. ‘‘Yaṃ’’ti kriyāparāmasanaṃ. Yaṃ nibbatteyya, taṃ nibbattanaṃ aṭṭhānaṃ. So nibbattana dhammo anavakāsoti yojanā. ‘‘Abhisaṅkhāra viññāṇassā’’ti sattabhavato uddhaṃ kāmabhave paṭisandhijanakassa kusalā kusalakamma viññāṇassa. ‘‘Nirodhenā’’ti sotāpatti maggakkhaṇe eva nirodhanena. Nirujjhantīti sambandho. ‘‘Nāmañca rūpañcā’’ti ye nāma rūpadhammā uppajjeyyuṃ. Ete nāma rūpadhammā ettha etasmiṃ abhisaṅkhāra viññāṇa nirodhakkhaṇe nirujjhantīti yojanā. ‘‘Yathāvuttanayenevā’’ti tena pariyāyenāti vuttappakāranayeneva. ‘‘Tadekaṭṭhamohassā’’ti tena rāgena tena dosena ekasmiṃ citte ekato ṭhitassa mohassa. Na diṭṭhivicikicchā sampayuttassa mohassa. Tassa pathamamagge eva pahīnattā. Nāpi uddhaccacittasampayuttassa mohassa. Tassa catutthamagge eva pahātabbattā. Uppajjantā rāgadosamohā. ‘‘Dhammikesū’’ti dhammena samena uppannesu. ‘‘Yato’’ti yaṃkāraṇā. Balavantakāraṇāti attho. ‘‘Tesaṃ’’ti sotāpannānaṃ. ‘‘Sallikhana vasenā’’ti bahalapakkhaṃ thūlabhāgaṃ suṭṭhulikhanavasena. Adhiccuppatti nāma pubbe yathāpavattaṃ kālaṃ adhicca atikkamma uppatti. Uppajjantānampi rāgadosamohānaṃ. ‘‘Tesaṃ pī’’ti sakadāgāmīnampi. ‘‘Methunavatthu samāyogo icchito’’ti jāyampatīnaṃ methunakammasamāyogo nāma sakadāgāmīnaṃ atthīti icchito. Therohi adhiccuppattimattaṃ icchati. Pariyuṭṭhānamandataṃ na icchati. Sakadāgāmīnaṃ puttadhītaropi sandissantīti vadati. ‘‘Mahāaṭṭhakathāyaṃ paṭikkhitto’’ti therassa manorathamattaṃti vatvā paṭikkhitto. Idaṃ sabbaṃ aṭṭhasāliniyaṃ vuttaṃ. ‘‘Chakkanipāte’’ti aṅguttare chakkanipāte. ‘‘Migāsāḷavatthumhī’’ti migāsāḷanāmikāya upāsikāya vatthumhi. Keci imaṃ vatthuṃ disvā mahāaṭṭhakathāvādaṃ na rocenti. Mahāsivattheravādaṃ rocenti. ‘‘Abrahmacārino’’ti methuna dhammā appaṭiviratassa. ‘‘Sakadāgāmittaṃ byākataṃ’’ti tasmiṃ kālaṅkate so brāhmaṇo idha sakadāgāmibhāvaṃ patvā tusitākāyaṃ upapannoti evaṃ tassa yaṃ sakadāgāmittaṃ bhagavatā byākataṃ. ‘‘Adhigamavasenā’’ti sakadāgāmibhāvaṃ paṭilābhavasena. Na pana abrahmacārino sato adhigamavasenāti adhippāyo. Maraṇāsannakālepi hi sikkhāpadādhiṭṭhānena saha uparimaggaphalādhigamanaṃ nāma tikkhapaññassa ariyasāvakassa na dukkaranti. Etena kesañci theravādarocanaṃ paṭikkhittaṃ hoti. ‘‘Sakiṃdeva imaṃlokaṃ āgantvā’’ti etena ito paralokaṃ gamanassa ca tato puna idhāgamanassa ca siddhattā ayaṃ puggalo suddhena magganiyāmena kāmabhave dvikkhattu paramonāma hotīti siddho. Kathaṃ. Idha patvā tattha nibbattitvā idha parinibbāyī, tattha patvā idha nibbattitvā tattha parinibbāyīti. Sesāpana cattāro vipassanāniyāmena siddhā hontīti viññāyati. Katame cattāro. Idha patvā idha parinibbāyī. Tattha patvā tattha parinibbāyī. Idha patvā tattha parinibbāyī. Tattha patvā idha parinibbāyīti. Ettha ca tīsu sotāpannesu ekosattakkhattu paramo eva magganiyāmena siddho. Sesā pana dve sotāpannā vipassanāniyāmena siddhā. Cha sakadāgāmīsu dve eva magganiyāmena siddhā. Sesā pana cattāro vipassanāniyāmena siddhā. Tattha maggasiddhesu sotāpanna sakadāgāmīsu saṅkaro natthi. Vipassanāsiddhesu pana saṅkaro atthi. Atthato aviruddhe sati, vohāramattena saṅkare doso natthīti daṭṭhabbaṃ. Āgantvāti pāṭhavasena āgamanatoti vuttaṃ. Āgantāti pana pāṭho yutto. Āgamanasīlo āgamana dhammo hutvā sakadāgāmī nāmāti attho. Anāgantvā itthattanti etthapi esevanayo. Arahato bhāvo arahattaṃ. Arahatta maggaṃ. Dakkhiṇāya vipattikarānāma appapphala appānisaṃsakarā. Sampattikarā nāma mahapphala mahānisaṃsakarā. Sīlakkhandhādiguṇā nāma sīlakkhandha samādhikkhandha paññākkhandha vimuttikkhandha vimuttiññāṇa dassanakkhandhaguṇā. ‘‘Dakkhiṇeyyesū’’ti dakkhiṇāraha puggalesu. ‘‘Dhuraṃ’’ti padhānasīsaṭṭhāniyaṃ vuccati. Saddhā eva dhuraṃ assāti saddhādhuro. Evaṃ paññādhuro. Kasmā panettha vīriyadhuro na gahitoti. Pāḷiyaṃ saddhāvāhī maggaṃ bhāveti, paññāvāhī maggaṃ bhāvetīti vuttaṃ. Na pana vuttaṃ vīriyavāhī maggaṃ bhāvetīti. Tasmā na gahitoti. Kasmā pana vīriyavāhī maggaṃ bhāvetīti na vuttanti. Vuccate. Maggaṃ bhāventassa nāma ādimhi diṭṭhivicikicchānaṃ pahānāya kammaṃ mahantaṃ hoti. Kasmā, apāyamūlakattā. Tattha saddhā ca vicikicchā ca dve ujuppaṭipakkhā honti. Yasmiṃ ārammaṇe saddhā nivisati, tasmiṃ vicikicchā natthi. Yasmiṃ vicikicchā nivisati, tasmiṃ saddhā natthi. Tathā paññādiṭṭhiyo ca ujuppaṭipakkhā. Yattha paññā, na tattha diṭṭhi. Yattha diṭṭhi, na tattha paññāti. Api ca saddhā attano visaye diṭṭhiṃ vidhamatiyeva. Paññāya vicikicchāvidhamane vattabbameva natthi. Tasmā āraddha vipassako aniccādīsu aveccappasādamattenapi diṭṭhivicikicchāyo pajahitvā saddhānusāribhāvañca suṭṭhutaraṃ pasīditvā saddhāvimuttabhāvañca pāpuṇāti. Paññāya aniccādīni nijjhānakkhamaṃ katvā dhammānusāribhāvañca suṭṭhutaraṃ passitvā diṭṭhipattapaññā vimuttabhāvañca pāpuṇāti. Vīriyaṃ pana diṭṭhivicikicchānaṃ paṭipakkhamattampi na hoti. Atha kho tāsaṃ sahāyopi hoti, dhurabhūtañca. Paggahalakkhaṇañhi vīriyaṃ. Taṃ saddhaṃpi paggaṇhāti, paññaṃpi paggaṇhāti, diṭṭhiṃpi paggaṇhāti, vicikicchampi paggaṇhātiyeva. Kutopana attano sabhāvena diṭṭhivicikicchāyo pajahituṃ sakkhissati. Tasmā imasmiṃ ṭhāne vīriyavāhīti ca vīriyadhuroti ca na vuttoti. Kāyasakkhimhi pana saddhā ca paññā ca samabalā honti. Vīriyañca sayaṃ sammappadhānaṭṭhāne ṭhatvā tadubhayaṃ upabrūheti. So ca puggalo tadubhayabalena diṭṭhivicikicchādayo pajahitvā kāyasakkhibhāvaṃ pāpuṇāti. Aṭṭhavimokkhe vā uppādetvā ubhatobhāga vimuttabhāvaṃ pāpuṇāti. Imesu pana dvīsu puggalesu vīriyassa thāmo suṭṭhu pākaṭo. Tasmā ime dve vīriyādhikātveva vattabbā. Na vīriyadhuroti. Catuppaṭipadā nāma dukkhāpaṭipadā dandhābhiññā. Dukkhāpaṭipadā khippābhiññā. Sukhāpaṭipadā dandhābhiññā. Sukhāpaṭipadā khippābhiññā. Tividhavimokkho nāma suññato vimokkho. Animitto vimokkho. Appaṇihito vimokkho. ‘‘Tayo antarā parinibbāyino’’ti ettha āyukappassa pariyantaṃ apatvā antarā eva kilesaparinibbānapattā antarāparinibbāyī nāma. So tividho. Āyukappassa pathamabhāge parinibbāyī, dutīyabhāge, tatīyabhāgeti. Ime tayo antarā parinibbāyino nāma. Upahaccaparinibbāyī nāma āyukappa pariyante parinibbāyī. Uddhaṃ mukho vaṭṭasoto etassāti uddhaṃsoto. Akaniṭṭhaṃ avassaṃ gamissatīti akaniṭṭhagāmī. Vipassanā kammaṃ sasaṅkhāraṃ sappayogaṃ katvā parinibbāyī sasaṅkhāra parinibbāyī. Saṅkhārarahitena sukhena vipassanā kammena parinibbāyī asaṅkhāra parinibbāyī. ‘‘Dvādasa sotāpannā’’ti ekabījikā tayo. Te eva catūhi paṭipadāhi guṇitā dvādasa. Dvādasa sakadāgāmino pubbe vuttanayā eva.

Ekaccānaṃ eva anāgāmi arahantānaṃ eva. ‘‘Ajjhositassā’’ti adhiositassa. Mamevidanti niṭṭhānaṃ katvā ṭhapitassa. Gilitvā ṭhapitassāti vuttaṃ hoti. Bahalena thūlena kāmarāgena vimuttā bahalarāgavimuttā. Āruppesu ca tasso arūpasamāpattiyo eva atthi. Na catasso rūpasamāpattiyo. Tasmā tattha anupubbanirodho na labbhati. ‘‘Ādito paṭṭhāyā’’ti aṭṭhasu samāpattīsu pathamajjhāna samāpattiādi. Tato paṭṭhāya. Anupubbanirodho nāma pathamajjhāne paṭighasaññānānattasaññānaṃ nirodho. Paṭighasaññā nāma pañcaviññāṇasaññā. Nānattasaññā nāma kasiṇa nimittato aññesu nānārammaṇesu pavattamanoviññāṇa saññā. Dutīyajjhāne vitakka vicārānaṃ nirodhotiādinā anupubba nirodho. ‘‘Tato pañcamajjhānaṃ’’ti pañcakanayena vuttaṃ. Aṭṭhasamāpatti vacanaṃ pana catukkanayena vuttaṃ. Tadubhayaṃpi puggalānurūpaṃ labbhatiyeva. Yuganandhaṃ nāma dvandabandhanaṃ, samathavipassanānaṃ yuganandhanti viggaho. ‘‘Samāpajjana vuṭṭhāna vipassanāvasenā’’ti ettha vasibhāvapattaṃ samāpajjanañca vuṭṭhānañca gahetabbaṃ. Attano sarīrā baddhesu parikkhāresu samāpattibaleneva antarāyābhāvato visuṃ adhiṭṭhātabba kiccaṃ natthīti vuttaṃ ‘‘attano sarīrābaddhe parikkhāre ṭhapetvā’’ti. ‘‘Nānābaddhānī’’ti nānāṭhānehi ābaddhāni. Nānāṭhānesu ṭhapitānīti vuttaṃ hoti. ‘‘Parissayenā’’ti antarāyena. Māvinassantūti vā nānābaddha avikopanaṃ adhiṭṭhātabbaṃ. Tadā vuṭṭhahāmītivā saṅghappatimānanaṃ adhiṭṭhātabbaṃ. Evaṃ satthupakkosanaṃpi. ‘‘Addhānaparicchedo’’ti attano jīvitakālassa upaparikkhaṇaṃ. Maraṇañhi nāma samāpattibalenapi paṭibāhituṃ na sakkāhoti. Anto samāpattiyañca maraṇe sati sabrahmacārīsu kattabbavattaṃ na kareyya. Etañhi vattaṃ yaṃ ariyasāvakānaṃ maraṇāsanne sabrahmacārīnaṃ vā upaṭṭhākānaṃ vā appamādakathānu sāsanikammaṃ. Samāpattiyaṃ vā aññatitthiyānaṃ garahā vivajjanatthaṃ. Evañhi te garaheyyuṃ. Gotamasāvakānaṃ nirodhasamāpatti nāma ekaṃ maraṇamukhaṃ. Yaṃ samāpajjanto asuko bhikkhu maraṇaṃ gacchati. Anariya kammaṃ hetanti.

‘‘Yadatthaṃ’’ti paṭipatti rasassādatthaṃ. ‘‘Tadatthe’’ti tasmiṃ atthe. Nirāmisa sukhaṃ nāma āmisarahita sukhaṃ. Duvidhañhi sukhaṃ sāmisasukhañca nirāmisasukhañca. Tattha ye loke iṭṭha kanta manāpiyā pañcakāmaguṇā nāma atthi. Te kilesehi āmasitabbattā āmisā nāma. Yañcasukhaṃ te āmise paṭicca uppajjati, taṃ sāmisasukhaṃ nāma. Yaṃ loke dibbaṃ sukhaṃ mānusakaṃ sukhanti mamāyanti. Yañca anubhavantaṃ mahājanaṃ sabbāni apāyabhaya vaṭṭabhayāni samparivārenti. Jhānasukha maggasukha phalasukha nibbānasukhaṃ pana nirāmisasukhaṃ nāma. Yaṃ nekkhammasukhanti ca pavivekasukhanti ca upasamasukhanti ca sambodhisukhanti ca vimuttisukhanti ca ariyasukhanti ca anavajjasukhanti ca vuccati. Yañca anubhavantaṃ ariyajanaṃ sabbāni apāyabhaya vaṭṭabhayāni samparivajjanti. ‘‘Assāditabbaṭṭhenā’’ti kilesapalibodhehi vimuttattā vipula gambhīra santa paṇītarasattā ca ahosukhaṃ ahosukhanti udāharantenapi assāditabbaṭṭhenāti.

Kammaṭṭhānasaṅgahānudīpanā niṭṭhitā.

Nigamagāthāsu.

262. Caritabbanti cārittaṃ. Dasakusalakammapathadhammajātaṃ. ‘‘Kulācārenā’’ti kulaparamparato āgatena ācārena. ‘‘Ñāti mitta dhana bhogasampattiyā’’ti hetuatthe karaṇavacanaṃ. ‘‘Visāle’’ti vipule. ‘‘Tenā’’ti tassapadassa vibhatyanta dassanaṃ. ‘‘Saddhāyā’’ti ratanattaye aveccappasādasaddhāvasena. ‘‘Abhivuḍḍhānaṃ’’ti hānabhāgiya ṭhitibhāgiyabhāvaṃ atikkammavisesabhāgiya nibbedhabhāgiya bhāvapattivasena atissaya vuḍḍhānaṃ. ‘‘Parisuddhānañcā’’ti attukkaṃsana paravambhanādi dosehi parisuddhānañca. Naṃ naṃ janaṃ pātirakkhatīti nampo. Diṭṭhadiṭṭhesu mettāvihārīti vuttaṃ hoti. Āvhātabboti avhayo. Nāmaṃ. Nampo iti avhayo assāti nampavhayoti vacanattho. ‘‘Paṇidhāyā’’ti patthetvāti atthaṃ nivatteti ‘‘bhusaṃ nidhāyā’’tiādinā. ‘‘Upādāya paṭiccā’’ti tassa padassa pariyāyadassanametaṃ. ‘‘Attano mandabuddhīnaṃ’’ti paccakkhe dharamānānanti adhippāyo. Tenāha ‘‘pacchima janānaṃ vā’’ti. Anukampanaṃ anukampo. Kathaṃ nu kho ime janā abhidhammatthesu sukhena ājāneyyunti evaṃ pavatto cittabyāpāro. Atthato anudayasaṅkhātā karuṇāyeva. Tenāha ‘‘anudayaṃ kāruññaṃ’’ti. ‘‘Patthitaṃ’’ti vā sādhuvatassa yaṃ thero evarūpaṃ pakaraṇaṃ kareyyāti evaṃ cirakālaṃ patthitaṃ āsiṃsitanti attho. ‘‘Khuddasikkhāṭīkāyaṃ’’ti porāṇaṭīkaṃ sandhāya vuttaṃ. Somavihārotveva paññāyittha tasmiṃ dīpeti adhippāyo. Gāthāyaṃ ‘‘athā’’ti tasmiṃkāle. ‘‘Etthā’’ti etasmiṃ nagare. ‘‘Saddo’’ti kasmā rājā evarūpaṃ maṅgalahatthiṃ brāhmaṇānaṃ adāsi. Netaṃ patirūpaṃ yaṃ raññā katanti evaṃ pavatto amanāpasaddo. ‘‘Bheravo’’ti bhīrutājanako bhayānako. ‘‘Sivīnaṃ’’ti siviraṭṭhavāsīnaṃ. ‘‘Raṭṭhavaḍḍhane’’ti raṭṭhaṃ vaḍḍhetīti raṭṭhavaḍḍhano. Hatthināgo. So hi lakkhaṇasampanno ājāniyo hoti. Yasmiṃ raṭṭhe taṃ abhimaṅgalaṃ karonti, tasmiṃ raṭṭhe devo sammā vassati, nānābhayupaddavā tasmiṃ nuppajjantīti lokasammato maṅgalahatthī hoti. Tena vuttaṃ ‘‘sivīnaṃ raṭṭhavaḍḍhane’’ti. ‘‘Vitthiṇṇo’’ti vitthārito. Ativitthāroti vuttaṃ hoti. Dhanīyanti mahājanehi daṭṭhuṃ patthīyantīti dhaññā. Mahiddhikā. Adhivasanti etthāti adhivāso. Dhaññānaṃ adhivāsoti samāso. Ajjhāvasiṃsu etthāti ajjhāvutthaṃ. Kittiguṇavasena udenti uggacchantīti uditā. Uditānaṃpi uditoti viggaho. Tenāha ‘‘nabhamajjhe’’tiādiṃ. Sārajjanaṃ sārado. Vigato sārado yassāti visārado. Visāradassa bhāvo vesārajjaṃ. Pariyattiyaṃ vesārajjaṃ pariyattivesārajjaṃ. Tepiṭakapariyattiyaṃ veyyattiyaññāṇaṃ. Taṃ ādi etissā paññāyāti pariyattivesārajjādi paññā. Pāpato lajjanasīlāti lajjinoti āha ‘‘pāpagarahino’’ti. Pāpaṃ dhammaṃ garahantiādīnavaṃ kathayanti sīlenāti pāpagarahino. ‘‘Anussarantū’’ti punappunaṃ sarantu. Visesena bhavanti vepullaṃ gacchantīti vibhavā. Puññāni ca tāni vibhavācāti puññavibhavā. Vipulapuññānīti dassetuṃ ‘‘vipulānaṃ’’tiādimāha. Anuttariya dhammā nāma dassanānuttariya savanānuttariyādayo. Loke bahūsu dassanesu ito uttaraṃ aññaṃ dassanaṃ nāma natthīti dassanānuttariyaṃ. Ratanattayadassanaṃ. Catusaccadassanañca. Ratanattayaguṇakathāsavanaṃ, khandhāyatana dhātu saccapaṭiccasamuppādakathāsavanañca savanānuttariyaṃ nāma. Tesu ratanattayādīsu saddhā paṭilābho lābhānuttariyaṃ nāma. Tesameva punappunaṃ saraṇaṃ anussatānuttariyaṃ nāma. Ratanattaye catūhi paccayehi vā vattappaṭivattakaraṇena vā paricaraṇaṃ pāricariyānuttariyaṃ nāma. Buddhapaññattāsu tīsu sikkhāsu samādāya sikkhanaṃ sikkhānuttariyaṃ nāma. Tādise paññāvadātaguṇasobhādike guṇe avassaṃ bhajanti pāpuṇantīti tādisaguṇabhāgino. ‘‘Bhavissāmā’’ti bhavituṃ ussāhaṃ karissāmāti vuttaṃ hoti.

Dīpaniyā nigamagāthāsu.

‘‘Bashyusuññacammekamhī’’ti ettha ‘‘bashyū’’ti aṭṭhasaṅkhyāya saṅketa vacanaṃ. ‘‘Cammaṃ’’ti dvisaṅkhyāya. Ekañca dukañca suññañca aṭṭhacāti gaṇanakkamo. Sahassa dvisata aṭṭhasaṅkhāte sāketi attho. Esanayo parato ‘‘navapañca cammekamhī’’ti padepi. Gāthāvaṇṇanāsu. Nagarati na cavatīti nagaraṃ. Thāvariyanti vuttaṃ hoti. ‘‘Rañjetī’’ti rameti. Khemasubhikkhatādiguṇehi anāgate jane gamāpeti, āgate aññattha gantuṃ na detīti vuttaṃ hoti. Rohitamigā nāma suvaṇṇavaṇṇamigā. ‘‘Sāke’’ti sākanāmena raññā puna saṅkhatattā imaṃ kaliyugaṃ sākanti vuccati. Yaṃ etarahi sākrarājantipi voharanti. Sākarājā ca nāma uttarāpathesu eko gandhārarājā. Yaṃ jeṭṭhakaṃ katvā bhinnaladdhikā vajjībhikkhū imaṃ dhamma vinayaṃ mahāsaṅghīkaṃ nāma saṅgahaṃ āropenti. So ca dhammavinayasaṅgaho uttarāpathesu vattati. Vesāliyaṃ yasatthera saṅgaho pana dakkhiṇāpathesūti. Cattāriyugāni nāma loke paññapenti satyayugaṃ, dvāparayugaṃ, tetrayugaṃ, kaliyuga,nti. Yuganti ca āyuparimāṇaṃ vuccati. Idānipana kaliyugaṃ vattati. Tena vuttaṃ ‘‘sāketi kaliyuge’’ti. Pāpayugeti attho. ‘‘La tī’’ti sālikkhettānaṃ sodhanaṭṭhānattā evaṃ mrammadesavohārena laddhanāmaṃ araññaṃ. Taṃ pana muṃrvānagarassa esanne pañcadhanusatike padese jātaṃ. ‘‘Vissute’’ti visesena kittite. Sārañca asārañca vivecenti vicāretvā jānantisīlenāti sārāsāra vivekinoti vacanatthoti.

Iti paramatthadīpaniyā anudīpanā niṭṭhitā.

1. Paramatthadīpanī nāma, yena therena sā katā.

Teneve sā katā hoti, ayaṃ tassānu dīpanī.

2. Aṭṭhasattadvayekamhi, sāke sā jeṭṭhamāsake.

Kāḷe navamiyaṃ divā, majjhanhike niṭṭhaṃ gatā.

Anudīpanī niṭṭhitā.