Namo tassa bhagavato arahato sammāsambuddhassa

Buddhaguṇagāthāvalī

Yatheva puppharāsimhā, gantheyya mālā sobhanā;

Evaṃ buddhaguṇagāthā, viraciṃ sahassādhikā.

Sopi bhagavā arahaṃ, sammāsambuddho sayambhū;

Vijjācaraṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1.

Purisadammasārathī, lokavidū anuttaro;

Satthādevamanussānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.2.

Sugato sugado sāmī, sukhado santipadāyako;

Sabbalokānukampako, buddhaṃ taṃ paṇamāmyahaṃ.3.

Varo varaññū varado, varuttamo varāharo;

Varadhammaṃ adesayi, buddhaṃ taṃ paṇamāmyahaṃ.4.

Mahāmaṅgalamaṅgalyo, maṅgalo maṅgalālayo;

Maṅgalāyatano nātho, buddhaṃ taṃ paṇamāmyahaṃ.5.

Maṅgalindo maṅgaliko, mahāmaṅgalanāyako;

Maṅgaladhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.6.

Maṅgalaggo maṅgalaññū, maṅgalatthapadāyako;

Maṅgalapanthadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.7.

Maṅgaliccho maṅgaliddho, maṅgalamabhivaddhano;

Maṅgalehi paripuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.8.

Maṅgalābhā ujjotesi, maṅgalatthapabhākaro;

Maṅgalālokamaṇḍito, buddhaṃ taṃ paṇamāmyahaṃ.9.

Maṅgalatthamanuppatto, maṅgalatthaparāyaṇo;

Sabbadā maṅgalakaro, buddhaṃ taṃ paṇamāmyahaṃ.10.

Maṅgalamaggamanvesi, patto maṅgalamuttamaṃ;

Maṅgalāyanaṃ dassetā, buddhaṃ taṃ paṇamāmyahaṃ.11.

Maṅgalamahimādhārī, maṅgalakārī nāyako;

Sabbadhi maṅgaladātā, buddhaṃ taṃ paṇamāmyahaṃ.12.

Maṅgalassa kovido ca, amaṅgalassa kovido;

Paramaṃ maṅgalaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.13.

Sabbamaṅgalasampanno, maṅgalaghosaghosako;

Maṅgaluttamaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.14.

Mahāmaṅgalatthaṃ maggī, laddho dhammasumaṅgalo;

Maṅgala’ddhānaṃ ñāpesi, buddhaṃ taṃ paṇamāmyahaṃ.15.

Agārikatthaṃ ñāpesi, mahāmaṅgalamuttamaṃ;

Gihī sahāyako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.16.

Mahāmaṅgala’laṅkito, mahāmaṅgalabhūsano;

Mahāmaṅgalasekharo, buddhaṃ taṃ paṇamāmyahaṃ.17.

Mahāmaṅgalaṃsumālī, maṅgalābho samujjalo;

Maṅgalaṃsuṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.18.

Mahaggha maṅgalodadhi, mahantamaṅgalaṇṇavo;

Mahāmaṅgalasāgaro, buddhaṃ taṃ paṇamāmyahaṃ.19.

Amaṅgalanisāhantā, maṅgalabhānubhassaro;

Maṅgalālokavikiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.20.

Bāhusacco bujjhanako, dhammacakkhuuppādako;

Tibhavamaṅgalaṅkārī, buddhaṃ taṃ paṇamāmyahaṃ.21.

Mahāvattā pavattā ca, atthassa ninnetā pabhū;

Amatassa dātā viññū, buddhaṃ taṃ paṇamāmyahaṃ.22.

Divā tapati ādicco, rattiṃ dippati candimā;

Rattiṃdivaṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.23.

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Nirantaraṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.24.

Dukkhadomanassanāsī, sokaparidevakkhayo;

Jātimaccujarātigo, buddhaṃ taṃ paṇamāmyahaṃ.25.

Yathāvādī tathākārī, tathavādī tathāgato;

Yathākārī tathāvādī, buddhaṃ taṃ paṇamāmyahaṃ.26.

Bhaggarāgo bhaggadoso, bhaggamoho so bhagavā;

Bhaggamāno bhaggamāyo, buddhaṃ taṃ paṇamāmyahaṃ.27.

Bhaggakāmo bhaggakodho, bhaggakopo bhaggakuho;

Bhaggakasāvo bhaggindho, buddhaṃ taṃ paṇamāmyahaṃ.28.

Bhaggajāti bhaggamaccū, bhaggaloko bhaggabhavo;

Bhaggasaṃsāro bhaggogho, buddhaṃ taṃ paṇamāmyahaṃ.29.

Bhogabhaggo sokabhaggo, rogabhaggo bhaggarajo;

Sūlabhaggo sallabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.30.

Āsābhaggo issābhaggo, ejābhaggo bhaggajaṭā;

Chandabhaggo bandhabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.31.

Vītarāgo vītadoso, vītamoho vītāsavo;

Vītakāmo vītakodho, buddhaṃ taṃ paṇamāmyahaṃ.32.

Vītapāpo vītapuñño, vītabhāro vītamalo;

Vītavikāro vītindho, buddhaṃ taṃ paṇamāmyahaṃ.33.

Vantarāgo vantadoso, vantamoho vantamalo;

Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.34.

Vantarāgo vantadoso, vantamoho vantamalo;

Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.35.

Sagguru tilokaguru, sabbasattānamaggagurū;

Netāresu mahānetā, buddhaṃ taṃ paṇamāmyahaṃ.36.

Mahāguru naraguru, devaguru guruttamo!

Jeṭṭhaguru seṭṭhaguru, buddhaṃ taṃ paṇamāmyahaṃ.37.

Vissaguru lokaguru, dhammaguru gurūttamo;

Natthi etādiso guru, buddhaṃ taṃ paṇamāmyahaṃ.38.

Mahāsatthā mahāsotthi, mahāmitto mahāsakhā;

Mahākalyāṇamitto yo, buddhaṃ taṃ paṇamāmyahaṃ.39.

Mahāpañño mahāviññū, mahāvidvā mahāvidū;

Mahāmedhāvī sumedho, buddhaṃ taṃ paṇamāmyahaṃ.40.

Mahāsuddho mahābhaddo, mahādayo mahāsayo;

Mahādibbo mahābhabbo, buddhaṃ taṃ paṇamāmyahaṃ.41.

Mahāvīro mahādhīro, mahāsūro mahabbalo;

Mahāmāracamū maddi, buddhaṃ taṃ paṇamāmyahaṃ.42.

Mahājeṭṭho mahāseṭṭho, mahaggo mahānāyako;

Mahācheko mahādakkho, buddhaṃ taṃ paṇamāmyahaṃ.43.

Mahābyatto mahāñāto, mahākhyāto mahāyasī;

Mahiddho mahāvikhyāto, buddhaṃ taṃ paṇamāmyahaṃ.44.

Mahātuṭṭho mahāhaṭṭho, mahājavo mahājayo;

Mahāsantuṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.45.

Mahānātho mahāsāmī, mahāpabhū mahāvibhū;

Mahissaro bodhissaro, buddhaṃ taṃ paṇamāmyahaṃ.46.

Mahāvaṇṇo mahākanto, manopiyo manāpiko;

Mahāsobhano manuñño, buddhaṃ taṃ paṇamāmyahaṃ.47.

Mahājhāyī mahāñāṇī, mahādhīmā mahāsudhī;

Mahāvibhāvī medhāvī, buddhaṃ taṃ paṇamāmyahaṃ.48.

Mahākhantī ca titikkho, mahānikkaṅkho dhammagū;

Mahāsaṃyato saṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.49.

Mahāthomito pūjito, mahāmānito vandito;

Mahābhivādito bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.50.

Mahatattho mahatthiko, mahantattho mahattaro;

Mahanto mahattappatto, buddhaṃ taṃ paṇamāmyahaṃ.51.

Mahālābhī mahākārī, mahādāyī mahādhanī;

Mahāvijjo mahāpujjo, buddhaṃ taṃ paṇamāmyahaṃ.52.

Mahābuddhi mahābudhā, mahāpabodhipuṅgavo;

Mahābhavaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.53.

Mahānāgo mahābhāgo, mahābāho mahiddhiko;

Mahāyodho mahaggato, buddhaṃ taṃ paṇamāmyahaṃ.54.

Mahādanto mahāsanto, mahāgaṇī mahāguṇī;

Mahāsantipadāyako, buddhaṃ taṃ paṇamāmyahaṃ.55.

Mahāsīlo mahācitto, mahābudho mahesino;

Mahāmohodadhiṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.56.

Mahātapassī dhammesī, mahāyasassī nāyako;

Mahāpatāpī tejassī, buddhaṃ taṃ paṇamāmyahaṃ.57.

Mahāābho mahāpabho, mohandhakārabhindako;

Ñāṇapadīpaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.58.

Mahāpassaddhidāyako, munirājā munissaro;

Santidado sukhadado, buddhaṃ taṃ paṇamāmyahaṃ.59.

Mahānīvaraṇā’tīto, mahāmohasamūhato;

Mahoghatiṇṇo mokkhako, buddhaṃ taṃ paṇamāmyahaṃ.60.

Mahābhavopadhicatto, lobhadosavināsako;

Mahāripuṃ nimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.61.

Mahā’bhiññābalappatto, mahāmaññitanāsako;

Mahāsaddhamaṃ niddisi, buddhaṃ taṃ paṇamāmyahaṃ.62.

Ahorattiṃ sadāsuddho, mahālokagganāyako;

Samattavissavissuto, buddhaṃ taṃ paṇamāmyahaṃ.63.

Mahāavijjāucchinno, mahāāsattiriñcako;

Mahājaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.64.

Mahāsūlavivattako, mahāsallavinodano;

Mahāsavaṃ byantikaro, buddhaṃ taṃ paṇamāmyahaṃ.65.

Mahāparakkamī sūro, sabbathā aparājayo;

Accantaabhayo vīro, buddhaṃ taṃ paṇamāmyahaṃ.66.

Mahātaṇhāvītivatto, mahāsokapanūdano;

Mahādukkhamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.67.

Mahāmānamatikkamo, mārasenanimmaddano;

Kammaklesaṃ nijjaresi, buddhaṃ taṃ paṇamāmyahaṃ.68.

Mahābhavodadhittiṇṇo, pāpaṇṇavapāraṅgato;

Mahāsaṃsaraṇātigo, buddhaṃ taṃ paṇamāmyahaṃ.69.

Mahāsaṃyojanātīto, mahāvaṭṭavināsako;

Mahāsaṃsāroghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.70.

Mahārāgavirañjako, mahādosanimmaddako;

Mahāsotaṃ visosesi, buddhaṃ taṃ paṇamāmyahaṃ.71.

Mahāmettāvihārī yo, mahāpuñño mahāraho;

Mahākaruṇāsāgaro, buddhaṃ taṃ paṇamāmyahaṃ.72.

Mahābhavasindhulaṅghī, bhavamutto bhavantagū;

Sokasūlasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.73.

Mahāvanapathātīto, mahākantārapāragū;

Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.74.

Mahāmaggaphalappatto, supatto amatodadhī;

Bhavacakkaṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.75.

Mahāsubodhisampanno, muttimaggasubhāvito;

Bhavabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.76.

Mahānandīsamucchinno, mahākilesanissaṭo;

Mahāpāpoghamuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.77.

Mahāpihāparikkhīṇo, mahāsaṃyojane nudo;

Sabbāsave vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.78.

Mohatimiraṃ bhañjesi, suriyo’va pabhaṅkaro;

Mahājutiṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.79.

Mahābhayaṃ padālesi, chambhacchinno bhayanudo;

Mahādukkhakkhandhanudo, buddhaṃ taṃ paṇamāmyahaṃ.80.

Mahāsattuṃ vināsesi, sattidhārī mahābalī;

Mahāsiddho mahesakkho, buddhaṃ taṃ paṇamāmyahaṃ.81.

Mahātamaṃ panudi ca, mahājotipabhāsako;

Ādicco viya dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.82.

Mahābhogapariccāgī, tiṇṇamahātaṇhaṇṇavo;

Mohudadhiṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.83.

Mahābhiññābalappatto, mahāpadhānanāyako;

Mahābandhanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.84.

Mahābodhimahaṇṇavo, mahāsambodhisāgaro;

Mahāñāṇamahodadhi, buddhaṃ taṃ paṇamāmyahaṃ.85.

Mahābhisakko yatīndo, taṇhārogatikicchako;

Dukkhato bahū mocesi, buddhaṃ taṃ paṇamāmyahaṃ.86.

Mahāmahimāmaṇḍito, chabbaṇṇaraṃsidhārako;

Mahāpabhāya byāpako, buddhaṃ taṃ paṇamāmyahaṃ.87.

Mahākaruṇāsampatto, sadā mettāya’bhirato;

Mahājanahitarato, buddhaṃ taṃ paṇamāmyahaṃ.88.

Mahāmicchādiṭṭhiṃ hantā, mahāsaddhammuddesako;

Mahāantakupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.89.

Mahāsokasallakatto, mahākhīlavisodhano;

Mahāsantikaro loke, buddhaṃ taṃ paṇamāmyahaṃ.90.

Mahāpāpapaṅkaṃ dhotā, mahādukkhavimocako;

Mahāsajjanaṃ sodhesi, buddhaṃ taṃ paṇamāmyahaṃ.91.

Mahāantakahantā yo, maccusenavināsako;

Mahātaṇhaṃ vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.92.

Mahādiṭṭhiṃ viddhaṃsesi, pāpapuññasamūhato;

Mānaṃ māyañca maddesi, buddhaṃ taṃ paṇamāmyahaṃ.93.

Mahāmohaṃ vināsesi, mahārāganirodhako;

Mahādosaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.94.

Vicitradhammakathiko, abbhutamagguddesako;

Mahakkhāto mahākathī, buddhaṃ taṃ paṇamāmyahaṃ.95.

Mahāvādī kammavādī, mahāsakyamunīvaro;

Munipuṅgavo munindo, buddhaṃ taṃ paṇamāmyahaṃ.96.

Mahāmohanisānāsī, mahāpabhā vitthārako;

Mahājuṇhā pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.97.

Mahā’vijjānisā hantā, vijjāraṃsivibhūsito;

Mahādhammābhā vikari, buddhaṃ taṃ paṇamāmyahaṃ.98.

Mahāmohaṃ nimmaddesi, māyājālavimocano;

Micchāvādaṃ pamaddesi, buddhaṃ taṃ paṇamāmyahaṃ.99.

Āsavasotaṃ sosesi, mahāvyāpādamaddano;

Mohamahodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.100.

Mahāmohamatikkanto, mahāsaṅkāvinodano;

Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.101.

Pāṇātipātā virato, cattadaṇḍo ahiṃsako;

Amitamettavāridhi, buddhaṃ taṃ paṇamāmyahaṃ.102.

Adinnādānā virato, aniccho apariggaho;

Sabbassa cāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.103.

Abrahmacariyātīto, kāmabhogapariccajo;

Māradhītāmānaṃ maddi, buddhaṃ taṃ paṇamāmyahaṃ.104.

Kāyānurakkhī sudanto, vācānurakkhī subbato;

Mahāsīlena sampanno, buddhaṃ taṃ paṇamāmyahaṃ.105.

Sammāājīvasampanno, suddhācaraṇacārako;

Sīlasiromaṇi sāmī, buddhaṃ taṃ paṇamāmyahaṃ.106.

Subharo sīlasampanno, suddhācārasiromaṇī;

Thāmavā javasampanno, buddhaṃ taṃ paṇamāmyahaṃ.107.

Avikappo avitakko, avicāro acintako;

Cittaekaggatāppatto, buddhaṃ taṃ paṇamāmyahaṃ.108.

Indriyāni surakkhesi, sato saṃvaramānaso;

Sammāsamāhitacitto, buddhaṃ taṃ paṇamāmyahaṃ.109.

Pabalapañño paññaññū, gambhīrapaññāsobhano;

Sampannapañño paññakkho, buddhaṃ taṃ paṇamāmyahaṃ.110.

Pahūtapañño supañño, puthulapañño paññavā;

Paguṇañāṇo ñāṇakkho, buddhaṃ taṃ paṇamāmyahaṃ.111.

Tikkhapañño khippapañño, puṇṇapañño paññāpabhū;

Paññānātho paññāsāmī, buddhaṃ taṃ paṇamāmyahaṃ.112.

Dhuvapañño ṭhitapañño, thirapañño paññādado;

Pariyodātapañño yo, buddhaṃ taṃ paṇamāmyahaṃ.113.

Paññāya pāramīppatto, anantapaññasekharo;

Puññapāramīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.114.

Paññādhanī paññābalī, paññāsīlasamāhito;

Paññāpati paññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.115.

Paññavanto sudhīmanto, sīdhapañño paññānidhi;

Paññāvāridhi paññagū, buddhaṃ taṃ paṇamāmyahaṃ.116.

Paguṇapaññākusalo, anantapaññavā vibhū;

Seṭṭhapañño jeṭṭhapañño, buddhaṃ taṃ paṇamāmyahaṃ.117.

Paripuṇṇapañño puṇṇo, pavarapaññapāragū;

Paññissaro ñāṇissaro, buddhaṃ taṃ paṇamāmyahaṃ.118.

Accantaamalapañño, sampuṇṇapaṭibhānavā;

Paṭivedhapaññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.119.

Anomapañño anomo, bhūripañño paññavaro;

Parisuddhapañño suddho, buddhaṃ taṃ paṇamāmyahaṃ.120.

Nibbedhikapañño nātho, paṭibodhapañño paṭū;

Visuddhapañño saṃsuddho, buddhaṃ taṃ paṇamāmyahaṃ.121.

Paññācakkhu ñāṇacakkhu, buddhacakkhu sucakkhumā;

Samantacakkhu sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.122.

Pabalapaññāsaṃyutto, tikkhamedho medhāmayo;

Puṇṇābhiññā aññātāvī, buddhaṃ taṃ paṇamāmyahaṃ.123.

Paññāvudhena sampanno, ajeyyo ajito pabhū;

Jino ajini pāpimaṃ, buddhaṃ taṃ paṇamāmyahaṃ.124.

Asaṅkhatamanuppatto, paññā’bharaṇabhūsito;

Paramatthaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.125.

Paññavā paññaṃ pasāresi, ñāṇī ñāṇasaṃvaḍḍhano;

Adhammadhaṃsako dhammī, buddhaṃ taṃ paṇamāmyahaṃ.126.

Paññāsekharo paññindo, ñāṇindo ñāṇasekharo;

Dhammasekharo dhammindo, buddhaṃ taṃ paṇamāmyahaṃ.127.

Javanapañño jitatto, sabbaganthappamocano;

Gaṇṭhimutto guttadvāro, buddhaṃ taṃ paṇamāmyahaṃ.128.

Bahupañño bahukārī, bahuñāṇī bahuguṇo;

Bahulaguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.129.

Paññāvimuttisampanno, mohātīto dukkhātigo;

Kilesasallakantako, buddhaṃ taṃ paṇamāmyahaṃ.130.

Bodhihadayo sambuddho, paññindo paññamānaso;

Ñāṇacetaso ñāṇābho, buddhaṃ taṃ paṇamāmyahaṃ.131.

Dhuvasīlo dhuvacitto, dhuvamedho dhuvaṅgato;

Dhuvamutto dhuvaladdho, buddhaṃ taṃ paṇamāmyahaṃ.132.

Sīlabalī cittabalī, paññābalī aññābalī;

Dhammabalī dhīrabalī, buddhaṃ taṃ paṇamāmyahaṃ.133.

Sīladhanī cittadhanī, paññādhanī aññādhanī;

Dhammadhanī dhīradhanī, buddhaṃ taṃ paṇamāmyahaṃ.134.

Kāyāsaṃvarasaṃyato, saṃyatavācāsaṃvaro;

Cittasaṃvara saṃyato, buddhaṃ taṃ paṇamāmyahaṃ.135.

Sīlaggo samādhippatto, paññappatto subhāvito;

Dhammasudhārasaṃ pāyī, buddhaṃ taṃ paṇamāmyahaṃ.136.

Susīlo samādhippatto, paññālaṅkāra’laṅkato;

Dhammābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.137.

Sammāsamādhi’laṅkito, sīlapaññavibhūsato;

Sabbābhiññābalappatto, buddhaṃ taṃ paṇamāmyahaṃ.138.

Suddhasīlo suddhacitto, suddhapañño suddhamano;

Suddhadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.139.

Sīlavā susamāhito, paññavā yasavā isi;

Lokavissuto vidito, buddhaṃ taṃ paṇamāmyahaṃ.140.

Sīlasamādhisampanno, vidhuro paññapuṅgavo;

Sabbesaṃ sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.141.

Anantañāṇī nijjhānī, ñāṇasīsacūḷāmaṇi;

Ñāṇakkho narapāmokkho, buddhaṃ taṃ paṇamāmyahaṃ.142.

Nāyakānaṃ varo nātho, ñāṇiko ñāṇapuṇṇiko;

Ñāṇasamattho ñāṇaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.143.

Ñāṇarāmo ñāṇarato, gambhīrañāṇakovido;

Ñāṇadassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.144.

Ñāṇasobhito ñāṇaggū, ñāṇa’laṅkāra’laṅkato;

Ñāṇasiromaṇi ñāṇī, buddhaṃ taṃ paṇamāmyahaṃ.145.

Ñāṇavanto ñāṇavaro, ñāṇaneru suññāṇavā;

Ñāṇasindhu ñāṇodadhi, buddhaṃ taṃ paṇamāmyahaṃ.146.

Ñāṇamoli ñāṇamuddho, ñāṇadīpo ñāṇasikho;

Ñāṇameru ñāṇasiṅgo, buddhaṃ taṃ paṇamāmyahaṃ.147.

Gambhīraññāṇī medhāvī, tikkhaññāṇī vicakkhaṇo;

Aññāṇamūlaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.148.

Sabbañāṇī sabbaññāto, satthā sammapavattako;

Suddhadhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.149.

Sabbaññutañāṇapatto, sabbaviññū vināyako;

Nibbānasukhasampatto, buddhaṃ taṃ paṇamāmyahaṃ.150.

Sabbaññū sabbañāṇiko, sabbato maññanājaho;

Sabbamathitavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.151.

Sabbañāṇādhipatiko, samattho pavaro pabhū;

Sabbato ñāṇadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.152.

Dasabalādhipo nāgo, amitañāṇādhipati;

Bahuṃ iddhiṃ anuppatto, buddhaṃ taṃ paṇamāmyahaṃ.153.

Paṭivedhañāṇayutto, māyāpaṭapacchedako;

Avijjaṃ paridhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.154.

Muttiñāṇaṃ gavesi yo, maggasaccapakāsako;

Magga’kkhāyī maggavidū, buddhaṃ taṃ paṇamāmyahaṃ.155.

Sabbāññāṇaṃ vināsesi, mahāpaññānamuttamo;

Bodhiñāṇamahāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.156.

Sammādassanasampatto, sammāñāṇapatiṭṭhito;

Sammāvimuttijitatto, buddhaṃ taṃ paṇamāmyahaṃ.157.

Arahā vijjāsampanno, ñāṇasikharasekharo;

Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.158.

Paramañāṇasampanno, pavarapaññāpuṇṇiko;

Sammāvimuttiṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.159.

Sabbadassāvī suññāṇī, sabbakiccesu paṇḍito;

Sabbadhi suguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.160.

Saṃvedanā saṃveditvā, sammāsambodhiṃ bodhayi;

Sokavigato sumato, buddhaṃ taṃ paṇamāmyahaṃ.161.

Vedanāsu vītagijjho, vedanāmutto sabbathā;

Vedagū ca vedantagū, buddhaṃ taṃ paṇamāmyahaṃ.162.

Vissāsabhūmi sattānaṃ, andhānaṃ nayanūpamo;

Arakkheyyo ārakkhako, buddhaṃ taṃ paṇamāmyahaṃ.163.

Dukkhasakkhī dukkhakkhīṇo, dukkhavidū dukkhantagū;

Dukkhappahīno dukkhaññū, buddhaṃ taṃ paṇamāmyahaṃ.164.

Kāyasakkhī cittasakkhī, vedanānusakkhī sukhī;

Dhammānusakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.165.

Santakāyo santavāco, santacitto samāhito;

Sabbūpadhivūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.166.

Sammāsamāhitacitto, sammāsīle patiṭṭhito;

Sammāpaññāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.167.

Nikhilaniṭṭha’dhigamo, accāraddhavipassako;

Samattasantisampatto, buddhaṃ taṃ paṇamāmyahaṃ.168.

Sabbakāyaṃ saṃveditvā, sabbadhammavipassako;

Bhavasaṃsāraṃ riñcesi, buddhaṃ taṃ paṇamāmyahaṃ.169.

Sabbadā satisampanno, sampajaññarato sadā;

Santataṃ samaṇo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.170.

Saccadassanadassāvī, saccadhammavipassako;

Saccacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.171.

Jhānasokhummasampanno, attapaṇidhipāragū;

Bhavādīnavadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.172.

Cakkhumanto vatavanto, sīlavanto susīlavā;

Medhāvanto paññāvanto, buddhaṃ taṃ paṇamāmyahaṃ.173.

Vaṇṇavanto guṇavanto, jutimanto jutidharo;

Yasavanto kittimanto, buddhaṃ taṃ paṇamāmyahaṃ.174.

Satimanto yati santo, matimanto medhāvino;

Patāpavanto dhīmanto, buddhaṃ taṃ paṇamāmyahaṃ.175.

Yogavanto khemavanto, paṭibhānavanto pabhū;

Hirīmano sirīmano, buddhaṃ taṃ paṇamāmyahaṃ.176.

Attadanto anussado, dhīradhārī dhurandharo;

Dhitimanto dhīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.177.

Thāmavanto iddhimanto, dayāvanto dayālayo;

Kantimanto rūpavanto, buddhaṃ taṃ paṇamāmyahaṃ.178.

Khantimanto santimanto, bhagavanto sukevalī;

Ñāyavanto nayavanto, buddhaṃ taṃ paṇamāmyahaṃ.179.

Bodhimanto buddhimanto, bodhiñāṇo bodhiguṇo;

Bodhidhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.180.

Muttadoso mettāvanto, karuṇāvanto modito;

Sabbathā upekkhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.181.

Yatavanto yatacārī, khamavanto sukhemino;

Tapavanto tathavanto, buddhaṃ taṃ paṇamāmyahaṃ.182.

Pabhāvavanto puriso, patāpī paṭibhānavā;

Sadatthapaṭidīpako, buddhaṃ taṃ paṇamāmyahaṃ.183.

Saṅgachinno raṅgachinno, rāgachinno chinnaratī;

Nandīchinno taṇhāchinno, buddhaṃ taṃ paṇamāmyahaṃ.184.

Chinnāsaṅko chinnātaṅko, chinnākaṅkho chinnaṅgaṇo;

Chinnasaṃyojanā sabbe, buddhaṃ taṃ paṇamāmyahaṃ.185.

Chinnāsaṅgo chinnāsatto, chinnādāno chinnāvilo;

Chinnalitto chinnālambo, buddhaṃ taṃ paṇamāmyahaṃ.186.

Chinnakāmo chinnakodho, chinnakopo chinnamado;

Chinnakleso chinnakhobho, buddhaṃ taṃ paṇamāmyahaṃ.187.

Chinnapāpo chinnatāpo, chinniccho chinnasaṃsayo;

Chinnasoto chinnasneho, buddhaṃ taṃ paṇamāmyahaṃ.188.

Chinnabhogo chinnayogo, chinnabhīti chinnabhayo;

Chinnakhandho chinnachando, buddhaṃ taṃ paṇamāmyahaṃ.189.

Bhinnāsaṅko bhinnātaṅko, bhinnākaṅkho bhinnussuko;

Bhinnābhirato bhinnāso, buddhaṃ taṃ paṇamāmyahaṃ.190.

Bhinnakhobho bhinnadukkho, bhinnakleso bhinnakhilo;

Bhinnābhimāno bhinnejo, buddhaṃ taṃ paṇamāmyahaṃ.191.

Lobhabhinno lolabhinno, rosabhinno bhinnaraṇo;

Nehabhinno khedabhinno, buddhaṃ taṃ paṇamāmyahaṃ.192.

Bhogabhinno sokabhinno, rogabhinno bhinnarajo;

Sūlabhinno sallabhinno, buddhaṃ taṃ paṇamāmyahaṃ.193.

Saṅgabhinno raṅgabhinno, rāgabhinno bhinnaratī;

Nandībhinno taṇhābhinno, buddhaṃ taṃ paṇamāmyahaṃ.194.

Sabbabhavābādhabhinno, bhinnamahāmohatamo;

Ādhibhinno vyādhibhinno, buddhaṃ taṃ paṇamāmyahaṃ.195.

Khinnagiddho khinnamuddho, khinnābhilāso khinniccho;

Khinnalobho khinnābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.196.

Āsākhinno issākhinno, ejākhinno khinnaiṇo;

Chandakhinno bandhakhinno, buddhaṃ taṃ paṇamāmyahaṃ.197.

Kappakhinno kālakhinno, kilesakhinno sabbathā;

Mūlakhinno sūlakhinno, buddhaṃ taṃ paṇamāmyahaṃ.198.

Tiṇṇapāpo tiṇṇapuñño, tiṇṇamoho tiṇṇamalo;

Tiṇṇavikāro tiṇṇīṇo, buddhaṃ taṃ paṇamāmyahaṃ.199.

Tiṇṇadoso tiṇṇadoho, tiṇṇarāgo tiṇṇamamo;

Tiṇṇatāpo tiṇṇatāso, buddhaṃ taṃ paṇamāmyahaṃ.200.

Tiṇṇajāti tiṇṇamaccu, tiṇṇaloko tiṇṇabhavo;

Tiṇṇogho tiṇṇasaṃsāro, buddhaṃ taṃ paṇamāmyahaṃ.201.

Cuṇṇamoho cuṇṇamakkho, cuṇṇamāno cuṇṇamado;

Cuṇṇarāgo cuṇṇadoso, buddhaṃ taṃ paṇamāmyahaṃ.202.

Cuṇṇakodho cuṇṇakopo, cuṇṇakhobho cuṇṇabhayo;

Cuṇṇasūlo cuṇṇasallo, buddhaṃ taṃ paṇamāmyahaṃ.203.

Pāpacuṇṇo puññacuṇṇo, ahaṃcuṇṇo cuṇṇamamo;

Kaṅkhācuṇṇo saṅkācuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.204.

Saṃsāracakkaṃ cuṇṇesi, bhavarajjūnikantako;

Sabbasaṅkhāravicuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.205.

Nimmamo nirahaṃkāro, nirālambo nirālayo;

Nippapañco nirārambho, buddhaṃ taṃ paṇamāmyahaṃ.206.

Nirāsatto nirāsaṃso, nissaṃsayo nirussuko;

Nirāsavo nirapekkho, buddhaṃ taṃ paṇamāmyahaṃ.207.

Nirāsaṅko nirātaṅko, nirākaṅkho niraṅgaṇo;

Nissaṅkiliṭṭho nikkaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.208.

Nhāto dhoto niddhoto, nibbuto nittharaṇiko;

Nimmalo nirodhappatto, buddhaṃ taṃ paṇamāmyahaṃ.209.

Nibbhayo naranisabho, nikkampo narakesarī;

Narakuñjaro nicchambhī, buddhaṃ taṃ paṇamāmyahaṃ.210.

Nirāgo cāpi nikkopo, nicchuddho cāpi nimmado;

Niddukkho cāpi nissoko, buddhaṃ taṃ paṇamāmyahaṃ.211.

Nāsako titthiye nānā, nānāvādaviddhaṃsako;

Nānādiṭṭhiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.212.

Nandikkhayo nibbanatho, niricchako nirindhano;

Nissaṭṭhamāno nittaṇho, buddhaṃ taṃ paṇamāmyahaṃ.213.

Nippaṭibaddho nibaddho, nirābādho nirabbudo;

Niraggalo nikkaṇṭako, buddhaṃ taṃ paṇamāmyahaṃ.214.

Nirupatāpo nippāpo, nippipāso nirākulo;

Nippariphando niriñjo, buddhaṃ taṃ paṇamāmyahaṃ.215.

Nihatamāno nepuñño, nayaniyāmañāṇiko;

Nittiṇṇakaṅkho nissaṅko, buddhaṃ taṃ paṇamāmyahaṃ.216.

Nippagabbho nippaṭigho, nātimāno nirāvilo;

Nibbānapatto nikhilo, buddhaṃ taṃ paṇamāmyahaṃ.217.

Nirosamāno nivero, nikkodho ca nikkupito;

Niyāmappatto pamudo, buddhaṃ taṃ paṇamāmyahaṃ.218.

Sunipuṇo nayaladdho, nirāgu nibbānagato;

Namucidheyyamaccago, buddhaṃ taṃ paṇamāmyahaṃ.219.

Nillobhamāno nisneho, nikkamano nikkāmano;

Nirabhimānī nilluddho, buddhaṃ taṃ paṇamāmyahaṃ.220.

Nirāgamāno ninneho, nandīrāgavināsako;

Niricchamāno nillaggo, buddhaṃ taṃ paṇamāmyahaṃ.221.

Niddosamāno nimmakkho, bhavanettinikantako;

Nikkasāvo nikkaluso, buddhaṃ taṃ paṇamāmyahaṃ.222.

Nikkilissako nikkuppo, niccalo ca niccañcalo;

Niccapalo ca nillolo, buddhaṃ taṃ paṇamāmyahaṃ.223.

Nikkuho ca nikkuṭilo, nibbikāro nibbijjano;

Niggaṇṭho nirāparādho, buddhaṃ taṃ paṇamāmyahaṃ.224.

Nikkukkucco niruddhacco, nirāso ca bhavābhave;

Nibbicikiccho nibbijjo, buddhaṃ taṃ paṇamāmyahaṃ.225.

Namucisenasūdako, animittarato yatī;

Nipuṇo nittiṇṇaogho, buddhaṃ taṃ paṇamāmyahaṃ.226.

Nikkhīlo cāpi nissallo, nissūlo nibbānarato;

Nippamādo nibbandhano, buddhaṃ taṃ paṇamāmyahaṃ.227.

Nirabhimāno nimmāno, nittaṇhamāno nicchalo;

Nikkaṅkhamāno nicchando, buddhaṃ taṃ paṇamāmyahaṃ.228.

Naravīro naradhīro, narājañño naravaro;

Naranāgo narasīho, buddhaṃ taṃ paṇamāmyahaṃ.229.

Narajeṭṭho naraseṭṭho, narusabho naruttamo;

Naradammasusārathī, buddhaṃ taṃ paṇamāmyahaṃ.230.

Varanātho naranātho, lokanātho lokajino;

Devanātho brahmanātho, buddhaṃ taṃ paṇamāmyahaṃ.231.

Jhānanirato nijjhāyī, kilesavisanāsako;

Sukhumajhānasampanno, buddhaṃ taṃ paṇamāmyahaṃ.232.

Nittaṇhamānaso nātho, sadā nimmalamānaso;

Alittamānaso cāgī, buddhaṃ taṃ paṇamāmyahaṃ.233.

Nunnajāti nunnamaccu, nunnaloko nunnabhavo;

Nunnavibhavo nunnogho, buddhaṃ taṃ paṇamāmyahaṃ.234.

Nunnāsaṅko nunnātaṅko, nunnāso ca nunnussuko;

Nunnābhirato nunniccho, buddhaṃ taṃ paṇamāmyahaṃ.235.

Nunnānutāpo nunnāgu, nunnadāho nunnāsavo;

Nunnamānābhimāno yo, buddhaṃ taṃ paṇamāmyahaṃ.236.

Lobhanudo lolanudo, rosanudo nunnamado;

Disanudo dessanudo, buddhaṃ taṃ paṇamāmyahaṃ.237.

Kammanudo klesanudo, kalinudo nunnamalo;

Sabbathā avijjānudo, buddhaṃ taṃ paṇamāmyahaṃ.238.

Sabbabhavābādhanudo, nunnamahāmohatamo;

Ādhinudo vyādhinudo, buddhaṃ taṃ paṇamāmyahaṃ.239.

Lahupañño paññaṇṇavo, kāruṇo karuṇaṇṇavo;

Medhaṇṇavo mettaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.240.

Ñāṇanidhi ñāṇaṇṇavo, dhammanidhi dhammaṇṇavo;

Guṇanidhi guṇaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.241.

Muttāsaṅgo muttāsaṅko, muttālambo muttālayo;

Muttāsaṃso muttāsatto, buddhaṃ taṃ paṇamāmyahaṃ.242.

Muttalālaso muttindho, muttachambho muttadaro;

Muttamaccharo mutticcho, buddhaṃ taṃ paṇamāmyahaṃ.243.

Muttakāmo muttataṇho, muttarāgo muttapiho;

Muttachando muttanandī, buddhaṃ taṃ paṇamāmyahaṃ.244.

Muttagiddho muttaluddho, muttābhilāso muttiñjo;

Muttalobho muttābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.245.

Jālamutto’va sakuṇo, muttāso yo bhavābhave;

Saṃyojanehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.246.

Cetovimutto jhānavā, paññāvimutto paññavā;

Ubhatobhāga vimutto, buddhaṃ taṃ paṇamāmyahaṃ.247.

Sabbāyatanehi mutto, munindo parinibbuto;

Jātisaṃsāravimutto, buddhaṃ taṃ paṇamāmyahaṃ.248.

Sabbakilesā vimutto, sabbadomanassacuto;

Sabbadohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.249.

Kāmesanā vinimutto, mutto cāpi bhavesanā;

Vibhavesanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.250.

Kāmiñjanā vinimutto, mutto cāpi bhaviñjanā;

Vibhaviñjanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.251.

Kāmataṇhā vinimutto, bhavataṇhāvibhañjako;

Vibhavataṇhāvikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.252.

Sabbakāmarogamutto, bhavarogabhesajjagū;

Rāgarogavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.253.

Dukkhamutto sukhappatto, attamutto anattagū;

Aniccamutto niccaññū, buddhaṃ taṃ paṇamāmyahaṃ.254.

Kodhamutto kopamutto, klesamutto muttakuho;

Chandamutto chalamutto, buddhaṃ taṃ paṇamāmyahaṃ.255.

Māyāmutto mohamutto, makkhamutto muttamado;

Mānamutto mucchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.256.

Dosamutto dohamutto, dessamutto muttadiso;

Diṭṭhimutto aghamutto, buddhaṃ taṃ paṇamāmyahaṃ.257.

Lobhamutto lolamutto, rosamutto muttaraṇo;

Khobhamutto khedamutto, buddhaṃ taṃ paṇamāmyahaṃ.258.

Bhogamutto sokamutto, rogamutto muttarajo;

Sūlamutto sallamutto, buddhaṃ taṃ paṇamāmyahaṃ.259.

Saṅgamutto raṅgamutto, rāgamutto muttaratī;

Nandīmutto taṇhāmutto, buddhaṃ taṃ paṇamāmyahaṃ.260.

Iñjāmutto indhāmutto, icchāmutto muttapiho;

Edhamutto eḷamutto, buddhaṃ taṃ paṇamāmyahaṃ.261.

Ītimutto bhītimutto, chambhamutto muttabhayo;

Ādhimutto vyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.262.

Gabbamutto dambhamutto, kūṭamutto muttadaro;

Ḍāhamutto dāhamutto, buddhaṃ taṃ paṇamāmyahaṃ.263.

Kamyamutto kiccamutto, bhantimutto muttabhamo;

Vaṭṭamutto oghamutto, buddhaṃ taṃ paṇamāmyahaṃ.264.

Jātimutto maccumutto, lokamutto muttabhavo;

Nehamutto nettimutto, buddhaṃ taṃ paṇamāmyahaṃ.265.

Āsāmutto issāmutto, ejāmutto muttaiṇo;

Vānamutto pihāmutto, buddhaṃ taṃ paṇamāmyahaṃ.266.

Sotamutto yogamutto, phassamutto muttaraso;

Mūlamutto bhāramutto, buddhaṃ taṃ paṇamāmyahaṃ.267.

Oramutto pāramutto, ghoramutto muttagaho;

Kappamutto kālamutto, buddhaṃ taṃ paṇamāmyahaṃ.268.

Pāpamutto puññamutto, ahaṃmutto muttamamo;

Kaṅkhāmutto saṅkāmutto, buddhaṃ taṃ paṇamāmyahaṃ.269.

Thīnamutto middhamutto, tāpamutto muttupayo;

Muttuttāpo muttuddhacco, buddhaṃ taṃ paṇamāmyahaṃ.270.

Khandhamutto bandhamutto, kalimutto muttamalo;

Sabbathā pipāsāmutto, buddhaṃ taṃ paṇamāmyahaṃ.271.

Vicāravitakkamutto, sadā sammāsamāhito;

Sammāpaṇihitacitto, buddhaṃ taṃ paṇamāmyahaṃ.272.

Anvāhatacittamutto, mutto sabbabhayehi ca;

Bhīmamutto bhesmamutto, buddhaṃ taṃ paṇamāmyahaṃ.273.

Yo paññattiṃ ṭhapetvāna, paramatthassa dassano;

Vipallāsā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.274.

Abhāvitacittamutto, mutto sabbadukkhehi ca;

Sabbūpasaggā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.275.

Ākulacittavimutto, sabbadā thiramānaso;

Aggalacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.276.

Abbudacittavimutto, sadā bhāvitamānaso;

Pamādacittapamutto, buddhaṃ taṃ paṇamāmyahaṃ.277.

Upadhicittavimutto, sadā niyyānamānaso;

Ussukacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.278.

Apekkhācittavimutto, sadā cittanirālayo;

Ārambhacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.279.

Sammāvimutto sambuddho, suvimuttacitto munī;

Sammadaññāparimutto, buddhaṃ taṃ paṇamāmyahaṃ.280.

Asaṅkiliṭṭhacitto yo, mutto sabbabhavehi ca;

Abhinivesābhimutto, buddhaṃ taṃ paṇamāmyahaṃ.281.

Tilokatimirā mutto, paññappabhāpabhāsako;

Tibhavataṇhā nittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.282.

Pamadappamutto byatto, bhāvanāratamānaso;

Bhavaṇṇavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.283.

Saṃsārasaṅkhārā mutto, vikāramuttamānaso;

Navasamussayamutto, buddhaṃ taṃ paṇamāmyahaṃ.284.

Jātivyādhijarāmutto, maraṇamutto mārajī;

Punabbhavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.285.

Asuciasuddhimutto, niccanimmalamānaso;

Subhāvitacitto suddho, buddhaṃ taṃ paṇamāmyahaṃ.286.

Avijjāndhakāramutto, vijjālokapakāsako;

Anavasesañāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.287.

Āsattimutto alitto, āsajjāmuttacetaso;

Mohamānavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.288.

Bhavabhogavippamutto, bhavasaṃyojanacchido;

Bhavabhītibhayātīto, buddhaṃ taṃ paṇamāmyahaṃ.289.

Kopakodhavinimutto, dosadohaṃ visosayī;

Sokasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.290.

Bījamutto balayutto, subujjhitā subuddhimā;

Gedhāmutto medhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.291.

Sabbabhavābādhamutto, muttamahāmohatamo;

Bālyasaṭhatāvimutto, buddhaṃ taṃ paṇamāmyahaṃ.292.

Tasamutto tāsamutto, santāsamutto sabbathā;

Sabbatassanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.293.

Bhavanettiyā vimutto, bhavoghamuttamānaso;

Sabbattha saṃyogamutto, buddhaṃ taṃ paṇamāmyahaṃ.294.

Sabbakāmayogamutto, sabbakāmagginibbuto;

Sabbakāmaratimutto, buddhaṃ taṃ paṇamāmyahaṃ.295.

Sabbesānaṃ jaṭāmutto, vimutto sabbāsattiyā;

Sabbānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.296.

Sabbāsavā vinimutto, sadā alīnamānaso;

Sabbāsajjā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.297.

Sabbātaṅkavinimutto, sīho abhayamānaso;

Sabbathā tassanamutto, buddhaṃ taṃ paṇamāmyahaṃ.298.

Sabbāsaṅkā vinimutto, anavassutamānaso;

Sabbaṭhāne kicchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.299.

Sabbālambavinimutto, sabbathā bhavabhañjako;

Sabbānusayā vicchinno, buddhaṃ taṃ paṇamāmyahaṃ.300.

Sabbāpekkhā vippamutto, sadā alittacetaso;

Sabbābhijjhā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.301.

Iñjanāindhanāmutto, muttomohamadehi ca;

Sabbalobhavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.302.

Sabbākkosā vinimutto, sampuṇṇamettamānaso;

Kuppanakujjhanamutto, buddhaṃ taṃ paṇamāmyahaṃ.303.

Sabbathā saṅkopamutto, byāpādamutto sabbadā;

Sabbadhi paṭighamutto, buddhaṃ taṃ paṇamāmyahaṃ.304.

Sabbābhilāsā vimutto, ākaṅkhāmutto sabbathā;

Sabbalālasā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.305.

Virodhānurodhamutto, saṅkhobhamutto sabbadā;

Sabbānutāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.306.

Sabbadā sammosamutto, sammohamutto sabbathā;

Sabbadhi avijjāmutto, buddhaṃ taṃ paṇamāmyahaṃ.307.

Sabbaṭhāne vibbhamamutto, vibbhantimutto sabbadhi;

Sabbavipallāsamutto, buddhaṃ taṃ paṇamāmyahaṃ.308.

Kaṭukakasāyāmutto, kakkasamutto sabbathā;

Sabbadā kalusāmutto, buddhaṃ taṃ paṇamāmyahaṃ.309.

Sabbassādanā vimutto, saṃsaṭṭhamutto sabbadā;

Āsajjanā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.310.

Ahaṅkārā vinimutto, mamaṅkārā mutto munī;

Mānāvamānā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.311.

Sabbaganthavinimutto, palighamutto sabbadā;

Sabbābhibhū sabbamutto, buddhaṃ taṃ paṇamāmyahaṃ.312.

Sabbasārambhasumutto, papañcamutto sabbadā;

Sabbūpadhi vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.313.

Kohaññakoṭillamutto, cāpallamutto sabbathā;

Sabbathā viddesamutto, buddhaṃ taṃ paṇamāmyahaṃ.314.

Domanassā vinimutto, paḷāsamuttamānaso;

Sabbasantāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.315.

Sabbābhimānā vimutto, sabbatāpehi muccako;

Sabbadhi vikkhobhamutto, buddhaṃ taṃ paṇamāmyahaṃ.316.

Sabbanīvaraṇāmutto, siddho ekaggamānaso;

Sammāpañño sammāmutto, buddhaṃ taṃ paṇamāmyahaṃ.317.

Sabbāvilā vippamutto, suddho saṃsuddhacetaso;

Kasāvakalaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.318.

Sabbabyāpādappamutto, sadā pasādamānaso;

Sabbūpanāhā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.319.

Sabbathāpamādamutto, sampajāno satiyuto;

Bhāvanābhirato yogī, buddhaṃ taṃ paṇamāmyahaṃ.320.

Sabbābhisajjanā mutto, sadā kāruññamānaso;

Sabbupārambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.321.

Sabbadhi rosarahito, sabbadhi karuṇānidhī;

Sabbasāvajjā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.322.

Sabbabādhāparimutto, bandhamutto ca sabbathā;

Kaṅkhicchākaṇṭakamutto, buddhaṃ taṃ paṇamāmyahaṃ.323.

Sabbārambhavinimutto, sadā samitamānaso;

Khambhanākhobhanā mutto, buddhaṃ taṃ paṇamāmyahaṃ.324.

Sabbasaṅkhatā sumutto, asaṅkhata sudassano;

Uddhaccakukkuccāmutto, buddhaṃ taṃ paṇamāmyahaṃ.325.

Sabbabyasanavimutto, abyāsatta sumānaso;

Sabbasaṃsaraṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.326.

Sabbupādānapamutto, mutto sabbamadehi ca;

Sabbāyatanehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.327.

Sabbapāsehi pamutto, yo vippasannamānaso;

Sabbamānānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.328.

Sabbanehavinimutto, sadā alittacetaso;

Sabbāsativinimutto, buddhaṃ taṃ paṇamāmyahaṃ.329.

Cittiñjanā vinimutto, sadā cittanirindhano;

Sabbāsavā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.330.

Sabbadā akampacitto, thiravimuttamānaso;

Sabbavikkhepavimutto, buddhaṃ taṃ paṇamāmyahaṃ.331.

Bhavasnehā vippamutto, vimutto tibhavodadhi;

Sabbānugiddhisumutto, buddhaṃ taṃ paṇamāmyahaṃ.332.

Bhavacakkavinimutto, sudanto bahusaṃyato;

Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.333.

Sabbathā bhaviñjāmutto, vantalokāmiso isi;

Dhāresi antimaṃ dehaṃ, buddhaṃ taṃ paṇamāmyahaṃ.334.

Sabbābhijjhāvinimutto, santuṭṭho suddhamānaso;

Saṃsārasāgarā mutto, buddhaṃ taṃ paṇamāmyahaṃ.335.

Sabbadhi sabbato mutto, sabbaññāto sabbañjayo;

Sabbathā mutto subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.336.

Sabbantarāyavimutto, aggalamutto sabbadhi;

Sabbabyavadhānamutto, buddhaṃ taṃ paṇamāmyahaṃ.337.

Sabbatāpavinimutto, sītalo sītimānaso;

Bhavarāgaggivimutto, buddhaṃ taṃ paṇamāmyahaṃ.338.

Vaṅkamutto paṅkamutto,?..Dhamutto muttamano;

Sabbadā ātaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.339.

Sabbathā saṃsayamutto, kampamutto visārado;

Aggiidhumavimutto, buddhaṃ taṃ paṇamāmyahaṃ.340.

Sabbadā caṇḍikkamutto, dussanamutto sabbathā;

Sabbadhi sampuṇṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.341.

Ujucitto sujūcitto, samacitto samācaro;

Dhīticitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.342.

Alobhaadosacitto, alaggacitto sobhano;

Amohacitto dhīcitto, buddhaṃ taṃ paṇamāmyahaṃ.343.

Sādhucitto suddhacitto, sotthicitto satiyuto;

Cārucitto sivacitto, buddhaṃ taṃ paṇamāmyahaṃ.344.

Dhammacitto atthacitto, dhīracitto cittuttamo;

Hiricitto siricitto, buddhaṃ taṃ paṇamāmyahaṃ.345.

Hitacitto sukhacitto, kalyāṇacitto kāruñño;

Pīticitto sīticitto, buddhaṃ taṃ paṇamāmyahaṃ.346.

Paramavisuddhacitto, muttacitto yativaro;

Yatacitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.347.

Haṭṭhacitto tuṭṭhacitto, seṭṭhacitto suṭṭhuttaro;

Santuṭṭhacitto pahaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.348.

Saticitto yaticitto, sampajañño viriyavā;

Sumaticitto sappañño, buddhaṃ taṃ paṇamāmyahaṃ.349.

Mettacitto dayācitto, karuṇacitto kevalī;

Modito maddavacitto, buddhaṃ taṃ paṇamāmyahaṃ.350.

Saccacitto tathacitto, suguṇacitto sīlavā;

Nillobhacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.351.

Niddosacitto niddhoto, nimmohacitto nillīno;

Nimmalacitto nissaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.352.

Dibbacitto bhabbacitto, dammacitto dasabalo;

Bhabbabhāvarato bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.353.

Ñāṇacitto medhācitto, vijjācitto vijjādhanī;

Paññācitto aññācitto, buddhaṃ taṃ paṇamāmyahaṃ.354.

Ditticitto juticitto, juṇhacitto ālokado;

Kanticitto khanticitto, buddhaṃ taṃ paṇamāmyahaṃ.355.

Amalo odātacitto, pasannacitto pesalo;

Pāvano punītacitto, buddhaṃ taṃ paṇamāmyahaṃ.356.

Javacitto balacitto, thāmacitto visārado;

Ṭhitacitto thiracitto, buddhaṃ taṃ paṇamāmyahaṃ.357.

Ojacitto tejacitto, yodhacitto avicalo;

Nibbhayacitto nipphando, buddhaṃ taṃ paṇamāmyahaṃ.358.

Paguṇo supaññacitto, saṃyatacitto saṃvuto;

Pasannacitto passaddho, buddhaṃ taṃ paṇamāmyahaṃ.359.

Bhaddacitto mokkhacitto, sabbaseṭṭho sattuttamo;

Somanassacitto santo, buddhaṃ taṃ paṇamāmyahaṃ.360.

Santacitto dantacitto, vasīcitto vusitavā;

Sucicitto rucicitto, buddhaṃ taṃ paṇamāmyahaṃ.361.

Guttacitto muttacitto, pasannacitto cittujū;

Sumanacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.362.

Santacitto sadāsanto, sadā santusito isi;

Sabbattha saṃvuto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.363.

Rittakāmo rittataṇho, rittarāgo rittarajo;

Rittachando rittanandī, buddhaṃ taṃ paṇamāmyahaṃ.364.

Rittavero rittaroso, rittuttāpo rittāvilo;

Rittakodho rittakopo, buddhaṃ taṃ paṇamāmyahaṃ.365.

Saṅgaritto raṅgaritto, rāgaritto rittaratī;

Nandīritto taṇhāritto, buddhaṃ taṃ paṇamāmyahaṃ.366.

Sabbabhavābādharitto, rittamahāmohatamo;

Sabbathā avijjāritto, buddhaṃ taṃ paṇamāmyahaṃ.367.

Nandīsaṃyojanaritto, sabbasaṅgapariccajo;

Uttamatthaṃ hatthagato, buddhaṃ taṃ paṇamāmyahaṃ.368.

Iñjāritto indhāritto, icchāritto rittaagho;

Edharitto gedharitto, buddhaṃ taṃ paṇamāmyahaṃ.369.

Antagato antappatto, pārappatto pāraṅgato;

Koṭigato koṭippatto, buddhaṃ taṃ paṇamāmyahaṃ.370.

Khemappatto khemaṅgato, aggappatto aggaṅgato;

Sivappatto sivaṅgato, buddhaṃ taṃ paṇamāmyahaṃ.371.

Padappatto dhuvappatto, parisuddhippatto pabhū;

Maggappatto phalappatto, buddhaṃ taṃ paṇamāmyahaṃ.372.

Sārappatto pāragato, pariyantappatto varo;

Pariyodātasampatto, buddhaṃ taṃ paṇamāmyahaṃ.373.

Vimalo vodātappatto, nibbānappatto nimmalo;

Amalo amatappatto, buddhaṃ taṃ paṇamāmyahaṃ.374.

Dhammappatto dhammayogī, kusalappatto kevalī;

Lokuttarappatto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.375.

Pattavijjo pattapañño, patto sambodhimuttamaṃ;

Pattasanti pattasukho, buddhaṃ taṃ paṇamāmyahaṃ.376.

Pattadhammo pattabodhi, pattamaggo pattaphalo;

Pattaamato pattattho, buddhaṃ taṃ paṇamāmyahaṃ.377.

Paramatthasaccaṃ patto, pattakhemo pattasivo;

Pattaaccuto pattaggo, buddhaṃ taṃ paṇamāmyahaṃ.378.

Pattaanomo pattiṭṭho, pattadhuvo pattakkhayo;

Pattalokuttaradhammo, buddhaṃ taṃ paṇamāmyahaṃ.379.

Pattañāṇo pattamedho, pattadhammaniyāmako;

Pattaananto pattanto, buddhaṃ taṃ paṇamāmyahaṃ.380.

Pattavisuddhi pattiddhi, pattapparamatthapado;

Pattanipuṇatthadhammo, buddhaṃ taṃ paṇamāmyahaṃ.381.

Pattakanti pattavaṇṇo, pattakitti pattayaso;

Pattapassiddhi pakhyāto, buddhaṃ taṃ paṇamāmyahaṃ.382.

Sabbakappaparikkhīṇo, parimutto patāpavā;

Saṃsāroghapārappatto, buddhaṃ taṃ paṇamāmyahaṃ.383.

Nayappatto vasīppatto, sacchikaraṇapāragū;

Niyyānaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.384.

Bhārabhañjako bhadanto, bhuvanabhogabhindako;

Bhavamahaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.385.

Dukkare bodhissambhāre, pūretvāna asesato;

Patto sabbaññutaṃ ñāṇaṃ, buddhaṃ taṃ paṇamāmyahaṃ.386.

Santipatto santibhūto, sītalībhūto sabbadhi;

Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.387.

Pannāsajjo pannāsatto, pannālambo pannālayo;

Pannasūlo pannasallo, buddhaṃ taṃ paṇamāmyahaṃ.388.

Pannāsaṅko pannātaṅko, pannākaṅkho pannaṅgaṇo;

Pannāpekkho pannābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.389.

Pannabhāro katakicco, puṇṇaabhiññā vosito;

Sabbavosita vosānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.390.

Manogutto vacīgutto, kāyagutto guttivaro;

Guttakammo guttadhammo, buddhaṃ taṃ paṇamāmyahaṃ.391.

Cittagutto cittadanto, saṃtata citta saṃyato;

Cittamutto cittasanto, buddhaṃ taṃ paṇamāmyahaṃ.392.

Indriyagutto sugutto, attapaccakkho āsabho;

Pacurapaññāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.393.

Kāyagutto vacīgutto, cittagutto yo guttatto;

Sabbindriyagutto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.394.

Dhīrahadayo dhorayho, saṃvuto saṃyatamano;

Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.395.

Dhitiyutto matiyutto, nītiyutto yuttanayo;

Maggayutto phalayutto, buddhaṃ taṃ paṇamāmyahaṃ.396.

Maggaladdho aggaladdho, antaladdho laddhapatho;

Paramatthasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.397.

Iṭṭhaladdho siddhaladdho, sītiladdho laddhasivo;

Dullabhanibbānaladdho, buddhaṃ taṃ paṇamāmyahaṃ.398.

Dhammaladdho atthaladdho, muttiladdho laddhatatho;

Paladdhatiṃsapāramī, buddhaṃ taṃ paṇamāmyahaṃ.399.

Santiladdho khantiladdho, kantiladdho laddhayaso;

Dittiladdho kittiladdho, buddhaṃ taṃ paṇamāmyahaṃ.400.

Dibbaladdho bhabbaladdho, sabbaladdho laddhabalo;

Sududdasaṃ sivaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.401.

Suddhiladdho buddhiladdho, iddhiladdho laddhanidhī;

Upaladdhachaḷabhiñño, buddhaṃ taṃ paṇamāmyahaṃ.402.

Kalyāṇaṃ kusalaṃ laddho, pītiladdho laddhasukho;

Upaladdhaamatasindhū, buddhaṃ taṃ paṇamāmyahaṃ.403.

Upaladdhayogakkhemo, sotthiladdho laddhadhuvo;

Dasabalaladdho vīro, buddhaṃ taṃ paṇamāmyahaṃ.404.

Bodhiladdho ñāṇaladdho, medhāladdho laddhanayo;

Paññāladdho vijjāladdho, buddhaṃ taṃ paṇamāmyahaṃ.405.

Sumatiladdho dhīladdho, laddhavimuttisampattī;

Parama’pavaggaladdho, buddhaṃ taṃ paṇamāmyahaṃ.406.

Punītaṃ pavittaṃladdho, laddhauttamamaṅgalo;

Paramaṃ avayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.407.

Ukkaṭṭhaṃ kevalaṃ laddho, sumuttiladdho sabbato;

Ananta’nītikaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.408.

Sattabojjhaṅgupaladdho, laddhaabhiñño sabbato;

Bhavataṇhakkhayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.409.

Parisuddhapanthaladdho, saccaladdho anūpamo;

Paripuṇṇadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.410.

Sampuṇṇapariññāladdho, aññāladdho sabbuttamo;

Paṭisambhidāsuladdho, buddhaṃ taṃ paṇamāmyahaṃ.411.

Paccakkhavimuttiladdho, laddhachaḷabhiññāvaro;

Paripuṇṇasantiladdho, buddhaṃ taṃ paṇamāmyahaṃ.412.

Yathābhūtasaccaladdho, tathatāladdho sabbadhi;

Samantasamatāladdho, buddhaṃ taṃ paṇamāmyahaṃ.413.

Nimmalacakkhupaladdho, vimalavijjāvāridhi;

Nipuṇatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.414.

Thāmaladdho javaladdho, samaladdho patāpavā;

Lokuttarasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.415.

Dhitiladdho suciladdho, saṃsuddhiladdho suddhimā;

Sudhāladdho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.416.

Laddhaaddho bhaddaladdho, modaladdho laddhasubho;

Sabbattha santosaladdho, buddhaṃ taṃ paṇamāmyahaṃ.417.

Tīraladdho pāraladdho, sāraladdho laddhaphalo;

Maṅgalamuttamaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.418.

Aṃsuladdho raṃsiladdho, ojaladdho laddhajutī;

Uggaaggaābhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.419.

Pasaṃsāpasiddhiladdho, visesavissavissuto;

Pūjanaṃ thomanaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.420.

Mohandhakāravimutto, ālokaladdho lokajī;

Appameyyappabhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.421.

Visallo kusalo satthā, kammākammassakovido;

Pāragū sabbakammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.422.

Kusalassa kovido ca, akusalassa kovido;

Kusalassupasampanno, buddhaṃ taṃ paṇamāmyahaṃ.423.

Dhammassa kovido cāpi, adhammassāpi kovido;

Pāragū sabbadhammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.424.

Puññassa kovido cāpi, apuññassāpi kovido;

Pāpapuññamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.425.

Maggassa kovido cāpi, amaggassāpi kovido;

Aggamaggamugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.426.

Sukhassa kovido cāpi, dukkhassa cāpi kovido;

Paramasukhadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.427.

Iṭṭhassa kovido cāpi, aniṭṭhassāpi kovido;

Paramiṭṭhaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.428.

Antassa kovido cāpi, anantassāpi kovido;

Anantaobhāsaṃ sakkhī, buddhaṃ taṃ paṇamāmyahaṃ.429.

Matassa kovido cāpi, amatassāpi kovido;

Amatassasindhuladdho, buddhaṃ taṃ paṇamāmyahaṃ.430.

Niccassa kovido cāpi, aniccassāpi kovido;

Niccasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.431.

Bhavassa kovido cāpi, vibhavassāpi kovido;

Sabbaso bhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.432.

Rāgassa kovido cāpi, arāgassāpi kovido;

Sabbarāgaṃ virañjesi, buddhaṃ taṃ paṇamāmyahaṃ.433.

Dosassa kovido cāpi, adosassāpi kovido;

Sabbadosaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.434.

Mohassa kovido cāpi, amohassāpi kovido;

Sabbamohavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.435.

Verassa kovido cāpi, averassāpi kovido;

Sabbaveramatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.436.

Klesassa kovido cāpi, niklesassāpi kovido;

Sabbakilesaṃ jhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.437.

Tamassa kovido cāpi, ālokassāpi kovido;

Loke ālokaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.438.

Neḷassa kovido cāpi, aneḷassāpi kovido;

Aneḷako akkileso, buddhaṃ taṃ paṇamāmyahaṃ.439.

Saṅgassa kovido cāpi, asaṅgassāpi kovido;

Sabbasaṅgavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.440.

Kovido ca vedanāya, avedanāya kovido;

Sabbassa vedanātīto, buddhaṃ taṃ paṇamāmyahaṃ.441.

Ārambhassa kovido ca, anārambhassa kovido;

Sabbārambhapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.442.

Ālayassa kovido ca, anālayassa kovido;

Sabbālayavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.443.

Ālambassa kovido ca, anālambassa kovido;

Sabbālambanā vigato, buddhaṃ taṃ paṇamāmyahaṃ.444.

Taṇhāya kovido cāpi, vītataṇhāya kovido;

Taṇhājālaṃ vidālesi, buddhaṃ taṃ paṇamāmyahaṃ.445.

Mānassa kovido cāpi, avamānassa kovido;

Mānāvamānasamako, buddhaṃ taṃ paṇamāmyahaṃ.446.

Kāmassa kovido cāpi, nikkāmassāpi kovido;

Sabbakāmaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.447.

Kopassa kovido cāpi, nikkopassāpi kovido;

Sabbakopagginibbuto, buddhaṃ taṃ paṇamāmyahaṃ.448.

Kodhassa kovido cāpi, nikkodhassāpi kovido;

Kodhānalaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.449.

Chandassa kovido cāpi, nicchandassāpi kovido;

Sabbabhavacchandacchinno, buddhaṃ taṃ paṇamāmyahaṃ.450.

Lobhassa kovido cāpi, nillobhassāpi kovido;

Lobhalālasānillitto, buddhaṃ taṃ paṇamāmyahaṃ.451.

Sokassa kovido cāpi, nissokassāpi kovido;

Sokasūlaṃ abbāhesi, buddhaṃ taṃ paṇamāmyahaṃ.452.

Snehassa kovido cāpi, nisnehassāpi kovido;

Sabbasnehā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.453.

Khobhassa kovido cāpi, nikkhobhassāpi kovido;

Sabbakammakhobhakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.454.

Sallassa kovido cāpi, visallassāpi kovido;

Sabbasallaṃ sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.455.

Khayassa kovido cāpi, akkhayassāpi kovido;

Sabbathā akkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.456.

Lokassa kovido cāpi, lokantassāpi kovido;

Lokuttaraṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.457.

Suddhassa kovido cāpi, asuddhassāpi kovido;

Suddhimaggaṃ visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.458.

Kālassa kovido cāpi, akālassāpi kovido;

Kālānusārī desesi, buddhaṃ taṃ paṇamāmyahaṃ.459.

Chalassa kovido cāpi, nicchalassāpi kovido;

Sabbathā chalavimutto, buddhaṃ taṃ paṇamāmyahaṃ.460.

Sumanassa kovido ca, dummanassāpi kovido;

Sabbadhi sumano santo, buddhaṃ taṃ paṇamāmyahaṃ.461.

Kovido lokacakkassa, dhammacakkassa kovido;

Lokacakkaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.462.

Tīrassa kovido cāpi, pārassa cāpi kovido;

Ghoraṃ oghaṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.463.

Bodhassa kovido cāpi, dubbodhassāpi kovido;

Sabbathā sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.464.

Yogassa kovido cāpi, khemassa cāpi kovido;

Yogakkhemamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.465.

Āvilassa kovido ca, anāvilassa kovido;

Sabbāvilaṃ vidhopesi, buddhaṃ taṃ paṇamāmyahaṃ.466.

Saṃsayassa kovido ca, asaṃsayassa kovido;

Sabbattha saṃsayamutto, buddhaṃ taṃ paṇamāmyahaṃ.467.

Sārajjassa kovido ca, visārajjassa kovido;

Vesārajjañāṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.468.

Vikārassa kovido ca, nibbikārassa kovido;

Vikārāni vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.469.

Sammohassa kovido ca, asammohassa kovido;

Sabbasammohā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.470.

Santāpassa kovido ca, asantāpassa kovido;

Santāpānaṃ santikaro, buddhaṃ taṃ paṇamāmyahaṃ.471.

Paṭighassa kovido ca, appaṭighassa kovido;

Paṭighasaññāsuñño yo, buddhaṃ taṃ paṇamāmyahaṃ.472.

Āsavassa kovido ca, anāsavassa kovido;

Sabbāsavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.473.

Suguṇassa kovido ca, dugguṇassāpi kovido;

Sabbasuguṇasaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.474.

Kalyāṇassa kovido ca, akalyāṇassa kovido;

Kalyāṇatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.475.

Vipulapañño pabalo, maggāmaggassa kovido;

Paramatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.476.

Cetosamathakovido, jhānasamādhikovido;

Samāpattisamāpanno, buddhaṃ taṃ paṇamāmyahaṃ.477.

Maggakovido maggaññū, dhammaññū dhammakovido;

Aggakovido aggaññū, buddhaṃ taṃ paṇamāmyahaṃ.478.

Sampajaññassa kovido, sammāsatiyā kovido;

Satipaṭṭhāne kovido, buddhaṃ taṃ paṇamāmyahaṃ.479.

Sattabojjhaṅgakovido, sabbavibhaṅgakovido;

Vijjākovido tevijjo, buddhaṃ taṃ paṇamāmyahaṃ.480.

Cetovimuttikovido, paññāvimuttikovido;

Ubhatovimuttippatto, buddhaṃ taṃ paṇamāmyahaṃ.481.

Iddhipādesu kovido, cetopariyakovido;

Chaḷabhiññāhi sampanno, buddhaṃ taṃ paṇamāmyahaṃ.482.

Appamaññāsu kovido, aṭṭhaṅgamaggaṃ pāragū;

Sabbathā nikkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.483.

Dhammaniyāme kovido, dhammatāyapi kovido;

Dhammaṭṭhitiyā kovido, buddhaṃ taṃ paṇamāmyahaṃ.484.

Kāyasaṃvarasampanno, cittasaṃvarakovido;

Vacīsaṃvarasaṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.485.

Lokajeṭṭho lokaseṭṭho, tilokajeṭṭho tevijjo;

Purisajeṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.486.

Sabbaseṭṭho sudhammaṭṭho, yoniso sabbaniggaho;

Visaṃsaggo visaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.487.

Sabbajeṭṭho sabbaseṭṭho, sabbaggo sabbanāyako;

Sabbanātho sabbasāmī, buddhaṃ taṃ paṇamāmyahaṃ.488.

Maccujayī mārajayī, māradheyyaviddhaṃsako;

Mārapāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.489.

Maccuhāyī mārahāyī, maccudheyyaviddhaṃsako;

Maccupāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.490.

Mārajayo maccujayo, antakadheyyaddhaṃsako;

Maccukhettaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.491.

Parakkamapuṇṇo vīro, māracamūnimmaddano;

Maccutiṇṇo maccujito, buddhaṃ taṃ paṇamāmyahaṃ.492.

Māramāyaṃ vimaddesi, mohanamāraghātako;

Māramadanamaddano, buddhaṃ taṃ paṇamāmyahaṃ.493.

Pabalo māraṃ maddesi, sabalo maccumaddako;

Namucināsako nāgo, buddhaṃ taṃ paṇamāmyahaṃ.494.

Pāpīmārabalānīkaṃ, nimmaddesi mahājino;

Paraṃ sukhaṃ adhippatto, buddhaṃ taṃ paṇamāmyahaṃ.495.

Pāpajayo puññajayo, ahaṃjayo jitamamo;

Kaṅkhājayo saṅkājayo, buddhaṃ taṃ paṇamāmyahaṃ.496.

Jitamoho jitamāyo, jitamakkho mārañjito;

Jitamaccharo jiticcho, buddhaṃ taṃ paṇamāmyahaṃ.497.

Jitakodho jitakāmo, jitalobho nandījito;

Jitataṇho jitarāgo, buddhaṃ taṃ paṇamāmyahaṃ.498.

Jitavero jitasneho, jitamāno jitamado;

Jitātaṅko jitāpekkho, buddhaṃ taṃ paṇamāmyahaṃ.499.

Sabbadā vijayī vīro, sabbaji samaṇuttamo;

Khemadāyako khemindo, buddhaṃ taṃ paṇamāmyahaṃ.500.

Sabbajito sabbavasī, sabbavijayamaṅgalo;

Sabbajayo sakkasīho, buddhaṃ taṃ paṇamāmyahaṃ.501.

Dantathīno dantamiddho, dantapamādo dantiñjo;

Dantārambho dantalīno, buddhaṃ taṃ paṇamāmyahaṃ.502.

Dantachambho dantadaro, dantabhīti dantabhayo;

Dantabhesmo dantabhīmo, buddhaṃ taṃ paṇamāmyahaṃ.503.

Dohadanto dosadanto, dessadanto dantadiso;

Ḍāhadanto dāhadanto, buddhaṃ taṃ paṇamāmyahaṃ.504.

Sammāpadhāno vikkanto, mahāvikkamamānaso;

Parakkamī mārañjayo, buddhaṃ taṃ paṇamāmyahaṃ.505.

Sammāpadhānakusalo, saṃvuto atisaṃyato;

Pāramitāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.506.

Hirottappī ātāpī ca, sudanto atisaṃvuto;

Sakyaseṭṭho sabbajeṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.507.

Dasabaladhārī daḷho, dhīro asayhasāhino;

Purisapuṅgavo sūro, buddhaṃ taṃ paṇamāmyahaṃ.508.

Dvipaduttamo damako, danto daḷhaparakkamo;

Dosāpagato dosaññū, buddhaṃ taṃ paṇamāmyahaṃ.509.

Upakkamī parakkamī, viriyārambho vikkamī;

Pāramī paripūresi, buddhaṃ taṃ paṇamāmyahaṃ.510.

Patāpī pāramīppatto, padhāniko paggāhako;

Pāpīmāraṃ parājesi, buddhaṃ taṃ paṇamāmyahaṃ.511.

Javasattisusampanno, sūro vikkamasekharo;

Dhitidhārako sudhīro, buddhaṃ taṃ paṇamāmyahaṃ.512.

Vikkamo duratikkamo, akilanto parakkamo;

Amatāgadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.513.

Satisātaccasampanno, sammappadhāna pāragū;

Ariyadassanadassī, buddhaṃ taṃ paṇamāmyahaṃ.514.

Sammāviriyasampanno, sammāpadhānapāragū;

Sabbatthappatto siddhattho, buddhaṃ taṃ paṇamāmyahaṃ.515.

Sūro vijitasaṅgāmo, vīro vijitaveriko;

Dhīro purisadhoreyyo, buddhaṃ taṃ paṇamāmyahaṃ.516.

Pūresi pāramī sabbā, narāsabho parakkamī;

Vimuttajātimaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.517.

Vikkamo ca parakkamo, pāpakammaṃ pahāṇako;

Paggāhako upakkamo, buddhaṃ taṃ paṇamāmyahaṃ.518.

Sabbasattahitatthāya, parikkāmesi vikkamī;

Muttāyanaṃ anvesi, buddhaṃ taṃ paṇamāmyahaṃ.519.

Bhavavaṭṭaṃ suacchecchi, narasaddūlo niddaro;

Paramiṭṭhaṃ susampatto, buddhaṃ taṃ paṇamāmyahaṃ.520.

Hatamoho hatamāyo, hatamakkho hatamado;

Hatamāno hatamāro, buddhaṃ taṃ paṇamāmyahaṃ.521.

Dambhahantā gabbahantā, vaṭṭahantā arahanto;

Bījahantā bādhāhantā, buddhaṃ taṃ paṇamāmyahaṃ.522.

Bhavanettiṃ sammāhantā, saṅkhatamuttamānaso;

Sabbadhi avijjāhantā, buddhaṃ taṃ paṇamāmyahaṃ.523.

Saṃvutatto saṃyatatto, samitatto samāhito;

Vimuttatto virattatto, buddhaṃ taṃ paṇamāmyahaṃ.524.

Pāpaghacco puññaghacco, ahaṃghacco ghaccamamo;

Kaṅkhāghacco saṅkāghacco, buddhaṃ taṃ paṇamāmyahaṃ.525.

Kappaghacco kālaghacco, kilesaghacco sabbathā;

Mūlaghacco sūlaghacco, buddhaṃ taṃ paṇamāmyahaṃ.526.

Ghaccajāti ghaccamaccu, ghaccaloko ghaccabhavo;

Ghaccavibhavo ghaccogho, buddhaṃ taṃ paṇamāmyahaṃ.527.

Ghaccakhobho ghaccadukkho, ghaccasallo ghaccakhilo;

Ghaccābhimāno ghaccedho, buddhaṃ taṃ paṇamāmyahaṃ.528.

Dosabhañjo dohabhañjo, kāmabhañjo bhañjatamo;

Diṭṭhibhañjo dukkhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.529.

Bhogabhañjo sokabhañjo, rogabhañjo bhañjarajo;

Sūlabhañjo sallabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.530.

Bhañjathīno bhañjamiddho, bhañjabandho bhañjaggalo;

Bhañjārambho bhañjalīno, buddhaṃ taṃ paṇamāmyahaṃ.531.

Bhañjāsaṅko bhañjātaṅko, bhañjāsaṃso bhañjussuko;

Bhañjābhirato bhañjiccho, buddhaṃ taṃ paṇamāmyahaṃ.532.

Bhañjānutāpo bhañjāgu, bhañjaṅgaṇo bhañjāsavo;

Mānābhimānavibhañjo, buddhaṃ taṃ paṇamāmyahaṃ.533.

Sallabhañjo sūlabhañjo, mūlabhañjo bhañjamalo;

Sabbabhavabandhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.534.

Kappakkhayo kālakkhayo, kilesakkhayo sabbathā;

Mūlakkhayo sūlakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.535.

Dosakkhayo dohakkhayo, kāmakkhayo khīṇamado;

Diṭṭhikkhayo dukkhakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.536.

Kodhakhīṇo kopakhīṇo, klesakhīṇo khīṇakuho;

Verakhīṇo dessakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.537.

Lobhakhīṇo lolakhīṇo, rosakhīṇo khīṇaraṇo;

Kicchākhīṇo icchākhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.538.

Khīṇarāgo khīṇadoso, khīṇamoho khīṇabhavo;

Khīṇamāno khīṇamakkho, buddhaṃ taṃ paṇamāmyahaṃ.539.

Khīṇagedho khīṇalobho, khīṇakāmo ca khīṇiñjo;

Khīṇasārambho khīṇindho, buddhaṃ taṃ paṇamāmyahaṃ.540.

Khīṇāsayo khīṇabījo, aviruḷhichando vasī;

Khīṇataṇho khīṇabhijjho, buddhaṃ taṃ paṇamāmyahaṃ.541.

Khayāsaṅko khayātaṅko, khayākaṅkho khayaṅgaṇo;

Khayāpekkho khayābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.542.

Khayataṇho khayalobho, khayasallo khayakhilo;

Khayabhogo khayarogo, buddhaṃ taṃ paṇamāmyahaṃ.543.

Khayachambho khayadaro, khayabhismā khayabhayo;

Khayasaṃsayo khayiñjo, buddhaṃ taṃ paṇamāmyahaṃ.544.

Khayasaṃsaṭṭho khayoko, khayāgāro khayagaho;

Khayasūlo khayamūlo, buddhaṃ taṃ paṇamāmyahaṃ.545.

Ahaṅkhayo mamaṅkhayo, saṅkhatakkhayo sabbadhi;

Saṅkilesakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.546.

Suññataṇho suññarāgo, suññaraṅgo suññarajo;

Suññachando suññanandī, buddhaṃ taṃ paṇamāmyahaṃ.547.

Suññaroso suññadoso, suññadoho suññadaho;

Suññasāpo suññatāpo, buddhaṃ taṃ paṇamāmyahaṃ.548.

Suññakodho suññakopo, suññakleso suññakuho;

Suññaverī suññasattu, buddhaṃ taṃ paṇamāmyahaṃ.549.

Suññajāti suññamaccu, suññaloko suññabhavo;

Suññatā’bhirato sugato, buddhaṃ taṃ paṇamāmyahaṃ.550.

Ītisuñño bhītisuñño, chambhasuñño suññabhayo;

Sabbathā sārajjasuñño, buddhaṃ taṃ paṇamāmyahaṃ.551.

Suññagantho suññarajju, sabbathā suññabandhano;

Suññadiṭṭhi suññanetti, buddhaṃ taṃ paṇamāmyahaṃ.552.

Sallasuñño sūlasuñño, mūlasuñño suññamalo;

Sabbānusayehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.553.

Sabbadhi santāpasuñño, santāsasuñño sabbathā;

Tasasuñño tāsasuñño, buddhaṃ taṃ paṇamāmyahaṃ.554.

Āsāsuñño issāsuñño, ejāsuñño suññaiṇo;

Chandasuñño bandhasuñño, buddhaṃ taṃ paṇamāmyahaṃ.555.

Pāpasuñño puññasuñño, ahaṃsuñño suññamamo;

Kaṅkhāsuñño saṅkāsuñño, buddhaṃ taṃ paṇamāmyahaṃ.556.

Sabbakammajaho cāgī, cattābhilāso sabbadhi;

Sabbathā cattasaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.557.

Dosacāgī dohacāgī, kujjhanacāgī cattindho;

Kodhacāgī kopacāgī, buddhaṃ taṃ paṇamāmyahaṃ.558.

Sabbarājabhogacāgī, mahāoghamummujjako;

Paramatthadhammadassī, buddhaṃ taṃ paṇamāmyahaṃ.559.

Cattakāmo cattakleso, cattāsatto cattāsavo;

Cattapāpo cattuttāpo, buddhaṃ taṃ paṇamāmyahaṃ.560.

Īticuto bhīticuto, chambhacuto cuttabhayo;

Ḍāhacuto dāhacuto, buddhaṃ taṃ paṇamāmyahaṃ.561.

Sabbacatto sabbacajo, sabbacāgī sabbaccago;

Sabbaritto sabbañjaho, buddhaṃ taṃ paṇamāmyahaṃ.562.

Anāsaṅko anātaṅko, anākaṅkho anaṅgaṇo;

Sadā asaṅgacetaso, buddhaṃ taṃ paṇamāmyahaṃ.563.

Anusūyo anāsaṃso, anāso ca anussuko;

Anāsavo anapekkho, buddhaṃ taṃ paṇamāmyahaṃ.564.

Ākāso viya paññāya, alitto anilo yathā;

Anissito vihāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.565.

Āraddhaviriyo ātāpī, uyyujjanto padhāniko;

Akusīto analaso, buddhaṃ taṃ paṇamāmyahaṃ.566.

Anupamo satthā jeṭṭho, sabbaseṭṭho ovādako;

Ariyadhammaṃ aññāsi, buddhaṃ taṃ paṇamāmyahaṃ.567.

Amatena atappi lokaṃ, dhammameghapavassako;

Assāsesi yathā cando, buddhaṃ taṃ paṇamāmyahaṃ.568.

Avikampī anabhīto, asantāsī anāturo;

Abhīruko yo acchambhī, buddhaṃ taṃ paṇamāmyahaṃ.569.

Amaccharī amāyāvī, ajeguccho aniṭṭhuro;

Appaduṭṭho akuṭilo, buddhaṃ taṃ paṇamāmyahaṃ.570.

Anabhijjho apihālu, akuhako alolupo;

Anupavajjo amatto, buddhaṃ taṃ paṇamāmyahaṃ.571.

Appagabbho appaṭigho, appāvilo amucchito;

Apesuṇiko adoso, buddhaṃ taṃ paṇamāmyahaṃ.572.

Akopo cāpi aduṭṭho, vītussuko adūsako;

Vītakopo vītakuho, buddhaṃ taṃ paṇamāmyahaṃ.573.

Akampito akampako, avero akutobhayo;

Sabbadā chambharahito, buddhaṃ taṃ paṇamāmyahaṃ.574.

Anatimānī akhilo, akuppano akujjhano;

Anabhisajjo akkodho, buddhaṃ taṃ paṇamāmyahaṃ.575.

Akakkaso ca akkopo, akaṭuko akūṭako;

Appadesso anunnalo, buddhaṃ taṃ paṇamāmyahaṃ.576.

Anapekkhī anupayo, anāsaṅgo anāvilo;

Analitto anālambo, buddhaṃ taṃ paṇamāmyahaṃ.577.

Aggamahattatto muni, abhinibbuttatto yatī;

Visuddho abhisambuddho, buddhaṃ taṃ paṇamāmyahaṃ.578.

Abbūḷhasallo arajo, akkhadakkhī anāsavo;

Anomadakkhī anaṇo, buddhaṃ taṃ paṇamāmyahaṃ.579.

Atthapatiṭṭho atthagū, anappaatthapāragū;

Accanto atthakusalo, buddhaṃ taṃ paṇamāmyahaṃ.580.

Ariyaddhānaṃ sampatto, atthatto atthapaṇḍito;

Mocesi bandhanāsatte, buddhaṃ taṃ paṇamāmyahaṃ.581.

Asajjamānaso alīno, sadā asaṅgamānaso;

Appamādarato nātho, buddhaṃ taṃ paṇamāmyahaṃ.582.

Asaṅgacitto akleso, āsā yassa na vijjati;

Asaṅkiliṭṭho akkuho, buddhaṃ taṃ paṇamāmyahaṃ.583.

Upekkhacitto acalo, upādānakkhayo ujū;

Abhinibbido appiñjo, buddhaṃ taṃ paṇamāmyahaṃ.584.

Abhiññāpāramīpatto, abhipañño abhigato;

Anupādā vimutto yo, buddhaṃ taṃ paṇamāmyahaṃ.585.

Aviruddho asāratto, santiladdho anappako;

Amitaamatappatto, buddhaṃ taṃ paṇamāmyahaṃ.586.

Ākaṅkhiñjāritto, anupādāno uttamo;

Appaneho ca appiho, buddhaṃ taṃ paṇamāmyahaṃ.587.

Atisīlo atisanto, ativiññū arahato;

Aggatthapatto aggatto, buddhaṃ taṃ paṇamāmyahaṃ.588.

Adhisīlo adhicitto, adhipañño adhigato;

Apalokitadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.589.

Attadīpo attasaraṇo, attanātho adhivaro;

Accantuttamo aggabhū, buddhaṃ taṃ paṇamāmyahaṃ.590.

Anabhikaṅkho aniccho, arāgo anapekkhako;

Ananugiddho alobho, buddhaṃ taṃ paṇamāmyahaṃ.591.

Anabhilāso anedho, aviruḷhitaṇho isi;

Ucchinnarāgo alaggo, buddhaṃ taṃ paṇamāmyahaṃ.592.

Naṭṭharāgo naṭṭhadoso, naṭṭhamoho naṭṭhamado;

Naṭṭhakodho naṭṭhakopo, buddhaṃ taṃ paṇamāmyahaṃ.593.

Vinaṭṭhiñjo vinaṭṭhindho, vinaṭṭhiccho vinaṭṭhiṇo;

Vinaṭṭhāsā vinaṭṭhissā, buddhaṃ taṃ paṇamāmyahaṃ.594.

Naṭṭhakaṅkhā naṭṭhasaṅkā, naṭṭhabhanti naṭṭhabhamo;

Naṭṭhamāyā, naṭṭhāvijjā, buddhaṃ taṃ paṇamāmyahaṃ.595.

Amāyo aparicchinno, ujuko ativissuto;

Anomacitto aneḷo, buddhaṃ taṃ paṇamāmyahaṃ.596.

Atthapassī atthacaro, atthakkhāyī atthakaro;

Atthakāmo attamano, buddhaṃ taṃ paṇamāmyahaṃ.597.

Abbhuto ca acchariyo, cittakathī ovādako!

Aggamaggaṃ suakkhāsi, buddhaṃ taṃ paṇamāmyahaṃ.598.

Akalaṅko akaluso, akasāvo apaṇṇako;

Akukkucco ca akaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.599.

Sabbaso vijayo sūro, abhayo abhayappado;

Anākulo appabhīto, buddhaṃ taṃ paṇamāmyahaṃ.600.

Upekkhako upasanto, anusayaritto isi;

Appaṭibaddho abaddho, buddhaṃ taṃ paṇamāmyahaṃ.601.

Atthacārī atthakārī, atthasārī attharato;

Atthañāṇī atthabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.602.

Anadhivaro asoko, usabho isipuṅgavo;

Anomanāmo anomo, buddhaṃ taṃ paṇamāmyahaṃ.603.

Anavassutahadayo, ananvāhatacetaso;

Anabhirato aniñjo, buddhaṃ taṃ paṇamāmyahaṃ.604.

Appāsaṅko appātaṅko, appākaṅkho appaṅgaṇo;

Appalolo appakampī, buddhaṃ taṃ paṇamāmyahaṃ.605.

Atthaviññū atthavidū, atthakusalo atthavā;

Kusalatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.606.

Avicalito akuppo, kesarī’va achambhito;

Avikampito abbhayo, buddhaṃ taṃ paṇamāmyahaṃ.607.

Akiñcano anādāno, amataññū amatogadho;

Aggaphalamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.608.

Amitaanuggahaṃ katvā, akālikadhammadado;

Accantupakārī nātho, buddhaṃ taṃ paṇamāmyahaṃ.609.

Anupalitto lokena, toyena padumaṃ yathā;

Nissaṅgacitto nissatto, buddhaṃ taṃ paṇamāmyahaṃ.610.

Abbūḷhesiko isi, ukkhittapaligho ujū;

Anuddhato atandito, buddhaṃ taṃ paṇamāmyahaṃ.611.

Agiddho alittacitto, ādīnavavidālako;

Pakatatto pahitatto, buddhaṃ taṃ paṇamāmyahaṃ.612.

Aggapuñño aggaviññū, aggīsi aggasekharo;

Aggamaggamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.613.

Aggagocaro aggagū, aggattho aggadesako;

Aggañāṇī aggabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.614.

Aggapañño aggaṭṭhito, aggasiddho aggayatī;

Aggabhūto aggapati, buddhaṃ taṃ paṇamāmyahaṃ.615.

Aggasamaṇo lokaggo, paññaggo aggamaggagū;

Aggadhammaṃ ugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.616.

Aggadhammamanuppatto, aggadhammappakāsako;

Apāyadukkhaṃ nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.617.

Aggapuggalo aggaggo, ñāṇaggo ñāṇapuṅgavo;

Dhammapuggalo dhammaggo, buddhaṃ taṃ paṇamāmyahaṃ.618.

Aggapassī aggadassī, aggapanthapakāsako;

Aggesī aggadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.619.

Anantajhānī jhānindo, anantapaññavāridhī;

Anantamedhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.620.

Anantavijjāvāridhi, anantapaññāsāgaro;

Anantakaruṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.621.

Sabbuttamo sattuttamo, sumano samaṇuttamo;

Januttamo jinuttamo, buddhaṃ taṃ paṇamāmyahaṃ.622.

Kalyāṇamitto kalyāṇo, maṅgalamitto maṅgalo;

Dhammamitto dhammadado, buddhaṃ taṃ paṇamāmyahaṃ.623.

Dhammiṭṭho cāpi dhammaṭṭho, paññiṭṭho cāpi paññaṭṭho;

Suddhiṭṭho cāpi suddhaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.624.

Kāyāsakkhī cittasakkhī, dhammasakkhī sakkhīvaro;

Vedanāsakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.625.

Sīghapañño sunipuṇo, santipatto sukhādhipo;

Kalyāṇakārī kusalo, buddhaṃ taṃ paṇamāmyahaṃ.626.

Susīlaggo sucittaggo, supaññaggo susobhito;

Aggamatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.627.

Upariṭṭho ujjugato, ukkaṭṭho amatāvaho;

Appadambho appagabbo, buddhaṃ taṃ paṇamāmyahaṃ.628.

Appasoko apparogo, appabhīti appabhayo;

Appapāpo appatāpo, buddhaṃ taṃ paṇamāmyahaṃ.629.

Apparoso appadoso, appadoho appindhano;

Appābhisajjo appīgho, buddhaṃ taṃ paṇamāmyahaṃ.630.

Accantakaruṇākārī, accantamettacetaso;

Accantamudito santo, buddhaṃ taṃ paṇamāmyahaṃ.631.

Ekappatto ekanātho, eko appaṭipuggalo;

Ekova sabbalokasmiṃ, buddhaṃ taṃ paṇamāmyahaṃ.632.

Atuliyo atitulo, adutiyo anuttaro;

Appameyyo appaṭimo, buddhaṃ taṃ paṇamāmyahaṃ.633.

Atuladassī atulo, asarikkho anupamo;

Asamo yo asadiso, buddhaṃ taṃ paṇamāmyahaṃ.634.

Amito aparimito, amitañāṇasāgaro;

Aparitto appamāṇo, buddhaṃ taṃ paṇamāmyahaṃ.635.

Asīmo asamasamo, atulyo amitaguṇo;

Anupameyyo agādho, buddhaṃ taṃ paṇamāmyahaṃ.636.

Nipparicchinno nissīmo, nappamañño jinavaro;

Nappamāṇo nirupamo, buddhaṃ taṃ paṇamāmyahaṃ.637.

Natthi añño etādiso, nipako ekapuggalo;

Ekantasukhasaṃvedī, buddhaṃ taṃ paṇamāmyahaṃ.638.

Aggavasabho asamo, asamapaṭipuggalo;

Ekako ekapuriso, buddhaṃ taṃ paṇamāmyahaṃ.639.

Sabbattha āsattisuñño, sabbathāmuttamānaso;

Sabbadā ekasadiso, buddhaṃ taṃ paṇamāmyahaṃ.640.

Pāpasūlaṃ vibhañjesi, pāpamūlassa chedako;

Pāparajjuṃ vikantesi, buddhaṃ taṃ paṇamāmyahaṃ.641.

Pāpanettiṃ nijjaresi, pāpakammavināsako;

Sabbapāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.642.

Samūlaṃ khaṇito pāpaṃ, pāpavāridhipāragū;

Pāpaganthiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.643.

Pāpacakkaṃ vicuṇṇetvā, dhammacakkaṃ pavattayī;

Bahūjane uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.644.

Nijjaresi pāpakammaṃ, mahāpāpoghapāragū;

Sabbapāpavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.645.

Sabbapāpamatikkanto, sabbapāpasamūhato;

Sabbapāpasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.646.

Pāpasotaṃ visosesi, pāpatāpapanūdano;

Pāpachandaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.647.

Pāpatāsavinimutto, pāpapāvakanibbuto;

Pāpabandhaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.648.

Pāpasallaṃ vicuṇṇesi, pāpacakkavidālako;

Pāparogasokakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.649.

Pāpamohaparimutto, pāpasaṃtāsanāsako;

Pāpakhobhaṃ vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.650.

Kaṇhakalusaṃ dhopesi, pāpamalapakkhālako;

Sabbaklesaṃ vodāpesi, buddhaṃ taṃ paṇamāmyahaṃ.651.

Pāpapariḷāhamutto, vimuttapāpatassanā;

Pāpasantāpavimutto, buddhaṃ taṃ paṇamāmyahaṃ.652.

Pāpaupadhimucchinno, pāpapalighabhaggavā;

Pāpadheyyavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.653.

Pāpapuññapanūdako, bhavabandhanabhañjako;

Pāpakaṇṭakakantako, buddhaṃ taṃ paṇamāmyahaṃ.654.

Sabbapāpaṃ padālesi, sabbapāpaṃ pariccajī;

Sabbapāpehi nissaṭo, buddhaṃ taṃ paṇamāmyahaṃ.655.

Sabbapāpaṃ pavāhesi, sabbapāpajigucchako;

Sabbapāpehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.656.

Sabbapāpaṃ virajjesi, sabbapāpaniddhotako;

Sabbapāpaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.657.

Pāpaṇṇavasamuttiṇṇo, chinnabhavasaṃyojano;

Punabbhavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.658.

Pāpapaṅkaṃ pakkhālesi, dhammasotapavāhako;

Saddhammaṃ patiṭṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.659.

Pāputtāpaṃ samucchinno, mohuttāpaṃ sītikaro;

Sabbuttāpaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.660.

Pāpahārī tāpahārī, sukhakārī khemaṅkaro;

Mettāvihārī mārārī, buddhaṃ taṃ paṇamāmyahaṃ.661.

Saṃyojanaparikkhīṇo, pāpatāpaviddhaṃsako;

Antimabhavasampatto, buddhaṃ taṃ paṇamāmyahaṃ.662.

Paṭipadāpaṭipanno, dukkhadāhapanūdano;

Pāpatāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.663.

Puññapāpaparikkhīṇo, sokasallavinodano;

Padhānapahitatto yo, buddhaṃ taṃ paṇamāmyahaṃ.664.

Cakkhumā sabbadhammesu, sabbapāpappabhañjako;

Sabbasaṃyojanahantā, buddhaṃ taṃ paṇamāmyahaṃ.665.

Sabbapāpaṃ pakkhālesi, sabbakilesasodhako;

Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.666.

Sabbapāpaṃ nimmaddesi, sabbatāpasamūhato;

Sabbasantāpaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.667.

Sabbūpadhīnaṃ nissaggo, sabbāsānaṃ virajjako;

Sabbapāpaṃ pabhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.668.

Pāragū pārasampatto, āsavasotasosako;

Sabbapāpaṃ pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.669.

Sabbāsavaṃ viddhaṃsesi, sabbamohasamūhato;

Sabbapāpaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.670.

Sabbāsā samatikkanto, sabbarāgaggi nibbuto;

Sabbapāpaṃ parimaddi, buddhaṃ taṃ paṇamāmyahaṃ.671.

Sabbakāmabhavatiṇṇo, sabbavibhavavajjito;

Sabbapāputtāpakkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.672.

Sabbanīvaraṇātīto, sabbapāsappamocano;

Māramarīcikā bhañji, buddhaṃ taṃ paṇamāmyahaṃ.673.

Saraṇadāyako sāmī, parittāṇappadāyako;

Ārakkhaṇadātā satthā, buddhaṃ taṃ paṇamāmyahaṃ.674.

Saccassa kovido cāpi, asaccassāpi kovido;

Catusaccaṃ ugghosesi, buddhaṃ taṃ paṇamāmyahaṃ.675.

Bhaddassa kovido cāpi, abhaddassāpi kovido;

Sabbato bhaddaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.676.

Ākaṅkhāya kovido ca, anākaṅkhāya kovido;

Sabbesu ca nirākaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.677.

Lolassa kovido cāpi, alolassāpi kovido;

Nillobho api nillolo, buddhaṃ taṃ paṇamāmyahaṃ.678.

Papañcassa kovido ca, nippapañcassa kovido;

Nippapañco ca nicchalo, buddhaṃ taṃ paṇamāmyahaṃ.679.

Sabbe dhamme pabodhesi, sabbapāpehi mocako;

Sabbadukkhavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.680.

Viduro sabbadhammesu, pāpappahānapāragū;

Sabbasaṅkhārūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.681.

Saccadhammaṃ vitthāresi, sabbapāpavināsako;

Pāpāyatanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.682.

Sabbadhammānupassī yo, sabbapāpaṃ visosayī;

Sabbataṇhā pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.683.

Pāpapāsaṃ pamocesi, sabbadhammāna vedagū;

Sabbupadhīhi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.684.

Cakkavattī dhammarājā, dhammacakkavibhūsito;

Adhammacakkaṃ cuṇṇesī, buddhaṃ taṃ paṇamāmyahaṃ.685.

Saddhammamuddhābhisito, dhammamahārañño budho;

Dhammasāsana ṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.686.

Dhammanātho dhammassāmī, dhammīso dhammasāsako;

Dhammasūro dhammasatthā, buddhaṃ taṃ paṇamāmyahaṃ.687.

Dhammarañño dhammapati, dhammavattī dhammissaro;

Dhammabhūpo dhammādhipo, buddhaṃ taṃ paṇamāmyahaṃ.688.

Dhammamahārājādhipo, sabbathā dhammasammato;

Dhammasamattho dhammīso, buddhaṃ taṃ paṇamāmyahaṃ.689.

Dhammatāṇo dhammaleṇo, dhammasaraṇadāyako;

Dhammasakko dhammāsayo, buddhaṃ taṃ paṇamāmyahaṃ.690.

Dhammadātā dhammatātā, dhammakkhātā dhammasakhā;

Dhammasukho dhammahito, buddhaṃ taṃ paṇamāmyahaṃ.691.

Dhammanāgo dhammasīho, dhammājañño dhammusabho;

Dhammadhurandharo dhīro, buddhaṃ taṃ paṇamāmyahaṃ.692.

Dhammasiṅgo dhammatuṅgo, dhammameru dhammagiri;

Dhammakūṭo dhammasīso, buddhaṃ taṃ paṇamāmyahaṃ.693.

Dhammādicco dhammappabho, dibbo dhammavibhākaro;

Dhammabhākaro dhammābho, buddhaṃ taṃ paṇamāmyahaṃ.694.

Dhammasiromaṇi sāmī, dhammasikharasekharo;

Dhammacūḷāmaṇi cāru, buddhaṃ taṃ paṇamāmyahaṃ.695.

Dhammabhūsanabhūsito, dhammālaṅkāra’laṅkito;

Dhammābharaṇasobhito, buddhaṃ taṃ paṇamāmyahaṃ.696.

Dhammadīpo dhammobhāso, dhammaloko dhammajuti;

Dhammapakāso dhammaṃsu, buddhaṃ taṃ paṇamāmyahaṃ.697.

Dhammagutto pāpamutto, dhammayutto dhammālayo;

Dhammañatto dhammasañño, buddhaṃ taṃ paṇamāmyahaṃ.698.

Dhammadassī dhammapassī, dhammapekkhī vicakkhaṇo;

Dhammavipassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.699.

Dhammadakkhī dhammasakkhī, dhammarakkhī dhammadharo;

Saddhammapekkhī upekkhī, buddhaṃ taṃ paṇamāmyahaṃ.700.

Dhammasañño dhammapañño, dhammaabhiñño dhammañño;

Dhañño dhammaparāyaṇo, buddhaṃ taṃ paṇamāmyahaṃ.701.

Dhammañāṇī dhammabhāṇī, dhammavācī dhammavidū;

Mantabhāṇī madhubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.702.

Dhammavā dhammasampanno, ñāṇavā ñāṇasāgaro;

Paññavā paññāvāridhi, buddhaṃ taṃ paṇamāmyahaṃ.703.

Dhammakkho dhammarakkhako, buddhakkho bodhirakkhako;

Paññakkho cāpi medhakkho, buddhaṃ taṃ paṇamāmyahaṃ.704.

Adhammamutto dhammabhā, aññāṇamutto ñāṇabhā;

Avijjāmutto vijjābhā, buddhaṃ taṃ paṇamāmyahaṃ.705.

Dhammasindhu dhammodadhi, anantadhammasāgaro;

Saddhammaratnākaro, buddhaṃ taṃ paṇamāmyahaṃ.706.

Dhammapaṭibhānappatto, dhammappaṭipadāvidū;

Paṭisambhidāmaggaññū, buddhaṃ taṃ paṇamāmyahaṃ.707.

Tuṭṭho dhammasantuṭṭhito, dhīro dhammapatiṭṭhito;

Aggapatiṭṭhito aggo, buddhaṃ taṃ paṇamāmyahaṃ.708.

Mokkhaddhajaṃ unnāmesi, māraddhajaṃ onāmako;

Pāpahārī sokahārī, buddhaṃ taṃ paṇamāmyahaṃ.709.

Sabbāsavaṃ vivajjitvā, pattadhammaniyyāniko;

Samiddhiguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.710.

Dhammadhārā pavāhesi, pāpadhārānirodhako;

Atittānaṃ sutosesi, buddhaṃ taṃ paṇamāmyahaṃ.711.

Dhammamegho paññāmegho, dhammāmataṃ pavassayī;

Rajojallaṃ vidhovesi, buddhaṃ taṃ paṇamāmyahaṃ.712.

Dhammañatto dhammakkhāyī, dhammamaggassa desako;

Dhammiṃ dhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.713.

Sabbañeyyadhammaṃ ñatvā, ñattadhammaṃ suvitarī;

Abhiññāñāṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.714.

Sabbasaddhammasampatto, tiṇṇasaṃsārasāgaro;

Sabbapāpaparimutto, buddhaṃ taṃ paṇamāmyahaṃ.715.

Siddhadhammo siddhaattho, sabbasaṃsārapūjito;

Sabbuttamo sammacārī, buddhaṃ taṃ paṇamāmyahaṃ.716.

Dhammakārī dhammadhārī, dhammacārī dhammayuto;

Dhammasārī dhammabhāvī, buddhaṃ taṃ paṇamāmyahaṃ.717.

Dhammajeṭṭho dhammaseṭṭho, dhammasuddho dhammasucī;

Dhammaketu dhammaddhajo, buddhaṃ taṃ paṇamāmyahaṃ.718.

Dhammakāmo dhammabhūto, dhammābhiramanto muni;

Dhammānurāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.719.

Dhammañāto pāpanudo, dhammavihārī dhammiko;

Dassesi amataṃ dhammaṃ, buddhaṃ taṃ paṇamāmyahaṃ.720.

Dhammakāyo dhammarūpo, dhammanāmo dhammamudo;

Dhammapatiṭṭho muttiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.721.

Dhammadhārako dhoreyho, dhammapuṇṇo’va puṇṇindu;

Amatogadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.722.

Dhammatikicchako dakkho, visallo sallakantako;

Mahopakārī bhisakko, buddhaṃ taṃ paṇamāmyahaṃ.723.

Dhammasakko dhammasiddho, dhammamakuṭasobhano;

Dhammakanto dhammasanto, buddhaṃ taṃ paṇamāmyahaṃ.724.

Dhammāñāṇī dhammakathī, dhammadāyī maggadado;

Dhammavibhū dhammapabhū, buddhaṃ taṃ paṇamāmyahaṃ.725.

Amatadhammaṃ ñāpesi, santāresi bahujanaṃ;

Āturānaṃ tikicchako, buddhaṃ taṃ paṇamāmyahaṃ.726.

Dhammabhāgī pāpacāgī, dhammabhajī pāpaccajo;

Dhammarāgī dhammaramo, buddhaṃ taṃ paṇamāmyahaṃ.727.

Dhammaviññū dhammavidvā, dhammavijjo dhammayuto;

Dhammavattā dhammavyatto, buddhaṃ taṃ paṇamāmyahaṃ.728.

Dhammānudhammadhārako, tāsānutāsanāsako;

Bhayānubhayabhañjako, buddhaṃ taṃ paṇamāmyahaṃ.729.

Visuddhadhammadhārako, sabbadhi upakārako;

Cārucaraṇacārako, buddhaṃ taṃ paṇamāmyahaṃ.730.

Dhammamakarandapāyī, muducitto madhukaro;

Saddhammasudhāmathano, buddhaṃ taṃ paṇamāmyahaṃ.731.

Ehipassikaṃ dhammadado, sandiṭṭhikamakālikaṃ;

Opanayikaṃ svākkhātaṃ, buddhaṃ taṃ paṇamāmyahaṃ.732.

Suddhadhammāmataṃ pāyī, subhuñjesi muttiphalaṃ;

Santibhojī sukhabhakkhī, buddhaṃ taṃ paṇamāmyahaṃ.733.

Mānito mahimāvanto, mahiddhiko mahīyato;

Mahāsaddhammādhipati, buddhaṃ taṃ paṇamāmyahaṃ.734.

Attasaraṇamanusāsi, nepakko anusāsako;

Dhammasaraṇamanusāsi, buddhaṃ taṃ paṇamāmyahaṃ.735.

Bodhipakkhiyadhammānaṃ, bhāvito bahulīkato;

Sammāsambodhisampatto, buddhaṃ taṃ paṇamāmyahaṃ.736.

Matimā dhitisampanno, dhīravaro sudhammiko;

Dhammaṭṭhappaṭisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.737.

Dhamma’jjhāsayakusalo, dhammesu akathaṃkathī;

Paramatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.738.

Dhitibalo dhitidharo, dhitidhārī dhīsekharo;

Uttamadhammesī dhīro, buddhaṃ taṃ paṇamāmyahaṃ.739.

Sabbasantāpaṃ dhaṃsesi, sabbapāpavinodano;

Sabbadhammaphalappatto, buddhaṃ taṃ paṇamāmyahaṃ.740.

Virato sabbapāpehi, sabbādhammehi muñcito;

Sabbadukkhabyantikaro, buddhaṃ taṃ paṇamāmyahaṃ.741.

Sabbadhi pāpavimutto, suddhadhamme patiṭṭhito;

Sabbadukkhā pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.742.

Sabbapāpappahīno yo, sabbadhammāna pāragū;

Ghoradukkhoghauttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.743.

Sabbādhammaṃ viddhaṃsesi, sabbapāpakkhayaṅkaro;

Kattako sabbabandhānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.744.

Sabbādhidhammaṃ pālesi, sabbapāpapanūdano;

Sabbadukkhaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.745.

Dukkhamocako mokkhado, samattho satthavāhako;

Pāpanāsī dhammabhāsī, buddhaṃ taṃ paṇamāmyahaṃ.746.

Dhammabhajo pāpaccajo, rāgaccajo cāgabhajo;

Sukhabhajo dukkhaccajo, buddhaṃ taṃ paṇamāmyahaṃ.747.

Sammājīvī dhammājīvī, suddhājīvī sucijīvī;

Sīlajīvī saccājīvī, buddhaṃ taṃ paṇamāmyahaṃ.748.

Paññājīvī aññājīvī, ñāṇājīvī varajīvī;

Vijjājīvī viññājīvī, buddhaṃ taṃ paṇamāmyahaṃ.749.

Khantijīvī santijīvī, sūjujīvī ujujīvī;

Pītijīvī pītibhojī, buddhaṃ taṃ paṇamāmyahaṃ.750.

Dibbājīvī bhabbājīvī, bhaddājīvī samajīvī;

Modajīvī mettājīvī, buddhaṃ taṃ paṇamāmyahaṃ.751.

Guttājīvī muttājīvī, dantājīvī yatajīvī;

Dakkhājīvī seṭṭhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.752.

Hitajīvī sukhajīvī, jhānajīvī vatajīvī;

Sudhājīvī subhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.753.

Visuddhajīvī saṃsuddho, santuṭṭhajīvī sutuṭṭho;

Pavarajīvī pakaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.754.

Mettādhārī mettācārī, mettākārī mettālayo;

Mettāsayo mettāsārī, buddhaṃ taṃ paṇamāmyahaṃ.755.

Santidhārī santikārī, santicārī santimano;

Santisārī santicitto, buddhaṃ taṃ paṇamāmyahaṃ.756.

Khantidhārī khantikārī, khanticārī khantimano;

Khantiyutto khantisārī, buddhaṃ taṃ paṇamāmyahaṃ.757.

Sukhakārī sukhacārī, sukhadhārī sukhāvaho;

Sukhasārī sukhacitto, buddhaṃ taṃ paṇamāmyahaṃ.758.

Hitakārī hitadhārī, hitacārī hitāvaho;

Hitasārī hitesino, buddhaṃ taṃ paṇamāmyahaṃ.759.

Paññācārī paññāsārī, paññādhārī paññālayo;

Paññābhānu paññādicco, buddhaṃ taṃ paṇamāmyahaṃ.760.

Medhācārī medhāsārī, medhādhārī medhālayo;

Medhācando medhāindo, buddhaṃ taṃ paṇamāmyahaṃ.761.

Mettaṅkaro modaṅkaro, kusalo kusalaṅkaro;

Medhācārī medhaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.762.

Pabhaṅkaro divaṅkaro, kāruñño karuṇaṅkaro;

Nibbhīto nibbhayaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.763.

Sivaṅkaro subhaṅkaro, sukhaṅkaro hitaṅkaro;

Sallaharo sūlaharo, buddhaṃ taṃ paṇamāmyahaṃ.764.

Mahākhemaṅkaro khemī, mahāpaññaṅkaro pabhū;

Mahāsantikaro santo, buddhaṃ taṃ paṇamāmyahaṃ.765.

Anāthānaṃ bhavanātho, bhītānaṃ abhayaṅkaro;

Saraṇaṅkaro dīnānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.766.

Dūradassī dīghadassī, antadassī bhavantagū;

Tīradassī pāradassī, buddhaṃ taṃ paṇamāmyahaṃ.767.

Sāradassī saccadassī, sivadassī sudassiko;

Yogadassī khemadassī, buddhaṃ taṃ paṇamāmyahaṃ.768.

Santidassī sukhadassī, suddhidassī suddhamano;

Aggadassī dhuvadassī, buddhaṃ taṃ paṇamāmyahaṃ.769.

Lokuttaradhammadassī, pariyantadassī isī;

Maggadassī phaladassī, buddhaṃ taṃ paṇamāmyahaṃ.770.

Atthadassī pathadassī, anomadassī sudassī;

Paramapassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.771.

Khayadassī vayadassī, nayadassī sudassano;

Akkhayadassī sudassī, buddhaṃ taṃ paṇamāmyahaṃ.772.

Amatadassī paccakkho, pekkhako parisodhako;

Paṭisambhidāsampatto, buddhaṃ taṃ paṇamāmyahaṃ.773.

Sabbadhi sabbadassāvī, sabbapassī sabbavidū;

Sabbaṃ sammā abhaññāsi, buddhaṃ taṃ paṇamāmyahaṃ.774.

Hantvā kāmabhavataṇhā, vibhavataṇhābhañjako;

Sabbataṇhā vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.775.

Taṇhāsaṃyojanakkhayo, taṇhāsallavicuṇṇako;

Taṇhāpihā padāḷesi, buddhaṃ taṃ paṇamāmyahaṃ.776.

Kāmataṇhāparikkhīṇo, bhavataṇhāupaccago;

Vibhavataṇhāvinaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.777.

Tuṭṭhimante tosavante, atassante sutappayī;

Taṇhātīto sadātitto, buddhaṃ taṃ paṇamāmyahaṃ.778.

Kilesajālaviddhaṃsī, taṇhāmalapakkhālako;

Saṃsārasotaṃ sosesi, buddhaṃ taṃ paṇamāmyahaṃ.779.

Upadhipaṭinissaggo, taṇhājālappabhedako;

Nīvaraṇe pavijjhesi, buddhaṃ taṃ paṇamāmyahaṃ.780.

Guhāsayaparikkhīṇo, pahīnataṇhānissayo;

Chinnaavijjānusayo, buddhaṃ taṃ paṇamāmyahaṃ.781.

Taṇhāsallaṃ hanitvāna, tevijjo maccuhāyano;

Sambodhimuttamaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.782.

Taṇhājaṭā vijaṭesi, sabbaṭhāne nehanudo;

Nandīrāgaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.783.

Sabbāsāsamatikkanto, taṇhāsotavisosako;

Dhammasotaṃ pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.784.

Sabbataṇhakkhayaṃ patto, sabbadukkhappanūdano;

Sabbupadhi sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.785.

Sabbataṇhā vikkhambhesi, paṭippassaddhasabbiccho;

Sabbiñjā samucchindesi, buddhaṃ taṃ paṇamāmyahaṃ.786.

Sabbiñjā paribhañjesi, sabbataṇhātigo yatī;

Sabbicchā paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.787.

Taṇhāsāgaranittiṇṇo, sabbamicchamanicchako;

Cittasallaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.788.

Kammavaṭṭaṃ vivajjesi, kammaklesā apagato;

Sabbattha saṃvuto sūro, buddhaṃ taṃ paṇamāmyahaṃ.789.

Asatto upasantatto, kāmakodhabhayātigo;

Bhavakammajaho cheko, buddhaṃ taṃ paṇamāmyahaṃ.790.

Vigatasārado sīho, chinnachambho chinnadaro;

Bhavakammakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.791.

Kammabījāni jhāpesi, mohamūlapalikhaṇo;

Nijjaresi anusaye, buddhaṃ taṃ paṇamāmyahaṃ.792.

Sabbakammaparikkhīṇo, sabbavipākanijjaro;

Sabbapuññapāpañjaho, buddhaṃ taṃ paṇamāmyahaṃ.793.

Sabbakammaṃ kilese ca, asesamabhivāhayī;

Sabbagaṇṭhiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.794.

Sabbakammehi vimutto, sabbakammapariccajo;

Sabbakāmaguṇā’peto, buddhaṃ taṃ paṇamāmyahaṃ.795.

Avijjāmūlaṃ bhindesi, kammayantavighātako;

Sabbakammakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.796.

Natthikavādaṃ madditvā, atthikavādaṃ tiṭṭhayi;

Sammādiṭṭhiṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.797.

Ajjhattanhātako nātho, tibhavoghapāraṅgato;

Subhago sabbathā suddho, buddhaṃ taṃ paṇamāmyahaṃ.798.

Nāgavaro sīhavaro, satthavāho satthuvaro;

Dhīsāgaro dhīradharo, buddhaṃ taṃ paṇamāmyahaṃ.799.

Tāpanudo dukkhanudo, sabbahitasukhadado;

Vagguvado piyavado, buddhaṃ taṃ paṇamāmyahaṃ.800.

Caraṇayutto tevijjo, mūlaghaccasamūhato;

Pacchimajātisampatto, buddhaṃ taṃ paṇamāmyahaṃ.801.

Tibhavaddhaja’cchariyo, tilokaketuabbhuto;

Saddhammapatākāseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.802.

Yatindriyo santindriyo, pasannapasādindriyo;

Subhāvitindriyo santo, buddhaṃ taṃ paṇamāmyahaṃ.803.

Nabhūpamamedhāyutto, dhitiyutto selasamo;

Khantiyutto dharāsamo, buddhaṃ taṃ paṇamāmyahaṃ.804.

Appameyyasirimanto, santilaṅkāra’laṅkato;

Sukhābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.805.

Tiṃsapāramī sañcayi, suttiṇṇo tibhavaṇṇavā;

Antimajātiyutto yo, buddhaṃ taṃ paṇamāmyahaṃ.806.

Bhavāsavapariññāto, pāputtāpavūpasamo;

Paramasukhadhigato, buddhaṃ taṃ paṇamāmyahaṃ.807.

Bhaddappatto bhaddakkhāyī, bhaddamaggappakāsako;

Bhaddakkho bhaddadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.808.

Mahāmahiddhiko dhīmā, bhavābhavaṃ byantikato;

Yo amatapphalaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.809.

Nibbānabhāgī bhagavā, santippatto subhāgyavā;

Paramaṃ sivaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.810.

Ācāraguṇasampanno, sabbaguṇānamākaro;

Puṇṇindu viya sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.811.

Nandīrāgaparikkhīṇo, upādānappamocano;

Narottamo yogakkhemī, buddhaṃ taṃ paṇamāmyahaṃ.812.

Kiccakārī katakicco, kiccākiccappakāsako;

Kiccādhikaraṇadakkho, buddhaṃ taṃ paṇamāmyahaṃ.813.

Supassaddho munivaro, paguṇo munipuṅgavo;

Isipuṅgavo uttamo, buddhaṃ taṃ paṇamāmyahaṃ.814.

Pahīnabhayabheravo, parisāsu visārado;

Narasīhanādaṃ nadi, buddhaṃ taṃ paṇamāmyahaṃ.815.

Pāragāmī pāragato, pavaro pariyantagū;

Lokavidū lokantagū, buddhaṃ taṃ paṇamāmyahaṃ.816.

Paramatthaparipuṇṇo, paramasaccadassano;

Nibbānaṃ yo sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.817.

Lābhālābhe yasāyase, sammānaavamānane;

Sabbattha samako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.818.

Paramatthappatto dhīro, paramanimmalottamo;

Bhavabandhaṃ pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.819.

Paṭirūpo paṭibuddho, saṃsārapaṭimocako;

Paṭipassaddhisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.820.

Pañcakkhandhapariññāto, paññāya paṭibhāvito;

Sabbamohaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.821.

Padhāno purisavaro, pāragavesī pāragū;

Pavivekamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.822.

Sabbaklesakkhayaṃ patto, sabbānusayaddhaṃsito;

Sabbāsave pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.823.

Sabbāvijjā sañchindesi, tikkhavijjāvudhandharo;

Sabbāsayaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.824.

Sabbasokamatikkanto, sabbadukkhavināsako;

Sabbupāyāsaucchinno, buddhaṃ taṃ paṇamāmyahaṃ.825.

Muttimaggaṃ pakāsesi, muttimaggagavesako;

Sabbabhavabyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.826.

Yo na limpati kāmesu, āraggeriva sāsapo;

Bhavāsattivisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.827.

Muni moneyya sampanno, bāhitapāpo brāhmaṇo;

Samaṇo samatāvino, buddhaṃ taṃ paṇamāmyahaṃ.828.

Bhavāsavā vidhūpito, kāmāsavā vūpasamo;

Avijjāsavā vigato, buddhaṃ taṃ paṇamāmyahaṃ.829.

Pariññeyyaṃ pariññāto, bhāvetabbaṃ ca bhāvito;

Pahātabbaṃ pahīnaṃ yo, buddhaṃ taṃ paṇamāmyahaṃ.830.

Santisukhamanuppatto, muttisotapavāhako;

Bahū satte pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.831.

Pariññāpāragū cāpi, pahānapāragū pabhū;

Bhāvanāpāragū vibhū, buddhaṃ taṃ paṇamāmyahaṃ.832.

Āsattidosarahito, vippamutto nirupadhi;

Onaddhamutto omutto, buddhaṃ taṃ paṇamāmyahaṃ.833.

Nibbānapatto siddhattho, pagabbho papañcajaho;

Pabuddho paṭisaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.834.

Maggaṭṭho api phalaṭṭho, mohajālasuphālako;

Suphāsuko sumuttimā, buddhaṃ taṃ paṇamāmyahaṃ.835.

Bodhiratanasampanno, pavarabhūrimedhaso;

Brāhmaṇo samaṇo sādhu, buddhaṃ taṃ paṇamāmyahaṃ.836.

Micchādiṭṭhiṃ padālesi, micchācāranimmaddako;

Micchāñāṇaṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.837.

Mohajālamatikkanto, duṭṭhantakassa antako;

Māramadaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.838.

Siddhattho sadatthapatto, paripuṇṇamanoratho;

Katakicco vūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.839.

Yassa māyā ca māno ca, moho makkho ca pātito;

Vāri pokkharapattā’va, buddhaṃ taṃ paṇamāmyahaṃ.840.

Uḷurājā’va vimalo, suddhacitto anāvilo;

Asatto sugato nātho, buddhaṃ taṃ paṇamāmyahaṃ.841.

Kāmabhavapparikkhīṇo, rūpabhavamupaccago;

Arūpabhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.842.

Yasī yasaābhūsito, mahesī isikuñjaro;

Hitesī hitasambhavo, buddhaṃ taṃ paṇamāmyahaṃ.843.

Tapassī cāpi tejassī, yasassī ca yasodharo;

Vipassī cāpi vidassī, buddhaṃ taṃ paṇamāmyahaṃ.844.

Aggamaggagavesī ca, sukhesi sabbapāṇinaṃ;

Mahāmuni mahesī ca, buddhaṃ taṃ paṇamāmyahaṃ.845.

Atthavidū saccavidū, lokavidū lokantagū;

Addhagū addhānagato, buddhaṃ taṃ paṇamāmyahaṃ.846.

Sokasallasatticuṇṇo, sabbupādānajhāyako;

Mohaṇṇavatiṇṇo vīro, buddhaṃ taṃ paṇamāmyahaṃ.847.

Bhayabheravamatikkanto, abhīto vītasārado;

Sabbathā chambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.848.

Nippapañcarato nātho, nippapañcaṃ niddesayi;

Sabbappapañcaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.849.

Ovādako viññāpako, tārako bahupāṇinaṃ;

Desanākusalo satthā, buddhaṃ taṃ paṇamāmyahaṃ.850.

Suddhahadayo saṃsuddho, vimalo virajamānaso;

Nhātako nimmalacitto, buddhaṃ taṃ paṇamāmyahaṃ.851.

Vikkhīṇajātisaṃsāro, antimadehadhārako;

Saṃsāre asaṃsaranto, buddhaṃ taṃ paṇamāmyahaṃ.852.

Dīpaṅkarapādamūle, muttiṃ hatthagataṃ caji;

Sammāsambodhimākaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.853.

Piyavācī piyabhāṇī, piyavādī vacīvaro;

Vagguvācī vaggubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.854.

Thiravāco khemavāco, pītivāco santivado;

Acchabhāṇī tacchabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.855.

Ñāṇabhāsī ñāṇavidū, kālabhāsī kālavidū;

Saccabhāsī saccavidū, buddhaṃ taṃ paṇamāmyahaṃ.856.

Karavīkabhāṇī ñāṇī, gambhīradhammadesako;

Citrakathiko vicitto, buddhaṃ taṃ paṇamāmyahaṃ.857.

Sammāsambodhisampanno, saddhammabalasobhito;

Sampannavijjācaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.858.

Yassāsavā na vijjanti, vimuttacitto sabbadā;

Paramaṃ padaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.859.

Samathappatto samaṇo, brahmavihārī brāhmaṇo;

Sabbamalaṃ pabbājesi, buddhaṃ taṃ paṇamāmyahaṃ.860.

Nandībhavaparikkhīṇo, bhavoghamohamaccago;

Sabbottamamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.861.

Pañcanīvaraṇātīto, sattavisuddhidhāraṇo;

Sattabojjhaṅgakusalo, buddhaṃ taṃ paṇamāmyahaṃ.862.

Sabbapāramī pūretvā, suddhadhammagavesayī;

Mokkhamaggaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.863.

Lokābhibhū lokajito, lokaññū lokanāyako;

Tilokanātho lokīso, buddhaṃ taṃ paṇamāmyahaṃ.864.

Suvatthināmo sunāmo, saccanāmo sukhāvaho;

Saccasandho saccavādo, buddhaṃ taṃ paṇamāmyahaṃ.865.

Chandarāgavippahīno, amamo ca anāsayo;

Asatto sugato suddho, buddhaṃ taṃ paṇamāmyahaṃ.866.

Puṇṇavositavosāno, abhiññābalavosito;

Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.867.

Māyāmohasamucchinno, dosadohavidālako;

Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.868.

Dosasallasamucchinno, appaṭibaddhamānaso;

Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.869.

Paphullamānaso satthā, sadā pasannamānaso;

Muditamānaso sāmī, buddhaṃ taṃ paṇamāmyahaṃ.870.

Nirajamānaso nātho, sadā vimalamānaso;

Visuddhamānaso suddho, buddhaṃ taṃ paṇamāmyahaṃ.871.

Tejassī ca tejadhano, tapassī ca tapodhano;

Ñāṇesī ca ñāṇadhano, buddhaṃ taṃ paṇamāmyahaṃ.872.

Pamodito pamodesi, tosesi paritosako;

Parirakkhako rakkhesi, buddhaṃ taṃ paṇamāmyahaṃ.873.

Puṇṇavositavosāno, abhiññābalavosito;

Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.874.

Māyāmohasamucchinno, dosadohavidālako;

Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.875.

Dosasallasamucchinno, appaṭibaddhamānaso;

Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.876.

Sahetudhammaṃ ñāpesi, ātāpī jhāyī brāhmaṇo;

Sabbā kaṅkhā vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.877.

Sabbā kaṅkhāyo vāpesi, ātāpī jhāyī brāhmaṇo;

Paccayānaṃ khayaṃ vidvā, buddhaṃ taṃ paṇamāmyahaṃ.878.

Mārasenā parājitvā, suriyo’va obhāsasi;

Saccadhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.879.

Tiṃsapāramīpūresi, sabbalokahitaṅkaro;

Catusaccaṃ anvesayi, buddhaṃ taṃ paṇamāmyahaṃ.880.

Catusaccaṃ sacchikatvā, taṇhānaṃ khayamajjhagā;

Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.881.

Bhaddakāyo bhaddavāco, bhaddacitto bhaddāsayo;

Samantabhaddo subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.882.

Santakāyo santavāco, santavā santacetaso;

Santisamuddaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.883.

Lokabandhu lokasāmī, lokādhipo lokissaro;

Lokamitto lokasakhā, buddhaṃ taṃ paṇamāmyahaṃ.884.

Akkharānaṃ sannipāte, pubbāparānaṃ pāragū;

Niruttipadakovido, buddhaṃ taṃ paṇamāmyahaṃ.885.

Santisukhapadāyako, vijjānidhi vināyako;

Bāhūjane sahāyako, buddhaṃ taṃ paṇamāmyahaṃ.886.

Vijayanto bodhimūḷe, patto sambodhimuttamaṃ;

Antakassa antakaro, buddhaṃ taṃ paṇamāmyahaṃ.887.

Vinayavādī viratto, dhammavādī dhammagato;

Atthavādī atthappatto, buddhaṃ taṃ paṇamāmyahaṃ.888.

Santivādī muduvādī, saccavādī saccarato;

Bhūtavādī bhaddavādī, buddhaṃ taṃ paṇamāmyahaṃ.889.

Yatakāyo yatavāco, yatacitto yatindriyo;

Sabbavidhe yato yati, buddhaṃ taṃ paṇamāmyahaṃ.890.

Niriccho ceva chinniccho, vīticcho icchāucchinno;

Gaticcho icchānicchāto, buddhaṃ taṃ paṇamāmyahaṃ.891.

Acchacitto acchacārī, anacchaicchāriñcako;

Sabbicchā’nicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.892.

Accito accisajjito, accucco ca accuttamo;

Accutaṃ akataṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.893.

Suddho maggaṃ visodhesi, siddho samaṇasekharo;

Buddho bodhiṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.894.

Paṇīto ca punīto ca, pavitto cāpi pāvano;

Pesalo pavaro mejjho, buddhaṃ taṃ paṇamāmyahaṃ.895.

Khemo khīṇapariḷāho, khemayutto khemakaro;

Khemakkhetto khemaṭṭhāno, buddhaṃ taṃ paṇamāmyahaṃ.896.

Gatabhogo gatarogo, gatasoko gatāvilo;

Gatānutāpo gatindho, buddhaṃ taṃ paṇamāmyahaṃ.897.

Pāragū sabbadukkhānaṃ, pariññāṇañca pāragū;

Nirodhaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.898.

Sattavisuddhisampanno, suddho visuddhamānaso;

Vimuttamānaso vidvā, buddhaṃ taṃ paṇamāmyahaṃ.899.

Bhavābhave anubhavitvā, patto sumuttimuttamaṃ;

Brahmacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.900.

Bhūripañño bhūrimedho, bhūribodhipakāsako;

Bhūriñāṇaṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.901.

Bhāranikkhepako vīro, bhavasinehanāsako;

Bhavanettiṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.902.

Bhāvitatto bhavamutto, bhāvito bhāvanārato;

Bhāvitindriyo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.903.

Mahābhisakko bhesajjo, bhavarogatikicchako;

Bhavoghatārako bhaddo, buddhaṃ taṃ paṇamāmyahaṃ.904.

Bhavābhavataṇhābhaggo, bhavāsattivibhañjako;

Bhavasaṃyojanaṃ chindesi, buddhaṃ taṃ paṇamāmyahaṃ.905.

Bhavantadassī subhaddo, bhavaggātīto nibbuto;

Bhavantagū bhagavanto, buddhaṃ taṃ paṇamāmyahaṃ.906.

Bhāvito ariyamaggo, bhavabandhanasamūhato;

Bhayabheravaṃ bhedesi, buddhaṃ taṃ paṇamāmyahaṃ.907.

Bhāvesi kusalaṃ dhammaṃ, bojjhaṅgaratanissaro;

Bhavasotaṃ tiṇṇo nātho, buddhaṃ taṃ paṇamāmyahaṃ.908.

Bhavasaṃyojanaṃ chetvā, bhavasaṅgātigo isi;

Bhavasāgaramuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.909.

Bhavayogavītivatto, bhavasantāpanibbuto;

Bhavamohodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.910.

Bhavabhogavisaṃyutto, bhāramutto bhavajayo;

Bhavayogavippamutto, buddhaṃ taṃ paṇamāmyahaṃ.911.

Bhavabhogoghanittiṇṇo, bhavajālasandālako;

Bhavasaṃsaraṇātīto, buddhaṃ taṃ paṇamāmyahaṃ.912.

Bhīrutāṇo bhīruleṇo, bhīrusaraṇadāyako;

Bhīruārakkhako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.913.

Sabbāsaraṇasaraṇo, tāṇo leṇo surakkhako;

Janānaṃ nandako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.914.

Sabbābādhaṃ accagamo, taṇhātimirantakaro;

Kāmāsavaṃ pajahi yo, buddhaṃ taṃ paṇamāmyahaṃ.915.

Sabbadhammābhisambuddho, mokkhamaggaganvesako;

Paramatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.916.

Sabbadhammaṃ sambodhesi, antakantakaro jino;

Pariyantadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.917.

Sabbalokaṃ pariññāsi, sabbalokapanūdano;

Lokuttaradhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.918.

Sabbalokahitatthāya, bodhesi karuṇāpatī;

Nipuṇatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.919.

Sabbaiddhī abhiññāsi, sabbataṇhā nirodhako;

Nirodhaṃ sakkhiṃ akāsi, buddhaṃ taṃ paṇamāmyahaṃ.920.

Sabbasaccaṃ abhiññāsi, sabbaññū samaṇuttamo;

Paṇḍito sabbadhammesu, buddhaṃ taṃ paṇamāmyahaṃ.921.

Sabbasiddhatthasiddho ca, samantabhaddo sabbathā;

Sabbuttamaṃ dhammaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.922.

Upeto bodhidhammehi, vimutto sabbabhavehi ca;

Iṭṭhapatto muttā’niṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.923.

Sabbāhārapariññāto, sabbāhāramanissito;

Sabbādhārapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.924.

Sabbamohanisā hantvā, sabbaṃ rāgaṃ dosaṃ nudo;

Suddhidhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.925.

Sabbakilesaṃ sosesi, sabbādānapanūdano;

Sabbasokaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.926.

Sabbindriyagutto sāmī, sabbakaṅkhicchāsaṃvuto;

Sabbalokesanācāgī, buddhaṃ taṃ paṇamāmyahaṃ.927.

Sabbāsavapariccāgī, jātimaccu nivārayī;

Bhavadukkhaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.928.

Sabbakammaklesajaho, vītasaṅkhāracetaso;

Antimasārīrappatto, buddhaṃ taṃ paṇamāmyahaṃ.929.

Sabbabandhaṃ vighātesi, sabbantarāyanāsako;

Bodhaññū dubbuddhimutto, buddhaṃ taṃ paṇamāmyahaṃ.930.

Sabbamohaparikkhīṇo, sabbaññū sabbakovido;

Sabbābhibhū sabbavidū, buddhaṃ taṃ paṇamāmyahaṃ.931.

Sabbābhinivesā suñño, sabbaguṇapatiṭṭhito;

Sabbaklese visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.932.

Sabbarāgaṃ virājesi, sabbadosaviddhaṃsako;

Sabbamohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.933.

Sabbadukkhapariññāto, sabbadukkhakkhayaṅkaro;

Sabbadhi bhavabhañjano, buddhaṃ taṃ paṇamāmyahaṃ.934.

Sabbadukkhamatikkanto, sabbadukkhassa antagū;

Sabbadukkhappahīno ca, buddhaṃ taṃ paṇamāmyahaṃ.935.

Saṃsārasāgaruttiṇṇo, sabbabhavāna pāragū;

Antimadehaṃ dhāresi, buddhaṃ taṃ paṇamāmyahaṃ.936.

Sabbathā ākaṅkhātīto, sabbasaṅgātigo sudhī;

Sabbesu anūpalitto, buddhaṃ taṃ paṇamāmyahaṃ.937.

Giddhiñjaho taṇhakkhayo, sabbacāgesu saṇṭhito;

Sabbattha upasammato, buddhaṃ taṃ paṇamāmyahaṃ.938.

Sabbāmitte vasīkatvā, sabbajino sabbābhibhū;

Sabbaveravippamutto, buddhaṃ taṃ paṇamāmyahaṃ.939.

Sabbabhogamatikkanto, sabbakāmaraticajo;

Sabbakaṅkhicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.940.

Sabbītiyo vītivatto, sabbabhītivināsako;

Sabbadosadohadanto, buddhaṃ taṃ paṇamāmyahaṃ.941.

Sabbakopakodhakhīṇo, kāmaklesamatikkamo;

Sabbamohamāyāmutto, buddhaṃ taṃ paṇamāmyahaṃ.942.

Sabbasaṃyojane chetvā, sabbasaṃsaya’pagato;

Sabbupādānupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.943.

Sabbābhilāsā hāpesi, sabbaklesavisodhako;

Sabbiñjā paṭippassaddho, buddhaṃ taṃ paṇamāmyahaṃ.944.

Sabbādānapariccāgī, sabbasaṃyojanātigo;

Sabbasaṅgavisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.945.

Sabbattha sumano sāmī, sabbasotthiṃ padāyako;

Sabbesaṃ sampasīdesi, buddhaṃ taṃ paṇamāmyahaṃ.946.

Sabbānalaṃ nibbāpesi, sabbasantāpamaddako;

Sabbadhi sumutto santo, buddhaṃ taṃ paṇamāmyahaṃ.947.

Sabbāsavaṃ parijāni, sabbabyādhivināsako;

Sabbasokakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.948.

Sabbarāgatamaṃ dhaṃsī, sabbadosatamaṃ nudo;

Sabbamohatamaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.949.

Sabbadhi sabbatthappatto, sabbatthadassāvī isi;

Sabbapāsaṇḍaṃ maddesi, buddhaṃ taṃ paṇamāmyahaṃ.950.

Sabbapāramīsambhūto, sabbapariññāpūrito;

Sabbaabhiññāsampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.951.

Sabbadukkhakkhayaṃ patto, sabbasokamatikkamo;

Saṃsārasindhunittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.952.

Sīlasamādhisaṃyutto, vijjāvāridhi paññavā;

Sabbāsavāchinnabhinno, buddhaṃ taṃ paṇamāmyahaṃ.953.

Sabbatāpavippamutto, samucchinnasabbūpadhi;

Sabbapapañcūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.954.

Sabbaahaṅkāramutto, sabbamamaṅkārakkhayo;

Sabbāsatti vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.955.

Vijitasabbasaṅgāmo, sabbattha aparājito;

Sabbe vattesi sabbaso, buddhaṃ taṃ paṇamāmyahaṃ.956.

Sabbaññū tilokaseṭṭho, sabbasaṃyojanā nudo;

Sabbaoghe nittharesi, buddhaṃ taṃ paṇamāmyahaṃ.957.

Sabbabandhavinimutto, sabbagaṇṭhivikhaṇḍito;

Sabbapāsehi mocesi, buddhaṃ taṃ paṇamāmyahaṃ.958.

Sabbaganthasamucchinno, sabbayogavisaṃyuto;

Hatakkhobho hatālayo, buddhaṃ taṃ paṇamāmyahaṃ.959.

Sabbasaṃyojanā suñño, sabbavaṭṭavināsako;

Sabbajaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.960.

Sabbesu anicchāsaññī, sabbābhijjhātigo isi;

Sabbasaṃyoga’saṃyogo, buddhaṃ taṃ paṇamāmyahaṃ.961.

Sabbasaṅkhārehi ritto, sabbāsatti panūdano;

Sabbākusalapamutto, buddhaṃ taṃ paṇamāmyahaṃ.962.

Sabbapakārasampanno, sabbasamantabhaddako;

Sabbākāraparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.963.

Sabba vijjā anuppatto, sabbasuguṇasaṅgaho;

Bhaddako subhaddakārī, buddhaṃ taṃ paṇamāmyahaṃ.964.

Sabbāsave pariññāto, sabbāsave byantikato;

Sabbesaṃ paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.965.

Sabbabandhavippamutto, sabbasaṅkappapūrito;

Sabbakkhemaṃ vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.966.

Sabbattha kusalo satthā, sabbattha kovido vidū;

Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.967.

Sabbocca sabbatobhaddo, sabbathā maññitaṃ cajo;

Sammādassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.968.

Anavasesañāṇaññū, sabbato suvijānako;

Sabbaaññāṇamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.969.

Sabbaññāsampatto nātho, āsattiritto sabbadhi;

Sabbattha sabbavisiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.970.

Sabbakilesehi suñño, sabbaganthippamocako;

Sabbabandhaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.971.

Sabbabhavaupacchinno, ucchinnalokabandhano;

Sabbaoghaṃ nittharaṇo, buddhaṃ taṃ paṇamāmyahaṃ.972.

Nittiṇṇabhavasāgaro, katakicco yatissaro;

Sabbaso sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.973.

Sabbalokamabhibhūto, sabbalokavidū isi;

Sabbalokaṃ sudassāvī, buddhaṃ taṃ paṇamāmyahaṃ.974.

Sabbalokavisaṃyutto, sabbalokavirajjako;

Sabbalokaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.975.

Sabbaloke anāsaṃso, sabbaloke anūpayo;

Sabbaloke saṅgasuñño, buddhaṃ taṃ paṇamāmyahaṃ.976.

Sabbaabhiññā sampatto, sabbadhi sumativaro;

Sabbasaccaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.977.

Sabbapāramīsampanno, sabbaguṇānupāgato;

Sabbathā pariññāpatto, buddhaṃ taṃ paṇamāmyahaṃ.978.

Bhavasotaṃ visosesi, sabbaklesamupaccago;

Sabbāsavaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.979.

Sabbathā sampaṭinissajji, sabbaṃ santarabāhiraṃ;

Sabbaṃ sotthiṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.980.

Sabbappapañcaṃ pahāsi yo, pariccāgesu saṇṭhito;

Sabbasaṅgaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.981.

Sabba’ntarāyavihato, sabba’ghānalanibbuto;

Sabbasārambhaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.982.

Sabbābhilāsā ucchinno, sabbābhimānabhindako;

Sabbā’nusayaṃ nissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.983.

Sabbasaṃsaṭṭhavicchinno, sabbasaṃyojanā cajo;

Sabbagedhapabhedako, buddhaṃ taṃ paṇamāmyahaṃ.984.

Sabbupādānūpasamo, sabbākaṅkhāvikhaṇḍito;

Sabbasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.985.

Sabbamohaṃ vinodesi, sabbamānanimaddako;

Sabbabhītiṃ vītivatto, buddhaṃ taṃ paṇamāmyahaṃ.986.

Kāmāsattiṃ byantikato, sabbachandasañchindako;

Sabbā icchā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.987.

Sabbasammohaṃ maddesi, sabbasotavisosako;

Sabbaganthiṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.988.

Sabbissā samatikkanto, sabbato iñjā riñcako;

Sabbadosadohaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.989.

Sabbakodhamatikkanto, sabbakāmanimaddako;

Sabbamohasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.990.

Bhavanettiṃ sañchindesi, sabbabhogajigucchako;

Sabbabodhiguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.991.

Sabbatthadohātīto yo, sabbamānātigo muni;

Sabbadosaṃ vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.992.

Sabbasaṃsayā vimutto, sabbasaṃyojanācuto;

Sabbasaṃsāroghaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.993.

Sabbamhi anūpalitto, sabbavidū sabbābhibhū;

Sabbantarāyavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.994.

Sabbūpadhimatikkanto, sabbāsavakkhayaṅkaro;

Sīho’va anutrāso, buddhaṃ taṃ paṇamāmyahaṃ.995.

Sabbamamaṅkāramutto, sabbaahaṃkārakkhayo;

Sabbadosamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.996.

Sabbabhavapathaṃ khinno, sabbasaṅkhāranibbuto;

Sabbabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.997.

Sabbīghā samugghātesi, sabbindhā parinissago;

Sabbissā paṭinissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.998.

Sabbagiddhāgijjhācāgī, sabbamohamāyānudo;

Sabbābhijjhā vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.999.

Sabbakopakodhātīto, sabbadosaklesaccajo;

Sabbadohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1000.

Sabbarāgaṃ virajjesi, sabbadosavināsako;

Sabbamohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1001.

Sabbamalaṃ pakkhālesi, sabbasallasandālako;

Sabbakhilaṃ viddālesi, buddhaṃ taṃ paṇamāmyahaṃ.1002.

Sabbabhayamatikkanto, sabbabhītibyantikato;

Sabbachambhisamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.1003.

Sabbalobhaabbuḷhanto, sabbarajaṃ virājesī;

Sabbanandī vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.1004.

Sabbasokasamucchinno, sabbadosavisosako;

Sabbanettiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.1005.

Sabbajātiṃ nijjaresi, sabbabhavagginibbuto;

Sabbalokamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1006.

Sabbasaṃsaṭṭhavirato, sabbasaṃsaggaārako;

Sabbāsattinirattako, buddhaṃ taṃ paṇamāmyahaṃ.1007.

Sabbākaṅkhāparikkhīṇo, sabbāpekkhāvikkhambhako;

Sabbābhilāsā bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1008.

Sabbāsaṅkā nivāresi, sabbātaṅkāvicchindako;

Sabbāvilaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.1009.

Sabbālayasamucchinno, sabbāsayaanissito;

Sabbāsave visosesi, buddhaṃ taṃ paṇamāmyahaṃ.1010.

Sabbupadhiṃ niddhovesi, sabbārammaṇariñcako;

Sabbābhimānaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1011.

Sabbupāyāsaṃ ukkhitto, sabbupādānaṃ ujjhito;

Sabbābhijjhā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.1012.

Sabbasaṃyojanaṃ chetvā, suddhājīvī suddhācaro;

Saṅgātigo oghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1013.

Sabbadomanassasanto, sabbasaṃyojanā hato;

Sabbāsaṅkāvippamutto, buddhaṃ taṃ paṇamāmyahaṃ.1014.

Sabbasokavītivatto, sabbanīvaraṇānudo;

Sabbadomanassamutto, buddhaṃ taṃ paṇamāmyahaṃ.1015.

Sabbabhītibhayātīto, chambhanasuñño sabbaso;

Sabbākulatā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1016.

Sabbabhoge pahāsi yo, sabbāsattipariccajo;

Sabbakāmamatikkamo, buddhaṃ taṃ paṇamāmyahaṃ.1017.

Sabbottamayogakkhemī, sabbottamaṃ adhigamo;

Sabbottamasantimanto, buddhaṃ taṃ paṇamāmyahaṃ.1018.

Sabbavositavosāno, katakicco yatindriyo;

Mahāmohaṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1019.

Dukkhakkhandhaṃ pariññāto, taṇhāpāsavicchedako;

Sabbasantāsasumutto, buddhaṃ taṃ paṇamāmyahaṃ.1020.

Sabbayogavītivatto, sītibhūto nirūpadhi;

Bhavarāgaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.1021.

Sabbejā samatikkanto, sabbadhiṃ samatāṭhito;

Sadā sumatidāyako, buddhaṃ taṃ paṇamāmyahaṃ.1022.

Bhavena nirāsattiko, paramoyaṃ samussayo;

Pahāsi sabbasaṅkhāre, buddhaṃ taṃ paṇamāmyahaṃ.1023.

Sabbadukkhaparimutto, dosadohapadhaṃsako;

Bhavaganthaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.1024.

Aṃsumālī accimālī, raṃsimālī dhammaravi;

Moha’māvasī nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1025.

Candimā’va santikaro, candimā’va pabhākaro;

Santipabhā saṇṭhapesi, buddhaṃ taṃ paṇamāmyahaṃ.1026.

Aggikkhandho’va suppabho, bhabbatejo sukhālayo;

Obhāsito ukkādhārī, buddhaṃ taṃ paṇamāmyahaṃ.1027.

Accimā’va pabhassaro, sabbaloke ālokadā;

Atiruciro obhāso, buddhaṃ taṃ paṇamāmyahaṃ.1028.

Byāmappabhāya suppabho, karuṇāruṇaujjalo;

Rucirābhāya sampanno, buddhaṃ taṃ paṇamāmyahaṃ.1029.

Induviya’mbaramajjhe, saṅghamajjhe virocayi;

Ñāṇālokaṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.1030.

Ādiccabandhu ātāpī, dibbarūpo virocano;

Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1031.

Majjhe samaṇasaṅghassa, ādicco’va virocayī;

Vijjālokakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1032.

Tārā’va samaṇamajjhe, puṇṇindusamasobhito;

Sabbasattuttamo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1033.

Cāruñāṇasikhādhārī, sobhājotisamujjalo;

Pabhassaraṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1034.

Dinakaro tamonudo, ditto timiraddhaṃsako;

Chabbaṇṇaraṃsīsobhito, buddhaṃ taṃ paṇamāmyahaṃ.1035.

Indu’va nimmalo suddho, paramapuriso yasī;

Varalakkhaṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1036.

Puṇṇindasadiso juṇho, sampuṇṇasantamānaso;

Sabbato sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.1037.

Cārudassī piyadassī, aṅgīraso ālokito;

Pabhaṅkaro’va ujjoto, buddhaṃ taṃ paṇamāmyahaṃ.1038.

Indu’va ambaratale, abhivaṇṇo susobhito;

Mahādhammappabhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.1039.

Ārocito obhāsito, suriyo’va virocito;

Atulatejo tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1040.

Sahassaraṃsī bhagavā, padumāmalasucchavī;

Dhammappabhāparivuto, buddhaṃ taṃ paṇamāmyahaṃ.1041.

Sobhito sālarājā’va, puṇṇamāyaṃ’va candimā;

Obhāsesi disā sabbā, buddhaṃ taṃ paṇamāmyahaṃ.1042.

Raṃsijālaparikkhitto, padumānanalocano;

Kanakaṃ’va virocesi, buddhaṃ taṃ paṇamāmyahaṃ.1043.

Mettāpabhāparivuto, dhammabhānupabhāsito;

Paññappabhā vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1044.

Paridhoto parisuddho, candimā iva puṇṇako;

Saddhamaṃ parisodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1045.

Ñāṇaraṃsiṃ vikiresi, dhammādiccasubhāsuro;

Muttipanthaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1046.

Antalikkhe puṇṇindu’va, sītalapabhādāyako;

Suddhadhammajotikaro, buddhaṃ taṃ paṇamāmyahaṃ.1047.

Saddhammajotiṃ jotesi, jutivanto jutindharo;

Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1048.

Pabhassaro tilokaggo, saddhammassa sudīpako;

Ariyañāṇaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.1049.

Candimā’va gaganatale, sītābhā suppakāsako;

Anūnasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1050.

Jalitappadīpaṃ ditto, tilokassatimiraharo;

Ariyamaggaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1051.

Jutiṅkaro jotidharo, pabhaṅkaro pabhādharo;

Ābhādharo ābhākaro, buddhaṃ taṃ paṇamāmyahaṃ.1052.

Avijjātamaṃ dhaṃsesi, vijjābhānusamujjalo;

Dhammavibhā vibhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1053.

Tilokatimiraṃ hantā, medhāmuddhāsamujjalo;

Lokālokakaro nātho, buddhaṃ taṃ paṇamāmyahaṃ.1054.

Mohatimiraṃ dhaṃsesi, pabhākaro padīpako;

Saccadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1055.

Karuṇāruṇo āloko, paññāraṃsipakāsako;

Avijjāvaraṇabhinno, buddhaṃ taṃ paṇamāmyahaṃ.1056.

Karuṇākaro paññābho, tibhave ālokaṅkaro;

Santirasmī vipphāresi, buddhaṃ taṃ paṇamāmyahaṃ.1057.

Puṇṇindu viya suditto, ñāṇindu ñāṇapuṇṇiko;

Saddhammābhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1058.

Mohatimisikāchinno, dīpaṅkaro sudīpito;

Bodhippabhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1059.

Avijjānisā nāsesi, tiloke dhammasūriyo;

Dhammaraṃsiṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.1060.

Avijjācchādite loke, vijjālokaṃ vikāsayī;

Dhammappabhā visajjesi, buddhaṃ taṃ paṇamāmyahaṃ.1061.

Mohanisā vināsesi, dhammujjalo divākaro;

Lokālokaṃ ālokesi, buddhaṃ taṃ paṇamāmyahaṃ.1062.

Tibhavassa tamohantā, tejassī jinasūriyo;

Ābhassaro ābhāpuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1063.

Bhaddatejo mahātejo, tibbatejo tejabahū;

Jhānatejo ñāṇatejo, buddhaṃ taṃ paṇamāmyahaṃ.1064.

Uggatejo aggatejo, puṇṇatejo tejissaro;

Brahmatejo dhammatejo, buddhaṃ taṃ paṇamāmyahaṃ.1065.

Sabbadisā pabhāsesi, sabbatthaṃ sampakāsako;

Mahāpabhassaro uggo, buddhaṃ taṃ paṇamāmyahaṃ.1066.

Bhūripañño pabhaṅkaro, sabbathā tamanāsako;

Ariyasaccaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1067.

Raṃsimanto raṃsidharo, jotimanto jotikaro;

Sahassaraṃsi jotindo, buddhaṃ taṃ paṇamāmyahaṃ.1068.

Puṇṇindu sadisaditto, paññāobhāso bhāsuro;

Mahāmohatamaṃ bhinno, buddhaṃ taṃ paṇamāmyahaṃ.1069.

Mohaamāvasīnāsī, mahādicco mahappabho;

Sabbalokaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1070.

Aṅgāriva accimanto, vijjādīpo rasmidharo;

Mohatimisaṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1071.

Tamacchanne bhave sabbe, ñāṇālokena mocayī;

Dhammajotiṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1072.

Avijjāndhakārahantā, sabbaññū sabbato pabho;

Vijjāyanaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1073.

Sabbatamantarahito, sabbathā sabbato pabho;

Sabbasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1074.

Sabbalokānukampāya, sabbaloke jotiṅkaro;

Sabbaloke tamoharo, buddhaṃ taṃ paṇamāmyahaṃ.1075.

Sabbaññutaṃ pakāsesi, sabbassa dassāvī isi;

Mohamūlaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1076.

Jalanto ñāṇatejena, tikkhatejo atisayo;

Ñāṇaṃsumālī ātāpī, buddhaṃ taṃ paṇamāmyahaṃ.1077.

Mohatamaṃ vināsesi, dhammajotipakāsako;

Bahujane pahāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1078.

Ghoratamācchannaloke, mahāñāṇena mocayī;

Dhammālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1079.

Karuṇāruṇo jotido, sabbasokapanūdano;

Taṇhātimiraṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1080.

Tamācchanne sabbaloke, dhammālokakaro pabhū;

Avijjābhantibhañjako, buddhaṃ taṃ paṇamāmyahaṃ.1081.

Avijjāvaraṇaṃ chetvā, vijjālokapabhāsako;

Paññāppabhā pabhaṃkārī, buddhaṃ taṃ paṇamāmyahaṃ.1082.

Ghoratamaṃ niddhaṃsesi, viddhaṃsesi tayo bhave;

Narādicco varādicco, buddhaṃ taṃ paṇamāmyahaṃ.1083.

Ñāṇajotiṃ pajjotesi, mohāvaraṇanāsako;

Dhammappabhaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1084.

Dhammajotiṃ vijotesi, pāpatamaniddhaṃsako;

Mokkhāyanaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1085.

Dhammadīpaṃ padīpesi, pāpāvaraṇa chedako;

Muttipathaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1086.

Paññābhānu paññāppabho, uddhataṃ andhatamaṃ haro;

Lokālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1087.

Dhammadīpapajjalito, mohatamasandālako;

Varadhammamujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1088.

Paññā’lokaṃ pajjalesi, tamakkhandhappadālako;

Pañcakkhandhaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1089.

Dhammabhānu bhabbappabho, sabbañāṇatamaṃ hato;

Ujjalo jotijjalito, buddhaṃ taṃ paṇamāmyahaṃ.1090.

Paññājotippabhandharo, sabbalokālokakaro;

Mokkhadhammaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1091.

Avijjāndhakāraṃ hantā, dhammālokappakāsako;

Pabhākārī ābhākārī, buddhaṃ taṃ paṇamāmyahaṃ.1092.

Ojassī ojasampanno, tapassī tapasekharo;

Tejabhūsito tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1093.

Dhammamaṅgalasammato, dhammābhāparimaṇḍito;

Dhammaṃ suṭṭhuparivutto, buddhaṃ taṃ paṇamāmyahaṃ.1094.

Paññābhāparimaṇḍito, paññābhāparidīpako;

Paññaṃsumā paññaccimā, buddhaṃ taṃ paṇamāmyahaṃ.1095.

Aṃsumanto ābhāvanto, tejavanto jutikaro;

Pabhāvanto sobhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.1096.

Koṭibhānusamappabho, candimā’va samujjalo;

Abhikkanto adhikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1097.

Sabbakaṅkhā nivāresi, mārasena vidhūpako;

Sabbalokaṃ obhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1098.

Amitābho atulābho, loke amitālokadā;

Amitojo atulojo, buddhaṃ taṃ paṇamāmyahaṃ.1099.

Sabbalokaṃ pabhāsesi, abbhāmutto’va candimā;

Suddhaṃ saddhammaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.1100.

Aggi yathā pajjalito, devatā’va virocayi;

Mahā’vijjā viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1101.

Santidhammaṃ pakāsesi, suriyo tamacchaddako;

Santataṃ santiṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.1102.

Lokamitto lokahito, lokabandhu lokasakhā;

Tiloke ālokakaro, buddhaṃ taṃ paṇamāmyahaṃ.1103.

Pītipassaddhikhāyī ca, pītirasapāyī bahū;

Pītibhakkhī pītimano, buddhaṃ taṃ paṇamāmyahaṃ.1104.

Pītipāmojjajanako, paramaṃ sukhaṃ bhojako;

Paṭisallānanirato, buddhaṃ taṃ paṇamāmyahaṃ.1105.

Bodhitejo bodhiraṃsi, bodhippabhāya maṇḍito;

Brahmatejo brahmaraṃsi, buddhaṃ taṃ paṇamāmyahaṃ.1106.

Brahmakāyo brahmarūpo, brahmadhammo yo brāhmaṇo;

Brahmapatto brahmabhūto, buddhaṃ taṃ paṇamāmyahaṃ.1107.

Brahmapañño brahmacārī, brahmavihārī brahmaññū;

Brahmacakkhu dhammacakkhu, buddhaṃ taṃ paṇamāmyahaṃ.1108.

Bahūpakārī mettāvā, mahākāruññamānaso;

Muttinayaṃ niddesesi, buddhaṃ taṃ paṇamāmyahaṃ.1109.

Bahū bhavoghā tāresi, sudakkho nāviko yathā;

Mettāvegaparakkamī, buddhaṃ taṃ paṇamāmyahaṃ.1110.

Kalyāṇakāmī nibbano, anantakaruṇālayo;

Anūnaka kalyāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.1111.

Cakkhudado ñāṇadado, sabbalokānukampako;

Karuṇāpuṇṇamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1112.

Kalyāṇacitto acaṇḍo, mettāmano akkodhano;

Visuddhacitto akkoso, buddhaṃ taṃ paṇamāmyahaṃ.1113.

Kalyāṇakārī kalyāṇo, kalyāṇapathanāyako;

Kalyāṇapāramīppatto, buddhaṃ taṃ paṇamāmyahaṃ.1114.

Nissīmakaruṇākārī, ussannakaruṇānidhī;

Gaṃbhīrakaruṇālayo, buddhaṃ taṃ paṇamāmyahaṃ.1115.

Mahākāruṇiko dhīro, karuṇāñāṇasāgaro;

Atīvakaruṇākārī, buddhaṃ taṃ paṇamāmyahaṃ.1116.

Kalyāṇakārī kāruñño, kalyāṇamitto mettavā;

Kalyāṇaṃ dhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.1117.

Karuṇāhadayo nātho, khemino khemamānaso;

Muditacitto mādako, buddhaṃ taṃ paṇamāmyahaṃ.1118.

Cakkavattiṃ vivajjitvā, patto sabbaññutaṃ budho;

Nissesaṃ karuṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.1119.

Kodhadosamahāaggiṃ, mettodakena siñcayī;

Sabbalokassa hitakārī, buddhaṃ taṃ paṇamāmyahaṃ.1120.

Karuṇāsītalacitto, sabbasattānukampako;

Kalyāṇadhammena yutto, buddhaṃ taṃ paṇamāmyahaṃ.1121.

Dayodadhi dayānidhi, dayālu dayāsāgaro;

Dayādhipo dayānātho, buddhaṃ taṃ paṇamāmyahaṃ.1122.

Mahādayo mahodayo, mahāsayo mahesi yo;

Sadādayo sadāsayo, buddhaṃ taṃ paṇamāmyahaṃ.1123.

Hitado sabbasattānaṃ, sabbesānaṃ sukhadado;

Santido sabbapāṇānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.1124.

Pajjunnoriva bhūtāni, dhammameghena vassitā;

Santisukhakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1125.

Parapekkhī parasevī, parasukhakārī isi;

Parahitesī paratthī, buddhaṃ taṃ paṇamāmyahaṃ.1126.

Catusaccaṃ pakāsesi, anukampāya pāṇinaṃ;

Bahūjane santāresi, buddhaṃ taṃ paṇamāmyahaṃ.1127.

Sadā santo santidāyī, sukhito sukhadāyako;

Dhammameghaṃ pavassesi, buddhaṃ taṃ paṇamāmyahaṃ.1128.

Bahujanahitatthāya, anekabhavaṃ saṃsari;

Bahujanaṃ uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.1129.

Bahūnaṃ hitasukhāya, paripūresi pāramī;

Mokkhamaggaṃ gavesesi, buddhaṃ taṃ paṇamāmyahaṃ.1130.

Sabbattha samattacitto, sabbapāṇānukampako;

Sabbadā karuññacitto, buddhaṃ taṃ paṇamāmyahaṃ.1131.

Sabbamitto sabbasakho, sabbabhūtānukampako;

Sabbasattahitakaro, buddhaṃ taṃ paṇamāmyahaṃ.1132.

Sabbesānaṃ hitacintī, sabbesānaṃ sukhāvaho;

Sabbesānaṃ anukampī, buddhaṃ taṃ paṇamāmyahaṃ.1133.

Sampuṇṇasukumāraṅgo, aṅgapaccaṅga sobhano;

Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1134.

Sabbasobhā susobhito, sabbamahimāmaṇḍito;

Sabbapajānaṃ vallabho, buddhaṃ taṃ paṇamāmyahaṃ.1135.

Ruciro abhiruciro, abhirūpo surūpavā;

Anomavaṇṇo suvaṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1136.

Kantavaṇṇo kantarūpo, kantakitti kantayaso;

Kantajuṇho kantajoti, buddhaṃ taṃ paṇamāmyahaṃ.1137.

Chaḷabhiññāppatto dhīmā, chavivaṇṇo sudassano;

Chabbaṇṇaraṃsī sobhano, buddhaṃ taṃ paṇamāmyahaṃ.1138.

Kañcanagghiyasaṅkāso, niddoso kanakattaco;

Soṇṇānano suruciro, buddhaṃ taṃ paṇamāmyahaṃ.1139.

Pabhāhi anurañjesi, mokkhapanthapakāsako;

Dhammarasmiparikkhitto, buddhaṃ taṃ paṇamāmyahaṃ.1140.

Sīhahanu’sabhakkhandho, ñāṇanibhāmaṇḍito;

Sumukho sundaro eso, buddhaṃ taṃ paṇamāmyahaṃ.1141.

Kantiyutto kantidatto, manojo manamodano;

Sabbajane pamodesi, buddhaṃ taṃ paṇamāmyahaṃ.1142.

Suvaṇṇo suvaṇṇavaṇṇo, hemavaṇṇo vaṇṇuttamo;

Hiraññavaṇṇo hemāṃsu, buddhaṃ taṃ paṇamāmyahaṃ.1143.

Kantakāyo kantasobho, kantaābho kantapabho;

Kantadassano kantimā, buddhaṃ taṃ paṇamāmyahaṃ.1144.

Mududhavaluṇṇo cāpi, aviraḷadantāvalī;

Ussaṅkhapādo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.1145.

Dīghatanu dīghajivho, dīghabāhu dīghaṅgulī;

Sudaḷhahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1146.

Brahmaghoso eṇijaṅgho, ujudeho brahmāsamo;

Rasaññū rasaggasaggī, buddhaṃ taṃ paṇamāmyahaṃ.1147.

Nīlakkhī dīghapaṇhī ca, kanakatuṅganāsiko;

Cakkavaraṅkitapādo, buddhaṃ taṃ paṇamāmyahaṃ.1148.

Cattālīsasamadanto, taruṇavaccha pakhumo;

Sīho’va pubbaddhakāyo, buddhaṃ taṃ paṇamāmyahaṃ.1149.

Lomakūpekalomo ca, kañcanasadisattaco;

Odātadāḍhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.1150.

Sunīlamuddhaggalomo, byāmappabhāsumaṇḍito;

Jālikahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1151.

Kosohitavatthaguyho, suppatiṭṭhitacaraṇo;

Sīhahanu’ṇhīsasīso, buddhaṃ taṃ paṇamāmyahaṃ.1152.

Sabbamahāpurisaṅgo, battiṃsalakkhaṇadharo;

Asītānubyañjano yo, buddhaṃ taṃ paṇamāmyahaṃ.1153.

Ativiya manuñño ca, ativiya manoramo;

Ativiya manohārī, buddhaṃ taṃ paṇamāmyahaṃ.1154.

Accantakantimā kanto, sobhano piyadassano;

Battiṃsalakkhaṇapuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1155.

Kantābho kañcanavaṇṇo, kañcanānanalocano;

Kañcanācalasaṅkāso, buddhaṃ taṃ paṇamāmyahaṃ.1156.

Kamanīyo kantanīyo, kañcanaṃ’va jutikaro;

Padumapattakkho rūpī, buddhaṃ taṃ paṇamāmyahaṃ.1157.

Kalyāṇadassano juṇho, ditto’va kanakācalo;

Jutimā dibbadassano, buddhaṃ taṃ paṇamāmyahaṃ.1158.

Varalakkhaṇalaṅkito, sabbato sabbasundaro;

Somma sabbaṅgasobhano, buddhaṃ taṃ paṇamāmyahaṃ.1159.

Guṇānamākaro pujjo, karavīkarutassaro;

Varalakkhaṇaākiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1160.

Mahākāyo brahākāyo, brahmakāyo kāyaujū;

Kantikāyo santikāyo, buddhaṃ taṃ paṇamāmyahaṃ.1161.

Accantasukhumālaṅgo, accantamudulatanu;

Accantasundaro sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1162.

Jananetto janamoḷi, pasannanayanānano;

Kumudānanalocano, buddhaṃ taṃ paṇamāmyahaṃ.1163.

Pasannacitto pasādo, paṇīto atisobhito;

Pariyodāto paramo, buddhaṃ taṃ paṇamāmyahaṃ.1164.

Bhabbarūpo bhaddarūpo, bhaddabhāṇī bhaddamukho;

Bhassaro bhāsuro bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.1165.

Mañjughoso mañjuvāṇī, mañjubhāṇī mañjussaro;

Mañjubhāsī mudubhāsī, buddhaṃ taṃ paṇamāmyahaṃ.1166.

Mudukāyo muducitto, muduko mudulakkhaṇo;

Mudumano mudubhaṇo, buddhaṃ taṃ paṇamāmyahaṃ.1167.

Varalakkhaṇasampanno, sabbaṅgasamannāgato;

Sabbaloke sabbuttamo, buddhaṃ taṃ paṇamāmyahaṃ.1168.

Susobhito sobhāyutto, santibhūsanabhūsito;

Tilokassa tuṅgaketuṃ, buddhaṃ taṃ paṇamāmyahaṃ.1169.

Ghorasaṃsāroghatiṇṇo, mokkhalaṅkāra’laṅkato;

Susobhayutto suguṇo, buddhaṃ taṃ paṇamāmyahaṃ.1170.

Sabbaguṇasusampanno, sīlālaṅkāra’laṅkato;

Saddhammaratanaseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1171.

Anantakittivaṇṇo yo, sabbasaṃsāravandito;

Pasiddho vissuto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.1172.

Suvandito sabbaloke, sabbaloke sambhāvito;

Sammānito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1173.

Devādhidevavandito, mahādevavināyako;

Tibhavavallabho khyāto, buddhaṃ taṃ paṇamāmyahaṃ.1174.

Dassaneyyo thomaneyyo, pasaṃsaneyyo pāmokkho;

Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1175.

Pasādanīyo pasīdo, pāsādiko passaddhiko;

Pūjanīyo accanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1176.

Apacito sakkārito, pathito abhivādito;

Nissīmasilāghāppatto, buddhaṃ taṃ paṇamāmyahaṃ.1177.

Tibhavavandito bhiyyo, oraṃ tīraṃ pāraṅgato;

Anagho paññasekharo, buddhaṃ taṃ paṇamāmyahaṃ.1178.

Balavanto phalavanto, bahūhi bahumānito;

Bahūpakārī bodhindo, buddhaṃ taṃ paṇamāmyahaṃ.1179.

Sabbaloke namassito, sabbaloke sammānito;

Manujāmarasakkato, buddhaṃ taṃ paṇamāmyahaṃ.1180.

Lokānaṃ uttamo pujjo, susakkato sagāravo;

Vaṇṇakittibhato kanto, buddhaṃ taṃ paṇamāmyahaṃ.1181.

Khyāto pakhyāto sukhyāto, vissavikhyāto vandito;

Vaṇṇādhiko vitthāriko, buddhaṃ taṃ paṇamāmyahaṃ.1182.

Sabbaseṭṭho sabbajeṭṭho, sabbasuddho sabbuttamo;

Sabbavandito mānito, buddhaṃ taṃ paṇamāmyahaṃ.1183.

Sabbe devenuvattesi, sabbadevavināyako;

Tilokamahito nātho, buddhaṃ taṃ paṇamāmyahaṃ.1184.

Sabbalokassa vinetā, sabbalokatikicchako;

Sabbesaṃ seṭṭho dhammaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1185.

Sabbalokābhibhū vīro, sabbalokuttamo jino;

Vissuto sabbalokamhi, buddhaṃ taṃ paṇamāmyahaṃ.1186.

Sabbābhiññāparipuṇṇo, sabbalokasmiṃ vissuto;

Samantacakkhū pasiddho, buddhaṃ taṃ paṇamāmyahaṃ.1187.

Sabbalokahito nātho, sabbalokasukhāvaho;

Supūjito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1188.

Sabbicchaṃ anicchanto, ucchinnachando sabbadhi;

Mahātaṇhāṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1189.

Yathāpekkhī tathā’kkhāsi, sabbathā saccamānaso;

Avitathaṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1190.

Ñāṇaññū ñāṇasampanno, paññāsampanno paññavā;

Dhammojo dhammappasanto, buddhaṃ taṃ paṇamāmyahaṃ.1191.

Suguṇesu susampanno, sādhu sappuriso sudhī;

Mahāsumatisāgaro, buddhaṃ taṃ paṇamāmyahaṃ.1192.

Nāmadassī rūpadassī, tapassī ca taponidhi;

Yathābhūtaṃ vipassī ca, buddhaṃ taṃ paṇamāmyahaṃ.1193.

Upeto buddhadhammehi, aṭṭhārasahi nāyako;

Iddhippatto mahāsiddho, buddhaṃ taṃ paṇamāmyahaṃ.1194.

Sīlañca samādhiṃ patto, patto paññaṃ niyyānikaṃ;

Paripuṇṇadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.1195.

Parisuddhadhammappatto, sabbavipallāsanudo;

Tibhavāṇṇavanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1196.

Rāgānalaṃ nibbāpesi, sītibhūto sītaṅkaro;

Santisudhā vassāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1197.

Titthiye sunimmadditvā, ṭhapetvā micchāmaññitaṃ;

Saccadhamme patiṭṭhesi, buddhaṃ taṃ paṇamāmyahaṃ.1198.

Vimutto mānusāsattiṃ, dibbāsattiṃ upaccago;

Sabbāsattivinimmutto, buddhaṃ taṃ paṇamāmyahaṃ.1199.

Tibhavetimiraharo, bodhiñāṇappabhandharo;

Dhammappadīpako bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.1200.

Jhāniko jhānasampanno, aññāṇadheyyadhaṃsako;

Suṭṭhujhānī mahājhānī, buddhaṃ taṃ paṇamāmyahaṃ.1201.

Taṇhakkhayappatto nāgo, bhavanettipacchindako;

Āsattiṃ parimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.1202.

Sabbakammakilesāni, anavasesa vāhayī;

Dhammagaṅgā pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.1203.

Damappatto yamappatto, samappatto samācaro;

Dhuvaṃ sassataṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.1204.

Buddhimā mutimā ceva, matimā ca matissaro;

Muttimā mettamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1205.

Ṭhānāṭhānesu kusalo, dhammesu atikovido;

Laddhamedho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.1206.

Bhavadukkhoghanittiṇṇo, taṇhāpahānapāragū;

Aññāṇanisā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1207.

Dhīrahadayo dhorayho, saṃvuto saṃyatamano;

Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.1208.

Susaṃvuto santindriyo, santuṭṭho susamāhito;

Vijjācaraṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1209.

Jāticakkaṃ vicuṇṇesi, natthi dāni punabbhavo;

Tilokaoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1210.

Asaṃsaṭṭho agārehi, anāgārehi cūbhayaṃ;

Anokasārī asaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.1211.

Pahīnajātimaraṇo, anupādāya nibbuto;

Saṃsārasāgaraṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1212.

Maggagavesī maggagū, maggakkhāto tathāgato;

Amatamaggaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.1213.

Yathā adakkhi akkhāsi, bhagavā bhūrimedhaso;

Nikkāmo nimmalo nātho, buddhaṃ taṃ paṇamāmyahaṃ.1214.

Moneyyaseṭṭho munindo, ratiṃ ca aratiṃ cuto;

Bhayātīto bhavātīto, buddhaṃ taṃ paṇamāmyahaṃ.1215.

Pabuddhapariṇāyako, atiuccupakārako;

Sabboccasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1216.

Amalino amaliccho, nimmalo malamajjano;

Madamaddo vītamado, buddhaṃ taṃ paṇamāmyahaṃ.1217.

Apacito namassito, pathito abhivādito;

Devamanujaaccito, buddhaṃ taṃ paṇamāmyahaṃ.1218.

Byāmappabhābhirucito, dvattiṃsalakkhaṇaddharo;

Anubyañjanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1219.

Adaṇḍena asatthena, dhammena anusāsayi;

Uddharesi bahū satte, buddhaṃ taṃ paṇamāmyahaṃ.1220.

Dhañño dhammasudhā pāyī, taṇhāvisaviddhaṃsako;

Sabbāvijjaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.1221.

Dhañño nātho! Dhañño sāmī! Dhañño mārābhibhū munī!

Dhañño vijitasaṅgāmo! Buddhaṃ taṃ paṇamāmyahaṃ.1222.

Jhānārāmo jhānarato, dhammārāmo dhammarato;

Aho! Aho! Pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.1223.

Puṇḍarīko’va nillitto, passa tassa visuddhataṃ;

Alaggamānaso eko, buddhaṃ taṃ paṇamāmyahaṃ.1224.

Aho! Buddho! Aho! Suddho! Aho! Saṃsuddhamānaso!

Aho! Aho! Mettāsindhu! Buddhaṃ taṃ paṇamāmyahaṃ.1225.

Sīlavisuddho, cittavisuddho, diṭṭhivisuddho namo namo;

Dhammavihārī, maṅgalakārī, janahitakārī namo namo.

Mahātapassī, dhammavipassī, akkhayadassī namo namo;

Maggagavesī, lokahitesī, buddhamahesī namo namo.