Namo tassa bhagavato arahato sammāsambuddhassa

Jinālaṅkāra

Paṇāmadīpanīgāthā

1.

Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme,

Patvā bodhiṃ visuddhaṃ sakalaguṇadadaṃ seṭṭhabhūto tiloke,

Katvā dukkhassa antaṃ katasubhajanataṃ dukkhato mocayittha.

2.

Natvānāhaṃ jinantaṃ samupacitasubhaṃ sabbalokekabandhuṃ,

Nāhu yenapi tulyo kusalamahimato uttamo bhūtaloke tassevāyaṃ uvimhaṃ suvipulamamalaṃ bodhisambhārabhūtaṃ,

Hetuṃ hetvānurūpaṃ sugatagataphalaṃ bhāsato me suṇātha.

Yogāvacarasampattidīpanīgāthā

3.

Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato,

Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato sampādaye taṃ sivaṃ.

Vatthuvisodhanīgāthā

4.

Buddhoti ko buddhaguṇo ti ko so,

Acintayādittamupāgato yo;

Anaññasādhāraṇabhūtamatthaṃ,

Akāsi kiṃ so kimavoca buddho.

5.

Visuddhakhandhasantāno buddhoti niyamo kato,

Khandhasantānasuddhī tu guṇoti niyamo kato.

6.

Akāsi kiccāni dinesu pañca,

Pasādayañciddhibalena sena;

Janānasesaṃ cariyānukūlaṃ,

Ñatvānavocānusayappahānaṃ.

Anaññasādhāraṇadīpanīgāthā

7.

Abbhuggatā yassa guṇā anantā,

Tibuddhakhettekadivākaroti;

Jānāti so lokamimaṃ parañca,

Sacetanañceva acetanañca;

Sakassa santānagataṃ paresaṃ,

Byatītamappattakamatrabhūtaṃ.

8.

Anantasattesu ca lokadhātusu,

Ekova sabbepi samā na tena;

Disāsu pubbādisu cakkavāḷā,

Sahassasaṅkhāyapi appameyyā;

Ye tesu devā manujā ca brahmā,

Ekattha saṅgamma hi mantayantā.

9.

Anādikālāgatanāmarūpinaṃ,

Yathāsakaṃ hetuphalattavuttinaṃ;

Tabbhāvabhāvittamasambhuṇantā,

Nānāvipallāsamanupaviṭṭhā.

10.

Kammappavattiñca phalappavattiṃ,

Ekattanānattanirīhadhammataṃ;

Viññattisantānaghanena channato,

Sivañjasaṃ no bhaṇituṃ samatthā.

11.

Eko va so santikaro pabhaṅkaro,

Saṅkhāya ñeyyāni asesitāni;

Tesañhi majjhe paramāsambhīvadaṃ,

Sivañjasaṃ dīpayituṃ samattho.

12.

So gotamo sakyasuto munindo,

Sabbassa lokassa padīpabhūto;

Anantasatte bhavabandhanamhā,

Mocesi kāruññaphalānupekkhī.

Abhinīhāradīpanīgāthā

13.

Vadetha tassīdha anappakaṃ guṇaṃ,

Na tena tulyo paramo ca vijjati;

Kiṃ taṃ guṇaṃ taṃ sadisena dinnaṃ,

Sayaṃkataṃ kinnu adhiccaladdhaṃ.

14.

Nādhiccaladdhaṃ na ca pubbabuddhā,

Brahmādinaṃ sammutiyā bahūnaṃ;

Sayaṃkateneva anopamena,

Dānādinā laddhamidaṃ vipākaṃ.

15.

Ito catunnaṃ asaṅkhiyānaṃ,

Sataṃsahassānadhikānamatthake;

Kappe atītamhi sumedhatāpaso,

Vehāyasaṃ gacchati iddhiyā tadā.

16.

Dipaṅkaro nāma jino sasaṅgho,

Rammaṃ puraṃ yāti virocamāno;

Manussadevehibhipūjiyanto,

Sahassaraṃsi viya bhāṇumā nabhe.

17.

Tassañjasaṃ kātubahussahānaṃ,

Buddhoti sutvā sumano patīto;

Mamajja dehaṃ panimassa datvā,

Buddho ahaṃ hessamanāgatediso.

18.

Tasmiñjase kandaratamhi paṅke,

Katvāna setuṃ sayi so sadehaṃ;

Buddho ayaṃ gacchatu piṭṭhiyā mamaṃ,

Bodhissace hessati me anāgate.

19.

Ussīsakaṃ yāti jino hi tassa,

Ajjhāsayo sijjhatimassanāgate;

Ñatvāna byākāsi asesato hi,

Buddho ayaṃ hessatināgatesu.

20.

Sutvāna patto va mahābhisekaṃ,

Laddhaṃ va bodhiṃ samanussaranto;

Pūjetvā yāte munidevamānuse,

Uṭṭhāya so sammasi pāramī dasa.

21.

Daḷhaṃ gahetvā samatiṃsapāramī,

Sikkhattayañcassa jinassa santike;

Kātuṃ samattho pi bhavassa pāraṃ,

Sattesu kāruññabalā bhavaṃ gato.

22.

Uppannuppannake so jinavaramatule pūjayitvā asesaṃ buddho eso hi oso bhavati niyamato byākato tehi tehi tesaṃ tesaṃ jinānaṃ acanamanupamaṃ pūjayitvā sirena,

Taṃ taṃ dukkhaṃ sahitvā sakalaguṇadadaṃ pāramī pūrayittha.

Bodhisambhāradīpanīgāthā

23.

So dukkhakhinnajanadassanadukkhakhinno,

Kāruññameva janatāya akāsi niccaṃ;

Tesaṃ hi mocanamupāyamidanti ñatvā,

Tādīparādhamapi attani ropayī so.

24.

Dānādinekavarapāramisāgaresu,

Ogāḷhatāyapi paduṭṭhajanena dinnaṃ;

Dukkhaṃ tathā atimahantatarampi kiñci,

Nāññāsi sattahitamevea gavesayanto.

25.

Chetvāna sīsaṃ hi sakaṃ dadanto,

Maṃsaṃ pacitvāna sakaṃ dadanto;

So cattagatto paṇidhānakāle,

Duṭṭhassa kiṃ dussati chedanena.

26.

Evaṃ anantamapi jātisatesu dukkhaṃ,

Patvāna sattahitameva gavesayanto;

Dīpaṅkare gahitasīlasamādhipaññaṃ,

Pālesi yāva sakabodhitale suniṭṭho.

27.

Yadābhinīhāramakā sumedho,

Yadā ca maddiṃ adadā sivindo;

Etthantare jātisu kiñcipekaṃ,

Niratthakaṃ no agamāsi tassa.

28.

Mahāsamudde jalabindutopi,

Tadantre jāti anappakā va;

Nirantaraṃ pūritapāramīnaṃ,

Kathaṃ pamāṇaṃ upamā kuhiṃ vā.

29.

Yo maggapasse madhurambabījaṃ,

Chāyāphalatthāya mahājanānaṃ;

Ropesi tasmiṃ hi khaṇeva tena,

Chāyāphale puññamaladdhamuddhaṃ.

30.

Tatheva saṃsārapathe janānaṃ,

Hitāya attanamabhiropitakkhaṇe;

Siddhaṃ va puññūpari tassa tasmiṃ,

Dhanaṅgajīvaṃ pi haranti ye ye.

31.

So sāgare jaladhikaṃ ruhiraṃ adāsi,

Bhūmāparājiya samaṃsamadāsi dānaṃ;

Meruppamāṇamadhikañca samoḷisīsaṃ,

Khe tārakādhikataraṃ nayanaṃ adāsi.

Gabbhokkantidīpanīgāthā

32.

Gambhīrapānadānādisāgaresu hi thāmasā;

Taranto maddidānena niṭṭhāpetvāna pāramī.

33.

Vasanto tusīte kāye bodhiparipākamāgamma;

Āyācanāya ca devānaṃ mātugabbhamupāgami.

34.

Sato ca sampajāno ca mātukucchimhi okkami;

Tassa okkantiyaṃ sabbā dasasahassī pakampittha.

35.

Tato pubbanimittāni dvattiṃsāni tadā siyuṃ;

Tuṭṭhahaṭṭhā va sā mātā puttaṃ passati kucchiyaṃ.

Vijāyanamaṅgaladīpanīgāthā

36.

Sā puṇṇagabbhā dasamāsato paraṃ,

Gantvāna phullaṃ varalumbinīvanaṃ;

Ṭhitā gahetvā varasālasākhaṃ,

Vijāyi taṃ puttavaraṃ sukhena.

37.

Tadā sahassīdasalokadhātusu,

Devā ca nāgā asurā ca yakkhā;

Nānādisā maṅgalacakkavāḷaṃ,

Sumaṅgalaṃ maṅgalamāgamiṃsu.

38.

Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vipatanti cāmarā,

Khajjiṃsu bherī ca nadiṃsu saṅkhā.

39.

Malenakenāpi anūpalitto,

Ṭhito va pādāni pasārayanto;

Kathī va dhammāsanatotaranto,

Jāto yathādiccavaro nabhamhā.

40.

Khīṇāsavā brahmagaṇopagantvā,

Suvaṇṇajālena paṭiggahesuṃ;

Tato ca devājinacammakena,

Tato dukūlena ca taṃ manussā.

41.

Tesaṃ pi hatthā varabhūmiyaṃ ṭhito,

Disā vilokesi sabbā samantato;

Vadiṃsu devā pi ca brahmakāyikā,

Tayā samo katthaci natthi uttaro.

42.

Gantvāna uttaraṃ satta padavārehi vikkamo,

Sīhanādaṃ nadī tesaṃ devatānaṃ hi sāvayaṃ.

43.

Tato puttaṃ gahetvāna gatā mātā sakaṅgharaṃ,

Mātā sattamiyaṃ gantvā deaputtattamāgami.

44.

Te brahmaṇā pañcamiyaṃ subhuttā,

Nāmaṃ gahetuṃ varalakkhaṇāni;

Disvāna ekaṅgulimukkhipiṃsu,

Buddho ayaṃ hessati vītarāgo.

45.

Jiṇṇañca disvā byādhikaṃ matañca,

Avhāyitaṃ pabbajitañca disvā;

Ohāya pabbajjamupeti kāme,

Buddho ayaṃ hessati vītarāgo.

Agāriyasampattidīpanīgāthā

46.

Kālakkamena cando va vaḍḍhanto vaḍḍhite kule,

Puññodayenudento so bhāṇumā viya ambare.

47.

Siddhathako hi siddhattho laddhā deviṃ yasodharaṃ,

Cattālīsasahassehi pūritthīhi purakkhito.

48.

Rammasurammasubhesu gharesu,

Tiṇṇamutūnamanucchavikesu;

Dibbasukhaṃ viya bhuñji sukhaṃ so,

Acchariyabbhutarājavibhūtiṃ.

Nekkhammajjhāsayadīpanīyamakagāthā

Namo tassa yato mahimato yassa tamo na

49.

Disvā nimittāni madacchidāni,

Thīnaṃ virūpāni ratacchidāni;

Pāpāni kammāni sukhacchidāni,

Laddhāni ñāṇāni bhavacchidāni.

50.

Padittagehā viya bheravaṃ ravaṃ,

Ravaṃ sammuṭṭhāya gato mahesi;

Mahesimolokiyaputtamattano,

Tanosi no pemamahoghamattano.

51.

Ummāraummāragatuddharitvā,

Padaṃ padaṃ yātanarāsabhassa;

Alaṃ alaṃkāratarena gantuṃ,

Matī matīvetimanaṅgabhaṅge.

52.

Ummāraummāragato mahesi,

Anaṅgabhaṅgaṃ samacintayittha;

Kiṃ me jarāmaccumukhe ṭhitassa,

Na me vase kāmavase ṭhitassa.

53.

Kāmena kāmena na sādhyamokkhaṃ,

Mānena mānena mamatthi kiñci;

Māro saseno hi avāraṇīyo,

Yantena ucchuṃ viya maddatī maṃ.

54.

Ādittamuyātapayātamūnaṃ,

Atāṇāleṇāsaraṇe jane te;

Disvāna disvāna sivaṃ mayā te,

Kāmena kāmena kathaṃ vineyya.

55.

Vijjāvijjāya cutañcupetaṃ,

Asārasārūpagatañjanaṃ janaṃ;

Vijjāyavijjāya yuto cutohaṃ,

Pahomi tāretumasaṅgaho gato.

56.

Magganti no diṭṭhigatāpavaggaṃ,

Aggā ti tevāhu janā samaggā;

Naggaṃ aho mohatamassa vaggaṃ,

Vaggaṃ hanissāmi tamaggamaggā.

57.

Paseyhakārena aseyhadukkhaṃ,

Janā janentīha janānameva;

Paseyhakārenā aseyhadukkhaṃ,

Pāpaṃ na jānanti tato nidānaṃ.

58.

Te oghayogāsavasaṃkilesā,

Tameva nāsenti tato samuṭṭhitā;

Ekantikaṃ jāti jarā ca maccu,

Nirantaraṃ taṃ byasanañcanekaṃ.

59.

Cīraṃ kilesānasamujjalantaṃ,

Disvāna sattānusayaṃ sayambhū;

Sādhemi bodhiṃ vinayāmi satte,

Pacchāpi passāmi sutaṃ sutantaṃ.

60.

Taṃ dibbacakkaṃ khuracakkamālaṃ,

Rajjaṃ sasārajjasamajjamajjaṃ;

Te bandhavā bandhanamāgatā pare,

Suto pasūtoyamanaṅgadūto.

61.

Samujjalantaṃ vasatī satīsirī,

Sirīsapāgāramidaṃ mahāvisaṃ;

Daddallamānā yuvatī vatīmā,

Sakaṇṭakāyeva samañjasañjase.

62.

Yassā virājitasirī siriyāpi natthi,

Tassāvalokiya na tittivasānamatthi;

Gacchāmi handa tavanaṅga sirappabhedaṃ,

Mattebhakumbhupari sīhavilāsagāmiṃ.

63.

Bho bho anaṅgasucira pi panuṇṇabāṇa,

Bāṇāni saṃhara panuṇṇamito nirodha;

Rodhena cāpadagato manaso na soca,

Socaṃ tavappanavalokiya yāmi santiṃ.

64.

Ratī ratī kāmaguṇe viveke,

Alaṃ alanteva vicintayanto;

Manaṃ manaṅgālayasampadālayaṃ,

Tahiṃ tahiṃ diṭṭhabālā va pakkami.

Pāduddhāravimhayadīpanīgāthā

65.

Yāvañcayaṃ ravi caratyacalena ruddhe,

Yāvañca cakkaratanañca payāti loke;

Tāvissaro nabhacaro jitacāturanto,

Hitvā kathaṃ nu padamuddhari so nirāso.

66.

Dīpe mahā ca caturādhikadvesahasse,

Tatrāpi seṭṭhabhajitaṃ varajambudīpaṃ;

Bhūnābhikaṃ kapilavatthupuraṃ surammaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

67.

Ñātīnasīti kulato hi sahassa sākye,

Hatthissadhaññadhanino vijitārisaṇghe;

Gottena gotamabhavaṃ pitarañjanaggaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

68.

Rammaṃ surammavasatiṃ ratanujjalantaṃ,

Gimhepi vimhayakaraṃ suramandirābhaṃ;

Ussāpitaddhajapaṭākasitātapattaṃ,

Hitvā kathaṃ nu padamuddhari so nirāso.

69.

Sapokkharā pokkharaṇī catasso,

Supupphitā mandirato samantā;

Kokā nadantūpari kokanāde,

Hitvā kathaṃ nu padamuddhari so nirāso.

70.

Sare saroje ruditāḷipāḷi,

Samantato passati pañjarañjasā;

Disvāravindāni mukhāravindaṃ

Nāthassa lajjā viya saṃkujanti.

71.

Madhurā madhurābhirutā,

Caritā padume padumeḷigaṇā;

Vasatiṃ adhunā madhunā,

Akaruṃ jahitaṃ kimidaṃ patinā.

72.

Tamhā rasaṃ madhukarā bhavanaṃ haritvā,

Ninnādino samadhuraṃ madhuraṃ karonti;

Nādena nādamatiriccupavīṇayanti,

Naccanti tā surapure vaṇitā va tāva.

73.

Sañcoditā pīṇapayodharādharā,

Virājitānaṅgajamekhalākhalā;

Suraṅgaṇā vaṅgajaphassadā sadā,

Ramā ramāpenti varaṅgadāgadā.

74.

Karātirattā ratirattarāmā,

Tāḷenti tāḷāvacare samantā;

Naccuggatānekasahassahatthā,

Sakkopi kiṃ sakyasamoti codayuṃ.

75.

Visālanettā hasulā sumajjhā,

Nimbatthanī vimhayagītasaddā;

Alaṅkatā malladharā suvatthā,

Naccanti tāḷāvacarehi ghuṭṭhā.

76.

Yāsaṃ hi loke upamā natthi,

Tāsaṃ hi phassesu kathāvakāsā;

Taṃ tādisaṃ kāmaratiṃnubhonto,

Hitvā kathaṃ nu padamuddhari so nirāso.

77.

Pādepāde valayaviravāmekhalāvīṇānādā,

Gītaṃgītaṃ patiratikaraṃ gāyatī gāyatī sā;

Hatthehatthe valayacalitā sambhamaṃ sambhamanti,

Disvādisvā iti ratikaraṃ yāti hāhā kimīhā.

Apunarāvattigamanadīpanīyamakagāthā

78.

Anantakālopacitena tena,

Puññena nibbattavimānayāne;

Tasmiṃ dine jātasutaṃ pajāpatiṃ,

Hitvā gato so sugato gato va.

79.

Taṃ jīvamānaṃ pitarañca mātaraṃ,

Te ñātake tādisiyo ca itthiyo;

Te tādise rammakare nikete,

Hitvā gato so sugato gato va.

80.

Khomañca pattuṇṇadukūlacīnaṃ,

Sakāsikaṃ sādhusugandhavāsitaṃ;

Nivāsito sobhati vāsavo va,

Hitvā gato so sugato gato va.

81.

Vidhippakāsā nidhiyo catasso,

Samuggatā bhūtadharā vasundharā;

Sattāvasattāvasudhā sudhāsā,

Hitvā gato so sugato gato va.

82.

Suvaṇṇathāle satarājike subhe,

Sādhuṃ sugandhaṃ sucisālibhojanaṃ;

Bhutvā savāsīhi vilāsinīhi,

Hitvā gata so sugato gato va.

83.

Manuññagandhena asuññagandho,

Sugandhagandhena vilittagatto;

Sugandhavātena suvijjitaṅgo,

Hitvā gato so sugato gato va.

84.

Sulakkhaṇe hevabhilakkhitaṅgo,

Pasādhito devapasādhanena;

Virocamāno samarājinīhi,

Hitvā gato so sugato gato va.

85.

Nānāsanāni sayanāni nivesanāni,

Bhābhānibhāni ratanākarasannibhāni;

Tatrussitāni ratanaddhajabhūsitāni,

Hitvā va tāni himabindusamāni tāni.

86.

Nānāvidhehi ratanehi samujjalehi,

Nārīhi niccamupagāyitahammiyehi;

Rajjehi cakkaratanādivibhūsitehi,

Yāto tato hi mahito purisassarehi.

Dvipādabyāsayamakagāthā

87.

Yasodharaṃ pīṇapayodharādharaṃ,

Anaṅgaraṅgaddhajabhūtamaṅgaṃ;

Devaccharāvujjalitaṃ patibbataṃ,

Hitvā gato so sugato va nūna.

88.

Sabhāvanicchandamatiṃ pabhāvatiṃ,

Bhatto kuso saṃhari bhattakājaṃ;

Tāyābhirūpaṃ pi yasodharaṃ varaṃ,

Hitvā gato so sugato va nūna.

89.

Pure pure saṇcari khaggahattho,

Varaṃ paritthīnaṃ anitthigandho;

Siriñca riñcāpi na riñci nāriṃ,

Hitvānimandāni gato tathāgato.

90.

Harittaco rāgabalena deviyā,

Avatthaliṅgena na liṅganussari;

Asevi kāmaṃ tamidāni kāmaṃ,

Hitvā gato so sugato va nūna.

91.

Apameyyakappesu vivekasevī,

Hitvā gato rajjasiriṃ varitthiṃ;

Aṇuṃ kaliṃ vaṇṇayi taṃ purāṇaṃ,

Vatthamhi chiddaṃ viya tunnakāro.

92.

Tathāti mantvāna idāninaṅgo,

Yasodharaṃ paggahito dhajaṃ va;

Matto jitomhī ti pamattabandhu,

Na passi ñāṇāsanipātamantaraṃ.

93.

Disvāna dukkhānalasambhavaṃbhavaṃ,

Katvā taduppādakanaṅgabhaṅgaṃ;

Yasodharaṃ pīṇapayodharādharaṃ,

Hitvā gato buddhabalappadaṃ padaṃ.

94.

Anantasattānamanantakāle,

Manaṅgahetvāna jito anaṅgo;

Parājito nūna hi ekakassa,

Tathāgato so na punāgato va.

95.

Disvāna ñāṇāsanipātamantaraṃ,

Tathāgato so na punāgato va;

Tathāgato so na punāgato va,

Disvānañāṇāsanipātamantaraṃ.

Tipādabyāsayamakagāthā

96.

Tathāgataccheramahosi tassa,

Tathā himāropitadāhasantiṃ;

Tathā hi māro pi tadāha santiṃ,

Tathā hi māropi tadā hasantiṃ.

Pādabyāsamahāyamakagāthā

97.

Sakāmadātā vinayāmanatagū,

Sakāmadātā vinayāmanantagū;

Sakāmadātā vinayāmanantagū,

Sakāmadātā vinayāmanantagū.

Abyāpetādyantayamakagāthā

98.

Raveraverorabhimārabherave,

Raveraveriva bherave rave;

Rave rave sūditagārave rave,

Raveravedesi jinorave rave.

Paṭilomayamakagāthā

99.

Lokāyātatayā kālo visesaṃ na na saṃsevi,

Visesaṃ na na saṃsevi lokā yātatayā kālo.

100.

Rājarājayasopetavisesaṃ racitaṃ mayā,

Yāmataṃ cirasaṃsevitapeso yajarājarā.

Ekaṭhānikādiyamakagāthā

101.

Ākaṅkhakkhākaṅkhaṅga kaṅkhāgaṅgākhāgahaka,

Kaṅkhāgāhakakaṅkhāgha hā hā kaṅkhā kahaṃ kahaṃ.

102.

Appagabbho apagabbho amoho mā pamohako,

Maggamukhaṃ mokhamāha māhā mohamūhakkhamaṃ.

103.

Pāpāpāpabhavaṃ passaṃ pāpāpabhavuggato,

Pāpāpāpabhavāsaṅgā pāpāpāpabhavāgato.

104.

Kusalākusalaṃ passaṃ kusalākusalaṃ caji,

Kusalākusalāsaṅga kusalākusalā cuto.

Akkharuttarikayamakagāthā

105.

Nonānino nanūnāni nanenāni nanānino,

Nunnānenāni nūna na nānanaṃ nānanena no.

106.

Sāre surāsure sārī rasasārasarissaro,

Rasasārarase sāri surāsurasarassire.

107.

Devānaṃ nandano devo devadeva na nandi no,

Vedadīnena vedana vedi vedana vedino.

108.

Devāsane nisinno so devadevo sasāsane,

Nisinnānaṃ sadevānaṃ desesi dassanāsanaṃ.

Paheḷigāthā

109.

Dasanāvagato sañño andhassa tamado ravi,

Aṭṭhamāpuṇṇasaṅkappo pātvanaññamanaññiva.

Byāpetādiyamakagāthā

110.

Ekantameva saparatthaparo mahesi,

Ekantameva dasapāramitābalena;

Ekantameva hatamārabalena tena,

Ekantameva suvisuddhamalattha bodhiṃ.

Mahāpadhānadīpanīgāthā

111.

Orohitotohitapāpadhammo,

Channena sa channahayena gantvā;

Anomatīramhi anomasatto,

Anomapabbajjamupāgato so.

112.

Nirāmisaṃ pītisukhaṃ anūpamaṃ,

Anūpiye ambavane alattha;

Sarūpasobhāya virūpasobhaṃ,

Sarājikaṃ rājagahaṃ karittha.

113.

Tato aḷāra ūdakatāpasānaṃ,

Jhānenasantuṭṭhamano vihāya;

Mahāpadhānāya uruvelabhūmiṃ,

Gato sikhappattamakāsi dukkaraṃ.

114.

Na kāmato nevatidukkaramhi,

Sabbaññutā sijjhati majjhimāya;

Ñatvāna taṃ pubbaguṇopaladdhaṃ,

Dhammaṃ samānetumagā subodhiṃ.

Māraparājayadīpanīgāthā

115.

Tibuddhakhettamhi tisetachattaṃ,

Laddhāna lokādhipatī bhaveyya;

Gantvāna bodhimhiparājitāsane,

Yuddhāya mārenacalo nisīdi.

116.

Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā,

Namassamāno sirasā setachattena pūjayi.

118.

Sayaṃ nārāyanabalo abhiññābalapāragū,

Jetuṃ sabbassa lokassa bodhimaṇḍaṃupāgami.

119.

Tadā vasavattīrājā chakāmavacarissaro,

Sasenāvāhano bodhimaṇḍaṃ yuddhāyupāgami.

120.

Etha gaṇgatha bandhatha chaṭṭetha ceṭakaṃ imaṃ,

Manussakalale jāto kimihanti na maññati.

121.

Jalantaṃ navavidhaṃ vassaṃ vassāpeti anappakaṃ,

Dhūmandhakāraṃ katvāna pātesi asinaṃ bahuṃ.

122.

Cakkāvudhaṃ khipento pi nāsakkhi kiñci kātave,

Gahetabbaṃ hi gahaṇaṃ apassanto itibravi.

123.

Siddhattha kasmā āsi nu āsane mama santake,

Uṭṭhehi āsanā no ce phālemi hadayaṃ tava.

124.

Sapādamūle kīḷantaṃ passanto taruṇaṃ sutaṃ,

Pitā vudikkhi taṃ māraṃ mettāyanto dayaparo.

125.

Tadā so asambhivācaṃ sīhanādaṃ nadī muni,

Na jānāti sayaṃ mayhaṃ dāsabhāvapiyaṃ khaḷo.

126.

Yena kenaci kammena jāto devapure vare,

Sakaṃ gatiṃ ajānanto lokajeṭṭhoti maññati.

127.

Anantalokakhātumhi sattānaṃ hi kataṃ subhaṃ,

Mayhekapāramiyā pi kalaṃ nagghati soḷasiṃ.

128.

Tiracchāno saso hutvā disvā yācakamāgataṃ,

Pacitvāna sakaṃ maṃsaṃ patiioggimhi dātave.

129.

Evaṃ anantakālesu kataṃ dukkarakārikaṃ,

Ko hi nāma kareyyañño anummatto sacetano.

130.

Evaṃ anantapuññehi siddhaṃ dehamimaṃ pana,

Yathābhutaṃ ajānanto manussosī ti maññati.

131.

Nāhaṃ manussomanusso na brahmā na ca devatā,

Jarāmaraṇaṃ lokassa dassetuṃ panidhāgato.

132.

Anupalitto lokena jātonantajino ahaṃ,

Buddho bodhitale hutvā tāremi janataṃ bahuṃ.

133.

Samantā dhajinaṃ disvā yuddhaṃ māraṃ savāhanaṃ,

Yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi.

134.

Yante taṃ nappasahati senaṃ loko sadevako,

Tante paññāya gacchāmi āmaṃ pattaṃ va asmanā.

135.

Icchanto sāsape gabbhe caṅkamāmi ito cito,

Icchanto lokadhātumhi attabhāvena chādayi.

136.

Ete sabbe gahetvāna cuṇṇetuṃ accharāyapi,

Atthi thāmaṃ balaṃ mayhaṃ pāṇaghāto na vaṭṭati.

137.

Imassa gaṇḍuppādassa āyudhena balena kiṃ,

Mayhaṃ hi tena pāpena sallāpo pi na yujjati.

138.

Pallaṅkaṃ mama bhāvāya kimatthaññena sakkhinā,

Kampitā maddiyā dānā sakkhi hoti ayaṃ mahī.

139.

Iti vatvā dakkhiṇaṃ bāhuṃ pathaviyā paṇamayi,

Tadā kampittha pathavī mahāghoso ajāyatha.

140.

Pathavīghosena ākāse gajjanto asani phali,

Tasmiṃ majjhe gato māro sapariso bhayatajjito.

141.

Mahāvātasamuddhatabhasmaṃ va vikiriyyatha,

Mahāghoso ajāyittha siddhatassa jayo iti.

Abhisambodhidīpanīgāthā

142.

Purato gacchati cando rajatacakkaṃ va ambare,

Sahassaraṃsi suriyo pacchimenupagacchati.

143.

Majjhe bodhidumacchatte pallaṅke apparājite,

Pallaṅkena nisīditvā dhammaṃ sammasate muni.

144.

Sakko tasmiṃ khaṇe saṅkhaṃ dhamanto abhidhāvati,

Brahmā tiyojanaṃ chattaṃ dhāreti munimuddhani.

145.

Maṇitālavaṇṭaṃ tusīto suyāmo vāḷabījaniṃ,

Nānāmaṅgalabhaṇḍāni gahito sesadevatā.

146.

Evaṃ dasasahassamhi sakko brahmā ca devatā,

Saṅkhādīnī dhamantā ca cakkavāḷamhi pūrayuṃ.

147.

Maṇgalāni gahetvāna tiṭṭhanti kāci devatā,

Dhajamāla gahetvāna tathā puṇṇaghaṭādayo.

148.

Tattha naccanti gāyanti seḷenti vādayanti ca,

Devā dasasahassamhi tuṭṭhahaṭṭhā pamoditā.

149.

Dhammāmatarasassādaṃ labhissāmassa santike,

Nayanāmatarasassādaṃ pāṭihāriyañca passituṃ.

150.

Jāramaraṇakantārā sokopāyāsasallato,

Mocesi kāmapāsamhā desento amataṃ padaṃ.

151.

Iti tuṭṭhehi devehi pūjiyanto narāsabho,

Kiñci pūjaṃ acintento cintento dhammamuttamaṃ.

152.

Sabbatthasādhito santo siddhattho apparājito,

Cakkavāḷasilāsāṇipākārehi manorame.

153.

Tārāmaṇikhacitākāsavitāne candadīpake,

Mānāratamapajjote mālāgandhādipūjite.

154.

Dibbehi chaṇabherīhi ghuṭṭhe maṅgalagītiyā,

Cakkavāḷe suppāsāde bodhimaṇḍamahātale.

155.

Bodhirukkhamaṇicchatte pallaṅke apparājite,

Nissinno paṭhame yāme purimaṃ jātimanussari.

156.

Namarūpāmanuppatti sudiṭṭhā hoti tenidhā,

Sakkātadiṭṭhi tenassa pahīnā hoti sabbaso.

157.

Tato hi dutiye yāme yathāyammupage sari,

Sudiṭṭhaṃ hoti tenassa kammakklesehi sambhavaṃ.

158.

Kaṅkhāvitaraṇī nāma ñāṇantaṃ samupāgataṃ,

Tenasesa pahīyittha kaṅkhā soḷasadhā ṭhitā.

159.

Tato so tatiye yāme dvādasaṅge asesato,

So paṭiccasamuppāde ñāṇamotārayī muni.

160.

Avijjavādyānulomena jarādipaṭilomato,

Sammasanto yathābhūtaṃ ñāṇadassanamāgami.

161.

Kappakoṭisatenāpi appameyyesu jātisu,

Lobhaṃ asesadānena vināsento punappunaṃ.

162.

Sīlena khantimettāya kokhadosaṃ nivāresi,

Paññāya mohaṃ chetvāna micchādiṭṭhi tatheva ca.

163.

Garūpasevanādīhi vicikicchaṃ vinodayaṃ,

Mānuddhaccaṃ vinodento kule jeṭṭhopacāyinā.

164.

Nekkhammena vināsento kāmarāgaṃ punappunaṃ,

Saccena visaṃvādaṃ kosajjaṃ vīriyena ca.

165.

Evaṃ dānādinā taṃ taṃ kilesaṇgaṃ vinodayaṃ,

Suvaḍḍhitā mahāpaññā kathaṃ santiṃ na rūhati.

166.

Sudukkaraṃ karitvāna dānādipaccayaṃ pure,

Na kiñci bhavasampattiṃ patthesi bodhimuttamaṃ.

167.

Paṇidhānamhā paṭṭhāya kataṃ puññañca patthanaṃ,

Ekkattha dāni sampattiṃ deti bodhiṃ asaṃsayaṃ.

168.

Tato so sabbasaṅkhāre aniccadukkhanattato,

Sammasantonulomena nibbānaṃ samupāgami.

169.

Savāsane kilese so jhāpentonumattaṃ pi ca,

Arahattappattiyā suddho buddho bodhitale ahu.

170.

Patto vimettiṃ varasetachattaṃ,

So pītivegena udānudīrayi;

Chetvāna māre vijitārisaṅgho,

Tibuddhakhettekadivākaro ahu.

171.

Rājādhirājā varamevamāsi,

Tichattadhāri varadhammarājā;

Mahāsahassaṃ pi ca lokadhātuṃ,

Sarena viññāpayituṃ samattho.

172.

Buddho lokāloke loke,

Jāto satto konummatto;

Suddhaṃ buddhaṃ oghā tiṇṇaṃ,

Saddho pañño ko no vande.

173.

Bhajitaṃ cajitaṃ pavanaṃ bhavanaṃ,

Jahitaṃ gahitaṃ samalaṃ amalaṃ;

Sugataṃ agataṃ sugatiṃ agatiṃ,

Namitaṃ amitaṃ namatiṃ sumatiṃ.

Dhammacakkapavattanadīpanīgāthā

174.

Sammāsambodhiñānaṃ hatasakalamalaṃ suddhato cātisuddhaṃ,

Addhā laddhā suladdhaṃ vatamiti satataṃ cintayanto subodhiṃ;

Sattāhaṃ sattamevaṃ vividhaphalasukhaṃ vitināmesi kālaṃ,

Brahmenāyācito so isipatanavane vattayī dhammacakkaṃ.

Pāṭihāriyadīpanīgāthā

175.

Brahmassa saddaṃ karavīkabhāṇiṃ,

Yathicchitaṃ sāvayituṃ samatthaṃ;

Saccaṃ piyaṃ bhūtahitaṃ vadantaṃ,

Na pūjaye ko hi naro sacetano.

176.

Iddhi ca ādesanānusāsanī,

Pāṭihīre bhagavā vasī ahu;

Katvāna accherasupāṭihīraṃ,

Desesi dhammaṃ anukampimaṃ pajaṃ.

Navaguṇadīpanīgāthā

177.

Evaṃ hi buddhattamupāgato so,

Desesi dhammaṃ sanarāmarānaṃ;

Nānānayehībhisamesi satte,

Tasmā hi jhāto tibhavesu nātho.

178.

Addhā laddhā dhammālokaṃ,

Diṭṭhā pattā ñātā saccaṃ;

Tiññārāgādosamohā,

Thomesuṃ te devā brahmā.

179.

Munirājavaro nararājavaro,

Dividevavaro sucibrahmavaro;

Sakapāpaharo parapāpaharo,

Sakavuḍḍhikaro paravuḍḍhikaro.

180.

Sanarāmarubrahmagaṇebhi rutā,

Arahādiguṇā vipulā vimalā;

Navadhā vasudhāgagaṇe,

Sakale tidive tibhave visaṭā.

181.

Ye pissa te bhagavato ca acintiyādī,

Suddhātisuddhatarabuddhaguṇā hi sabbe;

Saṅkhepato navavidhesu padesu khittā,

Vakkhāmi dāni arahādiguṇe ahaṃ pi.

182.

Yo cīdha jāto arahaṃ nirāso,

Sammābhisambuddhasamantacakkhu;

Sampannavijjācaraṇoghatiṇṇo,

Sammāgato so sugato gato va.

183.

Avedi so lokamimaṃ parañca,

Amuttaro sārathidammasatte;

Sadevakānaṃ varasatthukiccaṃ,

Akāsi buddho bhagavā visuddho.

Guṇadīpanīgāthā

184.

Na tassa adiṭṭhanamidhatthi kiñci,

Ato aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi ñeyyaṃ,

Tathāgato tena samantacakkhu.

185.

Iti mahitamanantākittisambhārasāraṃ,

Sakaladasasahassīlokadhātumhi niccaṃ;

Upacitasubhahetupayutānantakālaṃ,

Tadiha sugatabodhisādhukaṃ cintanīyaṃ;

186.

Takkabyākaraṇañca dhammavinayaṃ sutvā pi yo paññavā,

Tenāyaṃ sucisārabhūtavacanaṃ viññāyate kevalaṃ;

Hetuñcāpi phalena tena saphalaṃ sampassamāno tato bodhiṃ saddahateva tassa mahatāvāyamato sambhavaṃ.

187.

Yo saddahanto pana tassa bodhiṃ,

Vuttānusārena guṇerahādī;

Katheti cintenti ca so muhuttaṃ,

Ohāya pāpāni upeti santiṃ.

188.

Saddheyyā te cinteyyā te,

Vandeyyā te pūjeyyāte;

Buddholokāloke loke,

Jāte netaṃ patthentena.

Pūjānidhānadīpanīgāthā

189.

Tasamā hi jātovarakamhi tassa,

Āyattake maṅgalacakkavāḷe;

Bhūtehi vatthūhi manoramehi,

Pūjemi taṃ pūjitpūjitaṃ pure.

190.

Sohaṃ ajja panetasmiṃ cakkavāḷamhi pupphite,

Thalaje jalaje vāpi sugandhe ca agandhake.

191.

Manussesu anekattha taḷākuyyānavāpisu,

Pavane himavantasmiṃ tattha satta mahāsare.

192.

Parittadīpe dvisahasse mahādīpe supupphite,

Sattaparibhaṇḍaselesu sinerupabbatuttame.

193.

Kumuduppalakādīni nāgānaṃ bhavanesupi,

Pāṭalādīni pupphāni asurānaṃ hi ālaye.

194.

Koviḷārādikāni tu devatānaṃ hi ālaye,

Evamādī anekattha pupphite dharaṇīruhe.

195.

Campakā salalā nimbā nāgapunnāgaketakā,

Vassikā mallikā sālā koviḷārā ca pāṭali.

196.

Indīvarā asokā ca kaṇikārā ca makulā,

Padumā puṇḍarikā ca sogandhikumuduppalā.

197.

Ete caññe ca rukkhā ca valliyo cāpi pupphitā,

Sugandhā sukhasamphassā nānāvaṇṇanibhā subhā.

198.

Victrā nīlānekāni pītā lohitakāni ca,

Kāḷā setā ca mañjaṭṭha nekavaṇṇā supupphitā.

199.

Sobhate pabbate heṭṭhā sarehi vanarājihi,

Sandamānāhi gaṅgāhi himavā ratanākaro.

200.

Pattakiñjakkhareṇūhi okiṇṇaṃ hoti taṃ vanaṃ,

Bhamarā pupphgandhehi samantā abhināditā.

201.

Athetta sakuṇā santi dijā mañjussarā subhā,

Kūjantamupakūjanti utusampupphite dume.

202.

Niccharānaṃ nipātena pabbatā abhināditā,

Pañcaṅgikāni tūriyāni dibbāni viya suyyare.

203.

Tattha naccanti tasmiṃ jalantaggisikhūpamā,

Tasmiṃ hi kinnarā kiccaṃ padīpena karīyati.

205.

Muttājālāva dissanti niccharānaṃ hi pātakā,

Pajjalantā va tiṭṭhanti maṇiveḷuriyādayo.

206.

Kāḷānusāri taggaraṃ kappūraṃ haricandanaṃ,

Sakuṇānaṃ hi saddena mayūrānaṃ hi kekayā.

207.

Bhamarānaṃ hi ninnādā koñcanādena hatthinaṃ,

Vijambhitena vāḷānaṃ kinnarānaṃ hi gītiyā;

208.

Pabbatānaṃ hi obhāsā maṇīnaṃ jotiyāpi ca,

Vicitrabbhavitānehi dumānaṃ pupphadhūpiyā;

Evaṃ sabbaṅgasampannaṃ kiṃ siyā nandanaṃ vanaṃ.

209.

Evaṃ susamphullavanaṃ hi yaṃ yaṃ,

Tahiṃ tahiṃ pupphitapupphitaṃ subhaṃ;

Mālaṃ susaddañca manuññagandhaṃ,

Pūjemi taṃ pūjitapūjitaṃ purā.

210.

Nāgaloke manusse ca deve brahme ca yaṃ siyā,

Sāmuddikaṃ bhūmigataṃ ākāsaṭṭhañca yaṃ dhamaṃ.

211.

Rajataṃ jātarūpañca muttā veḷuriyā maṇi,

Masāragallaṃ phalikaṃ lohitaṅgaṃ pavāḷakaṃ.

212.

Yo so anantakappesu pūretvā dasapāramī,

Buddho bodhesi sattānaṃ tassa pūjemi taṃ dhanaṃ.

213.

Khomaṃ koseyyaṃ kappāsaṃ sāṇaṃ bhaṅgañca kambalaṃ,

Dukūlāni ca dibbāni dussāni vividhāni te.

214.

Anantavatthadānena hirottappādisaṃvaraṃ,

Yassa siddhaṃ siyā tassa dussāni pujayāmahaṃ.

215.

Pavane jātarukkhānaṃ nānāphalarasuttamaṃ,

Ambā kapiṭṭhā pansā cocamocādinappakā.

216.

Tasmiṃ gandharasaṃ ojaṃ buddhaseṭṭhassa pūjitaṃ,

Vandāmi sirasā niccaṃ vippasannena cetasā.

217.

Pūjemi paṭhamaṃ tassa paṇidhānaṃ acintiyaṃ,

Cakkavāḷamhi sabbehi vijjamānehi vatthuhi.

218.

Dasannaṃ pāramīnantu pūritaṭṭhānamuttamaṃ,

Tato sālavane ramme jātaṭṭhānaṃ carimakaṃ.

219.

Chabbasāni padhānasmiṃ karaṇaṃ dukkarakārikaṃ,

Apparājitapallaṅkaṃ buddhaṃ buddhaguṇaṃ name.

220.

Cuddasa buddhañāṇāni aṭṭharsa āveṇikaṃ,

Pūjemi dasabalañāṇaṃ catuvesārajjamuttamaṃ.

221.

Āsayānusayañāṇaṃ indriyānaṃ paroparaṃ,

Yamakapāṭihīrañca ñāṇaṃ sabbaññutaṃ pi ca.

222.

Mahākaruṇāpattiñāṇaṃ anāvaraṇmiti ca,

Cha asādhāraṇānete ñatvāna pūjayāmahaṃ.

223.

Tato ca sattasattāhe dhammasammasitaṃ name,

Brahmunā yācitaṭṭhānaṃ dhammaṃ desayituṃ varaṃ.

224.

Isipatane migadāye dhammacakkapavattanaṃ,

Tato veḷuvanārāme vasitaṭhānañca pūjaye.

225.

Tato jetavanaṃ rammaṃ ciravutthaṃ mahesinā,

Asādhāraṇamaññesaṃ yamakapāṭihariyaṃ.

226.

Pāricchattakamūlamhi abhidhammañca desanaṃ,

Saṅkassanagaradvāre devorohaṇakaṃ pi ca.

227.

Tato ca himavantasmiṃ mahāsamayadesanaṃ,

Vuttānetāni ṭhānāni natvāna pujayāmahaṃ.

228.

Caturāsītisahassehi dhammakkhandhehi saṅgahaṃ,

Piṭakattayaṃ yathāvuttavidhinā pūjayāmahaṃ.

229.

Mārassa attano āyusaṅkhārosajjanaṃ name,

Kusinārāya mallānaṃ yamakasālamantare.

230.

Paṇidhānamhi paṭṭhāya kataṃ kiccaṃ asesato,

Niṭṭhapetvāna so sabbaṃ parinibbāyināsavo.

231.

Evaṃ nibbāyamānassa katakiccassa tādino,

Ciragatā mahākaruṇā na nibbāyittha kiñcipi.

232.

Svāyaṃ dhammo vinayo ca desito sādhukaṃ mayā,

Mamaccayena so satthā dhātu cāpi sarīrajā.

233.

Apparājitapallaṅkaṃ bodhirukkhañca uttamaṃ,

Mamaccayena satthā ti anujāni mahāmuni.

234.

Mama ṭhane ṭhapetvāna dhātubodhiñca pūjitaṃ,

Anujānāmi tumhākaṃ sādhanatthaṃ sivañjasaṃ.

235.

Tasmā hi tassa saddhammaṃ uggaṇhitvā yathātathaṃ,

Yo deseti sambuddho ti natvāna pūjayāmahaṃ.

236.

Tasmā sāsapamattaṃ pi jinadhātuṃ asesiya,

Vitthinnacakkavāḷamhi natvāna pūjayāmahaṃ.

237.

Paramparābhatānaṃ hi imamhā boddhirukkhato,

Sabbesaṃ bodhirukkhānaṃ natvāna pūjayāmahaṃ.

238.

Yaṃ yaṃ paribhuñji bhagavā pattacīvaramādikaṃ,

Sabbaṃ paribhogadhātuṃ natvāna pūjayāmahaṃ.

239.

Yattha katthaci sayito āsinno caṅkamepi vā,

Pādalañchankaṃ katvā ṭhito natvāna pūjaye.

240.

Na sañjānanti ye buddhaṃ evarūpo ti ñātve,

Kataṃ taṃ paṭimaṃ sabbaṃ natvāna pūjayāmahaṃ.

241.

Evaṃ buddhañca dhammañca saṇghañca anuttaraṃ,

Cakkavāḷamhi sabbehi vatthūhi pūjayāmahaṃ.

Patthanādīpanīgāthā

242.

Asmiṃ ca pubbepi ca attabhāve,

Sabbehi puññehi mayā katehi;

Pūjāvidhānehi ca saññamehi,

Bhave bhave pemaniyo bhaveyyaṃ.

243.

Saddhā hirottappabahussutattaṃ,

Parakkamo ceva satissamādhi;

Nibbedhabhāgī vajirūpamāti,

Paññā ca me sijjhatu yāva bodhiṃ.

244.

Rāgañca dosañca pahāya mohaṃ,

Diṭṭhiñca mānaṃ vicikicchitañca;

Macchereissāmalavippahīno,

Anuddhato accapalo bhaveyyaṃ.

245.

Bhaveyyahaṃ kenaci nappaseyho,

Bhogo ca dinnehi paṭehi;

Bhogo ca kāyo ca mamesa laddho,

Parūpakārāya bhaveyyaṃ nūna.

246.

Dhammenā mālāpitaro bhareyyaṃ,

Vuḍḍhapacāyī ca bahūpakārī;

Ñātīsu mittesu sapattakesu,

Vuḍḍhiṃ kareyyaṃ hitamattano ca.

247.

Metteyyanāthaṃ upasaṅkamitvā,

Tassattabhāvaṃ abhipūjayitvā;

Laddhāna veyyākaraṇaṃ anūnaṃ,

Buddho ayaṃ hessatināgatesu.

248.

Lokena kenāpi anupalitto,

Dāne rato sīlaguṇe susāṇṭhito;

Nekkhammabhāgi varañāṇalābhī,

Bhaveyyahaṃ thāmabalupapanno.

249.

Sīsaṃ samaṃsamaṃ mama hatthapāde,

Saṃchinadamānepi kareyyakhantiṃ;

Sacce ṭhito kālumadhiṭṭhite va,

Mettāyupekkhāya yuto bhaveyyaṃ.

250.

Mahāpariccāgaṃ katvā pañca,

Sambodhimaggaṃ avirādhayanto;

Chetvā kilese citapañcamāro,

Buddho bhavissāmi anāgatesu.