Namo tassa bhagavato arahato sammāsambuddhassa

Paṭṭhānuddesa dīpanīpāṭha

1. Hetupaccayo

Katamo hetupaccayo. Lobho hetupaccayo. Doso, moho, alobho, adoso, amoho hetu paccayo.

Katame dhammā hetupaccayassa paccayuppannā. Lobha sahajātā cittacetasikā dhammā ca rūpakalāpādhammā ca dosasaha jātā mohasahajātā alobhasahajātā adosasaha jātā amohasahajātā cittacetasikā dhammā ca rūpakalāpā dhammā ca hetupaccayato uppannā hetupaccayuppannā dhammā.

Sahajātarūpakalāpā nāma sahetukapaṭisandhikkhaṇe kammajarūpāni ca pavattikāle sahetukacittajarūpāni ca. Tattha paṭisandhikkhaṇo nāma paṭisandhicittassa uppādakkhaṇo. Pavattikālo nāma paṭisandhicittassa ṭhitikkhaṇato paṭṭhāya yāva cutikālaṃ vuccati.

Kenaṭṭhena hetu, kenaṭṭhena paccayoti. Mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti. Tattha mūlayamake vuttānaṃ lobhādīnaṃ mūladhammānaṃ mūlabhāvo mūlaṭṭho nāma. So mūlaṭṭho mūlayamakadīpaniyaṃ amhehi rukkhopamāya dīpitoyeva.

Api ca eko puriso ekissaṃ itthiyaṃ paṭibaddha citto hoti. So yāva taṃ cittaṃ na jahati, tāva taṃ itthiṃ ārabbha tassa purisassa lobhasahajātāni kāyavacīmanokammāni ca lobhasamuṭṭhitāni cittajarūpāni ca cirakālaṃpi pavattanti. Sabbāni ca tāni cittacetasikarūpāni tassaṃ itthiyaṃ rajjanalobhamūlakāni honti. So lobho tesaṃ mūlaṭṭhena hetu ca, upakārakaṭṭhena paccayo ca. Tasmā hetupaccayo. Esa nayo sesāni rajjanīyavatthūni ārabbharajjanavasena uppannesu lobhesu, dussanīyavatthūni ārabbha dussanavasena uppannesu dosesu, muyhanīyavatthūni ārabbha muyhanavasena uppannesu mohesu ca.

Tattha yathā rukkhassa mūlāni sayaṃ antopathaviyaṃ suṭṭhu patiṭṭhahitvā pathavirasañca āporasañca gahetvā taṃ rukkhaṃ yāva aggā abhiharanti, tena rukkho cirakālaṃ vaḍḍhamāno tiṭṭhati. Tathā lobho ca tasmiṃ tasmiṃ vatthumhi rajjanavasena suṭṭhu patiṭṭhahitvā tassa tassa vatthussa piyarūparasañca sātarūparasañca gahetvā sampayuttadhamme yāva kāyavacīvītikkamā abhiharati, kāya vītikkamaṃ vā vacīvītikkamaṃ vā pāpeti. Tathā doso ca dussana vasena appiyarūparasañca asātarūparasañca gahetvā, moho ca muyhanavasena nānārammaṇesu niratthakacittācārarasaṃ vaḍḍhetvāti vattabbaṃ. Evaṃ abhiharantā tayo dhammā rajjanīyādīsu vatthūsu sampayuttadhamme modamāne pamodamāne karonto viya cira kālaṃ pavattenti. Sampayuttadhammā ca tathā pavattanti. Sampayutta dhammesu ca tathā pavattamānesu sahajātarūpakalāpāpi tathā pavattantiyeva. Tattha sampayuttadhamme abhiharatīti dve piyarūpa sātarūparase sampayuttadhammānaṃ santikaṃ pāpetīti attho.

Sukkapakkhe so puriso yadākāmesu ādīnavaṃ passati, tadā so taṃ cittaṃjahati, taṃ itthiṃ ārabbha alobho sañjā yati. Pubbe yasmiṃ kāle taṃ itthiṃ ārabbha lobhamūlakāni asuddhāni kāyavacīmanokammāni vattanti. Idāni tasmiṃ kālepi alobhamūlakāni suddhāni kāyavacīmanokammāni vattanti. Pabbajita sīlasaṃvarāni vā jhānaparikammāni vā appanājhānāni vā vattanti. So alobho tesaṃ mūlaṭṭhena hetu ca hoti, upakārakaṭṭhena paccayoca. Tasmā hetupaccayo. Esa nayo sesesu lobha paṭipakkhesu alobhesu, dosapaṭipakkhesu adosesu, moha paṭipakkhesu amohesu ca.

Tattha rukkhamūlāni viya alobho lobhaneyyavatthūsu lobhaṃ pahāya lobhavivekasukharasaṃ vaḍḍhetvā tena sukhena sampayuttadhamme modamāne pamodamāne karonto viya yāva jhānasamāpattisukhā vā yāva maggaphalasukhā vā vaḍḍhāpeti. Tathā adoso ca dosaneyyavatthūsu dosavivekasukharasaṃ vaḍḍhetvā, amoho ca mohaneyyavatthūsu mohavivekasukharasaṃ vaḍḍhetvāti vattabbaṃ. Evaṃ vaḍḍhāpentā tayo dhammā kusalesu dhammesu sampayuttadhamme modamāne pamodamāne karonto viya cira kālaṃpi pavattenti. Sampayuttadhammā ca tathā pavattanti. Sampayutta dhammesu ca tathā pavattamānesu sahajātarūpakalāpāpi tathā pavattantiyeva.

Tattha lobhavivekasukharasanti viviccanaṃ vigamanaṃ viveko. Lobhassa viveko lobhaviveko. Lobhaviveke sukhaṃ lobhavivekasukhaṃ. Lobhavivekaṃ paṭicca uppannasukhanti vuttaṃ hoti. Tadeva raso lobhavivekasukharasoti samāso. Ayaṃ abhidhamme paṭṭhānanayo.

Hattantanayo pana avijjāsaṅkhāto moho ca taṇhāsaṅkhāto lobho cāti dve dhammā sabbesaṃpi vaṭṭadukkhadhammānaṃ mūlāni honti. Doso pana lobhassa nissandabhūtaṃ pāpamūlaṃ hoti. Vijjāsaṅkhāto amoho ca nikkhamadhātusaṅkhāto alobho cāti dve dhammā vivaṭṭadhammānaṃ mūlāni honti. Adoso pana alobhassa nissandabhūtaṃ kalyāṇamūlaṃ hoti. Evaṃ chabbidhāni mūlāni sahajātānaṃpi asahajātānaṃpi nāmarūpadhammānaṃ paccayā hontīti. Ayaṃ suttantesu nayo. Hetupaccayadīpanā niṭṭhitā.

2. Ārammaṇapaccayo

Katamo ārammaṇapaccayo. Sabbepi cittacetasikā dhammā sabbepi rūpadhammā sabbaṃpi nibbānaṃ sabbāpi paññattiyo ārammaṇa paccayo. Na hi so nāma ekopi dhammo atthi, yo citta cetasikānaṃ ārammaṇaṃ na hoti. Saṅkhepato pana ārammaṇaṃ chabbidhaṃ hoti rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇanti.

Katame dhammā ārammaṇapaccayassa paccayuppannā. Sabbepi citta cetasikādhammā ārammaṇapaccayassa paccayuppannā. Na hi kiñci cittaṃ nāma atthi, yaṃ cittaṃ bhūtena vā abhūtena vā ārammaṇena vinā pavattati.

Tattha paccuppannaṃ rūpārammaṇaṃ duvidhassa cakkhuviññāṇacittassa ārammaṇapaccayo. Paccuppannaṃ saddārammaṇaṃ duvidhassa sotaviññāṇa cittassa. Paccuppannaṃ gandhārammaṇaṃ duvidhassa ghānaviññāṇacittassa. Paccuppannaṃ rasārammaṇaṃ duvidhassa jithaviññāṇacittassa. Paccuppannaṃ tividhaṃ phoṭṭhabbārammaṇaṃ duvidhassa kāyaviññāṇacittassa. Paccuppannāni tāni pañcārammaṇāni tividhassa manodhātucittassa ārammaṇapaccayo. Sabbāni tāni atītānāgatapaccuppannāni pañcārammaṇāni vā sabbāni tekālikāni kālavimuttāni dhammārammaṇāni vā cha sattatividhānaṃ manoviññāṇacittānaṃ yathārahaṃ ārammaṇapaccayo.

Kenaṭṭhena ārammaṇaṃ, kenaṭṭhena paccayoti. Citta cetasikehi ālambitabbaṭṭhena ārammaṇaṃ, upakārakaṭṭhena paccayoti.

Ālambitabbaṭṭhenāti cettha ālambaṇakiriyā nāma citta cetasikānaṃ ārammaṇaggahaṇakiriyā, ārammaṇupādāna kiriyā.

Yathā hi loke ayodhātuṃ kāmeti icchatīti atthena ayokantako nāma lohadhātuviseso atthi. So ayokhandhasamīpaṃ sampatto taṃ ayokhandhaṃ kāmento viya icchanto viya ayokhandhābhimukho cañcalati. Sayaṃ vā taṃ ayokhandhaṃ upagacchati. Ayokhandhaṃ vā attābhimukhaṃ ākaḍḍhati, ayokhandho tadabhimukho cañcalati, taṃ vā upagacchati. Ayaṃ ayokantakassa ālambaṇakiriyā nāma. Evameva cittacetasikānaṃ ārammaṇesu ālambaṇakiriyā daṭṭhabbā. Na kevalaṃ ārammaṇesu ālambaṇa mattaṃ hoti. Atha kho cittacetasikā dhammā sattasantāne uppajjamānā chasu dvāresu ārammaṇānaṃ āpātāgamane eva khaṇe khaṇe uppajjanti. Uppajjitvā ca khaṇe khaṇe nirujjhanti.

Yathā taṃ bheritale bherisaddā uppajjamānā tattha tattha hatthena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhanti. Vīṇāsaddā uppajjamānā vīṇātantīsu tattha tattha vīṇādantakena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhantīti. Niddāyantassa bhavaṅgacittappavatti kālepi pubbabhave maraṇāsannakāle chasu dvāresu āpāta māgatāni kamma kammanimitta gatinimittāni eva bhavaṅgacittānaṃ ārammaṇapaccayoti. Ārammaṇapaccayadīpanā niṭṭhitā.

3. Adhipatipaccayo

Duvidho adhipatipaccayo ārammaṇādhipatipaccayo saha jātādhipatipaccayo ca. Tattha katamo ārammaṇādhipatipaccayo. Ārammaṇapaccaye vuttesu ārammaṇesu yāni ārammaṇāni atiiṭṭhāni honti atikantāni atimanāpāni garukatāni. Tāni ārammaṇāni ārammaṇādhipatipaccayo. Tattha atiiṭṭhānīti sabhāvato iṭṭhāni vā hontu aniṭṭhāni vā, tena tena puggalena atiicchitāni ārammaṇāni idha atiiṭṭhāni nāma.

Tāni pana dhammato dve dosamūlacittuppāde ca dve momūha cittuppāde ca dukkhasahagatakāyaviññāṇacittuppāde ca ṭhapetvā avasesāni sabbāni kāmāvacaracittacetasikāni ca rūpārūpa lokuttaracittacetasikāni ca sabbāni atiiṭṭharūpāni ca honti.

Tesupi kāmārammaṇāni garuṃ karontasseva ārammaṇā dhipatipaccayo. Garuṃ akarontassa ārammaṇādhipatipaccayo na hoti. Jhānalābhino pana attanā paṭiladdhāni mahaggatajhānāni ariyasāvakā ca attanā paṭiladdhe lokuttaradhamme garuṃ akarontā nāma natthi.

Katame dhammā tassa paccayassa paccayuppannā. Aṭṭha lobha mūlacittāni aṭṭha kāmāvacarakusalacittāni cattāri kāmāvacara ñāṇasampayuttakiriyacittāni aṭṭha lokuttaracittāni tassa paccayassa paccayuppannā.

Tattha lokiyāni chaḷārammaṇāni lobhamūlacittānaṃ paccayo. Sattarasa lokiyakusalāni catunnaṃ ñāṇavippayutta kusalānaṃ. Tāni kusalāniceva heṭṭhimamaggaphalāni ca nibbānañca catunnaṃ ñāṇasampayuttakusalānaṃ. Arahattamaggaphalāni ca nibbānañca catunnaṃ ñāṇasampayuttakiriyānaṃ. Nibbānaṃ aṭṭhannaṃ lokuttara cittānanti.

Kenaṭṭhena ārammaṇaṃ, kenaṭṭhena adhipati. Ālambi tabbaṭṭhena ārammaṇaṃ, ādhipaccaṭṭhena adhipati. Ko ādhipaccaṭṭho. Attānaṃ garuṃ katvā pavattesu cittacetasikesu issarabhāvo ādhipaccaṭṭho. Loke sāmikā viya ārammaṇādhipatipaccaya dhammā daṭṭhabbā, dāsā viya paccayuppannadhammā daṭṭhabbā.

Sutasomajātake rājā porisādo manussamaṃsaṃ garuṃ karonto manussamaṃsahetu rajjaṃ pahāya araññe vicarati. Tattha manussamaṃse gandharasa dhammā ārammaṇādhipatipaccayo. Rañño porisādassa lobhamūlacittaṃ paccayuppannadhammo. Rājā suta somo saccadhammaṃ garuṃ katvā saccadhammahetu rajjasampattiñca ñāti saṅghañca attano jīvitañca chaṭṭetvā puna rañño porisādassa hatthaṃ upagato. Tattha saccadhammo ārammaṇādhipatipaccayo. Rañño sutasomassa kusalacittaṃ paccayuppannadhammo. Esanayo sabbesu garukatesu ārammaṇesu.

Katamo sahajātādhipatipaccayo. Adhipatibhāvaṃ pattā cattāro dhammā adhipatipaccayo, chando cittaṃ vīriyaṃ vīmaṃsā.

Katame dhammā tassa paccayassa paccayuppannā. Adhipati sampayuttā cittacetasikā ca adhipatisamuṭṭhitā cittajarūpadhammā ca tassa paccayassa paccayuppannā.

Kenaṭṭhena sahajāto, kenaṭṭhena adhipati.

Sahuppādanaṭṭhena sahajāto, sahajātānaṃ dhammānaṃ abhibhavanaṭṭhena adhipati. Tattha sahuppādanaṭṭhenāti yo dhammo sayaṃ uppajjamāno attanā sahajātadhamme ca attanā saheva uppādeti, tassa attanā sahajātadhammānaṃ sahuppādanaṭṭhena.

Abhibhavanaṭṭhenāti ajjhottharaṇaṭṭhena. Yathā rājā cakkavatti attano puññiddhiyā sakaladīpavāsino abhibhavanto ajjhottharanto attano vase vattāpeti, sakaladīpavāsino ca tassa vase vattanti. Tathā adhipatiṭṭhānapattā ime cattāro dhammā attano attano visaye sahajātadhamme abhibhavantā ajjhottharantā attano vase vattāpenti, sahajātadhammā ca tesaṃ vase vattanti. Yathā vā silāthambhe pathavidhātu udakakkhandhe āpodhātu aggikkhandhe tejodhātu vātakkhandhe vāyodhātu attanā sahajātā tisso dhātuyo abhibhavantā ajjhottharantā attano gatiṃ gamāpenti, sahajātadhātuyo ca tāsaṃ gatiṃ gacchanti, evameva adhipatiṭṭhānapattā ime cattāro dhammā attano balena sahajātadhamme attano gatiṃ gamāpenti, sahajātadhammā ca tesaṃ gatiṃ gacchanti, evaṃ sahajātadhammānaṃ abhibhavanaṭṭhena.

Ettha vadeyyuṃ, yadi sahajātadhammānaṃ abhibhavanaṭṭhena adhipatināma siyā. Evaṃ sati tiṭṭhatu chando, lobho eva adhipatināma siyā, so hi chandatopi balavataro hutvā saha jātadhamme abhibhavanto pavattatīti. Vuccate, bālaputhujjanesu eva lobho chandato balavataro hoti, paṇḍitesu pana chando eva lobhato balavataro hutvā sahajātadhamme abhi bhavanto pavattati. Sace hi lobho eva chandato balavataro siyā, kathaṃ ime sattā lobhassa hatthagatā bhavasampatti bhogasammattiyo chaṭṭetvā nekkhammadhamme pūretvā vaṭṭadukkhato nissareyyuṃ. Yasmā pana chando eva lobhato balavataro hoti, tasmā ime sattā lobhassa hatthagatā bhavasampatti bhogasampattiyo chaṭṭetvā nekkhammadhamme pūretvā vaṭṭadukkhato nissaranti. Tasmā chando eva lobhato balavataro hoti, chando eva adhipati, na lobhoti. Esa nayo dosādīsupīti.

Tattha loke mahantesu sudukkaresu purisakammesu paccupaṭṭhitesu ime cattāro dhammā kammasiddhiyā saṃvattanti. Kathaṃ.

Hīnacchandā bahujjanā mahantāni sudukkarāni purisakammāni disvā nivattacchandā honti. Kātuṃ na icchanti, amhākaṃ avisayoti nirapekkhā ṭhapenti. Chandādhiko pana tādisāni purisakammāni disvā uggatacchando hoti, ativiya kātuṃ icchati, mama visayo esoti adhiṭṭhānaṃ gacchati. So chandena abhikaḍḍhito yāva taṃ kammaṃ na sijjhati, tāva antarā taṃ kammaṃ chaṭṭetuṃ na sakkoti. Evañca sati atimahantaṃpi taṃ kammaṃ ekasmiṃ kāle siddhaṃ bhavissati.

Hīnavīriyā ca bahujjanā tādisāni kammāni disvā nivatta vīriyā honti, idaṃ me kammaṃ karontassa bahuṃ kāyadukkhaṃ vā cetodukkhaṃ vā bhavissatīti nivattanti. Vīriyādhiko pana tādisāni purisakammāni disvā uggatavīriyo hoti, idāneva uṭṭhahitvā kātuṃ icchati. So cirakālaṃpi taṃ kammaṃ karonto bahuṃ kāyadukkhaṃ vā cetodukkhaṃ vā anubhavantopi tasmiṃ vīriya kamme nanibbindati, mahantena kammavīriyena vinā bhavituṃ na sakkoti, tādisena vīriyena rattidivaṃ khepento cittasukhaṃ vindati. Evañca sati atimahantaṃpi taṃ kammaṃ ekasmiṃ kāle siddhaṃ bhavissati.

Hīnacittā ca bahujjanā tādisāni kammāni disvā nivattacittā honti. Puna ārammaṇaṃpi na karonti. Cittādhiko pana tādisāni kammāni disvā uggatacitto hoti, cittaṃ vinodetuṃpi na sakkoti, niccakālaṃ tattha nibandhacitto hoti. So cittavasiko hutvā cirakālaṃpi taṃ kammaṃ karonto bahuṃ kāyadukkhaṃvāpītiādinā chandādhipatinayena vattabbaṃ.

Mandapaññā ca bahujjanā tādisāni kammāni disvā nivattapaññā honti, kammānaṃ ādimpi na passanti, antapi na passanti, andhakāre pavisantā viya honti, tāni kammāni kātuṃ cittaṃpi na namati. Paññādhiko pana tādisāni kammāni disvā uggatapañño hoti, kammānaṃ ādiṃpi passati, antaṃpi passati, phalaṃpi passati, ānisaṃsaṃpi passati. Sukhena kammasiddhiyā nānāupāyaṃpi passati. So cirakālaṃpi taṃ kammaṃ karontotiādinā vīriyādhipatinayena vattabbaṃ. Idha pana mahatiyā kammavīmaṃsāyāti ca tādisiyā kamma vīmaṃsāyāti ca vattabbaṃ.

Evaṃ loke mahantesu sudukkaresu purisakammesu paccupaṭṭhitesu ime cattāro dhammā kammasiddhiyā saṃvattanti. Imesañca catunnaṃ adhipatīnaṃ vijjamānattā loke purisavisesā nāma dissanti, sabbaññubuddhā nāma dissanti, sabbaññubodhisattā nāma dissanti, paccekabuddhā nāma dissanti, paccekabodhisattānāma dissanti, aggasāvakānāma mahāsāvakā nāma sāvakabodhisattā nāma dissanti. Lokepi evarūpānaṃ purisavisesānaṃ vasena satta lokassa atthāya hitāya sukhāya paññāsippavisesā ca paribhogavatthuvisesā ca dissantīti. Adhipatipaccayadīpanā niṭṭhitā.

4. Anantarapaccayo

Katamo anantarapaccayo. Anantare khaṇe niruddho citta cetasikadhammasamūho anantarapaccayo.

Katamo dhammo anantarapaccayassa paccayuppanno. Pacchime anantare eva khaṇe uppanno cittacetasikadhammasamūho tassa paccayassa paccayuppanno.

Ekasmiṃ bhave paṭisandhicittaṃ paṭhamabhavaṅgacittassa anantara paccayo, paṭhama bhavaṅgacittaṃ dutiyabhavaṅgacittassa anantarapaccayotiādinā vattabbo.

Yadā pana dhammayamake suddhāvāsānaṃ dutiye akusale citte vattamāneti vuttanayena tassa sattassa attano abhinavaṃ attabhāvaṃ ārabbha etaṃ mama esohamasmi eso me attāti pavattaṃ bhavanikantika taṇhāsahagatacittaṃ uppajjati. Tadā paṭhamaṃ dvikkhattuṃ bhavaṅgaṃ calati. Tato manodvārāvajjanacittaṃ uppajjati. Tato satta bhavanikantikajavanāni uppajjanti. Tato paraṃ bhavaṅgavāro.

Api ca so satto tadā paccuppannabhave kiñci na jānāti, pubbabhave attanā anubhūtaṃ ārammaṇaṃ anussaramāno acchati. Vatthussa pana atidubbalattā tañca ārammaṇaṃ aparibyattameva hoti. Taṃ ārabbha uddhaccasahagatacittameva bahulaṃ pavattati.

Yadā gabbho thokaṃ vaḍḍhamāno hoti atirekadvemāsaṃ gato, tadā cakkhādīni indriyāni paripuṇṇāni honti. Evaṃ santepi mātugabbhe ālokādīnaṃ paccayānaṃ abhāvato cakkhuviññāṇādīni cattāri viññāṇāni nuppajjanti, kāyaviññāṇamanoviññāṇāni eva uppajjanti. So satto mātuyā iriyāpathaparivattanādīsu bahūni dukkhadomanassāni paccanubhoti. Vijāyanakāle pana bhusaṃ dukkhaṃ nigacchatiyeva. Vijāyitvāpi yāva vatthurūpāni mudūni honti, paripākaṃ na gacchanti, tāva so atimandarūpo uttānaseyyako hutvā acchati. Na kiñci paccuppannaṃ ārammaṇaṃ sallakkheti. Yebhuyyena purima bhavānusārī eva tassa viññāṇaṃ hoti. Sace so niraya bhavato āgato hoti, so virūpamukhabahulo hoti. Purimāni nirayārammaṇāni ārabbha khaṇe khaṇe virūpamukhamassa paññāyati. Atha devalokato āgato hoti, dibbāni ārammaṇāni ārabbha vippasannamukhabahulo hoti, khaṇe khaṇe mihitamukhamassa paññāyati.

Yadā pana vatthurūpāni tikkhāni honti, paripākaṃ gacchanti. Viññāṇāni cassa suvisadāni pavattanti. Tadā amandarūpo hutvā kīḷanto līḷanto modanto pamodanto acchati. Paccuppanne ārammaṇāni sallakkheti. Mātubhāsaṃ sallakkheti. Idha lokānusārī viññāṇamassa bahulaṃ pavattati. Purimajātiṃ pamussati.

Kiṃ pana sabbopi satto imasmiṃ ṭhāne eva purimaṃ jātiṃ pamussatīti ce. Na sabbopi satto imasmiṃ ṭhāne eva pamussati. Koci atirekataraṃ gambhavāsadukkhena paripīḷito gabbhe eva pamussati. Koci vijāyanakāle, koci imasmiṃ ṭhāne pamussati. Koci itoparampi daharakāle na pamussati. Vuḍḍhakāle eva pamussati. Koci yāvajīvaṃpi na pamussati. Dve tayo bhave anussarantopi atthiyeva. Ime jātissarasattā nāma honti.

Tattha vijāyanakālato paṭṭhāya chadvārikavīthicittāni pavattanti. Paccuppannārammaṇaṃ sallakkhaṇato paṭṭhāya chadvārikavīthi cittāni paripuṇṇāni pavattanti. Sabbatthapi purimaṃ purimaṃ anantare niruddhaṃ cittaṃ pacchimassa pacchimassa anantare uppannassa cittassa anantara paccayo hoti. Ayañca anantarapaccayo nāma anamatagge saṃsāre ekassa sattassa ekappabandho eva hoti. Yadā satto arahatta maggaṃ labhitvā khandhaparinibbānaṃ pāpuṇāti, tadā eva so pabandho chijjati.

Kenaṭṭhena anantaro, kenaṭṭhena paccayoti. Attano anantare attasadisassa dhammantarassa uppādanaṭṭhena anantaro, upakārakaṭṭhena paccayo. Tattha attasadisassāti sārammaṇa bhāvena attanā sadisassa. Sārammaṇabhāvenāti ca yo dhammo ārammaṇena vinā na pavattati, so sārammaṇo nāma, evaṃ sārammaṇabhāvena. Dhammantarassa uppādanaṭṭhenāti purimasmiṃ citte niruddhepi tassa cintanakiriyāvego na vūpasammati, pacchimaṃ cittaṃ uppādetvā eva vūpasammati, evaṃ pacchimassa dhammantarassa uppādanaṭṭhena.

Tattha purimā purimā mātuparamparā viya anantarapaccayaparamparā daṭṭhabbā. Pacchimā pacchimā dhītuparamparā viya tassa paccayuppannaparamparā daṭṭhabbā. Evaṃ sante arahantānaṃ sabbapacchimaṃ parinibbānacittampi puna paṭisandhicittasaṅkhātaṃ dhammantaraṃ uppādeyyāti. Na uppādeyya. Kasmā, tadā kammakilesavegānaṃ sabbaso paṭippassaddhibhāvena accantasantatarattā tassa cittassāti. Anantarapaccaya dīpanā niṭṭhitā.

5. Samanantarapaccayo

Paccayadhammavibhāgo ca paccayuppannadhammavibhāgo ca anantapaccaya sadiso.

Kenaṭṭhena samanantaroti. Suṭṭhu anantaraṭṭhena samanantaro. Yathā silāthambhādīsu rūpakalāpā ekābaddhā samānāpi rūpa dhammabhāvena saṇṭhāna jātikattā majjhe paricchedarūpasahitā eva honti. Dvinnaṃ rūpakalāpānaṃ majjhe antaraṃ nāma vivaraṃ nāma atthiyeva. Na tathā purimapacchimānaṃ dvinnaṃ cittacetasika kalāpānaṃ majjhe. Te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjhe paricchedadhammassa nāma kassaci ākāsavivarassa abhāvato sabbaso antara rahitā eva honti. Lokassapi dvinnaṃ kalāpānaṃ antaraṃ nāma na dissati. Tato ime sattā cittaṃ nāma niccaṃ dhuvaṃ thāvaraṃ avipariṇāmadhammanti evaṃ citte niccasaññino honti. Evaṃ suṭṭhu anantaraṭṭhena samanantaro. Anantaraṭṭhenāti ca attano anantare attasadisassa dhammantarassa uppādanaṭṭhenāti pubbe vuttameva.

Evaṃ sante nirodhasamāpattikāle purimacittaṃ nāma neva saññānāsaññāyatanacittaṃ, pacchimacittaṃ nāma ariyaphalacittaṃ, dvinnaṃ cittānaṃ antare ekarattidivampi dverattidivānipi.La. Sattarattidivānipi acittako hoti. Asaññasattabhūmiyaṃpi purime kāmabhave cuticittaṃ purimacittaṃ nāma. Pacchime kāmabhave paṭisandhicittaṃ pacchimacittaṃ nāma, dvinnaṃ cittānaṃ antare asaññasattabhave pañcakappasatāni puggalo acittako tiṭṭhati. Tattha dve purimacittāni attano anantare attasadisassa dhammantarassa uppādanapaccayasattirahitāni hontīti. Na honti. Mahantehi pana bhāvanāpaṇidhibalehi paṭibāhitattā purimacittāni ca nirujjhamānāni anantare dhammantarassa uppādana sattisahitāni eva nirujjhanti. Pacchimacittāni ca uppajjamānāni tasmiṃ khaṇe ekābaddhabhāvena anuppajjitvā cirakāle eva uppajjanti. Na ca ettakamattena purimacittānaṃ anantare dhammantarassa uppādana sattināma natthīti ca, te anantarapaccayadhammā nāma na hontīti ca sakkā vattuṃ. Yathā taṃ rañño yodhā nāma atthi, kadāci rājā kālaṃ ñatvā tumhe idāni māyujjhatha, yuddhakālo na hoti, asukasmiṃ kāle eva yujjhathāti vadeyya. Te ca tadā ayujjhamānā vicareyyuṃ. Evaṃ santepi tesaṃ yujjhanasatti nāma natthīti ca, te yodhā nāma na hontīti ca na sakkā vattunti.

Ettha vadeyyuṃ, imasmiṃ paccaye te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjheparicchedadhammassa nāma kassaci abhāvato sabbaso antararahitā eva hontīti vuttaṃ. Evaṃ sante pubbe ārammaṇa paccaye bherisaddavīṇāsaddopamāhi yo cittānaṃ khaṇe khaṇe uppādo ca nirodho ca vutto, so amhehi kathaṃ paccetabboti. Aññamaññaviruddhānaṃ nānācittānaṃ khaṇamattepi pubbāpara parivattanassa loke paññāyanato. Ayamattho pubbe citta yamakadīpaniyaṃ vitthārato vuttoyevāti. Samanantarapaccaya dīpanā niṭṭhitā.

6. Sahajātapaccayo

Paccayadhammavibhāgo ca paccayuppannadhammavibhāgoca vuccati. Ekato uppannā sabbepi cittacetasikā dhammā aññamaññaṃ sahajāta paccayā ca honti sahajātapaccayuppannā ca. Paṭisandhināmakkhandhā ca paṭisandhisahajātaṃ hadayavatthu ca aññamaññaṃ sahajātapaccayā ca honti sahajātapaccayuppannā ca. Sabbāni mahābhūtānipi aññamaññaṃ sahajātapaccayā ca honti paccayuppannadhammā ca. Paṭisandhicittassa uppādakkhaṇe sabbāni kammajarūpāni ca pavattikāle tassa tassa cittassa uppādakkhaṇe tena tena cittena jātāni sabbāni cittajarūpāni ca sahajātacittassa paccayuppannāni nāma. Sabbāni upādārūpāni sahajātamahābhūtānaṃ paccayuppannāni nāma.

Kenaṭṭhena sahajāto, kenaṭṭhena paccayo. Saha jānanaṭṭhena sahajāto, upakārakaṭṭhena paccayo. Tattha sahajānanaṭṭhenāti yo dhammo jāyamāno attano paccayuppannehi dhammehi saheva sayañca jāyati uppajjati, attano paccayuppanne ca dhamme attanā saheva janeti uppādeti, tassa so attho sahajānanaṭṭho nāma.

Yathā sūriyo nāma udayanto sūriyātape ca sūriyā loke ca attanā saheva janayanto udeti. Yathā ca padīpo nāma jalanto padīpātape ca padīpāloke ca attanā saheva janayanto jalati. Evamevaṃ ayaṃ paccayadhammo uppajjamāno attano paccayuppannadhamme attanā saheva uppādeti. Tattha sūriyo viya ekameko nāma dhammo, sūriyātapā viya taṃsampayuttadhammā, sūriyālokā viya sahajātarūpadhammā. Tathā sūriyo viya ekameko mahābhūtarūpadhammo, sūriyātapā viya sahajātamahābhūtadhammā, sūriyālokā viya sahajātaupādārūpadhammā, esa nayo padīpupamāyapīti. Sahajātapaccayadīpanā niṭṭhitā.

7. Aññamaññapaccayo

Sahajātapaccaye vibhattesu dhammesu yo yo paccaya dhammoti vutto, so so eva idha paccayadhammo ceva paccayuppanna dhammo ca hoti. Sabbepi cittacetasikā dhammā aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā. Sahajātā cattāro mahābhūtā aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā ca. Paṭisandhināmakkhandhā ca paṭisandhi sahajātaṃ hadayavatthurūpañca aññamaññassa paccayadhammā ca honti aññamaññassa paccayuppannadhammā ca. Attho suviññeyyoyeva.

Yathā aññamaññaṃ nissāya ussāpitā tayo daṇḍā aññamaññassa nissayā ca honti, aññamaññaṃ nissitā ca. Tesu ekamekasmiṃ ussite sabbe ussitā honti, ekamekasmiṃ patante sabbe patanti. Evaṃ aññamaññadhammā ca daṭṭhabbā.

Ettha vadeyyuṃ, sabbe cetasikā dhammā cittapaccayaṃ alabha mānā uppajjituṃ na sakkontīti yuttaṃ. Kasmā. Phusanādīnaṃ cetasika kiccānaṃ vijānanakiccapubbaṅgamattā, manopubbaṅgamāti hi vuttaṃ. Cittaṃ pana cetasikapaccayaṃ alabhamānaṃ uppajjituṃ na sakkotīti na yujjeyyāti. Vuccate, cetasikadhammā nāma cittassa sahāyaṅgāni honti. Tasmā tehi vinā cittampi uppajjituṃ na sakkotiyeva. Eseva nayo catūsu mahābhūtesupīti. Upādārūpāni pana mahābhūtānaṃ nissandamattattā sahāyaṅgāni na hontīti. Nanu āhārarūpañca jīvitarūpañca paccayavisesattā sahāyaṅgaṃ hotīti. Vuccate, ṭhitiyā eva sahāyaṅgaṃ hoti. Na uppāde. Idha pana uppāde sahāyaṅgaṃ adhippetanti. Aññamaññapaccayadīpanā niṭṭhitā.

8. Nissayapaccayo

Tividho nissayapaccayo, sahajātanissayo vatthu purejātanissayo vatthārammaṇapurejātanissayo.

Tattha katamo sahajātanissayo. Sabbo sahajāta paccayo sahajātanissayo. Tasmā tattha paccayavibhāgo ca paccayuppannavibhāgo ca sahajātapaccaye vuttanayena veditabbo.

Katamo pana vatthupurejātanissayo. Cha vatthūni cakkhu vatthu sotavatthu ghānavatthu jithavatthu kāyavatthu hadayavatthu. Imāni chavatthūni pavattikāle sattānaṃ viññāṇadhātūnaṃ vatthupure jātanissayo.

Vatthurūpameva purejātaṃ hutvā nissayo vatthupurejāta nissayo. Tattha cittacetasikānaṃ nissayaṭṭhānaṭṭhena vatthu nāma. Purejātanti attano attano paccayuppannassa dhammassa uppattikkhaṇato purime khaṇe jātaṃ.

Tattha paṭisandhicittaṃ tadā purejātassa vatthurūpassa abhāvato attanā sahuppannameva hadayavatthurūpaṃ nissāya uppajjati. Paṭhama bhavaṅgacittaṃ pana paṭisandhicittena sahuppannahadaya vatthurūpaṃ nissāya uppajjati. Dutiyabhavaṅgacittaṃ paṭhamabhavaṅgacittena sahuppannaṃ nissāya uppajjati. Evaṃ tatiyabhavaṅgacittaṃ dutiya bhavaṅgacittena sahuppannantiādinā yāvamaraṇāsannakālā dvinnaṃ manodhātumanoviññāṇadhātūnaṃ vatthupurejātanissayo veditabbo.

Yathā vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakehi paharaṇavegena eva jāyanti, no aññathā. Tathā pañcaviññāṇāni nāma pañcavatthusaṅkhātesu pañcadvāresu pañcannaṃ ārammaṇānaṃ āpātā gamanavegena eva jāyanti, no aññathā.

Āpātāgamanañca tesaṃ dvārārammaṇānaṃ ṭhitipattakāle eva hoti. Āpātāgamanapaccayā ca dvikkhattuṃ bhavaṅgaṃ calati. Bhavaṅgacalana paccayā ca āvajjanaṃ uppajjati. Āvajjanapaccayā ca tāni pañcaviññāṇāni uppajjanti. Tasmā cakkhādīni pañcavatthūni pure atītabhavaṅgacittassa uppādakkhaṇe uppannāni eva pañcaviññāṇadhātūnaṃ vatthupurejātapaccayā honti.

Maraṇāsannakāle pana sabbāni cha vatthūni cuticittato pure sattarasamassa bhavaṅgacittassa uppādakkhaṇe eva uppajjanti, tato paraṃ na uppajjanti. Tasmā maraṇāsannakāle bhavaṅgacittāni ca sabbāni chadvārikavīthicittāni ca cuticittañca puretaraṃ uppannāni tāniyeva attano attano vatthūni nissāya uppajjanti. Ayaṃ vatthupurejāta nissayo.

Katamo pana vatthārammaṇapurejātanissayo. Yadā attano ajjhattaṃ vatthurūpaṃ ārabbha yaṃ rūpaṃ nissāya mama manoviññāṇaṃ vattati, etaṃ mama eso hamasmi eso me attāti evaṃ taṇhāmāna diṭṭhīhi gahaṇavasena vā etaṃ aniccaṃ etaṃ dukkhaṃ etaṃ anattāti evaṃ sammasanavasena vā āvajjanādīni manodvārikavīthi cittāni pavattanti. Tadā taṃ taṃ vatthurūpaṃ paccekaṃ tesaṃ nissayavatthu ca hoti tesaṃ ārammaṇañca. Tasmā taṃ taṃ hadayarūpaṃ tassa tassa cittuppādassa vatthārammaṇapurejātapaccayo hoti. Ayaṃ vatthārammaṇa purejātanissayo. Evaṃ nissayapaccayo tividho hoti.

Idha suttantanissayopi vattabbo. Ime manussā vā tiracchānagatā vā rukkhādayo vā mahāpathaviyaṃ patiṭṭhitā, mahā pathavī ca heṭṭhā mahāudakakkhandhe, mahāudakakkhandho ca heṭṭhā mahāvātakkhandhe, mahāvātakkhandho ca heṭṭhā ajaṭākāse, manussā gehesu, bhikkhū vihāresu, devā dibbavimānesūtiādinā sabbaṃ lokappavattiṃ ñatvā nissayapaccayo veditabbo. Nissayapaccayadīpanā niṭṭhitā.

9. Upanissayapaccayo

Tividho upanissayapaccayo, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Tattha ārammaṇūpa nissayo ārammaṇādhipatipaccayasadiso, anantarūpanissayo anantarapaccayasadiso.

Katamo pakatūpanissayo. Sabbepi atītānāgata paccuppannā ajjhattabahiddhābhūtā cittacetasikarūpadhammā ca nibbānañca paññatti ca sabbesaṃ paccuppannānaṃ cittacetasikānaṃ dhammānaṃ yathārahaṃ pakatūpanissayo.

Tattha atīto parinibbuto amhākaṃ buddho ca dhammo ca ariyasāvakasaṅgho ca sammutisaṅghaparamparā ca amhākaṃ pacchima janānaṃ kusaluppattiyā pakatūpanissayapaccayo. Tathā loke atītā kālaṅkatā mātāpitaro ca ācariyā ca paṇḍitasamaṇabrāhmaṇā ca pākaṭā nānātitthācariyā ca mahiddhikā mahānubhāvā porāṇakarājāno ca pacchimakānaṃ janānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhadukkhuppattiyā vā pakatūpanissayo. Tathā hi te pacchimakānaṃ janānaṃ atthāya nānāsaddhammapaññattiyo vā nānāasaddhammapaññattiyo vā nānālokūpakaraṇāni vā pure paṭṭhapesuṃ. Pacchimajanā ca tehi paṭṭhapitesu dānasīlādidhammesu vā lokacāritta kulagottacāritta dhammesu vā nānādiṭṭhivādesu vā nānākammāyatanasippāyatana vijjāṭhānesu vā yathāpaṭṭhapitesu gāmanigamanagarakhettavatthu taḷākapokkharaṇiāvāṭādīsu vā geharathasakaṭanāvā sampotasambandhādīsu vā jātarūparajatamaṇimuttādīsu vā dāyajjaṃ paṭipajjantā loke vaḍḍhanti.

Anāgatopi metteyyo nāma buddho ca tassa dhammo ca tassa saṅgho ca etarahi bahujjanānaṃ pāramipuññappavattiyā pakatūpanissayapaccayo. Tathā imasmiṃ bhave ca pacchime kāle paṭilabhissamānā issariyaṭṭhānadhanadhaññasampattiyo purime kāle ṭhitānaṃ mahājanānaṃ nānābhisaṅkhāruppattiyā pakatūpanissaya paccayo. Anāgatabhave ca anubhavissamānā bhavasampatti bhoga sampattiyo maggaphalanibbānasampattiyo ca etarahi paccuppannabhave ṭhitānaṃ dānasīlādipuññakiriyuppattiyā pakatūpanissayapaccayo. Yathā hi loke hemante kāle dhaññapphalāni labhissāmāti vassike kāle kassanavappanakammāni ārabhanti, kamme siddhe taṃ taṃ dhanaṃ labhissāmāti pubbabhāge taṃ taṃ vīriyakammaṃ vā taṃ taṃ paññākammaṃ vā ārabhanti. Tattha dhaññapphalappaṭilābho ca taṃ taṃ dhanappaṭi lābhoca taṃ taṃ kammārambhassa anāgatapakatūpanissayapaccayo taṃ taṃ kammārambho ca dhaññapphalappaṭilābhassa ca taṃ taṃ dhanappaṭi lābhassa ca atītapakatūpanissayapaccayo. Evameva pacchime anāgate kāle nānākammapphalāni sampassantā patthayantā mahājanā purime paccuppanne kāle nānāpuññakammāni ārabhanti. Tattha puññapphalāni puññakammānaṃ anāgatapakatūpanissayapaccayo. Puññakammāni puññapphalānaṃ atītapakatūpanissayapaccayo. Tasmā anāgatapakatūpanissayopi atītapakatūpanissayo viya atimahanto paccayo hoti.

Paccuppannā buddhāyo paccayā paccuppannānaṃ manussadevabrahmānaṃ paccuppannā mātāpitaro paccuppannānaṃ puttadhītādīnaṃ paccuppannapakatūpa nissayo nāma. So supākaṭoyeva.

Ajjhattabhūtā pakatūpanissayadhammā nāma buddhādīsu saviññāṇakasantānesu uppannā paccayadhammā. Bahiddhābhūtā pakatūpanissayadhammā nāma sattānaṃ patiṭṭhānabhūtā pathavipabbatanadī samuddādayo tesaṃ tesaṃ sattānaṃ bahūpakārā araññavanarukkha tiṇapubbaṇṇāparaṇṇādayo candasūriyagahanakkhattādayo vassodakaaggivātasītauṇhādayo ca sabbepi te sattānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhuppattiyā vā dukkhuppattiyā vā balavapaccayā honti.

Ime janā diṭṭheva dhamme parinibbāyissāmāti bodhipakkhiya dhamme vā bhāventi, anāgate buddhakāle parinibbāyissāmāti pāramīdhamme vā paripūrenti. Tattha nibbānaṃ tesaṃ dhammānaṃ uppattiyā balavapaccayo hoti.

Loke nānāvohārabhūtā nāmapaññattiyo ca buddha sāsane tipiṭakapariyattidhammabhūtā nāmapaññattiyo ca tesaṃ tesaṃ atthānaṃ jānanatthāya balavapaccayo.

Tattha saṅkhatadhammā nāma paccaye sati uppajjanti, asati nuppajjanti. Uppajjitvāpi paccaye sati tiṭṭhanti, asati na tiṭṭhanti. Tasmā tesaṃ uppattiyā vā ṭhitiyā vā paccayo nāma icchitabbo. Nibbānaṃ pana paññatti ca asaṅkhatadhammā honti ajātidhammā anuppādadhammā nicca dhammā dhuvadhammā. Tasmā tesaṃ uppādāya vā ṭhitiyā vā paccayo nāma natthīti.

Kusalo kusalassa upanissayo. Saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyatītiādinā supākaṭo. Tathā rāgaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyatītiādinā sappāyaṃ utuṃ sappāyaṃ bhojanaṃ upanissāya kāyikaṃ sukhaṃ paccanubhotītiādinā ca akusalo akusalassa, abyākato abyākatassa upanissayopi supākaṭo.

Kusalo pana akusalassapi balavūpanissayo. Dānaṃ datvā tena dānena attānaṃ ukkaṃseti, paraṃ vambheti. Tathā sīla sampanno hutvā samādhisampanno hutvā paññāsampanno hutvā attānaṃ ukkaṃseti, paraṃ vambheti.

Kusalo abyākatassapi balavūpanissayo. Sabbāni catubhūmikakusalakammāni vā kammaparivārāni kusalāni vā kālantare catubhūmikānaṃ vipākābyākatānaṃ balavūpanissayo. Dānapāramiṃ pūrentā pūraṇakāle bahuṃ kāyikadukkhaṃ paccanubhavanti. Tathā sīlapāramiṃ nikkhamapāramiṃ paññāpāramiṃ vīriyapāramiṃ khantipāramiṃ saccapāramiṃ adhiṭṭhānapāramiṃ mettāpāramiṃ upekkhā pāramiṃ. Eseva nayo jhānabhāvanā maggabhāvanāsupi.

Akusalo kusalassapi balavūpanissayo. Idhekacco pāpaṃ katvā pacchā vippaṭisārī hutvā tassa pāpassa pahānāya dānasīlajhānamaggakusalāni sampādeti. Taṃ pāpaṃ tesaṃ kusalānaṃ balavūpanissayo.

Akusalo abyākatassapi balavūpanissayo. Idha bahū janā duccaritāni katvā catūsu apāyesu patitvā apāyadukkhaṃ paccanubhavanti. Diṭṭhadhammepi keci attano vā parassa vā duccaritakamma paccayā bahuṃ dukkhaṃ paccanubhavanti. Keci duccaritakammena dhanaṃ labhitvā sukhaṃ paccanubhavanti. Bahujjanā rāgamūlakaṃ bahuṃ dukkhaṃ paccanubhavanti, dosamūlakaṃ diṭṭhimūlakaṃ mānamūlakanti.

Abyākato kusalassapi balavūpanissayo. Dhana sampattiyā dānaṃ deti, sīlaṃ pūreti, paññaṃ pūreti, bhāvanāsappāyaṃ āvāsaṃ vā leṇaṃ vā guhaṃvā rukkhaṃ vā araññaṃ vā pabbataṃ vā gocaragāmaṃ vā utusappāyaṃ vā āhārasappāyaṃ vā labhitvā taṃ taṃ bhāvanaṃ bhāveti.

Abyākato akusalassapi balavūpanissayo. Loke cakkhusampadaṃ nissāya bahūni dassanamūlāni akusalāni uppajjanti. Esa nayo sotasampadādīsu. Tathā hatthasampadaṃ pādasampadaṃ satthasampadaṃ āvudhasampadantiādināpi vattabbo. Evaṃ upanissayo tividho hoti.

Idha suttantūpanissayopi vattabbo. Kalyāṇamittaṃ upa nissāya pāpamittaṃ upanissāya gāmaṃ upanissāya araññaṃ upanissāyātiādinā bahūsu ṭhānesu āgato. Api ca pañcaniyāmadhammā sattaloka saṅkhāraloka okāsaloka saṅkhātānaṃ tiṇṇaṃ lokānaṃ avicchinnappavattiyā balavapaccayā honti. Ayañca attho niyāmadīpaniyaṃ amhehi vitthārato dīpitoti.

Kenaṭṭhena ārammaṇūpanissayoti. Adhipatibhūtaṃ ārammaṇameva ārammaṇikadhammānaṃ balavanissayaṭṭhena ārammaṇūpa nissayo.

Kenaṭṭhena anantarūpanissayoti. Purimaṃ anantaracittameva pacchimassa anantaracittassa uppajjanatthāya balavanissayaṭṭhena anantarūpanissayo. Mātā viya purimacittaṃ, putto viya pacchimacittaṃ. Yathā mātā attano anantare puttassa uppajjanatthāya balavūpa nissayo hoti, tathā purimacittaṃ pacchimacittassa uppajjanatthāyāti.

Kenaṭṭhena pakatūpanissayoti. Pakatiyāva loke paṇḍitānaṃ pākaṭo upanissayo pakatūpanissayo.

Ettha ca anantarūpanissayānubhāvo anantaracitte eva pharati. Pakatūpanissayānubhāvo pana dūrepi pharatiyeva. Tathā hi imasmiṃ bhave purimesu divasesu vā māsesu vā saṃvaccharesu vā diṭṭhasutaghāyitasāyitaphusitaviññātāni ārammaṇāni pacchātathārūpe paccaye sati vassasatepi manodvāre āpātaṃ āgacchanti. Idaṃ nāma pubbe mayā diṭṭhaṃ sutantiādinā sattā anussaranti. Opapātikasattā pana purimabhavaṃpi anussaranti. Tathā manussesupi appekacce jātissarasaññālābhino. Tathā pubbe anekasatasahassesu diṭṭhādīsu vatthūsu pacchā ekasmiṃ khaṇe ekaṃ vatthuṃ disvā vā sutvā vā tasmiṃ eva khaṇe bahūsupi tesu manoviññāṇasantānaṃ pharamānaṃ pavattatīti. Upanissayapaccaya dīpanā niṭṭhitā.

10. Purejātapaccayo

Tividho purejātapaccayo. Vatthupurejātapaccayo ca ārammaṇapurejātapaccayo ca vatthārammaṇapurejātapaccayo ca.

Tattha vatthupurejāto ca vatthārammaṇapurejāto ca pubbe nissayapaccaye nissayanāmena vuttā eva.

Ārammaṇapurejāto nāma paccuppannāni aṭṭhārasanipphannarūpāni eva. Tesupi paccuppannāni rūpasaddādīni pañcārammaṇāni pañcannaṃ pañcaviññāṇa vīthicittānaṃ niyamato ārammaṇapurejātapaccayā honti. Yathā hi vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakena paharaṇa paccayā eva uppajjanti. Evañca sati te saddā purejātāhi vīṇātanti vīṇādaṇḍakehi vinā uppajjituṃ na sakkonti. Evamevaṃ pañca viññāṇa vīthicittānipi pañcasu vatthudvāresu pañcannaṃ ārammaṇānaṃ āpātāgamana paccayā eva uppajjanti. Āpātāgamanañca tesaṃ dvinnaṃ ṭhitipattakāle eva hoti. Na kevalañca tasmiṃ kāle tāni pañcārammaṇāni tesu pañcavatthūsu eva āpātamāgacchanti. Atha kho bhavaṅgamanodvārepi āpātaṃ āgacchantiyeva. Tasmiṃ āpātagamanattā eva taṃ bhavaṅgampi dvikkhattuṃ calitvā upacchijjati, bhavaṅgupacchede eva tāni vīthicittāni uppajjanti. Evañca sati tāni vīthicittāni purejātehi vatthu dvārārammaṇehi vinā uppajjituṃ na sakkontīti. Tāni pana sabbānipi aṭṭhārasanipphannarūpāni niruddhāni hutvā atītānipi honti, anuppannāni hutvā anāgatānipi honti. Uppannāni hutvā paccuppannānipi honti. Sabbānipi manoviññāṇavīthicittānaṃ ārammaṇāni honti. Tesu paccuppannāni eva tesaṃ ārammaṇapurejātapaccayā honti. Yadā dūre vā paṭicchanne vā ṭhitaṃ taṃ taṃ ārammaṇavatthuṃ manasā eva ārammaṇaṃ karoti, tadā taṃ taṃ vatthu sace tattha tattha vijjamānaṃ hoti, paccuppannaṃ nāma hoti. Purejātapaccayadīpanā niṭṭhitā.

11. Pacchājātapaccayo

Pacchimaṃ pacchimaṃ paccuppannaṃ cittaṃ purejātassa paccuppannassa catu samuṭṭhānikassa rūpakāyassa vuḍḍhiviruḷhiyā pacchājātapaccayo. Yathā taṃ pacchimavassesu anuvassaṃ vassamānāni vassodakāni purimavassesu jātānaṃ rukkhapotakānaṃ vuḍḍhiviruḷhiyā pacchājāta paccayā hontīti.

Tattha pacchimaṃ pacchimaṃ cittanti paṭhamabhavaṅgato paṭṭhāya yāva cuti cittā sabbaṃ cittaṃ vuccati. Purejātassāti paṭisandhicittena sahuppannaṃ kammajarūpakāyaṃ ādiṃ katvā ajjhattasantānapariyāpanno sabbo catusamuṭṭhānikarūpakāyo vuccati.

Paṭisandhicittena sahuppannassa kammajarūpakāyassa paṭhama bhavaṅgādīni pannarasabhavaṅgacittāni pacchājātapaccayā honti. Paṭisandhi cittaṃ pana tena kāyena sahuppannattā pacchajātaṃ na hoti. Soḷasamabhavaṅgacittañca tassa kāyassa bhijjanakkhette uppannattā paccayo na hoti. Tasmā pannarasabhavaṅgacittānīti vuttaṃ.

Paṭisandhicittassa ṭhitikkhaṇe pana dve rūpakāyā uppajjanti kammajarūpakāyo ca utujarūpakāyoca. Tathā bhaṅgakkhaṇepi. Paṭhamabhavaṅgassa uppādakkhaṇe pana tayo rūpakāyā uppajjanti kammajarūpakāyo ca utujarūpakāyo ca cittajarūpakāyo ca. Yadā bahiddhāhārappharaṇaṃ labhitvā ajjhattāhāro āhārajarūpakāyaṃ janeti, tato paṭṭhāya catusamuṭṭhānikā cattāro rūpakāyā dīpa jālā viya pavattanti. Te uppādakkhaṇaṃ atikkamma yāva ṭhitibhāvena dharanti, tāva pannarasacittāni tesaṃ kāyānaṃ pacchājātapaccayā hontiyeva.

Vuḍḍhiviruḷhiyāti catusamuṭṭhānikarūpasantatiyā uparūpari vuḍḍhiyā ca viruḷhiyā ca. Tathāhi purimā purimā cattāro rūpakāyā sace pacchājāta paccayaṃ punappunaṃ labhanti, evaṃ sati te nirujjhantāpi pacchārūpasantatiparamparānaṃ vuḍḍhiyā ca viruḷhiyā ca vepullāya ca balava paccayā hutvā nirujjhantīti. Pacchājātapaccayadīpanā niṭṭhitā.

12. Āsevanapaccayo

Dvādasa akusalacittāni sattarasa lokiyakusala cittāni āvajjanadvayavajjitāni aṭṭhārasakiriyacittānīti satta cattālīsaṃ lokiyajavanacittāni āsevanapaccayo. Tesu nirantarappavattaṃ javanasantatiṃ patvā purimaṃ purimaṃ javanacittaṃ āsevana paccayo. Catūhi maggacittehi pacchimaṃ pacchimaṃ cittaṃ āsevanapaccayuppannaṃ.

Kenaṭṭhena āsevananti. Uparūparipaguṇabhāvavaḍḍhanatthaṃthāma balavaḍḍhanatthañca parivāsaggāhāpanaṭṭhena.

Tattha paguṇabhāvoti punappunaṃ sajjhāyitassa pāḷipāṭhassa sukhena pavattanaṃ viya javanaṭṭhānajavanakiccasaṅkhāte ṭhānakiccavisese pacchima pacchimacittassa sukhena pavattanaṃ. Parivāso nāma koseyyavatthaṃ punappunaṃ sugandhena parivāsanaṃ viya cittasantāne punappunnaṃ rajjanadussanādinā vā arajjana adussanādinā vā parivāsanaṃ. Purimasmiṃ javanacitte niruddhepi tassa javanavego na nirujjhati, pacchimaṃ cittasantānaṃ pharamāno pavattatiyeva. Tasmā pacchimaṃ pacchimaṃ javanacittaṃ uppajjamānaṃ tena vegena paggahitaṃ balavataraṃ hutvā uppajjati. Evaṃ purimacittaṃ attano parivāsaṃ pacchimacittaṃ gaṇhāpeti. Pacchimañca cittaṃ purimassa cittassa parivāsaṃ gahetvā pavattati. Evaṃ santepi so āsevanavego pakatiyā sattahi cittavārehi parikkhayaṃ gacchati, tato paraṃ tadārammaṇavipāka cittaṃ vā uppajjati, bhavaṅga cittavāro vā pavattati.

Idha suttantāsevanapaccayopi vattabbo. Satipaṭṭhānaṃ bhāveti, sammappadhānaṃ bhāveti, satisambojjhaṅgaṃ bhāveti, dhamma vicayasambojjhaṅgaṃ bhāveti, sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāvetītiādinā bahūsu ṭhānesu vutto. Tattha bhāvetīti ekaṃpi divasaṃ bhāveti, sattapi divasāni bhāveti, ekaṃpi māsaṃ bhāveti, sattapi māsāni bhāveti, ekaṃpi saṃvaccharaṃ bhāveti, sattapi saṃvaccharāni bhāvetīti attho.

Purimapurimesu bhavesu āsevitāni bhāvitāni bahulī katāni kusalāni vā akusalāni vā pacchimapacchimesu bhavesu balavatarānaṃ kusalānaṃ vā akusalānaṃ vā uppattiyā āsevana paccayo.

Kālantare vā bhavantare vā tādisānaṃ kusalākusalānaṃ uppattiyā paccayo upanissayapaccayo nāma. Tesaṃyeva balavataratthāya paccayo āsevanapaccayo nāma.

Lokepi mahantesu cittabhāvanākammesu vācā bhāvanākammesu kāyabhāvanākammesu aṅgapaccaṅgabhāvanākammesu kammāyatanasippāyatanavijjāṭhānesu ca āsevanā bhāvanā bahulīkammānaṃ nissandaguṇā nāma sandissantiyeva.

Sabbesaṃ khaṇikadhammānaṃ majjhe evarūpassa āsevana paccayassa vijjamānattā purisabalapurisathāmānaṃ uparūpari vaḍḍhana vasena cirakālaṃ pavattitāni purisakammāni nipphattiṃ pāpuṇanti, sabbaññubuddhabhāvaṃpi gacchanti. Āsevanapaccayadīpanā niṭṭhitā.

13. Kammapaccayo

Duvidho kammapaccayo sahajātakammapaccayo nānākkhaṇika kammapaccayo.

Tattha khaṇattayasamaṅgi bhūtā sabbāpi kusalākusalā byākatacetanā sahajātakamma paccayo. Cetanāsampayuttā sabbepi cittacetasikā dhammāca paṭisandhicittena sahuppannā kammajarūpadhammā ca pavattikāle sabbepi cittajarūpadhammā ca tassa paccayassa paccayuppannā.

Atītā kusalākusalacetanā nānākkhaṇikakamma paccayo. Bāttiṃsavidhā lokiyavipāka cittacetasikā dhammā ca sabbe kammajarūpadhammā ca tassa paccayassa paccayuppannā.

Kenaṭṭhena kammanti. Kiriyāvisesaṭṭhena kammaṃ. Cetanā hi kiriyā viseso hoti sabbakammesu jeṭṭhakattā. Tā hi sabbesu kāyavacīmanokammesu paccupaṭṭhitesu tassa tassa kammassa nipphattatthāya sampayuttadhamme ceteti kappeti saṃvidahati, ekato uṭṭhāpeti, tasmā sabbakammesu jeṭṭhakā hoti. Iti kiriyāvisesaṭṭhena kammaṃ nāma. Karonti etenāti vā kammaṃ. Kiṃ karonti. Kāyikakiriyaṃpi karonti, vācasikakiriyaṃpi karonti, mānasikakiriyaṃpi karonti. Tattha kāyikakiriyā nāma gamanaṭhāna nisajjādayo abhikkamanapaṭikkamanādayo antamaso akkhidalānaṃ ukkhipananikkhipanānipi. Vācasikakiriyā nāma vācāpavattanakiriyā. Mānasikakiriyā nāma sucintita ducintitakiriyā, antamaso pañca viññāṇānaṃ dassanakiccasavanakiccādīnipi. Sabbāpi imā kiriyāyo etāya cetanāya sattā karonti, saṃvidahanti, tasmā sā cetanā kammaṃ nāma.

Attano paccayuppannena saha jāyatīti sahajātaṃ. Sahajātañca taṃ kammañcāti sahajātakammaṃ. Sahajātakammaṃ hutvā paccayo sahajātakamma paccayo. Sahajātakammabhāvena paccayoti vuttaṃ hoti.

Añño kammassa uppattikkhaṇo añño vipākassa uppattikkhaṇoti evaṃ visuṃ visuṃ uppattikkhaṇo etassāti nānākkhaṇikaṃ. Nānākkhaṇikañca taṃ kammañcāti nānākkhaṇikakammaṃ. Nānākkhaṇikakammaṃ hutvā paccayo nānākkhaṇikakammapaccayo. Nānākkhaṇikakammapaccayabhāvena paccayoti vuttaṃ hoti. Ariyamaggasampayuttā cetanā attano niruddhānantare eva ariyaphalavipākaṃ janeti, sāpi nānākkhaṇikā eva hoti.

Ettha ca ekā dānakusalacetanā attanā sahajātānaṃ cittacetasikānañca kāyikavācasikakiriyābhūtānaṃ cittajarūpānañca sahajātakammapaccayo. Tāya cetanāya āyatiṃ kālantare uppajjamānassa vipākakkhandhassa ca kammajarūpakkhandhassa ca nānākkhaṇika kammapaccayo. Evaṃ ekā kammapathapattā sucaritaduccaritacetanā dvīsu kālesudvinnaṃ paccayuppannānaṃ dvīhi paccayasattīhi paccayo hotīti.

Ettha ca nānākkhaṇikakammapaccaye kammanti kiriyāviseso. So pana cetanāya niruddhāyapi anirujjhitvā taṃ cittasantānaṃ anugacchatiyeva. Yadā vipaccituṃ okāsaṃ labhati, tadā so kiriyā viseso cutinantare eko attabhāvo hutvā vipaccati pātubhavati. Okāsaṃ pana alabhamānā bhavasataṃpi bhavasahassaṃpi bhavasatasahassaṃpi taṃ santānaṃ anugacchatiyeva. Mahaggatakammaṃ pana laddhokāse sati dutiyabhave brahmaloke eko brahmattabhāvo hutvā vipaccati pātubhavati. Suparipakkakammattā pana dutiyabhaveyeva khīyati, tato paraṃ nānugacchatīti. Kammapaccayadīpanā niṭṭhitā.

14. Vipākapaccayo

Chattiṃsavidhā vipākabhūtā sahajātacittacetasikā dhammā vipāka paccayo. Teyeva aññamaññañca paṭisandhikkhaṇe kammajarūpāni ca pavattikkhaṇe vipāka cittajātāni cittajarūpāni ca vipākapaccayuppannā.

Kenaṭṭhena vipākoti. Vipaccanaṭṭhena vipāko. Vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjanaṃ. Kassa pana dhammassa mudutaruṇabhāvo, kassa vipakkabhāvoti. Nānākkhaṇikakammapaccaya saṅkhātassa atītakammassa mudutaruṇabhāvo, tasseva kammassa vipakkabhāvo.

Tattha ekassa kammassa catasso avatthāyo honti cetanā vatthā kammāvatthā nimittāvatthā vipākāvatthāti.

Tattha tāya cetanāya niruddhāyapi tassā kiriyā viseso na nirujjhati, taṃ cittasantānaṃ anugacchatiyeva. Ayaṃ kammāvatthā nāma.

Nimittāvatthāti taṃ kammaṃ yadā vipaccituṃ okāsaṃ labhati, tadā maraṇāsannakāle tassa puggalassa tameva kammaṃ vā paccupaṭṭhāti, so puggalo tadā dānaṃ dento viya sīlaṃ rakkhanto viya pāṇaghātaṃ vā karonto viya hoti. Kammanimittaṃ vā paccupaṭṭhāti, dāna vatthuādikaṃ vā satthādikaṃ vā aññaṃ vāpi pubbe tassa kammassa upakaraṇabhūtaṃ ārammaṇaṃ tadā tassa puggalassa hatthagataṃ viya hoti. Gatinimittaṃ vā paccupaṭṭhāti, dibbavimānādikaṃ vā nirayaggijālādikaṃ vā uppajjamānabhave upalabhitabbaṃ vā anubhavitabbaṃ vā ārammaṇaṃ tadā dissamānaṃ hoti. Ayaṃ nimittā vatthā nāma.

Vipākāvatthāti sace so puggalo tathā paccupaṭṭhitaṃ taṃ kammaṃ vā kammanimittaṃ vā gatinimittaṃ vā ekaṃ ārammaṇaṃ amuñcamāno marati, tadā taṃ kammaṃ tasmiṃbhave vipaccati, taṃ kammaṃ tasmiṃbhave eko attabhāvo hutvā pātubhavati. Tattha purimāsu tīsu avatthāsu taṃ kammaṃ mudutaruṇabhūtaṃ hoti, pacchimaṃ pana vipākāvatthaṃ patvā vipakkabhūtaṃ hoti. Tena vuttaṃ vipaccanaṃ nāma mudutaruṇabhāvaṃ atikkamma vipakkabhāvaṃ āpajjananti. Evaṃ vipakkabhāvaṃ āpanno citta cetasikadhammasamūho vipāko nāma.

Tattha yathā ambapphalāni nāma yadā vipakkabhāvaṃ āpajjanti, tadā sabbaso siniddharūpāni honti. Evamevaṃ vipākadhammā nāma nirussāhā nibyāpārā hutvā sabbaso santarūpā honti. Tesaṃ santarūpattāyeva bhavaṅgacittānaṃ ārammaṇaṃ avibhūtaṃ hoti, bhavaṅgato vuṭṭhānakāle taṃ ārammaṇaṃ na jānāti. Tathāhi rattiyaṃ niddāyantassa purimabhave maraṇāsannakāle yathāgahitaṃ kammādikaṃ ārammaṇaṃ ārabbha bhavaṅgasotaṃ pavattamānaṃpi tassa bhavaṅgasotassa taṃ ārammaṇaṃ ārabbha idaṃ nāma me purimabhave ārammaṇaṃ diṭṭhanti kassaci jānanavīthicittassa uppattiyā paccayo na hoti. So puggalo niddāyanakālepi uṭṭhānakālepi purimabhavasiddhaṃ taṃ nimittaṃ na jānāti. Evaṃ nirussāhanibyāpārasantarūpa bhāvena upakārakatā vipākapaccayatā nāmāti. Vipāka paccayadīpanā niṭṭhitā.

15. Āhārapaccayo

Duvidho āhārapaccayo rūpāhārapaccayo arūpāhāra paccayo.

Tattha rūpāhārapaccayo nāma kabaḷīkārāhārasaṅkhātaṃ oja rūpaṃ vuccati. So ca ajjhattāhāro bahiddhāhāroti duvidho. Kabaḷīkārāhārabhakkhānaṃ sattānaṃ sabbepi catusamuṭṭhānikarūpadhammā tassa duvidhassa rūpāhārassa paccayuppannā.

Arūpāhāro pana tividho phassāhāro manosañcetanā hāro viññāṇāhāro ca. Tayopete dhammā sahajātānaṃ nāmarūpadhammānaṃ āhārapaccayo honti. Sahajātā ca nāmarūpa dhammā tesaṃ paccayuppannā.

Kenaṭṭhena āhāroti. Bhusaṃ haraṇaṭṭhena āhāro. Bhusaṃ haraṇaṭṭhenātica daḷhaṃ pavattāpanaṭṭhena, cirakālaṃ ṭhitiyā vuḍḍhiyā viruḷhiyā vepullāya upatthambhanaṭṭhenāti vuttaṃ hoti. Jananakiccayuttopi āhāro upatthambhanakiccappadhāno hotīti.

Tattha duvidho rūpāhāro ajjhattasantāne catusamuṭṭhānikaṃ rūpakāyaṃ upabrūhayanto bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gameti, taṃ taṃ āyukappapariyosānaṃ pāpetīti āhāro.

Phassāhāro ārammaṇesu iṭṭhāniṭṭharasaṃ nīharanto sampayuttadhamme bhusaṃ harati. Manosañcetanāhāro kāyavacī manokammesu ussāhaṃ janento sampayuttadhamme bhusaṃ harati. Viññāṇāhāro ārammaṇavijānanaṭṭhena pubbaṅgamakiccaṃ vahanto sampayuttadhamme bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gametīti āhāro. Sampayuttadhamme bhusaṃ haranto sahajātarūpadhammepi bhusaṃ haratiyeva.

Idha suttantanayopi vattabbo. Yathā sakuṇā nāma cakkhūhi disāvidisaṃ vibhāvetvā pattehi rukkhato rukkhaṃ vanato vanaṃ ākāsena pakkhanditvā tuṇḍakehi phalāphalāni tuditvā yāvajīvaṃ attānaṃ yāpenti. Tathā ime sattā chahi viññāṇehi ārammaṇāni vibhāvetvā chahi manosañcetanāhārehi ārammaṇavatthuppaṭilābhatthāya ussukkanaṃ katvā chahi phassāhārehi ārammaṇesu rasaṃ pātubhavantaṃ katvā sukhadukkhaṃ anubhavanti. Viññāṇehi vā ārammaṇāni vibhāvetvā nāmarūpa sampattiṃ sādhenti. Phassehi ārammaṇesu rasaṃ pātubhavantaṃ katvā ārammaṇarasānubhavanaṃ vedanaṃ sampādetvā taṇhāvepullaṃ āpajjanti. Cetanāhi taṇhāmūlakāni nānākammāni pasavetvā bhavato bhavaṃ saṃsaranti. Evaṃ āhāradhammānaṃ mahantaṃ āhārakiccaṃ veditabbanti. Āhārapaccayadīpanā niṭṭhitā.

16. Indriyapaccayo

Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo.

Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Tehi sahajātā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.

Pañcindriyarūpāni purejātindriyapaccayo, cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Pañcaviññāṇacitta cetasika dhammā tassa paccayuppannā.

Ekaṃ rūpajīvitindriyaṃ rūpajīvitindriyapaccayo. Sabbāni kammaja rūpāni jīvitarūpavajjitāni tassa paccayuppannāni.

Kenaṭṭhena indriyanti. Issariyaṭṭhena indriyaṃ. Tattha kattha issariyanti. Attano attano paccayuppannesu dhammesu issariyaṃ. Kasmiṃ kasmiṃ kicce issariyanti. Attano attano kicce issariyaṃ. Nāmajīvitaṃ sampayuttadhammānaṃ jīvanakicce issariyaṃ. Jīvanakicceti āyuvaḍḍhanakicce, santatiṭhitiyā cirakālaṭhitikicceti attho. Manindriyaṃ ārammaṇaggahaṇakicce sampayuttadhammānaṃ issariyaṃ. Avaseso indriyaṭṭho pubbe indriyayamakadīpaniyaṃ vuttoyeva.

Ettha vadeyya, dve itthindriyapurisindriyadhammā indriyabhūtā samānāpi kasmā indriyapaccaye visuṃ na gahitāti. Paccayakiccassa abhāvato. Tividhañhi paccayakiccaṃ jananakiccañca upatthambhanakiccañca anupālanakiccañca. Tattha yo paccayo paccayuppannadhammassa uppādāya paccayo hoti, yasmiṃ asati paccayuppanno dhammo na uppajjati, tassa paccayakiccaṃ jananakiccaṃ nāma. Yathā anantarapaccayo. Yo paccayo paccayuppannadhammassa ṭhitiyā ca vuḍḍhiyā ca viruḷhiyā ca paccayo hoti, yasmiṃ asati paccayuppanno dhammo na tiṭṭhati na vaḍḍhati na virūhati, tassa paccayakiccaṃ upatthambhanakiccaṃ nāma. Yathā pacchājātapaccayo. Yo paccayo paccayuppannassa dhammassa pavattiyā paccayo hoti, yena vinā paccayuppanno dhammo cirakālaṃ na pavattati, santati gamanaṃ chijjati, tassa paccaya kiccaṃ anupālanakiccaṃ nāma. Yathā rūpa jīvitindriyapaccayo. Ete pana dve indriyadhammā tesu tīsu paccaya kiccesu ekakiccaṃpi nasādhenti, tasmā ete dve dhammā indriya paccaye visuṃ na gahitāti.

Etaṃ sante ete dve dhammā indriyātipi na vattabbāti. No na vattabbā. Kasmā. Indriyakiccasabbhāvatoti. Kiṃ pana etesaṃ indriyakiccanti. Liṅganimittakuttaākappesu issaratā indriya kiccaṃ. Tathā hi yassa puggalassa paṭisandhikkhaṇe itthindriyarūpaṃ uppajjati, tassa santāne catūhi kammādīhi paccayehi uppannā pañcakkhandha dhammā itthibhāvāya pariṇamanti, so attabhāvo ekantena itthiliṅga itthinimitta itthikutta itthākappayutto hoti, no aññathā. Na ca itthindriyarūpaṃ te pañcakkhandhadhamme janeti, na ca upatthambhati, nāpi anupāleti, atha kho te dhammā attano attano paccayehi uppajjamānā evañcevañca uppajjantūti āṇaṃ ṭhapentaṃ viya tesu attano anubhāvaṃ pavatteti. Te ca dhammā tatheva uppajjanti, no aññathāti. Ayaṃ itthindriyarūpassa itthiliṅgādīsu issaratā. Esa nayo purisindriyarūpassa purisaliṅgādīsu issaratāyaṃ. Evaṃ ete dve dhammā liṅgādīsu indriyakicca sabbhāvato indriyā nāma hontīti.

Hadayavatthurūpaṃ pana dvinnaṃ viññāṇadhātūnaṃ nissayavatthukiccaṃ sādhayamānaṃpi tāsu indriyakiccaṃ na sādheti. Na hi bhāvita cittassa puggalassa hadayarūpe pasannevā appasanne vā jātepi manoviññāṇadhātuyo tadanuvattikā hontīti. Indriya paccayadīpanā niṭṭhitā.

17. Jhānapaccayo

Satta jhānaṅgāni jhānapaccayo, vitakko vicāro pīti somanassaṃ domanassaṃ upekkhā ekaggatā. Tehi sahajātā pañcaviññāṇavajjitā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena jhānanti. Upanijjhāyanaṭṭhena jhānaṃ. Upanijjhāya naṭṭhenāti ca manasā ārammaṇaṃ upagantvā nijjhāyanaṭṭhena pekkhanaṭṭhena. Yathā hi issāso dūre ṭhatvā khuddake lakkhamaṇḍale saraṃ pavesento hatthehi saraṃ ujukañca niccalañca katvā maṇḍalañca vibhūtaṃ katvā cakkhunā nijjhāyanto paveseti. Evameva imehi aṅgehi cittaṃ ujukañca niccalañca katvā ārammaṇañca vibhūtaṃ katvā nijjhāyanto puggalo upanijjhāyatīti vuccati. Evaṃ upanijjhāyitvā yaṃkiñci kāyakammaṃ vā vacīkammaṃ vā manokammaṃ vā karonto avirajjhamāno karoti.

Tattha kāyakammaṃ nāma abhikkamappaṭikkamādikaṃ vuccati. Vacīkammaṃ nāma akkharavaṇṇaparipuṇṇaṃ vacībhedakaraṇaṃ vuccati. Manokammaṃ nāma yaṃkiñci manasā ārammaṇavibhāvanaṃ vuccati. Dānakammaṃ vā pāṇātipāta kammaṃ vā anurūpehi jhānaṅgehi vinā dubbalena cittena kātuṃ na sakkā hoti. Esa nayo sesesu kusalākusala kammesūti.

Ayañca attho vitakkādīnaṃ jhānaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabbo. Sampayuttadhamme ārammaṇābhiniropana lakkhaṇo vitakko, so cittaṃ ārammaṇe daḷhaṃ niyojeti. Ārammaṇānumajjanalakkhaṇo vicāro, so cittaṃ ārammaṇe daḷhaṃ saṃyojeti. Ārammaṇasampiyāyanalakkhaṇāpīti, sā cittaṃ ārammaṇe parituṭṭhaṃ karoti. Tissopi vedanā ārammaṇarasānu bhavanalakkhaṇā, tāpi cittaṃ ārammaṇe iṭṭhāniṭṭhamajjhattarasānubhavana kiccena daḷhappaṭibaddhaṃ karonti. Samādhānalakkhaṇā ekaggatā, sāpi cittaṃ ārammaṇe niccalaṃ katvā ṭhapetīti. Jhānapaccayadīpanā niṭṭhitā.

18. Maggapaccayo

Dvādasa maggaṅgāni maggapaccayo sammādiṭṭhi sammāsaṅkappo sammā vācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi. Sesā micchāvācā micchākammanto micchāājīvoti tayo dhammā visuṃ cetasikadhammā na honti. Musāvādādivasena pavattānaṃ catunnaṃ akusalakhandhānaṃ nāmaṃ. Tasmā te maggapaccaye visuṃ na gahitāti. Sabbe sahetukā citta cetasikadhammā ca sahetukacittasaha jātā rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena maggoti. Sugatiduggatinibbāna disādesasampā panaṭṭhena maggo. Sammādiṭṭhiādikāni hi aṭṭha sammāmaggaṅgāni sugati disādesañca nibbānadisādesañca sampāpanatthāya saṃvattanti. Cattāri micchāmaggaṅgāni duggatidisādesaṃ sampāpanatthāya saṃvattantīti.

Tattha jhānapaccayo ārammaṇe cittaṃ ujuṃ karoti, thiraṃ karoti, appanāpattaṃ karoti. Appanāpattaṃ nāma gambhīre udake pakkhitto macchoviya kasiṇanimittādike nimittārammaṇe anupaviṭṭhaṃ cittaṃ pavuccati. Maggapaccayo vaṭṭapathe cetanākammaṃ vivaṭṭapathe bhāvanākammaṃ ujuṃ karoti, thiraṃ karoti, kammapathapattaṃ karoti, vuddhiṃ viruḷhiṃ vepullaṃ karoti, bhūmantarapattaṃ karoti. Aya metesaṃ dvinnaṃ paccayānaṃ viseso.

Tattha kammapathapattaṃ nāma pāṇātipātādīnaṃ kusalākusala kammānaṃ aṅgapāripūriyā paṭisandhijanane samatthabhāvasaṅkhātaṃ kammagatiṃ pattaṃ cetanākammaṃ. Bhūmantarapattaṃ nāma bhāvanānukkamena kāma bhūmito paṭṭhāya yāva lokuttarabhūmiyā ekasmiṃiriyāpathepi uparūparibhūmiṃ pattaṃ bhāvanākammaṃ. Ayañca attho jhānapaccaye vuttanayena sammādiṭṭhiādikānaṃ maggaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabboti. Maggapaccayadīpanā niṭṭhitā.

19. Sampayuttapaccayo

Sampayuttapaccayo vippayuttapaccayoti ekaṃ dukkaṃ. Atthi paccayo natthi paccayoti ekaṃ dukkaṃ. Vigatapaccayo avigata paccayoti ekaṃ dukkaṃ. Imāni tīṇi paccayadukkāni visuṃ paccaya visesāni na honti. Pubbe āgatesu paccayesu keci paccayā attano paccayuppannehi sampayuttā hutvā paccayattaṃ gacchanti, keci vippayuttā hutvā, keci vijjamānā hutvā, keci avijjamānā hutvā, keci vigatā hutvā, keci avigatā hutvā paccayattaṃ gacchantīti dassanatthaṃ imāni tīṇi paccayadukkāni vuttāni.

Ettha ca atthīti kho kaccāna ayameko anto, natthīti kho dutiyo antoti evarūpesu ṭhānesu atthinatthisaddā sassatucchedesupavattanti, tasmā evarūpānaṃ atthānaṃ nivattanatthaṃ puna vigatadukkaṃ vuttaṃ.

Sabbepi sahajātā cittacetasikā dhammā aññamaññassa paccayā ceva honti paccayuppannā ca.

Kenaṭṭhena sampayutto. Ekuppādatā ekanirodhatā ekavatthukatā ekārammaṇatāti imehi catūhi sampayogaṅgehi samannāgato hutvā saṃyutto ekībhāvaṃ gatoti sampayutto.

Tattha ekībhāvaṃ gatoti cakkhuviññāṇaṃ phassādīhi sattahi cetasikehi saha ekībhāvaṃ gataṃ hoti, dassananti ekaṃ vohāraṃ gacchati. Aṭṭha dhammā visuṃ visuṃ vohāraṃ na gacchanti, vinibbhujjitvā viññātuṃ na sakkoti. Esa nayo sesesu sabbacittuppādesūti. Sampayuttapaccayadīpanā niṭṭhitā.

20. Vippayuttapaccayo

Catubbidho vippayuttapaccayo, sahajāto vatthupure jāto vatthārammaṇapurejāto pacchājātoti.

Tattha sahajātavippayutto nāma dvisu sahajātapaccaya paccayuppannesu nāmarūpesu nāmaṃ vā rūpassa rūpaṃ vā nāmassa vippayuttaṃ hutvā paccayo. Tattha nāmanti pavattikāle catukkhandhanāmaṃ, rūpassāti cittajarūpassa, rūpanti paṭisandhikkhaṇe hadayavatthurūpaṃ, nāmassāti paṭisandhicatukkhandhanāmassa. Sesā tayopi vippayuttapaccayā pubbe vibhattā evāti. Vippayuttapaccayadīpanā niṭṭhitā.

21. Atthipaccayo

Sattavidho atthipaccayo, sahajātatthipaccayo vatthupure jātatthi paccayo ārammaṇapurejātatthipaccayo vatthārammaṇapure jātatthipaccayo pacchājātatthipaccayo rūpāhāratthipaccayo rūpa jīvitindriyatthipaccayoti.

Tattha sahajātapaccayo eva sahajātatthipaccayo nāma. Esa nayo sesesu chasu. Paccayapaccayuppannavibhāgopi heṭṭhā tattha tattha vuttoyeva.

Kenaṭṭhena atthipaccayo. Sayaṃ khaṇikapaccuppannatā saṅkhātena atthibhāvena paccuppannassa dhammassa paccayo atthipaccayo. Atthipaccayadīpanā niṭṭhitā.

22. Natthipaccayo

23. Vigatapaccayo

24. Avigatapaccayo

Sabbo anantarapaccayo natthi paccayo nāma. Tathā vigata paccayo. Avigatapaccayopi atthipaccayena sabbasadiso. Atthītica avigatoti ca atthato ekameva. Tathā natthīti ca vigatotica. Natthivigataavigatapaccayadīpanā niṭṭhitā.

Paccayatthadīpanā niṭṭhitā.

Paccayasabhāgo

Paccayasabhāgo vuccate. Pañcadasa sahajātajātikā honti, cattāro mahāsahajātā cattāro majjhimasahajātā satta khuddakasahajātā. Tattha cattāro mahāsahajātā nāma sahajāto sahajātanissayo sahajātatthi sahajāta avigato. Cattāro majjhimasahajātā nāma aññamañño vipāko sampayutto sahajātavippayutto. Satta khuddakasaha jātā nāma hetu sahajātādhipati sahajātakammaṃ saha jātāhāro sahajātindriyaṃ jhānaṃ maggo.

Tayo rūpāhārā, rūpāhāro rūpāhāratthi rūpāhārā vigato.

Tīṇi rūpajīvitindriyāni, rūpajīvitindriyaṃ rūpajīvitindriyatthi rūpajīvitindriyāvigataṃ.

Sattarasa purejātajātikā honti, cha vatthupurejātā cha ārammaṇapurejātā pañca vatthārammaṇapurejātā. Tattha cha vatthupurejātā nāma vatthupurejāto vatthupurejātanissayo vatthupurejātindriyaṃ vatthupurejātavippayuttaṃ vatthupurejātatthi vatthu purejātaavigato. Cha ārammaṇapurejātā nāma ārammaṇa purejāto kiñciārammaṇaṃ koci ārammaṇādhipati koci ārammaṇūpanissaso ārammaṇapurejātatthi ārammaṇapurejāta avigato. Kiñci ārammaṇantiādīsu kiñcikocivacanehi paccuppannaṃ nipphannarūpaṃ gayhati. Pañca vatthārammaṇapurejātā nāma vatthārammaṇa purejāto vatthārammaṇapurejātanissayo vatthārammaṇapure jāta vippayutto vatthārammaṇapurejātatthi vatthārammaṇapurejāta avigato.

Cattāro pacchājātajātikā honti, pacchājāto pacchājātavippayutto pacchājātatthi pacchājātaavigato.

Satta anantarā honti, anantaro samanantaro anantarūpa nissayo āsevanaṃ anantarakammaṃ natthi vigato. Ettha ca anantara kammaṃ nāma ariyamaggacetanā, sā attano anantare ariyaphalaṃ janeti.

Pañca visuṃ paccayā honti, avasesaṃ ārammaṇaṃ avaseso ārammaṇādhipati avaseso ārammaṇūpa nissayo sabbo pakatūpanissayo avasesaṃ nānākkhaṇika kammaṃ. Iti vitthārato paṭṭhānapaccayā catupaññāsappabhedā hontīti.

Tattha sabbe sahajātajātikā ca sabbe purejāta jātikā sabbe pacchājātajātikā rūpāhāro rūpajīvitindriyanti ime paccuppannapaccayā nāma. Sabbe anantarajātikā sabbaṃ nānākkhaṇika kammanti ime atītapaccayā nāma. Ārammaṇaṃ pakatūpanissayoti ime tekālikā ca nibbānapaññattīnaṃ vasena kālavimuttā ca honti.

Nibbānañca paññatti cāti ime dve dhammā appaccayā nāma asaṅkhatā nāma. Kasmā. Ajātikattā. Yesañhi jāti nāma atthi, uppādo nāma atthi. Te sappaccayānāma saṅkhatā nāma paṭiccasamuppannā nāma. Ime dve dhammā ajātikattā anuppādattā ajātipaccayattāca appaccayā nāma asaṅkhatā nāmāti.

Sappaccayesu ca dhammesu saṅkhatesu ekopi dhammo nicco dhuvo sassato aviparītadhammo nāma natthi. Atha kho sabbe te khayaṭṭhena aniccā eva honti. Kasmā. Sayañca paccayāyattavutti kattā paccayānañca aniccadhammattā. Nanu nibbānañca paññatti ca paccayā honti. Te ca niccā dhuvāti. Saccaṃ. Kevalena pana nibbānapaccayena vā paññattipaccayena vā uppanno nāma natthi, bahūhi paccayehi eva uppanno, te pana paccayā aniccā eva adhuvāti.

Ye ca dhammā aniccā honti, te niccakālaṃ satte tividhehi dukkhadaṇḍehi paṭippīḷenti bādhenti, tasmā te dhammā bhayaṭṭhena dukkhā eva honti. Tattha tividhā dukkhadaṇḍā nāma dukkhadukkhatā saṅkhāra dukkhatā vipariṇāmadukkhatā.

Ye keci aniccā eva honti, ekasmiṃ iriyāpathepi punappunaṃ bhijjanti, te kathaṃ yāvajīvaṃ niccasaññitānaṃ sattapuggalānaṃ attā nāma bhaveyyuṃ, sārā nāma bhaveyyuṃ. Ye ca dukkhā eva honti, te kathaṃ dukkhappaṭikulānaṃ sukhakāmānaṃ sattānaṃ attā nāma bhaveyyuṃ, sārā nāma bhaveyyuṃ. Tasmā te dhammā asārakaṭṭhena anattā eva honti.

Api ca yasmā imāya catuvīsatiyā paccayadesanāya imamatthaṃ dasseti. Sabbepi saṅkhatadhammā nāma paccayāyattavuttikā eva honti, sattānaṃ vasāyattavuttikā na honti. Paccayāyatta vuttikesu ca tesu na ekopi dhammo appakena paccayena uppajjati. Atha kho bahūhi eva paccayehi uppajjatīti, tasmā ayaṃ desanā dhammānaṃ anattalakkhaṇadīpane matthakapattā hotīti.

Paccayasabhāgasaṅgaho niṭṭhito.

Paccayaghaṭanānayo

Pañcaviññāṇesu paccayaghaṭanānayo

Paccayaghaṭanānayo vuccate. Ekekasmiṃ paccayuppanne bahunnaṃ paccayānaṃ samodhānaṃ paccayaghaṭanā nāma. Yena pana dhammā sappaccayā saṅkhatā paṭiccasamuppannāti vuccanti, sabbe te dhammā uppāde ca ṭhitiyañca imehi catuvīsatiyā paccayehi sahitattā sappaccayā nāma, sappaccayattā saṅkhatā nāma, saṅkhatattā paṭiccasamuppannā nāma. Katame pana te dhammāti. Ekavīsasatacittāni ca dvipaññāsacetasikāni ca aṭṭhavīsati rūpāni ca.

Tattha ekavīsasatacittāni dhātuvasena sattavidhāni bhavanti, cakkhu viññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jitha viññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇa dhātūti. Tattha cakkhuviññāṇadvayaṃ cakkhuviññāṇadhātu nāma. Sotaviññāṇadvayaṃ sotaviññāṇadhātu nāma. Ghānaviññāṇadvayaṃ ghānaviññāṇadhātu nāma. Jithaviññāṇadvayaṃ jithaviññāṇadhātu nāma. Kāyaviññāṇadvayaṃ kāyaviññāṇadhātu nāma. Pañcadvārāvajjana cittañca sampaṭicchanacittadvayañca manodhātu nāma. Sesāni aṭṭhasataṃ cittāni manoviññāṇadhātu nāma.

Dvipaññāsacetasikāni ca rāsivasena catubbidhāni bhavanti, satta sabbacittikāni ca cha pakiṇṇakāni ca cuddasa pāpānica pañcavīsati kalyāṇāni ca.

Catuvīsatipaccayesu ca pannarasapaccayā sabbacittuppāda sādhāraṇā honti, ārammaṇañca anantarañca samanantarañca saha jāto ca aññamaññañca nissayo ca upanissayo ca kammañca āhāro ca indriyañca sampayutto ca atthi ca natthi ca vigato ca avigato ca. Na hi kiñci cittaṃ vā cetasikaṃ vā ārammaṇena vinā uppannaṃ nāma atthi. Tathā anantarādīhi ca. Aṭṭhapaccayā kesañci cittuppādānaṃ paccayā sādhāraṇā honti, hetu ca adhipati ca pure jāto ca āsevanañca vipāko ca jhānañca maggo ca vippayutto ca. Tattha hetu sahetukacittuppādānaṃ eva sādhāraṇā, adhipati ca sādhipatijavanānaṃ eva, purejāto ca kesañci cittuppādānaṃ eva, āsevanañca kusalākusalakiriyajavanānaṃ eva, vipāko ca vipākacittuppādānaṃ eva, jhānañca manodhātu manoviññāṇadhātu cittuppādānaṃ eva, maggo ca sahetukacittuppādānaṃ eva, vippayutto ca arūpaloke cittuppādānaṃ natthi, eko pacchājāto rūpadhammānaṃ eva visuṃbhūto hoti.

Tatrāyaṃ dīpanā. Satta sabbacittikāni cetasikāni nāma, phasso vedanā saññā cetanā ekaggatā jīvitaṃ manasikāro. Tattha cittaṃ adhipatijātikañca āhārapaccayo ca indriyapaccayo ca. Phasso āhārapaccayo. Vedanā indriyapaccayo ca jhāna paccayo ca. Cetanā kammapaccayo ca āhārapaccayo ca. Ekaggatā indriyapaccayo ca jhāna paccayo ca maggapaccayo ca. Jīvitaṃ indriyapaccayo. Sesā dve dhammā visesapaccayā na honti.

Cakkhuviññāṇe satta sabbacittikāni cetasikāni labbhanti, viññāṇena saddhiṃ aṭṭha nāmadhammā honti. Sabbe te dhammā sattahi paccayehi aññamaññassa paccayā honti catūhi mahāsahajātehi ca vippayuttavajjitehi tīhi majjhimasahajātehi ca. Tesveva aṭṭhasu dhammesu viññāṇaṃ sesānaṃ sattannaṃ dhammānaṃ āhārapaccayena ca indriyapaccayena ca paccayo hoti. Phasso āhārapaccayena, vedanā indriyapaccayamattena, cetanā kammapaccayena ca āhāra paccayena ca, ekaggatā indriyapaccayamattena, jīvitaṃ sesānaṃ sattannaṃ dhammānaṃ indriyapaccayena paccayo hoti. Cakkhuvatthurūpaṃ pana tesaṃ aṭṭhannaṃ dhammānaṃ chahi vatthupurejātehi tasmiṃ cakkhuvatthumhi āpātamāgatāni paccuppannāni rūpārammaṇāni tesaṃ catūhi ārammaṇa purejātehi, anantaraniruddhaṃ pañcadvārāvajjanacittañca pañcahi anantarehi, pubbe kataṃ kusalakammaṃ vā akusalakammaṃ vā kusalavipākānaṃ vā akusalavipākānaṃ vā tesaṃ nānākkhaṇikakammapaccayena, kamma sahāyabhūtāni purimabhave avijjātaṇhūpādānāni ca imasmiṃ bhave āvāsapuggalautubhojanādayo ca tesaṃ aṭṭhannaṃ dhammānaṃ pakatūpanissayapaccayena paccayā honti. Imasmiṃ citte hetu ca adhipati ca pacchājāto ca āsevanañca jhānañca maggocāti chapaccayā na labbhanti, aṭṭhārasapaccayā labbhanti. Yathā ca imasmiṃ citte, tathā sotaviññāṇādīsupi cha paccayā na labbhanti, aṭṭhārasapaccayā labbhantīti.

Pañcaviññāṇesu paccayaghaṭanānayo niṭṭhito.

Ahetuka cittuppādesu paccayaghaṭanānayo

Cha pakiṇṇakāni cetasikāni nāma, vitakko vicāro adhimokkho vīriyaṃ pīti chando. Tattha vitakko jhānapaccayo ca maggapaccayo ca. Vicāro jhānapaccayo. Vīriyaṃ adhipatijātikañca indriyapaccayo ca maggapaccayo ca. Pīti jhānapaccayo. Chando adhipatijātiko. Adhimokkho pana visesapaccayo na hoti.

Pañcadvārāvajjanacittañca sampaṭicchanacittadvayañca upekkhāsantīraṇa dvayañcāti pañcasu cittesu dasa cetasikāni labbhanti, satta sabba cittikāni ca pakiṇṇakesu vitakko ca vicāro ca adhimokkho ca. Viññāṇena saddhiṃ paccekaṃ ekādasa nāmadhammā honti. Imesu cittesu jhānakiccaṃ labbhati. Vedanā ca ekaggatā ca vitakko ca vicāro ca jhānapaccayaṃ sādhenti. Pañcadvārāvajjanacittaṃ pana kiriyacittaṃ hoti, vipākapaccayo natthi. Nānākkhaṇikakammañca upanissayaṭṭhāne tiṭṭhati. Vipākapaccayena saddhiṃ cha paccayā na labbhanti. Jhānapaccayena saddhiṃ aṭṭhārasapaccayā labbhanti. Sesesu catūsu vipākacittesu pañca paccayā na labbhanti. Vipākapaccayena ca jhānapaccayena ca saddhiṃ ekūnavīsati paccayā labbhanti.

Somanassasantīraṇe pītiyā saddhiṃ ekādasacetasikā yujjanti, manodvārāvajjanacitte ca vīriyena saddhiṃ ekādasāti viññāṇena saddhiṃ dvādasa nāmadhammā honti. Hasituppādacitte pana pītiyā ca vīriyena ca saddhiṃ dvādasa cetasikāni yujjanti. Viññāṇena saddhiṃ terasa nāmadhammā honti. Tattha somanassasantīraṇe jhānaṅgesu pītimattaṃ adhikaṃ hoti, pubbe upekkhāsantīraṇadvaye viya pañcapaccayā na labbhanti. Ekūnavīsatipaccayā labbhanti. Manodvārā vajjanacitte ca vīriyamattaṃ adhikaṃ hoti, tañca indriyakicca jhāna kiccānisādheti. Adhipatikiccañca maggakiccañca na sādheti. Kiriya cittattāvipākapaccayo ca natthi. Pubbe pañcadvārāvajjanacitte viya vipāka paccayena saddhiṃ cha paccayā na labbhanti. Jhānapaccayena saddhiṃ aṭṭharasa paccayā labbhanti. Hasituppādacittepi kiriyacittattā vipākapaccayo natthi, javanacittattā pana āsevanaṃ atthi, vipākapaccayena saddhiṃ pañca paccayā na labbhanti. Āsevanapaccayena saddhiṃ ekūnavīsati paccayā labbhanti.

Ahetukacittuppādesu paccayaghaṭanānayo niṭṭhito.

Akusalacittuppādesu paccayaghaṭanānayo

Dvādasa akusalacittāni, dve mohamūlikāni aṭṭha lobha mūlikāni dve dosamūlikāni. Cuddasa pāpacetasikāni nāma moho ahirikaṃ anottappaṃ uddhaccanti idaṃ mohacatukkaṃ nāma. Lobho diṭṭhi mānoti idaṃ lobhatikkaṃ nāma. Doso issā macchariyaṃ kukkuccanti idaṃ dosacatukkaṃ nāma. Thinaṃ middhaṃ vicikicchāti idaṃ visuṃ tikkaṃ nāma.

Tattha lobho doso mohoti tayo mūladhammā hetupaccayā, diṭṭhi maggapaccayo, sesā dasadhammā visesapaccayā na honti.

Tattha dve mohamūlikāni nāma vicikicchāsampayuttacittaṃ uddhacca sampayuttacittaṃ. Tattha vicikicchāsampayuttacitte pannarasa cetasikāni uppajjanti satta sabbacittikāni ca vitakko vicāro vīriyanti tīṇi pakiṇṇakāni ca pāpacetasikesu mohacatukkañca vicikicchā cāti, cittena saddhiṃ soḷasa nāmadhammā honti. Imasmiṃ citte hetu paccayopi maggapaccayopi labbhanti. Tattha moho hetupaccayo, vitakko ca vīriyañca maggapaccayo, ekaggatā pana vicikicchāya duṭṭhattā imasmiṃ citte indriyakiccañca maggakiccañca na sādheti, jhānakiccamattaṃ sādheti. Adhipati ca pacchājāto vipāko cāti tayo paccayāna labbhanti, sesā ekavīsatipaccayā labbhanti. Uddhaccasampayuttacittepi vicikicchaṃ pahāya adhimokkhena saddhiṃ pannaraseva cetasikāni, soḷaseva nāmadhammā honti. Imasmiṃ citte ekaggatā indriya kiccañca jhānakiccañca maggakiccañca sādheti, tayo paccayā na labbhanti, ekavīsati paccayā labbhanti.

Aṭṭhasu lobhamūlikacittesu pana satta sabbacittikāni ca cha pakiṇṇakāni ca pāpesu mohacatukkañca lobhatikkañca thinamiddhañcāti dvāvīsati cetasikāni uppajjanti. Tesu lobho ca mohocāti dve mūlāni hetupaccayo. Chando ca cittañca vīriyañcāti tayo adhipatijātikā kadāci adhipatikiccaṃ sādhenti, ārammaṇādhipatipi ettha labbhati. Cetanā kammapaccayo. Tayo āhārā āhārapaccayo. Cittañca vedanā ca ekaggatā ca jīvitañca vīriyañcāti pañca indriyadhammā indriyapaccayo. Vitakko ca vicāro ca pīti ca vedanā ca ekaggatācāti pañca jhānaṅgāni jhānapaccayo. Vitakko ca ekaggatā ca diṭṭhi ca vīriyañcāti cattāri maggaṅgāni maggapaccayo. Pacchājāto ca vipāko cāti dve paccayā na labbhanti. Sesā dvāvīsati paccayā labbhanti.

Dvīsu dosamūlikacittesu pītiñca lobhatikkañca pahāya dosacatukkena saddhiṃ dvāvīsati eva cetasikāni, doso ca moho ca dve mūlāni, tayo adhipati jātikā, tayo āhārā, pañca indriyāni, cattāri jhānaṅgāni, tīṇi maggaṅgāni. Etthāpi dve paccayā na labbhanti, dvāvīsati paccayā labbhanti.

Akusalacittuppādesu paccayaghaṭanānayo niṭṭhito.

Cittuppādesu paccayaghaṭanānayo

Ekanavuti sobhaṇacittāni nāma, catuvīsati kāma sobhaṇacittāni pannarasa rūpacittāni dvādasa arūpacittāni cattālīsa lokuttaracittāni. Tattha catuvīsati kāmasobhaṇa cittāni nāma aṭṭha kāmakusalacittāni aṭṭha kāmasobhaṇavipāka cittāni aṭṭha kāmasobhaṇakiriyacittāni.

Pañca vīsati kalyāṇacetasikāni nāma, alobho adoso amohoceti tīṇi kalyāṇamūlikāni ca saddhā ca sati ca hirī ca ottappañca tatramajjhattatā ca kāyapassaddhi ca citta passaddhi ca kāyalahutā ca cittalahutā ca kāyamudutā ca citta mudutā ca kāyakammaññatā ca citta kammaññatā ca kāyapāguññatā ca cittapāguññatā ca kāyujukatā ca cittujukatā ca sammāvācā sammākammanto sammāājīvoti tisso viratiyo ca karuṇā muditāti dve appamaññāyo ca.

Tattha tīṇi kalyāṇamūlāni hetupaccayo, amoho pana adhipatipaccaye vīmaṃsādhipatināma, indriyapaccaye paññindriyaṃ nāma, maggapaccaye sammādiṭṭhi nāma. Saddhā indriyapaccaye saddhindriyaṃ nāma. Sati indriyapaccaye satindriyaṃ nāma, maggapaccaye sammāsati nāma. Tisso viratiyo maggapaccayo, sesā sattarasa dhammā visesapaccayā na honti.

Aṭṭhasu kāmakusalacittesu aṭṭhatiṃsa cetasikāni saṅgayhanti, satta sabbacittikāni cha pakiṇṇakāni pañcavīsati kalyāṇāni. Tesu ca pīti catūsu somanassikesu eva, amoho catūsu ñāṇasampayuttesu eva, tisso viratiyo sikkhāpadasīlapūraṇa kāle eva, dve appamaññāyo sattesu kāruññamodanākāresu evāti. Imesupi aṭṭhasu cittesu dve vā tīṇi vā kalyāṇamūlāni hetupaccayo, chando ca cittañca vīriyañca vīmaṃsācāti catūsu adhipatijātikesu ekamekova kadāci adhipatipaccayo. Cetanā kammapaccayo. Tayo āhārā āhārapaccayo. Cittañca vedanā ca ekaggatā ca jīvitañca saddhā ca sati ca vīriyañca paññācāti aṭṭha indriyāni indriyapaccayo. Vitakko ca vicāro ca pīti ca vedanā ca ekaggatācāti pañcajhānaṅgāni jhānapaccayo. Paññā ca vitakko ca tisso viratiyo ca sati ca vīriyañca ekaggatācāti aṭṭha maggaṅgāni maggapaccayo. Imesupi aṭṭhasu cittesu pacchājāto ca vipākocāti dve paccayā na labbhanti, sesā dvāvīsatipaccayā labbhanti.

Aṭṭhasu kāmasobhaṇakiriyacittesu tisso viratiyo na labbhanti, kusalesu viya dve paccayā na labbhanti, dvāvīsati paccayā labbhanti.

Aṭṭhasu kāmasobhaṇavipākesu tisso viratiyo ca dve appamaññāyo ca na labbhanti. Adhipatipaccayo ca pacchājāto ca āsevanañcāti tayo paccayā na labbhanti, ekavīsati paccayā labbhanti.

Upari rūpārūpalokuttaracittesupi dvāvīsatipaccayato atirekaṃ natthi. Tasmā catūsu ñāṇasampayuttakāmakusala cittesu viya imesu paccayaghaṭanā veditabbā.

Evaṃ sante kasmā tāni cittāni kāmacittato mahanta tarāni ca paṇītatarāni ca hontīti. Āsevanamahantattā. Tāni hi cittāni bhāvanākammavisesehi siddhāni honti, tasmā tesu āsevanapaccayo mahanto hoti. Āsevana mahantattā ca indriyapaccayopi jhānapaccayopi maggapaccayopi aññepi vā tesaṃ paccayā mahantā honti. Paccayānaṃ uparūpari mahantattā tāni cittāni uparūpari ca kāmacittato mahantatarāni ca paṇītatarāni ca hontīti.

Cittuppādesu paccayaghaṭanānayo niṭṭhito.

Rūpakalāpesu paccayaghaṭanānayo

Rūpakalāpesu paccayaghaṭanānayo vuccate. Aṭṭhavīsati rūpāni nāma, cattāri mahābhūtāni pathavī āpo tejo vāyo. Pañca pasādarūpāni cakkhu sotaṃ ghānaṃ jitha kāyo. Pañca gocararūpāni rūpaṃ saddo gandho raso phoṭṭhabbaṃ. Tattha phoṭṭhabbaṃ tividhaṃ pathavīphoṭṭhabbaṃ tejophoṭṭhabbaṃ vāyophoṭṭhabbaṃ. Dve bhāvarūpāni itthibhāvarūpaṃ pumbhāvarūpaṃ. Ekaṃ jīvitarūpaṃ, ekaṃ hadayarūpaṃ. Ekaṃ āhārarūpaṃ. Ekaṃ ākāsadhāturūpaṃ. Dve viññattirūpāni kāyaviññattirūpaṃ vacīviññatti rūpaṃ. Tīṇi vikārarūpāni lahutā mudutā kammaññatā. Cattāri lakkhaṇarūpāni upacayo santati jaratā aniccatā.

Tattha cha rūpadhammā rūpadhammānaṃ paccayā honti cattāri mahābhūtāni ca jīvitarūpañca āhārarūpañca. Tattha cattāri mahā bhūtāni aññamaññassa pañcahi paccayehi paccayā honti sahajātena ca aññamaññena ca nissayena ca atthiyā ca avigatenaca. Sahajātānaṃ upādārūpānaṃ aññamaññavajjitehi catūhi paccayehi paccayā honti. Jīvitarūpaṃ sahajātānaṃ kammajarūpānaṃ indriyapaccayena paccayo. Āhārarūpaṃ sahajātānañca asahajātānañca sabbesaṃ ajjhattarūpadhammānaṃ āhārapaccayena paccayo.

Tattheva terasa rūpadhammā nāmadhammānaṃ visesapaccayā honti, pañcapasādarūpāni ca satta gocararūpāni ca hadayavatthurūpañca. Tattha pañca pasādarūpāni pañcannaṃ viññāṇadhātūnaṃ mātaro viya puttakānaṃ vatthupurejātena ca vatthupurejātindriyena ca vatthu purejātavippayuttena ca paccayā honti. Satta gocararūpāni pañcannaṃ viññāṇadhātūnaṃ tissannaṃ manodhātūnañca pitaro viya puttakānaṃ ārammaṇapurejātena paccayā honti. Hadayavatthurūpaṃ dvinnaṃ manodhātu manoviññāṇadhātūnaṃ rukkho viya rukkhadevatānaṃ yathārahaṃ paṭisandhikkhaṇe sahajātanissayena pavattikāle vatthupurejātena ca vatthupurejātavippayuttena ca paccayo hoti.

Tevīsati rūpakalāpā. Tattha ekāya rajjuyā bandhitānaṃ kesānaṃ kesakalāpo viya tiṇānaṃ tiṇakalāpo viya ekena jātirūpena bandhitānaṃ rūpadhammānaṃ kalāpo paripiṇḍirūpa kalāpo nāma.

Tattha cattāri mahābhūtāni vaṇṇo gandho raso ojāti ime aṭṭha dhammā eko sabbamūlakalāpo nāma, sabbamūlaṭṭhakanti ca vuccati.

Nava kammajarūpakalāpā, – jīvitanavakaṃ vatthudasakaṃ kāya dasakaṃ itthibhāvadasakaṃ pumbhāvadasakaṃ cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ jithadasakaṃ. Tattha sabbamūlaṭṭhakamevajīvitarūpena saha jīvitanavakaṃ nāma. Etadeva kammajakalāpesu mūlanavakaṃ hoti. Mūlanavakameva yathākkamaṃ hadayavatthurūpādīhi aṭṭharūpehi saha vatthudasakādīni aṭṭhadasakāni bhavati. Tattha jīvitanavakañca kāyadasakañca bhāvadasakānicāti cattāro kalāpā sakala kāye pavattanti. Tattha jīvitanavakanti pācakaggi ca kāyaggi ca vuccati. Pācakaggi nāma pācakatejo koṭṭhāso, so āmāsaye pavattitvā asitapītakhāyitasāyitāni paripāceti. Kāyaggi nāma sakalakāyabyāpako usmātejo koṭṭhāso, so sakala kāye pavattitvā pittasemhalohitāni apūtīni vippasannāni karoti. Tesaṃ dvinnaṃ visamavuttiyā sati sattā bahvābādhā honti, samavuttiyā sati appābādhā. Tadubhayaṃ jīvitanavakaṃ sattānaṃ āyuṃ sampādeti. Vaṇṇaṃ sampādeti. Kāyadasakaṃ sakalakāye sukhasamphassa dukkhasamphassāni sampādeti. Bhāva dasakāni itthīnaṃ sabbe itthākāre sampādeti. Purisānaṃ sabbe purisākāre sampādehi. Sesāni vatthudasakādīni pañcadasakāni padesadasakāni nāma. Tattha vatthudasakaṃ hadayakosabbhantare pavattitvā sattānaṃ nānāpakārāni sucintitaducintitāni sampādeti. Cakkhudasakādīni cattāri dasakāni cakkhuguḷa kaṇṇabila nāsabila jithatalesu pavattitvā dassana savana ghāyana sāyanāni sampādeti.

Aṭṭha cittajarūpakalāpā, sabbamūlaṭṭhakaṃ saddanavakaṃ kāya viññattinavakaṃ saddavacīviññattidasakanti cattāro mūlakalāpā ca teyeva lahutā mudutā kammaññatāsaṅkhātehi tīhi vikāra rūpehi saha cattāro savikārakalāpā ca.

Tattha sarīradhātūnaṃ visamappavattikāle gilānassa mūla kalāpāni eva pavattanti. Tadā hi tassa sarīrarūpāni garūni vā thaddhāni vā akammaññāni vā honti, yathāruci iriyapathaṃpi pavattetuṃ aṅga paccaṅgānipi cāletuṃ vacanaṃpi kathetuṃ dukkho hoti. Sarīradhātūnaṃ samappavattikāle pana agilānassa garuthaddhādīnaṃ sarīradosānaṃ abhāvato savikārā pavattanti. Tesu ca cittaṅgavasena kāyaṅga calane dve kāyaviññattikalāpā pavattanti. Cittavaseneva mukhato vacanasaddappavattikāle dve vacīviññattikalāpā, cittavaseneva akkharavaṇṇarahitānaṃ hasanarodanādīnaṃ avacanasaddānaṃ mukhato pavattikāle dve saddakalāpā, sesakālesu dve ādi kalāpā pavattanti.

Cattāro utujarūpakalāpā, sabbamūlaṭṭhakaṃ saddanavakanti dve mūlakalāpā ca dve savikārakalāpā ca. Tattha ayaṃ kāyo yāvajīvaṃ iriyāpathasotaṃ anugacchanto yāpeti, tasmā iriyāpathanānattaṃ paṭicca imasmiṃ kāye khaṇe khaṇe dhātūnaṃ samappavattivisamappavattiyo paññāyanti. Tathā utunānattaṃ paṭicca āhāranānattaṃ paṭicca vātātapasapphassanānattaṃ paṭicca kāyaṅga parihāranānattaṃ paṭicca attūpakkamaparūpakkamanānattaṃ paṭicca. Tattha visamappavattikāle dve mūlakalāpā eva pavattanti, samappavattikāle dve savikārā. Tesu ca dve saddakalāpā cittajasaddato paramparasaddesu ca aññesu loke nānappakārasaddesu ca pavattanti.

Dve āhārajarūpakalāpā, – sabbamūlaṭṭhakaṃ savikāranti. Ime dve kalāpā sappāyena vā asappāyena vā āhārena jātānaṃ samarūpavisamarūpānaṃ vasena veditabbā.

Ākāsadhātu ca lakkhaṇarūpānicāti pañcarūpāni kalāpa muttāni honti. Tesu ākāsadhātu kalāpānaṃ antarā pariccheda mattattā kalāpamuttā hoti. Lakkhaṇarūpāni saṅkhatabhūtānaṃ rūpa kalāpānaṃ saṅkhatabhāvajānanatthāya lakkhaṇamattattā kalāpa muttāni.

Ime tevīsati kalāpā ajjhattasantāne labbhanti. Bahiddhā santāne pana dve utujamūlakalāpā eva labbhanti. Tattha dve rūpa santānāni ajjhattasantānañca bahiddhāsantānañca. Tattha ajjhattasantānaṃ nāma sattasantānaṃ vuccati. Bahiddhāsantānaṃ nāma pathavīpabbatanadīsamudda rukkhatiṇādīni vuccati. Tattha ajjhattasantāne aṭṭhavīsati rūpāni tevīsati rūpakalāpāni labbhanti.

Tattha paṭisandhināmadhammā paṭisandhikkhaṇe kammajarūpakalāpānaṃ chadhā paccayā honti catūhi mahāsahajātehi ca vipākena ca vippayuttena ca. Hadayavatthurūpassa pana aññamaññena saha sattadhā paccayā honti. Tesveva nāmadhammesu hetudhammā hetubhāvena, cetanā kammabhāvena, āhāradhammā āhārabhāvena, indriya dhammā indriyabhāvena, jhānadhammā jhāna bhāvena, maggadhammā magga bhāvenāti yathārahaṃ chadhā paccayā honti. Atītāni pana kusalākusalakammāni ekadhāva paccayā honti kammapaccayena, paṭhamabhavaṅgādikā pacchājātā pavattanāmadhammā purejātānaṃ kammajarūpa kalāpānaṃ ekadhā paccayā honti pacchājātena. Ettha ca pacchājāta vacanena cattāro pacchājātajātikā paccayā gahitā honti. Atītāni ca kammāni ekadhāva paccayā honti. Evaṃ nāmadhammā kammajarūpakalāpānaṃ yathārahaṃ cuddasahi paccayehi paccayā honti. Idha dasapaccayā na labbhanti ārammaṇañca adhipati ca anantarañca samanantarañca upanissayo ca purejāto ca āsevanañca sampayutto ca natthi ca vigato ca.

Pavattikāle rūpajanakā nāmadhammā attanā sahajātānaṃ cittajarūpakalāpānaṃ pañcadhā paccayā honti catūhi mahāsaha jātehi ca vippayuttena ca. Tesveva nāmadhammesu hetudhammā hetubhāvena, adhipatidhammā adhipatibhāvena, cetanā kammabhāvena, vipākadhammā vipākabhāvena, āhāradhammā āhāra bhāvena, indriyadhammā indriyabhāvena, jhānadhammā jhānabhāvena, maggadhammā maggabhāvenāti yathārahaṃ aṭṭhadhā paccayā honti. Pacchājātā sabbe nāmadhammā purejātānaṃ cittajarūpakalāpānaṃ ekadhā paccayā honti pacchājātena. Evaṃ nāmadhammā cittajarūpa kalāpānaṃ yathārahaṃ cuddasahi paccayehi paccayā honti. Idhapi dasa paccayā na labbhanti ārammaṇañca anantarañca samanantarañca aññamaññañca upanissayo ca purejāto ca āsevanañca sampayutto ca natthi ca vigato ca.

Paṭisandhicittassa ṭhitikālato paṭṭhāya pavattikāle sabbepi nāmadhammā sabbesaṃ utujarūpakalāpānañca āhārajarūpa kalāpānañca ekadhā paccayā honti pacchājātavasena. Etthapi pacchājātavacanena cattāro pacchājātajātikā gahitā honti, sesā vīsati paccayā na labbhanti.

Sabbesu pana tevīsatiyā rūpakalāpesucattāromahā bhūtā aññamaññassa pañcadhā paccayā honti catūhi mahāsaha jātehi ca aññamaññena ca, sahajātānaṃ upādārūpānaṃ catudhā paccayā honti catūhi mahāsahajātehi. Āhārarūpaṃ sahajātānañca asahajātānañca sabbesaṃ ajjhattarūpakalāpānaṃ āhāra paccayena paccayo hoti. Navasu kammajarūpakalāpesu jīvitarūpaṃ sahajātānameva rūpānaṃ indriyapaccayena paccayo hoti. Evaṃ ajjhattarūpadhammā ajjhattarūpadhammānaṃ sattadhā paccayā honti. Bahiddhā rūpadhammā pana bahiddhābhūtānaṃ dvinnaṃ utujarūpakalāpānaṃ pañcadhā paccayā hontīti.

Rūpakalāpesu paccayaghaṭanānayo niṭṭhito.

Ettha ca paṭṭhānasaddassa attho vattabbo. Padhānaṃ ṭhānanti paṭṭhānaṃ. Tattha padhānanti pamukhaṃ, ṭhānanti paccayo, pamukhapaccayo mukhyapaccayo ekantapaccayoti vuttaṃ hoti. So ca ekanta paccayo ekantapaccayuppannaṃ paṭicca vattabbo.

Duvidhañhi paccayuppannaṃ mukhyapaccayuppannaṃ nissandapaccayuppannanti. Tattha mukhyapaccayuppannaṃ nāma mūlapaccayuppannaṃ, nissandapaccayuppannaṃ nāma parampara paccayuppannaṃ. Tattha mūlapaccayuppannameva ekantapaccayuppannaṃ nāma. Tañhi attano paccaye sati ekantena uppajjatiyeva, no nuppajjati. Paramparapaccayuppannaṃ pana anekantapaccayuppannaṃnāma, tañhi tasmiṃ paccaye satipi uppajjati vā, na vā uppajjati. Tattha ekantapaccayuppannaṃ paṭicca so paccayo ekantapaccayo nāma. So eva imasmiṃ mahāpakaraṇe vutto. Tato eva ayaṃ catuvīsatipaccayagaṇo ca imaṃ mahā pakaraṇañca paṭṭhānanti vuccati.

Tattha ekassa purisassa dhanadhaññatthāya lobho uppajjati. So lobhavasena uṭṭhāya araññaṃ gantvā ekasmiṃ padese khettāni karoti, vatthūni karoti, uyyānāni karoti. Tesu sampajjamānesu so puriso bahūni dhanadhaññāni labhitvā attanā ca paribhuñjati, puttadāre ca poseti, puññāni ca karoti, puññaphalāni ca āyatiṃ paccanubhavissati. Tattha lobhasaha jātāni nāmarūpāni mukhyapaccayuppannāni nāma. Tato paraṃ yāva āyatiṃ bhavesu puññaphalāni paccanubhoti, tāva uppannāni paramparaphalāni tassa lobhassa nissandapaccayuppannāni nāma. Tesu dvīsu paccayuppannesu mukhyapaccayuppannameva paṭṭhāne vuttaṃ. Nissandapaccayuppannaṃ pana suttantanayena kathetabbaṃ. Tattha suttantanayo nāma imasmiṃ sati idaṃ hoti, imassa uppādā idaṃ uppajjatīti evarūpo paccayanayo. Api ca lobho doso mohoti tayo dhammā sakalassa sattalokassapi saṅkhāralokassapi okāsa lokassapi vipattiyā mūlaṭṭhena hetū nāma. Alobho adoso amohoti tayo dhammā sampattiyā mūlaṭṭhena hetūnāmāti kathetabbaṃ. Esa nayo sabbesu paṭṭhānapaccayesu yathārahaṃ veditabbo. Evañca sati loke sabbā lokappavattiyo imesaṃ catuvīsatiyā paccayānaṃ mukhya paccayuppannena saddhiṃ nissandapaccayuppannā eva hontīti veditabboti.

Ettāvatā paccayānaṃ atthadīpanā paccayānaṃ sabhāgasaṅgaho paccayānaṃ ghaṭanānayoti tīhi kaṇḍehi paricchinnā paṭṭhānuddesa dīpanī niṭṭhitā hoti.

Mrammaraṭṭhe mauṃjvānagare leḍītīaraññavihāravāsinā mahā therena katāyaṃ paccayuddesadīpanī.