Namo tassa bhagavato arahato sammāsambuddhassa

Sāsanavaṃsappadīpikā

Buddhaṃ sumālī dvipaduttamo tamo,

Hantvāna bodhesidha paṅkajaṃ kajaṃ;

Maggaggaselamhi suñaṭṭhito ṭhito,

So maṃ ciraṃ pātu sukhaṃ sadā sadā.

Sīhaḷaddīpatoyeva,

Āgatehi disantare;

Bhikkhūhi yācito kassaṃ,

Sāsnavaṃsappadīpikaṃ.

Kāmañca porāṇehi yā,

Sāsnavaṃsappadipikā;

Vitthāra vācanāmaggā,

Viracitā vinicchayā.

pana mrammasāsāya,

Katattāyeva etesaṃ;

Dīpantaranivāsinaṃ,

Vahāti suṭṭhunātthaṃ.

Tasmā hi mūlabhāsāya,

Karissāmi ahaṃ have;

Saṃsanditvāna ganthehi,

Taṃ sallakkhentu sādhavoti.

Tatrāyaṃmātikā –

1. Navaṭṭhānāgatasāsanavaṃsakathāmaggo,

2. Sīhaḷadīpikasāsanavaṃsakathāmaggo,

3. Suvaṇṇabhūmisāsanavaṃsakathāmaggo,

4. Yonakaraṭṭhasāsanavaṃsakathāmaggo,

5. Vanavāsīraṭṭhasāsanavaṃsakathāmaggo,

6. Aparantaraṭṭhasāsanavaṃsakathāmaggo,

7. Kasmīragandhāraraṭṭhasāsanavaṃsakathāmaggo,

8. Mahiṃsakaraṭṭhasāsanavaṃsakathāmaggo,

9. Mahāraṭṭhasāsanavaṃsavathāmaggo,

10. Cinaraṭṭhasāsanavaṃsakathāmaggocāti.

1. Navaṭṭhānāgatasāsanavaṃsakathāmaggo

1. Tattha ca navaṭṭhānāgatasāsanavaṃsakathāmaggo evaṃ veditabbo. Amhākañhi bhagavā sammāsambuddho veneyyānaṃ hitatthāya hatthagataṃ sukhaṃ anādiyitvā dīpaṅkarassa bhagavato pādamūle byākaraṇaṃ nāma mañjūsaka pupphaṃ pilandhitvā kappasatasahassādhikāni cattāri asakhye yāni anekāsu jātīsu attano khedaṃ anapekkhitvā samatiṃsapāramiyo pūretvā vessantarattabhāvato cavitvā tusitapure devasukhaṃ anubhavi.

Tadā devehi uyyojiyamāno hutvā kapilavatthumhi hosamataraññā pabhuti asambhinnāttiyavaṃsikassa suddho dhanassanāma mahārañño aggamahesiyā asambhinnāttiyavaṃ sikāya māyāya kucchīsmiṃ āsāḷimāsassa puṇṇamiyaṃ guruvāre paṭisandhiṃ gahetvā asamāsaccayena vesākhamāsassa puṇṇamiyaṃ sukkavāre vijāyitvā soḷasavassikakāle rajjasampattiṃ patvā ekūnatiṃsavassāni atikkamitvā maṅgalauyyānaṃ nikkhamanakāle devehi dassitāni cattāri nimittāni passitvā saṃvegaṃ āpajjitvā mahābhinikkhamanaṃ nikkhamitvā anomāyanāma nadiyā tīre bhamara vaṇṇasannibhāni kesāni chinditvā devadattiyakāsāvaṃ paṭicchādetvā ne rañjarāyanāma nadiyā tīre vesākhamāsassa puṇṇamiyaṃ paccūsakāle sujātāyanāma seṭṭhidhītāya dinnaṃ pāyāsaṃ ekūnapaṇṇāsavārena paribhuñjitvā purimikānaṃ sammāsambuddhānaṃ dhammatāya suvaṇṇapātiṃ nadiyaṃ otāretvā mahābodhimaṇḍaṃ upasaṅkamitvā aparājitapallaṅke nisīditvā anamataggasaṃ sārato paṭṭhāya attānaṃ chāyā viya anuyantānaṃ anekasatakilesaverīnaṃ sīsaṃ catūhi maggasatthehi chinditvā tilokaggamahādhammarājattaṃ patvā pañcatālīsavassānaṃ tesu tesu ṭhānesu tesaṃ tesaṃ sattānaṃ mahākaruṇāsamāpattijālaṃ patthāretvā desanāñāṇaṃ vijambhetvā dhammaṃ desetvā sāsanaṃ patiṭṭhāpesi. Patiṭṭhāpetvā ca pana asītivassāyukakāle vijjotayitvā nibbāyanappa dāpajālaṃ viya anupādisesanibbānadhātuyā parinibbāyi. Maccu dhammassa ca nāma tīsu lokesu atimamāyitabbo esa, atigarukātabbo esa, atibhāyitabbo esāti vijānanasabhāvo natthi. Bhagavantaṃyeva tāva tilokaggapuggalaṃ ādāya gacchati, kiṃmaṅgaṃ pana amhe yevā tevā, ahovataacchariyā saṅkhāradhammoti. Honti cettha–

Maccudhammo ca nāmesa,

Nillajjo ca anottappī;

Tilokaggaṃva ādāya,

Gacchī pageva aññesu.

Yathā goghātako coro,

Māretuṃyeva ārabhi;

Goṇaṃ laddhāna lokamhi,

Payojanaṃva ettakaṃ.

Tatheva maccurājā ca,

Hindagūnaṃ guṇaṃ idha;

Na vijānāti eso hi,

Māretuṃyeva ārabhīti.

Sattāhaparinibbute ca bhagavati āyasmā mahākassapo tiyaḍḍhasatādhikehi sahassamattehi bhikkhūhi saddhi pāvāto kusīnārāyaṃ āgacchanto antarāmagge bhagavā sammāsambuddho parinibbutoti sutvā avītasoka bhikkhū rodante disvā vuddhapabbajito subhaddānāma bhikkhu evaṃ vadati– mā āvuso paridevittha, natthettha socitabbonāmakoci, pubbe mayaṃ bhavāma samaṇena ge,bhamena upaddutā– idaṃ karotha idaṃ tumhākaṃ kappati, mā idaṃ karittha na idaṃ tumhākaṃ kappatīti, seyyathāpi iṇasādhikena dāsoti, idāni pana mayaṃ yaṃ yaṃ icchāma, taṃ taṃ sakkā kātuṃ, yaṃ yaṃ pana na icchāma,taṃ taṃ sakkā akātunti. Taṃ sutvā īdisaṃ pana verīpuggalaṃ paṭicca sammāsambuddhassa bhagavato sāsanaṃ khippaṃ antaradhāreyya, idāni suvaṇṇakkhandhasadiso sarīro saṃvijjamāno yeva dukkhena nipphādite sāsane mahābhayaṃ uppajji ca, īdiso puggalo aññaṃ īdisaṃ puggalaṃ sahāyaṃ labhitvā vuddhimāpajjanto hāpetuṃ sakkuṇeyya maññeti cittakkhedaṃ patvā dhammasaṃvegaṃ labhitvā imaṃ bhikkhuṃ idheva setavatthaṃ nivāsāpetvā sarīre bhasmena vikiritvā bahiddhā karissāmīti cintesi.

Tadā āyasmato mahākassapattherassa etadahosi,– idāni samaṇassa gotamassa sarīraṃ saṃvijjamānaṃyeva parisā vivādaṃ karontīti manussā upavadissantiti. Tato pacchā imaṃ vitakkaṃ vūpasametvā khamitvā sammāsambuddho bhagavā parinibbāyamānopi tena pana desito dhammo saṃvijjati, tena desitassa dhammassa thiraṃ patiṭṭhāpanatthāya saṅgāyiyamānaṃ īdisehi puggalehi sāsanaṃ na antaradhāyissati, ciraṃ ṭhassati yevāti manasikaritvā bhagavato dinnapaṃsu kūlacīvarādivasena dhammānuggahaṃ anussaritvā bhagavato parinibbānato tatiye māse āsāḷimāsassa puṇṇamito pañcame divase rājagahe sattapaṇṇiguhāyaṃ ājātasattuṃnāma rājānaṃ nissāya pañcahi arahanta satehi saddhiṃ sattamāsehi paṭhamaṃ saṅgāyanaṃ akāsi.

Tadā aṭṭhacattālīsādhikasatakaliyugaṃ anavasesato apanetvā kaliyugena sāsanaṃ samaṃ katvā ṭhapesi. Yadā pana ajātasattu rañño rajjaṃ patvā aṭṭhavassāni ahesuṃ, tadā marammaraṭṭhe taṅkosaṅgatvapure jambudīpadhajassanāma rañño rajjaṃ patvā atirekapañcavassāni ahesunti.

Imissañca paṭhamasaṅgītiyaṃ āyasmā mahākassapo āyasmā upāli āyasmā ānando āyasmā anuruddho cāti evamādayo pañcasatappamāṇā mahātherā paṭhamaṃ saṅgāyitvā sāsanaṃ anuggahesuṃ. Evaṃ subhaddassa duṭṭhapabbajitassa duṭṭhavacanaṃ sāsanassa anuggahe kāraṇaṃnāma ahosi. Subhaddo ca nāma duṭṭhapabbajito ātumānagaravāsī ahosi kappakakuliko. So yadā bhagavā ātumānagaraṃ gacchati, tadā atteno putte dve sāmaṇere kappakakammaṃ kārāpetvā laddhehi taṇḍulatelādīhi vatthūhi yāguṃ pacitvā sasaṅghassa buddhassa adāsi. Bhagavā pana tāni appaṭiggahetvā kāraṇaṃ pucchitvā vigarahitvā akappiyasamādānadukkaṭāpattiṃ kappakapubbassa bhikkhussa khuradhāraṇadukkaṭāpattiñca paññāpesi. Taṃ kāraṇaṃ paṭicca veraṃ bandhitvā sāsanaṃ viddhaṃsitukāmatāya tattakaayoguḷaṃ gilitvā uggīranto viya īdisaduṭṭhavacanaṃ vadīti.

Ajātasatturājā ca tumhākaṃ dhammacakkaṃ hotu, mama āṇācakkaṃ pavattissāmi, vissaṭṭhā hutvā saṅgāyantūti anuggahesi. Tenesa paṭhamaṃ sāsanānuggaho rājāti veditabbo, mahākassapādīnañca arahantānaṃ pañcasatānaṃ sisāparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā saṅgāyitvā parinibbāyiṃsūti. Honti cettha–

Iddhimanto ca ye therā,

Paṭhamassaṅgītiṃ katvā;

Sāsanaṃ paggahitvāna,

Maccūvasaṃva sampattā.

Kiñcāpi iddhiyo santi,

Tathāpi tā jahitvāna;

Nibbāyiṃsu vasaṃ maccu,

Patvā te chinnapakkhāva.

kathāva ca amhākaṃ,

Amhākaṃ gahaṇe pana;

Maccuno natthi sāro ca,

Evaṃ dhāreyya paṇḍitoti.

Ayaṃ paṭhamasaṅgītikathā saṅkhepo.

Tato paraṃ vassasataṃ tesaṃ sissaparamparā sāsanaṃ dhāretvā āgamaṃsu. Athānukkamena gacchantesu rattidivesu vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ kappati siṅgiloṇakappā, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati āmathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti imāni dasavatthūni dīpesuṃ.

Tesaṃ susunāgaputto kāḷāsokonāma rājā pakkho ahosi. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno vesālikā kira vajjiputtakā bhikkhū vesāliyaṃ dasavatthūni dipentīti sutvā na kho panetaṃ ppatirūpaṃ, yvāhaṃ dasabalassa sāsanavipattiṃ sutvā appossukko bhaveyyaṃ, sandhāhaṃ adhammavādino niggahetvā dhammaṃ dīpessāmīti cintayanto yena vesālī, tadavasari. Tadā āyasmā mahāyaso revatasabbakāmiādīhi sattasatehi arahantehi saddhiṃ saṅgāyissāmīti vesāliyaṃ vālukārāmaṃ āgacchi. Vajjiputtakāca bhikkhū upārambhacittā kāḷāsokaṃnāma rājānaṃ upasaṅkamitvā mayaṃ kho mahārāja imasmiṃ mahāvanārāme gandhakuṭiṃ rakkhitvā vassāma, idāni mahārāja adhammavādino aññe bhikkhū vilumpitukāmā viddhaṃsitukāmā āgatāti ārocesuṃ. Kāḷāsoko ca mahārājā āgantukānaṃ bhikkhūnaṃ appavisanatthāya nivārethāti amacce pesesi. Amaccāca nivāretuṃ gacchantā devatānaṃ ānubhāvena bhikkhū na passanti. Tadaheva ca rattibhāge kāḷāsokamahārājā lohakumbhīniraye patanākārena supinaṃ passi. Tassa rañño bhagini nandānāma therī ākāsena āgacchanti dhammavādino mahāthere niggaṇhitvā adhammavādīnaṃ bhikkhūnaṃ paggahaṇe dosabahulataṃ pakāsetvā sāsanassa paggahaṇatthāya ovādaṃ akāsi.

Kāḷāsokarājā ca saṃvegappatto hutvā āyasmantānaṃ mahāyasattherādīnaṃ khamāpetvā ajātasatturājā viya saṅgāyane paggahaṃ akāsi.

Mahāyasattherādayo ca kāḷāsokaṃ rājānaṃ nissāya vālukārāme vajjiputtakānaṃ bhikkhūnaṃ pakāsitāni adhammavatthūni bhinditvā aṭṭhati māsehi dutiyasaṅgāyanaṃ akaṃsu.

Tadā ca majjhimadese pātaliputtanagare susunāgarañño puttabhūtassa kāḷāsokarañño atisekaṃ patvā dasavassāni ahesuṃ. Parammaraṭṭhe pana sirikhettanagare dvattagoṅkassanāma rañño abhisittakālato pure ekavassaṃ ahosi. Jinasāsanaṃ pana vassasataṃ ahosi.

Imissañca dutiyasaṅgītiyaṃ mahāyasa revata sabbakāmippamukhā sattasatappamāṇā mahātherā dutiyaṃ saṅkhāyitvā dutiyaṃ sāsanaṃ paggahesuṃ.

Āyasmā mahāyasattherocanāma pañcahi etadaggaḷāne hi bhagavatā thomitassa ānandattherassa saddhivihāriko ahosi. Vajjiputtakānaṃ bhikkhūnaṃ adhammavatthudīpanaṃ dutiyasaṅgītiyaṃ kāraṇameva. Kāḷāsokarājāca pageva adhammavādībhikkhūnaṃ sahāyopi samāno puna dhammavādibhikkhūnaṃ sahāyo hutvā anuggahaṃ akāsi. Tasmā dutiyasāsanapaggaho rājāti veditabbo.

Dutiyasaṅgītiyaṃ pana mahāyasatthera revata sabbakāmippamukhānaṃ sattasatānaṃ mahātherānaṃ sissaparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabba, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā dutiyaṃ saṅgāyitvā parinibbāyiṃsūti. Honti cettha–

Buddhimanto ca ye therā,

Dutiyassaṅgitiṃ katvā;

Sāsanaṃ paggahitvāna,

Maccūvasaṃva sampattā.

Iddhimantopi ye therā,

Maccuno tāva vasaṃ gamuṃ;

Kathaṃyeva mayaṃ muttā,

Tato āraka muccanāti;

Ayaṃ dutiyasaṅgītikathāsaṅkhepo.

Tato paraṃ aṭṭhatiṃsādhikāni dvevassasatāni sammāsabbuddhassa bhagavato sāsanaṃ nirākulaṃ ahosi nirabbudaṃ. Aṭṭhatiṃsādhike pana dvivassasate sampatte pāṭaliputta nagare siridhammāsokassanāma rañño kāle nigrodhasāmaṇeraṃ paṭicca buddhasāsane pasīditvā bhikkhusaṅghassa lābhasakkāraṃ bāhullaṃ ahosi. Tadā saṭṭhisahassamattā titthiyā lābhasakkāraṃ apekkhitvā apabbajitāpi pabbajitāviya hutvā upāsathapavāraṇādikammesu pavisanti, seyyathāpināma haṃsānaṃ majjhe bakā, yathā ca gunnaṃ majjhe gavajā, yathā ca sindhavānaṃ majjhe gadrabhāti.

Tadā bhikkhusaṅgho idāni aparisuddhā parisāti manasi karitvā uposathaṃ na akāsi. Sāsane abbudaṃ hutvā sattavassāni uposathapavāraṇāni chijjanti. Siridhammāso ko ca rājā taṃ sutvā taṃ adhikaraṇaṃ vūpasamehi uposathaṃ kārāpehīti ekaṃ amaccaṃ pesesi. Amacco ca bhikkhū uposathaṃ akattukāme kiṃ karissāmīti rājānaṃ paṭipucchituṃ avisahatāya sayaṃ mūḷo hutvā aññena mūḷena manthetvā sace bhikkhusaṅgho uposathaṃ na kareyya, bhikkhusaṅghaṃ ghātetukāmo mahārājāti sayaṃ mūḷo hutvā mūḷassa santikā mūḷavacanaṃ sutvā vihāraṃ gantvā uposathaṃ akattukāmaṃ bhikkhusaṅghaṃ ghātesi.

Rājā ca taṃ sutvā ayaṃ bālo mayā anāṇattova hutvā īdisaṃ luddakammaṃ akāsi, ahaṃ pāpakammato muccissāmivā māvāti dvaḷakajāto hutvā mahāmoggaliputta tissattheraṃ gaṅgāya patisotato ānetvā taṃ kāraṇaṃ theraṃ pucchi. Thero ca dīpakatittirajātakena acetanatāya pāpakammato mocessasiti vissajjesi, sattāhampi titthiyānaṃ vādaṃ siridhammāsokarañño sikkhāpesi, vādena vādaṃ tulayitvā saṭṭhisahassamatte titthiye sāsanabāhiraṃ akāsi. Tadā pana uposathaṃ akāsi. Bhagavatā vuttaniyāmeneva kathāvatthuñca bhikkhusaṅghamajjhe byākāsi. Asokārāme ca sahassamattā mahātherā navahi māsehi saṅgāyiṃsuṃ.

Tadā majjhimadese pāṭaliputtanagare siridhammāsokarañño rajjaṃ patvā aṭṭhārasavassāni ahesuṃ. Marammaraṭṭhe pana sirikhettanagare ramboṅkassanāma rañño rajjaṃ patvā dvādasa vassāni ahesunti.

Imissañca tatiyasaṅgītiyaṃ mahāmoggaliputtatissattheronāma dutiyasaṅgāyakehi mahātherehi brahmalo kaṃ gantvā sāsanassa paggahaṇatthaṃ tissanāma mahābrahmānaṃ āyācita niyāmena tato cavitvā idha moggaliyānāma brāhmaṇiyā kucchimhi nibbattasatto.

Lābhasakkāraṃ apekkhitvā saṭṭhisahassamatānaṃ titthiyānaṃ samaṇālayaṃ katvā uposathapavāraṇādīsu kammesu pavesanaṃ parisāya asuddhattā sattavassāni uposathassa akaraṇañca sāsanassa paggahaṇe kāraṇameva. Mahāmoggaliputtatissa majjhantika mahārevappamukhā mahātherā tatiyaṃ saṅgāyitvā tatiyaṃ sāsanaṃ paggahesuṃ.

Siridhammāsokarājā ca titthiyānaṃ vādaṃ sallakkhetvā titthiye bahisāsanakaraṇādīhi sāsanassa paggaho rājāti veditabbo. Mahāmoggaliputtatissa majjhintika mahārevappamukhānaṃ sahassamattānaṃ mahātherānaṃ sissaparamparā anekā honti, gaṇanapathaṃ vītivattā. Yamettha ito paraṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ vuttanayena veditabbaṃ. Te pana mahātherā tatiyaṃ saṅgāyitvā parinibbāyiṃsūti. Honti cettha–

Mahiddhikāpi ye therā,

Saṅgāyitvāna sāsane;

Maccūvasaṃva gacchiṃsu,

Abbhagabbhaṃva bhākaro.

Yathā eteca gacchanti,

Tathā mayampi gacchāma;

Konāma maccunā mucce,

Maccūparāyanā sattā.

Tasmā hi paṇḍito poso,

Nibbānaṃ pana accutaṃ;

Tasseva sacchikatthāya,

Puññaṃ kareyya sabbadāti.

Ayaṃ tatiyasaṅgītikathāsaṅkhepo.

Tato paraṃ kattha sammāsambuddhassa bhagavato sāsanaṃ suṭṭhu patiṭṭhahissatīti vimaṃsitvā mahāmoggaliputtatissatthero paccantadese jinasāsanassa suppatiṭṭhiyamānabhāvaṃ passitvā navaṭṭhānāni jinasāsanassa patiṭṭhāpanatthāya visuṃ visuṃ mahāthere pesesi. Seyyathidaṃ. Mahāmahindattheraṃ sīhaḷadīpaṃ pesesi-tvaṃ etaṃ dīpaṃ gantvā tattha sāsanaṃ patiṭṭhapehīti, soṇattheraṃ uttarattherañcasuvaṇṇabhūmiṃ, mahārakkhitattheraṃ yonakalokaṃ, rakkhitattheraṃ vanavāsīraṭṭhaṃ, yonakadhammarakkhitattheraṃ aparantaraṭṭhaṃ, majjhanti kattheraṃ kasmīragandhā raraṭṭhaṃ, mahārevattheraṃ mahiṃsakamaṇḍalaṃ, mahādhammarakkhitattheraṃ mahāraṭṭhaṃ, majjhimattheraṃ cīnaraṭṭhanti. Tattha ca upasampadapahonakena saṅghena saddhiṃ pesesi. Te ca mahātherā visuṃ visuṃ gantvā sāsanaṃ tattha tattha patiṭṭhāpesuṃ. Patiṭṭhāpetvā ca tesu tesu ṭhānesu bhikkhūnaṃ kāsāvapajjotena vijjotamānā abbhahimadhūrajorāhusaṅkhātehi vimatto viya nisānātho jinasāsanaṃ anantarāyaṃ hutvā patiṭṭhāsi.

Tesu pana navasu ṭhānesu suvaṇṇabhūmināma adhunā sudhammanagarameva. Kasmā panetaṃ viññāyatīti ce. Maggānumānato ṭhānānumānato vā. Kathaṃ maggānumānato. Ito kira suvaṇṇabhūmi sattamattāni yojanasatāni honti, ekena vāte na gacchantī nāvā sattahi ahorattehi gacchati, athekasmiṃ samaye evaṃ gacchanti nāvā sattāhampi nadiyā vaṭṭamaccha piṭṭhe neva gatāti aṭṭhakathāyaṃ vuttena sīhaḷadīpato suvaṇṇabhūmiṃ gatamaggappamāṇena sukhammapurato sīhaḷadīpaṃ gatamaggappamāṇaṃ sameti. Sudhamme purato kira hi hiṃsaḷadīpaṃ sattamattāni yojanasatāni honti, ujuṃ vāyuāgamanakāle gacchanti vāyunāvā sattahi ahorattehi sampāpuṇāti. Evaṃmaggānumānato viññāyati.

Kathaṃ ṭhānānumānato. Suvaṇṇabhūmi kira mahāsamuddasamīpe tiṭṭhati, nānāverajjakānampi vāṇijānaṃ upasaṅkamanaṭṭhānabhūtaṃ mahātitthaṃ hoti. Teneva mahājanakakumārādayo campānagarādito saṃvohāratthāya nāvāya suvaṇṇabhūmiṃ āgamaṃsūti. Sudhammapurampi adhunā mahāsamuddasamīpeyeva tiṭṭhati. Evaṃ ṭhānānumāsato viññāyatīti.

Apare pana suvaṇṇabhūmināma haribhuñjaraṭṭhaṃyeva, tattha su vaṇṇassa bāhullattāti vadanti. Aññe pana siyāmaraṭṭhaṃyevāti vadanti. Taṃ sabbaṃ vimaṃsitabbaṃ.

Aparantaṃ nāma visuṃ ekaraṭṭhamevāti apare vadanti. Aññe pana aparantaṃnāma sunāparantaraṭṭhamevāti vadanti. Taṃ yuttameva. Kasmā aparantaṃ nāma sunāparantaraṭṭhamevāti viññāyatīti ce. Aṭṭhakathāsu dvīhi nāmehi vuttattā. Uparipaṇṇāsaaṭṭhakathāyañhi saḷāyatanasaṃyuttaṭṭhakathāyañca aṭṭhakathācariyehi sunāparantaraṭṭhe koṇḍadhānattherena salākādānādhikāre laddhetadaggaṭṭhānataṃ dassantehi aparantaraṭṭhaṃ suna saddena yojetvā vuttaṃ. Dhammapadaṭṭhakathāyaṃ pana aṅguttaraṭṭhakathāyañca tameva raṭṭhaṃ vinā sunasaddena vuttaṃ. Sunasaddo cettha puttapariyāyo. Mandhāturañño jeṭṭhaputto catuddīpavāsi no pakkositvā tesaṃ visuṃ visuṃ nivāsaṭṭhānaṃ niyyādesi. Tattha uttaradīpavāsīnaṃ ṭhānaṃ kururaṭṭhaṃnāma, pubbadīpavāsīnaṃ pana vedeharaṭṭhaṃnāma, pacchimadīpavāsīnaṃ aparantaṃ nāma. Bhattapacchimadīpe jātattā te sunasaddena vuttā. Tatra jātāpi hi tesaṃ puttātivā sunātivā vuttā, yathā vajjiputtakā bhikkhūti. Vatticchāvasena vā vācāsiliṭṭhavasena ca idameva sunasaddena visesetvā voharantīti daṭṭhabbaṃ.

Yonakaraṭṭhaṃnāma yavanamanussānaṃ nivāsaṭṭhānameva, yaṃjaṅgamaṅghaiti vuccati.

Vanavāsīraṭṭhaṃnāma sirikhettanagaraṭṭhānamo. Keci pana vanavāsīraṭṭhaṃnāma ekaṃ raṭṭhameva, na sirikhettanagaraṭṭhānanti vadanti. Taṃ na sundaraṃ. Sirikhettanagaraṭṭhānameva hi vanavāsīraṭṭhaṃ nāma. Kasmā panetaṃ viññāyatītice. Imassa amhākaṃ rañño bhātikarañño kāle sirikhettanagare gumbhehi paṭicchādite ekasmiṃ pathavipuñje anto nimmujjitvā ṭhitaṃ porāṇikaṃ ekaṃ lohamayabuddhapaṭipibbaṃ paṭilabhi, tassa ca pallaṅke idaṃ vanavāsīraṭṭhavāsīnaṃ pūjanatthāyātiādinā porāṇalekhanaṃ dissati, tasmā yevetaṃ viññāyatīti.

Kasmīragandhāraraṭṭhaṃnāma kasmīraraṭṭhaṃ gandhāraraṭṭhañca. Tāni pana raṭṭhāni ekābaddhāni hutvā tiṭṭhanti. Teneva majjhanti kattheraṃ ekaṃ dvīsu raṭṭhesu pesesi. Janapadattā pana napuṃsakekattaṃ bhavati. Tadā pana ekassa rañño āṇāya patiṭṭhānavisayattā ekattavacanena aṭṭhakathāyaṃ vuttantipi vadanti.

Mahiṃsakamaṇḍalaṃnāma andhakaraṭṭhaṃ, yaṃ yakkhapuraraṭṭhanti vuccati.

Mahāraṭṭhaṃnāma mahānagararaṭṭhaṃ. Ādhunā hi mahāraṭṭhameva na garasaddena yojetvā mahānagararaṭṭhanti voharantīti. Siyāmaraṭṭhantipi vadanti ācariyā.

Cinaraṭṭhaṃnāma himavantena ekābaddhaṃ hutvā ṭhitaṃ cīnaraṭṭhaṃ ye vāti.

Idaṃ sāsanassa navasu ṭhānesu visuṃ visuṃ patiṭṭhānaṃ.

Idāni ādito paṭṭhāya theraparamparakathā vattabbā. Sammāsambuddhassa hi bhagavato saddhivihāriko upālitthe ro,tassa sisso dāsakatthero, tassa sisso soṇakatthero, tassa sisso siggavatthero candavajjitthe ro ca, tesaṃ sisso moggaliputtatissattheroti ime pañcamahātherā sāsanavaṃse ādibhūtā ācariyaparamparānāma. Tesañhi sissaparamparabhūtā theraparamparā yāvajjatanā na upacchindhanti. Ācariyaparamparāya ca lajjibhikkhū yeva pavesetvā kathetabbā no alajjibhikkhū. Alajjībhikkhū nāma hi bahussutāpi samānā lābhagarulokagaruādihi dhammatanti nāsetvā sāsanavare mahābhayaṃ uppādentīti. Sāsanarakkhanakammaṃnāma hi lajjīnaṃyeva visayo no alajjīnaṃ. Tenāhu porāṇā therā, anāgate sāsanaṃ ko nāma rakkhissatīti anupekkhitvā anāgate sāsanaṃ lajjino rakkhissanti, lajjino rakkhissanti, lajjino rakkhissantīti tikkhāttuṃ vācaṃ nicchāresuṃ. Evaṃ majjhimadesepi alajjīpuggalā bahu santīti veditabbā.

Parinibbānato hi bhagavato vassasatānaṃ upari pubbe vuttanayeneva vajjiputtakā bhikkhū adhammavatthūni dīpetvā paṭhamasaṅgītikāle bahikatehi pāpabhikkhūhi saddhiṃ mantetvā sahāyaṃ gavesetvā mahāsaṅgītivohārena mahātherā viya saṅgītiṃ akaṃsu. Katvā ca visuṃ gaṇā ahesuṃ. Ahovata idaṃ hāsitabbakammaṃ, seyyathāpi nāma jarasiṅgālo catupadasāmaññena mānaṃ jappetvā attānaṃ sīhaṃ viya maññitvā sīho viya sīhanādaṃ nadīti. Te pāvacanaṃ yathā bhūtaṃ ajānitvā saddacchāyāmattena yathābhūtaṃ atthaṃ nāma siṃsu. Kiñci pāvacanampī apanesuṃ. Tañca sakagaṇeyeva hoti, na dhammavādīgaṇe. Dhammavinayaṃ vikopetvā yathicchita vaseneva cariṃsu. Ayaṃ pana mahāsaṅgītināma eko adhammavādīgaṇo.

Tato pacchā kālaṃ atikkante tatoyeva aññamaññaṃ vādato bhijjitvā gokulikonāma eko gaṇo ekabyohāronāma ekoti dve gaṇā bhijjiṃsu. Tato pacchā gokulikagaṇagaṇatoyeva aññamaññaṃ bhijjitvā bahussutikonāma eko gaṇo paññattivādonāma ekoti dve gaṇā bhijjiṃsu. Punapi tehiyeva gaṇehi cetiyavādonāma eko gaṇo bhijji.

Tato pacchā cirakālaṃ atikkante dhammavādīgaṇehi visabhāgagaṇaṃ pavisitvā mahiṃsāsakonāma ekogaṇo vajjiputtakonāma ekoti dve gaṇā bhijjiṃsu. Tato pacchāpi vajjiputtakagaṇatoyeva aññamaññaṃ bhijjitvā dhammuttarikonāma eko gaṇo, bhaddayānikonāma eko, channāgārikonāma eko, samutikonāma ekoti cattāro gaṇā bhijjiṃsu.

Punapi mahiṃsāsakagaṇato aññamaññaṃ bhijjitvā sabbatthivādonāma eko gaṇo, dhammaguttikonāma eko, kassapiyonāma eko, saṅkantikonāma eko, suttavādo nāma ekoti pañca gaṇā bhijjiṃsu.

Evaṃ majjhimadese dutiyasaṅgītiṃ saṅgāyantānaṃ mahātherānaṃ dhammavādītheravādagaṇato visuṃ visuṃ bhijjamānā adhammavādīgaṇā sattarasa ahesuṃ. Te ca adhammavādīgaṇā sāsane theraparamparāya ananto gadhā. Te hi sāsane upakārā na honti, theraparamparāya ca pavesetvā gaṇhituṃ na sakkā, yathā haṃsagaṇe bako, yathā ca go gaṇe gavajo, yathā ca suvaṇṇagaṇe hārakuṭoti.

Mahākassapattherādito pana āgatā theraparamparā upāli dāsako cevātiādinā parivārakhandhake samantapāsādikaṭṭhakathāyañca āgatanayeneva veditabbā.

Upālittherādīnaṃ parisuddhācārādīni anumānetvā yāva moggaliputtatissattherā, tāva tesaṃ therānaṃ parisuddhā cārādīnīti sakkā ñātuṃ, seyyathāpi nadiyā uparisote meghavassāni anumānetvā adhosote nadiyā udakassa bāhullabhāvo viññātuṃ sakkāti ayaṃ kāraṇānumānanayo nāma.

Yāva pana moggaliputtatissattherā, tāva therānaṃ parisuddhācārādīni anumānetvā upālittherassa parisuddhācārādīnīti sakkā ñātuṃ, seyyathāpi nāma uparidhūmaṃ passitvā anumānetvā aggi atthīti sakkā ñātunti ayaṃ phalānumānana yo nāma.

Adibhūtassa pana upālittherassa avasānabhūtassa ca moggaliputtatissattherassa parisuddhācārādīni anumānetvā majjhe dāsakasoṇasiggavādīnaṃ therānaṃ parisuddhācārādīniti sakkā ñātuṃ, seyyathāpi nāma silāpaṭṭassa orabhāge pārabhāge ca migapadavaḷañjanaṃ disvā anumānetvā majjhe apākaṭaṃ padavaḷañcanaṃ atthīti sakkā ñātunti ayaṃ migapadavaḷañjana nayo nāma.

Evaṃ tīhi nayehi ayaṃ theravādagaṇo dhammavādīlajjipesaloti veditabbo. Evamuparipi nayo netabbo. Theraparamparā ca yāva potthakāruḷā parivārakhandhake samanta pāsādikāyañca tato mahindo iṭṭiyotiādinā vutta nayena veditabbāti.

Iti sāsanavaṃse navaṭṭhānāgatasāsanavaṃsakathāmaggo

Nāma paṭhamo paricchedo.

2. Sīhaḷadīpikasāsanavaṃsakathāmaggo

2. Idāni sīhaḷadīpasāsanakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.

Sīhaḷadīpañhi sāsanassa patiṭṭhānabhūtattā cetiyagabbhasadisaṃ hoti. Sammāsambuddho kira sīhaḷadīpaṃ dharamānakālepi tikkhattuṃ agamāsi. Paṭhamaṃ yakkhānaṃ damanatthaṃ ekakova gantvā yakkhe dametvā mayi parinibbute sīhaḷadīpe sāsanaṃ patiṭṭhahissatīti tambapaṇṇidīpe ārakkhaṃ karonto tikkhattuṃ dīpaṃ āviñchi. Dutiyaṃ mātulabhāgineyyānaṃ nāgarā jūnaṃ damanatthāya ekakova gantvā te dametvā agamāsi. Tatiyaṃ pañcabhikkhusataparivāro gantvā mahācetiyaṭṭhāne ca thūpārāmacetiyaṭṭhāne ca mahābodhipatiṭṭhitaṭṭhāne ca mahiyaṅgaṇacetiyaṭṭhāne ca mudiṅgaṇacetiyaṭṭhāne ca dīghavāpi cetiyaṭṭhāne ca kalyāṇiyacetiyaṭṭhāne ca nirodhasamāpattiṃ samāpajjitvā nisīdi.

Tadā ca pana sāsanaṃ ogāhetvāna tāva tiṭṭhati. Pacchā pana yathāvuttattheraparamparāya samabhiniviṭṭhena mahāmoggaliputtatissattherena pesito mahindatthero jinacakke pañcatiṃsādhike dvisate sampatte dutiyakattikamāse iṭṭiyena uttiyena sambulena bhaddasālena cāti etehi therehi saddhiṃ sīhaḷadīpaṃ agamāsi. Soṇuttarattherādayo jinacakke pañcatiṃsādhike dvisate sampatte dutiyakattikamāseyeva sāsanassa patiṭṭhāpanatthāya attano attano sampattabhārabhūtaṃ taṃ taṃ ṭhānaṃ agamaṃsu.

Mahāmahindatthero pana sattamāsāni āgametvā jinacakke chattiṃsādhike dvisate sampatte jeṭṭhamāsassa puṇṇamiyaṃ sīhaḷadīpaṃ sāsanassa patiṭṭhāpanatthāya agamāsi. Teneva tesu navasu ṭhānesu sīhaḷadīpaṃ chattiṃsādhike dvisa te agamāsi. Aññāni pana aṭṭha ṭhānāni pañcatiṃsādhikadvisateyeva agamāsīti visuṃva vatthapetabbo.

Kasmā pana mahāmahindatthero sattamāsāni āgametvā sabbapacchā sīhaḷadīpaṃ gacchatīti. Sīhaḷadīpe muṭabhivo nāma rājā jarādubbalo ahoti, sāsanaṃ paggahetuṃ asamattho, tassa pana putto devānaṃ piya tisso nāma rājakumāro daharo sāsanaṃ paggahetuṃ samattho bhavissati, so ca devānaṃ viyatisso rajjaṃ tāva labhatu vedissakagirinagare mātuyā saddhiṃ ñātake tāva passāmīti apekkhitvā sattamāsāni āgametvā chattiṃsādhikadvisateyeva jinacakke mahāmahindatthero sīhaḷadīpaṃ gacchatīti veditabbaṃ.

Mahāmahindatthero ca iṭṭiyādīhi therehi catūhi bhāgineyyena sumanasāmaṇerena bhaṇḍukena nāma upāsake na cāti etehi saddhiṃ chattiṃsādhike dvisate jinacakke jeṭṭhamāsapuṇṇamiyaṃ suvaṇṇahaṃsā viya jeṭṭhamāse nabhaṃ uggantvā ākāsamaggena anurādhapurassa puratthimadisābhāge missa kapabbatakūṭe patiṭṭhāsi.

Jeṭṭhamāsassa ca puṇṇamiyaṃ laṅkādīpe jeṭṭhamūlanakkhattasabhā hutvā manussā chaṇaṃ akaṃsu. Tenevāha sāratthadīpaniyaṃ nāma vinayaḍīkāyaṃ, jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ mūlanakkhattaṃ vā hotīti. Tattha ca puṇṇaminakkhattaṃ rājamattante puṇṇaminakkhattavicāraṇanayena vuttanti daṭṭhabbaṃ.

Devānaṃ piya tisso ca rājā nakkhattaṃ nāma ghosāpetvā chaṇaṃ kārethāti amacce āṇāpetvā cattālī sapurisasahassaparivāro nagaramhā nikkhamitvā yena missa kapabbato, tena pāyāsi migavaṃ kīḷitukāmo. Atha tasmiṃ pabbate adhivatthā ekā devatā migarūpena rājānaṃ phalobhetvā pakkositvā therassa abhimukhaṃ akāsi.

Thero rājānaṃ āgacchantaṃ disvā mamaṃyeva rājā passatu mā itareti adhiṭṭhahitvā tissa tissa ito ehīti āha. Rājā taṃ sutvā cintesi, imasmiṃ dīpe jāto sakalopi manusso maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi, ayaṃ pana bhinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmena ālapati, ko nukho ayaṃ bhavissati, manusso vā amanusso vāti. Thero āha,–

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatāti.

Tadā ca devānaṃ piyatisso rājā asokaraññā pesitena abhisekena ekamāsābhisitto ahosi. Visākhapuṇṇamāyaṃ hissa abhisekamakaṃsu. So ca asokaraññā pesite dhammapaṇṇākāre ratanattayaguṇappaṭisaṃyuttaṃ sāsanappavattiṃ acirasutaṃ anussaramāno taṃ therassa samaṇā mayaṃ mahārāja, dhammarājassa sāvakāti vacanaṃ sutvā ayyā nukho āgatāti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno. Yathāha,–

Āvudhaṃ nikkhipitvāna, ekamantaṃ upāvisi;

Nisajja rājā sammodi, bahuṃ atthūpasañhitanti.

Sammodanīyaṃ kathañca kurumāneyeva tasmiṃ tānipi cattālīsapurisasahassāni āgantvā samparivāresuṃ. Tadāthero itarepi cha jane dassesi. Rājā disvā ime kadā āgatāti āha. Mayā saddhiṃyeva mahārājāti. Idāni pana jambudīpe aññepi evarūpā samaṇā santīti. Santi mahārāja etarahijambudīpo kālāvapajjoto isivātapaṭivāto, tasmiṃ–

Tevijjā iddhipattā ca, cetopariyakovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakāti.

Bhante kena āgatatthāti. Neva mahārāja udakena, na thalenāti. Rājā ākāsena āgatāti aññāsi. Thero atthi nukho rañño passāveyyattikanti vīmaṃsanatthāya āsannaṃ ambarukkhaṃ ārabbha pañhaṃ pucchi, –

Kinnāmo mahārāja ayaṃ rukkhoti. Ambarukkho nāma bhanteti. Imaṃ pana mahārāja ambaṃ muñcitvā añño ambo atthi vā natthi vāti. Atthi bhante aññepi bahū ambarukkhāti. Imañca ambaṃ te ca ambe muñcitvā atthi nukho mahārāja aññe rukkhāti. Atthi bhante, te pana na ambarukkhāti. Aññe ca ambe anambe ca muñcitvā atthi pana añño rukkhoti. Ayameva bhante amba rukkhoti. Sādhu mahārāja paṇḍitosīti.

Atthi pana mahārāja te ñātakāti. Atthi bhante bahūjanāti. Te muñcitvā keci aññātakāpi atthi mahārājāti. Aññātakā bhante ñātakehi bahutarāti. Tavañātake ca aññātake ca muñcitvā atthañño koci mahārājāti. Ahameva bhanteti. Sādhu mahārāja attā nāma attano neva ñātako na aññātakoti.

Atha thero paṇḍito rājā sakkhissati dhammaṃ aññātunti cūḷahatthipadopamasuttaṃ kathesi. Kathāpariyosāne rājā tīsu saraṇesu patiṭṭhahi saddhiṃ cattālīsāya pāṇasahassehīti. Tato paraṃ yaṃ yaṃ vattabbaṃ, taṃ taṃ samantapāsādikādīsu vuttanayena veditabbaṃ.

Iccevaṃ sīhaḷadīpe sāsanānuggahaṇa mahindattherato āgatā sissaparamparā bahū honti, gaṇanapathaṃ vīti vattā. Kathaṃ. Mahāmahindattherassa sisso ariṭṭho nāma thero, tassa sisso tissadatto, tassa sisso kāḷasumano, tassa sisso dīgho, tassa sisso dīgha sumano, tassa sisso kāḷasumano, tassa sisso nāgo, tassa sisso buddharakkhito, tassa sisso tisso, tassa sisso revo, tassa sisso sumano, tassa sisso cūḷanāgo, tassa sisso dhammapāli etā, tassa sisso khemo, tassa sisso upalisso, tassa sisso phussadevo, tassa sisso sumano, tassa sisso mahāpadumo, tassa sisso mahāsīvo, tassa sisso upāli, tassa sisso mahānāgo, tassa sisso abhayo, tassa sisso tisso, tassa sisso sumano, tassa sisso cūḷābhayo, tassa sisso tisso, tassa sisso cūḷadevo, tassa sisso sīvoti. Ayaṃ yāva potthakāruḷasaṅkhātā catutthasaṅgītikā, tāva theraparamparāti daṭṭhabbā.

Vuttañhetaṃ aṭṭhakathāyaṃ,– yāvajjabhanā tesaṃyeva antevāsikaparamparabhūtāya ācariyaparamparāya ābhatantiti veditabbanti.

Evaṃ tesaṃ sissaparamparabhūtā ācariyaparamparā yāvajjatanā sāsane pākaṭā hutvā āgacchantīti veditabba.

Sāsane vinayadharehi nāma tilakkhaṇasampannehi bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchi tabbāni. Katamāni tīṇi. Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanatoti idamekaṃ lakkhaṇaṃ, vinaye kho pana ṭhito hoti asaṃhīroti idaṃ dutiyaṃ, ācariyaparamparā kho panassa suggahitā hoti sumanasikatā supadhāritāti idaṃ tatiyaṃ.

Tattha ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā cassa suṭṭhugahitā hoti. Sumanasikatāti suṭṭhu manasikatā, āvajjitamatte ñajjali tappadīpo viya hoti.

Supadhāritāti suṭṭhu upadhāritā, pubbāparānusandhito atthato kāraṇato ca upa dhāritā. Attano matiṃ pahāya ācariyasuddhiyā vattā hoti, mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassāti evaṃ sabbaṃ ācariyaparamparaṃ thera vādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti. Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇakatthero attano upajjhāyassa dosakattherassa, siggavatthero attano upajjhāyassa soṇakattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍa vajjittherassa cāti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti.

Evaṃ asakkontena pana dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca pāḷiñca paripuñchañca vadanti, tathā ñātuṃ vattatīti.

Yathā vuttattheraparamparā pana bhagavato dharamānakālato paṭṭhāya yāva potthakāruḷā mukhapāṭheneva piṭakattayaṃ dhāresuṃ, paripuṇṇaṃ pana katvā potthake likhitvā na ṭhapenti. Evaṃ mahātherā dukkarakammaṃ katvā sāsanaṃ paggaṇhiṃsu. Tatridaṃ vatthu,–

Sīhaḷadīpe kira caṇḍālatissabhayena saṅkhubbhitvā devo ca avassitvā dubbhikkhabhayaṃ uppajji. Tadā akko devānamindo āgantvā tumhe bhante piṭakaṃ dhāretuṃ na sakkhissatha, nāvaṃ pana ārūhitvā jambudīpaṃ gacchatha, sace nāvā appahonakā bhaveyya, kaṭṭhena vā veḷunā vā taratha, abhayatthāya pana mayaṃ rakkhissāmāti āha.

Tadā saṭṭhimattā bhikkhū samuddatīraṃ gantvā puna etadahosi,– mayaṃ jambudīpaṃ na gacchissāma, idheva vasitvā tepiṭakaṃ dhārissāmāti. Tato pacchā nāvā titthato nivattitvā sīhaḷadīpekadesaṃ malayajanapadaṃ gantvā mūlaphalādīhiyeva yāpetvā sajjhāyaṃ akaṃsu. Chātakabhayena atipīḷitā hutvā evampi kātuṃ asakkonto vāḷukatale uraṃ ṭhapetvā sīsena sīsaṃ abhimukhaṃ katvā vācaṃ anicchāretvā manasāyeva akaṃsu. Evaṃ dvādasavassāni saddhiṃ aṭṭhakathāya tepiṭakaṃ rakkhitvā sāsanaṃ anuggahesuṃ.

Dvādasavassesu pana atikkantesu taṃ bhayaṃ vūpasamitvā pubbe jambudīpaṃ gacchantā sattabhikkhusatā āgantvā sīhaḷadīpekadesaṃ rāmajanapade maṇḍalārāmavihāraṃ āpajjiṃsu. Tepi saṭṭhimattā bhikkhū tameva vihāraṃ gantvā aññamaññaṃ sammantetvā sajjhāyiṃsu. Tadā aññamaññaṃ samenti, na virujjhanti, gaṅgādakena viya yamunodakaṃ saṃsandenti. Evaṃ piṭakattayaṃ mukhapāṭheneva dhāretvā mahātherā dukkarakammaṃ karontīti veditabbā.

Yampi pariyattiṃ ekapadamattampi avirajjhitvā dhārenti, taṃ dukkarakammameva.

Sīhaḷadīpe kira punabbasukassa nāma kuṭumbikassa putto tissatthero buddhavacanaṃ uggaṇhitvā imaṃ jambudīpaṃ āgantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā gacchanto nāvaṃ abhirūhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatamaggaṃ nivattitvā ācariyassa santikaṃ āgacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ kathesi. So pasīditvā satasahassagghanakaṃ kampalaṃ adāsi. Sopi taṃ āharitvā ācariyassa adāsi. Thero vā siyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti. Pacchimāya janatāya anuggahatthāya. Evaṃ kirassa ahosi,– amhākaṃ gatamaggaṃ āvajjitvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantīti. Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā sīhaḷadīpameva sakaṭṭhānaṃ āgamāsīti. Iccevaṃ pariyattiṃ ekapadamattampi avirajjhitvā dhāraṇampi dukkarakammamevāti daṭṭhabbaṃ.

Yampi yebhuyyena paguṇaṃ na karonti, tassa anantaradhānatthāya asammosatthāya uggahadhāraṇādivasena rakkhanampi karonti, taṃ dukkarakammameva.

Sīhaḷadīpeyeva kira mahābhaye ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃāha,– āvuso mahārakkhita asukassa santike mahāniddesaṃ gaṇhāhīti. Pāpokirāyaṃ bhante na gaṇhāmīti. Gaṇhāvuso ahaṃ te santike nisīdissāmīti. Sādhu bhante tumhesu nisinnesu gaṇhissāmīti paṭṭhapatvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā bhante sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyyanti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesuṃ. Evaṃ yaṃ yebhuyyena paguṇaṃ na karonti, tassa anantaradhānatthāya asammosattāya uggahadhāraṇādivasena rakkhanampi dukkarakammaṃ yevāti daṭṭhabbaṃ.

Iccevaṃ bhagavato dharamānakālato pabhuti cirakālaṃ yathāvuttamahātheraparamparā pariyattiṃ mukhapāṭheneva dhāresuṃ. Ahovata porāṇikānaṃ mahātherānaṃ satipaññāsamādhivepullatāya hi te mukhapāṭheneva dhāretu sakkāti. Mukhapāṭheneva porāṇakattherānaṃ pariyattidhāraṇaṃ pañcanavutādhikāni catusatāni ahosi.

Bhagavato parinibbānato mahāvaṃsasāratthasaṅgahesu āgatanayena jinacakke paṇṇāssādhike catusate sampatte tambapaṇṇidīpe rājūnaṃ aṭṭhārasamako’saddhātissassa nāma rañño putto vaṭṭagāmaṇi nāma rājā rajjaṃ patvā chavassakāle anāgate sattā hīnasatipaññāsamādhikā hutvā na sakkhissanti mukhapāṭhena dhāretunti upaparikkhitvā pubbe vuttehi mahātherehi anupubbena āgatā pañcamattā mahātherasatā vaṭṭagāmaṇirājānaṃ nissāya tambapaṇṇidīpekadese malayajanapade ālokaleṇe aṭṭhakathāya sahapiṭakattayaṃ potthake āropesuṃ.

Tañca yathāvuttasaṅgītiyo upanidhāya catutthasaṅgītiyeva nāmāti veditabbā. Vuttañhetaṃ sāratthadīpaniyaṃ nāma vinayaṭīkāyaṃ,– catutthasaṅgītisadisā hi potthakārohasaṅgītīti.

Sīhaḷadīpe pana vaṭṭagāmaṇirājā marammaraṭṭhe sirikhettanagare eko nāma kukkuṭasīsarājā ca ekakālena rajjaṃ kāresi. Amarapuramāpakassa rañño kāle sīhaḷadīpabhikkhuhi idha pesitasandesakathāyaṃ pana tettiṃsādhikacatusate sampatte potthakāruḷaṃ akaṃsūti āgataṃ. Vuttañhetaṃ tattha,– tettiṃsādhikacatuvassasataparimāṇakālanti.

Idaṃ sīhaḷadīpe yāva potthakāruḷhā

Sāsanassa patiṭṭhānaṃ.

Athāparaṃ jambudīpe sīhaḷadīpe ca bhikkhū visuṃ visuṃ gaṇavasena bhijjiṃsu, yathā anotattadahato nikkhamananadiyā gaṅgāyamunādivasena bhijjantīti. Tattha jambudīpe gaṇānaṃ bhijjamānataṃ upariyeva vakkhāma.

Sīhaḷadīpe pana gaṇānaṃ bhijjamānatā evaṃ daṭṭhabbā. Kathaṃ. Sīhaḷadīpe hi sāsanassa patiṭṭhamānakālato aṭṭhārasādhi kadvivassasate sampatte vaṭṭagāmaṇiraññā kārāvite abhayagirivihāre parivārakhandhakaṃ pāṭhato ca atthato ca vipallāsaṃ katvā mahāvihāravāsigaṇato puthu hutvā eko gaṇo bhijji, so abhayagirivāsigaṇo nāma, dhammarucigaṇoti ca tasseva nāmaṃ.

Abhayagirivāsigaṇassa bhijjamānato dvecattālīsādhikativassasate sampatte mahāsenena nāma raññā kārāpite jetavanavihāre bhikkhū ubhatovisaṅgapāṭhe viparītavasena abhisaṅkharitvā abhayagirivāsigaṇato visuṃ eko gaṇo ahosi, so jetavanavāsigaṇo nāma, sāgaliyagaṇoti ca tasseva nāmaṃ.

Jetavana vāsigaṇassa bhijjamānakālato ekapaññāsavassādhikānaṃ tiṇṇaṃ vassasatānaṃ upari kurundavāsino ca kolambavāsino ca bhikkhū bhāgineyyaṃ dāṭhāpatiṃ nāma rājānaṃ nissāya ubhatovibhaṅgaparivārakhandhakapāṭhe viparītavasena abhisaṅkharitvā vuttehi dvīhi gaṇehi visuṃ hutvā mahāvihāra vāsigaṇhattamaṃ tulayitvā upadhāretvā mahāvihāranāmaṃ gahetvā eko gaṇo bhijji. Evaṃ sīhaḷadīpe mahāmahindattherādīnaṃ vaṃsabhūtena mahāvihāravāsi gaṇena saddhiṃ cattāro gaṇā bhijjiṃsu.

Tattha mahāvihāravāsi gaṇoyeva eko dhammavādī ahosi, sesā pana adhammavādino. Te ca tayo adhammavādino gaṇā bhūtatthaṃ pahāya abhūtatthena dhammaṃ agaruṃ katvā cariṃsūti vacanato sīhaḷadīpe adhammavādino tayopi alajjino gaṇā parimaṇḍalasuppaṭicchannādisikkhāpadāni anādiyitvā vicariṃsu. Tato paṭṭhāya sāsane ekaccānaṃ bhikkhūnaṃ nānappakāravasena nivāsanapārupanādīni dissantiti veditabbaṃ.

Adhammavādigaṇānaṃ bhijjamānakālato sattavīsādhikānaṃ pañcasatānaṃ vassānañca upari sirisaṅghabodhi nāma rājā mahāvihāra gaṇassa pakkho hutvā adhammavādinā tayo gaṇe niggahitvā jinasāsanaṃ paggahesi. So ca sirisaṅgha bodhirājā amhākaṃ marammaraṭṭhe arimandananagare anuruddhena nāma raññā samakālavasena rajjasampattiṃ anubhavi.

Tato pacchā sīhaḷadīpe vohārakatissassa nāma rañño kāle kapilena nāma amaccena saddhiṃ mantetvā mahāvihāra vāsino bhikkhū nissāya adhammavādigaṇe niggaṇhitvā jinasāsanaṃ paggaṇhāti.

Tato pacchā ca goṭṭhābhayassa nāma rañño kāle abhayagiri vāsino bhikkhū parasamuddaṃ pabbājetvā mahāvihāra vāsino bhikkhū nissāya sāsanaṃ visodhayi.

Tato pacchāpi goṭṭhābhayarañño puttabhūtassa mahāsenassa nāma rañño kāle abhayagirivāsīnaṃ bhikkhūnaṃ abbhantare saṅghamitto nāma eko bhikkhu rañño padhānācariyo hutvā mahāmahindattherādīnaṃ arahantānaṃ nivāsaṭṭhānabhūtaṃ mahāvihārārāmaṃ vinassituṃ mahāsenaraññā mantetvā ārabhi. Tadā navavassāni mahāvihāre bhikkhu sañño ahosi. Ahovata mahātherānaṃ mahiddhikānaṃ nivāsaṭṭhānaṃ alajjino bhikkhū vinassāpesuṃ, suvaṇṇahaṃssānaṃ nivāsaṭṭhānaṃ kākā viyāti.

Jetavanavāsīnañca bhikkhūnaṃ abbhantare eko tisso nāma bhikkhu teneva raññā mantetvā mahāvihāre sīmaṃ samūhani. Achekattā pana tesaṃ sīmasamūhanakammaṃ na sampajjīti. Ahovata dussīlānaṃ pāpakānaṃ kammaṃ acchariyaṃ, seyyathāpi nāma sākhamigo aggaggho kāsivatthaṃ mahagghaṃ bhinnati, evameva bhinditabbavatthunā bhedakapuggalo ativiya dūro ahosīti. Bhavanti cettha, –

Yathā sākhamigo pāpo, appagghoyeva kāsikaṃ;

Mahagghaṃ kacca bhinnaṃbhinnaṃ, mahussāhena chindati.

Evaṃ adhammavādī pāpo, dhammavādigaṇaṃ subhaṃ;

Mahussāhena bhindayi, aho acchariyo ayaṃ.

Ārakā dūrato āsuṃ, bhinditabbehi bhedakā;

Bhūmitova bhavagganto, aho kammaṃ ajānatanti.

Iccevaṃ adhammavādigaṇānaṃ balavatāya dhammavādigaṇo parihāyati. Yathā hi gijjhasakuṇassa pakkhavātena suvaṇṇahaṃsā pakatiyā ṭhātuṃ na sakkonti, evameva adhammavādīnaṃ balavatāya dhammavādī parihāyati. Byagghavane viya suvaṇṇamigo nillayitvā gocaraṃ gaṇhāti, yathārucivasena dhammaṃ carituṃ okāsaṃ na labhi.

Sīhaḷadīpe sāsanassa patiṭṭhānato dvisattatādhikānaṃ catusatānaṃ vassasahassānañca upari sammāsambuddhassa parinibbānato aṭṭhasattasatādhikānaṃ vassasahassānaṃ upari mahārājā nāma bhūpālo rajjaṃ kāresi. So pana rājā ñadumbaragirivāsikassapattheraggamukhā mahāvihāravāsino bhikkhū tameva rājānaṃ nissāya sāsane malaṃ visodhesuṃ, yathā heraññiko hiraññe malanti.

Mahāvihāravāsigaṇato aññe adhammavādinā uppabbā jetvā visodhesuṃ. So ca mahārājā amhākaṃ marammaraṭṭhe arimaddananagare narapaticaññisūnā nāma raññā samakāla vasena rajjaṃ kāresīti veditabbo.

Tato pacchā vi vijayabāhurājānaṃ parakkamabāhurājānañca nissāya mahāvihāra vāsino bhikkhū sāsanaṃ parisuddhaṃ akaṃsu, adhammavādino sabbepi uppabbājetvā mahāvihāravāsigaṇoyeva eko patiṭṭhahi, yathā abbhādiupakkilesamalehi vimutto nisānāthoti.

Sirisaṅghabodhirājā vohārikatissarājā goṭṭhābhayarājāti ete rājāno sāsanaṃ visodhentopi sabbena sabbaṃ adhammavādigaṇānaṃ avinassanato sāsanaṃ parisuddhaṃ na tāva ahosi. Sirisaṅghabodhirañño mahārañño vijayabāhurañño parakkamabāhuraññoti etesaṃyeva rājūnaṃ kāle sabbena sabbaṃ adhammavādīnaṃ vinassanato sāsanaṃ parisuddhaṃ ahosi. Tadā pana adhammavādinā sīsampi uṭṭhahituṃ na sakkā, yathā aruṇugge kosiyāti.

Aparabhāge pana ciraṃ kālaṃ atikkante micchādiṭṭhikānaṃ vijātiyānaṃ bhayena laṅkādīpe sāsanaṃ osakkitvā gaṇapūraṇamattassapi bhikkhusaṅghassa avijjamānatāya mahāvijayabāhurañño kāle rāmaññadesato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi.

Tato pacchā ca vimaladhammasūriyassa nāma rañño kāle rakkhāpuraraṭṭhato saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato pacchā ca vimalassa nāma rañño kāle tatoyeva saṅghaṃ ānetvā sāsanaṃ patiṭṭhāpesi. Tato pacchā ca kittissirirājasīhassa nāma rañño kāle syāmaraṭṭhato saṅghaṃ ānetvā tatheva akāsīti.

Ayaṃ sīhaḷadīpe sāsanassa osakkanakathā.

Tato pacchā jinasāsane navutādhike aṭṭhavassasate sampatte buddhadāsassa nāma rañño kāle eko dhamma kathikatthero ṭhapetvā vinayapiṭakaṃ abhidhammapiṭakañca avasesaṃ suttantapiṭakaṃ sīhaḷabhāsāya parivattitvā abhisaṅkharitvā ṭhapesi. Tañca kāraṇaṃ cūḷavaṃse vuttaṃ.

Tassa kira buddhadāsassa rañño puttā asītimattā asītimahāsāvakānaṃ nāmeneva vohāritā ahesuṃ. Tesu puttesu sāriputtattherassa nāmena vohārito eko upatisso nāma rājakumāro pitari devaṅgate dvecattālīsavassāni rajjaṃ karesi.

Tato pacchā kaniṭṭho mahānāmo nāma rājakumāro dvāvīsavassāni rajjaṃ kāresi. Tassa rañño kāle jina cakke tettiṃsādhikanavasatavasse sīhaḷadīpe chasaṭṭhimattānaṃ rājūnaṃ pūraṇakāle buddhaghoso nāma thero sīhaḷadīpaṃ gantvā sīhaḷabhāsāya likhite aṭṭhakathāganthe māgadhabhāsāya parivattitvā likhi.

So pana mahānāma rājā amhākaṃ marammaraṭṭhe siripaccayanagare savilaññikrovi nāmakena raññā samakālo hutvā rajjaṃ kāresi. Parittaniddāne pana brūmavi?Thī? Nāmakena raññā samakālo hutvā rajjaṃ kāresīti vuttaṃ. Taṃ na yujjatiyeva.

Sīhaḷadīpe pana kittissirimegho nāma rājā hutvā navame vasse tasmiṃyeva dīpe rājūnaṃ dvāsaṭṭhimattānaṃ pūraṇakāle jinacakke tiṃsādhike aṭṭhasatavasse jambudīpe kaliṅgapurato kuhasivassa nāma rañño jāmātā dantakumāro hemamālaṃ nāma rājadhītaṃ gahetvā dāṭhādhātuṃ thenetvā navāya taritvā sīhaḷadīpaṃ agamāsi. Jinacakke tiṃsādhikaaṭṭhavassasate jeṭṭhatissarājā navavassāni rajjaṃ kāresi.

Buddhadāsarājā ekūnatiṃsati vassāni upalissarājā cadvicattālīsavassāni mahānāmarājā dvāvīsavassānīti sabbāni sampiṇḍitvā jinasāsanaṃ dvattiṃsādhikanavavassasatappamāṇaṃ hoti.

Tasmiñca kāle yadā dvīhi vassehi ūnaṃ ahosi, tadā mahānāmarañño kāle tiṃsādhikanavavassasatamatte sāsane buddhaghoso nāma thero laṅkādīpaṃ agamāsi.

Amarapuramāpakassa rañño kāle sīhaḷadīpikehi bhikkhūhi pesitasannesapaṇṇe pana chapaṇṇāsādhikanavavassasatātikkante sūti vuttaṃ.

Ettha ṭhatvā buddhaghosattherassa aṭṭhuppattiṃsaṅkhepamattaṃ vakkhāma. Kathaṃ. Sīhaḷabhāsakkharehi parivattitaṃ pariyattisāsanaṃ māgadhasāsakkharena ko nāma puggalo parivattituṃ sakkhissatīti mahātherā nimantayitvā tāvatiṃsabhavanaṃ gantvā ghosaṃ devaputtaṃ disvā saddhiṃ sakkena devānamindena taṃ yācitvā bodhirukkhasamīpe ghosagāme kesassa nāma brāhmaṇassa kesiyā nāma brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhāpesuṃ. Khādatha bhonto pivatha bhontotiādinā brāhmaṇānaṃ aññamaññaṃ ghosakāle vijāyanattā ghosoti nāmaṃ akāsi. Sattavassikakāle so tiṇṇaṃ vedānaṃ pāragū ahosi.

Atha kho ekena arahantena saddhiṃ vedakathaṃ sallapanto taṃ kathaṃ niṭṭhāpetvā kusalā dhammā akusalā dhammā abyākatā dhammātiādinā paramatthavedaṃ nāma buddhamantaṃ pucchi. Tadā so sutvā uggaṇhitukāmo hutvā tassa arahantassa santike pabbajitvā devasikaṃ devasikaṃ piṭakattayaṃ saṭṭhimattehi padasahassehi sajjhāyaṃ akāsi, vācuggataṃ akāsi. Ekamāseneva tiṇṇaṃ piṭakānaṃ pāragū ahosi.

Tato paccā raho ekakova nisinnassa etadahosi,– buddhabhāsite piṭakattaye mama vā paññā adhikā, udāhu upajjhāyassa vāti. Taṃ kāraṇaṃ ñatvā upajjhācariyo niggahaṃ katvā ovadi. So saṃvegappatto hutvā khamāpetuṃ vandi. Upajjhācariyo tvaṃ āvuso sīhaḷadīpaṃ gantvā piṭakattayaṃ sīhaḷassāsakkharena likhitaṃ māgadhabhāsakkharena likhāhi, evaṃ sati ahaṃ khamissāmīti āha.

Buddhaghoso ca pitaraṃ micchādiṭṭhibhāvato mocetvā ācariyassa vacanaṃ sirasā paṭiggahetvā piṭakattayaṃ likhituṃ sīhaḷadīpaṃ nāvāya agamāsi. Tadā samuddamajjhe tīhi divasehi tarante buddhadattatthero ca sīhaḷadīpato nāvāya āgacchanto antarāmagge devāna ānubhāvena aññamaññaṃ passitvā kāraṇaṃ pucchitvā jāni. Jānitvā ca buddhadattatthero evamāha,- mayā āvuso kato jinālaṅkāro appassāroti maññitvā piṭakattayaṃ parivattituṃ likhituṃ okāsaṃ nādāsuṃ, tvaṃ pana piṭakattayaṃ saṃvaṇṇehīti vatvā attano sakkena devānamindena dinnaṃ haritakiphalaṃ ayomayalekhana daṇḍaṃ nisitasilañca buddhaghosattherassa adāsi. Evaṃ tesaṃ dvinnaṃ therānaṃ aññamaññaṃ sallapantānaṃyeva nāvā sayameva apanetvā gacchiṃsu.

Buddhaghosatthero ca sīhaḷadīpaṃ patvā paṭhamaṃ saṅghapālattheraṃ passitvā piṭakattayaṃ māgadhabhāsakkharena parivattetuṃ āgatomhīti kāraṇaṃ ārocetvā sīhaḷabhikkhū ca sīle patiṭṭhāyātiādigāthaṃ niyyādetvā imissā gāthāya atthaṃ piṭakattayaṃ āloletvā saṃvaṇṇehīti uyyojesuṃ, tasmiṃyeva divase sāyanhakālato paṭṭhāya yathāvuttagāthaṃ pamukhaṃ katvā visuddhimaggaṃ akāsi. Katvā taṃ kammaṃ nipphādetvā tassa ñāṇappabhavaṃ vīmaṃsetukāmo devānamindo tañca ganthaṃ antaradhāpesi. Punāpi thero akāsi. Tatheva devānamindo antaradhāpesi. Punāpi thero akāsi. Evaṃ tikkhattuṃ kārāpetvā pubbaganthepi dassesi. Tiṇṇampi ganthānaṃ aññamaññaṃ ekapadamattenapi visesatā natthi saṅghapālatthero ca taṃ ārādhayitvā piṭakattayaṃ niyyādesi. Evaṃ visuddhimagge saṅghapālattherassa yācanaṃ ārabbha visuddhimaggo katoti āgataṃ. Buddhaghosuppattikathāyaṃ pana saṅgharājattherassa āyācanaṃ ārabbhāti āgataṃ.

Ayaṃ buddhaghosuppattikathāyaṃ āgatanayena dassitabuddhaghosuppattikathāsaṅkhepo.

Cūḷavaṃse panevaṃ āgato. Buddhaghosatthero nāma mahābodhirukkhasamīpe ekasmiṃ brāhmaṇagāme vijāto tiṇṇampi vedānaṃ pāragū ahosi tesu tesu vādesu ca aticheko. So aññehi ca saddhiṃ pucchābyākaraṇakammaṃ kattukāmo jambunīpatale āhiṇḍanto ekaṃ vihāraṃ patvā tasmiṃ vā āgantukabhāvena nisīdi. Tasmiñca vihāre revato nāma thero vasi. Tena therena saddhiṃ bhallapanto so brāhmaṇamāṇavo tīsu vedesu aloletvā pañhaṃ pucchi. Pucchitaṃ pucchitaṃ thero byākāsi. Therassa pana pucchitaṃ pañhaṃ māṇavo na sakkā byākātuṃ. Atha māṇavo pucchi,–ko nāmāyaṃ bhante mantoti. Buddhamanto nāmāyanti vutte uggaṇhitukāmo hutvā therassa santike pabbajitvā piṭakattayaṃ uggaṇhi. Aciraneva tiṇṇampi piṭakānaṃ pāragū ahosi. Buddhasseva ghoso yassa atthīti buddhaghosoti nāmena pākaṭo ahosi.

Buddhaghoso ca āyasmato revatassa santike nisīdanto ñāṇodayaṃ nāma ganthaṃ aṭṭhassāliniñca nāma ganthaṃ akāsi. Tato pacchā parittaṭṭhakathaṃ kattukāmo hutvā ārabhi. Tadā ācariyo evamāha,– jambudīpe pana āvuso pāḷimattaṃyeva atthi, aṭṭhakathā pana natthi, ācariyavādo ca bhinno hutvā atthi, teneva mahāmahindhattherena ānitā aṭṭhakathā tīsu ca saṅgītīsu āruḷo pāḷiyo sāriputtattherādīhi desito kathāmaggo sīhaḷadīpe atthi, tvaṃ gantvā māgadhabhāsakkharena likhehīti uyyojiyamāno buddhaghosatthero sīhaḷadīpaṃ gantvā anurādhapure mahāvihāraṃ pavisitvā saṅghapālattherassa santike saddhiṃ sīhaḷaṭṭhakathāya theravāde sutvā aṭṭhakathaṃ karissamīti ārocesi. Sīhaḷabhikkhū ca pubbe vuttanayeneva sīle patiṭṭhāyātiādi gāthā niyyādesuṃ. Buddhaghoso ca saddhiṃ aṭṭhakathāya piṭakattayaṃ saṅkhipitvā visuddhimaggaṃ akāsi.

Pubbe vuttanayeneva sakko antaradhāpetvā tikkhattuṃ kārāpesi. Saṅghapālattheropi arādhayitvā piṭakattayaṃ niyyādesīti.

Kiñcāpi nānā ganthesu nānākārehi buddhaghosuppatti āgatā, tathāpi buddhaghosattherassa sīhaḷadīpaṃ gantvā piṭakattayassa likhanaṃ aṭṭhakathānañca karaṇameva pamāṇanti manokiliṭṭhaṃ na uppādetabbanti. Buddhaghosatthero vikaṭattayaṃ likhitvā jambudīpaṃ paccāgamāsi.

Iccevaṃ pāḷibhāsāya pariyattiṃ parivattitvā pacchā ācariyaparamparasissānusissavasena sīhaḷadīpe jinacakkaṃ majjhanti kaṃsumāsī viya atidibbati, anekakoṭippamāṇehi sotāpannasakadāgāmianāgāmiarahantehi laṅkādīpaṃ atisobhati, sabbapāliphullena tiyojanikapāricchattakarukkhena tāvatiṃsabhavanaṃ viya satapattapadumādīhi mahāpokkharaṇī viya tesu tesu ṭhānesu maggamahāmaggaāpakagharadvāratitthavanapabbataguhamandiravihārasālādīsu aladdhamaggaphalaṭṭhānaṃ nāma kiñci natthi, thokaṃ āgametvā piṇḍāya patiṭṭhamānapadesepi maggaphalāni labhiṃsuyeva.

Maggaphalāni sacchikarontānaṃ puggalānaṃ bāhullatāya ayaṃ puthujjano ayaṃ puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Ekasmiṃ kāle sīhaḷadīpe puthujjana bhikkhu nāma natthi. Tathā hi vuttaṃ vibhaṅgaṭṭhakathāyaṃ, ekavāraṃ puthujjanabhikkhu nāma natthīti.

Abhiññālābhīnaṃ kira mahiddhikānaṃ gamanāgamanavasena sūriyossāsaṃ alabhitvā dhaññakoṭṭakā mātugāmā dhaññakoṭṭituṃ okāsaṃ na labhiṃsu.

Devalokato sumanasāmaṇero dakkhiṇakkhakaṃ sīhaḷadīpaṃ anetvā tassa pāṭihāriyaṃ dassanavasena uddhakabindhūhi tiyojanasataṃ sakalampi laṅkādīpaṃ byāpatvā bhagavatā paribhuttacetiyaṅgaṇaṃ viya hutvā navāya gacchantā mahāsamudde udakato nāḷikeramattampi disvā sakalaṅkādīpaṃ pūjenti, mahāmahindattherassa santike ariṭṭhattherena saddhiṃ pañcamattā bhikkhusatā paṭhamaṃ tāva vinayapiṭakaṃ uggaṇhiṃsūti imehi kāraṇehi laṅkādīpaṃ jinacakkassa patiṭṭhānaṃ hutvā varadīpanti nāmaṃ paṭilabhi.

Sīhaḷadīpeyeva piṭakattayaṃ potthakāruḷavasena patiṭṭhāpetvā tato pacchā coranāgassa nāma rañño kāle sakalalaṅkādīpaṃ dubbhikkhabhayena pīḷetvā piṭakattayaṃ dhārentā bhikkhū jambudīpaṃ āgamaṃsu. Anāgantvā tattheva ṭhitāpi bhikkhū chātakabhayena pīḷetvā udarapaṭalaṃ bandhitvā kucchiṃ vālukarāsimhi ṭhapetvā piṭakattayaṃ dhāresuṃ.

Kuṭa kaṇṇatissassa rañño kāleyeva dubbhikkhabhayaṃ vūpasamitvā jambudīpato bhikkhū puna gantvā sīhaḷadīpe ṭhitehi bhikkhūhi saddhiṃ mahāvihāre piṭakattayaṃ avirodhāpetvā samasamaṃ katvā ṭhapesuṃ. Ṭhapetvā ca pana sīhaḷadīpeyeva suṭṭhu dhāresuṃ.

Tattheva aṭṭhakathāyo buddhaghosatthero māgadhabhāsāya parivattetvā viraci. Pacchā ca yebhuyyena tattheva aṭṭhakathāṭīkāanumadhulakkhaṇagaṇṭhiganthantarāni akaṃsu. Puna sāsanaṃ nabhe ravinduva pākaṭanti.

Tattha buddhavaṃsaṭṭhakathaṃ buddhadattatthere akāsi. Itivuttodānacariyāpiṭakatherātherīvimānavatthupetavatthunettiaṭṭhakathāyo ācariyadhammapālatthero akāsi. So ca ācariyadhammapālatthero sīhaḷadīpassa samīpe damilaraṭṭhe badaratitthamhi nivāsitattā sīhaḷadīpeyeva saṅgahetvā vattabbo.

Paṭisambhidāmaggaṭṭhakathaṃ mahānāmo nāma thero ākāsi. Mahāniddesaṭṭhakathaṃ upaseno nāma thero akāsi. Abhidhammaṭīkaṃ pana ānandatthero akāsi. Sā ca sabbāsaṃ ṭīkānaṃ ādibhūtattā mūlaṭīkāti pākaṭā.

Visuddhimaggassa mahāṭīkaṃ dīghanikāyaṭṭhakathāya ṭīkaṃ majjhimanikāyaṭṭhakathāya ṭīkaṃ saṃyuttanikāyaṭṭhakathāya ṭīkañhāti imāyo ācariyadhammapālatthero akāsi.

Sāratthadīpaniṃ nāma vinayaṭīkaṃ aṅguttaranikāyaṭīkañca parakkamabāhuraññā yācito sāriputtatthero akāsi. Vimativinodaniṃ nāma vinayaṭīkaṃ damilaraṭṭhavāsikassapatthero akāsi.

Anuṭīkaṃ pana ācariyadhammapālatthero. Sā ca mūlaṭīkāya anuttānatthāni uttānāni saṃvaṇṇitattā anuṭīkā tivuccati.

Visuddhimaggassa cūḷaṭīkaṃ makhudīpaniñca aññetarā therā akaṃsu. Sā ca mūlaṭīkāya atthāvasesāti ca anuttānatthāti ca katvā mūlaṭīkāya saddhiṃ saṃsanditvā katattā madhura sattā ca madhudīpaninti vuccati. Mohavicchedaniṃ pana lakkhaṇaganthaṃ kassapatthero akāsi.

Ābhidhammāvatāraṃ pana rupārūpavibhāgaṃ vinayavinicchayañca buddha dattatthero. Vinayasaṅgahaṃ sāriputtatthero. Khuddasikkhaṃ dhammasiritthero. Paramatthavinicchayaṃ nāmarūpaparicchedaṃ abhidhammatthasaṅgañca anuruddhatthero. Saccasaṅkhepaṃ dhammapālatthero. Khemaṃ khematthero. Te ca saṅkhepato saṃvaṇṇitattā sukhena ca lakkhaṇiyattā lakkhaṇaganthāti vuccanti.

Tesaṃ pana saṃvaṇṇanāsu abhidhammatthasaṅgahassa porāṇaṭīkaṃ navavimalabuddhitthero akāsi. Saccaṃsaṅkhepanāmarūpaparicchedakhemāabhidhammāvatārānaṃ porāṇaṭīkaṃ vācissaramahāsāmitthero. Paramatthavinicchayassa porāṇaṭīkaṃ mahābodhitthero.

Abhidhamatthasaṅgahābhidhammāvatārābhinava ṭīkāyo sumaṅgalasāmitthero. Saccasaṅkhepābhinavaṭīkaṃ araññavāsitthero. Nāmarūpaparicchedābhinavaṭīkaṃ mahāsāmitthero. Paramatthavinicchayābhinavaṭīkaṃ aññataratthero. Vinayavinicchayaṭīkaṃ revatatthero. Khuddasikkhāya purāṇaṭīkaṃ mahāyasatthero. Tāyayeva abhinavaṭīkaṃ saṅgharakkhitattheroti.

Vajirabuddhiṃ nāma vinayagaṇṭhipadatthaṃ vajirabuddhitthero. Cūḷagaṇṭhiṃ majjhimagaṇṭhiṃ mahāgaṇṭhiñca sīhaḷadīpavāsino therā. Te ca padakkamena asaṃvaṇṇetvā anuttānatthāyeva saṃvaṇṇitattā gaṇṭhipadatthāti vuccanti.

Abhidhānappadīpikaṃ pana mahāmoggalānatthero. Atthabyakkhānaṃ cūḷabuddhatthero. Vuttodayaṃ sambandhacintanaṃ subodhālaṅkārañca saṅgharakkhitatthero. Byākaraṇaṃ moggalānatthero.

Mahāvaṃsaṃ cūḷavaṃsaṃ dīpavaṃsaṃ thūpavaṃsaṃ bodhivaṃsaṃ dhātuvaṃ sañca sīhaḷadīpavāsino therā. Dāṭhādhātuvaṃsaṃ pana dhammakittitthero akāsi. Ete ca pāḷimuttakavasena vuttattā ganthantarāti vuccanti.

Iccevaṃ buddhaghosādayo thera varā yathābalaṃ yathāsattiṃ pariyattiṃ sāsanaṃ upatthambhetvā bahūhi mūlehi bahuhisākhāhi bahūhi ca viṭapehi upatthambhiyamāno vepullamā pajjamāno mahānigrodharukkho viya thiraṃ hutvā cirakālaṃ tiṭṭhatīti veditabbaṃ.

Idaṃ sīhaḷadīpe potthakāruḷhato pacchā sāsanassa patiṭṭhānaṃ.

Etepi ca mahāthero, yathāsattiṃ yathābalaṃ;

Aṭṭhakathādayo katvā, maccumukhaṃ upāgamuṃ.

Seyyathāpi ca lokasmiṃ, obhāsitvāna candimā;

Āvahitvāna sattānaṃ, hitaṃ atthaṃva gacchati.

Evameva mahātherā, ñāṇobhāsehi bhāsiya;

Āvahitvāna sattānaṃ, hitaṃ atthaṃva gacchati.

Iti sāsanavaṃse sīhaḷadīpikasāsanavaṃsakathāmaggo

Nāma dutiyo paricchedo.

3. Suvaṇṇabhūmisāsanavaṃsakathāmaggo

3. Idāni yathāṭhapitamātikāvasena suvaṇṇabhūmi raṭṭhe sāsanavaṃsakathāmaggassa vatthuṃ okāso anuppattho, tasmā suvaṇṇabhūmiraṭṭhasāsanavaṃsakathāmaggaṃ ārabhissāmi.

Tattha suvaṇṇabhūmīti tīsu rāmaññaraṭṭhesu ekassa nāmaṃ. Tīṇihi rāmaññaraṭṭhāni honti haṃsāvatīmuttimasuvaṇṇabhūmivasena ekadesena sabbampi rāmaññaraṭṭhaṃ gahetabbaṃ. Tattha pana ukkalāpajanapade tapussabhallike ādiṃ katvā bhagavato abhisambujjhitvā sattasattāhesu atikkantesuyeva āsāḷhimāsassa juṇhapakkhapañcamadivasato paṭṭhāya rāmaññaraṭṭhe sāsanaṃ patiṭṭhati.

Idaṃ rāmaññaraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Bhagavato abhisambuddhakālato pubbeyeva aparaṇṇakaraṭṭhe subhinnanagare tissarañño kāle ekassa amaccassa tisso jayo cāti dveputtā ahesuṃ. Te gihibhāve saṃvegaṃ labhitvā mahāsamuddassa samīpe gajjagirimhi nāma pabbate itthusipabbaṃ pabbajitvā nisīdisuṃ. Tadā nāgiyā vijjādharo santavaṃ katvā dve aṇḍāni vijāyitvā sā nāgī lajjāya tāni vijahitvā gacchi.

Tadā jeṭṭho tissakumāro tāni labhitvā kaniṭṭhena saddhiṃ vibhajitvā ekaṃ ekassa santike ṭhapesi. Kāle atikkante tehi aṇḍehi dve manussā vijāyiṃsu. Te dasa vassavaye sampatte kaniṭṭhassa aṇḍato vijāyanadaharo kālaṃ katvā majjhimadese mithilanagare gavaṃpati nāma kumāro upajji. So sattavassikakāle buddhassa bhagavato santike niyyādetvā pabbājetvā acireneva arahā ahosi.

Jeṭṭhassa pana aṇḍato vijāyanadaharo dvādasavassikakāle sakko devānamindo āgantvā rāmaññaraṭṭhe sudhammapuraṃ nāma nagaraṃ māpetvā sīharājāti nāmena tattha rajjaṃ kārāpesi. Silālone pana sirimāsokoti nāmenāti vuttaṃ. Gavaṃpatitthero ca attanā mātaraṃ daṭṭhukāmo mithilanagarato āgantuṃ ārabhi. Tadā dibbacakkhunā mātuyā kālaṅkatabhāvaṃ ñatvā idāni me mātā kuhiṃ uppajjatīti āvajjanto bāhullena nesādakevaṭṭānaṃ nivāsanaṭṭhānabhūte dese uppajjatīti ñatvā sacāhaṃ gantvā na ovādeyyaṃ, mātā me apāyagamaniyaṃ apuññaṃ vicinitvā catūsu apāyesu uppajjeyyāti cintetvā bhagavantaṃ yācitvā rāmaññaraṭṭhaṃ vehāsamaggena āgacchi. Rāmaññaraṭṭhe sudhammaparaṃ patvā attano bhātunā sīharājena saddhiṃ raṭṭhavāsīnaṃ dhammaṃ desetvā pañcasu sīlesu patiṭṭhāpesi.

Atha sīharājā āha, lokesu bhante tvamasi aggataro puggaloti. Na mahārāja ahaṃ aggataro, tīsu pana bhavesu sabbesaṃ sattānaṃ makuṭasaṅkāso gotamo nāma mayhaṃ satthā atthi, idāni majjhimadesaṃ rājagahaṃ paṭivasatīti. Evaṃ pana bhante sati tumhākaṃ ācariyaṃ mayaṃ daṭṭhuṃ arahāma vā no vāti pucchi. Gavaṃpatittheroca āma mahārāja arahatha bhagavantaṃ daṭṭhuṃ, ahaṃ yācitvā āgacchāmīti vatvā bhagavantaṃ yāci. Bhagavā ca abhisambujjhitvā aṭṭhame vasse saddhiṃ anekasatabhikkhūhi rāmaññaraṭṭhe sukhammapuraṃ ākāsena āgamāsi. Rājavaṃse pañcahi bhikkhusatehi āgamāsīti vuttaṃ. Silālekhane pana vīsatisahassamattehi bhikkhūhīti vuttaṃ. Ettha ca yasmā bhagavā saparisoyeva āgacchi, na ekakoti ettakameva icchitabbaṃ, tasmā nānā vādataṃ paṭicca cittassākulitā na uppādetabbāti.

Atha āgantvā ratanamaṇḍape nisīditvā sarājikānaṃ raṭṭhavāsīnaṃ amatarasaṃ adāsi. Tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpesi. Atha bhagavā dassanatthāya āgatānaṃ channaṃ tāpasānaṃ cha kesadhātuyo pūjanatthāya adāsi. Tato pacchāsattatiṃsavassāni pūretvā parinibbānakālepi bhagavato adhiṭṭhānānurūpena citakaṭṭhānato tettiṃsa dante gahetvā gavaṃpatitthero sudhammapuraṃ ānetvā sīharañño datvā tettiṃsacetiyāni patiṭṭhāpesi. Evaṃ bhagavato parinibbānato aṭṭhameyeva vasse gavaṃpatitthero rāmañña raṭṭhe sudhammapure sāsanaṃ patiṭṭhāpesi.

Idaṃ rāmaññaraṭṭhe dutiyaṃ sāsanassa patiṭṭhānaṃ.

Bhagavato parinibbutapañcatiṃsādhikānaṃ dvinnaṃ satānaṃ uparisuvaṇṇabhūmiṃ nāma rāmaññaraṭṭhaṃ āgantvā soṇatthero uttarattherocāti dve therā pañcavaggakammārahehi bhikkhūhi saddhiṃ sāsanaṃ patiṭṭhāpesuṃ. Te ca therā mahāmoggaliputtatissattherassa saddhivihārikāti aṭṭhakathāyaṃ āgatā.

Tapussabhallike gavaṃpatittherañca paṭicca sāsanaṃ tāva patiṭṭhahi. Tañca na sabbena sabbaṃ ogāhetvā ye ye pana saddhā pasannā, te te attano icchāvaseneva sāsanaṃ pasīdiṃsu. Pacchā pana soṇuttarattherā mahussāhena ācariya āṇattiyā sāsanassa patiṭṭhāpanatthāya ussukkaṃ āpannā patiṭṭhāpesuṃ. Tena aṭṭhakathāyaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti kāritapaccayavasena āṇattivibhattivasenaca vuttaṃ.

Tadā pana suvaṇṇabhūmiraṭṭhe sudhammapure sirimāsoko nāma rājā rajjaṃ kāresi. Tañca sudhammapuraṃ nāma kelāsapabbatamuddhani dakkhiṇāya anudisāya pubbaḍḍhabhāgena pabbatamuddhani aparaḍḍhabhāgena bhūmitale tiṭṭhati. Taṃyeva guḷapācakānaṃ massānaṃ gehasadisāni gehāni yebhuyyena, teneva goḷamittika nāmenāpi vohāriyati. Tassa pana nagarassa mahāsamuddasamīpe ṭhitattā dakayakkhinī sabbadā āgantvā rājagehe jāte jāte kumāre khādi.

Soṇuttarattherānaṃ sampattadivasayeva rājagehe ekaṃ puttaṃ vijāyi. Dakayakkhinīca khādissāmīti saha pañcahi yakkhinisatehi āgatā. Taṃ disvā manussā bhāyitvā mahāviravaṃ ravanti. Tadā therā bhayānakaṃ sīhasīsavasena ekasīsasarīradvayasambandhasaṇṭhānaṃ manusīharūpaṃ māpetvā dassetvā taṃ yakkhiniṃ saparisaṃ palāpesuṃ.

Therā ca puna yakkhiniyā anāgamanatthāya parittaṃ akaṃsutasmiñca samāgame āgatānaṃ manussānaṃ brahmajālasuttaṃ adesayyuṃ. Saṭṭhimattasahassā sotāpannādiparāyanā ahesuṃ. Kuladārakānaṃ aḍḍhuḍḍhāni sahassāni pabbajiṃsu. Kuladhītānaṃ pana dighaḍḍhasahassaṃ. Rājakumārānaṃ pañcasatādhikasahassamattaṃ pabbajiṃsu. Avasesāpi manussā saraṇe patiṭṭhahiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesītii. Vuttañca aṭṭhakathāyaṃ,–

Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;

Pisāce niddhamitvāna, brahmajāle madesisunti.

Tato paṭṭhāya rājakumārānaṃ soṇuttaranāmehiyeva nāmaṃ akaṃsu. Avasesadvārakānampi rakkhasabhayato vimocanatthaṃ tālapattabhujapattesu therehi māpitaṃ manusīharūpaṃ dassetvā matthake ṭhapesuṃ. Manussāca silāmayaṃ manusīharūpaṃ katvā sudhammapurassa esanne padese ṭhapesuṃ. Taṃ yāvajjatanā atthīti. Iccevaṃ bhagavato parinibbānato pañcatiṃsādhike dvivassasate sampatte soṇuttarattherā āgantvā sāsanaṃ patiṭṭhāpetvā sāsanaṃ patiṭṭhāpetvā anuggahaṃ akaṃsūti.

Idaṃ rāmaññaraṭṭhe tatiyaṃ sāsanassa patiṭṭhānaṃ.

Tato pacchā chasatādhike sahasse sampatte pubbe vuttehi tīhi kāraṇehi sāsanassa uppattiṭṭhānabhūtaṃ rāmaññaraṭṭhaṃ dāmarikacorabhayena pajjararogabhayena sāsanapaccatthikabhayenacāti tīhi bhayehi ākulitaṃ ahosi. Tadā ca tattha sāsanaṃ dubbalaṃ ahosi, yathā udake mande tatrajātaṃ uppalaṃ uppalaṃ dubbalanti. Tattha bhikkhūpi sāsanaṃ yathā kāmaṃ pūretuṃ na sakkā.

Sūriyakumārassa nāma manoharirañño pana kāle sāsanaṃ ativiya dubbalaṃ ahosi. Jinacakke ekachasatādhike vassasahasse sampatte kaliyugeca ekūnavīsatādhike catuvassasate sampatte arimaddananagare anuruddhā nāma rājā tato saha piṭakena bhikkhusaṅghaṃ ānesi.

Tato pacchā jinacakke navādhike sattasate sahasse ca sampatte laṅkādīpe sirisaṅghabodhiparakkamabāhumahārājā sāsanaṃ sodhesi.

Tato channaṃ vassānaṃ upari kaliyuge dvattiṃsādhike pañcasate sampatte uttarājīvo nāma thero sāsane pākaṭo ahosi.

So pana rāmaññaraṭṭhavāsino ariyāvaṃsattherassa saddhivihāriko. Ariyāvaṃsatthero pana kappuṅganagaravāsino mahākāḷattherassa saddhivihāriko. Mahākāḷatthero pana sudhammapuravāsino prānadassittherassa saddhivihāriko. Ayaṃ pana uttarājīvachappadattherānaṃ vaṃsadīpanatthaṃ vuttā.

So pana prānadassitthero lokiyābhiññāyo labhitvā niccaṃ abhiṇhaṃ pātova magadharaṭṭhe uruvelanigame mahābodhiṃ gantvā mahābodhiyaṅgaṇaṃ sammajjitvā puna āgantvā sudhammapure piṇḍāya cari. Idaṃ therassa nibaddhavattuṃ. Ayañca attho sudhammapurato magadharaṭṭhaṃ gantvā uruvelanigame vāṇijakammaṃ karontā tadākāraṃ passitvā paccāgamanakāle sudhammapura vāsīnaṃ kathesuṃ, tasmā viññāyati.

Tasmiñca kāle uttarājīvatthero paripuṇṇavīsativassena chappadena nāma sāmaṇerena saddhiṃ sīhaḷadīpaṃ gacchi. Sīhaḷadīpavāsino ca bhikkhū mayaṃ mahāmahindattherassa vaṃsikā bhavāma, tumhepi soṇuttarattherānaṃ vaṃsikā bhavatha, tasmā mayaṃ ekavaṃsikā bhavāma samāna vādikāti vatvā chappadasāmaṇerassa upasampadakammaṃ akaṃsu. Tato pacchā cetiya vandanādīni kammāni niṭṭhāpetvā uttarājīvatthero saddhiṃ bhikkhusaṅkhena arimaddananagaraṃ paccāgamāhi.

Chappadassa pana etadahosi,- sacāhaṃ ācariyena saha jambudīpaṃ gaccheyyaṃ, bahūhi ñātibalibodhehi pariyattuggahaṇe antarāyo bhaveyya, tena hi sīhaḷadīpeyeva vasitvā pariyattimuggahetvā paccāgamissāmīti.

Tato ācariyassa okāsaṃ yācitvā sīhaḷadīpeyeva paṭivasi. Sīhaḷadīpe vasitvā yāva laddhattherasammutikā pariyattiṃ pariyāpuṇitvā puna jambudīpaṃ paccāgantukāmo ahosi. Atha tassa etadahosi,– ahaṃ ekakova gacchanto sace mama ācariyo natthi, sacepi jambudīpavāsinā bhikkhusaṅghena saddhiṃ vinayakammaṃ kātuṃ na iccheyyaṃ, evaṃ sati visuṃ kammaṃ kātuṃ na sakkūṇeyyaṃ, tasmā piṭakadharehi catūhi therehi saddhiṃ gacceyyaṃ, iccetaṃ kusalanti.

Evaṃ pana cintetvā tāmalittigāmavāsinā sivalittherena kambojarañño puttabhūtena tāmalindattherena kiñcipuravāsinā ānandattherena rāhulattherenacāti imehi catūhi therehi saddhiṃ nāvāya paccāgacchi. Te ca therā piṭakadharā ahesuṃ dakkhā thāmasampannā ca. Tesu visesato rāhulatthero thāmasampanno. Kusimanagaraṃ sampattakāle upakaṭṭhavassūpagamanakālo hutvā arimaddananagare ācariyassa santikaṃ asampāpuṇitvā kusimanagarayeva vassaṃ upagamiṃsu. Tesaṃ vassūpagamanavihāravatthu ārāmapākāro ca kusimanagarassa dakkhiṇadisāsāge yāvajjatanā atthi.

Vassaṃvuṭṭhakāle pana mahāpavāraṇāya pavāretvā te pañca therā arimaddananagaraṃ agamaṃsu. Uttarājīvattheroca arimaddananagara vāsīhi bhikkhūhi visuṃ hutvā saṅghakammāni akāsi. Kiñcāpi cettha uttarājīvattherādayo sīhaḷadīpato paccāgantvā arimaddananagare vasitvā sāsanaṃ anuggahesuṃ, rāmaññaraṭṭhe pana jātattā pubbe ca tattha nivāsattā idha dassitāti daṭṭhabbā.

Tasmiñca kāle dalanagare padīpajeyyagāme jāto sāriputto nāma mahallakassamaṇero eko arimaddananagaraṃ gantvā ānandattherassa santike upasampajjitvā pariyatti pariyapuṇi. So bahussuto ahosi dakkho thāmasampanno ca. Tamatthaṃ sutvā narapaticaññisūrājā cintesi,- saceso aṅgapaccaṅgasampanno bhaveyya, ācariyaṃ katvā ṭhapessāmi anuggahessāmīti. Rājā evaṃ cintetvā rājapurise pesetvā vīmaṃsāpesi. Rājapurisā ca tassa chinnapādaṅguṭṭhaggataṃ passitvā tamatthaṃ rañño ārocesuṃ. Rājā taṃ sutvā evaṃ vikalaṅgapaccaṅgo bhaveyya, padhānācariyaṭṭhāne ṭhapetuṃ na yuttoti katvā padhānācariyabhāvaṃ na akāsi. Pūjāsakkā ramatteneva anuggahaṃ akāsi. Ekasmiñca kāle dhammavilāsoti lañchaṃ datvā rāmaññaraṭṭhe sāsanaṃ sodhetvā parisuddhaṃ karohīti rāmaññaraṭṭhaṃ pesesi.

Soca rāmaññaraṭṭhaṃ gantvā dalanagare bahunaṃ bhikkhūnaṃ dhamma vinayaṃ vācetvā sāsanaṃ paggahesi. Tattha ca rāmaññamanussā tassa dhammavilāsattherassa sissānusissā sīhaḷabhikkhu gaṇāti vohāranti. Iccevaṃ sīhaḷadīpikassa ānandattherassa sissaṃ dhammavilāsaṃ paṭicca rāmaññaraṭṭhe sīhaḷadīpato sāsanassa āgatamaggoti.

Idaṃ rāmaññaraṭṭhe catutthaṃ sāsanassa patiṭṭhānaṃ.

Tasmiñca kāle muttimanagare aggamahesiyā ācariyā buddhavaṃsattheramahānāgattherā sīhaḷadīpaṃ gantvā mahāhāravāsigaṇavaṃsabhūtānaṃ bhikkhūnaṃ santike puna sikkhaṃ gaṇhitvā muttimanagaraṃ paccāgantvā muttimanagaravāsīti bhikkhūhi visuṃ hutvā saṅghakammāni katvā sāsanaṃ paggahesuṃ. Teca there paṭicca rāmaññaraṭṭhe puna sīhaḷadīpato sāsanaṃ āgatanti.

Idaṃ rāmaññaraṭṭhe pañcamaṃ sāsanassa patiṭṭhānaṃ.

Tato pacchāca muttimanagare setibhindassa rañño mātuyā ācariyo medhaṅkaro nāma thero sīhaḷadīpaṃ gantvā sīhaḷadīpe araññavāsīnaṃ mahātherānaṃ santike puna sikkhaṃ gahetvā pariyattiṃ pariyāpuṇitvā suvaṇṇarajatamaye tipusīsacchanne setibhindassa rañño mātuyā kārāvite vihāre nisiditvā sāsanaṃ anuggahesi. Lokadīpakasārañca nāma ganthaṃ akāsi. Athāparimpi muttimanagareyeva suvaṇṇasobhaṇo nāma thero sīhaḷadīpaṃ gantvā mahāvihāravāsigaṇavaṃsabhūtānaṃ therānaṃ santike puna sikkhaṃ gahetvā muttimanagarameva paccāgacchi.

So pana thero araññeyeva vasi. Dhutaṅgadharo ca ahosi appiccho santuṭṭho lajjī kukkuccako sikkhā kāmo dakkho thāmasampanno ca. Sīhaḷadīpe kalambumhi nāma jātassare udakukkhepasīmāyaṃ atirekapañcavaggena vanaratanaṃ nāma saṅgharājaṃ upajjhāyaṃ katvā rāhulabhaddaṃ nāma vijayabāhurañño ācariyabhūtaṃ theraṃ kammavācācariyaṃ katvā upasampajji. Soca thero punāgantvā muttimanagareyeva vasitvā gaṇaṃ vaḍḍhetvā sāsanaṃ anuggahesi. Ete ca dve there paṭicca rāmaññaraṭṭhe sīhaḷadīpato sāsanaṃ āgataṃ.

Idaṃ rāmaññaraṭṭhe chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.

Tato pacchā sāsanavasena dvivassādhike dvisahasse kaliyugato ekāsītike sampatte haṃsāvatīnagare siriparamamahādhammarājāti laddhanāmo dhammacetiyarājā kusimamaṇḍale haṃsāvatīmaṇḍale muttimamaṇḍale ca raṭṭhavāsino sapajaṃviya dhammena samena rakkhitvā rajjaṃ kāresi. So ca rājā tīsu piṭakesu catūsu ca vedesu byākaraṇacchandālaṅkārādīsu ca cheko sikkhitanānāsippo nānābhāsāsu ca pasuto saddhāsīlādiguṇopeto kumudakundasaradacandikāsamānasitapajapatibhūto ca sāsane ca atippasanno ahosi.

Ekasmiṃ kāle so cintesi, bhagavato sāsanaṃ nāma pabbajjaupasampadatāvena sambandhaṃ, upasampadabhāvo ca sīmaparisavatthu ñattikammavācāsampattīhi sambandhoti. Evañca pana cintetvā sīmavinicchayaṃ tassaṃ vaṇṇanaṃ vinayasaṅgahaṃ tassaṃvaṇṇanaṃ sīmālaṅkāra sīmasaṅgahañca saddato atthato ca punappunaṃ upaparikkhitvā aññamaññaṃ saṃsanditvā pubbāparaṃ tulayitvā bhagavato adhippāyo īdiso ganthakārānaṃ adhippāyo īdisoti passitvā amhākaṃ rāmaññaraṭṭhe baddhanadīsamuddajātessarādayo sīmāyo bahukāpi samānā ayaṃ parisuddhāti vavatthapetuṃ dukkaraṃ, evaṃ sati sīmaparisāparisuddhā bhavituṃ dukkarāti paṭibhāti.

Tato pacchā rāmaññaraṭṭhe tipiṭakadharabyattappaṭibalattherehi mantetvā rañño paṭibhānānurūpaṃ sīmaparisā parisuddhā bhavituṃ dukkarāti therā vinicchaniṃsu.

Atha rājā evampi cintesi,– ahovata sammāsambuddhassa sāsanaṃ pañcavassasahassāni patiṭṭhatissatīti ganthesu vuttopi samāno abhisambuddhato catusaṭṭhādhikadvisahassamatteneva kālena sāsane malaṃ hutvā upasampadakamme kaṅkhāṭṭhānaṃ tāva uppajji, kathaṃ pana pañcavassasahassāni sāsanassa patiṭṭhānaṃ bhavissatīti. Evaṃ dhammasaṃvegaṃ uppādetvā punāpi evaṃ cintesi,- evaṃ ettakaṃ sāsane malaṃ dissamānopi samāno upasampadakamme kaṅkhāṭṭhānaṃ dissamānopi samāno parisuddhatthāya anārabhitvā mādiso appossukko majjhatto nisīdituṃ ayutto, evañhi sati bhagavati saddho pasannomhīti vattabbataṃ anāpajjeyyaṃ, tasmā sāsanaṃ nimmalaṃ kātuṃ ārabhissāmīti.

Kuto nukho dāni sāsanaṃ āharitvā thiraṃ patiṭṭhā peyyanti āvajjanto evaṃ cintesi,- bhagavato kira parinibbānato chattiṃsādhike dvisate sampatte mahāmoggali puttatissatthero mahāmahindattheraṃ pesetvā sīhaḷadīpe sāsanaṃ patiṭṭhāpesi, tadā devānaṃ piyatissarājā mahāvihāraṃ kārāpetvā adāsi, sāsanavarañca ekāsitādhikāni dvivassasatāni vimalaṃ hutvā patiṭṭhahi, bhikkhusaṅghopi mahāvihāra vāsigaṇavasena ekatova aṭṭhāsi, tato pacchā abhayagirivāsije tavanavāsivasena dvedhā hutvā bhijji, jinacakke aṭṭhasattasatādhike sahasse sampatte sirisaṅghabodhiparakkamabāhumahārājā udumbaragirivāsi mahākassapattherappamukhaṃ mahāvihāra vāsigaṇaṃ anuggahetvā yathāvutte dvegaṇe visodhesi, sāsanaṃ nimmalaṃ akāsi, tato pacchā vijayabāhuparakkamabāhurājūnaṃ dvinnaṃ kālepi sāsanaṃ nimmalaṃ hutvāyeva aṭṭhāsi, teneva byattappaṭibalabhikkhū āyācitvā sīhaḷadīpaṃ gantvā puna sikkhaṃ gaṇhā pessāmi, tesaṃ pana paramparavasena pavattānaṃ bhikkhūnaṃ vasena amhākaṃ rāmaññaraṭṭhe sāsanaṃ nimmalaṃ hutvā patiṭṭhahissatīti. Evaṃ pana cintetvā moggalānattheraṃ somattherañca sīhaḷadīpaṃ gamanatthāya yāci. Therāca sāsanappaṭiyattakammamidanti manasikaritvā paṭiññaṃ akaṃsu.

Rājā ca dāṭhādhātupūjanatthāya bhikkhusaṅghassa pūjanatthāya bhūvanekabāhurañño paṇṇākāratthāya deyyadhammapaṇṇākāravatthūni paṭiyādetvā citradūtaṃ rāmadūtanti ime dve amacce dvīsu nāvāsu nāyakaṭṭhāne ṭhapetvā kaliyuge sattatiṃsādhike aṭṭhavassasate sampatte māghamāsassa puṇṇamito ekādasamiyaṃ sūravāre citradūtaṃ saddhiṃ moggalānattherappamukhehi bhikkhūhi ekāya nāvāya gamāpesi. Phagguṇamāsassa aṭṭhamiyaṃ sīhaḷadīpe kalambutitthaṃ pāyāsi.

Rāmadūtaṃ pana tasmiṃyeva vasse māghamāsassa puṇṇamito dvādasamiyaṃ candavāre saddhiṃ somattherappamukhehi bhikkhūhi ekāya nāvāya gamāpesi. Ujukaṃ pana vātaṃ alabhitvā citramāsassa juṇhapakkhanavamiyaṃ sīhaḷadīpe valligāmaṃ pāyāsi.

Tato pacchā tepi dve amaccā dvīsu nāvāsu ābhatāni dātabbapaṇṇākāravatthūni sandesapaṇṇāni ca bhūvanekabāhurañño bhikkhūsaṅghassa ca adāsi. Raññā pesitabhikkhūnañca sandesapaṇṇe kathitaniyāmeneva kalyāṇiyaṃ nāma nadiyaṃ udakukkhepasīmāyaṃ sāmaṇerabhūmiyaṃ patiṭṭhāpetvā puna upasampadakammaṃ akaṃsu.

Upasampajjitvā ca bhūvanekabāhurājā nānāppakāre bhikkhūnaṃ sāruppe parikkhāre datvā idaṃ pana āmisadānaṃ yāva jīvitapariyosānāyeva paribhuñjitabbaṃ bhavissati, nāmalañchaṃ pana na jīrissatīti katvā rāmadūtassa nāvāya pakhānabhūtassa somattherassa sirisaṅghabodhisāmīti nāmaṃ adāsi. Avasesānaṃ pana dasannaṃ therānaṃ kittisirimeghasāmi parakkamabāhusāmi buddhaghosasāmi sīhaḷadīpavisuddhasāmi guṇaratanadharasāmī jinālaṅkārasāmi ratanamālisāmi saddhammatejasāmi dhammarāmasāmi bhūvanekabāhusāmīti nāmāni adāsi.

Citradūtassa nāvāya pakhānabhūtassa moggalānattherassa dhammakittilokagarusāmīti nāmaṃ adāsi. Avasesānaṃ pana sirivanaratanasāmi maṅgalattherassāmi kalyāṇatissassāmi candagirisāmi siridantadhātusāmi vanavāsitissasāmi ratanalaṅkārasāmi mahādevasāmi udumbaragirisāmi cūḷābhayatissasāmīti nāmāni adāsi. Bāvīsatiyā pana pacchā samaṇānaṃ nāmaṃ na adāsi. Abhinavasikkhaṃ pana sabbesaṃyeva adāsi.

Tato pacchā cetiyapūjanādīni katvā taṃtaṃkiccaṃ nipphādetvā puna āgamaṃsu. Bhūvanekabāhurājā citradūtaṃ evamāha, rāmādhipatirañño paṇṇākāraṃ paṭidātuṃ icchāmi, paṭidūtañca pesetuṃ tāva tvaṃ āgamehīti. Evaṃ pana vatvā pacchā āgamanakāle caṇḍavātabhayena mahāsamuddamajjhe nāvā avagacchati. Tena sīhaḷaraññā pesitanāvāya sabbe sannipatitvā āruhitvā āgacchantā tīṇi divasāni atikkamitvā puna caṇḍavātabhayena agambhīraṭṭhāne silāya ghaṭṭetvā laggitvā gantuṃ asakkuṇitvā ekaṃ uḷumpaṃ bandhitvā jaṅgheneva agamaṃsu. Sīhaḷarañño ca dūto paṇṇākāraṃ datvā paccāgamāsi. Bhikkhūsu ca bhikkhū antarāmaggeyeva maccu ādāya gacchati. Aho aniccā vata saṅkhārāti. Honti cettha,–

Imesaṃ pana āraddhaṃ, na kiccaṃ yāva niṭṭhitaṃ;

Na tāva ādiyissanti, maccu natthi āpekkhanā.

Nikkāruṇiko hi esa, balakkārena ādiya;

Rodamānaṃva ñātīnaṃ anicchantaṃva gacchatīti.

Rāmādhipatirājāca tesaṃ bhikkhūnaṃ pattakāle haṃsāvatīnagarassa pacchimasmiṃ disābhāge narasūrena nāma amaccena paribhutte gāmakhette pāḷiaṭṭhakathāḷīkādayo punappunaṃ passitvā upaparikkhitvā sīmasamūhanasīmasammutikammāni kārapesi. Sīhaḷadīpe bhagavatā nhāyitapubbāya kalyāṇiyā nāma nadiyaṃ udakukkhepasīmaṃ katvā tattha mahāvihāravāsīnaṃ bhikkhūnaṃ santike upaladdhaupasampadabhāvehi bhikkhūhi katattā kalyāṇīsīmāti samaññaṃ akāsi. Iccevaṃ rāmādhipatirājā pattalaṅke bhikkhū nissāya sāsanaṃ suṭṭhu patiṭṭhitaṃ akāsi. Kaliyugassa aṭṭhatiṃsādhikaaṭṭhavassasatakālato yāva ekacattālīsādhikaaṭṭhavassasatā tesaṃ bhikkhūnaṃ vaṃse asītimattā gaṇapāmokkhattherā ahesuṃ. Tesaṃ sissajātāni pana chabbisādhikāni dvisatāni catusahassāni dasasahassāni ahesuṃ. Evaṃ bhagavato sāsanaṃ rāmaññaraṭṭhe vuḍḍhiṃ rāmaññaraṭṭhe vuḍḍhiṃ virūḷiṃ vepullamāpajjiti.

Idaṃ rāmaññaraṭṭhe sattamaṃ sāsanassa patiṭṭhānaṃ.

Yadā pana arimaddananagare anuruddho nāma rājā sudhammapuraṃ sarājikaṃ abhibhavitvā viddhaṃsi, tadā rāmaññaraṭṭhaṃ rājasuññaṃ hutvā patiṭṭhahi. Rāmaññaraṭṭhe muttimanagare soṇuttaravaṃso eko gaṇo, sivalivaṃso eko, tāmalindavaṃso eko, ānandavaṃso eko, buddhavaṃso eko, mahānāgavaṃso ekoti chaggaṇā visuṃ visuṃ hutvā aṭṭhaṃsu nānāsaṃvāsakā nānānikāyā.

Dhammacetiyaraññā pana kārāpitasāsanampi abhijjamānaṃ hutvā aṭṭhāsi. Samānasaṃvāso ekanikāyoyeva ahosi. Haṃsāvatīmuttimasuvasena tīṇipi rāmaññaraṭṭhāni sunāparanta saṅkhātena ekābaddhāni hutvā tiṭṭhanti. Pubbeca marammaraṭṭhindarājūnaṃ āṇāpavattanaṭṭhānāni ahesuṃ. Tasmā marammaraṭṭhato ekacce bhikkhū rāmaññaraṭṭhaṃ gantvā kalyāṇīsīmāyaṃ puna sikkhaṃ gaṇhiṃsu. Dhammacetiyaraññākārāvitasāsanaṃ sakalaṃ marammaraṭṭhampi byāpetvā ogāhetvā tiṭṭhati.

Rāmaññaraṭṭhe soṇuttarattherānaṃ sāsanaṃ patiṭṭhāpitakālato paṭṭhāya yāva sudhammapure manohariraññā arahantānaṃ saṃvijjamānatā veditabbā. Tato pacchā pana uttarā jīvāriyāvaṃsamahākāḷaprānadassittherānaṃ kāle lokiyajjhānābhiññālābhiyoyeva saṃvijjaṃsūti. Adhunā pana tīsupi rāmaññaraṭṭhesu dhammacetiyaraññā kārāvitasāsanaṃyeva tiṭṭhati. Etthaca hetuphalasambandhavasena ādiantavasene ca sāsanavaṃsaṃ paññāya tulayitvā āditova dassitehi tīhi nayehi yathāpaveṇī ghaṭṭiyati, tathā gaṇheyyāti. Ayañca sāsanavaṃso lajjipesalasikkhākāmānaṃyeva vasena vutto, nālajjīnaṃ vasenāti daṭṭhabbo.

Tāya ca theraparamparāya muttimanagaravāsimedhaṅkaratthero lokadīpakasāraṃ nāma ganthaṃ akāsi. Haṃsāvatīnagaravāsī pana ānandatthero madhusāratthadīpaniṃ nāma abhidhammaṭīkāya saṃvaṇṇanaṃ, haṃsāvatīnagaravāsīyeva dhammabuddhatthero kavissāraṃ nāma chandovaṇṇanaṃ, haṃsāvatīnagaravāsīyeva saddhammālaṅkāratthero paṭṭhānasāradīpaniṃ nāma pakaraṇaṃ, tatheva aññataro thero apheggusāraṃ nāma ganthaṃ akāsi. Evaṃ anekappakārānaṃ ganthakārānaṃ mahātherānaṃ vasanaṭṭhānaṃ hutvā sāsanaṃ ogāhetvā virūḷaṭṭhānaṃahosīti.

Iti sāsanavaṃse suvaṇṇabhūmisāsanavaṃsakathāmaggā nāma

Tatiyo paricchedo.

4. Yonakaraṭṭhasāsanavaṃsakathāmaggo

4. Idāni pana yonakaraṭṭhe sāsanassuppattiṃ kathessāmi. Bhagavā hi veneyyahitāvaho yonakaraṭṭhe mamasāsanaṃ cirakālaṃ pabhiṭṭhahissatīti āpekkhitvā saddhiṃ bhikkhu saṅghena desacārikaṃ āhiṇḍanto labhuñjaṃ nāma nagaraṃ agamāsi. Tadā eko nesādo hariphalaṃ datvā taṃ paribhuñjitvā haribīje khipite pathaviyaṃ apatitvā ākāseyeva patiṭṭhāsi. Taṃ disvā sitaṃ patvākāsi. Tamatthaṃ disvā ānandatthero pucchi. Anāgate kho ānanda imasmiṃ ṭhāne mama dhātucetiyaṃ patiṭṭhahissati, sāsanaṃ virūḷamāpajjissatīti byākāsi. Bhagavatā pana hariphalassa bhuñjitaṭṭhānattāharibhuñjoti tassa raṭṭhassa nāmaṃ ahosi. Dvinnaṃ tāpasānaṃ ṭhapitaṃ jalasuttikaṃ paṭicca yonakānaṃ bhāsāya labhuñjoti nāmaṃ ahosi.

Tadā tattha mapinnāya nāma ekissā mātikāya samīpe nisinno eko lavakulikajeṭṭhako attano puttaṃ sattavassikaṃ bhagavato niyyādetvā pabbājesi. Kammaṭṭhānānuyogavasena acireneva arahattaṃ pāpuṇi. Sattavassi kassaca sāmaṇerassa arahattaṃ sacchikataṭṭhānataṃ paṭicca yonakabhāsāya etaṃ ṭhānaṃ caṅgamaṅgha iti vuccati. Cirakāla vasena jaṅgamaṅgha iti vuccati. Tato paṭṭhāyayeva yonakaraṭṭhe sāsanaṃ patiṭṭhātīti.

Idaṃ yonakaraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Sāsane pana pañcatiṃsādhike dvivassasate sampatte mahārakkhitatthero yonakaraṭṭhaṃ gantvā kambojakhemāvara haribhuñjāyuddhayādīsu anekesu raṭṭhesu sāsanaṃ patiṭṭhāpeti. Tāni hi sabbāni raṭṭhāni saṅgahetvā dassentehi aṭṭhakathācariyehi yonakalokanti okāsakālokavācakena sāmaññasaddena vuttaṃ. Pakati hesā ganthakārānaṃ yena kenacākārena atthantarassa viññāpanāti.

Mahārakkhitatthero ca saddhiṃ pañcahi bhikkhūhi pāṭaliputtato anilapathamaggena yonakalokaṃ āgantvā kāḷakārāmasuttena yonake pasādesi. Sattatisahassādhikapāṇasatasahassaṃ maggaphalālaṅkāraṃ adāsi. Santike cassa dasasahassāni pabbajiṃsu. Evaṃ so tatthasāsanaṃ patiṭṭhāpesi. Tathā ca vuttaṃ aṭṭhakathāyaṃ,–

Yonakaraṭṭhaṃ tadā gantvā, so mahārakkhito isi;

Kāḷakārāmasuttena, te pasādesi yonaketi.

Tato paṭṭhāya tesaṃ sissaparamparā bahū honti, gaṇanapathaṃ vītivattā.

Idaṃ yonakaraṭṭhe mahārakkhitattherādayo paṭicca

Dutiyaṃ sāsanassa patiṭṭhānaṃ.

Yonakaraṭṭhe lakunnanagare jinacakke pañcavassasate maṇimayaṃ buddhappaṭimaṃ māpetvā visukammadevaputto nāgasenattherassa adāsi. Nāgesenatthero ca tasmiṃ paṭimamhi dhātu āgantvā patiṭṭhātūti adhiṭṭhāsi. Adhiṭṭhānavaseneva sattadhātuyo āgantvā tattha patiṭṭhahitvā pāṭihāriyaṃ dassesunti rājavaṃse vuttaṃ.

Tañca vacanaṃ mama parinibbānato pañcavassasate atikkante ete uppajjissantīti milindapañhāyaṃ vuttavacanena kālaparimāṇavasena ca sameti. Yonakaraṭṭhe milindarañño kāle jinacakke pañcavassasateyeva nāgasenattheraṃ paṭissa jinacakkaṃ virūḷaṃ hutvā patiṭṭhāsi.

Idaṃ yonakaraṭṭhe nāgasenattheraṃ paṭicca tatiyaṃ

Sāsanassa patiṭṭhānaṃ.

Kaliyuge pañcasaṭṭhivasselabhuñjanagarato saṅkamitvā kyuṅgaranagare māpikassa baññācomaṅgara nāmakassa rañño kāle majjhimadesato kassapatthero pañcahi therehi saddhiṃ āgacchi.

Tadā so rājā vihāraṃ katvā tesaṃ adāsi. Sīhaḷadīpato ca dhātuyo ānetvā eko thero āgacchi. Dhātuto pāṭihāriyaṃ disvā pasīditvā labhuñjacetiya nidhānaṃ akāsi. Te ca there paṭicca yonakaraṭṭhe sāsana vaṃso āgato.

Idaṃ yonakaraṭṭhe catutthaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge dvāsaṭṭhādhike sattasate sampatthe cinaraṭṭhindo rājā abhibhavitvā sakalampi yonakaraṭṭhaṃ saṅkhubtitaṃ hoti. Tadā mahādhammagambhīratthero mahāmedhaṅkaratthe rocāti dve thero yonakaraṭṭhato saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ agamaṃsu. Tadā ca sīhaḷadīpe dubbhikkhabhayena abhibhūto hutvā tato syāmaraṭṭhe sokkatayanagaraṃ puna agamaṃsu.

Tato pacchā lakunnanagaraṃ gantvā sāsanaṃ paggaṇhantānaṃ lajjipesalānaṃ bhikkhūnaṃ santike puna sikkhaṃ gaṇhiṃsu. Te ca thero syāmaraṭṭhe yonakaraṭṭhe ca sabbattha sāsanaṃ patiṭṭhāpesunti.

Idaṃ yonakaraṭṭhe pattalaṅke dve there paṭicca pañcamaṃ

Sāsanassa patiṭṭhānaṃ.

Kaliyuge pañcavīsādhike aṭṭhavassasate sampatte sirisaddhammalokapaticakkavattirājā labhuñjacetiyaṃ puna mahantaṃ katvā tassa cetiyassa samīpe cattāro vihāre kārāpetvā mahāmedhaṅkarattherassa sāriputtattherassa ca adāsi. Tadāpi te dve therā sāsanaṃ parisuddhaṃ katvā patiṭṭhāpesunti.

Idaṃ yonakaraṭṭhe mahāmedhaṅkarasāriputtatthere

Paṭicca chaṭṭhaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge tecattālīsādhike navavassasate sampatte haṃsāvatīnagare anekasetibhindo nāma rājā yonakaraṭṭhaṃ abhibhavitvā attano hatthagataṃ katvā bali bhuñjanatthāya jeṭṭhaputtassa anuruddhassa nāma rājakumārassa datvā bahūhi amaccehi saddhiṃ tattha gantvā anurājatāvena rajjaṃ kārāpesi. Sāsanañca visodhāpetuṃ saddhammacakkasāmittheraṃ tena saddhiṃ pahiṇi.

Anekasetibhinno kira rājā yonakaraṭṭhaṃ vijayakāle paṭhamaṃ sāsanassa patiṭṭhānabhūtamidanti katvā taṃraṭṭhavāsino karamarānītabhāvena na aggahesīti.

Yathāvuttattheravaṃsesu ca eko lakunnanagare araññavāsī thero tattha nagare ajja asukasmiṃ ṭhāne eko matoti gihīnaṃ kathetvā yathākathitaṃ bhūtaṃ hutvā ayaṃ abhiññālābhīti pākaṭo ahosi.

Tasmiṃyeva ca nagare mahāmaṅgalo nāma thero anekasetibhindassa rañño yujjhituṃ āgatakāle anekasetibhindo rājā maṃ pakkosissati, samānajātikaṃ dūtaṃ pessessatīti pakkositakālato paṭhamamevavadi. Yathāvuttaniyāmeneva pakkosanato ayaṃ abhiññā lābhīti kitti ghoso ahosi.

Tattha nagare ñāṇavilāsatthero saṅkhyāpakāsakaṃ nāma pakaraṇaṃ akāsi. Taṃḷīkaṃ pana pattalaṅkattherassa vihāre vasanto sirimaṅgalonāma thero akāsi.

Visuddhimaggadīpaniṃ pana saṃññvattaaraññavāsī uttarārāmo nāma eko thero. Maṅgaladīpaniṃ sirimaṅgalatthero. Uppātasantiṃ aññataro thero. Taṃ kira uppātasantiṃ sajjhāyitvā cīnarañño senaṃ ajinīti. Iccevaṃ yonakaraṭṭhe abhiññālābhīnaṃ ganthakārānañca therānaṃ ānubhāvena jinasāsanaṃ parisuddhaṃ hutvā patiṭṭhāti. Evaṃ hetuphalasambandhavasena ādi anta sambandhavasena ca yathāvuttehi tīhi nayehi theraparamparā ghaṭṭetvā gahetabbā.

Iti sāsanavaṃse yonakaraṭṭhasāsanavaṃsakathā

Maggo nāma catuttho paricchedo.

5. Navavāsīraṭṭhasāsanavaṃsakathāmaggo

5. Idāni vanavāsīraṭṭhe sirikhettanagarasāsanavaṃsaṃ vakkhāmi. Jinacakke hi ekādhike vassasate sampatte jaṭilo sakko nāgo garuḷo kumbhaṇḍo candī paramīsvarocāti ime satta sirikhettaṃ nāma nagaraṃ māpesuṃ. Tattha dvattapoṅko nāma rājā rajjaṃ kāresi. Tassa kira tīṇi akkhīni santīti. Tadā bhagavato sāvakā arahantā tisahassamattā tattha vasiṃsu. So rājā tesaṃ arahantānaṃ devasikaṃ catūhi paccayehi upatthambhi. Cha sarīradhātuyo ca ekekaṃ ekekasmiṃ nidahitvā cha cetiiyāni kārāpesi. Dakkhiṇabāhuṃ pana nidahitvā ekampi cetiyaṃ kārāpesi.

Uṇhīsadhātuṃ pana kaṅgarannagarato ānetvā ekampi cetiyaṃ kārāpesi. Taṃ pana tāva na niṭṭhitaṃ. Pacchā anuruddharājā gahetvā arimaddananagaraṃ ānetvā caññiṅkhu nāma cetiye nidhānaṃ akāsi. Tasmā rakkhitattherassa āgamanato pubbepi sāsanaṃ patiṭṭhāsīti daṭṭhabbaṃ. Tato pacchā sāsanaṃ dubbalaṃ hutvā aṭṭhāsi.

Idaṃ vanavāsīraṭṭhe paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Mahāmoggaliputtatissattherena pana pesito rakkhitatthero vanavāsīraṭṭhaṃ gantvā ākāse ṭhatvā anamataggapariyāyakathāya vanavāsike pasādesi. Kathāpariyosāne panassa saṭṭhisahassānaṃ dhammābhisamayo ahosi. Sattatisahassamattā pabbajiṃsu. Pañcavihārasatāni patiṭṭhāpesuṃ. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi. Teneva aṭṭha kathāyaṃ –

Gantvāna rakkhitatthero,

Vanavāsiṃ mahiddhiko;

Antalikkhe ṭhito tattha,

Desesi anamataggiyanti vuttaṃ.

Evaṃ vanavāsīraṭṭhe pubbeyeva sāsanaṃ ogāhetvā patiṭṭhahi. Na pana tāva sakalaṃ byāpetvā patiṭṭhahi.

Idaṃ tāva vanavāsīraṭṭhe sirikhettanagare dutiyaṃ

Sāsanassa patiṭṭhānaṃ.

Jinacakke pana tettiṃsādhike catuvassasate kukkuṭa sīso nāma eko rājā rajjaṃ kāresi. Tassa rañño kāle bhagavato sāvakā arahantā pañcasatamattā ahesuṃ. Tesampi so rājā devasikaṃ catūhi paccayehi upatthambhesi. Sotāpannasakadāgāmianāgāmino pana gaṇanapathaṃ vītivattā ahesuṃ.

Idaṃ vanavāsīraṭṭhe sirikhettanagare paramparābhatavasena

Tatiyaṃ sāsanassa patiṭṭhānaṃ.

Iccevaṃ vanavāsīraṭṭhe anekasatehi arahantattherehi sāsanaṃ puṇṇindusaṅkāsaṃ hutvā ativiya vijjotesi. Sāsanika ganthakārā pana mahātherā tattha na sandissanti. Arahantattherā pana rājūnaṃ āyācanaṃ ārabbha dhammasatthaṃ ekaṃ viracayiṃsūti porāṇā vadantīti. Iccevaṃ–

Teca therā mahāpaññā,

Paggahetvāna sāsanaṃ;

Sūriyo viya atthaṅgo,

Upagā maccusantikaṃ.

Tasmā hi paṇḍito poso,

Yāva maccu nacāgato;

Tāva puññaṃ kare niccaṃ,

Mā pamajjeyya sabbadāti.

Iti sāsanavaṃse vanavāsīraṭṭhasāsanavaṃsakathāmaggo

Nāma pañcamo paricchedo.

6. Aparantaraṭṭhasāsanavaṃsakathāmaggo

6. Idāni pana marammamaṇḍale aparantaraṭṭhe sāsanavaṃsaṃ vakkhāmi. Amhākañhi marammaraṭṭhe suppādakatitthe vāṇijagāme vasante cūḷapuṇṇa mahāpuṇṇedve bhātike paṭicca bhagavato dharamānasseva atirekavīsativassakālato pabhuti sāsanaṃ patiṭṭhāsi. Na pana tāva byāpetvā patiṭṭhāsi. Teneva puna sāsanassa patiṭṭhāpanatthāya mahāmoggaliputtatissatthero yonakadhammarakkhitattheraṃ pesesīti.

Bhagavā pana lohitacandanavihāraṃ paṭiggahetvā sattasattāhāni nisīditvā samāgatānaṃ devamanussānaṃ dhammarasaṃ adāsi. Sattāhesu ca ekasmiṃ ahu caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Pañcasatamattehi ca pāsādehi āgacchanto antarāmagge saccabandhapabbate nisinnassa saccabandhassa nāma isino dhammaṃ desetvā chahi abhiññāhi saddhiṃ arahattaṃ pāpesi. Vāṇijagāme ca isidinnaseṭṭhi ādīnampi dhammarasaṃ pāyesi. Iccevaṃ saccabandhaisidinnamahāpuṇṇādayo paṭicca amhākaṃ marammamaṇḍale sāsanaṃ patiṭṭhāsi.

Idaṃ marammamaṇḍale aparantaraṭṭhe paṭhamaṃ sāsanassa

Patiṭṭhānaṃ.

Bhagavato parinibbutato pañcatiṃsādhike dvivassasate sampatte tatiyasaṅgītiṃ saṅgāyitvā avasāne mahāmoggaliputtatissatthero attano saddhivihārikaṃ yonakadhammarakkhitattheraṃ saddhiṃ catūhi bhikkhūhi aparantaraṭṭhaṃ pesesi. Aparantaraṭṭhañca nāma amhākaṃ marammamaṇḍale sunāparantaraṭṭhameva. Tamatthaṃ pana heṭṭhā avocumhā.

Yonakadhammarakkhitattheropi aparantaraṭṭhaṃ āgantvā aggikkhandhopamasuttena raṭṭhavāsīnaṃ pasādesi. Sattatimattānaṃ pāṇasahassānaṃ dhammarasaṃ pāyesi. Raṭṭhavāsino ca bahavo sāsane pabbajiṃsu. Rājakulatopi sahassamattā pabbajiṃsu. Itthīnaṃ pana atirekasaṭṭhisahassamattā pabbajiṃsu. Tañca na aggikkhandhopamasuttantaṃ sutvā pabbajantīnaṃ itthīnaṃ vasena vuttaṃ, atha kho ādito paṭṭhāya yāvacirakālā sāsanaṃ pasīditvā pabbajantīnaṃ itthīnaṃ vasena vuttanti daṭṭhabbaṃ. Kasmāti ce, itthīnaṃ bhikkhunīnaṃ santikeyeva pabbajituṃ yuttattā yonakadhammarakkhitattherena ca saddhiṃ bhikkhunīnaṃ anāgatattā. Evaṃ cirakālaṃ atikkamitvā pacchā bhikkhuniyo āgantvā tāsaṃ santike pabbajitānaṃ vasena vuttanti daṭṭhabbaṃ. Sīhaḷadīpe anuḷādeviyo pabbajitakāle mahāmahindattherassa saṅghamittātheriyā pakkosanatā idha ñāpakāti. Evaṃ yonakadhammarakkhitattheraṃ paṭicca aparantaraṭṭhe sattānaṃ bahupakāro ahosi. Tenevaṭṭhakathāyaṃ–

Aparantaṃ vigāhitvā, yonako dhammarakkhito;

Aggikkhandhūpamenettha, pasādesi jane bahūti.

Tatthāyaṃ adhippāya viseso gahetabbo. Kathaṃ. Aggikkhandhopamasuttantaṃ nāma bhikkhūnaṃ paṭipattivasena vuttaṃ, taṃ bhikkhūnaṃyeva desetuṃ vaṭṭati, theropi tattha taṃ desesi, tasmā puṇṇasaccabandhādayo paṭicca bhagavato dharamānassa vīsativassakāleyeva sāsanaṃ aparantaraṭṭhe patiṭṭhahitvā kasmiñci kasmiñci ṭhāne bhikkhūnaṃ saṃvijjamānattā tesaṃ bhikkhūnaṃ saṅgahetvā desetuṃ pacchā āgatānañca bhikkhūnaṃ parisuddhācārataṃ viññāpetuṃ aggikkhandhopamasuttaṃ thero desesīti. Evañca sati arimaddananagare samaṇakuttakānaṃ saṃvijjamānabhāvaṃ vakkhamānena vacanena sameti.

Idaṃ marammamaṇḍale aparantaraṭṭhe dutiyaṃ

Sāsanassa patiṭṭhānaṃ.

Yasmā pana buddhe, bhagavā puṇṇattherassa yācanamārabbha aparantaraṭṭhaṃ āgantvā vāṇije hi kārite candanavihāre vasitvā ekasmiṃ samaye ānandena pacchāsamaṇena tambadīparaṭṭhampi desacārikaṃ āhiṇḍi. Āhiṇḍitvā arimaddananagaraṭṭhānasamīpaṃ patvā pabbatamuddhani ṭhatvā anāgate kho ānanda imasmiṃ padese sammuti nāma rājā arimaddanaṃ nāma nagaraṃ māpessati, tasmiñca nagare mama sāsanaṃ virūḷaṃ hutvā patiṭṭhahissatīti byākāsi. Ayamattho porāṇavedapātthakesu vutto.

Yonakadhammarakkhitatthero ca aparantaraṭṭhaṃ āgantvā tambadīparaṭṭhampi āhiṇḍitvā tambadīparaṭṭhavāsīnampi dhammarasaṃ pāyesiyeva. Ayamattho khattiyakulato eva purisasahassāni pabbajiṃsūti aṭṭhakathāyaṃ vuttattā viññāyati. Tadā hi aparantaraṭṭhe khattiyo natthi, tambadīparaṭṭhindoyeva taṃ anusāsetvā ati vasati, khattiye ca āsante kuto khattiyakulāni bhavissanti, teneva tambadīparaṭṭhato purisasahassāni pabbajiṃsūti viññātabbaṃ. Tasmā tambadīpikasāsanavaṃsampi idha vattuṃ yujjati.

Tenidāni tambadīpikāsāsanavaṃsaṃ pavakkhāmi. Amhākañhi marammamaṇḍale tambadīparaṭṭhe arimaddananagare sammutirājā nāma bhūpālo rajjaṃ karesi. Tato paṭṭhāya yāva anuruddharaññā samathi nāmake dese nisinnānaṃ tiṃsamattānaṃ samaṇakuttakānaṃ saṭṭhisahassamattānaṃ sissānaṃ ovādaṃ datvā cariṃsu.

Tesaṃ pana samaṇakuttakānaṃ ayaṃ vādo,- sace yo pāṇātipātaṃ kareyya, so īdisaṃ parittaṃ bhaṇanto tamhā pāpakammā parimucceyya, sace pana yo mātāpitaraṃ hantvā anantariyakammato parimuccitukāmo bhaveyya, īdisaṃ parittaṃ bhaṇeyya, sacepi puttadhitānaṃ āvāhavivāhakammaṃ kattukāmo bhaveyya, ācariyānaṃ paṭhamaṃ niyyādetvā āvāhavivāhakammaṃ kātabbaṃ, yo idaṃ cārittaṃ atikkameyya, bahu apuññaṃ pasaveyyāti evamādīhi micchāvādehi attano attano upagatānaṃ ovādaṃ adaṃsu. Tamatthaṃ sutvā anuruddharājā paricitapuñño tesaṃ vādaṃ na ruci. Ayaṃ tesaṃ micchāvādoti.

Tadā ca arimaddananagare arahanto nāma thero āgantvā sāsanaṃ patiṭṭhāpesi. Ayaṃ arahantattherassa aṭṭhuppatti,– rājavaṃsāgataparittanidānāgatasāsanappaveṇiyāgatavasena tividhā hoti.

Tatthāyaṃ rājavaṃsāgataṭṭhuppatti,– tadā hi sunāparantatambadīparaṭṭhesu sabbena sabbaṃ sabbadā thiraṃ sāsanaṃ na tāva patiṭṭhāsi. Teneva bhagavato byākataniyāmena sāsanaṃ patiṭṭhāpessāmāti cintetvā mahātherā sakkassa devānamindassa santikaṃ gantvā sāsanaṃ anuggahituṃ samatthaṃ puggalaṃ dehīti yāciṃsu. Sakkoca devānamindo tāvatiṃsabhavane ekaṃ devaputtaṃ yācitvā ekissā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhāpesi. Dasamāsaccayena vijāyanakāle sīlabuddhi nāma thero anurakkhitvā vaye sampatte pabbājesi. Tīsu piṭakesu ativiya cheko hutvā arahattaṃ pāpuṇi. Arahantoti nāmena pākaṭo ahosi.

Soca thero marammamaṇḍale jinasāsanaṃ vijjotāpetuṃ arimaddananagaraṃ āgantvā nagarato avidūre ekasmiṃ araññe nisīdi. Tadā sakko devānamindo ekaṃ nesādaṃ palobhetvā tassa theraṃ dassesi. Atha nesādassa etadahosi,– ayaṃ pana amanusso yakkho bhaveyya, sace pana manusso bhaveyya, evaṃ sati milakkhujātiko bhaveyyāti. Evaṃ pana cintetvā rañño dassanatthāya nagaraṃ ānesi. Thero ca aṭṭhaparikkhāre gahetvā anugacchi. Nesādā ca theraṃ ānetvā rañño dassesi.

Rājā disvā santindriyo ayaṃ, na milakkhujātiko, imassa abbhantare sāradhammo atthi maññeti laddhasūriyobhāsaṃviya padumaṃ phullacittaṃ hutvā vīmaṃsetukāmo theraṃ āha,– attano sāruppaṃ āsanaṃ ñatvā nisīdāhīti.

Thero ca rājapallaṅkaṃ āruhitvā nasīdi. Rājā ca ayaṃ aggāsane nisīdi, avassaṃ aggapuggalo bhaveyyāti cintetvā tvaṃ kassa ñāti, kassa bhisso, kuto āgatosīti pucchi. Thero ca evamāha,– lokasmiṃ yo navaguṇasampanno bhagavā sammāsambuddho, tassāhaṃ ñāti, sobhagavāyeva mamācariyo, bhikkhusaṅghassa nisinnaṭṭhānato āgatomhīti.

Rājā ca somanassappatto hutvā āha, tava ācariyena desitaṃ dhammaṃ ekadesato desehīti. Atha yathā siridhammāsokarañño nigrodhasāmaṇerena appamādadhammo desito, evaṃ appamādadhammaṃyeva thero desesi.

Rājā ca puna āha,– kuhiṃ dāni sammāsambuddho nisīdati, tena pana desito dhammo katippamāṇo, tassa sāvakā pana katippamāṇā, tumhādisā aññe atthi vā mā vāti. Idāni amhākaṃ ācariyo sammāsambuddho parinibbuto, dhātuyoyeva idāni atthi, tena pana desito dhammo caturāsītidhammakkhandhasahassappamāṇo, sudhammapure piṭakattayaṃ yugaḷavasena tiṃsavidhā atthi, mayā añño paramattha sammutivasena duvidhopi saṅgho atthīti.

Taṃ sutvā rājā bhiyyosomattāya pasanno hutvā puna ārocesi,– mama bhante imasmiṃ paccakkhe natthi tayā añño nātho, ajjabhagge pāṇupetaṃ maṃ upāsakoti dhārehi, tava ovādaṃ ahaṃ sirasā paṭiggaṇhissāmīti.

Tato pacchā araññakaṅgārahe ṭhāne vihāraṃ kārāpetvā adāsi. Samaṇakuttakānampii vādaṃ bhindi, yathā pana suvaṇṇapātiṃ labhitvā suvaṇṇabhājanaṃ labhitvā mattikābhājananti. Sakalepi ca raṭṭhe samaṇakuttakānaṃ vādaṃ jahāpesi. Tasmiñca kāle samaṇakuttakā hīnalābhā hutvā therassa upanāhaṃ bandhiṃsu. Te pana samaṇakuttakā araññe nissāmikāviya koleyakā sunakhā anāthā hutvā kāyikacetasikadukkhaṃ labhiṃsu.

Rājā ca tamatthaṃ ñatvā yathā samaṇakuttakā nābhibhavanti, tathā ārakkhaṃ ṭhapesi. Te ca samaṇakuttake setavatthaṃ nivāsāpetvā āvudhagāhayodhabhāvena rājakamme niyojāpesi. Thero ca sāsane pasanne jane pabbājetvā upasampādetvā sāsanaṃ visodhāpesi. Rājā ca imasmiṃ raṭṭhe porāṇikā rājāno samaṇakuttakānaṃ vādaṃ gahetvā rajjaṃ kāresuṃ, sace hi pana tesaṃ anatthakarajjaṃ puna gaṇhāpetuṃ sakkuṇeyyaṃ, evaṃ sati ahaṃ tesaṃ anatthakarajjaṃ apanetvā sātthakarajjaṃ gaṇhāpetumicchāmīti anusocīti.

Ayaṃ pana parittanidānāgataṭṭhuppatti, –

Sīhaḷadīpe kira vippavāsīnagare nisinno eko bhikkhuupadvārāvatīnagaraṃ gantvā pariyattiṃ uggaṇhi. Tato pacchā sudhamma puraṃ gantvā pariyattiṃ uggaṇhi. Tasmiñca kāle sirikhettanagare pāṭalirukkhe eko gantho atthīti sutvā sudhammapurato sirikhettanagaraṃ agamāsi. Antarāmagge luddhako theraṃ passitvā ayaṃ yakkhoti maññitvā gahetvā anuruddharañño dassesi.

Tadā rājā theraṃ pucchi,– ko pana tvanti. Ahaṃ mahārāja gobhamassa sāvakoti. Puna rājā pucchi,–tiṇṇaṃ pana ratanānaṃ kīdisoti. Thero āha,– mahosadhapaṇḍitoviya mahārāja buddho daṭṭhabbo, umaṅgoviya dhammo, videhasenā viya saṅghoti. Evaṃ upamāhi pakāsito rājā puna pucchi,–kiṃ nukho ime gotamassa sāvakāti. Na kho mahārāja ime gotamassa sāvakā, ime pana amhehi visabhāgā samaṇakuttakāye vāti. Evaṃ vutte tato paṭṭhāya te samaṇakuttake vijahi, tiṇaṃ viya nātimaññi. Pāṭalirukkhasu siratopi laddhaṃ tesaṃ ganthaṃ laddhaṭṭhāneyeva agginā jhāpesi. Tampi ṭhānaṃ yāvajjatanā aggijhāpanathalanti pākaṭanti.

Thero ca vimāna vatthuṃ rañño desesi. Rājā ca pasīditvā sirikhettanagarato arimaddananagaraṃ paccāgamanakāle ānesi.

Idaṃ pana pāṭalisusire laddhaganthassa kāraṇaṃ,- tesañhi samaṇakuttakānaṃ abbhantare eko upāyaccheko samaṇakuttako attano vādānurūpaṃ ganthaṃ katvā sirikhettanagare dvattiṃsaratanakkhandhassa pāṭalirukkhassa susire pavesetvā punappunaṃ udakena temetvā mattikāya limpetvā puna tacaṃ uppādetvā uṭṭhāpesi. Tadā mayaṃ supine pāṭalirukkhe sāragantho atthabyañjanasampanno eko atthītii passāmāti kolāhalaṃ uppādesuṃ. Taṃ sutvā rājā sirikhettanagaraṃ gantvā taṃ pāṭalirukkhaṃ bhinditvā gavesento taṃ ganthaṃ labhi. Ganthe pana sakavādavasena samaṇakuttakasāmaññatā īdisāyeva, ete gotamāsāvakā hontii, etesaṃyeva ācāro saggamaggapathabhūtoti evamādīhi kāraṇehi vuttaṃ. Rājā ca pasīditvā samaṇakuttakānaṃ bahūni dātabbāni adāsi. Tato pacchā therassa dhammakathaṃ sutvā taṃ agginā jhāpesīti evaṃ samaṇakuttakānaṃ vacanaṃ sutvā sirikhettanagaraṃ gantvā arimaddananagaraṃ paccāgacchanto theraṃ ānesīti daṭṭhabbaṃ. Arimaddananagaraṃ sampattakāle jetavanaṃ nāma vihāraṃ kārāpetvā adāsi. Thero ca tattha sāsānaṃ visodhetvā nisīdi. Rājā devasikaṃ udakaṃ ānetvā aggamahesī pana devasikaṃyeva piṇḍapātaṃ ānetvā bhojesi. Uppannakaṅkhā kālepi taṃtaṃkaṅkhāṭṭhānaṃ pucchīti.

Ayaṃ pana sāsanappaveṇiyāgataṭṭhuppatti,–

Sudhammapure hi samāpattilābhī anomadassī nāma thero soṇuttarattherānaṃ vaṃsānurukkhaṇavasena saddhiṃ pañcahi bhikkhu satehi nisīdi. Tassa pana padhānasisso adhisīlonāma, tassa padhānasisso prānadassī nāma, tassa padhānasisso kāḷo nāma, tassa padhānasisso arahanto nāma, tassa padhānasisso ariyavaṃso nāmāti.

Idañca vacanaṃ-ko panesa uttarājīvamahātheroti. Ayañhi thero rāmaññadesiyaputto ariyavaṃsattherassa sisso. Ariyavaṃsatthero pana kappuṅganagaravāsī mahākāḷattherassa sisso. So pana sudhammanagaravāsino prānadassī mahātherassa sissoti kalyāṇī silālekhane vuttavacanena na sameti. Evampi sati yathicchita adhippāyo na nassatīti daṭṭhabbaṃ.

Evaṃ nānācariyānaṃ vādo nānākārena dissamānopi arahantattherassa arimaddananagare sāsanaṃ anuggahetvā patiṭṭhānatāyevettha pamāṇanti katvā nāvamaññitabbo. Sabbesañhi ācariyānaṃ vādepi arahantatthero arimaddananagaraṃ āgantvā sāsanaṃ patiṭṭhāpesīti attho icchitabboyevāti.

Arahantatthero pana mūlanāmena dhammadassīti pākaṭo sudhammapuravāsī sīlabuddhittherassa sissoti daṭṭhabbo. So ca thero pubbeva pabbajjakālato catūsu vedesu sikkhitasippo. Pabbajitvā pana sāḷakathaṃ piṭakattayaṃ uggaṇhitvā pāraṃ gantvā sabbattha pākaṭo. Sokkatayanagaraṃ anetvā manussā pūjenti. Tattha dasavassāni vasitvā puna sudhammapuraṃ āgantvā araññavāsaṃ samādiyi.

Tato pacchā jinacakke ekasaṭṭhādhike pañcasate sahasseca sampatte kaliyuge ekūnāsītādhike tisate sampatte anuruddharājā rajjaṃ pāpuṇi. Tadā arimaddananagare samaṇakuttakā mayaṃ gotamasāvakāti vatvā tiṃsatiṃsavaggā hutvā nisīdiṃsu. Vaggavasena kira sahassamattāti. Anuruddharājā ca tesaṃ samaṇakuttakānaṃ āgāriyābrahmacariyādīni sutvā na pasīdi. Evampi paveṇiyā āgabhattā na pajahi. Arahantaṃ pana theraṃ passitvā tato paṭṭhāya tesaṃ samaṇakuttakānaṃ nibaddhavattāni bhinditvā sāsane pasīdi.

Idaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare arahantaṃ.

Nāma theraṃ paṭicca tatiyaṃ sāsanassa patiṭṭhānaṃ.

Tasmiñca kāle arahantatthero anuruddharājānaṃ āha,-tīsu sāsanesu pariyattisāsane tiṭṭhanteyeva paṭipatti sāsanaṃ tiṭṭhati, paṭipattisāsane tiṭṭhanteyeva paṭivedhasāsanaṃ tiṭṭhati, yathā hi gunnaṃ satepi sahassepi vijjamāne paveṇipa,likāya dhenuyā asati so vaṃso sāpaveṇī na ghaḷīyatii, evamevaṃ dhutaṅgadharānaṃ bhikkhūnaṃ satepi sahassepi vijjamāne pariyattiyā antarahitāya paṭivedho nāma na hoti, yathā pana nimikumbhiyo jānanatthāya pāsāṇa piṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, evamevaṃ pariyattiyā dharamānāya sāsanaṃ anantarahitaṃ nāma hoti, yathā ca mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evamevaṃ mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbaṃ, tesu sati padumādipupphasadiso paṭivedho natthīti na vattabbaṃ, evaṃ ekantato pariyattimeva pamāṇaṃ, tasmā antamaso dvīsu pātimokkhasu vattamānesupi sāsanaṃ anantarahitameva, pariyattiyā antarahitāya suppaṭipannassāpi dhammābhisamayo natthi, anantarahitāya eva dhammābhisamayo atthi, idānipi amhākaṃ pariyattisāsanaṃ paripuṇṇaṃ natthi, sarīradhātuyo ca natthi, tasmā yattha pariyattisāsanaṃ sarīradhātuyo ca atthi, tattha paṇṇākārena saddhiṃ dūtaṃ pesetvā ānetabbā, evaṃ sati amhākaṃ raṭṭhe jinasāsanaṃ cirakālaṃ patiṭṭhahissatīti.

Evaṃ pana bhante sati kattha yācissāmāti. Suvaṇṇabhūmiraṭṭhe mahārāja sudhammapure tīhi vārehi piṭakattayaṃ likhitvā ṭhapesi, sarīradhātuyo ca bahū tattha atthīti. Rājā evaṃ bhanteti paṭiggaṇhitvā bahū paṇṇākāre paṭiyādetvā rājalekhanaṃ likhitvā aṭṭhaṅgasamannāgataṃ ekaṃ amaccaṃ dūtaṃ katvā pesesi.

Sudhammapurindo manohari nāma rājāpi maccheracitto hutvā tumhādisānaṃ micchādiṭṭhīnaṃ ṭhāne piṭakattayaṃ sarīradhātuyo ca pahiṇituṃ na yuttā, tilokaggassa hi sammāsambuddhassa sāsanaṃ sammādiṭṭhīnaṃ ṭhāneyeva patiṭṭhahissati, yathā nāma kesarasīharājassa vasā suvaṇṇapātiyaṃyeva, na mattikābhājaneti.

Dūtā paccāgantvā anuruddharañño tamatthaṃ ārocesuṃ. Taṃ sutvā anuruddharājā kujjhi, tattakakapāle pakkhittatilaṃviya taṭa taṭāyi.

Atha rājā nadīmaggena nāvānaṃ asītisatasahassehi nāvikānaṃ yodhānaṃ aṭṭhakoṭīhi senaṃ byūhitvā thalamaggena saddhiṃ catūhi mahāyodhanāyakehi hatthīnaṃ asīti sahassehi assānaṃ navutiisatasahassehi yodhānaṃ asītikoṭiyā senaṃ byūhitvā sayameva yujjhituṃ sudhammaparaṃ gacchi.

Taṃ sutvā manoharirājā sītatasito hutvā attano bahū yodhe saṃvidahitvā sudhammapurayeva paṭisenaṃ katvā nisīdi.

Atha athabbaṇavede āgatappayogavasena punappunaṃ vāyamantāpi nagaramūlaṃ upasaṅkamituṃ na sakkā. Tadā rājā vedaññuno pucchi,–kasmā panettha nagaramūlaṃ upasaṅkamituṃ na sakkomāti. Vedaññuno āhaṃsu,-athabbaṇavedavidhānaṃ mahārāja atthi maññeti. Atha rājā pathaviyaṃ nidahitvā matakaḷevaraṃ uddharitvā mahāsamudde khipesi.

Ekaṃ kira manussaṃ hindukulaṃ jeṅgunāmakaṃ kīṭaṃ khādāpetvā taṃ māretvā hatthapādādīni aṅgapaccaṅgāni gahetvā chinnachinnāni katvā nagarassa sāmantā pathaviyaṃ nadahitvā ṭhapesi. Tadā pana nagaraṃ upasaṅkamituṃ sakkā. Nagarañca pavisitvā anuruddharājā manoharirājānaṃ jīvaggāhaṃ gaṇhi. Sudhammapure porāṇikānaṃ rājūnaṃ paveṇīāgatavasena ratanamayamañjūsāyaṃ ṭhapetvā pūjitaṃ sahadhātūhi piṭakattayaṃ gahetvā manoharirañño santakānaṃ dvattiṃsahatthīnaṃ piṭṭhiyaṃ āropetvā ānesi.

Arimaddananagaraṃ pana patvā dhātuyo ratanamayamañjūsāyaṃ ṭhapetvā sirisayanagabbhe ratanamañce sīsopadesassa samīpe ṭhapesi. Piṭakattayampi ratanamaye pāsāde ṭhapetvā bhikkhusaṅghassa uggahadhāraṇādiatthāya niyyādesi. Tato kira ānītaṃ piṭakattayaṃ uggaṇhantānaṃ ariyānaṃ sahassamattaṃ ahosīti.

Sudhammanagaraṃ vijayitvā piṭakena saddhiṃ bhikkhusaṅghaṃ ānetvā sāsanassa patiṭṭhāpanaṃ jinacakke ekādhike chasate vassasahasse kaliyuge ca soḷasādhike catusate sampatteti silālekhanesu vuttaṃ.

Anuruddharañño kāle puññānubhāvena tiiṇṇaṃ ratanānaṃ paripuṇṇattā puṇṇagāmotii samaññā ahosi. Cirakālaṃ atikkante ṇṇakāraṃ lopavasena makārassa ca niggahita vasena pugamīti marammabhāsāya vohārīyatīti anāgatavaṃsarājavaṃsesu vuttaṃ.

Anuruddharājāyeva cattāro mahāyodhe sīhaḷadīpaṃ pesetvā tatopi piṭakattayaṃ ānesi. Sīhaḷadīpato ānītapiṭakattayena sudhammapurato ānītapiṭakattayaṃ aññamaññaṃ yojetvā saṃsandetvā arahantatthero vīmaṃsesi. Tadā gaṅgādakenaviya yamunodakaṃ aññamaññaṃ anūnaṃ anadhikaṃ ahosi. Tehi piṭakehi aññānipi vaḍḍhetvā tipiṭakagabbhe ṭhapetvā pūjesi. Tesu tesu ṭhānesupi patiṭṭhāpesi.

Manoharirājānampi mraṅkapā nāma dese upaṭṭhākehi saha ṭhapesi. Tassa ca kira rañño mukhaṃ viravitvā kathaṃ sallāpentassa mukhato obhāso pajjalitvā nikkhami. So kadāci kadāci anuruddharañño santikaṃ āgantvā gāravavasena vandanādīni akāsi. Tadā anuruddharañño lomahaṃso uppajji ubbiggo ca. Tasmā tassa rañño nitthejatthāya buddharūpassa cetiyassa bhattaṃ pūjetvā taṃ gahetvā manoharirañño bhājesi. Tadā tassa tadānubhāvo antaradhāyi. Manoharirājā saṃvegaṃ āpajjitvā saṃsāre saṃsaranto yāva nibbānaṃ na pāpuṇāmi, tāva paravase nānuvatteyyanti patthanaṃ akāsi. Sudhammapurato ābhataṃ attano santakaṃ manomaya maṇiṃ ekassa seṭṭhino santike vikkiṇitvā laddhamūlena pañcavāharajatena abhujitapallaṅkavasena ekaṃ mahantaṃ buddha bimbaṃ parinibbānākārena ekanti dve buddhappaṭibimbāni kārāpesi. Yāvajjatanā tāni santīti. Iccevaṃ anuruddharājā sudhammapurato sīhaḷadīpato ca sāsanaṃ ānetvā arimaddananagare patiṭṭhāpesīti.

Idaṃ amhākaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare

Anuruddharājānaṃ paṭicca catutthaṃ sāsanassa patiṭṭhānaṃ.

Uttarājīvattheropi soṇuttarānaṃ vaṃsato sāsanaṃ gahetvā sudhammapurato arimaddananagaraṃ āgantvā sāsanaṃ patiṭṭhāpesi.

Idaṃ amhākaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare uttarājīvattheraṃ paṭicca pañcamaṃ sāsanassa patiṭṭhānaṃ.

Uttarājīvattherassa sīhaḷadīpaṃ gatakāle tena saddhiṃ gataṃ chappadaṃ nāma sāmaṇeraṃ sīhaḷadīpeyeva sīhaḷadīpikā pabbajiṃsu. Pabbajitvā ca chappadasāmaṇero pariyattiṃ uggaṇhitvā dasavassaṃ tattha vasitvā arimaddananagaraṃ paccāgacchi. Sivalittherañca tāmalindattherañca ānandattherañca rāhulatthe rañca anesi. Te pana therā tipiṭakadharā honti byattā dakkhā ca. Ayañcattho vitthārena heṭṭhā vutto.

Arimaddananagaraṃ patvā arimaddana vāsīhi bhikkhūhi saddhiṃ vinayakammāni akatvā puthu hutvā nisīdiṃsu. Narapatirājā ca tesu theresu ativiya pasīdi. Erāvatīnadiyaṃ uḷumpaṃ bandhitvā tattheva upasampadakammaṃ kārāpesi. Cirakālaṃ atikkamitvā so gaṇo vuḍḍhi hutvā uppajji.

Narapatirājā ca te there saddhiṃ saṅghena nimantetvā mahādānaṃ adāsi. Tadā chaṇe ākappasampannaṃ rūpasobhaggappakkaṃ ekaṃ nāṭakittiṃ disvā rāhulatthero paṭibaddhacitto lepe laggitavānaroviya kaddame laggitamātaṅgoviya ca kāma guṇalepakaddamesu laggito sāsane viramitvā hī nāyāvattītuṃ ārabhi. Maraṇanti karogena abhibhūto viya atekiccho hutvā sesattheresu ovādaṃ dinnesu pinādiyi. Tadā sesattherā taṃ evamāhaṃsu,-mā tvaṃ ekaṃ taṃ paṭicca sabbepi amhe lajjāpetuṃ na arahasi, mā idha hīnāyā vattehi, mallārudīpaṃ gantvā yathāruciṃ karohīti pesesuṃ. Rāhulatthero ca kusimatitthato nāvaṃ āruyha mallārudīpaṃ agamāsi. Mallārudīpaṃ pattakāle mallārurājā vinayaṃ jānitukāmo saha ṭīkāya khuddasikkhāpakaraṇaṃ tassa santike uggaṇhitvā ekapattamattaṃ maṇiṃ adāsi. Soca taṃ labhitvā hīnāyāvattīti. Honti cettha,-

Atidūreva hotabbaṃ, bhikkhunā nāma itthibhi;

Itthiyo nāma bhikkhūnaṃ, bhavanti idha verino.

Tāva tiṭṭhantu duppaññā, mayaṃ porāṇikāpi ca;

Mahāpaññā vināsaṃ, pattā haritacādayo.

Tasmā hi paṇḍito bhikkhu, antamasova itthibhi;

Vissāsaṃ na kare loke, rāgo ca duppavāritoti.

Sesesu ca theresu chappado nāma thero paṭhamaṃ kālaṅkato. Sivalitāmalindānandattherāyeva tayo pariyattiuggahaṇadhāraṇādivasena sāsanaṃ upatthambhetvā arimaddananagare nisīdiṃsu. Ekasmiñca kāle rājā tesaṃ tiṇṇaṃ therānaṃ ekekaṃ hatthiṃ adāsi. Sivalitāmalindattherā paṭiggahetvā vane vissajjāpesuṃ. Ānandatthero pana kiñcipuranagaraṃ pahiṇitvā ñātakānaṃ dehīti kusimatitthaṃ gantvā nāvaṃ āropesi. Taṃ kāraṇaṃ ñatvā sivalitāmalindattherātaṃ evamāhaṃsu,– mayaṃ pana āvuso hatthīnaṃ sukhatthāya vane vissajjema,tvaṃ pana adhammikaṃ karosīti. Kinnāma bhante ñābhakānaṃ saṅgaho na vaṭṭati, nanu ñātakānañca saṅgahoti bhagavatā vuttanti.

Therā āhaṃsu,-sace tvaṃ amhākaṃ vacanaṃ nakareyyāsi,bhava icchānurūpaṃ karohi, mayaṃ pana tayā saddhiṃ saṃvāsaṃ na karissāmāti visuṃ nisīdiṃsu.

Tato paṭṭhāya dve gaṇā bhijjiṃsu. Tato pacchākāle atikkante tāmalindatthero bahussutānaṃ byattibalānaṃ sissānaṃ anuggahatthāya gahaṭṭhānaṃ santike ayaṃ bahussuto ayaṃ mahāpaññoti evamādinā vacīviññattiṃ samuṭṭhāpeti, evaṃ kate kulaputtā sulabhapaccayavasena sāsanassa hitaṃ āvahibhuṃsakkhissantīti katvā. Taṃ kāraṇaṃ sutvā sivalitthero evamāha,- kasmā tvaṃ vacīviññattiṃ samuṭṭhāpetvā buddhappaṭikucchitaṃ kammaṃ karosīti. Bhagavatā attano atthāyayeva vacīviññattiṃ paṭikkhittā, ahaṃ pana paresaṃyeva atthāya vacīviññattiṃsamuṭṭhāpemi, nāttano atthāya, sāsanassa hi vepullatthāya evaṃ vacīviññattiṃsamuṭṭhāpemi. Sivalittheropi na tvaṃ mama vacanaṃ karosi, yaṃ yaṃ tvaṃ icchasi, taṃ taṃ karohi, ahaṃ pana tayā saddhiṃ saṃvāsaṃ nakarissāmīti visuṃ hutvā saddhiṃ sakapakkhena nisīdi. Tato paṭṭhāya tayo gaṇā bhijjiṃsu.

Evaṃ arimaddananagare arahantattherassa eko vaṃso, sivalittherassa eko, tāmalindattherassa eko, ānandattherassa ekoti cattāro gaṇā ahesuṃ.

Tesu arahantattheragaṇo sudhammapurato paṭhamaṃ āgatattā purimagaṇoti vohāriyati, aññe pana pacchā āgatattā pacchāgaṇāti.

Sivalitthero arimaddananagare yāvījīvaṃ sāsanaṃ paggaṇhitvā kaliyuge navutādhike pañcavassasate kāle kālamakāsi.

Ānandatthero pana arimaddananagareyeva catucattālīsa vassāni sāsanaṃ paggaṇhitvā chanavutādhike pañcavassasate kāle kālamakāsi.

Tāmalindattheropi yāvajīvaṃ sāsanaṃ paggaṇhitvā aṭṭhana vutādhike pañcavassasate kāle kālamakāsīti. Aho saṅkhārasabhāvoti.

Seyyathājagarasseva, nābhiyā cakkamaṇḍale;

Laggo saso samitvāpi, disaṃ gacchati taṃ mukhaṃ.

Tatheva sabbasattāpi, maccucakkesu laggitā;

Yāvajīvampi dhāvitvā, maccumukhaṃ upāgamunti.

Iccevaṃ arimaddanapure arahantehi ca ganthakārehi ca puthujjanehi jinasāsanaṃ nabhe candoviya vijjotati.

Tattha hi yadā anuruddharājā sudhammapurato sāsanaṃ ānesi, tadā arahantā chasatasahassamattā āgatā, sotāpannasakadāgāmianāgāmino pana gaṇanapathaṃ vīti vattāti.

Chattaguhindassa nāma rañño kālepi himavante gandhamādanapabbatato aṭṭha arahantā piṇḍāya rājagehaṃ āgamaṃsu. Rājā ca pattaṃ gahetvā piṇḍapātena bhojetvā idāni kuto āgatatthābhi pucchi. Himavante mahārāja gandha mādanapabbatatoti. Atha rājā atippasanno hutvā idha temāsaṃ vassaṃ upagacchathāti yācitvā vihāraṃ kārāpetvā adāsi. Temāsampi antogehe nimantetvā piṇḍapātena bhojesi.

Ekaṃ samayaṃ arahantānaṃ gandhamādanapabbate nandamūlaguhaṃ viya ekaṃ guhaṃ māpetvā dassehīti yāci. Te ca arahantā nandamūlaguhaṃviya ekaṃ guhaṃ iddhiyā māpetvā dassesuṃ. Rājā ca tāya guhāya sadisaṃ ekaṃ guhaṃ kārāpesi. Nandamūlaguhākārena pana katattā nandāti nāmampi akāsi. Iccevaṃ chattaguhindassa rañño kāle gandhamādanapabbate nandamūlaguhato āgantvā arahantā sāsanaṃ patiṭṭhāpesuṃ.

Arahantabhāvo ca nāmesa yathābhūtaṃ jānituṃ dukkaro, anupasampannānaṃ uttarimanussadhammadassanassa paṭikkhittattā, arahattaṃ vā patvāpi vāsanāya appajahitattā. Arahāpi hi samāno ahaṃ arahāti anupasampannānaṃ kathetuṃ na vaṭṭati, arahattaṃ patvāpi ekacco vāsanaṃ pajahituṃ na sakkā, pilindavacchattheravatthucettha ñāpakaṃ. Evaṃ loke arahanta bhāvo jānituṃ dukkaro. Teneva mahākassapattherassa upaṭṭhāko eko bhikkhu attano upajjhāyassa mahākassapattherassa santike vasitvāpi tassa arahanta bhāvaṃ na jāni.

Mahākassapattherañhi ekena saddhivihārikena saddhiṃ araññavihārato gāmaṃ piṇḍāya carantaṃ antarāmagge pattā diparikkhāre gahetvā pacchā gacchantoyeva ekosaddhi vihāriko evamāha,–lokasmiṃ bhante arahā arahāti pākaṭo, sutamattovāhaṃ bhavāmi, na kadāci diṭṭhapubboti. Taṃ sutvā thero pacchā parivattatvā olokento parikkhāre āvuso gahetvā arahantassa pacchāgacchantoyeva arahantabhāvaṃ na jānātīti āhāti.

Arimaddananagarepi sīlabuddhipolloṅkasumedhattherādayopi arahantāyeva ahesuṃ. Narapatirājā hi khaṇitti pādapabbataṃ gantvā paccāgamanakāle antarāmagge ekissā mātikāya maṇobhāsaṃ disvā idha puññaṃ kāretukāmo sakko dasseti maññeti manasikaritvā cetiyaṃ kārāpessāmīti tattha raṭṭhavāsīti samaṃ bhūmibhāgaṃ kārāpesi.

Atha eko sīlabuddhi nāma thero evamāha,– puññaṃ mahārāja karissamīti idaṃ bhūmiparikammaṃ kārāpesi, evaṃ kārāpentassa te apuññaṃyeva bhavati, nopuññanti vatvā bahū sattā mā kilamantūti manasikatvā rañño daṇḍakammena tajjanatthāya raññā dinnaṃ piṇḍapātaṃ nabhuñji. Rājā ca sace tvaṃ mayā dinnaṃ piṇḍapātaṃ abhuñjitukāmo bhaveyyāsi, mama vijite vasantoyeva tvaṃ mama piṇḍapātā na mucceyyāsi, raṭṭhavāsīhipi dinnapiṇḍapāto mayhameva santako, nanu nāma mama piṇḍapātaṃyeva tvaṃ bhuñjasīti āha.

Sīlabuddhittheropi sace ahaṃ evaṃ bhaveyyāmi, sīhaḷadīpaṃ gantvā vasissāmīti cintetvā araññe vasi.

Atha tamatthaṃ jānitvā nagaradvāre ārakkho eko yakkho rañño āgatakāle abhimukhaṃ ṭhitova bhayānakarūpaṃ nisīdi. Atha nānāvijjākammehi apanentopi na sakkā apanetuṃ.

Atha rājā nimittapāṭhake pakkosāpetvā pucchi,-kena kāraṇena ayaṃ yakkho idha nisinnoti. Tvaṃ mahārāja sīlabuddhittheraṃ agāravavasena pubbe kathesi, yakkhāpi there ativiya pasannāti amhehi sutapubbā, taṃ paṭicca yakkho bhayānakarūpaṃ dassetvā nisinno bhavissatīti āha.

Rājāpi amacce āṇāpesi theraṃ pakkāsathāti. Thero nāgacchi. Sīhaḷadīpaṃyeva gamissāmīti ārabhi. Tamatthaṃ sutvā rājā ekaṃ caturaṅgapaccayaṃ nāma amaccaṃ pakkosāpetvā tvaṃ gantvā theraṃ pakkosāhīti pesesi. Caturaṅgapaccayo ca chekatāya ekaṃ suvaṇṇamayaṃ buddhappaṭibimbaṃ nāvāya ṭhapetvā mahāsamuddatitthaṃ agamāsi. Atha theraṃ sampāpuṇitvā idāni idha bhagavā sammāsambuddho agamāsi, sīlabuddhitthero bhagavato sammāsambuddhassa dassanatthāya āgacchatūti dūtaṃ pesesi. Theropi bhagavato sammāsambuddhassa dassanatthāya āgacchatūti vacanaṃ paṭikkhipituṃ buddhagāravavasena avisahatāya āgacchīti.

Porāṇikānaṃva therānaṃ, buddhe sagāravaṃ idha;

Paṇḍito gāravaṃ buddhe, kare pasannacetasāti.

Nāvaṃ abhirūhitvā thero bhagavato sammāsambuddhassa vandanāmānapūjāsakkāradīni akāsi. Therassa evaṃ vandanāmānapūjāsakkārādīni karontasseva vegena nāvaṃ ānetvā gacchi. Atha caturaṅgapaccayo evamāha,– idāni bhante tumhākaṃ ācariyassa sammāsambuddhassa sāsanaṃ paggaṇhituṃ yuttoti. Rājā ca amaccehi parivārito paccuggacchi. Nāvāya therassa hatthe gahetvā rājagehaṃ ānesi. Dvāraṃ pattakāle yakkho pathaviyaṃ nisīditvā theraṃ vandi.

Rājā rājagehaṃ patvā theraṃ nānābhojanehi bhojesi. Evañca avoca,–ajjatagge bhante tvamasi mamācariyo, bhagavatova ovādaṃ sirasā paṭiggahetvā anuvattissāmāti attano pañcaputtepi therassa adāsi. Te ca pañcakumārā therena saddhiṃ anuvattiṃsu. Thero te pakkosetvā vihāraṃ agamāsi. Antarāmagge kappiyapathaviyaṃ pañca parimaṇḍalākārāni likhitvā tesaṃ rājakumārānaṃ dassetvā nivattāpesi. Rājakumārā paṭinivattitvā taṃ kāraṇaṃ rañño ārocesuṃ. Rājā ca tumhākaṃ puññaṃ kārāpanatthāya dassetīti vatvā tulāvasena tehi rājakumārehi suvaṇṇaṃ samaṃ katvā tena suvaṇṇena mūlaṃ katvā bhagavato dharamānakāle passenadikosalaraññā kārāpitaṃ candanappaṭibimbaṃviya visuṃ visuṃ paṭibimbaṃ kārāpesi.

Tesaṃ nidhānaṭṭhānabhūtāni pañca cetiyānipi sakko kamma vidhāyako hutvā patiṭṭhāpesi. Ettha ca pubbe raññā pasīditvā therassa rājakumārā dinnā, mūlaṃ ratanattayassa datvā puna rājakumāre bhūjisse kāretukāmatāya thero evaṃ saññaṃ adāsīti daṭṭhabbaṃ.

So ca sīlabuddhitthero arahantagaṇavaṃsoti daṭṭhabbo.

Arimaddananagareyeva narapati rañño kāle kassapo nāma thero desacārikaṃ caramāno polloṅkanāmakaṃ desaṃ, tadavasari. Atha dve mahallakapolloṅkā manussā there atippasannatāya dve putte upaṭṭhākatthāya niyyādesuṃ.

Polloṅkamanussānaṃ atippasannataṃ paṭicca theropi polloṅkattheroti vohāriyati. Yadā ca pana so thero sīhaḷadīpaṃ gantukāmo ahosi, tadā sakko devānamindo byaggharūpaṃ māpetvā piṭṭhiyā yāva mahāsamuddatīraṃ ānesi. Mahāsamuddatīraṃ pana patvā nāvaṃ abhirūhitvā vāṇijehi saddhiṃ tari.

Mahāsamuddamajjhe pana patvā sā nāvā na gacchi, niccalāva aṭṭhāsi. Atha vāṇijā mantesuṃ,-amhākaṃ nāvāya alakkhī pāpajano atthi maññeti. Evaṃ pana mantetvā salākādānaṃ akaṃsu. Yāva tatiyampi therasseva hatthe salākā pubbe katakammavipākavasena nipati. Idaṃ pana therassa pubbe katakammaṃ,-thero hi tato attabhāvato sattame bhave ekasmiṃ gāme kuladārako hutvā kīḷanatthāya ekaṃ sunakhaṃ nadiyaṃ otāretvā udake kīḷamāpesi. Evaṃ kīḷamantaṃ sunakhaṃ sayameva urena uggahetvā tīraṃ ānesīti evaṃ pubbe katakammavipākavasena therasseva hatthe salākā nipati.

Tadā vāṇijā udakapiṭṭhe khipiṃsu. Atha sakko devānamindo kumbhīlarūpaṃ māpetvā piṭṭhiyaṃ āropetvā ānesi. Thero yakkhadīpaṃ patvā andhacakkhukānaṃ yakkhānaṃ mettānubhāvena cakkhuṃ labhāpesi. Yakkhā ca therassa guṇaṃ ñatvā dve yakkhabhātike adaṃsu. Thero ca sīhaḷadīpaṃ gantvā mahācetiyarūpaṃ lohapāsādarūpaṃ sarīradhātuṃ mahābodhibijāni ca ānetvā paccāgamāsīti.

Sumedhatthero ca halaṅkassa nāma nagarassa dakkhiṇadisābhāge mhattipāme puratthimāya anudisāya dinnanāmike vihāre vasi. Ṭhānassa pana nāmavasena therassopi dinnavihāro tveva nāmaṃ ahosi. Sopi thero paṃsukūliko lajjīpesalo sikkhākāmo jhānalābhī arahāyeva. So hi devasikaṃ devasikaṃ aṭṭhanavayojanappamāṇe pādacetiyaṃ gantvā vandi. Cetiyaṅgaṇavattañca akāsi. Tato āgantvā mhattigāme piṇḍāya cari. Idaṃ therassa nibaddhavattaṃ.

Aparānipi vatthūni bahūni santi, sabbāni pana tāni vitthāretvā vattabbānipi ganthapāravabhayena na vakkhāma. Sabbānipi hi vuccamānāni ayaṃ sāsanavaṃsappadīpikā atippapañcā bhavissati.

Sammāsambuddhassa hi parinibbānato yāvajjatanā therānaṃ paramparavasena saṅghaṭṭetvā ānayanamevettha adhippetaṃ. Yathāvuttāni pana vatthūni adhunā abhiññālābhīnaṃ puggalānaṃ akhettabhāvena pasaṅgañāṇappaṭibāhaṇatthaṃ arimaddananagare ca bahūnaṃ abhiññālābhīnaṃ puggalānaṃ nivāsaṭṭhānatā dassanatthaṃ vuttāni. Vuttañcetaṃ bhikkhunīkhandhakaṭṭhakathāyaṃ,–

Paṭisambhidāpattehi vassasahassaṃ sukkhavipassakehi vassasahassaṃ anāgāmīhi vassasahassaṃ sakadāgāmīhi vassasahassaṃ sotāpannehi vassasahassanti evaṃ pañcavassasahassāni paṭivedhadhammo ṭhassatīti.

Dīghanikāyaṭṭhakathāyaṃ pana saṃyuttanikāyaṭṭhakathāyañca paṭisambhidāpattehi vassasahassaṃ chaḷābhiññehi vassasahassaṃ tevijjehi vassasahassaṃ sukkhavipassakehi vassasahassaṃ pātimokkhena vassasahassanti vuttaṃ.

Aṅguttaranikāyaṭṭhakathāyaṃ pana vibhaṅgakathāyañca buddhānaṃ parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tatopi asakkontā tisso vijjā nibbattiṃsu. Gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva nayena anāgāmino sakadāgāmino sotāpannāti vuttaṃ.

Evaṃ nānānayehi aṭṭhakathāyapi āgatattā adhunā loke ariyapuggalā bhavituṃ na sakkāti na vattabbaṃ. Ariyānameva khettassa adhunāpi sambhavato, sace āraddhavipassako bhaveyya so arahā bhavituṃ sakkāyevāti niṭṭhametthāvagantabbaṃ. Aṭṭhakathāsu pana nānābhāṇakattherānaṃ nānāvādavasena vuttanti daṭṭhabbaṃ. Ettakeneva pana nānākārena vādo bhinnopi sāsanaṃ bhijjatiyeva. Sāsanassa abhinnaṃyeva hi ettha pamāṇanti.

Evaṃ marammamaṇḍale arimaddananagare anekehi arahantasatehi sāsanaṃ vijjotati. Bhagavato pana parinibbānato tiṃsādhikānaṃ navavassasatānaṃ upari parammaraṭṭhe señilaññikrodhināmena raññā samakālavasena sīhaḷadīpe rajjaṃ pattassa mahānāmarañño kāle buddhaghosabuddhadattattherehi pabhuti tetemahātherā teteganthe akaṃsu.

Tato pacchā satisamādhipaññāmandavasena sukhāvabodhanatthaṃ ṭīkāyo akaṃsu. Arimaddananagare jinacakkesattanavutādhike chasate sahasse ca sampatte tiṇṇaṃ piṭakānaṃ mūlabhūtesu saddanayesu sotārānaṃ chekatthāya mahāsamuddeviya ānando nāma mahāmaccho tīsu piṭakesu sāṭṭhakathesu viloletvā aggavaṃso nāma thero saddanītippakaraṇaṃ akāsi. Arimaddananagare hi uttarājīvattherādīnaṃ sīhaḷadīpaṃ gamanato pubbeyeva tayo mahātherā pariyattivisāradā, mahāaggapaṇḍito, tassa saddhivihāriko dutiyaaggapaṇḍito, tassa bhāgineyyo tatiyaaggapaṇḍitoti. Tatiyaaggapaṇḍito pana aggavaṃsotipi vohāriyati.

Tasmiñca kāle arimaddananagaravāsino saddakovidā bahavo santīti yāva laṅkādīpā kittighoso patthari. Tasmā sīhaḷadīpikā saddakovidā vīmaṃsetukāmā hutvā arimaddananagaraṃ āgamaṃsu. Tadā arimaddananagaravāsino bhikkhū saddanītippakaraṇaṃ dassesu.

Sīhaḷadīpikā ca taṃ disvā upadhārentā saddavisaye ayaṃ ganthoviya sīhaḷadīpe gantho itthi, imasmiṃ pakaraṇe āgatavinicchayampi sakalaṃ na jānimhāti nānāppakārehi thomesunti yāvajjabhanā kathāmaggo na upacchinnoti.

Arimaddananagare sīhaḷadīpaṃ gantvā paccāgato chappado nāma saddhammajotipālatthero saddanaye chekatāya suttaniddesaṃ akāsi. Paramatthadhamme ca chekatāya saṅkhepavaṇṇanaṃ nāmacāradīpakañca. Vinaye chekatāya vinayagūḷatthadīpaniṃ sīmālaṅkārañca akāsi. Attanā kathānaṃ ganthānaṃ nigame saddhamma jotipāloti mūlanāmena vuttaṃ. Kusimanagare pana chappada gāme jātattā ṭhānassa nāmena chappadoti pākaṭo.

Kukhananagare pana chappadoti vohāritopi eko thero atthi. So alajjī dussīlo. Ekacce pana nāmasāmaññalesamattena pattalaṅkaṃ sīlavantaṃ pesalaṃ sikkhākāmaṃ chappadattheraṃ alajjidussīlabhāvena upavadanti, yathā nāma sāmaññalesamattena mallaputtaṃ āyasmantaṃ dabbaṃ asamācārenāti.

Arimaddananagarayeva aloṅgacaññisūnāmakassa rañño kāle mahāvimalabuddhitthero cūḷavimalabuddhittheroti dve therā pariyattivisāradā ahesuṃ. Tesu mahāvimalabuddhitthero kaccāyanassa saṃvaṇṇanaṃ nyāsaganthamakāsi.

Keci pana sīhaḷadīpavāsī vimalabuddhitthero tamakāsīti vadanti. Cūḷavimalabuddhitthero pana vuttodayassa porāṇaṭīkamakāsi. Chandosāratthavikāsiniṃ saddhammañāṇatthero akāsi. Vacanatthajotiṃ pana vepullatthero akāsi. Nyāsaganthassaporāṇaṭīkaṃ narapatirañño kāle eko amacco akāsi.

So hi rañño ekaṃ orodhaṃ paṭicca jātaṃ ekaṃ dhītaraṃ disvā vānaroviya lepe laggito tissaṃ paṭibandhacitto hutvā laggi. Tamatthaṃ jānitvā rājā evamāha,– sace etaṃ iccheyyāsi, ekaṃ ganthaṃ paripuṇṇavinicchayaṃ gūḷatthaṃ karohi, sace tvaṃ tādisaṃ ganthaṃ kātuṃ sakkuṇeyyāsi, etaṃ labhissasīti. Atha so nyāsassa saṃvaṇṇanaṃ porāṇaṭīkaṃ akāsi.

Tato pacchā hīnāyāvattitvā dhītaraṃ datvā rajjuggāhāmaccaṭṭhāne ṭhapesi, yaṃ marammavohārena saṃpyaṅgaiti vuccati. Tena pana katattā sopi gantho taṃ nāmena vuccati. Kārikaṃ tassā ca saṃvaṇṇanaṃ chattaguhindassa nāma rañño kāledhammasenāpatitthero akāsi. Tena kira kārapite nandaguhāya samīpe nandavihāre nisīditvā akāsi.

Tasmiñcakāle ganthamādanapabbate nandamūlaguhato arahantā āgantvā tasmiṃ vihāre vassaṃ upagacchiṃsu. Tesaṃ sammukhe katattā te ca ganthā paṇḍitehi sārato paccetabbāti ācariyā vadanti.

Vāccavācakaṃ pana dhammadassī nāma sāmaṇero akāsi.

Saddatthabhedacintaṃ pana arimaddananagarasamīpe ṭhitassa khaṇittipādapabbatassa samīpe ekasmiṃ gāme vasanto saddhammasiri nāma thero akāsi. Soyeva thero brahajaṃ nāma vedasatthampi marammabhāsāya parivattesi.

Ekakkharakosaṃ pana saddhammakittitthero akāsi. So hi kaliyuge sattāsītādhike aṭṭhasate sampatte micchā diṭṭhikānaṃ jalumasaññitānaṃ kulānaṃ bhayena sakalepi tambadīparaṭṭhe sāsanobhāso milāyati. Bahūnipi potthakāni aggibhayena nassesuṃ.

Tadā taṃ pavattiṃ passitvā sace pariyattidhammovinasseyya, paṭipattidhammopi nassissati, paṭipattidhamme nassante kuto paṭivedhadhammo bhavissatīti saṃvegaṃ apajjitvā imaṃ ganthaṃ akāsīti taṭṭikāyaṃ vuttaṃ.

Mukhamattasāraṃ sāgaratthero akāsi.

Kaliyuge ekāsītādhike pañcasate sampatte ekaṃ daharaputtaṃ kālaṅkataṃ paṭicca saṃvegaṃ āpajjitvā paccekabuddhattaṃ patthayantassa jeyyasiṅkhanāmakassa rañño putto kyacvānāmako rājā rajjaṃ kāresi. Dhammarājātipi nāmalañchaṃ paṭiggaṇhi. Tīsu pana piṭakesu yathābhūtaṃ vijānakatāya marammavohārena kyacvāti vohāriyati.

So ca kira rājā pāḷiaṭṭhakathāṭīkāganthantaresu atichekatāya piṭakattaye sākacchamattampi kātuṃ samattho nāma natthīti uggahitatipiṭako hutvā bhikkhusaṅghampi divase sattahi vārehi ganthaṃ vāceti.

Khaṇittipādapabbatassa samīpepi ekaṃ taḷākaṃ kārāpetvā tattha rājāgāraṃ kārāpetvā tattha nisīditvā ganthaṃ vāceti. Sabbāni pana rājūnaṃ kiccāni puttasseva uparājassa niyyādesi. Ganthaṃ uggaṇhantānaṃ orodhānamatthāya saṅkhepato saddabinduṃ nāma pakaraṇaṃ paramatthabinduñca nāma pakaraṇaṃ akāsi. Tassa hi cittaṃ pariyattiyaṃyeva ramati. Aññaṃ pana rājakiccaṃ suṇitumpi na icchi. Anuruddharājā anāgate ahaṃ rājā bhaveyyāmi, tadāyeva imāni tāḷibījāni uṭṭhahantūti adhiṭṭhahitvā ropesi. Tāni tassa rañño kāle uṭṭhahiṃsu. Teneva anuruddharājāyevāyanti raṭṭhavāsino sañjāniṃsu. Sammutirājā hi anuruddharājā kyacvārājāti ime tayo ekasantānāti vadanti.

So rājā ekampi cetiyaṃ akāsi, na taṃ niṭṭhaṃ agamāsi, pariyattiyaṃyeva paricārakattāti rājavaṃse āgataṃ. Lokasammutivasena kakkhaḷadine iṭṭhakāni kārāpetvā tasmiṃyeva dine bhūmisamaṃ katvā tasmiṃyeva dine aññampi sabbaṃ kārāpesi. Tena marammavohārena prassadā cetiyanti yāvajjabhanā pākaṭaṃ.

Tassa rañño ekā dhibhā vibhatyatthaṃ nāma ganthaṃ akāsīti.

Pubbe kira arimaddananagare uggahadhāraṇādivasena sāsanaṃ ativiya virūḷamāpajji. Arimaddananagareyeva hi eko vuḍḍhapabbajito bhikkhu ganthaṃ likhituṃ silālekhanadaṇḍena icchanto rājagehaṃ pāvisi. Rājā kena āgatosīti pucchi. Ganthaṃ likhituṃ silālekhanadaṇḍena icchanto āgato mhīti. Evaṃ mahallako tvaṃ ganthaṃ mahussāhena pariyāpuṇantopi ganthesu chekassa okāsaṃ na passāmi, sace himusalo aṅkuraṃ uṭṭhāpetvā rūheyya, evaṃ sati tvaṃ ganthesu chekataṃ āpajjeyyāsīti āha.

Tato pacchā vihāraṃ gantvā devasikaṃ devasikaṃ ekadantakaṭṭhappamāṇattaṃ lekhanaṃ uggahetvā kaccāyanaabhidhammetthasaṅgahappakaraṇaṃ ādiṃ katvā ācariyassa santike uggaṇhi. So acireneva ganthesu chekataṃ patvā musale jamburukkhaṅkuraṃ bandhitvā ussāpetvā rājagehaṃ pāvisi.

Atha taṃ rājā pucchi,-kenaāgatosīti. Ayaṃ mahāraja musalo aṅkuraṃ uṭṭhāpetvā rūhatīti ācikkhituṃ āgatomhīti vutte rājā etassa ganthesu chekataṃ pattomhīti vuttaṃ hotīti jānāsi. Taṃ saccaṃ vā alikaṃ vāti vīmaṃsanatthāya mahātherānaṃ santikaṃ pahiṇi. Mahātherāpi gūḷaṭṭhānaṃ pucchiṃsu. Sopi pucchitaṃ pucchitaṃ byākāsi.

Aatha so bhikkhu mahāthere evamāha,-tumhe bhante maṃ bahū pucchatha, ahampi tumhe pucchituṃ icchāmi, okāsaṃ dethāti yācitvā aññasamānacetasikanti ettha aññasaddassa avadhyāpekkhattā avadhipadaṃ uddharitvā dassethāti pucchi. Mahātherāpi pubbe amanasikatattā sīghaṃ vissajjituṃ na sakkhiṃsu. Rājā tamatthaṃ sutvā tuṭṭhacitto hutvā disā pāmokkhanamena ācariyaṭṭhāne ṭhapesi. So pana bhikkhu aganthakārakopi ganthakārakoviya pacchimānaṃ janatānaṃ dinnopadesavasena upakāraṃ katvā sāsane uppajjīti. Honti cettha,–

Ahaṃ mahallako homi, duppañño pariyattikaṃ;

Uggahaṃ mahussāhena, na sakkhissāmi jānituṃ.

Evañca nātimaññeyya,

Nāppossukkatamāpajje;

Saddhamme chekakāmova,

Ussāhaṃva kare poso.

Vuḍḍhapabbajito bhikkhu,

Mahallakopi duppañño;

Āpajji chekataṃ dhamme,

Tamapekkhantu sotāroti.

Pubbe kira arimaddananagare mātugāmāpi ganthaṃ uggaṇhiṃsu. Yebhuyyena uggahadhāraṇādivasena pariyattisāsanaṃ paggahesuṃ. Mātugāmā hi aññamaññaṃ passantā tumhe kittakaṃ ganthaṃ uggaṇhatha, kittakaṃ ganthaṃ vācuggataṃ karothāti pucchi sunti.

Eko kira mātugāmo ekaṃ mātugā,maṃ pucchi,-tvaṃ idāni kittakaṃ ganthaṃ vācuggataṃ karosīti. Ahaṃ pana idāni daharaputtehi balibodhattā byākulaṃ patvā bahuṃ ganthaṃ vācuggataṃ kātuṃ nasakkā,samantamahāpaṭṭhāne pana kusalattikamattaṃva vācuggataṃ karomīti āhāti.

Idampi arimaddananagaravāsīnaṃ mātugāmānampi pariyattuggahaṇe ekaṃ vatthu,–

Ekaṃ kira bhikkhuṃ piṇḍāya carantaṃ ekā dvādasavassikā daharitthī pucchi,-kinnāmosi tvaṃ bhanteti. Khemānāmāhanti. Kathañhi bhante pumāva samāno itthiliṅgena nāmaṃ akāsīti āha. Atha antogehe nisinnā mātā sutvā dhītaraṃ āha,-tvaṃ rājādigaṇassa lakkhaṇaṃ na jānāsīti. Āma jānāmi, ayaṃ pana khemasaddo na rājādigaṇapakkhaṃ bhajatīti. Atha mātā evamāha,-ayaṃ pana khemasaddo ekadeseneva rājādigaṇapakkhaṃ bhajatīti.

Ayaṃ panettha dhītu adhippāyo,-na rājādisaddo kadāci rājoti paccattavacanavasena okāranto dissati vinā devarājotiādisamāsavisayaṃ, khemasaddo pana katthaci khemoti ca khemanti ca liṅgantaravasena rūpantaraṃ dissati, teneva khemasaddo na rājādigaṇoti veditabboti.

Ayaṃ pana mātu adhippāyo,-khemasaddo abhidheyyaliṅgattā tiliṅgako,yadā pana saññāsaddādhikāre paccattavacanavasena khemāti ākāranto dissati, tadā ekadesena khemasaddo rājādigaṇapakkhaṃ bhajatīti.

Idampi ekaṃ vatthu,–

Arimaddananagare kira ekassa kuṭumbikassa eko putto dve dhītaro ahesuṃ. Ekasmiñca kāle ghammābhibhūtattā gehassa uparitale nahāyitvā nisīdi. Atha ekā dāsī gehassa heṭṭhā ṭhatvā kiñci kammaṃ karontī tassa kuṭumbikassa guyhaṭṭhānaṃ olokesi. Tamatthaṃ jānitvā kuṭumbiko sākhaṃ olokesīti ekaṃ vākyaṃ bandhitvā puttassa dassesi,imassa atthayojanaṃ karohīti. Atha putto atthayojanaṃ akāsi,-sākhaṃ rukkhasākhaṃ olekesi udikkhatīti. Atha pacchā ekāya dhītuyā dassesi, imassa atthayojanaṃ karohīti. Sāpi atthayojanaṃ akāsi,- sā sunakho khaṃ ākāsaṃ olokesi udikkhatīti. Atha pacchā ekāya dhītuyā dassesi, imassa attha yojanaṃ karohīti. Sāpi atthayojanaṃ akāsi,-sā itthī khaṃ aṅgajātaṃ olokesi mukhaṃ uddhaṃ katvā olokesīti.

Idampi ekaṃ vatthu,–

Eko kira sāmaṇero ratanapūravāsī arimaddananagare mātugāmāpi saddanayesu atikovidāti sutvā ahaṃ tattha gantvā jānissāmīti arimaddananagaraṃ gato. Atha antarāmagge arimaddananagarassa samīpe ekaṃ daharitthiṃ kappāsavatthuṃ rakkhitvā nisinnaṃ passi. Atha sāmaṇero tassā santikaṃ maggapucchanatthāya gacchi. Atha daharitthī sāmaṇeraṃ pucchi,-kuto āgatosīti.

Sāmaṇero āha,-ratanapūrato ahaṃ āgacchatīti. Kuhiṃ gatosīti vutte arimaddananagaraṃ gacchatīti āha. Atha daharitthī evamāha,-tvaṃ bhante saddayogavinicchayaṃ anupadhāretvā kathesi, amhayogaṭṭhāne hi tvaṃ nāma yogasaddena yojetvā kathesi, nanu paṇḍitānaṃ vacanena nāma paripuṇṇatthena aviruddhasaddanayena puṇṇindusaṅkāsena bhavitabbanti. Atha sāmaṇero khettavatthūni rakkhantī duggatā daharitthīpi tāva saddanayakovidā hoti, kimaṅgaṃ pana bhogasampannā mahallakitthiyoti lajjitvā tatoyeva paṭinivattitvā paccāgamāsīti.

Idaṃ marammamaṇḍale tambadīparaṭṭhe arimaddananagare theraparamparavasena sāsanassa patiṭṭhānaṃ.

Idāni marammamaṇḍaleyeva jeyyavaḍḍhanaraṭṭhe ketumatīnagare sāsanavaṃsaṃ vakkhāmi.

Kaliyuge hi dvisattatādhike aṭṭhavassasate sampatte jeyyavaḍḍhanaraṭṭhe ketumatīnagare mahāsirijeyyasūro nāma rājā rajjaṃ kāresi. Ekaṃ atichekaṃ devanāga nāmakaṃ ekaṃ hatthiṃ nissāya vijitaṃ vitthāramakāsi. Tassa pana rañño kāle kaliyuge dvinavutādhike aṭṭhavassasate sampatte mahāparakkamo nāma thero sīhaḷadīpato nāvāya āgantvā ketumatīnagaraṃ sampatto. Rājā ca dvārā vatīnagarassa dakkhiṇadisābhāge mahāvihāraṃ kārāpetvā tassa adāsi niccabhattampi. Tasmiñca vihāre sīmaṃ sammannitvā tissaṃ sīmāyaṃ tulāvasena attanā samaṃ katvā lohamayabuddhappaṭibimbaṃ kārāpesi. Tañca buddhappaṭibimbiṃ sampattalaṅkādīpanti nāmena pākaṭaṃ ahosi.

Tassa rañño kāle surāmerayasikkhāpadaṃ paṭicca vipādo ahosi. Kathaṃ. Bījato paṭṭhāyāti sambhāre paṭiyā detvā cāṭiyaṃ pakkhittakālato paṭṭhāya tālanālikerādīnaṃ puppharaso pupphato galitābhinavakālato paṭṭhāya ca na pātabboti kaṅkhāvitaraṇīṭīkādīsu vuttavacane adhippāyaṃ vipallāsato gahetvā tālanālikerādīnaṃ raso galitābhinavato paṭṭhāya pivituṃ na vaṭṭatīti ekacce vadanti. Ekacce pana evaṃ vadanti,–tālanālikerādīnaṃ raso galitābhinavakāle pivituṃ vaṭṭatīti.

Tattha pubbapakkhe ācariyānaṃ ayamadhippāyo,–

Bījato paṭṭhāyāti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ puppharaso ca galitābhinavakālatoyeva na pātabboti.

Ayaṃ pana aparapakkhe ācariyānamadhippāyo,–

Bījato paṭṭhāyāti ettha sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato paṭṭhāya na pātabbo. Tālanālikerādīnaṃ sambhārehi paṭiyādito puppharaso pupphato galitābhinavakālato na pātabboti.

Evaṃ tālanālikerādīnaṃ raso galitābhinavakālato paṭṭhāya pātuṃ vaṭṭati na vaṭṭatīti vivādaṃ karontānaṃ majjhe nisīditvā sampattalaṅko mahāparakkamatthero tādiso pivituṃ vaṭṭatīti vinicchindi, surāvinicchayañca nāma ganthaṃ akāsi. Evaṃ ketumatīnagaraṃ māpentaṃ mahāsirijeyyasūraṃ nāma rājānaṃ nissāya ketumatiyaṃ sāsanaṃ patiṭṭhahi.

Idaṃ marammamaṇḍaleyeva ketumatīnagare

Sāsanassa patiṭṭhānaṃ.

Idāni marammamaṇḍale tambadīparaṭṭheyeva khandhapurasāsanavaṃsaṃ vakkhāmi.

Kaliyuge hi catusaṭṭhādhike chavassasate tayo bhātikā kittitaranāmakaṃ rājānaṃ rajjato cāvetvā khandhapuranagare rajjaṃ kāresuṃ. Tadā kittitaranāmakassa rañño eko putto cīnaraṭṭhindarājānaṃ yācitvā bahūhi senaṅgehi khandhapuranagaraṃ samparivāretvā aṭṭhāsi. Atha tīsu piṭakesu chekaṃ ekaṃ mahātheraṃ pakkosetvā mantesuṃ. Thero evamāha,– janapadāyattamidaṃ kammaṃ samaṇānaṃ na kappati vicāretuṃ, ahampi samaṇo, nāṭakehi pana saddhiṃ mantethāti. Atha nāṭake pakkosetvā mantesuṃ. Nāṭakāpi sace kāraṇaṃ natthi, evaṃ sati phalaṃ na bhaveyya, sace pūti natthi, makkhikā na sannipateyyunti gītaṃ gāyitvā udake kīḷanti.

Atha teca tayo bhātikā taṃ sutvā kittitaranāmakaṃ rājānaṃ bandhanāgārato gahetvā māretvā idāni yaṃ rajje ṭhapayissāmāti cintetvā tumhe gacchatha, ayaṃ tassa sīso, idāni esa paralokaṃ gatoti sīsaṃ dassesuṃ. Atha cīnaraṭṭhasenāyopi idāni rājavaṃsiko natthi, te nahi yujjhituṃ na icchāma, yaṃ rajje ṭhapayissāmāti katvā mayaṃ āgatā, idāni so natthīti vatvā nivattetvā agamaṃsu.

So ca thero nāṭakehi saddhiṃ mantethāti ettakameva vuttattā bhikkhubhāvato na mocetīti daṭṭhabbaṃ. Vuttañcetaṃ,–

Pariyāyoca āṇatti, tatiye dutiye pana;

Āṇattiyeva sesesu, dvayametaṃ na labbhatīti.

Tasmiṃ pana khandhapure arimaddananagare arahantagaṇavaṃsikā chappadagaṇavaṃsikā ānanda gaṇavaṃsikā ca therā bahavo vasanti. Tehi pana katagantho nāma koci natthīti.

Idaṃ khandhapure sāsanassa patiṭṭhānaṃ.

Idāni marammamaṇḍale tambadīpareṭṭheyeva vijayapure sāsanavaṃsaṃ vakkhāmi.

Kaliyuge hi catusattatādhike chavassasate sīhasūro nāma rājā vijayapuraṃ māpesi. Tato pacchā dvīsu saṃvaccharesu atikkantesu camuṃnadiyaṃ matasetibhaṃ ekaṃ labhitvā ekasetibhinnoti tassa nāmaṃ pākaṭaṃ ahosi. Tassa rañño kāle vijayapure sīlavantā lajjīpesalā bhikkhū bahavo natthi. Arimaddananagarato anuruddharājakāle rājabhayena nilīyitvā avasesā samaṇakuttakāyeva bahavo atthi. Pacchā cūḷaarahantattheradibbacakkhuttherānaṃ āgatakāleyeva lajjīpesalā bhikkhū balavantā hutvā gaṇaṃ vaḍḍhāpesuṃ. Rājā ca dibbacakkhuttheraṃ antepuraṃ pavesetvā devasikaṃ piṇḍapātena bhojesi. Anuruddharaññā tambulamañjūsāyaṃ ṭhapetvā pūjitā satta dhātuyo labhitvā tāsaṃ pañcadhātuyo caññiṅkhucetiye nidhānaṃ akāsi. Avasesā pana dve dhātuyo puññassa nāma amaccassa pūjanatthāya niyyādesi. Soca amacco jeyyapure puññacetiye nidhānaṃ akāsi.

Tadā ca kira samaṇakuttakā gahaṭṭhāviya rājarājamahāmattānaṃ santike upaṭṭhānaṃ akaṃsu. Kaliyuge catuasītādhike chavassasate sampatte sīsasūrarañño jeṭṭha putto ujano nāma rājā rajjaṃ kāresi. So pana avapaṅkyā nāmake dese campakakaṭṭhamaye sattavihāre kārāpesi. Dvi vassādhike sattavassasate kāle te vihārā niṭṭhaṃ agamaṃsu.

Tesu vihāresu campakaṃ nāma padhānavihāraṃ amaccaputtassa sudhammamahāsāmittherassa adāsi. So pana thero arimaddananagare arahantattherassa vaṃsikoti daṭṭhabbo.

Veḷūvanaṃ nāma parivāravihāraṃ pana ābhidhammikassa ñāṇadhajassa nāma therassa adāsi. Sopi arahantattherassa vaṃsiko.

Jetavanaṃ nāma parivāravihāraṃ pana sakalavinayapiṭakaṃ vācuggataṃ karontassa guṇārāmattherassa adāsi. So pana thero arimaddananagareyeva ānandattherassa vaṃsiko.

Kulavihāraṃ nāma parivāravihāraṃ ādiccaraṃsino nāma therassa adāsi. Sopi ānandattherassa vaṃsikoyeva.

Suvaṇṇavihāraṃ nāma parivāravihāraṃ sudhammālaṅkārassa nāma therassa adāsi. Sopi ānandattheravaṃsikoyeva.

Nīcagehaṃ nāma parivāravihāraṃ varapattassa nāma therassa adāsi. So pana sudhammamahāsāmittherassa antevāsiko.

Dakkhiṇakoṭiṃ nāma parivāravihāraṃ siripuññavāsino nāma therassa adāsi. Sopi sudhammamahāsāmittherassa antevāsikoti.

Tesaṃ vihārānaṃ esannaṭṭhāne rājā sayameva hatthena gahetvā mahābodhirukkhaṃ ropesi. Tesaṃ vihārānaṃ paṭi jagganatthāya bahūnipi khettavatthūni adāsi ārāmagopaka kulāni ca.

Tesaṃ pana therānaṃ sudhammapurārimaddanapurabhikkhuvaṃsikattālajjipesalatā viññātabbā. Teneva vijayapure sāsanaṃ ativiya parisuddhaṃ ahosīti daṭṭhabbaṃ.

Tesampi sissaparamparā anekasahassappamāṇā ahesuṃ. Evaṃ lajjīpesalānaṃyo bhikkhūnaṃ santikā keci saddhivihārikā kīṭāgirimhi assajipunabbasukāviya alajjī dussīlā uppajjiṃsu, seyyathāpi nāma madhurambarukkhato ambilaphalanti. Te pana bahuanācāraṃ cariṃsuyeva. Idaṃ pana tesaṃ mūlauppatti dassanaṃ.

Rājā hi tadā tesaṃ vihārānaṃ paṭijagganatthāya bahūni khettavatthūni adāsi. Tesu khettavatthūsu balivicāraṇatthāya sudhammamahāsāmitthero ekacce bhikkhū ārakkhaṇaṭṭhāne ṭhapesi. Ārakkhaṇabhikkhū pana dhammānulomavasena kassakānaṃ ovādāpesi, khettavatthusāmibhāgampi paṭiggaṇhāpesi. Tasmiñca kāle khettavatthūni paṭicca bhikkhū vivādaṃ akaṃsu. Atha taṃ vivādaṃ sutvā sāsanadharatthero ca dve parakkamattherā ca tato nikkhamiṃsu. Nikkhamitvā sāsanadharatthero khaṇitti pādapabbate nisīdi. Dve parakkamattherā ca caṅgakiṅgapabbatakandare nisīdiṃsu. Tesañhi nivāsaṭṭhānattā yāvajjatanā taṃ ṭhānaṃ parakkamaṭṭhānanti pākaṭaṃ ahosi. Te pana therā ekacārāti vohāriṃsu. Avasesā pana bhikkhū gāmavāsībahucārāti vohāriṃsu. Tato paṭṭhāya araññavāsīgāmavāsīvasena visuṃ gaṇā honti. Vihārassa ninnānaṃ khettavatthūnaṃ balippaṭiggāhakabhikkhūnampi saṅghajātisamaññā ahosi.

Kaliyuge catuvassādhike sattasate ujanassa rañño dharamānasseva kaniṭṭhabhātiko kyecvā nāma rājā kumāro rajjaṃ gaṇhi.

Ayaṃ pana tassa aṭṭhuppatti,– ujano nāma rājā tvaṃ samuddamajjhaṃ nāma gāmaṃ gantvā tattha nisīditvā tatruppādabaliṃ bhuñjāhīti niyyādesi. So pana rājakumāro luddakammesuyeva abhirammaṇasīlo. Ekasmiṃ samaye pigavaṃ gantvā paccāgatakāle rattiyaṃ supinaṃ passi,– sakko devānamindo āgantvā uposathasīlaṃ samādiyāhi, evaṃ sati acireneva setibhe labhissasatīti vatvā tāvatiṃsabhavanaṃ puna gatoti.

Soca rājakumāro tato paṭṭhāya uposathasīlaṃ samādiyi. Pacchā kālepi attano hatthe guthena kilinnaṃ bhavatīti puna supinaṃ passi. So acireneva pañca setibhe labhi. Atha eko amacco gantvā rañño tamatthaṃ ārocesi. Rājā tuṭṭhacitto hutvā mama kira bhonto kaniṭṭhabhātiko pañca setibhe labhīti rājapurisānaṃ majjhe saṃvaṇṇesi. Amacco puna rājakumārassa santikaṃ gantvā tamatthaṃ ārocesi. Rājakumāropi mama bhātiko rājā akathitapubbaṃ vācāpeyyaṃ vadatīti ārādhayitvā puna gantvā tamatthaṃ rañño ārocāpesi. Rājāpi tatheva vadatīti. Taṃ sutvā rājakumāro bhiyyoso pasīdi.

Kasmā pana ujano rājā kittitaraṃ nāma rājakumāraṃ kaniṭṭhavohārena na vadatīti. Ekasetibhindo hi rājā aparassa rañño deviṃ gabbhiniṃ ānetvā aggamahesiṭṭhāne ṭhapesi, ṭhapetvā acireneva ujanaṃ vijāyi, teneva na ujano ekasetibhindassa putto, kittitaro nāma rājakumāroyeva ekasetibhindassa putto, tasmā taṃ kāraṇaṃ paṭicca so taṃ kaniṭṭhavohārena na vadatīti.

Kaniṭṭho pañcasetibhe labhatīti sutvā rājā bhāyitvā kaniṭṭhassa rajjaṃ upaniyyādesi. Rājā rājagehassa pacchimadvārena nikkhami. Kaniṭṭho purimadvārena pāvisi. Pañcannaṃ pana setibhānaṃ laddhattā pañcasetibhindoti pākaṭo. Mūlanāmaṃ panassa sīhasūroti daṭṭhabbaṃ. Tassa rañño kāle bahū alajjino gāmasāmanta vihāre vasitvā anekavidhaṃ ānācāraṃ cariṃsu. Sudhammapuraarimaddanapurato paramparavasena āgatā bhikkhūpi bahū lajjino sikkhākāmā santi.

Atha tassa rañño bhattaṃ paribhuñjanakāle eko samaṇakuttako aṭṭha parikkhāre gahetvā āgantvā rañño sammukhe aṭṭhāsi. Kimatthāya āgatosīti pucchite piṇḍapātatthāya āgatomhīti āha. Atha rājā sayaṃ bhuñjissāmīti ārabhitvāpi atippasannatāya pana suvaṇṇapātiyā paṭiyāditaṃ sakalampi bhattaṃ adāsi. Atha rājā evaṃ cintesi,– ayaṃ bhikkhu piṇḍapātatthāya upamajjhanti kayeva āgantvā aṭṭhāsi, na so puthujjanabhikkhu, atha kho abhiññālābhī arahā bhaveyya, mama puññatthāya āgato bhaveyya maṃ anukampaṃ upādāyāti.

Evaṃ pana cintetvā ekaṃ rājapurisaṃ āṇāpesi tassa pacchā anugantvā oloketuṃ. So pana samaṇakuttako sayaṃ alajjibhūtattāva attano bhariyā paccuggantvā pattaṃ gaṇhi. Taṃ disvā rājapuriso rañño santikaṃ gantvā paṭhamameva evaṃ cintesi,– sace yathābhūtaṃ āroceyyaṃ, rañño pasādo vinasseyya, evaṃ pana anārocetvā yathā rañño passādo bhiyyosomattāya bhaveyya, mayhampi lābho uppajjeyya, samaṇakuttakopi rājaparādhato vimucceyya, evaṃ ārocessāmīti. Evaṃ pana cintetvā ahaṃ mahārāja taṃ anugantvā olokesi, atha mama evaṃ olokentassava antaradhāyīti ārocesi. Rājā bhiyyosomattāya pasīditvā hatthaṃ pasāretvā yathāhaṃ maññami, tathā avirajjhanamevatanti tikkhattuṃ vācaṃ nicchāresi, rājapurisassa ca dātabbaṃ adāsi.

Tasmiṃyeva divase eko amacco rañño paṇṇākāratthāya velāhakaṃ nāma ekaṃ turaṅgamaṃ adāsi. Atha rājā mama puññānubhāvena esa laddhoti sampahaṃsi. Taṃ pana turaṅgamaṃ ārohitvā ekaṃ hatthārohaṃ pājāpesi. Atha mahājanassa olokentassa hatthārohassa sīseveṭṭhanadussaṃyeva passitvā ākāse pakkhandho bakoviya paññāyati. So pana turaṅgamo pātova vijayapurato gacchanto pabbatabbhantaranagaraṃ sāyanhasamaye pāpuṇi. Abbha vijabbhanaassotipi nāmaṃ akāsi.

Iccevaṃ samaṇakuttakā dārampi posesuṃ, pageva itaraṃ anācāraṃ. Teneva te samaṇakuttakā rañño mallaraṅgampi pavisitvā mallaṃ yujjhesuṃ. Tesu pana samaṇakuttakesu ovicaṅgākhuṃsaṅghajo nāma samaṇakuttako mallakamme ativiya cheko adhiko. So kira saṃvacchare saṃvacchare rañño mallaraṅge jayitvā pannarasa vā vīsati vā asse paṭilabhīti.

Ratanapūranagare mallakamme aticheko adhiko eko kambojakulo atthi. So ratanapūranagare jeyyapuranagara ca attanā samathāmaṃ mallapurisaṃ asabhitvā vijaya puraṃ āgantvā campakavihārassa dvārasamīpe mallasabhāmaṇḍape pavisitvā mallakammaṃ kātuṃ icchāmīti rañño ārocesi. Atha rājā taṃ saṅghajaṃ āmantetvā evamāha,- idāni bho tvaṃ iminā saddhiṃ mallayuddhaṃ kātuṃ sakkhissasīti. Āmamahārāja pubbe ahaṃ dahare hutvā kīḷanatthāyayeva mallakammaṃ akāsiṃ, idāni pana ekūnasattativasso ahaṃ ito pacchā mallayuddhaṃ kātuṃ sakkhissāmi vā mā vāti na jānāmi, idāni parapakkhaṃ mallapurisaṃ mallakammena māressāmīti vadati.

Atha rājūnaṃ mallakammaṃ nāma kīḷanatthāyayeva bhavati, mā māretuṃ ussāhaṃ karohīti vatvā aññamaññaṃ mallayuddhaṃ kārāpesi. Saparisassa rañño olokentasseva te mallākārena naccitvā aññamaññaṃ samīpaṃ upagacchiṃsu. Atha saṅghajo mallo kambojamallassa pādena paharaṇākāraṃ dassetvā dakkhiṇahatthamuṭṭhinā kapāle pahāraṃ adāsi. Atha kambojamallassa mukhaṃ pacchato ahosi. Tadā sapariso rājā īdisā pana vimukhato maraṇameva seyyo idāni pana imaṃ passituṃ na visahāmīti vadati. Puna saṅghajo vāmahattha muṭṭhinā pahāraṃ adāsi. Atha kambojamallassa mukhaṃ parivaṭṭetvā yathā pubbe, tathā patiṭṭhāsi.

Tasmiñca kāle sapariso khattiyo taṃ acchariyaṃ disvā dve asse tiṃsamattāni vattāni satakahāpaṇañca adāsīti. Idañca vacanaṃ porāṇapotthakesu āgatattā sādhujanānañca saṃvejaniyaṭṭhānattā vuttaṃ. Ṭhapetvā hi saṃvegalābhaṃ natthi aññaṃ kiñci payojananti.

Kaliyuge terasādhike sattavassasate vijayapureyeva tassa putto kittitaranāmako rājā rajjaṃ kāresi. Vitarā sadisanāmavaseneva sīhasūroti nāmaṃ paṭiggaṇhi. Pitu rañño kāle laddhesu pañcasu setihesu catunnaṃyeva avasesattā catusetibhindoti nāmaṃ pākaṭaṃ. Tene vāha abhidhānappadīpikāṭīkāyaṃ catusetibhindoti. Tassa rañño kāle caturaṅgabalo nāma mahāamacco ganthakovido abhidhānappadīpikāsaṃ vaṇṇanaṃ akāsi. So pana sakalabyākaraṇavanāsaṅgañāṇācārī ahosi.

Ekasmiñca samaye rājā ekaṃ mahantaṃ vihāraṃ kārāpetvā asukaraññā ayaṃ vihāro kārāpito, imasmiṃ vihāre sīlavantāyeva nisīdantūti kolāhalaṃ uppādesi. Atha sācaññināmagāmavāsī eko thero āgantvā nisīdi.

Ayaṃ pana tassa therassa aṭṭhuppatti,–

Sācaññigāme kira eko gahapati attano puttaṃ sippuggahaṇatthāya vihāre ekassa bhikkhussa santike niyyādesi. Puttassa pana vihāraṃ agantukāmassa tajjanatthāya sakaṇṭakagacchassa upari khipati. So ca daharo nikkhamitvā gehaṃ anāgatvā vihāreyeva nisīdi. Mātāpitūnaṃ santikaṃ anāgantvā thokaṃ thokaṃ dūraṃ gantvā sāmaṇera bhūmito upasampadabhūmiṃ patvā arimaddananagaraṃ gacchi. Atipaññavantatāya pana pattappattaṭṭhāne mahāthero saṅgaṇhiṃsu. Tenevesa sakalamarammaraṭṭhe pākaṭo ahosi. Atha mātāpitaro puttassa āgamanaṃ apekkhitvāyeva nisīdiṃsu. Tamatthaṃ pana sutvā esa amhākaṃ putto bhavissati vā no vāti vīmaṃsitukāmo pitā anugacchi. Arimaddananagare taṃ sampāpuṇitvā upaṭṭhapetvā nisīdi. Sopi bhikkhu yathāupaṭṭhāneneva santappetvā ganthaṃ uggaṇhi. Aparasmiṃ pana kāleso bhikkhu ajja sūpo appaloṇotiādinā punappunaṃ bhaṇati.

Atha pitā evamāha,- na pubbe piyaputtaka tayā īdisaṃ vacanaṃ kathitaṃ, idāni pana tvaṃ abhiṇhaṃ īdisaṃ vacanaṃ chaṇasi, kāraṇamettha kinti pucchi. Pubbe ganthesu chekattaṃ appatvā ganthesu chekatthaṃ byāpannacittatāya na vuttaṃ, idāni pana mayā icchito attho matthakaṃ patto, tasmā kāyabalapariggahaṇatthāya mayā īdisaṃ vacanaṃ vuttanti vadati. Taṃ vacanaṃ sutvā pitā mātuyā santikaṃ gamanatthāya okāsaṃ yācitvā pitarā saddhiṃ sakaṭṭhānaṃ āgacchanto vijayapuraṃ cetiyavandanatthāya pāvisi.

Tadā raññā vuttavacanaṃ sutvā tasmiṃ vihāre aruhitvā nisīdi. Ārakkhapurisā ca taṃ bhikkhuṃ vihāre nisinnaṃ disvā tamatthaṃ rañño ārocesuṃ. Rājā ca caturaṅgabalaṃ amaccaṃ āṇepesi,-gantvā tassa bhikkhussa ñāṇathāmaṃ upadhārehīti. Caturaṅgabalo ca gantvā taṃ bhikkhuṃ gūḷagūḷaṭṭhānaṃ pucchi. Sopi pucchitaṃ pucchitaṃ vissajjesi. Caturaṅgabalo ca tamatthaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā taṃ vihāraṃ tassa bhikkhussa adāsi. Tassa pana bhikkhussa daharakāle sakaṇṭakagacche pituno khipanaṃ paṭicca kaṇḍakakhipattheroti samaññā ahosi, mūlanāmaṃ panassa nāgitoti. Sotasmiṃ vihāre nisīditvā saddasāratthajaliniṃ nāma ganthaṃ akāsi. Tassa kira therassa kāle tasmiṃ nagare āraddha vipassanādhurā mahallakā bhikkhū sahassamattā ahesuṃ. Āraddhaganthadhurā pana daharabhikkhū gaṇanapathaṃ vītivattā.

Tassa pana pitarampi seṭṭhiṭṭhāne ṭhapesi. Teneva taṃ gāmaṃ seṭṭhigāmoti nāmena vohariṃsu.

Kaccāyanavaṇṇanaṃ pana vijayapureyeva abhayagiripabbate nisinno mahāvijitāpī nāma thero akāsi. Vācako padesampi soyeva akāsi. Saddavuttiṃ pana saddhammagurutthero akāsi.

Iccevaṃ vijayapure anekehi ganthakārehi sāsanaṃ vipulaṃ ahosi.

Kaliyuge pana pañcāsītādhike chavassasate sampatte asaṅkhayācoyonnāmako rājā jeyyapuranagaraṃ māpetvā tattha rajjaṃ kāresi. Tattha pana rājūnaṃ kāle therehi katagantho nāma natthi.

Kaliyuge chabbisādhike sattavassasate vesākhamāse jeyyapuranagaraṃ vinassi. Tasmiṃyeva saṃvacchare jeṭṭhamāse vijayapuraṃ vinassi. Tasmiṃyeva saṃvacchare phaggunamāse satvivarājā ratanapūraṃ nāma nagaraṃ māpetvā rajjaṃ kāresīti.

Idaṃ vijayapurajeyyapuresu sāsanassa patiṭṭhānaṃ.

Idāni marammamaṇḍale tambanīparaṭṭheyeva ratanapūranagare sāsanavaṃsaṃ vakkhāmi.

Kaliyuge hi aṭṭhāsītādhike sattavassasate narapatirañño dhitāya saddhiṃ aloṅgacaññisūrañño putto ānandasūriyo nāma santhavaṃ katvā ekaṃ (siddhikaṃ nāma puttaṃ vijāyi. So vaye sampatte rajjasampattiṃ labhi. Tato pabhuti yāva mrenacodighā raññā arimaddananagare rajjaṃ akaṃsu). Tato pacchā sirisudhammarājādhipatīti laddhanāmo satvivarājā ratanapūranagare rajjaṃ kāresi. Tassa rañño kāle kaliyuge ekanavutādhike sattavassasate sampatte laṅkādīpato sirisaddhammālaṅkāratthero sīhaḷamahāsāmittherocāti ime dve therā pañca sarīradhātuyo ānetvā nāvāya kusimatitthaṃ pāpuṇitvā rāmaññaraṭṭhe baññārani nāmena raññā nivāritā anisīdisvā tato soyeva rājā there yāva sirikhettanagarā pahiṇi. Tamatthaṃ ñatvā ratanapūrindo rājā cattālīsāya nāvāhi yāva sirikhettanagaraṃ paccuggantvā ānesi. Ānetvā ca mahānavagāmaṃ pattakāle saha orodhehi amaccehi ca sayameva rājā paccuggacchi. Ratanapūraṃ ppana pattakāle mahāpathavī cali, paṭinādañca nadi. Tadā rājā sammāsambuddhassa tilokaggassa sāsanaṃ paggaṇhissāmīti cintetvā sarīradhātuṃ ānetvā idha pattakāle ayaṃ mahāpathavī calati, paṭinādañca nadati, idaṃ amhākaṃ raṭṭhe jinasāsanassa cirakālaṃ patiṭṭhānabhāve pubbanimittanti sayameva nimittapāṭhaṃ akāsi.

Tāva tiṭṭhatu jīvamānassa sammāsambuddhassa ānubhāvo, ahovata sarīradhātuyāyeva anubhāvoti bahuraṭṭha vāsino pasidiṃsu. Honti cettha, –

Sarīradhātuyā tāva, mahantocchariyo hoti;

Kā kathā pana buddhassa, jīvamānassa seṭṭhassa.

Evaṃ anussaritvāna, uppādeyya pasādakaṃ;

Buddhaguṇesu bāhullaṃ, gāravañcaṃ kare janoti.

Kaliyuge dvenavutādhike sattavassasate tā pañca dhātuyo nidahitvā jeyyapuranagarato pacchimadisābhāge samabhūmibhāge cetiyaṃ patiṭṭhāpesi. Tañca cetiyaṃ ratanacetiyanti paññāpesi, hatthirūpabāhullatāya pana anekibhindoti pākaṭaṃ hoti. Tīhi sirigabbhehi sattahi dvārehī ca alaṅkataṃ nāma mahāvihāraṃ kārāpetvā dvinnaṃ sīhaḷadīpikattherānaṃ adāsi. Tato pacchā tesu mahantatthero sakavihārasamīpe pabbatamuddhani attano sissepi appavesetvā lajjīpesalabahussutasikkhākāmehi sabbehi tīhi therehi saddhiṃ sīmaṃ sammannati. Iccevaṃ sīmasammutipariyattivācanādikammehi marammaraṭṭhe sāsanaṃ virūḷaṃ katvā patiṭṭhāpesi.

Idaṃ marammamaṇḍale ratanapūranagare sīhaḷadīpike

Dve there paṭicca paṭhamaṃ sāsanassa patiṭṭhānaṃ.

Kaliyuge chabbīsādhike sattavassasate sampatte phaggunamāse satvavarājā ratanapūranagaraṃ māpesi. Tassa rañño kāle jeyyapuranagare ekā pūpikā itthī alajjino ekassa bhikkhussa santike dhanaṃ upanidahi. Aparabhāgesā taṃ dhanaṃ yāci. Atha so bhikkhu tava dhanaṃ ahaṃ na paṭiggaṇhāmīti musā bhaṇati. Evaṃ vivādaṃ katvā taṃ kāraṇaṃ rañño ārocesi. Rājā pakkosāpetvā sayameva taṃ bhikkhuṃ pucchi,-tvaṃ bhante tassā itthiyā dhanaṃ paṭiggaṇhāsi vā mā vāti. Ahaṃ mahārāja samaṇo alikaṃ bhaṇituṃ na vaṭṭati, na paṭiggaṇhāmīti vadati. Taṃ kāraṇaṃ rājā ca punappunaṃ pucchitvā vīmaṃsanto bhikkhussa kerāṭikabhāvaṃ jānitvā taṃ samaṇo samāno bhagavato paññattaṃ sikkhāpadaṃ akkamitvā musā bhaṇatīti kujjhitvā sayameva aparādhānurūpaṃ sīyaṃ chinditvā rājagehato heṭṭhā khipi.

Tañca kāraṇaṃ sakalamarammaraṭṭhe pākaṭaṃ. Alajjībhikkhūpi aññe pāpakammaṃ kātuṃ na visahiṃsu. Raññā bhāyitvāyeva sikkhāpadaṃ na akkamesuṃ.

Kaliyuge tiṃsādhike sattavassasate sampatte maṅgakricvācoṅka nāma rājā rajjaṃ kāresi. So pana rājā raṭṭhavāsīnaṃ sukhatthāya nimittaṃ gahetvā tālavaṇṭaṃ gahetvā rājagehaṃ paṭiggaṇhi. So ca rājā sakkarāje pañcacattālīsādhike sattavassasate sampatte caññiṅkhuṃ nāma cetiyaṃ patiṭṭhāpesi. Yaṅgaranāmakassa silāpabbatassa samīpe porāṇikaṃ ekaṃ cetiyaṃ nadīudakaṃ bhindi. Tadā sakaraṇḍakā pañca dhātuyo udake nimmujjantiyo erāpatho nāma nāgo gahetvā pacchā caññiṅkhuṃ nāma cetiyaṃ patiṭṭhāpessāmīti raññā āraddhakāleyeva dāṭhānāgassa nāma therassa saha karaṇḍakena pañca dhātuyo niyyādesi. So ca thero rañño adāsi. Rājā dve dhātuyo muṭṭhocetiye nidhānaṃ akāsi. Tisso pana caññiṅkhuṃ cetiyeti porāṇapotthakesu vuttaṃ.

So rājā kumārakāle sikkhāpakassa ācariyassa setacchattaṃ datvā saṅghanāyakaṭṭhānaṃ niyyādesi. Khemācāro nāma eko thero rattibhāge majjhantikakāle cetiyaṅgaṇe olambetvā ṭhapitaṃ bheriṃ anekavāraṃ pahari. Atha rājā rājagehatoyeva sutvā yathāṭhapitantiyāmavasena vihāre koci bhikkhu kālaṃ kato bhaveyyāti maññitvā vihāraṃ gantvā pucchāhīti dūtaṃ pesesi. Dūto vihāraṃ gantvā kāraṇaṃ pucchi. Bhikkhū ca evamāhaṃsu,- na amhesu kālaṅkatabhikkhu nāma atthi, atha kho sakko devānamindo idāni kālaṅkatoti bahūnaṃ manussānaṃ ñāpanatthāya bheriṃ paharimhāti. Puna rājā bhikkhū pakkosāpetvā pucchi,-kasmā pana bhante tumhe sakkassa devānamindassa kālaṅkatabhāvaṃ jānāthāti. Atha bhikkhū evamāhaṃsu,-bhagalato parinibbānakāle sāsanaṃ rakkhissāmīti sakko devānamindo paṭiññaṃ katvāpi idāni sāsane vasantānaṃ amhākaṃ anupālanakammaṃ nāma kiñci na akāsi, sace pana sakko devānamindo jīvamāno bhaveyya, sammāsambuddhassa santike paṭiññaṃ daḷaṃ katvā idāni appossukko na bhaveyya. Idāni pana sakkassa devānamindassa ārakkhaṇakammaṃ nāma kiñci na dissati, tasmā idāni sakko devānamindo kālaṅkatoti jānimhāti.

Rājā taṃ sutvā khemācārattherassa pasīditvā vihāraṃ kārāpetvā adāsi. So ca thero sudhammapuravāsīnaṃ sīhaḷavaṃsikānaṃ mahātherānaṃ vaṃse bhavati lajjī pesalo hotīti.

Ratanapūranagareyeva adhikarañño kāle ratanapūranagarassa dakkhiṇadisābhāge mahāsetuṃ kārāpesi. Tassa pana ācariyo saṅgharājā lajjīpakkhaṃ na bhajati. Teneva theraparamparāya esa na saṅgahitabbo.

Tassa rañño kāle chasaṭṭhādhike sattavassasate kaliyuge rājādhirājā nāma rāmaññaraṭṭhindo bhūpāloti sahassappamāṇāsu nāvāsu saṭṭhisatasahassehi yodhehi saddhiṃ nadīmaggena yujjhanatthāya ratanapūrābhimukhaṃ āgato.

Atha adhikarājā bahavo amacceca bhikkhū ca sannipātāpetvā mantesi,-idāni rāmaññaraṭṭhino rājā yujjhanatthāya idha āgacchati, yuddhaṃ akatvā kenupāyena taṃ paṭinivattāpetuṃ sakkhissāmāti. Atha sabbe kiñci akathetvā tuṇhībhāveneva nisīdiṃsu.

Atha jātavassena ekattiṃsavassiko upasampadāvasena pana ekādasavassiko eko bhikkhu evamāha,-eko pana rāmaññaraṭṭhindo rājādhirājā tāva tiṭṭhatu, sace sakalepi jambudīpe sabbe rājāno āgaccheyyuṃ, evampi kathāsallāpeneva yuddhaṃ akatvā paṭinivattāpesuṃ sakkomīti.

Atha adhikarājā tuṭṭhacitto hutvā āha,- yathā bhante tvaṃ sakkosi rājādhirājaṃ yathāsallāpena paṭini vatthāpetuṃ, tathā karohīti.

Atha so bhikkhu mettāsandesapaṇṇaṃ pesetvā okāsaṃ yāci tassa rājādhirājassa santikaṃ pavisitukāmo. Rājādhirājā ca tassa bhikkhussa mettāsandesapaṇṇaṃ passitvā taṃ bhikkhuṃ sīṅghaṃ ānethāti dūtaṃ pesesi. Dūto ānetvā rañño dassesi. Atha so bhikkhu rājādhirājaṃ dhammadesanāya ovādaṃ datvā sakaṭṭhānaṃ paṭinivattāpesi. Ayañca bhikkhu arimaddananagare catūsu gaṇesu arahantagaṇavaṃso sikkhākāmo lajjī pesalo. Arimaddananagare cāgahe nāma dese pana jātattā cāgruhi bhikkhūti vohāriyati.

Kaliyuge aṭṭhāsītādhike sattavassasate sampatte miññhaṅga dhammarājā ratanapūreyeva rajjaṃ sampatto. Tassa rañño kāle sīhaḷadīpato dve mahātherā ratanapūraṃ āgantvā sāsanaṃ anuggahetvā nisīdiṃsu.

Tadā kaliyuge aṭṭhasate sampuṇṇe porāṇakaṃ kaliyugaṃ apanetvā abhinavaṃ ṭhapetuṃ okāso anuppatto. Atha cāgrihi thero ca rājavihāravāsitthero ca evamāhaṃsu,- apanītabbakāle mahārāja sampatte anapanetuṃ na vaṭṭatīti.

Atha rājā puna evamāha,-apanītabbe sampatte anapanetvā ajjhupekkhitvā vasantassa ko dosoti. Sace apanītabbe sampatte anapanetvā ajjhupekkhitvā nisīdeyya, raṭṭhavāsīnaṃ dukkhaṃ bhavissatīti vedasatthesu āgataṃ, sakkarājaṃ apanentopi rājā tasmiṃyeva vasse divaṅgato bhaveyyāti āhaṃsu.

Atha rājā sattānaṃ sukhaṃ labhīyamānataṃ jānantoyeva mādiso attano bhayaṃ apekkhitvā apanītabbaṃ anapanetvā nisīdituṃ na vaṭṭati, kammaṃ khīyitvāpi mama aguṇaṃ loke pattharitvā patiṭṭhahissatīti manasikaritvā sakkarāje aṭṭhavassasate sampuṇṇe basyuchidramunisakhyaṃ apanetvā cammāvasesaṃ ṭhapesi. Atha mahāmaṇḍapaṃ kārāpetvā mahāchaṇaṃ katvā mahādānampi adāsi.

Cāgrihithero rājavihāra vāsittherocāti arimaddana nagare arahantagaṇāṃsiko lajjī pesalo sikkhākāmo.

Īdisaṃ pana vacanaṃ sāsanappaṭiyattattā ca raṭṭhavāsikāyattattā ca dhammānulomavasena vuttaṃ.

Kaliyuge catuvassādhike aṭṭhasate mahānarapati rājā ratanapūranagare rajjaṃ kāresi. So ca rājā thūpārāmacetiyaṃ kārāpesi. Tassa pana ācariyo mahāsāmitthero nāma. So pana thero sīhaḷadīpaṃ gantvā sīhaḷindassa rañño ācariyassa sāriputtattherassa santike sikkhaṃ gahetvā paccāgatattheravaṃsikoti daṭṭhabbo. Tassa rañño kāle ratanapūranagare mahāariyavaṃso nāma eko thero atthi. So pana pariyattivisārado arimaddananagare chapppadagaṇato āgatavaṃsiko.

Ekasmiṃ samaye jeyyapuranagaraṃ gantvā reṅga iti pākaṭassa mahātherassa santike saddanayaṃ uggaṇhitvā nisīdi. So pana kira mahāthero aññehi saddhiṃ yaṃvā taṃvā kathaṃ asallapitukāmatāya mukhe udakaṃ ṭhapetvā yebhuyyena nisīdati. Tenevesa marammavohārena reṅgu iti pākaṭo ahosi.

So kira ariyavaṃsatthero reṅguṃ therassa santikaṃ ganthaṃ vācāpetu okāsaṃ yācissāmīti upagacchantopi kathāsallāpaṃ akatvā dve ahāni vattaṃ paripūretvāyeva paccāgacchi. Tatiyadivase pana cammakhaṇḍaṃ ākoṭunattā saddaṃ sutvā mukhato udakaṃ uggiritvā kāraṇaṃ pucchi. Ganthaṃ uggahaṇatthāya āgatabhāvaṃ ārocesi.

Atha thero evamāha,-ahaṃ āvuso divase divavase tikkhattuṃ ganthaṃ vācemi, majjhanti kātikkamakālepi paññacetiyaṃ gantvā cetiyaṅgaṇe sammajjanakiccaṃ karomi, okāsaṃ na labhāmi, evampi tvaṃ bahūganthe uggahetvāpi ācariyehi dinnopadesaṃ alabhitvā puna mama santikaṃ āgacchasi, tasmāyaṅgaṇe sammajjanavattaṃ tāvakālikaṃ vikopetvā ganthuggahaṇatthāya okāsaṃ dassāmīti vatvā abhidhammatthavisāviniṃ nāma lakkhaṇaṭīkaṃ uggaṇhāpesi. Nānānayehi upadesaṃ datvā vācesi. Vācetvā ca tatiyadivase ācariyassa santikaṃ nāgacchi. Mahātheropi kāraṇaṃ akallatāya anāgato bhaveyyāti maññitvā pucchanatthāya bhikkhū pesesi.

Ariyavaṃsattheroca ācariyassa santikaṃ gamissāmīti āgato, antarāmaggeyeva dūtabhikkhū passitvā tehi saddhiṃ mahātherassa santikaṃ āgamaṃsu. Ācariyassa santikaṃ patvā ācariyā ariyavaṃsattheraṃ pucchi,-kasmā pana tvaṃ na uggahaṇatthāya āgatosīti. Ahaṃ bhante tumhehi dinnopadesaṃ nissāya idāni sabbaṃ nayaṃ jānāmīti. Atha ācariyo āha, yaṃ pana ganthaṃ nissāya tvaṃ chekataṃ pattosi, tassa saṃvaṇṇanaṃ katvā upakāraṃ karohīti. Atha ariyavaṃsatthero ācariyassa vacanaṃ sirasā paṭiggahetvā abhidhammatthavibhāviniyā maṇisāramañjūsaṃ nāma anusaṃvaṇṇanaṃ akāsi. Niṭṭhitaniṭṭhitapāḷaṃ uposathadivase uposathadivase puññacetiyassa cetiyaṅgaṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhusaṅghassa majjhe vācāpetvā suṇāpesi,- sace koci doso atthi, taṃ vadathāti.

Atha arimaddananagarato cetiyavandanatthāya eko bhikkhu āgantvā parisakoṭiyaṃ suṇitvā nisīdi. Atha so bhikkhu dve vāraṃ eeiti saddaṃ akāsi. Taṃ ṭhānaṃ sallakkhetvā ṭhapesi. Nivāsanaṭṭhānañca pucchi. Ariyavaṃsattheropi sakavihāraṃ patvā tasmiṃ ṭhāne upadhāronto ekasmiṃ ṭhāne ekassa atthassa dvikkhattuṃ vuttattā punaruttidoso dissati, ekasmiṃ ṭhāne imaṃ ganthanti pulliṅgarūpena vattabbaṭṭhāne idaṃ ganthanti napuṃsakaliṅgena vuttattā liṅgavirodhidoso dissati.

Atha taṃ puggalaṃ pakkosāpetvā evamāha,-ahaṃ āvuso imaṃ ganthaṃ mahussāhena karomi, tañca vivekakāle rattibhāgeyeva potthakaṃ pattharitvā likhāmi, evaṃ mahussāhena karontampi tvaṃ aruccanākārena saddaṃ karosi, kīdisaṃ pana dosaṃ sutvā evaṃ karosīti pucchi. Atha so bhikkhu evamāha,- tayo bhante mahussāhena kate ganthe dosavasena bahuvattabbaṭṭhānaṃ natthi, saddatoceva atthato ca paripuṇṇoyevesa gantho, atha kho pana ekasmiṃ ṭhāne ekassa atthassa dvikkhattuṃ vuttattā puranuttidoso dissati, ekasmiṃ pana imaṃ ganthanti pulliṅgena vattabbaṭṭhāne idaṃ ganthanti napuṃsakaliṅgena vuttattā liṅgavirodhidoso dissati, evaṃ ettakaṃyeva dosaṃ disvā īdisaṃ aruccanākāraṃ dassemīti.

Atha ariyavaṃsatthero tuṭṭhacitto hutvā attano sarīrapārupitaṃ dupaṭṭacīvaraṃ imināhaṃ tava ñāṇaṃ pūjemīti vatvā adāsi. Pacchākāle adhikarājā tamatthaṃ sutvā nāma lañchaṃ adāsi.

So ca ariyavaṃsatthero maṇidīpaṃ nāma ganthaṃ ganthā bharaṇañceva jātakavisodhanañca pāḷibhāsāya akāsi. Anuṭīkāya pana atthayojanaṃ marammabhāsāya akāsi.

Ekaṃ samayaṃ adhikarājā vihāraṃ gantvā dhammaṃ suṇi. Thero dhammaṃ desetvā niṭṭhitakāle yānabaliṃ sukhatthāya yāci. Rājā adatvā nāvaṃ abhirūhitvā paccāgacchi. Antarāmagge nāvāya phiyaṃ eko saṃsumāro mukhena gaṇhitvā niccalaṃ katvā ṭhapesi. Therena yācitaṃ yānabaliṃ dadāmīti mahāsaddaṃ katvā rājapurise tikkhattuṃ nicchāresi. Atha saṃsumāro nāvaṃ muñcitvā gacchi. Ekasmiñca kāle rājā vihāraṃ nikkhami. Atha eko hatthinī vihārasamīpe bandhitvā ṭhapesi. Sā bodhirukkhasākhaṃ chinditvā khādi. Sā tattheva bhūmiyaṃ pati. Atha thero saccakiriyaṃ katvā mettābhāvanaṃ bhāvetvā mettodakena bhiñci. Taṃ khaṇaññeva sā uṭṭhahi. Rājā ca taṃ acchariyaṃ disvā tassā agghanakamūlaṃ datvā vihārato nadī titthaṃ gamanamagge silāpaṭṭaṃ cinitvā setuṃ akāsīti.

Saddhammakittitthero pana ariyavaṃsattherassa saddhivihāriko jetavanavihāravāsī. Te pana therā chappadagaṇavaṃsikāti daṭṭhabbā.

Kaliyuge dvecattālīsādhike aṭṭhavassasate sampatte ratanapūranagareyeva sirisudhammarājādhipati nāma dutiyādhikarājā rajjaṃ kāresi. Tasmiñca kāle pabbatabbhantaranagarato mahāsīlavaṃso nāma thero pañcacattālīsādhike aṭṭhavassasate sampatte sumedhakathaṃ kabyālaṅkāravasena bandhitvā buddhālaṅkārañca nāma kabyālaṅkāraṃ pabbatabbhantarappaṭisaṃyuttañceva kabyālaṅkāraṃ bandhitvā te gahetvā ratanapūranagaraṃ āgacchi.

Atha rājā thūpārāmacetiyassa esannaṭṭhāne ratanavimānavihāre nisīdāpesi. So ca thero tattha sotārānaṃ pariyattiṃ vācetvā nisīdi. So ca thero tattha nisinnānaṃ therānaṃ aṭṭhamako hoti. So ca mahāsīlavaṃsatthero kaliyugassa pannarasādhike aṭṭhavassasate jāto. Tiṃsavassakāle ratanapūranagaraṃ āgatoti porāṇapotthakesu vuttaṃ. So pana thero nettipāḷiyā attha yojanaṃ marammabhāsāya akāsi pārāyanavatthuñca.

Ratanapūranagareyeva raṭṭhasāro nāma eko thero atthi, mahāsīlavaṃsattherena samaññāṇathāmo. So pana ratanapūranagareyeva kaliyugassa tiṃsādhike aṭṭhavassasate kāle jāto. Bhūridattajātakaṃ hatthipālajātakaṃ saṃvarajātakañca kabyālaṅkāravasena bandhi aññañca anekavidhaṃ kabyālaṅkāraṃ. Te pana dve therā kabyālaṅkārakā rakāti theraparamparāya pavesetvā na gaṇenti porāṇā.

Ettha ca kiñcāpi samaṇānaṃ uposathikānañca kabyālaṅkāraṃ bandhituṃ vācetuṃ vā kappākappavicāraṇaṃ vattuṃ okāso laddho, sāsanavaṃsaṃ pana vattuṃ okāsassa ativitthārovasesattā taṃ avatvā ajjhupekkhissāma. Uposathavinicchaye pana naccagītādisikkhāpadassa visaye vitthārena mayaṃ avocumhā.

Kaliyugassa gate tesaṭṭhādhike aṭṭhavassasate ratanapūranagareyeva siritribhavanādityanarapatipavaramahādhamma rājādhipatirājā rajjaṃ kāresi. Tassa rañño kāletisāsanadhajo nāma bhikkhu saddhammakittittherassa santike ganthaṃ uggaṇhi. Atha arimaddananagarato eko mahātherosotunaṃ vācitvā ratanapūranagare nisīdissāmīti āgato. Atha saddhammakittittherassa ganthaṃ vācentasseva vihārassa heṭṭhā nisīditvā so mahāthero saddaṃ suṇitvā evaṃ cintesi,-etassa santike ahaṃ navakaṭṭhāne ṭhatvā thokaṃ ganthaṃ uggaṇhissāmīti. Atha so mahāthero saddhammakittittherassa santikaṃ pavisitvā ganthaṃ vācāpetuṃ okāsaṃ yāci. Atha saddhammakittitthero vassapamāṇaṃ pucchitvā tvaṃ bhante mayā vuḍḍhatarosīti āha. Ahaṃ tayā vuḍḍhataropi samāno navakaṭṭhāne ṭhatvā ganthaṃ uggaṇhissāmīti āha. Atha saddhammakittitthero tassa ganthaṃ vācesi. Atipasīditvā pana taṃ mahātheraṃ mahāsādhujjanoti nāmena vohārati.

Atha pacchā marammaraṭṭhaṃ kaliyugassa pañcāsītādhikaaṭṭhasatakālato paṭṭhāya yāva aṭṭhāsītādhikaaṭṭhasatavassakālaṃ nānābhayehi saṅkhubbhitaṃ ahosi. Tadā kambojaraṭṭhato sihanisvā nāma bhinnakuto āgantvā ratana pūranagare rajjaṃ gaṇhi. Atha so evaṃ cintesi,- bhikkhū adārā aputtikā hutvā puna sisse posetvā parivāraṃ gavesanti, sace bhikkhū parivāraṃ vicinitvā rājabhāvaṃ gaṇheyyuṃ, evaṃ sati rajjaṃ gahetuṃ sakkhissanti, idāneva bhikkhū gahetvā māretuṃ vaṭṭatīti. Evaṃ pana cintetvā tovisīlū nāmake khettavane bahū maṇḍape kārāpetvā gomahisakukkuṭasūkarādayo mārāpetvā bhikkhū bhojessāmīti vatvā jeyyapuravijayapuraratanapūranagaresu sabbe mahāthere bahūhi antevāsikehi saddhiṃ pakkosāpetvā tesu maṇḍapesu nisīdāpetvā hatthiassādisenaṅgehi parivāretvā māresi. Tadā kira tisahassappamāṇā bhikkhū mariṃsūti. Bhikkhū ca māretvā bahūpi potthake agginā jhāpesi, cetiyānipi bhedāpesi. Ahovata pāpajanassa pāpakammanti. Honti cettha,-

Sāsanaṃ nāma rājānaṃ, nissāya tiṭṭhate idha;

Micchādiṭṭhikarājāno, sāsanaṃ dūsenti satthuno.

Sammādiṭṭhī ca rājāno, paggaṇhanteva sāsanaṃ;

Evañca sati ākāse, ulūrājāva dibbatīti.

Atha kaliyuge ekavassādhike navavassasate sampatte ākāse bahūhi tārakāhi dhūmā nikkhamiṃsu. Caññiṅkhucetiyepi buddhappaṭibimbassa akkhikūpato udakadhārānettajalāniviya nikkhamiṃsūti rājavaṃse vuttaṃ.

Atha saddhammakittitthero saddhiṃ mahāsādhujjanatisāya nadhajattherehi ketumatīnagaraṃ agamāsi. Raṭṭhasārattheropi sirikhettanagaraṃ sayameva agamāsīti porāṇapotthakesu vuttaṃ. Taṃ pana rājavaṃse sirikhettanagarindo satva varājā taṃ ānesīti vuttavacanena na sameti.

Saddhammakittittheropi ketumatīnagare kālaṅkato. Tato pacchā thokaṃ kālaṃ atikkamitvā mahāsādhujjanatthero tattheva kālamakāsi.

Tisāsanadhajatthero pana kaliyuge dvādasādhike navavassasate sampatte haṃsāvatīnagare anekasetibhindassa rañño kāle ketumatīnagarato haṃsāvatīnagaraṃ agamāsi.

Tato pacchā ticattālīsavassiko hutvā kaliyuge terasādhike navavassasate miṅgha brahmanarapatiraññokāle puna jeyyapuranagaraṃ sampatto hutvā jetavanavihārasamīpe ekissaṃ guhāyaṃ disīdi. Mahāariyavaṃsagaṇikassa jetavanattherassa santike upasaṅkami.

Tasmiñca kāle jetavanatthero gilāno hutvā mayi kālaṅkate mama ṭhānaṃ adhunā haṃsāvatīnagarato āgato tisāsanadhajo nāma thero pariggaṇhituṃ samattho bhavissati, tassa niyyādessāmīti cintesi. Tasmiṃ khaṇe tisāsanadhajatthero purimayāme supinaṃ massi,– matakaḷevaraṃ samīpaṃ āgacchatīti, majjhimayāme pana taṃ matakaḷevaraṃ guhāyaṃ pavisatīti, pacchimayāme matakaḷevarassa maṃsaṃ satthena chindatīti. Atha supinaṃ passitabhāvaṃ attano samīpe sayantassa ekassa sāmaṇerassa ārocesi. Ārocetvā ca parittaṃ bhaṇetvā nisīdantasseva jetavanatthero taṃ pakkositvā jetavanavihāraṃ tassa niyyādesi. Tisāsanadhajatthero ca jetavanavihāre nisīditvā ganthaṃ vācetvā nisīdi. Miṅgha brahmanarapatirājā ca tassa anuggahitaṃ akāsi.

Pacchā kaliyuge soḷasādhike navavassasate sampatte haṃsāvatīnagarindo anekasetibhindo nāma rājā ratanapūranagaraṃ vijayitvā ekaṃ vihāraṃ kārāpetvā tassa adāsi.

So ca tisāsanadhajatthero arimaddananagare arahanta gaṇavaṃsikoti daṭṭhabbo.

Tassa pana sissā anekasatappamāṇā lajjino ahesuṃ. Tesu pana sissesu varabāhutthero bhūminikhānena garavāsitthero mahāraṭṭhagāmavāsino tayo mahātherāti ime pañca therā visesato pariyattikovidāti.

Tisāsanadhajatthero ca mahallakakāle anāpāna satikammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vivekaṭṭhānaṃ gaṇhi. Tadā jetavanagaṇādayo arahanta gaṇavaṃsāyeva. Aparabhāgeyeva tesaṃ sissānusissaparamparāsu keci bhikkhū siracchādanaṃ nānāvaṇṇappaṭimaṇḍitañca tālavaṇṭaṃ gahetvā ācāravikāraṃ āpajjiṃsu.

Kaliyuge ekavassādhike sahasse sampatte ukkaṃsiko nāma rājā vihāraṃ kārāpetvā tisāsanadhajattherassa sissabhūtassa varabāhuttherassa sissabhūtassa mahāratanākarassa nāma therassa adāsi.

So ca mahāratanākaratthero ukkaṃsikarañño sirisudhammarājāmahādhipatīti nāmalañchaṃ chandālaṅkārasaddanetti nayehi alaṅkaritvā dassitaṃ rajindarājanāmābhidheyyādīpaniṃ nāma ganthaṃ akāsi.

Tañca ganthaṃ parivisodhanatthāya tiropabbatābhidheyyassa mahātherassa niyyādesi. Tisāsanadhajattherassa sissabhūtesu mahāraṭṭhagāmavāsīsu tīsu bhātikattheresu jeṭṭho tiṃsaguhāsuvasanto pariyattiṃ vācetvā nisīdi. Satvavarājā ca tasmiṃ there ativiya pasanno ahosi. Ññoṅkarami nāmakassa rañño kālepi cūḷapitā ekaṃ vihāraṃ kārāpetvā tasseva adāsi. Ukkaṃsikarañño kālepi maṅgavaṃnāmake pabbate vihāraṃ kārāpetvā tasseva adāsi.

Tesu mahāraṭṭhagāmavāsittheresu majjhimattheropi tisāsanadhajattherassa jeṭṭhabhātikattherassa ca nivāsaṭṭhānabhūte jetavanavihāreyeva ganthaṃ vācetvā nisīdi. Kaniṭṭhattheropi tesaṃ nivāsaṭṭhānabhūtesuyeva vihāresu ganthaṃ vācetvā nisīdi. Ettha ca tisāsanadhajatthero nāma lajjialajjivasena dubbidho. Yathāvuttatthero pana lajjīye vāti daṭṭhabbo. Alajjī pana imasmiṃ theraparamparādassane na icchi tabbo. Alajjībhūtassa pana tisāsanadhajattherassa vatthuṃ idha avatvā ajjhupekkhissāma, payojanābhāvā ganthassa ca papañcūpagamanattāti.

Yogiraṅga nāmakassa rañño kāle jeyyapure suvaṇṇaguhavāsī mahāthero dakkhiṇārāmavihāravāsī mahāthero catubhūmikavihāravāsī mahāthero toṅgabhīlū vihāravāsī mahāthero ca tisāsanadhajamahātherassa saddhivihārikāyeva. Tesaṃ pana vatthumpi ganthavitthārabhayena na vadāma. Lajjigaṇavaṃsikā eteti vijānanameva hettha pamāṇanti.

Kaliyuge ekasaṭṭhādhike navavassasate sampatte phaggunamāsassa juṇhapakkhadutiyadivase sukkavāre ratanapūranagaraṃ dutiyaṃ māpetvā ññogīraṅga nāma rājā rajjaṃ kāresi. Sīhasūradhammarājātipi nāmalañchaṃ paṭiggaṇhi. Tocabhīlū vihāravāsīmahātheraṃ uddissa catubhūmikavihāraṃ kārāpesi. Cattāri mahāmunicetiyānipi kārāpesi. Vihāra cetiyesu aniṭṭhitesuyeva sinnīnagaraṃ nikkhamitvā tattha veraṃ vūpasamāpetvā paccāgatakāle saṅkhārasabhāvaṃ anatikkamanato divaṅgato ahosi. Ahovata saṅkhāradhammāti. Honti cettha,–

Seyyathā vāṇijānaṃva, gharagoḷikarūpakaṃ;

Taṃtaṃdisaṃ bhamitvāva, sīsaṃ ṭhapeti uttaraṃ;

Evaṃ lokamhi sattā ca, sandhicutīnamantare;

Yathā tathā bhamitvāva, ante ṭhapenti santanunti;

Kaliyuge sattasaṭṭhādhike navavassasate phaggunamāsassa kāḷapakkhaterasamiyaṃ tassa jeṭṭhaputto pitu santakaṃ rajjaṃ gaṇhi. Mahādhammarājāti nāmalañchampi paṭiggaṇhi. Pitu kāle aniṭṭhitāni cetiyāni puna kārāpesi. Catubhūmikavihārañca niṭṭhaṃ gamāpetvā tovibhīlū mahātherassa paralokaṃ gantvā avijjamānatāya catubhūmikavihāravāsī mahātherassa dassāmīti antepuraṃ pakkosāpesi. Thero dve vārāni pakkosiyamānopi nāgacchi. Tatiya vāre pana bahū saddhivihārikā antepuraṃ gantvā pavisatha, na hi sakkā raññā pakkosite paṭikkhipitunti āhaṃsu.

Atha thero evamāha,- ahaṃ āvuso raṭṭhapīḷanapiṇḍapātaṃ bhuñjituṃ na icchāmi, evampi sace tumhe icchatha rañño santikaṃ gantuṃ, evaṃ sati idāni rañño santikaṃ ahaṃ gamissāmīti antepuraṃ pāvisi. Pavisitvā raññā saddhiṃ sallāpaṃ katvā ayaṃ vihāro araññavāsīnaṃ bhikkhūnaṃ asappāyoti paṭikkhipi. Evaṃ pana bhante sati tasmiṃ vihāre nisīdiyamānaṃ theraṃ upadissathāti. Khaṇittipādavihāravāsī mahārāja thero pariyattivissārado sikkhākāmo, tassa dātuṃ vaṭṭatīti. Atha rājā tassa vihāraṃ adāsi. Mahāsaṅghanāthoti nāmalañchampi adāsi. So tattha pariyattiṃ vācetvā nisīdi.

Tassa pana vihārassa parivārabhūtesu cattālīsāya vihāresu uttarāya anudisāya ekasmiṃ vihāre vasanto varābhisaṅghanātho nāma thero maṇikuṇḍalavatthuṃ marammabhāsāya akāsi. Pacchimāya anudisāya ekasmiṃ vihāre vasanto eko thero sattarājadhammavatthuṃ akāsi.

Tasmiñca kāle bhāmaaṅkyo ācāraaṅkyoti dvinnaṃ bhikkhūnañca lokadhammesu chekatāya dve vihāre katvā adāsi. Te pana dve therā vedasatthakovidā, pariyattipaṭipattīsu pana mandā, rāmaññaraṭṭhato āgatā. Te pana theraparamparāya na gaṇanti porāṇā.

Kaliyuge tisattatādhike navavassasate sampatte mahāmunicetiyassa puratthimadisābhāge cattāro vihāre kārāpetvā catunnaṃ therānaṃ adāsi. Te ca therā tattha nisīditvā sāsanaṃ paggaṇhiṃsu.

Tasmiṃyeva kāle badaravanavāsī nāma ekopi thero atthi. Sopi pariyattivisārado chappadavaṃsiko. So ca thero yāvajīvaṃ yathābalaṃ sāsanaṃ paggaṇhitvā dutiyabhave calaṅganagare ekissā itthiyā kucchimhi paṭisandhiṃ gaṇhi. Dasamāsaccayena kaliyuge cattālīsādhike navavassasate sampatte budhavāre vijāyitvā terasavassikakāle sāsane pabbajitvā pariyattiṃ uggaṇhi. Sirikhettanagarindo rājā sirikhettanagaraṃ ānetvā sirikhettanagare sāmaṇeroti nāmena pākaṭo hutvā kaliyuge catupaṇṇāsādhike navavassasate sampatte pannarasavassikakāle vessantarajābhakaṃ kabyālaṅkāravasena bandhi. Paripuṇṇavīsativassakāle sirikhettanagareyeva sirikhettanagarindo veravijayo nāma rājā anuggahetvā upasampadabhūmiyaṃ patiṭṭhāti. Pacchimapakkhādhiko nāma rājā sirikhettanagaraṃ attano hatthagataṃ akāsi. Tasmiñca kāle taṃ theraṃ ānetvā ratanapūranagare vasāpesi. Sūrakitti nāma rañño kaniṭṭhabhātiko erāvatīnadītīre catubhūmikavihāraṃ kārāpetvā tassa therassa adāsi. Rājā ca tipiṭakālaṅkāroti nāmalañchaṃ adāsi.

Kaliyuge vassasahasse sampatte phaggunamāsassa puṇṇamiyaṃ saṭṭhivassiko hutvā tiriyapabbataṃ gantvā araññavāsaṃ vasi. Dve vassādhike vassasahasse rājā tasmiṃ vihāraṃ kārāpetvā tasseva therassa adāsi. So pana tipiṭakālaṅkāratthero sirikhettanagare navaṅgakandare pattalaṅkassa atulavaṃsattherassa vaṃsiko. Sirikhettanagare navaṅgakandare suvaṇṇavihāre vasantassa therassa kittighoso sabbattha patthari. Jeyyapure erāvatīnadītīre catubhūmikavihāre vasanakāle aṭṭhasāliniyā ādito vīsati gāthānaṃ saṃvaṇṇanaṃ akāsi. Sūrakittināmakassa kaniṭṭhabhātikassa yācanamārabbha yasavaḍḍhanavatthuñca akāsi. Tiriyapabbate vasanakāle vinayālaṅkāraṭīkaṃ akāsi. Pacchimapakkhādhikarañño kāle mahāsaṅghanāthattheraṃ saṅgharājabhāve ṭhapesi. So ca saṅgharājā ativiya pariyatti visārado. Tasmiñca kāle ratanapūranagarepi ariyālaṅkārattharo nāma eko atthi. So pana tipiṭakālaṅkārattherena samaññāṇathāmo. Vayasāpi samānavassikā.

Tesu tipiṭakālaṅkāratthero ganthantarabahussutaṭṭhāne adhiko, ariyālaṅkāratthero pana dhātupaccayavibhāgaṭṭhāne adhikoti daṭṭhabbo. Pacchā pana ukkaṃsikaraññokāle tepi dve therā rañño ācariyā hutvā sāsanaṃ paggaṇhiṃsu. Tesu ariyālaṅkāratthero aparabhāge kālaṅkaritvā tassa therassa saddhivihārikassa dutiyāriyālaṅkārattherassa rājamaṇicūḷacetiyassa samīpe dakkhiṇavanārāmaṃ nāma vihāraṃ kārāpetvā adāsi.

Ukkaṃsiko nāma rājā pana sāsane bahuppakāro. So ca kaliyuge chanavutādhike navavassasate rajjaṃ patto. Rajjaṃ pana patvā siridhammāsokarājāviya cattāri vassāni atikkamitvā muddhābhisekaṃ paṭiggahetvā sirisudhamma rājāmahādhipatīti nāmalañchampi paṭiggaṇhi. Ekasmiṃ pana samaye haṃsāvatīnagaraṃ gantvā tattha nisīdi. Atha rāmaññaraṭṭhavāsino evamāhaṃsu,- marammikabhikkhū nāma pariyattikovidā vedasatthaññuno natthīti. Taṃ sutvā rājā catubhūmikavihāravāsittherassa santikaṃ sāsanaṃ pesesi,-tiṃsavassikā cattālīsavassikā vā pariyattikovidā vedasatthaññuno bhikkhū rāmaññaraṭṭhaṃ mama santikaṃ pesethāti. Atha catubhūmi kavihāravāsitthero tipiṭakālaṅkāraṃ tilokālaṅkāraṃ tisāsanālaṅkārañca saddhiṃ tiṃsamatthehi bhikkhūhi pesesi. Haṃsāvatīnagaraṃ pana patvā modhocetiyassa puratthimabhāge vihāre kārāpetvā tesaṃ adāsi.

Uposathadivasesu sudhammasālāyaṃ rāmaññaraṭṭhavāsino pariyattikovide vedasatthaññuno sannipātāpetvā tehi tīhi therehi saddhiṃ kathāsallāpaṃ kārāpesi. Atha rāmaññaraṭṭhavāsino bhikkhū evamāhaṃsu,– pubbe pana mayaṃ marammaraṭṭhe pariyattikovidā vedasattaññuno natthīti maññāma, idāni marammaraṭṭhavāsino ativiya pariyatti kovidā vedasatthaññunoti. Aparabhāge kaliyuge chanavutādhike navavassasate sampatte rājā ratanapūranagaraṃ paccāgacchi.

Tepi therā paccāgantukāmā rāmaññaraṭṭhe padhānabhūtassa tilokagarūti nāmadheyyassa mahātherassa santikaṃ vandanatthāya agamaṃsu.

Tadā tilokagaruttheropi tehi saddhiṃ sallāpaṃ katvā evamāha,-tumhesu pana tipiṭakālaṅkāratthero paṭhamaṃ āvāsavihāraṃ labhissatīti. Kasmā pana bhante evama vocāti vutte ayaṃ pana piṇḍāya carantopi antarāmagge veḷuvettādīnii labhitvā gahetvā vihāre paṭisaṅkharaṇaṃ akāsi, tasmāhaṃ evaṃ vadāmi, loke vihāre paṭisaṅkharaṇasīlā bhikkhū sīghameva āvāsavihāraṃ labhantīti hi porāṇattherā āhaṃsūti āha.

Tepi ratanapūranagaraṃ paccāgacchiṃsu. Tilokagaruttherassa vacanānurūpameva tipiṭakālaṅkāratthero sabbapaṭhamaṃ āvāsavihāraṃ labhīti.

Kaliyuge pana navavassādhike vassasahasse sampatte rañño kaniṭṭho kālamakāsi. Athaṃ rañño putto uccanagarabhojako bālajanehi santhavaṃ katvā tesaṃ vacanaṃ ādiyitvā paccūsakāle pitaraṃ ghātetukāmo antepuraṃ sahasā pāvisi.

Rājāva anagghaṃ muddikaṃ gahetvā nandajeyyena nāma amaccena rājayodhena nāma amaccenaca saddhiṃ aññataravesena nagarato nikkhamitvā rajatavālukanadiṃ sampatto.

Tasmiñca kāle eko sāmaṇero mātāpitūnaṃ gehe piṇḍapātaṃ ānessāmīti khuddakanāvāya nadiyaṃ āgacchi. Atha taṃ sāmaṇeraṃ disvā rājā evamāha,- amhe bhante paratīraṃ nāvāya ānehīti. Sāmaṇero ca āha,-sace upāsaka tumhe paratīraṃ āneyyaṃ, bhattakālaṃ atikkameyyanti. Atha rājā amheyeva sīghaṃ ānehi, imaṃ muddikaṃ dassāmīti assāsetvā ānetuṃ okāsaṃ yāci. Atha sāmaṇero kāruññappattaṃ vacanaṃ sutvā paratīraṃ ānesi.

Atha catubhūmikavihāraṃ patvā tasmiṃ vihāre therassa sabbampi kāraṇaṃ ārocetvā evamāha,-sace bhante amhe gaṇhituṃ āgacchayya, te nivārethāti. Theroca mayaṃ mahārāja samaṇā na sakkā evaṃ nivāretuṃ, evampi eko upāyo atthi,-nisinnavihāravāsitthero pana gihikammesu ativiya cheko, taṃ pakkosetvā kāraṇaṃ cintetuṃ yuttanti. Atha taṃ pakkosetvā tamatthaṃ ārocetvā rājā idamavo ca,- sace bhante amhe gaṇhituṃ āgaccheyyuṃ, atha kenacideva upāyena te nivārethāti. Atha so thero evamāha,-tena hi mahārāja mā kiñci soci mābhāyi vihāramajjhe sirigabbhaṃ pavisitvā nisīdathāti vatvā piṇḍāya acarante bhikkhusāmaṇere sannipātāpetvā visuṃ visuṃ daṇḍahatthā hutvā ekassapi purisassa vihāraṃ pavisituṃ okāsaṃ mā dethāti vatvā senaṃviya byūhesi. Sāmantavihāresupi vasante bhikkhusāmaṇere pakkosi. Tadā kira āgantvā sannipātānaṃ bhikkhusāmaṇerānaṃ atirekasahassamattaṃ ahosi. Thero te vihāre dvārakoṭṭhakesu āgatamagge ca visuṃ visuṃ daṇḍahatthā hutvā ārakkhaṇatthāya ṭhapesi, yathā vaḍḍhakī sūkaro byagghassa nivāraṇatthāya visuṃ visuṃ sūkare saṃvidhāya ṭhapesīti. Atha puttassa yodhāpi rājānaṃ gahetuṃ na sakkā, bhikkhu sāmaṇerānaṃ gāravavasena balakkārena māretvā pavisituṃ na visahanti, bhikkhu sāmaṇerānaṃ bāhullatāya ca.

Tasmiṃyeva saṃvacchare assayujamāsassa kāḷapakkhapañcamito yāva kattikamāsassa kāḷapakkhapañcamī vihāreyeva rājā nilīyitvā nisīdi. Atha antepuravāsikā amaccā puttaṃ apanetvā rājānaṃ ānetvā rajje ṭhapesuṃ. Rājā ca puna rajjaṃ patvā vihāre nisinnakāle mā bhāyi mahārāja tvaṃ jinessatīti rañño ārocentassa vedasatthaññuno ekassa bhikkhussa caññiṅkhucetiyassa esannaṭṭhāne ekaṃ vihāraṃ kārāpetvā adāsi. Dhammanandarājagurūti nāmalañchampi adāsi. Tassa pana vijātaṭṭhānabhūtaṃ gāmaṃ nissāya marammavohārena ‘ye ne nā se yāṃ va’ iti samaññā ahosi.

Rājā ca puna rajjaṃ patvā tasmiṃyeva saṃvacchare kattikamāsassa kāḷapakkhacuddasamiyaṃ sabbepi mahāthere nimantetvā rājagehaṃ pavesetvā piṇḍapātena bhojesi. Atha rājā evamāha,-catubhūmikavihāravāsitthero samparāyikatthāvaho ācariyo, nisinnavihāravāsitthero pana diṭṭhadhammikatthāvahoti evaṃ rājāvaṃse vuttaṃ. Porāṇapotthakesu pana catubhūmikavihāra vāsitthero ekantasamaṇo ācariyo, nisinnavihāravāsitthero pana yodhāraho yodhakamme chekoti rājā ahāti vuttaṃ. Rājā kira samparāyikatthaṃ anupekkhitvā dinnakāle nisinnavihārattherassa na adāsi, kadāci kadāci pana diṭṭhadhammikatthaṃ anuppekkhitvā tassa visuṃ adāsīti. Ettha ca yasmā nisinnavihāra vāsitthero rañño bhīyehi nivāraṇatthāya ārakkhaṃ akāsi, na paresaṃ viheṭhanatthāya, āṇattikappayogā ca na dissati, tasmā natthi āpattidoso. Saddhātissarañño bhayehi nivāraṇatthaṃ arahantehi therehi katappayogoviya daṭṭhabbo.

Catubhūmikavihāra vāsitthero pana khaṇittipādagāme jāto, arimaddanapure arahantattheragaṇappabhavo, yattha katthaci gantvā aññesaṃ bhikkhūnaṃ ācāraṃ yathābhūtaṃ jānitvā tehi catupaccayasambhogo na kabhapubbo, antamaso udakampi na pivitapubbo, taṃtaṃṭṭhānampi cammakhaṇḍaṃ gahetvāyeva gamanasīlo. Ukkaṃsikarājā pana sirikhettanagare dvattapoṅkaraññā kārāvitacetiyasaṇṭhānaṃ gahetvā rājamaṇicūḷaṃ nāma cetiyaṃ akāsi. Taṃ pana cetiyaṃ parimaṇḍalato tihatthasatappamāṇaṃ, ubbedhatopi ettakameva. Tassa pana cetiyassa catūsu passesu cattāro vihārepi kārāpesi, puratthimapasse pubbavanārāmo nāma vihāro, dakkhiṇapasse pana dakkhiṇavanārāmo nāma, pacchimapasse pacchimavanārāmo nāma, uttarapasse uttaravanārāmo nāma. Tesu catūsu vihāresu uttaravanārāmo nāma vihāro asanipābhagginā ḍayhitvā vinassi. Avasese pana tayo vihāre pariyattikovidānaṃ tiṇṇaṃ mahātherānaṃ adāsi. Nāma lañchampi tesaṃ adāsi. Pacchimassa rañño kāleyeva uttarapasse vihāraṃ kārāpesi.

Tasmiṃ pana cetiye chattaṃ anāropetvāyeva so rājā divaṅgato. Tesu pana catūsu vihāresu nisinnānaṃ therānaṃ dakkhiṇavanārāmavihāravāsīmahāthero kaccāyanaganthassa atthaṃ chabbidhehi saṃvaṇṇanānayehi alaṅkaritvā marammabhāsāya saṃvaṇṇesi. Pacchimavanārāmavihāra vāsitthero pana nyāsassa saṃvaṇṇanaṃ chahi nayehi alaṅkaritvā akāsi.

Kaliyuge pana dasavassādhike sahasse sampatte tassa rañño putto sirinandasudhammarājāpavarādhīpati rajjaṃ kāresi. Pituno rājagehaṃ bhinditvā vihāraṃ kārāpetvā tilokālaṅkārassa nāma mahātherassa adāsi. Tilokālaṅkāratthero ca nāma tipiṭakālaṅkārattherena samaññāṇathāmassa ariyālaṅkārattherassa sissoti daṭṭhabbo. Ayañcattho heṭṭhā dassito. Jeyyapure catubhūmikaatulavihāraṃ kārāpetvā dāṭṭhānāgarājaguruttherassa adāsi. So ca thero niruttisāramañjūsaṃ nāma nyāsasaṃvaṇṇanaṃ akāsī.

Kaliyuge dvādasādhike vassasahasse sampatte phaggunamāse sotāpannā nāma ārakkhadevatā aññattha gamissāmāti āhaṃsūti nagarā supinaṃ passantā hutvā bahūsannipatitvā devapūjaṃ akaṃsu. Devatānaṃ pana saṅkamanaṃ nāma natthi, pubbanimittamevatanti daṭṭhabbaṃ.

Tasmiñca kāle cinarañño yodhā āgantvā marammaraṭṭhaṃ dūsesuṃ. Sāsanaṃ abbhappaṭicchanno viya cando dubbalaṃ ahosi.

Kaliyuge tevīsādhike vassasahasse sampatte tassa rañño kaniṭṭho mahāpavaradhammarājālokādhipati nāma rājā rajjaṃ kāresi. Tasmiñca kāle lokasaṅketavasena puññaṃ mandaṃ bhavissatīti vedasatthaññūhi ārocitattā lokasaṅketavaseneva abhinavapuññuppādanatthaṃ khandhavāragehaṃ kārāpetvā tāvakālikavasena saṅkamitvā nisīdi. Tato aparabhāge uttaragehaṃ bhinditvā tasmiṃyeva ṭhāne vihāraṃ kārāpetvā ekassa mahātherassa adāsi.

Dakkhiṇagehaṃ pana nagarassa puratthimadisābhāge vihāraṃ kārāpetvā aggaṇammālaṅkārattherassa adāsi. So ca thero kaccāyanaganthassaceva abhidhammatthasaṅgahassa ca mātikādhātukathāyamakapaṭṭhānānañca atthaṃ marammabhāsāya yojesi.

Uparājā ca mahāsetuno pamukhe ṭhāne sovaṇṇamayavihāraṃ kārāpetvā uttaragehavihāra vāsittherassa antevāsikassa jinārāmattherassa adāsi. Tasmiṃyeva ṭhāne nānāratanavicitraṃ vihāraṃ kārāpetvā tasseva therassa antevāsikassa guṇagandhattherassa adāsi.

So pana thero ‘china vḍina’ gāme vijāto. Vaye pana sampatte ratanapūranagaraṃ gantvā pariyattiṃ uggaṇhitvā tato puna nivattitvā badunanagare badaragāme nisīditvā pacchā ‘china vḍina’ gāme catūhi paccayehi kilamatho hutvā vasati. Tasmiñca kāle gāme mokkhassa nāma purisassa santike ekaṃ anagghaṃ maṇiṃ rājā labhitvā ativa mamāyi. ‘China vḍina’ mokkhamaṇīti pākaṭo ahosi.

Atha uttaragehavihāravāsitthero āha,- ‘china vḍina’ gāmake na maṇiyeva anagghaṃ, atha kho ekopi thero guṇagandho nāma pariyattikovido anagghoyevāti.

Atha taṃ sutvā rājā taṃ pakkosetvā catūhi paccayehi upatthambhetvā pūjaṃ akāsi.

Sahassorodhagāme guṇasāro nāma thero paliṇagāme sujāto nāma thero ca guṇagandhattherassa sissāyeva ahesuṃ.

Ekasmiñca kāle tiriyapabbatavihāravāsīmahāthero bhikkhusaṅghamajjhe aggadhammālaṅkārattheraṃ kīḷanavasena evamāha,- amhesu āvuso antaradhārayamānesu tvaṃ loke eko ganthakovidatthero bhavissasi maññeti. Atha aggadhammālaṅkāro ca evamāha,-tumhesu bhante antaradhārayamānesu mayaṃ ganthakovidāna bhaveyyāmako nāma puggalo loke ganthakovido bhavissatīti. Porāṇapotthakesu pana ariyālaṅkāratthero nanu panidāni mayaṃ ganthakovidā na tāva bhavāmāti evamāhāti vuttaṃ. So aggadhammālaṅkārattheroyeva raññā yācito rājavaṃsa. Saṅkhepampi akāsi. So ppana thero amaccaputto.

Ekasmiñca kāle hīnāyāvattako eko mahāamacco rañño santikā attanā upaladdhaparibhogaṃ sabbaṃ gahetvā vihāraṃ āgantvā aggadhammālaṅkārattherena saddhiṃ sallāpaṃ akāsi. Sallāpaṃ pana katvā sabbaṃ paribhogaṃ therassa dassetvā sace bhante tvaṃ gihi bhaveyyāsi, ettakaṃ paribhogaṃ labhissatīti āha. Theropi evamāha,-tumhākaṃ pana ettako paribhogo amhākaṃ samaṇānaṃ vaccakuṭiṃ asubhabhāvanaṃ bhāvetvā pavisantānaṃ puññaṃ kalaṃ nāgghati soḷasinti. Kiñcāpi idañca pana vacanaṃ sāsanavaṃse appadhānaṃ hoti, pubbācariyasīhehi pana vutta vacanaṃ yāva apāṇakoṭikā saritabbamevāti manasikarontena vuttanti.

Kaliyuge pana catuttiṃsādhike vassasahasse sampatte tassa putto narāvaro nāma rājā rajjaṃ kāresi. Mahāsīhasūradhammarājāti nāmalañchaṃ paṭiggaṇhi. Tassa rañño kāle ‘sī khoṃ’ cetiyassa samīpe jetavanavihāre ganthaṃ uggaṇhanto eko daharabhikkhu ganthachekopi samāno bālakāle bālacittena ākulito hutvā vaccakūpe vātātapehi bahisukkhabhāvena paṭicchādite daṇḍena ālulitvā duggandhoviya cittasantāne pariyattivātātapehi bahisukkhabhāvena paṭicchādite kenacideva rūpārammaṇādinā ālulitvā kilesasattisaṅkhāto duggandho vāyitvā hīnāyāvattissāmīti cintetvā gihivatthāni gahetvā saddhiṃ sahāyabhikkhuhi nadītitthaṃ agamāsi. Antarāmagge tāva bhikkhubhāveneva cetiyaṃ vandissāmīti gihivatthāni sahāyakānaṃ hatthe ṭhapetvā cetiyappamukhe leṇaṃ pavisitvā vanditvā nisīdi. Atha ekā daharitthī cetiyaṅaṇaṃ āgantvā bahi leṇaṃ nisīdisvā udakaṃ siñcitvā patthanaṃ akāsi,-iminā puññakammena sabbehi apāyādinukkhehi moceyyāmi, bhave bhave ca hīnāyāvattakassa purisassa pādacārikā na bhaveyyāmīti.

Atha taṃ sutvā daharabhikkhu evaṃ cintesi,-idāni ahaṃhīnāyāvattissāmīti cintetvā āgato, ayampi daharitthī hīnāyāvattakassa purisassa pādacārikā na bhaveyyā mīti patthanaṃ akāsi, idāni taṃ daharitthiṃ kāraṇaṃ pucchissāmīti. Evaṃ pana cintetvā bahi leṇaṃ nikkhamitvā taṃ daharitthiṃkāraṇaṃ pucchi,-kasmā pana tvaṃ hīnāyāvattakassa purisassa pādacārikā na bhaveyyāmīti patthanaṃ karosīti. Hīnāyāvattakassa bhante purisassa pādacārikā na bhaveyyāmīti vuttavacanaṃ bālapurisassa pādacārikā na bhaveyyāmīti vuttavacanena nānā na hoti, sadisatthakamevāti nanu hīnāyā vattako bāloyeva nāma, sace pana bhante hīnāyāvattako bālo nāma na bhaveyya, ko nāma loke bālo bhaveyya, bhikkhu nāma hi parehi dinnaṃ cīvarapiṇḍapātasenāsanaṃ paribhuñjitvā sukhaṃ vasati, sace ganthaṃ uggaṇhitu kāmo bhaveyya, yathākāmaṃyeva ganthaṃ uggaṇhituṃ okāsaṃ labhati, evaṃ pana ahutvā alasikoyeva bhuñjitvā sayitvā nisīdituṃ iccheyya, evampi yathākāmaṃ bhuñjituṃ sayituṃ okāsaṃ labhati, evampi samāno parassa dāso bhavissāmi, dārassa kiṃkaro bhavissāmīti akathentopi kathentoviya hutvā hīnāyāvatteyya, so loke aññehi bālehi adhiko bāloti ahaṃ maññāmi, sace pana bālatarassa bhariyā bhaveyya, ahaṃ bālatarī bhaveyyanti vutte so daharabhikkhu saṃvegaṃ āpajjitvā bahinagaradvāraṃ nikkhamitvā vānaragaṇena vinā jhāyantoviya vānaro jhāyitvā nisīdi.

Atha sahāyakā āgantvā gihivatthāni gaṇhāhīti pakkosiṃsu. Tasmiṃ kāle so daharabhikkhu āgacchatha bhavantoti vatvā sabbaṃ kāraṇaṃ tesaṃ ācikkhitvā idāni pana bhavanto hīnāyāvattehīti sace yo koci āgantvā mama sīsaṃ muggarena pahāreyya, evaṃ santepi hīnāyāvattituṃ na icchāmi, ito paṭṭhāya yāva jīvitapariyantā hīnāyāvattituṃ manasāpi na cintayissāmīti vatvā erāvatīnaṃdiṃ taritvā jeyyapuraṃ agamāsi. Tadā kira daharitthī devalābhavayya, na manussitthīti vadanti paṇḍitāti.

Jeyyapuraṃ pana patvā pariyattikovidānaṃ mahātherānaṃ santike nayaṃ gahetvā puññacetiyassa dakkhiṇadisābhāge ekasmiṃ vihāre nisīdi. Pariyattiṃ vācetvā atha kamena taṃtaṃdisāhi bhikkhusāmaṇerā āgantvā tassa santike pariyattiṃ uggaṇhiṃsu. Āvāsaṃ pana alabhitvā keci bhikkhusāmaṇerā chattānipi chāditvā nisīdiṃsu.

Ekasmiṃ kāle rājā nikkhamitvā puññacetiyaṃ vandissāmīti cetiyaṅgaṇaṃ pāvisi. Atha chattāni chādetvā nisinne bhikkhū disvā guhāya saddhiṃ vihāraṃ kārāpetvā tassa bhikkhussa adāsi. Tilokagarūtipi nāmalañchaṃ adāsi. Sukhavohāratthaṃ pana kakāralopaṃ katvā tilogarūti vohariṃsu.

Tassa pana saddhivihāriko sattavassiko tejodīpo nāma bhikkhu parittaṭīkaṃ akāsi. Aparabhāge pana tilokālaṅkāroti nāmalañchaṃ adāsi. Evaṃ tejedīpo nāma bhikkhu narāvararañño kāle parittaṭīkaṃ akāsīti daṭṭhabbaṃ. Keci pana pacchimapakkhādhikarañño kāleti vadanti.

Ekasmiṃ pana kāle tiriyapabbatavihāravāsīmahāthero pādacetiyaṃ vandanatthāya gantvā paccāgatakāle kukhananagare suvaṇṇaguhāyaṃ jambudhajattherassa santikaṃ pavisitvā tena saddhiṃ sallāpaṃ akāsi. Te ca mahātherā aññamaññaṃ passitvā sallapitvā ativiya pamodiṃsu. Lokasmiñhi bālo bālena paṇḍito paṇḍitena saddhiṃ ativiya pamodatīti. Te ca dve therā samānavassikā. Tiriyapabbatavihāra vāsīmahāthero tena saddhiṃ sallāpaṃ katvā paccāgacchi. Jambudhajatthero ca maggaṃ acikkhituṃ anugacchi. Atha tiriyapabbatavihāravāsīmahāthero jambudhajattheraṃ āha,- ahaṃ bhante rājavallabho homi rājaguru,tvaṃyeva mama purato gacchāhīti. Atha jambudhajattheropi tiriyapabbatavihāravāsittheraṃ āha,-tvaṃ bhante rājavallabho bhavasirājaguru, loke rājaguru nāma padhānabhāve ṭhito, tasmā tvaṃyeva mama purato gacchāhīti. Ettha ca dvepi mahātherā aññamaññaṃ gāravavasena lokavattaṃ apekkhitvā evamāhaṃsūti daṭṭhabbaṃ. Tiriyapabbatavihāravāsīmahātheropi ratanapūranagaraṃ patvā rājavaṃsapabbataṃ gantvā araññavāsaṃ vasi.

Atha ukkaṃsikarājā kaniṭṭhena sūrakittināmena saddhiṃ mantesi,-sace tvaṃ vane theraṃ paṭhamaṃ passasi, tvaṃyeva vihāraṃ kārāpetvā therassa dadāhi, sace panāhaṃ paṭhamaṃ passeyya, ahaṃ vihāraṃ kārāpetvā dadāmīti.

Atha kaniṭṭhā paṭhamaṃ passitvā tiriyapabbatakandare jetavanaṃ nāma vihāraṃ kārāpetvā adāsi. Idañca vacanaṃ sādhujjanānaṃ guṇaṃ evakāraṃ pītisomanassaṃ uppajji, tena puññakammena tena pītisomanassena sattakkhattuṃ devarajjasampattiṃ sattakkhattuṃ manussarajjasampattiṃ paṭilabhīti vuttattā sādhujjanānaṃ guṇaṃ anussaritvā puññavisesalābhatthāya vuttaṃ.

Tiriyapabbatavihāravāsīmahāthero ca jambudhajattherassa guṇaṃ ukkaṃsikarañño ārocesi. Rājā ca ativiya pasīditvā jambudhajoti mūlanāme dīpasaddena yojetvā jambudīpadhajoti nāmalañchaṃ adāsi.

Jambudhajatthero ca nāma dhammanandattherassa saddhivihārikā. Dhammanandatthero ca jotipuññattherassa saddhivihāriko. Te ca therā arahantagaṇavaṃsikā.

Jambudhajatthero pana vinayapāḷiyā aṭṭhakathāya ca attha yojanaṃ marammabhāsāya akāsi. Maṇiratano nāma pana thero aṭṭhasālinīsammohavinodanīkaṅkhāvitaraṇīaṭṭhakathānaṃ abhidhammatthavibhāvanīsaṅkhapavaṇṇanāḷīkānañca atthaṃ maramma bhāsāya yojesi.

Mūlāvāsagāme ca pubbārāmavihāravāsitthero gūḷattha dīpaniṃ nāma ganthaṃ visuddhimaggagaṇṭhipadatthañca mūlabhāsāya akāsi, nettipāḷiyā ca atthaṃ marammabhāsāya yojesi. So pana thero pubbe gāmavāsī hutvā sīsaveṭhanatālapattāni gahetvā ācariyappaveṇīvasena vinayavilomācāraṃ cari. Pacchā pana taṃ ācāraṃ vissajjitvā araññavāsaṃ vasi. Sopi thero gambhīrañāṇiko saddatthanayesu ativiya cheko.

Kaliyuge pana pañcatiṃsādhike vassasahasse sampatte kaniṭṭho siripavaramahādhammarājā nāma bhūpālo rajjaṃ kāresi. Dabbimukhajātassare pana gehaṃ kārāpetvā nisīdanato dabbimukhajātassaroti nāmaṃ pākaṭaṃ ahosi. Tasmiṃ pana jātassare jeyyabhūmikittiṃ nāma vihāraṃ kārāpetvā sirisaddhammapālattherassa adāsi. Bahūnampi gāmavāsī araññavāsī bhikkhūnaṃ anuggahaṃ akāsi. Ratanapūranagarasmiñhi dasasu ‘ñyauṃ yāṃ’ rājāṃsesu ppacchimā pañca rājāno avicinitvāyeva alajjīlajjīmissakavasena sāsanaṃ paggaṇhiṃsu. Tadā jinasāsanaṃ abbhantare candoviya atiparisuddhaṃ na ahosi. Evampi lajjino attano attano vaṃsānurakkhaṇavasena dhammaṃ pūretuṃ anivāritattā lajjīgaṇavaṃso na chijjati. Tathā alajjinopi attano attano ācariyappaveṇīvasena vicariṃsu, tena alajjīgaṇavaṃsopi na chijjatīti daṭṭhabbaṃ. Tassa rañño kāle devacakkobhāso nāma eko thero atthi, vedasatthaññū piṭakesu pana mandoti.

Kaliyuge pana aṭṭhatiṃsādhike vassasahasse sampatte vesākhamāsassa kāḷapakkhaaṭṭhamito paṭṭhāya lokasaṅketavasena uppajjamānaṃ bhayaṃ nivāretuṃ navaguhāyaṃ tena devacakkobhāsattherena kathitaniyāmena paṭhamaṃ marammikabhikkhū paṭṭhānappakaraṇaṃ vācāpesi. Tato pacchā jeṭṭhamāsassa juṇhapakkhapāṭipadadivasato rāmaññaraṭṭhavāsike bhikkhū paṭṭhānappakaraṇaṃ vācāpesi. Mahāchaṇañca kārāpesi. Raṭṭhavāsinopi bahupūjāsakkāraṃ kārāpesi. Tassa kira rañño kāle potthakaṃ aṭṭhibhallikarukkhaniyyāsehi parimaṭṭhaṃ katvā manosilāya likhitvā suvaṇṇena limpetvā piṭakaṃ patiṭṭhāpesi. Tato paṭṭhāya yāvajjatanā idaṃ potthakakammaṃ marammaraṭṭhe akaṃsūti.

Kaliyuge saṭṭhādhike vassasahasse sampatte (assayujamāsassa kāḷapakkhachaṭṭhamiyaṃ aṅgāravāre) tassa putto rajjaṃ kāresi. Sirihāsīhasūrasudhammarājāti nāmalañchampi paṭiggaṇhi. Pitu rañño gehaṭṭhāne cetiyaṃ kārāpesi. Tassa pana mārajeyyaratananti samaññā ahosi. Tassa pana rañño kāle sallāvatiyā nāma nadiyā pacchimabhāge tunnanāmake gāme guṇābhilaṅkāro nāma thero sāmaṇerānaṃ gāmaggavesanakāle ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā sīsaveṭhanatālapattāni pana na gaṇhāpetvā tālavaṇṭameva gaṇhāpesi. Eko gaṇo hutvā saparivārena saddhiṃ tunnagāme nisīdi. Tunnagaṇoti tassa samaññā ahosi. So pana thero pāḷiaṭṭhakathāṭīkāganthantaresu adhippāyaṃ yathābhūtaṃ na jānāti, abhidhammapiṭakaṃyeva sissānaṃ vācetvā nisīdi.

Tasmiñca kāle ketumatīnagare nisinnā baddhannā buddhaṅkuratthera cittattherā, dīpayaṅganagare uḷugāme nisinno sunandatthero, taluppanagare jeyyabahuandhagāme kalyāṇattheroti ime cattāro therā sāmaṇerānaṃ gāmappavesanakāle ekaṃsaṃ uttarāsaṅgaṃ akārāpetvā sīsaveṭhanatālapattāni aggaṇhāpetvā cīvaraṃ pārupāpetvā tālavaṇṭaṃ gaṇhāpetvā sakalakagaṇaṃ ovādaṃ katvā nisīdiṃsu. Te pana therā pāḷiaṭṭhakathāṭīkāganthantaresu adhippāyaṃ yathābhūbhaṃ jāniṃsu, tīsupi piṭakesu kovidā ahesuṃ. Iccevaṃ sirimahāsīhasūrasudhammarañño kāle pārupanabhikkhūhi nānā hutvā virūpaṃ āpajjitvā ekaṃsikagaṇo nāma visuṃ bhijji, yathā pana ayamalaṃ ayato uṭṭhahitvā visadisaṃ hutvā viruddhaṃ hotīti. Evaṃ bhijjamānāpi gaṇā rājā pamādo anussukko hutvā attano attano rucivaseneva caritvā nisīdiṃsu.

Tesu ca dvīsu gaṇesu pārupanagaṇe therā pāḷiaṭṭhakathāṭīkāganthantaresu nītatthavasena vuttaṃ vacanaṃ nissāya nikkaṅkhā niddosāva hutvā nisīdiṃsu. Ekaṃsikagaṇe pana therā attano attano vādo na pāḷiyaṃ na ca aṭṭhakathāsu neva ṭīkāsu nāpi ganthanteresu dissati, imamatthaṃ ajānantā idameva saccaṃ moghamaññanti vatvā keci pana sakasakasissānaṃ ovādaṃ adaṃsu. Evarūpāpi sissā ovādaṃ paṭiggaṇhiṃsu.

Keci pana pāḷiyādīsu sakavādassa anāgatabhāvaṃ ñatvāyeva aparisuddhacittā hutvā sammāsambuddhassa bhagavato mukhaṃ anoloketvā sammāsambuddhasseva bhagavato guṇaṃ anussaritvā sakavāde ākāse pasārita hatthoviya appatiṭṭhānoti jānitvāyeva amhākaṃ vādo sampattalaṅkassa saddhammacārittherassa vaṃsappabhavoti anissāyabhūbhampi nissayaṃ akaṃsu. Abhūtena mahātheraṃ sīlavantaṃ abbhācikkhiṃsu. Phyasīnāmake gāme diṭṭhadhammikasamparāyi katthaṃ anapekkhantassa hīnāyāvattakassa dussīlassa upāsakassa lañjaṃ datvā amhākaṃ vādānurūpaṃ ekaṃ ganthaṃ karohīti uyyojetvā anāgate anubhaviyamānadukkhato abhāyitvā nissayaṃ gavesiṃsūti.

Tasmiṃñca kāle nigrodhapāḷisuvaṇṇavihāravāsitthero gāmavāsībhikkhu gaṇaṃ samitiṃ katvā tassa nāyako hutvā sīsaveṭhanaṃ adhārentā amaṅgalabhikkhū sāsane mātiṭṭhantūti araññavāsīnaṃ bhikkhūnaṃ ganthaṃ vikopetvā tato tato pabbajesuṃ. Atha hatthisālagāmassa puratthimāya anudisāya seṭṭhitaḷākassa dakkhiṇāya anudisāya vihāre nisinne atirekapaṇṇāsabhikkhūpi pabbājessāmāsi cintetvā gāmavāsībhikkhū sannahitvā agamāsi. Atha rājā tamatthaṃ sutvā gāmavāsīgaṇopi eko, araññavāsīgaṇopi eko, gāmavāsībhikkhū araññavāsībhikkhū viheṭhesuṃ na sakkā, sakasakavādavasena sakasakaṭṭhāne nisīdi tabbanti rājalekhanaṃ pesesi. Atha araññavāsībhikkhū sukhaṃ vasituṃ okāsaṃ labhiṃsu.

Kaliyuge chasattatādhike vassasahasse sampatte tassa rañño putto mahāsīhasūradhammarājādhirājā nāma rajjaṃ kāresi. Soyeva sūrajjarājāti ca setibhindoti ca vohāriyati.

Tassa rañño kāle suvaṇṇayānolokanagāmavāsīukkaṃsamālaṃ nāma theraṃ antoyudhanāyako eko amacco ānetvā ratanapūranagaraṃ patvā suvaṇṇakukkuṭācale vihāraṃ kārāpetvā ṭhapesi.

So pāḷiaṭṭhakathāṭīkāganthantaresu ativiya cheko. Vaṇṇabodhanaṃ nāma likhananayañca akāsi. Tassa gāmassa rājūhi dinnavasena cetiyajagganakamme yuttakulattā pana rañño ācariyaṭṭhāne aṭṭhapetvā antoyudhanāya kasseva pūjanatthāya niyyādesi. Tassāpi rañño kāle sāmaṇerehi gāmappavasanakāle pārupetvā pavisitabbanti ekacce vadiṃsu. Ekacce pana ekaṃsaṃ uttarāsaṅgaṃ katvā pavisitabbanti vadiṃsu. Evaṃ aññamaññaṃ kalahaṃ akaṃsu.

Tattha ukkaṃsamālānāmako thero pārupanagaṇe padhāno hutvā nānāganthesu pārupanavattameva āgatanti pakāsiṃsu. Ekaṃsikagaṇe pana tiriyapabbatavihāravāsīmahātherā ācariyappaveṇīdassanavasena pārupanavādaṃ paṭikkhipiṃsu.

Atha rājā ca phalikakhacitavihāravāsittheraṃ meghuccanavihāravāsittheraṃ suhatthattheraṃ buddhaṅkurattherañcāti ime cattāro there vinayavinicchakaṭṭhāne ṭhapetvā dve pakkhā attano attano vādaṃ dassentūti āha.

Te ca cattāro therā pāḷiaṭṭhakathāṭīkāganthantaresu akovidā. Tesañhi ṭhapetvā rājavallabhamattaṃ añño koci guṇaviseso natthi rājagurubhāvatthāya, yathā byagghā rukkhagacchalatādippaṭicchanne duggaṭṭhāne nisinne mige khuddakattā dubbalepi gaṇhetuṃ na sakkonti, evameva te ekaṃsikatthere rājānaṃ nissāya ṭhite ganthesu anāgatattā dubbalepi vādavasena abhibhavituṃ na sakkhiṃsu. Teneva parasenāya balavataṃ jānitvā nipaccakāraṃ dassetvā veraṃ sametvā nisinno paṇḍitayodhoviya vādaṃ niṭṭhaṃ appāpetvāyeva pārupanagaṇā nisīdiṃsūti.

Kaliyuge pana pañcanavutādhike vassasahasse sampatte tassa putto mahārājādhipati nāma rajjaṃ kāresi. Pacchā pana kāle terasādhike sate vassasahasse ca sampatte rāmaññaraṭṭhino rājā taṃ abhibhavitvāva anītattā pattahaṃsāvatīti pākaṭaṃ ahosi.

Tassa rañño kāle kukhananagare jālayutta gāmato ñāṇavaraṃ nāma theraṃ ānetvā ācariyaṭṭhāne ṭhapesi. So pana thero pāḷiaṭṭhakathāṭīkāganthantaresu ativiya cheko. Sudhammasabhāyaṃ pariyattivācakānaṃ sotārānaṃ atthāya abhidhammatthasaṅgahappakaraṇassa gaṇṭhipadatthaṃ paṭhamaṃ akāsi. Tato pacchā aṭṭhasāliniyaṃ gaṇṭhipadatthaṃ surāvinicchayañca akāsi. Tato pacchā tena raññā yācito abhidhānappaṭīpikāya atthaṃ marammabhāsāya yojesi. Rañño nāmalañchaṃ chandolaṅkārasaddanettividaggadaṇḍībyañjīnanayehi alaṅkaritvā rājādhirājanāmatthappakāsiniṃ nāma ganthampi akāsi.

Rājā hatthisālanāmake dese kārāpitagehaṃ bhinditvā satappamāṇe vihāre kārāpetvā sabbesampi vihārānaṃ kittijeyyavāsaṭṭhāpananti nāmāni paññāpetvā tasseva therassa adāsi. Vihāranāmeneva ca therassāpi taṃsamaññā ahosi.

Tasmiñca kāle akyakarañño piturañño ca kāle tesaṃ dvinnaṃ gaṇānaṃ vivādavasena avippakatavacanaṃ puna vivādassa vūpasamanatthāya attano attano vādaṃ kathāpesi. Pārupanagaṇe so thero padhāno hutvā ekaṃsikagaṇe pana pāsaṃsatthero padhāno hutvā yathāyuddhaṃ akāsi. Atha rājā ativiya rājavallabhaṃ jeyyabhūmisuvaṇṇavihāravāsittheraṃ tesaṃ vādassa vinicchindanatthāya vinayacareṭṭhāne ṭhapesi.

Kiñcāpi so pana thero pāḷiaṭṭhakathāṭīkāganthantaresu thokaṃyeva jānakattā pariyattikovidesu abbohārikoyeva ahosi, rājavallabhattā pana rājā yathābhūtaṃ ajānitvā vinayadharaṭṭhāne ṭhapesi. Yathā pana ayaṃ puratthimadisā, ayaṃ pana pacchimadisābhi evamādinā disāvavatthānamattaṃyeva kātuṃ samatthaṃ naṅgalakoṭiyā saṃvaḍḍhantaṃ parisuṃ rājāgāre dhammavinicchakāmapaccaṭṭhāne ṭhapeti, evameva rājā ayaṃ īdiso ayaṃ īdisoti ajānitvā vinayadharaṭṭhāne ṭhapitattā so jeyyabhūmisuvaṇṇavihāravāsitthero tesaṃ dvinnaṃ pakkhānaṃ dvīsu vādesu ayaṃ bhūto ayaṃ abhūtoti vattuṃ na sakkā, advāraghare paviṭṭhakāleviya tadā ahosi. Seyyathāpi nāma mahiso attano samīpe ṭhatvā devagītaṃ gāyitvā devavīṇaṃ vādentassa devagandhabbassa veḷusalākaṃ paharantassa ca gāmadārakassa saddesu kiñci visesaṃ na jānāti, evamidaṃ sampadaṃ daṭṭhabbaṃ. Atha rājā mama vijite yeyebhikkhū yaṃyaṃicchanti, tetebhikkhū taṃtaṃcaritvā yathākammaṃ nisīdantūti rājalekhanaṃ ṭhapesi. Tesaṃ vivādo tadā na vūpasami.

Aparabhāge terasādhike sate sahasse ca sampatte ratanapūranagaraṃ vinassi.

Tato pacchā dutiye saṃvacchare ratanasikhanagaramāpako rājā rāmaññaraṭṭhindassa rañño senaṃ yavakhettato cātakasakuṇaṃviya attano puññanubhāvena marammaraṭṭhato nīharitvā sakalampi rāmaññaraṭṭhaṃ attano hatthagataṃ katvā rajjaṃ kāresi.

Tasmiñca kāle sakalamarammaraṭṭhavāsīnaṃ cittaṃ pasādesi, yathā nāma sūriyātapena milāyantānaṃ kumudānaṃ anotattodakena siñcitvā haritattaṃ pāpeti, evameva rāmaññaraṭṭhindassa senābalātapehi dukkhappattānaṃ marammaraṭṭhavāsīnaṃ gahaṭṭhānañceva bhikkhūnañca attano puññānotattodakena chiñcitvā kāyikacetasikavasena duvidhampi sukhaṃ uppādesi.

Sakalamarammaraṭṭhavāsino ca ayaṃ amhākaṃ rājā bodhisattoti vohāriṃsu. Atha ekasmiṃ māse catūsu uposathadivasesu bhikkhusaṅghaṃ nimantetvā antepure pavesetvā piṇḍapātena bhojesi. Rājorodhāmaccehi saddhiṃ uposathaṃ upavasi. Sabbesampi rājorodhāmaccānaṃ guṇattayapāṭhaṃ saha atthayojanānayena vācaggataṃ kārāpesi.

Atha beluvagāmavāsīyasattheraṃ anetvā attano ācariyaṭṭhāne ṭhapesi. Mahāatulayasadhammarājagurūti nāmalañchampi adāsi. Tato paṭṭhāya pana atulattheroti nāmena pākaṭo ahosi. Tasmiñca kāle pārupanagaṇapakkhāpaliṇagāmavāsīsujātattherādayo sāmaṇerānaṃ gāmappavesanakāle cīvaraṃ pārupitvā pavisitabbanti akkharaṃ likhitvā rañño santikaṃ sandesapaṇṇaṃ paveseti.

Atha ekaṃsikagaṇapakkhāpi atulattherādayo pubbesaṃ rājūnaṃ kāle adhikaraṇaṃ vūpasami, idāni vūpasamitakammaṃ puna na uppādetabbanti lekhanaṃ likhitvā rañño santikaṃ pesesi.

Atha rājā dvinnaṃ pakkhānaṃ sakasakavādaṃ kathetukāmopi idāni rājappaṭisaṃyuttaṃ kammaṃ bahu atthi, tiṭṭhasu tāva sāsanappaṭisaṃyuttaṃ kammaṃ, rājappaṭisaṃyuttameva kammaṃ paṭhamaṃ ārabhissāmi, pacchā sāsanappaṭisaṃyuttaṃ kammaṃ karissāmīti rājalekhanaṃ ṭhapesi. Aparabhāge pana rājā evaṃ āṇaṃ ṭhapesi,-idāni mama vijite sabbepi bhikkhū mama ācariyassa matiṃ anuvattitvā carantūti.

Atha pārupanagaṇabhikkhūpi ekaṃsikagaṇaṃ anuvattesuṃ rañño āṇāvasena. Sahassorodhagāme pana dve mahātherā attano parisaṃ pārupanavaseneva gāmappavesanavattaṃ paripūritabbanti ovaditvā nisīdiṃsu.

Tadā rañño ācariyo yasatthero tamatthaṃ sutvāte pakkosāpesi. Te ca āgantvā nagaraṃ sampattakāle eko upāsako pasanno hutvā tesaṃ therānaṃ piṇḍapātena upaṭṭhahi. Atha atulatthero te mahāthere dūraṭṭhānato vālukaṃ ānetvā tassa upāsakassa gehasamīpe okirāpesi. Idaṃ vinayadhammassa ananulomavasena carantānaṃ daṇḍakammanti kolāhalampi uppādesi. Atha tesaṃ vālukaṃ āharantānaṃyeva aññamaññaṃ sallapesuṃ,-idāni bhante vinayadhammānulomavasena ācarantānaṃ amhākaṃ īdisaṃ kammaṃ asāruppaṃ, aho acchariyadhammo lokoti eko thero āha. Atha pana eko thero evamāha,-idāni āvuso lokapālā devā īdisaṃ adhammakammaṃ disvāyeva ajjhupekkhitvā appossukā nisīdituṃ na sakkā, idāni lokapālā devā pamajjitvā nisīdanti maññeti.

Tasmiṃyeva khaṇe vegena megho uṭṭhahitvā atulattherassa vihāre rājagehe ca ekakkhaṇe asaniyo nipatiṃsu. Evaṃ samānopi so thero atimānathaddhatāya satiṃ na labhi.

Puna rājā idāni mama vijite sabbepi bhikkhū mama ācariyassa matiṃ anuvattanti vā mā vāti amacce pucchi. Amaccāpi evaṃ rañño ārocesuṃ,-idāni mahārāja kukhananagare nīpagāme nisinno eko mahāthero munindaghoso nāma atthi, so pārupanavasena attano parisaṃ ovādetvā bahuguṇaṃ uppādetvā nisīdatīti.

Atha rājā evamāha,-taṃ pakkosetvā sudhammasasāyaṃ mahāthere sannipābhāpetvā tassa therassa vinaya paṇṇattiṃ yathābhūtaṃ ajānantassa yathābhūtaṃ sabhāvaṃ dassetvā ovādentūti.

Atha amaccā tathā akaṃsu. Mahātherā ca sudhammasassayaṃ sannipatitvā taṃ pakkosetvā ovadiṃsu. Tesu pana mahātheresu eko thero bhūpālassa saṅgharañño ca mukhaṃ oloketvā bhagavato pana sammāsambuddhassa mukhaṃ anoloketvā munindaghosattheraṃ evamāha,- idāni āvuso imasmiṃ marammaraṭṭhe sabbepi bhikkhū bhūpālassa saṅghassa rañño ca āṇaṃ anuvattitvā ekaṃsikāyeva ahesuṃ, tvaṃyeva eko saddhiṃ parisāya pārupanavatthaṃ caritvā nisīdasi, kasmā pana tvaṃ mānathaddho hutvā īdisaṃ anācāraṃ avijahitvā tiṭṭhasīti.

Atha munindaghosatthero tassa therassa mukhaṃ ujukaṃ oloketvā evamāha,- tvaṃ lajjīpesalo sikkhākāmoti pubbe mayā sutapubbo, īdiso pana puggalo īdisaṃ vacanaṃ vattunaṃ yutto,īdisassa hi puggalassa īdisaṃ vacanaṃ assāruppaṃ, sace tvaṃ ayaṃ appapuñño nittejo anāthoti maṃ maññitvā agāravavasena vattuṃ iccheyyāsi, evaṃ santepi mamācariyassa mukhaṃ oloketvā mamācariyassa guṇaṃ jānitvā tassa sissoyanti anussaritvā īdisaṃ vacanaṃ adhammikaṃ vattuṃ na sakkāti.

Atha so thero taṃ pucchi,-ko pana tavācariyoti. Atha sukhammasabhāyaṃ ṭhapitaṃ buddharūpaṃ vadditvā ayaṃ mamācariyoti āha. Mamāsariyoti vatvā pana bhikkhusaṅghamajjhe uṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ katvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ahaṃ bhante yāva jīvitapariyosānā mama jīvitaṃyeva pariccajissāmi, bhagavato panati lokaggassa sikkhāpadaṃ na vijahissāmīti ārocesi.

Atha rājā tamatthaṃ sutvā mānathaddho eso mama vijite nisīdāpetuṃ vaṭṭati, raṭṭhantaraṃ pabbājetabboti rājāṇāya raṭṭhantaraṃ pesesi.

Rājapurisā ca taṃ pakkosetvā raṭṭhantaraṃ ānesi. Bahaṅgaṃ nāma desaṃ patvā bahaṅganāyako puriso rājapurisānaṃ lañjaṃ datvā evamāha,- ayaṃ pana bhonto marammaraṭṭhassa pariyantappadeso, idheva ṭhapetvā tumhe nivattathāti.

Rāja purisāpi lañjaṃ gahetvā tattheva ṭhapetvā nivattiṃsu. Theropi catūhi disāhi āgatānaṃ bhikkhusāmaṇerānaṃ pārupanavasena ovādaṃ datvā pariyattiṃ vācetvā tattha nisīdi. Abhidhammatthasaṅgahaganthassa atthayojanampi marammabhāsāya akāsi.

Aparabhāge rājā tamatthaṃ sutvā idāni so thero mama vijitapariyanteyeva nisīditvā amhehi anicchitaṃ nivāritaṃ kammaṃ katvā nisīdi, taṃ pakkosathāti āha.

Rājadūtā ca tattha gantvā pakkosiṃsu. Thero ca idāni maṃ rājā māretukāmoti maññitvā sikkhaṃ paccakkhitvā gihivatthaṃ nivāsetvā tehi saddhiṃ āgacchi. Nagaraṃ pana āgantvā pattakāle rañño santikaṃ ānesi.

Atha rājā evamāha,-tvaṃ bhikkhu hutvā gaṇaṃ vaḍḍhāpetvā nisīdasīti mayā sutaṃ, kasmā panidāni gihi bhavasīti. Sace tvaṃ mahārāja maṃ māretukāmo pakkoseyyāsi, evaṃ sati yadi sikkhaṃ appaccakkhāya ṭhitaṃ maṃ māreyyāsi, tava bhāriyaṃ kammaṃ bhavissatīti manasikaritvā tava kammassa abhāriyatthāya sikkhaṃ paccakkhitvā āgatomhi, sace maṃ māretukāmosi, mārehīhi. Rājā ca taṃ bandhanāgāre ṭhapetvā syāmaraṭṭhaṃ yujjhanatthāyagacchi. Yajjhanatthāya pana gantvā paccāgatakāle antarāmaggeva divaṅgato ahosīti.

Kaliyuge pana dvāvīsādhike vassasate sahasse ca sampatte tassa jeṭṭhaputto siripavaramahādhammarājā nāma rajjaṃ kāresi. Ratanasikhanagarato saṅkametvā jeyyapuraṃ dutiyaṃ māpitattā jeyyapuramāpeko rājātipi tassa samaññā ahosi. Tasmiñca kāle mahāpabbatabbhantaranagaravāsiṃ ñāṇattheraṃ ānetvā ācariyaṭṭhāne ṭhapesi. Sokira thero gambhīrapañño ekasmiṃ divase nava vā dasa vā bhāṇavāre vācuggataṃ kātuṃ samattho ahosi. Abhinavopasampannakāleyeva padavibhāgaganthaṃ nyāsasaṃ vaṇṇanaṃ yamakasaṃvaṇṇanaṃ mahāpaṭṭhānasaṃvaṇṇanañca marammabhāsāya akāsi. Rājā mahābhūmirammaṇiyavihāraṃ nāma kārāpetvā tasseva adāsi. Ñāṇālaṅkāramahādhammarājagurū tipi nāmalañchaṃ adāsi.

Tasmiñca kāle pārupanagaṇe therā evaṃ cintesuṃ,- idāni pana amhākaṃ pakkhiko thero rañño ācariyo ahosi, idāni mayaṃ patiṭṭhānaṃ labhāmāti. Evaṃ pana cintetvā sāmaṇerānaṃ gāmappavesanakāle cīvaraṃ pārupetvā pavisitabbanti sandesapaṇṇaṃ rañño santikaṃ pavesesi. Atha atulatthero pubbe vuttanayena vūpasamitaṃ kammamidanti sandesapaṇṇaṃ rañño santikaṃ pavesesi. Teneva aññamaññaṃ paṭivacanavasena dassetuṃ okāsaṃ na labhiṃsūti.

Tato pacchā kaliyuge pañcavīsavassādhike sate sahasse ca sampatte tassa rañño siripavarasudhammamahārājindādhipati nāma rajjaṃ kāresi. Ratanapūraṃ pana tatiyaṃ māpakattā ratanapūramāpakoti ekassa pana chaddantanāgarājassa sāmibhūtattā setibhindoti ca samaññā ahosi. Caracca gāmavāsīcandāvaraṃ nāma theraṃ ānetvā attano ācariyaṭṭhāne ṭhapesi. Sūmikittiatulaṃ nāma vihāraṃ kārāpetvā tassa adāsi. Jambudīpaanantadhajamahādhammarājagurūtipi nāmalañchaṃ adāsi. Tassa rañño kāle ekacce manussā diṭṭhivipallāsā ahesuṃ, tepi pakkosāpetvā sammādiṭṭhiṃ gaṇhāpesi. Tassa pana rañño kāle ekaṃsikagaṇaṃ abhibhavituṃ okāsaṃ na labhiṃsūti.

Tato pacchā kaliyuge aṭṭhatiṃsādhike vassasate sahasse ca sampatte tassa rañño putto mahādhamme rājādhirājā nāma rajjaṃ kāresi. Nagarassa dakkhiṇadisābhāge pañcabhūmikavihāraṃ kārāpetvā jeyyabhūmivāsātulanāmena paññāpetvā mārāvaṭṭanassa nāma therassa adāsi. Guṇamunindābhisāsanadhajamahādhammarājādhirājagurūtipi nāmalañchaṃ adāsi.

Tasmiñca kāle nandamālo nāma thero calaṅganagarassa puratthimadisābhāge vihāre nisīditvā bahūnaṃ bhikkhusāmaṇerānaṃ ganthaṃ vācesi. Sāmaṇerānaṃ gāmappavesanakāle pārupanavattameva paripūretvā pavisitabbaṃ, ekaṃsikavattaṃ pana neva pāḷiyaṃ na aṭṭhakathāyaṃ na ca ṭīkāsu nāpi ganthantaresu dissati, na dhammānulomanti ovādaṃ abhiṇhaṃ adāsi. Pāḷiaṭṭhakathādīsu āgatavinicchayaṃ dassetvā ekampiganthaṃ akāsi.

Atha ekaṃsikagaṇikā bhikkhū taṃ ganthaṃ rañño santikaṃ pavesiṃsu dosāvikaraṇatthāya. Tasmiñca kāle rājā evarūpaṃ supinaṃ passi, -sakko hi devarājā setavatthaṃ nivāsetvā setālaṅkārehi alaṅkaritvā setakusumāni pilanditvā rañño santikaṃ āgantvā evamāha,- aparantaraṭṭhehi mahārāja nampadānadītīre pādacetiye bahūni tiṇāni uṭṭhahitvā aññamaññaṃ mūlena mūlaṃ khandhena khandhaṃ pattena pattaṃ sampandhitvā paṭicchādetvā ṭhitāni, tāni pana pubbarājūhi yathābhūtaṃ ajānantehi avisodhitāni, idāni pana tayā yathābhūtaṃ jānantena parisuddhaṃ kattukāmena visodhitabbāni, tatthaca eko bhikkhu āgantvā upadesanayaṃ dassatīti.

Evaṃ pana supinaṃ passitvā nandamālaṃ nāma theraṃ pakkosāpetvā ratanapūranagarassa esannaṭṭhāne udakakīḷanatthāya kārāpite rājagehe vasāpesi.

Atha thero sāmaṇerānaṃ gāmappavesanakāle pārupanavasena pavisitabbanti pāḷiaṭṭhakathāṭīkāganthantarehi rājānaṃ jānāpesi, yathā mahāmoggaliputtatissatthero siridhammāsokarājānaṃ sammāvādanti. Atha rājā paricita pāramīpuññasambhāro mahāñāṇo jānāsi,-pārupanavādoyeva pāḷiaṭṭhakathāṭīkāganthantaresu āgato, ekaṃsikavādo pana tesu katthacipi na āgatoti. Evaṃ pana jānitvā rañño gehe dve pakkhe there sannipātāpetvā attano attano vādaṃ kathāpesi.

Atha ekaṃsikatthero evamāhaṃsu,-tumhākaṃ pārupanavādo kattha āgatoti. Tadā pārupanattherā parimaṇḍalaṃ pārupissāmītiādinā nayena pāḷiaṭṭhakathāṭīkāganthantaresu pārupanavādo āgatoti āhaṃsu. Tato pacchā pārupanattherā evamāhaṃsu,-tumhākaṃ pana ekaṃsikavādo kattha āgatoti. Tadā te ekaṃsikattherā advāragharaṃ paviṭṭhakāloviya rattibhāge mahāvanamagge gamanakāloviya ca hutvā kiñci vattuṃ na sakkā. Mukhaṃ nāma kathanatthāya bhuñjanatthāya hotīti vuttattā yaṃ vā taṃ vā vadantāpi rājānaṃ ārādhetuṃ na sakkhiṃsu.

Rājā ca theraṃ nissāya vinaye kosallatāya pāḷiyaṃ īdisoyeva āgato, aṭṭhakathādīsu īdisoyevāti vatvā tumhākaṃ ekaṃsikavādo pāḷiaṭṭhakathāṭīkāganthantaresu na dissati, evampi samānā kasmā īdisaṃ vattaṃ akaṃsūti pucchi. Atha te ekaṃsikattherā catuhatthagabbhe sahoḍḍena gahitacorāviya manussehi gatitakākāviya ca kiñci vattuṃ asakkuṇeyyatāya sabbadisāsu oloketvāyeva amhākaṃ cārittaṃ pāḷiādīsu na diṭṭhapubbaṃ, atha kho pana ācariyappaveṇīvaseneva carimhāti vatvā parājayaṃ patvā pārupanapakkheyeva pavisiṃsūti. Rājā ca ito paṭṭhāya bhikkhū pārupanavattameva kārāpetuṃ sāmaṇerānaṃ ovadantūti rājāṇaṃ ṭhapesi. Tato paṭṭhāya ekaṃsikapakkhātherā aruṇuggamanakāle kosiyāviya sīsaṃ uṭṭhahitumpi na sakkāti.

Sokasarabhūmahācetiyassa puratthimadisābhāge dvīhi pāsādehi alaṅkataṃ catubhūmikaṃ bhūmikittivirāmaṃ nāma vihāraṃ kārāpetvā nandamālattherassa adāsi, narindābhidhajamahādhammarājādhirājagurūti nāmalañchampi adāsi. So pana thero chappadavaṃsikoti daṭṭhabbo. Abhinavopasampannakāleyeva vinayavinicchayassa suttasaṅgahassa mahāvaggaṭṭhakathāya ca atthayojanaṃ marammabhāsāya akāsi, sāsanasuddhidīpikaṃ nāma ganthampi akāsīti.

Tato pacchā kaliyuge tecattālīsādhike vassasate sahasse ca sampatte phaggunamāsassa kāḷapakkhapanna rasamiyaṃ ratanasikhamāpakassa rañño majjhimaputto rajjaṃ kāresi.

Tadā rājā evaṃ cintesi,-ekaṃsikapārupanavasena uppanno vivādo pubbesaṃ rājūnaṃ kāle vūpasamituṃ na sakkā, siripavarasudhammamahārājindādhipatino kālepi rājagehe sannipātāpetvā rañño sammukhe kathāpitattā vissaṭṭhena kathetuṃ okāsassa aladdhattā yathākāmaṃ vattuṃ avisahattā parājayo ahosīti lesaṃ oḍḍatuṃ okāso bhaveyyamayhaṃ pana kāle īdisaṃ akatvā tesaṃ tesaṃ therānaṃ vihāre dūtaṃ pesetvā sakasakavādaṃ kathā pessāmi, evañhi sati tetetherā vissaṭṭhā hutvā kathessantīti.

Evaṃ pana cintetvā antoyudhanāyakaṃ amaccaṃ padhānaṃ katvā tesaṃ tesaṃ therānaṃ santikaṃ gantvā ārocāpesi,-sakasakavādaṃ vissaṭṭhā hutvā vadathāti. Atha ekaṃsikagaṇikā therā amhehi vuttavacanaṃ pāḷiādīsu na dissati, atha kho pana ācariyappaveṇīvaseneva mayaṃ carimhāti anujāniṃsu.

Mahārājā ca evaṃ therānaṃ anujānane sati kiñci kattabbaṃ natthi, idāni parimaṇḍalasuppaṭicchannasikkhāpadāni avikopetvā sāmaṇerā gāmaṃ pavisantūti rājalekhanaṃ tattha tattha pesesi.

Aparabhāge pana sahassorodhagāmato upasampadā vassena sattavassikaṃ ñāṇaṃ nāma bhikkhuṃ ānetvā antoyudhavihāraṃ nāma kārāpetvā tassa adāsi, ñāṇābhisāsanadhajamahādhammarājagurūti nāmalañchampi adāsi. Atha raññā yācito rājābhisekaganthaṃ parisodhetvā marammabhāsāya atthaṃ yojesi.

Aparabhāge bhagavā dharamānoyeva āgantvā catunnaṃ yakkhānaṃ dametvā tehi dinnaṃ maṃsodanaṃ paṭiggahetvā pabbatasāmantadesaṃ gantvā paribhuñjitvā taṃ ṭhānaṃ oloketvā sitaṃ pātvākāsi. Atha ānandatthero kāraṇaṃ pucchi. Anāgate kho ānanda imasmiṃ dese mahānagaraṃ bhavissati, cattāro ca ime yakkhā tasmiṃ nagare rājāno bhavissantīti byākāsi.

Yathābyākataniyāmeneva kaliyuge catucattālīsādhike vassasate sahasse ca sampatte māghamāsassa kāḷapakkhadvādasamiyaṃ aṅgāravāre uttaraphaggunīnakkhattena yoge amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ māpesi.

Siriparavijayānantayasatribhavanādityādhipatipaṇḍitamahādhammarājādhirājāti nāmalañchampi paṭiggaṇhi.

Aggamahesiyā kārāpitaṃ jeyyabhūmivihārakittināmakaṃ vihāraṃ guṇābhilaṅkārasaddhammamahādhammarājādhirājaguruttherassa adāsi, yo ‘me o sayāḍo’ iti vuccati.

Kannīnagarabhojakāya rājakaññāya kārāpitaṃ vihāraramaṇīyavirāmaṃ nāma vihāraṃ guṇamunindādhipati mahādhammarājādhirājaguruttherassa adāsi, yo ‘māṃ le sayāḍo’ iti vuccati.

Uparañño deviyā kārāpitaṃ maṅgalāvirāmaṃ nāma vihāraṃ tipiṭakasaddhammasāmimahādhammarājādhirājaguruttherassa adāsi, yo ‘soṃ ṭhā sayāḍo’ iti vuccati.

Majjhimagehavāsideviyā kārāpitaṃ maṅgalāvāsātulaṃ nāma vihāraṃ ñāṇajambudīpaanantadhajamahādhammarājādhirājaguruttherassa adāsi, yo ‘meṃ jvā sayāḍo’ iti vuccati.

Ime ppana cattāro mahāthere saṅgharājaṭṭhāne ṭhapesi.

Uttaragehavāsideviyā kārāpitaṃ maṅgalabhūmikittiṃ nāma vihāraṃ kavindābhisaddhammadharadhajamahādhammarājaguruttherassa adāsi, yo ‘ñyoṃ kāṃ sayāḍo’ iti vuccati.

Sirikhettanagarabhojakena rājakumārena kārāpitaṃ atulabhūmivāsaṃ nāma vihāraṃ kavindābhisaddhammapavaramahādhamma rājaguruttherassa adāsi, yo ‘sve ṭoṃ sayāḍo’ iti vuccati.

Antoamaccena ekena kārāpitaṃ vihāraṃ ñāṇālaṅkārasaddhammadhajamahādhammarājaguruttherassa adāsi, yo ‘seṃ ṭe sayāḍo’ iti vuccati.

Vāmabalanāyakenāmaccena kārāpitaṃ vihāraṃ paramasirivaṃsadhajamahādhammarājaguruttherassa adāsi, yo ‘me ṭhī sayāḍo’ iti vuccati.

Dhammavinicchakena ekenāmaccena kārāpitaṃ vihāraṃ kavinda sāradhajamahādhammarājādhirājaguruttherassa adāsi, yo ‘lokā mhāṃ keṃ sayāḍo’ iti vuccati.

Iccevaṃ pariyattikovidānaṃ anekānaṃ mahātherānaṃ saddhiṃ nāmalañchena vihāraṃ datvā anuggahaṃ akāsi. Yasmā pana sabbesaṃ therānaṃ nāmaṃ uddharitvā visuṃ visuṃ kathite ayaṃ sāsanavaṃsappadīpikakathā atippapañcā bhavissati, tasmā idha ajjhupekkhitvā vattabbameva vakkhāmāti.

Pacchābhāge cattāro mahātherā rājādubbalatāya yathākāmaṃ sāsanaṃ visodhetuṃ sakkhissantīti maññitvā puna aṭṭha there etehi catūhi mahātherehi saddhiṃ sāsanaṃ visodhāpetuṃ saṅghanāyakaṭṭhāne ṭhapesi. Seyyathidaṃ, kavindābhisaddhammapavaramahādhammarājagurutthero, tipiṭakālaṅkāradhajamahādhammarājagurutthero, cakkindābhidhajamahādhammarājaguruttherā, paramasirivaṃsadhajamahādhammarājagurutthero, janindābhipavaramahādhammarājagurutthero, mahāñāṇābhidhajamahādhammarājagurutthero, ñāṇālaṅkārasaddhammadhajamahādhammarājaguruthero, ñāṇābhisāsanadhajamahādhammarājaguruttheroti.

Atha arahāpi samāno nissayamuccakaṅgavikalo vinānissayācariyena vasituṃ na vaṭṭatīti jānitvā nissayā cariyappahonakānaṃ therānaṃ nissayaṅgāni nissayamuccakārahānaṃ nissayamuccakaṅgāni paripūrāpetvā nissitakānaṃ nissayaṃ gaṇhitvāva nisīdāpesi.

Tato pacchā kaliyuge paññāsādhike vassasate sahasseva sampatte ñāṇābhisāsanadhajamahādhammarājaguruttheraṃyeva ekaṃ saṅgharājaṭṭhāne ṭhapesi. Tato paṭṭhāya soyeva eko saṅghanāyako hutvā sāsanaṃ visodhayi.

Tato pacchā ekapaṇṇāsādhike vassasate sahasse ca sampatte phaggunamāse mahāmunicetiyassa dakkhiṇadisābhāge dvīhi iṭṭhakamayehi pākārehi parikkhittaṃ pañcabhūmikaṃ asokārāme ratanabhūmikittiṃ nāma vihāraṃ atimahantaṃ kārāpetvā ñāṇābhisāsanadhajamahādhammarājaguruttherassa adāsi. Ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājagurūti nāmalañchampi puna adāsi. Tato aññāni jeyyabhūmivihārakittimaṅgalavirāmādayo anekepii vihāre tasseva adāsi.

So pana tesu vihāresu vārena nisīditvā pariyattiṃ vācesi. Ubhatovibhaṅgānipi vācuggataṃ akāsi. Niccaṃyeva ekāsanikadhujaṅgaṃ samādiyi.

So pana thero upasampadāvassena pañcavassiko hutvā pubbeva saṅgharājabhāvato peṭakālaṅkāra nāma nettisaṃvaṇṇanaṃ abhinavaṭīkaṃ akāsi. Aṭṭhavassiikakāle saṅgharājā ahosi. Saṅgharājā hutvā sādhujjanavilāsiniṃ nāma dīghanikāyaṭīkaṃ akāsi. Ariyavaṃsālaṅkāraṃ nāma ganthañca akāsi. Mahādhammaraññā yācito jātakaṭṭhakathāya atthayojanaṃ catusāmaṇeravatthuṃ rājovādavatthuṃ tigumbhathomanaṃ chaddantanāgarājuppattikathaṃ rājādhirāja vilāsiniṃ nāma ganthañcāti evamādayopi akāsii.

Kaliyuge pana dvāsaṭṭhādhike vassasate sahasse ca sampatte sīhaḷadīpato ampagahapatisso, mahādampo, koccha godho, brāhmaṇavatto, bhogahavatto, vāturagammoti ime cha sāmaṇerā dasa dhātuyo dhammapaṇṇā kāratthāya ānetvā amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ āgatā saddhiṃ ekena upāsakena.

Atha ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājagurunā saṅgharaññā upajjhāyena kavindābhisaddhammadharadhajamahādhammarājaguruttherena janindābhidhajamahādhammarājaguruttherena munindaghosamahādhammarājaguruttherenāti evamādīhi rājagurutthe rehi kammavācariyehi hatthirajjusuvaṇṇaguhasīmāyaṃ upasampadakammaṃ kārāpesi, upāsakañca sāmaṇerabhūmiyaṃ patiṭṭhāpesi, tato pacchā ca anekavāraṃ āgatānaṃ bhikkhūnaṃ puna sikkhaṃ gaṇhāpesi, sāmaṇerānañca upasampadakammaṃ kārāpesi, upāsakānañca pabbajjakammanti.

Aparabhāge pana kaliyuge chacattālīsādhike vassasate sahasse ca sampatte piturañño ācariyapubbo atulo nāma thero cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti cūḷagaṇṭhipade vuttattā sāmaṇerānaṃ gāmappavasenakāle ekaṃsaṃ uttarāsaṅgaṃ katvā urabandhanavatthaṃ bandhitvāyeva pavisitabbanti daḷaṃ katvā rañño santikaṃ lekhanaṃ pavesesi.

Atha rājā taṃ sutvā mahāthere sudhammasabhāyaṃ sannipātāpetvā atulattherena saddhiṃ sākacchaṃ kārāpesi. Atha atulatthero cīvarapaṭalaṃ uparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti cūḷagaṇṭhipade āgatapāṭhaṃ dassetvā sāmaṇerānaṃ gāmappavesanakāle ekaṃsaṃ uttarāsaṅgaṃ katvā urabandhanavatthaṃ bandhitvā pavisitabbanti āha.

Atha mahātherā taṃ pucchiṃsu,-īdiso adhippāyo aññattha dissati vā mā vāti. Atha atulatthero evamāha,-aññattha pana īdiso adhippāyo na dissatīti. Evaṃ hotu, ayaṃ gantho kena katoti. Sīhaḷadīpe anurādhapurassa dakkhiṇadisābhāge pokkanti gāme arahantena moggalānattherenāti. Ayamattho kathaṃ jānitabboti. Piṭakattayalakkhaṇaganthe āgatattāti. Ayañca piṭakattaya lakkhaṇagantho kuto laddhoti. Buddhaghosattherena kira sīhaḷadīpato ānītattā tato, ayañhi gantho sīhaḷadīpato attanā ānītesu ganthesu asuko gantho asukena therena katoti viññāpanatthāya buddhaghosattherena kato, idānāyaṃ gantho amhākaṃ hatthe saṃvijjatīti. Sace idānāyaṃ gantho tumhākaṃ hatthe saṃvijjati, amhākaṃ dassehīti. Passathāvuso ayamamhākaṃ hatthe ganthoti dassesi. Atha mahātherehi saṅgharājappamukhehi tasmiṃ ganthe passite vinayagaṇṭhipadaṃ sīhaḷadīpe parakkamabāhurañño kāle moggalānatthero akāsīti āgataṃ, na cūḷagaṇṭhipadaṃ sīhaḷadīpe anurādhapurassadakkhiṇadisābhāge pokkantigāme arahā moggalānatthero akāsīti.

Atha therā evamāhaṃsu,-kasmā pana piṭakattayalakkhaṇaganthe anāgatampi āgataṃviya katvā musā vadatha, na nu tumhākampi ekaṃsikabhikkhūnaṃ musāvādasikkhāpadaṃ atthīti. Atha atulatthero uttariṃ vattuṃ asakkuṇeyyattā luddakassa vākure bandhamigoviya phandamāno hutvā aṭṭhāsi, sahoḍḍena gahitoviya coro sahamusāvādakammena so thero gahito ahosīti.

Idaṃ imassa atthassa āvibhāvatthāya vatthu, –

Imasmiṃ kira raṭṭhe eko janapadavāsīpuriso kenacideva karaṇīyena amarapuraṃ nāma mahārājaṭṭhānīnagaraṃ āgacchi. Āgantvā ca paccāgatakāle antarāmagge pātheyyaṃ khayaṃ ahosi. Athassa etadahosi,- idāni mama pātheyyaṃ khayaṃ ahosi, imasmiṃ kira raṭṭhe sahassorodhagāme laddhavaro nāma mahāseṭṭhi sabbattha bhūtale ativiya pākaṭo. Tassāhaṃ ñātīti vañcetvā kathessāmi, evaṃ sati tena mahāseṭṭhinā mittasanthavaṃ kātuṃ tetegāmikā manussā mama bahu lābhaṃ dassanti, tadā pātheyyena akiccho bhavissāmīti. Evaṃ pana cintetvā antarāmagge sampattasampattagāmesu mahābhogānaṃ gehaṃ vicinetvā mahābhogānaṃ santikaṃ pavisitvā kathāsallāpaṃ akāsi.

Atha tetegāmikā tvaṃ kuto āgato, kuhiṃ gamissasi, kassa ñāti,ko vā tvanti pucchiṃsu. Amarapūramahārājaṭṭhānīnagarato āgato, sahassorodhagāmaṃ gamissāmi, sahassorodhagāme laddhavarassa nāma mahāseṭṭhino jāmātā dhanavaḍḍhako nāmāhanti āha.

Atha tetegāmikā laddhavarena mahāseṭṭhinā mittasanthavaṃ kātuṃ nānābhojanehi bhojesuṃ. Aññehipi bahūhi paṇṇākārehi saṅgahaṃ akaṃsu. Imināva nayena sampatta sampattagāmesu vañcetvā attano guṇaṃ kathetvā addhāna maggaṃ tari. Pacchā pana sahassorodhagāmaṃ sampatto. So sahassorodhagāmaṃ na sampattapubbo. Laddhavaro mahāseṭṭhi tena na diṭṭhapubbo. Sahassorodhagāmaṃ sampatteyeva ayaṃ kiṃ nāma gāmoti apucchitvāyeva tasmiṃ gāme mahābhogatarassa mahāgehaṃ vicinanto tasseva laddhavarassa seṭṭhino mahantaṃ gehaṃ passitvā laddhavarassa seṭṭhino santikaṃ pavisitvā tena saddhiṃ kathāsallāpaṃ akāsi.

Atha mahāseṭṭhi taṃ pucchi,-tvaṃ kuto āgato, kuhiṃ gamissasi, kassa ñāti,ko tvanti. Amarapuramahārājaṭṭhānīnagarato sāmi āgato, sahassorodhagāmaṃ gamissāmi, sahassorodhagāme laddhavarassa nāma mahāseṭṭhino jāmātā, dhanavaḍḍhako nāmāhanti āha.

Atha mahāseṭṭhi tassa mukhaṃ ujuṃ oloketvā ayaṃ māṇava sahassorodhagāmoyeva, ahampi laddhavaro nāma mahāseṭṭhi, mama dhītaro santi, tāpi sassāmikāyeva honti, idāni tā sakasakassāmikānaṃyeva santike vasanti, na tvaṃ kadāci mayā diṭṭhapubbo, kena kāraṇena kuto āgantvā mama jāmātā bhavasīti pucchi.

Atha so mmanussehi anubandhiyamānoviya migo sakalampi kāyaṃ phandāpetvā kiñci vattabbaṃ vacanaṃ ajānitvā aladdhappatiṭṭhānatāya evaṃ sati kuto āgato, kuhiṃ gamissāmi, kassa ñāti, ko vā ahanti idāni na jānāmi, sabbadisā sammuyhāmi, khamāhi mama aparādhaṃ, ito paṭṭhāya yāva jīvitapariyosānā na vañcessāmi, vañcetuṃ na visahāmi, idāni ativiya bhāyāmi, mā kiñci daṇḍakammaṃ karohīti vatvā vegena uṭṭhahitvā palāyīti.

Iccevaṃ atulatthero dummukho hutvā yaṃvātaṃvā mukhārūḷaṃ vilapitvā saṅghamajjhe nisīdi.

Ayaṃ atulattherassa paṭhamo parājayo.

Tato pacchā khalitvā kaddame patitaṃ purisaṃ puna upari akkamantāviya puna mahātherā evaṃ pucchiṃsu,-idaṃ bhante tava cūḷagaṇṭhipadaṃ nāma tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃ udāhu aparanti. Tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃyeva idanti. Evaṃsati kasmā tava cūḷagaṇṭhipadeyeva vuttañhi vajirabuddhiṭīkāyaṃ, vuttañhi sāratthadīpanīṭīkāyaṃ, tathā hi vuttaṃ vimati vinodanīṭīkāyanti tāsaṃ vinayamahāṭīkānaṃ pacchā hutvā tisso vinayamahāṭīkāyo sādhakavasena dassitāti. Evaṃ pana pucchanto so mayā pubbe vuttaṃ tīsu vinayamahāṭīkāsu sādhakavasena dassitaṃ cūḷagaṇṭhipadaṃyeva idanti vacanaṃ saccamevāti mukhāsuññatthāya punappunaṃ vadi.

Idañca imassa atthassa āvibhāvatthāya vatthu, –

Eko kira puriso ekena sahāyena saddhiṃ puttadāraposanatthāya rañño bhatiṃ gahetvā yuddhakammaṃ kātuṃ saṅgāmaṃ gacchati. Atha parasenāya yujjhitvā parasenā abhibhavitvā sabbe manussā attano attano abhimukhaṭṭhānaṃ palāyiṃsu. Atha sopi puriso tena sahāyena saddhiṃ attano abhimukhaṭṭhānaṃ palāyi. Tokaṃ palāyitvā antarāmagge parasenāhi paharitadaṇḍena mucchito hutvā so puriso tena saddhiṃ gantuṃ na sakkā, antamaso nisīditumpi na sakkā.

Atha sahāyassa etadahosi,-idāni ayaṃ ativiya bāḷagilāno hoti maraṇāsanno, sacāhaṃ tassa upaṭṭhahitvā idheva nisīdeyyaṃ, verino āgantvā maṃ gaṇhissantīti. Evaṃ pana cintetvā gilānassa santakāni kahāpaṇavatthādīni gahetvā taṃ tattheva ṭhapetvā gacchati. Sakaṭṭhānasamīpaṃ pana pattassa tassa etadahosi,- sace taṃ antarāmagge ṭhapetvā āgacchāmīti vadeyyaṃ, tassa ñātakā mama upari dosaṃ ropessanti, idāni so maritvā ahaṃ ekakova āgacchāmīti vadissāmīti. Sakaṭṭhānaṃ pana patvā tassa bhariyā tassa santikaṃ āgantvā mayhaṃ pana sāmiko kuhiṃ gato, kattha ṭhapetvā tvaṃ ekakova āgacchasīti pucchi. Tava ayye sāmiko paresaṃ āvudhena paharitvā kālaṅkato, imāni tava sāmikassa santakānīti vatvā kahāpaṇavatthādīni datvā mā soci mā paridevi, idāni matakabhattaṃ datvā puññabhāgaṃyeva bhājehīti samassāsesi. Atha sā tāni gahetvā roditvā matakabhattaṃ datvā puññabhāgaṃ bhājesi.

Aparabhāge pana thokaṃ kālaṃ atikkante gilānā vuṭṭhito sakagehaṃ āgacchati. Bhariyāpi taṃ na saddahi. Ahaṃ na kālaṅkato, gilānaṃyeva maṃ ṭhapetvā so mama santakāni gahetvā gato, sace maṃ tvaṃ na saddahasi, ahaṃ antogabbhe nilīyitvā nisīdissāmi, taṃ pakkosetvā pucchāhīti āha.

Atha sā taṃ pakkosetvā bahi gabbhe nisīditvā pucchi,-mama sāmi sāmiko kālaṅkatoti taṃ saccaṃ vā alikaṃ vāti. Saccamevetaṃ, yaṃ tava sāmiko kālaṅkatoti.

Atha so puriso bahi gabbhaṃ nikkhamitvā aṅguliṃ pasāretvā na idāni bhosamma ahaṃ kiñci mattopi marāmi, kasmā pana amarantaṃyeva maṃ mato esoti vadesīti. Atha kiñci vattabbassa kāraṇassa adissanato mukhāsuññatthāya aṅguliṃ pasāretvā ujuṃ oloketvā idāni tvaṃ idha āgantuṃ samatthopi matoyeva, matoti mayā vutta vacanaṃ saccaṃyeva, nāhaṃ kiñci alikaṃ vadāmīti āha. Evaṃ so punappunaṃ vadantopi jīvamānakassa saṃvijjamānattā paccakkheyeva ca tassa ṭhitattā kocipi tassa vacanaṃ na saddahi, parājayaṃyeva so pattoti.

Iccevaṃ atulatthero mukhāsuññatthāya vadantopi koci na saddahi, parājayaṃyeva so pattoti.

Ayaṃ atulattherassa dutiyo parājayo.

Punapi seyyathāpi luddako kuñjaraṃ disvā ekena vārena usunā vijjhitvā patantampi kuñjaraṃ puna anuṭṭhāhanatthāya katipayavārehi usūhi vijjhati, evameva ekavāreneva parājayaṃ pattaṃ pana vādassa anukkhipanatthāya katipayavārehi parājayaṃ pāpetuṃ pārupanavādino mahātherā evamāhaṃsu,- tava cūḷagaṇṭhipadeyeva sāmaṇerānaṃ parimaṇḍalasuppaṭicchannādīni vattāni abhinditvāyeva pavisitabboti pubbe vatvā cīvarapaṭalauparisaṅghāṭiṃ katvā urabandhanavatthaṃ bandhitabbanti pana vuttaṃ, kasmā pana pubbena aparaṃ asaṃsanditvā vuttaṃ, tumhākaṃ vāde paṭisaraṇabhūtānaṃ pāḷiaṭṭhakathāṭīkāganthantarānaṃ natthitāya amhākaṃ paṭisaraṇabhūtaṃ cūḷagaṇṭhipadanti vadatha, tumhākaṃ paṭisaraṇabhūtā cūḷagaṇṭhipadatoyeva bhayaṃ uppajjatīti vatvā saha nilīyanaṭṭhānena gahitaṃ coraṃ viya saha nissayena adhammavādino gaṇhiṃsu.

Idaṃ imassa atthassa avibhāvatthāya vatthu, –

Atīte kira bārāṇasito avidūre nadītīre gāmake pāṭali nāma naṭamacco vasati. So ekasmiṃ ussava divase bhariyamādāya bārāṇasiṃ pavisitvā naccitvā vīṇaṃ vāditvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahu surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā bhattaṃ bhuñjanto suraṃ vivanto nisīditvā matto hutvā attano balaṃ ajānanto mahāvīṇaṃ gīvāya bandhitvā nadiṃ otaritvā gamissāmīti bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi. Atha naṃ sā pīṇā udake osīdāpesi. Bhariyā panassa osīdanabhāvaṃ ñatvā taṃ vissajjitvā uttaritvā nadītīre aṭṭhāsi. Naṭapāṭali sakiṃ ummujjati, sakiṃ nimmujjati, udakaṃ pavisitvā uddhumātaudaro ahosi. Athassa bhariyā cintesi,-mayhaṃ sāmiko idāni marissati, ekaṃ gītaṃ yācitvā parisamajjhe taṃ gāyantī jīvitaṃ kappessāmīti cintetvā sāmi tvaṃ udake nimmujjasi, ekaṃ me gītaṃ dehi, tena jīvitaṃ kappessāmīti vatvā–

Bahussutaṃ cittakathaṃ, gaṅgā vahati pāṭaliṃ;

Vuyhamānakaṃ bhaddante, ekaṃ me dehi gāthakanti.

Atha naṃ naṭapāṭali bhadde kathaṃ tava gītaṃ dassāmi, idāni mahājanassa patisaraṇabhūtaṃ udakaṃ maṃ māretīti vatvā–

Yena siñcanti dukkhitaṃ, yena siñcanti āturaṃ;

Tassa majjhe marissāmi, jātaṃ saraṇato bhayanti.

Atha atulatthero attano patisaraṇabhūtā cūḷagaṇṭhipadato bhayaṃ uppajjitvā kiñci vattabbaṃ ajānitvā adhomukho hutvā parājāyaṃ pattoti.

Ayaṃ atulattherassa tatiyo parājayo.

Atha rājā tesaṃ dvinnaṃ pakkhānaṃ vacanaṃ sutvā cūḷagaṇṭhipadassa pubbāparavirodhidosahi ākulattā suttasuttānulomādīsu appaviṭṭhattā āgamasuddhiyā ca abhāvato parovassasataṃ ciraṃ ṭhitassa gehassaviya atidubbalavasena athirataṃ jānitvā idāni sāsanaṃ parisuddhaṃ bhavissatīti somanassappatto hutvā mama vijite sabbepi bhikkhū pārupanavasena samānavādikā hontūti āṇaṃ ṭhapesi. Tato paṭṭhāya yāvajjatanā sakalepi marammaraṭṭhe pārupanavasena samānavādikā bhavantīti.

Ayamettha saṅkhepo,-tesañhi dvinnaṃ pakkhānaṃ sannipatitvā vacanappaṭivacana vasena vivādakathā vitthārena vuccamānā chapañcasāṇavāramattampi patvā niṭṭhaṃ na pāpuṇeyya. Yasmā pana sabbaṃ anavasesetvā vuccamānaṃ ayaṃ sāsanavaṃsappaṭīpikā atippapañcā bhavissati, tasmā ettha icchitamattameva dassayitvā ajjhupekkhāmāti.

Ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirāja guru pana saṅgharājā mahāthero sīhaḷadīpe amarapuranikāyikānaṃ bhikkhūnaṃ ādibhūto ācariyo bahūpakāro. Amarapuranikāyoti tattherappabhavoti.

Kaliyuge pana ekāsītādhike vassasate sahasse ca sampatte tassa rañño nattā siritribhavanādityapavarapaṇḍitamahādhammarājādhirājā nāma rajjaṃ kāresi. So pana amarapurato saṅkamitvā ratanapūraṃ catutthaṃ māpesi. Tassa rañño kāle guṇamunindādhipatimahādhammarājādhirājaguruttherassa sīssaṃ sajīvagāmavāsiṃ sīlācāraṃ nāma theraṃ araññavāsīnaṃ bhikkhūnaṃ pāmokkhaṭṭhāne ṭhapesi. Rājāgāranāmake dese vihāraṃ kārāpetvā tasseva adāsi.

Kaliyuge ekāsītādhike vassasate sahasse ca sampatte calaṅgapurato paññāsīhaṃ nāma theraṃ ānetvā asokārāme ratanabhūmikittivihāre patiṭṭhāpesi, munindābhisirisaddhammadhajamahādhammarājādhirājagurūti nāmalañchampi adāsi.

Kaliyuge catūsīsādhike vassasate sahasse ca sampatte munindābhivaṃsadhammasenāpatimahādhammarājādhirājagurūti nāmalañchaṃ datvā mahājeyyabhūmivihārarammaṇīyaṃ nāma vihāraṃ datvā taṃyeva mahātheraṃ saṅgharājaṭṭhāne ṭhapesi.

Ekasmiñca samaye mahāthere rājā pucchi,-catasso dāṭhā nāma cattālīsāya dantesu antogadhā vā, udāhu cattālīsāya dantehi visuṃ bhūtāti pucchi.

Atha ekacce therā evamāhaṃsu,-catasso dāṭhā nāma cattālīsāya dantesu antogadhāti. Ekacce pana catasso dāṭhā nāma cattālīsāya dantehi visuṃ bhūtāti āhaṃsu. Atha rājā ganthaṃ āharathāti āha. Atha antogadhavādikā therā ganthaṃ āhariṃsu,- aññesaṃ paripuṇṇadantānampi dvattiṃsadantā honti, imassa pana cattālīsaṃ bhavissantīti ca.

Dantāti paripuṇṇadantassa dvattiṃsadantaṭṭhikāni. Tepi vaṇṇato setā, saṇṭhānato anekasaṇṭhānā. Tesañhi heṭṭhimāya tāva dantapāḷiyā majjhe cattāro dantā mattikāpiṇḍe paṭipāṭiyā ṭhapitaālābubījasaṇṭhānā, tesaṃ ubhosu passesu ekeko ekamūlako ekakoṭiko mallikamakuḷasaṇṭhāno, tato ekeko dvimūlako dvikoṭiko yānakaupatthamphinisaṇṭhāno, tato dve dve timūlakā tikoṭikā, tato dve dve catumūlakā catukoṭikāti. Uparimāya dantapāḷiyāpi eseva nayoti ca.

Tassa kira uttaroṭṭhaappakatāya tiriyaṃ phāletvā apanītaddhaṃviya khāyati, cattāro dante dve ca dāṭhā na chādeti, tena naṃ oṭṭhaddhoti voharantīti ca.

Tattha tassāti licchavino nāma rājakumārassa, uttaroṭṭhaappakatāyāti upari oṭṭhassa appakatāya. Apanītaddhaṃ viyāti upari oṭṭhassa upaḍḍhabhāgaṃ apanītaṃ viya khāyatīti attho. Na chādetīti upari oṭṭhassa upaḍḍhabhāge pana na paṭicchādeti. Tenāhi yena cattāro dante dve ca dāṭhā na chādeti, tena naṃ licchavīrājakumāraṃ oṭṭhaddhoti voharantīti. Evaṃ antogadhavādehi therehi ganthaṃ āharitvā dassite sabbepi tasmiṃ vāde patiṭṭhahiṃsūti.

Ekasmiñca kāle rājā mantiniṃ amaccaṃ pucchi,-pubbarājūhi vihārassa cetiyassa vā dinnāni khettavatthuādīni pacchimarājūnaṃ kāle yathādinnaṃ tāni patiṭṭhahanti vā mā vāti.

Atha mantiniāmacco evaṃ kathesi,- saṅghikāya bhūmiyā puggalikāni bījāni ropayanti, bhāgaṃ datvā paribhuñjitabbānīti dasakoṭṭhāse katvā eko koṭṭhāso bhūmissāmikānaṃ dātabboti ca vinayapāḷiaṭṭhakathāsu vuttattā pubbe ekena raññā dinnāni khettavatthuādīni pacchā ekassa rañño kāle yathādinnaṃ ṭhitāni. Ettha hi saṅghikāya bhūmiyāti vuttattā lābhasīmāyaṃviya baliṃyeva adatvā saha bhūmiyā dinnattā paveṇīvasena saṅghikā bhūmi atthīti viññāyati. Etthaca paṭiggāhakesu matesu tadañño catuddisasaṅgho anāgatasaṅgho ca issaro, tassa santako, tena vicāretabboti.

Cetiya padīpatthāya paṭisaṅkhāraṇatthāya vā diinnaārāmopi jaggitabbo, vettanaṃ atvāpi jaggāpetabboti cetiye chattaṃ vā vedikaṃ vā jiṇṇaṃ vā paṭisaṅkharontena sudhākammādīni vā karontena cetiyassa upanikkhepato kāretabbanti ca aṭṭhakathāyaṃ vuttattā pubbarājūhi cetiyassa dinnāni khettavatthuādīni pacchimarājūnaṃ kālepi cetiyasantakasāveneva ṭhitānīti veditabbāni.

Athāparampi pucchi,- kadā kassa rañño kāle ādiṃ katvā khettavatthuādīni vihārassa cetyassa vā dinnānīti.

Atha mantinamacco evamāha,-purimakappesu purimānaṃ rājūnaṃ kālepi vihārassa cetiyassa vā dinnānīti veditabbāni, teneva sujātassa nāma bhagavato amhākaṃ bodhisatto cakkavattirājā saddhiṃ sattahi ratanehi dvisahasse khuddakadīpe cattāro mahādīpe ca adāsi, raṭṭhavāsino ca ārāmagopakakiccaṃ kārāpesīti ganthesu āgataṃ, tasmā cirakālatoyeva paṭṭhāya pubbarājūhi khettavatthuādini dinnānīti veditabbāni.

Rājavaṃsesupi bhagavato parinibbānato vassasatānaṃ upari sirikhettanagare ekāya āpūpikāya pañcakarīsa mattaṃ khettaṃ ekassa therassa dinnaṃ, taṃ dvattapoṅko nāma rājā vilumpitvā gaṇhi. Atha pahāraghaṇṭabheriyo paharitāpi saddaṃ na akaṃsu. Rañño kuntacakkampi yathā pubbe, tathā pesitaṭṭhānaṃ na gacchi. Atha taṃ kāraṇaṃ ñatvā āpūpikāya yathādinnameva therassa niyyādesīti.

Kaliyuge pana navanavutādhike vassasate sahasse ca sampatte tassa kaniṭṭho siripavarādityalokāpeti vijayamahādhammarājādhirānā rajjaṃ kāresi, so pana rājā ratanapūrato saṅkamitvā amarapuraṃ dutiyaṃ māpesi. Tassa rañño rajjaṃ pattasaṃvacchareyeva jeṭṭhamāsassa juṇhapakkhapañcamiyaṃ ratanapūranagare māravijayaratanasudhammāya nāma piṭakasālāya sūriyavaṃsassa nāma therassa parisamajjhe rājalekhanaṃ vācāpetvā saṅgharajjaṃ niyyādesi. Sūriyavaṃsābhisiripavarālaṅkāradhammasenāpatimahādhammarājādhirājagurūti nā malañchampi adāsi.

So pana thero kaliyuge pañcavīsādhike vassasate sahasse ca sampatte migasiramāsassa juṇhapakkhasattamiyaṃ suttavāre vālukavāpigāme paṭisandhiyā vijātotisattativayaṃ sampatte saṅgharajjaṃ patto santindriyo khantī dhammo sikkhākāmo pariyattivihārado tipiṭakālaṅkāramahādhammarājaguruttherassa sisso. So pana kaliyuge pannarasādhike dvivassasate sahasseca sampatte tassa rañño kāleyeva maccuvasaṃ patto.

Atha rājā anekasahassehi pāsādehi abhūtapubbehi acchariyakammehi sarīrajhāpanakiccaṃ akāsi. Atha kaliyuge seḷasādhike vassasate sahasseca sampatte tassa mahātherassa sissaṃ ñeyyadhammaṃ nāma theraṃ puna saṅgharājaṭṭhāne ṭhapesi. Paṭhamaṃ ñeyyadhammālaṅkāradhamma senāpatimahādhammarājādhirājagurūti nāmalañchaṃ adāsi. Tato pacchā dutiyaṃ ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahādhammarājādhirāja- gurūti nāmalañchaṃ adāsi.

So pana thero kaliyuge ekasaṭṭhādhike vassasate sahasseca devasūragāme paṭisandhiyā vijāto hutvā asītādhike vassasate sahasseca paṭhamaāsāḷimāsassa juṇhapakkhacuddasamiyaṃ upasampadabhūmiṃ patto.

Tassa rañño kāle kaliyuge navanavutādhike vassasate sahasseca sampatte sīhaḷadīpato paññātisso nāma thero saddhiṃ sunandena nāma bhikkhunā indasārena nāma sāmaṇerena ekena upāsakena ekena dārakenaca amarapuraṃ nāma nagaraṃ sampatto. Atha saṅgharājā tesaṃ paccayānuggahena dhammānuggaheca anuggahesi. Tesu aparabhāge kaliyuge dvivassādhike dvisate vassasahasseca sampatte paññātissatthero jararogena abhibhūtattā saṅkhāradhammānaṃ sabhāvaṃ anativattattā kālamakāsi. Tassa puna sikkhaṃ gaṇhissāmīti parivitakko matthakaṃ appatto hutvā vinassayi. Tenāhabhagavā, –

Acintitampi bhavati, cinti tampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vāti.

Imasmiṃ pana loke paṇḍito puññaṃ kattukāmo abhitthareva kareyya. Ko nāma jaññā ajje vā suve vā parasuve vā maraṇaṃ bhavissabhīti. Tenāha bhagavā, –

Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;

Dandañhi karato puññaṃ, pāpasmiṃ ramatī manoti.

Atha mahārājā tassa sarīrajhāpanakiccaṃ bahūhi sādhukīḷanasabhāyehi akāsi. Tato pacchā sunandassa nāma bhikkhussa puna sikkhaṃ adāsi. Sāmaṇeraṃ pana upasampadabhūmiyaṃ patiṭṭhāpesi. Dārakañca sāmaṇerabhūmiyanti.

Te pana mahārājā kaliyuge tivassādhike dvisate sahasseca sampatte māghamāse bahūhi paccayehi upatthambhetvā tānitāni sabbāni kammāni tīretvā kusimanagarajeṭṭhassa ekassa amaccassa bhāraṃ katvā tasseva sabbāni kiccāni niyyādetvā sīhaḷadīpaṃ pahiṇīti.

Saṅgharājāmahāthero pana sāsanassa ciraṭṭhitatthāya sotārānaṃ sukhappaṭibodhanatthāya nānāganthehi pāṭhaṃ visodhetvā saddhammappajjotikāya nāma mahāniddesaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi. Bahūnaṃ sissānaṃ pariyattivācanavasena jinasāsanassa anuggahaṃ akāsīti.

Aparabhāge kaliyuge aṭṭhavassādhike dvisake sahasseca sampatte migasiramāsassa juṇhapakkhaaṭṭhamiyaṃ tassa putto sīripavarādityavijayānantayasamahādhammarājādhirājā nāma rajjaṃ kāresi. Tadā sūriyavaṃsābhisiripavarālaṅkāradhammasenāpatimahādhammarājādhirājaguru- mahātherassa sissaṃ paññājotābhidhajamahādhammarājādhirājaguruttheraṃ saṅgharājaṭṭhāne ṭhapesi.

Sopi sīlavā pariyattikovido sikkhākāmo lajjīpesalo. Aṅguttaranikāyapāḷiyā tadaṭṭhakathāyaca attha yojanaṃ marammabhāsāya akāsi.

Tassa rañño kāle ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahādhammarājādhirāja- gurutthero saddhammavilāsiniyā nāma paṭisambhidāmaggaṭṭhakathāya atthayojanaṃ marammabhāsāya akāsi.

Maṇijotasaddhammālaṅkāramahādhammarājādhirājaguruttherosaṃyutta- nikāyapāḷiyā tadaṭṭhakathāyaca atthayojanaṃ marammabhāsāya akāsi.

Medhābhivaṃsasaddhammadhajamahādhammarājādhirājagurutthero dīghanikāyapāḷiyā tadaṭṭhakathāyaca atthayojanaṃ marammabhāsāya akāsi.

Ñeyyadhammābhivaṃsasiripavarālaṅkāradhammasenāpatimahā dhammarājādhirājaguruttherassa sisso upasampadāvasena pañcavassiko paññāsāmi nāmāhaṃ saddatthabhedacintānāmakassaganthassa gaṇṭhipadatthavaṇṇanaṃ marammabhāsāya akāsiṃ. Dasavassikakāle pana abhidhānappadīpikāsaṃvaṇṇanāya atthayojanaṃ marammabhāsāya akāsiṃ. Tassāca pāṭhaṃ bahūhi ganthehi saṃsadditvā visodhesinti.

Aparabhāge sakkarāje cuddasādhike dvisate sahasseca sampatte ayaṃ amhākaṃ dhammiko rājā anekasatajātīsu upacitapuññānubhāvena jinasāsanassa paggaṇhanatthāya sammādevalokapālehi uyyojiyanoviyarajjasampattiṃ paṭilabhi. Dasabalassasāsanaṃ paggaṇhitukāmassa dhammarājassa manoratho matthakaṃ patto ahosi. Mariyādaṃ bhinditvā dinnakatamaggaṃviya udakaṃ laddhokāsatāya saddhā mahogho avattharitvā tiṭṭhati. Cattārica vassāni atikkamitvā besākhamāse pañcakakudhabhaṇḍādīhi anekehi rājabhoggabhaṇḍehi parivāretvā udumbarabhaddapiṭṭhe saddhiṃ mahesiyā abhisekaṃ patto. Tenāvocumhā nāgarājuppattikathāyaṃ,-

Mahāpuññova rājāyaṃ, kaṭṭhaṭagheva āgate;

Sakkarāje hi sampattiṃ, patvā dāne rato vate.

Tadā cattāri vassāni, atikkamitvā visādhike;

Saddhiṃ mahesiyā sekaṃ, patto hutvā mahātale.

Jinacakkañca jotesi, mahāsokādayo yathā;

Alajjinoca niggayha, paggahetvāna lajjino.

Raṭṭheca dānasīlesu, bhāvanāyābhiyuñcaye;

Nimirājādayo yathāti.

Tadā yasmā alajjino niggahitabbapuggale avīcinarake nikkhipantoviya niggahakammaṃ akāsi, tasmā te aladdhokāsā nilīyanti, yathā aruṇuggamanakāle kosiyāti. Tenāvocumhā nāgarājuppattikathāyaṃ,-

Tadā pana jinacakkaṃ, nabhe candova pākaṭaṃ;

Alajjino nilīyanti, aruṇuggeva kosiyāti.

Yasmāca lajjino paggahitabbapuggale bhavaggeukkhipantoviya paggahakammaṃ karoti, tasmā te laddhokāsā uṭṭhitasīsā nirāsaṅkā hutvā tiṭṭhanti, yathā candimasūriyālokānaṃ paṭiladdhakāle ādikappikāti. Tenāvocumhā, –

Tadāpica jinacakkaṃ, khe bhāṇumāva pākaṭaṃ;

Lajjinopi uṭṭhahanti, obhāladdheva kappikāti.

Tepiṭakampi navaṅgaṃ buddhavacanaṃ ciraṭṭhitikaṃ kattukāmo pariyattivissaradehi mahātherehi visodhāpetvā lekhakānaṃ bhatiṃ datvā kaṇṭhajamuddhajādividhānaṃ sithiladhanitādividhānañca punappunaṃ vicāretvā antamaso paricchedalekhamattampi avirādhetvā antepuraṃ pavisetvā suvaṇṇamayesu lohamayesuca potthakesu likhāpesi. Ñāṇathāmasampanneca bhikkhū vicinetvā yathābalaṃ vinayapiṭakaṃ visuṃ visuṃ dhāreti vācuggataṃ kārāpeti. Aggamahesiṃ ādiṃ katvā sakala orodhādayo bahū rājasevakā amaccādayo nāgarikeca yathābalaṃ suttantapiṭakaṃ abhidhammapiṭakañca visuṃ visuṃ ekekasuttamātikāpadabhājanīcittavārādivasena vibhājetvā dhāreti vācuggataṃ kārāpeti. Sayañca anattalakkhaṇādikaṃ anekavidhaṃ suttaṃ devasikaṃ sajjhāyaṃ karoti. Jinasāsanassa ciraṭṭhitatthāyasakalavijiteca araññavāsīnaṃ bhikkhūnaṃ assamassa samantato pañcadhanusatappamāṇe ṭhānethaladakacarānaṃ sabbesaṃ sattānaṃ abhayaṃ adāsi. Pariyatti visāradānañca therānutherānaṃ mātāpitādayo ñātake sabbarājakiccato balikammatoca mocāpetvā yathāsukhaṃ vasāpeti. Ekāhenevāpi sahassamatte kulaputte pabbajūpasampadabhūmīsu patiṭṭhāpetvā sāsanaṃ paggaṇhi. Aññānipi bahūni puññakammāni karoti. Katvāca vivaṭṭameva pattheti, no vaṭṭaṃ. Aññeca orodhādayo tumhe yāni kānici puññakammāni katvā vivaṭṭameva pattheta, mā vaṭṭanti abhiṇhaṃ ovadati. Aniccalakkhaṇādisaṃyuttāya dhammakathāya niccaṃ ovadati. Sayampi samathavipassanāsu niccāraddhaṃ akāsi. Rājūnaṃ pana raṭṭhasāmikānaṃ dhammatāya kiccabāhullatāya kadāci kadāci okāsaṃ na labhati kammaṭṭhānamanuyuñjituṃ, evampi samāno sarīramalaparijagganakālepi kammaṭṭhānamanuyuñjatiyeva, na moghavasena kālaṃ khepeti. Loke hi amaṅgalasammatānipi manussasīsakapālaṭṭhiādīni susāsanato ānetvā dantakaṭṭhādīni vā taṃsadisāni kārāpetvā attano samīpe ṭhapetvā aṭṭhikādibhāvanāmayapuññaṃ vicināti.

Tadā pana amhākaṃ ācariyavaraṃ pariyattivisāradaṃ tikkha javanagacchirādiñāṇopetaṃ vicitradhammadesanākathaṃ sakala marammikabhikkhūnaṃ onamitaṭṭhānabhūtaṃ vuddhāpacāyiṃ rūpasobhaggapattaṃ yuttavādikaṃ ñeyyadhammābhimunivarañāṇakittisiridhajadhammasenāpati- mahādhammarājādhirājagurūti tatiyaṃ laddhalañchaṃ taṃ bhikkhusaṅghānaṃ sakalaraṭṭhavāsīnaṃ pāmokkhabhāve patiṭṭhāpesi asokamahārājāviya mahāmoggaliputtatissattheraṃ. Tenāvocumhā nāgarājuppattikathāyaṃ,–

Tadāca bhikkhusaṅghānaṃ, theraṃ pāmokkhabhāvake;

Ñeyyādiladdhalañchaṃ taṃ, patiṭṭhāpesi sādhukanti.

Tadāca amhākaṃ dhammikamahārājā sakkarāje ekūnavīsatādhike sahasse dvisateca sampatte mantalākhyātācalassa samīpe subhūmilakkhaṇopetaṃ ekanipātatitthamiva bahujananayanavihaṅgānaṃ sabbanagarālaṅkārehi parikkhittaṃ manussānaṃ cakkhulolatājanakaṃ nānāratanehi sampuṇṇaṃ nānā verajjavāṇijānaṃ puṭabhedanaṭṭhānabhūtaṃ ratanapuṇṇanāmakaṃ mahārājaṭṭhānikaṃ māpesi, mandhātuviya rājagahaṃ, sudassano viyaca kusāvatīnagaranti. Tenāvocumhā nāgarājuppattikathāyaṃ,–

Tadā kaṭṭhaṭajhe sampatte, mantalākhyācalassaca;

Erāvatīti nāmāya, māpesi samīpe nagaraṃ.

Subhūmilakkhaṇopetaṃ, ratanapuṇṇanāmakaṃ;

Rājagahaṃva mandhātu, akirammaṇiyaṃ subhanti.

Seyyathāpi nāma loke ālokatthikānaṃ sattānaṃ pītisomanassaṃ uppādento upakaronto udayapabbatato sahassaraṃsī divākaro uṭṭhahati, evamevaṃ marammaraṭṭhikānaṃ lajjīpesalānaṃ sikkhākāmānaṃ bhikkhūnaṃ gihīnañca pītisomanassaṃ uppādento upakāronto ayaṃ dhammikorājā imasmiṃ marammaraṭṭhe uppajjati.

Imañca dhammikarājānaṃ nissāya marammaraṭṭhe sammāsambuddhassa sāsanaṃ ativiya joteti. Vuḍḍhiṃ virūḷiṃ vepullaṃ āpajjati.

Sāsanañca nāmetaṃ rājānaṃ nissāya tiṭṭhatīti. Ayaṃ dhammikarājāyeva na sāsanassūpakāro dhammacārī dhammamānī, apica kho dhammikarājānaṃ nissitāpi sabbaraṭṭhavāsikā sāsanassūpakārāyeva dhammacārino dhammamānino rājānugatā hutvā. Tenevāha mahābodhijātakādīsu, –

Gavañce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

Evameva manussesu, yo hoti seṭṭhasammato;

So cepi dhammaṃ carati, pageva itarā pajā;

Sabbaraṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammikoti.

Visesato pana dutiyaṃ amarapuraṃ māpentassa mahādhammarañño aggamahesiyā ajjavamaddavasohajjādiguṇayuttāya dhitā amhākaṃ rañño aggamahesī sammācārinī patibbatā. Sabbanārīnaṃ aggabhāvaṃ pattāpi samānā kāmaguṇasaṅkhātena surāmadena appamajjitvā puññakammesu appamādavasena niccāraddhavīriyā hoti. Niccaṃ pariyattiyā uggahaṇaṃ akāsi. Vedapāragūca ahosi. Sammāsambuddhasāsane ativiya pasannā aññāpi orodhādayo mahādhammarañño ovāde ṭhatvā dhammaṃ cariṃsu. Sāsanaṃ pasīdiṃsuyeva. Uparājāpi mahādhammarājassa ekamātāpītiko mahādhammarājicchāya avirodhetvāyeva sakalaraṭṭhavāsīnaṃ gihīnaṃ bhikkhūnañca atthahitamāvahati, seyyathāpi cakkavattirañño santike jeṭṭhaputto thāmajavasampanno atisūro uṭṭhānavīriyo. Aññepi amaccā anekasahassappamāṇā mahādhammaraññā laddhesu laddhesu ṭhānantaresu ṭhitā mahādhammarañño taṃ taṃ kiccamāvahanti puññakammesu abhiramanti. Sakalaraṭṭhavāsinoca manussā dānasīlabhāvanāsuyeva cittaṃ ṭhapenti. Bhikkhūca saṅgharājappamukhādayo theranavamajjhimā ganthadhuravipassanādhuresu abhiyuñjanti.

Evamekassa sādhujjanassa guṇaṃ mahantena ussāhena kathentopi dukkaraṃtāva niṭṭhaṃ pāpetuṃ, bhagavato pana tilokaggassa anekasahassapāramitānubhāvena pavattaṃ guṇaṃ ko nāma puggalo sakkhissati niṭṭhaṃ pāpetvā kathetunti. Evaṃ mahādhammarājassaca aggamahesiyāceva uparājādīnañca guṇe vissaṭṭhena vitthārato kathiyamāne imissā sāsanavaṃsappadīpikāya anekasatabhāṇavāramattampi patvā pariyanto na paññāyeyya, yasmāca atippapañcā bhaveyya, tasmā saṅkhepenevāyaṃ kathitā sādhujjanānaṃ mahāpuññamayāya pītiyā anumodanatthāya. Idañhi suṇantehi sādhujjanehi anumoditabbaṃ,- asukasmiṃ kira kāle asukasmiṃ raṭṭhe asuko nāma rājā sāsanaṃ paggaṇhitvā vuḍḍhiṃ virūḷiṃ vepullamāpajji, seyyathāpi nāma rukkho bhūmodakānaṃ nissāya vuḍḍhiṃ virūḷiṃ vepullamāpajjīti.

Imassa rañño kāle ñeyyadhammābhimunivaraññāṇakitti siridhajadhammasenāpatimahādhammarājādhirājaguru nāma saṅgharājā mahāthero raññā abhiyācito surājamaggadīpaniṃ nāma ganthaṃ akāsi. Majjhimanikāyaṭṭhakathāya atthaṃ sissānaṃ vācetvā yathāvācitaniyāmena atthayojanānayaṃ potthake āropāpesi.

Medhābhivaṃsasaddhammadhajamahādhammarājādhirājaguru nāma mahāthero jātakapāḷiyā atthayojanānayaṃ marammabhāsāya akāsi.

Saṅgharājassa sisso paññāsāmisirikavidhajamahādhammarājādhirājagurūti raññā laddhanāmalañcho soyevāhaṃ dhamma raññā aggamahesiyāca abhiyācito sīlakathaṃ nāma ganthaṃ upāyakathaṃ nāma ganthañca akāsiṃ. Rañño ācariyabhūtena disāpāmokkhena nāma upāsakena abhiyācito soyevātaṃ akkharavisodhaniṃ nāma ganthaṃ āpattivinicchayaṃ nāma ganthañca. Tathā saṅgharaññā codito soye vāhaṃ nāgarājuppatikathaṃ vohāratthabhedañca vivādavinicchayañca akāsiṃ. Tathā pañcajambugāmabhojakena lekhakāmaccena dvīhica ārocanalekhakāmaccehi abhiyācito so yevāhaṃ rājasevakadīpaniṃ nāma ganthaṃ akāsiṃ. Tathā dīghanāvānagarabhojakena mahāamaccena abhiyācito soyevāhaṃ nirayakathādīpakaṃ nāma ganthaṃ akāsiṃ. Tathā silāleḍḍukanāmakena upāsakena abhiyācito soyevāhaṃ uposathavinicchayaṃ nāma ganthaṃ akāsiṃ. Tathā bahūhi sotujanehi abhiyācito soyevāhaṃ saddanītiyā saṃvaṇṇanaṃ pāḷibhāsāya akāsinti.

Ekasmiñca samaye kaliyuge vīsādhike dvisate sahasseca sampatte rañño etadahosi,- idāni buddhassa bhagavato sāsane kesañci bhikkhūnaṃ sāmaṇerānañca kuladūsanādiasāruppakammehi uppāditā cattāro paccayā bahū dissanti, kecipi alajjī puggalā jātarūpādinissaggiyavatthumpisādiyanti, kecipi vinā paccayaṃ vikāle tambulaṃ khādanti, sannidhiñca katvā dhūmānica pivanti, agilānā hutvā saupāhanā gāmaṃ pavisanti, chattaṃ dhārenti, aññepi avinayānulomācāre caranti, idāni bhikkhūnaṃ sāmaṇerānañca buddhassa sammukhe buddhaṃ sakkhiṃ katvā ime anācāre na carissāmāti paṭiññaṃ kārāpetvā bhagavato sikkhāpadāni rakkhāpetuṃ vaṭṭati, evañca sati bhikkhū sāmaṇerāca mayaṃ buddhassa sammukhe evaṃ paṭiññaṃ karoma, paṭiññañca katvā vikāraṃ āpajjantānaṃ amhākaṃ imasmiṃyeva attabhāve imasmiṃyeva paccakkhe kiñci bhayaṃ uppajjeyyāti paccakkhabhayaṃ apekkhitvā te sikkhāpadaṃ rakkhissantīti. Evaṃ pana cintetvā bhikkhūnaṃ sāmaṇerānañca evaṃ paṭiññaṃ kārāpetuṃ yujjati vā mā vāti mayaṃ na jānāma, idāni saṅgharājādayo mahāthere sannipātāpetvā pucchissāmīti puna cintesi.

Atha sabbepi mahāthere saṅgharājassa vihāre sannipātāpetvā imaṃ kāraṇaṃ pucchathāti amacce āṇāpesi. Atha amaccā mahāthere sannipātāpetvā pucchiṃsu,-idāni bhante sāsane bhikkhūnaṃ sāmaṇerānañca avinayānulomācārāni disvā buddhassa sammukhe buddhaṃ sakkhiṃ katvā rājā yathā ime anācāre na carissāmāti paṭiññaṃ kārāpetvā bhagavato sikkhāpadāni rakkhāpetuṃ icchati, tathā kārāpetuṃ yujjati vā mā vāti.

Atha saṅgharājappamukhādayo mahātherā evamāhaṃsu,- yasmā sāsanassa parisuddhabhāvaṃ icchanto evaṃ karoti, tasmā tathā kārāpetuṃ yujjatīti.

Paṇḍitābhidhajamunindaghosamahādhammarājaguruttherādayo pana katipayattherā evamāhaṃsu, – idāni bhikkhū nāma saddhābalādīnaṃ thokatāya bhagavato āṇāsaṅkhātaṃ sacittakācittakāpattiiṃ āpajjitvā bhagavatāyeva anuññātehi desanāvuṭṭhānakammehi paṭikaritvā sīlaṃ parisuddhaṃ katvā lajjīpesalabhāvaṃ karonti, na kadāci āpattiṃ anāpajjitvā, tasmā bhagavatā paṭikkhittaṃ kammaṃ sañciccana vītikkamissāmāti buddhassa sammukhe paṭiññākaraṇaṃ atibhāriyaṃ hoti, sacepi pubbe paṭiññaṃ katvā pacchā visaṃvādeyya, evaṃ sati paṭissavavisaṃvāde suddhacittassa dukkaṭaṃ paṭissavakkhaṇeeva pācitti itarassacāti vacanato taṃ taṃ āpattiṃ paṭissavavisaṃvādanadukkapettiyā saheva āpajjeyya, atha paṭiññākaraṇatoyeva āpattibahulatā bhaveyya, yathā pana rogaṃ vūpasamituṃ asappāyabhesajjaṃ paṭisevati, athassa rogo avūpasamitvā atikkameyya, evaṃ āpattiṃ anāpajjitukāmo buddhassa sammukhe paṭiññaṃ karoti, athassa āpattibahulāyeva bhaveyyāti, kiñca bhiyyo abhayadassāvino bhikkhū anekasatabuddhassa sammukhe anekasatavārānipi paṭiññaṃ katvā sikkhāpadaṃ vītikkamituṃ visahissantiyevāti.

Atha saṅgharājā mahāthero attano sissaṃ paññāsāmisirikavidhajamahādhammarājādhirājaguruṃ nāma maṃ uyyojesi, tassa therassa vacane paṭivacanaṃ dātuṃ.

Athāhaṃ evaṃ vadāmi,- dve puggalā abhabbā sañcicca āpattiṃ āpajjituṃ bhikkhūca bhikkhuniyoca ariyā puggalā, dve puggalā sabbā sañcicca āpattiṃ āpajjituṃ bhikkhūca bhikkhuniyoca puthujjanāti parivārapāḷiyaṃ vuttattā ariyapuggalānaṃviya puthujjanānaṃ vissaṭṭhena paṭiññaṃ kātuṃ na vaṭṭatīti manasikaritvā puthujjanabhikkhūnaṃ paṭiññākaraṇaṃ atibhāriyanti vedeyyace, sabbehipi ariyaputhujjanehi bhikkhūhi upasampadāmāḷake āditova cattāri akaraṇīyāni ācikkhitabbānīti vuttesu catūsu akaraṇīyesu antamaso tiṇasalākaṃ upādāya yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyoti, antamaso kuntakipillikaṃ upādāya yo bhikkhu sañcicca manussaviggahaṃ jīvitaṃ voropesi, antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyoti, antamaso suññāgāre abhiramāmīti yo bhikkhupāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, assamaṇo hoti asakyaputtiyotica upajjhācariyena ovadiyamānehi abhinavopasampannehi āma bhanteti paṭiññākathāyeva. Sāmaṇerehipi pabbajjakkhaṇeyeva upajjhāyassa santike pāṇātipātāveramaṇisikkhāpadaṃ samādiyāmītiādinā paṭhamaṃ paṭiññā katāyeva. Tathā bhikkhūhi taṃtaṃāpattiṃ āpajjitvā desanāya paṭikaraṇakāle sādhu suṭṭhu bhante saṃvarissāmīti abhiṇhaṃ paṭiññā katāyeva. Sāmaṇerehipi upajjhācariyassa santike sikkhāggahaṇakālepi pāṇātipātāvera maṇisikkhāpadaṃ samādiyāmītiādinā abhiṇhaṃ paṭiññā katāyeva. Tāhi pana paṭiññāhi abhāyitvā itoyeva bhāyāmīti vuttavacanaṃ acchariyaṃviya hutvā khāyati. Imāya hi paṭiññāya tāsaṃ paṭiññānaṃ visesatā na dissatīti.

Ayaṃ panettha sanniṭṭhānattho,- paṭissavadukkaṭāpatti nāma sāvatthiyaṃ passenadikosalaraññā imasmiṃ vihāre vassaṃ upagacchāhīti āyācite sādhūti paṭijānitvā lābhabahulataṃ paṭicca antarāmagge aññasmiṃ vihāre vassaṃ upagantvā paṭissavavisaṃvādanapaccayā upanandaṃ nāma bhikkhuṃ ārabbha paññattā. Samantapāsādikañca nāma vinayaṭṭhakathāya vassūpanāyikakkhandhakavaṇṇanāyaṃ paṭissaveca āpatti dukkaṭassāti ettha na kevalaṃ imaṃ temāsaṃ idha vassaṃ vasathāti etasseva paṭissave āpatti, imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ vassaṃ vasissāma, ekato uddissāpessāmāti evamādināpi tassa tassa paṭissave dukkaṭaṃ, tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddha cittassa pana paṭissave pācittiyanti vuttaṃ.

Iccevaṃ bhikkhūnaṃ aññamaññaṃ dāyakehica saddhiṃ paṭijānitvā visaṃvādanapaccayā aññesaṃ atthahitabhedeyeva dukkaṭāpatti vuttā, na attano icchāvasena sayameva ahaṃ bhuñjissāmi sayissāmīti evamādinā vatvā yathāvuttānurūpaṃ akatvā visaṃvādaneti. Sace pana bhikkhusāmaṇerānaṃ paṭhamameva āma bhantetiādinā paṭiññaṃ katvā pacchā kenacideva karaṇīyena taṃtaṃāpattiṃ āpajjanto saha paṭissavavisaṃvādena dukkaṭāpattiyā āpajjeyya, evaṃ sati tattha tattha sikkhāpadesu dve dve āpattiyo paññāpeyya, na ca evampi paññattā, teneva paṭissavadukkaṭāpatti nāma paresaṃ santike paresaṃ matiṃ gahetvā paṭijānitvā visaṃvādanaṭṭhāneyeva paññattāti daṭṭhabbā.

Idāni rājā sāsanassa suddhiṃ icchanto iminā upāyena bhikkhusāmaṇerānaṃ sīlaṃ saṃvarāpento paccakkhasamparāyikabhayaṃ anupekkhitvā saṃvaraṃ āpajjeyyunti cintetvā buddhassa sammukhe paṭiññaṃ kārāpitattā na koci doso dissati. Bhikkhusāmaṇerānampi bhiyyosomattāyasīlaṃ saṃvaritvā sīlaparisuddhi bhaveyyāti. Atha rājā sabbesaṃ bhikkhusāmaṇerānaṃ buddhassa sammukhe paṭiññaṃ kārāpetvā sīlaṃ rakkhāpesīti.

Iccevaṃ imassa rañño kāle pubbe alajjinopi samānā bhayaṃ anupekkhitvā yebhuyyena lajjinova bhavantīti.

Buddhassa bhagavato parinibbānato tisatādhikānaṃ dvivassasahassānaṃ upari navutime saṃvacchare bahinadītīre gāmasīmato paṭṭhāya yāva antoudakukkhepā, tāva kammaṃ karontānaṃ bhikkhūnaṃ sukhena gamanatthāya gahaṭṭhā gāmasīmāya udakukkhepasīmaṃ sambandhitvā setuṃ akaṃsu.

Atha tattha ñāṇālaṅkārasumanamahādhammarājagurugaṇā cariyanāmako thero upasampadādivinayakammāni katipaya vassesu akāsi.

Dhīrānandatthero pana tattha saṅkaradoso hotīti kammaṃ kātuṃ na icchati. Tathā paṭṭhāya ye ye ñāṇālaṅkārasumanamahādhammarājagurugaṇācariyassa matiṃ ruccanti, te te tassa pakkhikā bhavanti. Ye ye pana dhīrānandattherassamatiṃ ruccanti, tete tassa pakkhikā bhavanti. Evaṃlaṅkādīpe amarapuranikāyikā bhikkhū. Dvedhā bhinditvā tiṭṭhanti.

Atha dhīrānandapakkhe bhikkhu tappakkhikassa sīlakkhandhattherassa sisse dhammakkhandhavanaratanabhikkhū amhākaṃ jambudīpe ratanapuṇṇanagaraṃ pesesuṃ saṅgharājamahātherassa santike ovādassa paṭiggāhaṇatthāya. Te ca kaliyuge aṭṭhārasādhike dvivassasate sahasseca sampatte kattikamāsassa juṇhapakkhaaṭṭhamiyaṃ sīhaḷadīpato nikkhamitvā āgacchantā ekūnavīsādhike dvivassasate sahasseca sampatte phaggunamāsassa juṇhapakkhasattamiyaṃ ratanapuṇṇanagaraṃ sampattā.

Atha dhammarājā saṅgharājassa ārāme catubhūmikaṃ vihāraṃ kārāpetvā tattha te vasāpesi. Catūhi paccayehica saṅgahaṃ akāsi. Saṅgharājāca tesaṃ dvinnaṃ pakkhikānaṃ vacanaṃ sutvā bahūhi ganthehi saṃsanditvā vivādaṃ vinicchindi. Tādise ṭhāne saṅkaradosassa atthibhāvaṃ pakāsetvā sandesapaṇṇampi tesaṃ adāsi.

Mahādhammarājāca tesaṃ puna sikkhaṃ saṅgharājassa santike gaṇhāpetvā piṭakattayapotthakādīni dātabbavatthūni datvā tasmiṃyeva saṃvacchare paṭhamaāsāḷimāsassa kāḷapakkhadasamiyaṃ nāvāya te pesesi.

Tato pacchāca ñāṇālaṅkārasumanamahādhammarājagurugaṇācariyapakkhe bhikkhūpi tappakkhikassa paññāmolittherassa sisse vimalajotidhammanandabhikkhū pesesuṃ saddhiṃ ariyālaṅkārena nāma sāmaṇerena catūhica upāsakehi. Teca kaliyuge vīsādhike dvisate sahasseca sampatte kattikamāsassa juṇhapakkhapañcamiyaṃ sampattā.

Tadāpi saṅgharājassa ārāmeyeva ekaṃ vihāraṃ kārāpetvā te vasāpesi. Catūhi paccayehica saṅgahaṃ akāsi. Saṅgharājāpi puna vinicchayaṃ adāsi yathāvuttanayena. Dhammarājā tesampi bhikkhūnaṃ saṅgharājassa santike puna sikkhaṃ gaṇhāpetvā sāmaṇerañca upasampādetvā catūhi paccayehi saṅgahaṃ katvā pahiṇi.

Tato pacchāca kaliyuge bāvīsādhike dvivassasate sahasseca sampatte māghamāsassa kāḷapakkhaekādasamiyaṃ sīhaḷadīpatoyeva dve bhikkhū tayo sāmaṇerā cattāro upāsakā sarajatasuvaṇṇakaraṇḍakaṃ sarajatasuvaṇṇacetiyadātuṃ hatthidantamayaṃ buddharūpaṃ mahābodhipattāni mahābodhitacaṃ mahābodhipatiṭṭhānasūmiṃ sīhaḷadakkhiṇasākhābodhipattāni dutiyasattāhaanimisaṭṭhānabhūmiñca dhammapaṇṇākāratthāya gahetvā ratanapuṇṇaṃ nāma mahārājaṭṭhānīnagaraṃ sampattā. Tesampi dhammarājā catūhi paccayehi saṅgahaṃ katvā saṅgharañño ārāme vasāpesi. Bhikkhunañca puna sikkhaṃ gaṇhāpesi. Sāmaṇerānañca upasampadakammaṃ gahaṭṭhānañca pabbajjakammaṃ gaṇhāpesi.

Iccevaṃ marammaraṭṭhe bhagavato parinibbānato paṭṭhāya yāvajjatanā sāsanassa theraparamparavasena patiṭṭhānatā veditabbā.

Iccevaṃ marammamaṇḍale arimaddanapure arahantattheragaṇo uttarājīvattherachappadattheragaṇo sivalittheragaṇo ānandattheragaṇo tāmalindattheragaṇoti pañca gaṇā ahesuṃ.

Idāni arimaddananagare pañcagaṇato paṭṭhāya vijayapurajeyyapuraratanapūresu theraparamparavasena sāsanassa anukkamena āgatabhāvaṃ dassayissāmi. Sirikhettanagare hi ‘so yāṃ noṃ’ nāma rājā parakkamavaṃsikassa sāradassittherassa antevāsikaṃ saddhammaṭṭhitittheraṃ attano ācariyaṃ katvā pūjesi.

Kaliyugassa catuvassādhikaaṭṭhasatakāle sirikhettanagarato āgantvā so ratanapūre rajjaṃ kāresi. Atha attano puttaṃ anekibhaṃ nāma rājakumāraṃ mahārāja nāmena sirikhettanagaraṃ bhuñjāpesi. Dakkhiṇadisābhāge ‘kū vṭhe ṭa-yo mo’ nagaraṃ, pacchimadisābhāge ‘pho khoṃ’ nāma ṭhānaṃ, uttaradisābhāge ‘ma loṃ’ nagaraṃ, puratthimadisābhāge ‘koṃ khoṃ’ nāma ṭhānaṃ, etthantare nisinnānaṃ gihīnaṃ mama puttassa āṇā pavattatu, bhikkhūnaṃ mamācariyassa saddhammaṭṭhitittherassa āṇā pavattatūti niyyādesi.

Tassaca saddhammaṭṭhitittherassa ariyavaṃsatthero mahāsāmittheroti dve sissā ahesuṃ. Tesu mahāsāmitthero pubbe vuttanayena sāsanavaṃsaṃ ānessāmīti sīhaḷadīpaṃ gantvā sīhaḷadīpato saddhiṃ pañcahi bhikkhūhi saddhammacāriṃ nāma theraṃ ānetvā abhinavasikkhaṃ gaṇhitvā sirikhettanagare sīhaḷadīpavaṃsikaṃ sāsanaṃ vaḍḍhāpetvā nisīdi. Tassa mahāsārittherassa sisso atulavaṃso nāma thero catūsu disāsu ahiṇḍitvā pariyattiṃ uggaṇhitvā sirikhettanagareyeva tambulabhuñjamātikāsamīpe sāsanaṃ paggaṇhitvā nisīdi. Tassa atulavaṃsattherassa sisso ratanaraṃsī nāma theroca pariyattivesārajjaṃ patvā sirikhettanagareyeva sāsanaṃ paggaṇhitvā nisīdi. Tassaca ratanaraṃ sittherassa sisso satvavadhammarājassa ācariyo abhisaṅketo nāma thero pariyattivesārajjaṃ patvā sirikhettanagarayeva sāsanaṃ paggaṇhitvā nisīdi. Tassa pana sisso munindaghoso nāma thero atthi. Kaliyuge sattatādhike navasate sampatte pacchimapakkhādhikarājā sirikhettanagaraṃ abhibhavitvā nandayodhena nāma amaccena saddhiṃ taṃ munindaghosattheraṃ ānetvā ratanapūre patiṭṭhāpesi.

So kira pacchimapakkhādhikarājā evaṃ kathesi,- ahaṃ sirikhettanagaraṃ labhitvā ekaṃyeva bhikkhuṃ ekaṃyeva gihiṃ labhāmīti.

So pana thero sāmaṇeranāmena munindaghoso nāma. Upasampannakāle pana mātulabhūtassa therassa nāmena upāli nāma. Dinnanāmena pana tipiṭakālaṅkāro nāma. Tiriyapabbatavihāre pana vāsattā ṭhānanāmena tiriyapabbatatthero nāma.

So kira erāvatīnadītīre catubhūmikavihāre paṭhamaṃ nisīditvā pacchā kaliyugassa vassasahasse kālesaṭṭhivassāyuko hutvā tiriyapabbatavihāre nisīdi. Sāmaṇerakāle so jalumasyāmabhayena ratanapūrato nikkhamitvā ketumatīnagaraṃ patvā tattha tisāsanadhajattherassa sissabhūtassa dhammarājaguruttherassa santike ganthaṃ uggaṇhiṃ. Pāḷiaṭṭhakathāṭīkāsu atichekatāya daharakāleyevaca vessantarajātakaṃ kabyālaṅkārena bandhitvā kathanato ativiya pākaṭo ahosi. Tassa pana therassa sisso uccanagaravāsī mahātissattheroti saṅgirajanapade araññavāsaṃ vasitvā pariyattiṃ vācetvā sāsanaṃ paggaṇhi. Tassa pana sisso reminagāme gāmavāsī candatthero nāma. Tassa sisso taṃgāmavāsī guṇasiritthero nāma. Tassa sisso taṃgāmavāsī kalyāṇadhajattharo nāma. So pana thero padumanagare sahassorodhabodhodadhigāmesu pariyattiṃ vācetvā nisīdi. Tassa sisso bodhodadhigāmavāsino indobhāsakalyāṇacakkavimalācārattherā sahassorodhagāmavāsino guṇasāracandasārattherā vaṃtumagāmavāsī varaesitthero kanninagare jararājagāma vāsī guṇasirittherocāti ime therā kalyāṇadhajattherassa santike puna sikkhaṃ gahetvā pariyattiṃ uggaṇhitvā kovidā ahesuṃ.

Tasseva kalyāṇadhajattherassa sisso saṅgirajanapade samivanagāme nisinno dhammadharo nāma thero mahallakakāle padumanagare kusumamūlagāme nisīditvā ganthaṃ vācetvā sāsanaṃ paggaṇhi.

Tesu guṇasiritthero amarapuramāpakassa rañño kāle guṇābhilaṅkārasaddhammamahārājādhirājagurūti nāmalañchaṃ gaṇhitvā jeyyabhūmivāsakittivihāre paṭivasi.

Tassa pana therassa sisso ñāṇābhivaṃsadhammasenāpatimahādhammarājāguru nāma mahāthero. Tasseva rañño kāle saṅgharājā ahosi. So pana thero sīhaḷadīpe amarapuranikāyikānaṃ pabhavo. Guṇābhilaṅkārasaddhammamahādhammarājādhirājaguruttherasseva sisso tipiṭakālaṅkāramahādhammarājaguru nāma thero. Tassa sisso sūriyavaṃsābhisiripavarālaṅkāradhammasenāpati mahādhammarājādhirājaguru nāma thero amarapuradutiyamāpakassa rañño kāle saṅgharājā ahosi. Tassa pana sisso ñeyya dhammābhivaṃsamunivarañāṇakittisiripavarālaṅkāradhammasenāpati- mahādhammarājādhirājaguru mahāthero dutiyaṃ amarapuramāpakassa ratanapuṇṇamāpakassaca rañño kālesu saṅgha rājā ahosi. So pana ñāṇābhivaṃsadhammasenāpatimahādhammarājādhirājaguruttherassa saṅgharañño sissopi varaesittherassa sissoca ahosi.

Ayaṃ sīhaḷadīpato sabbapacchimāgatehi saddhammacārīmahāsāmittherehi yāva amhākaṃ ācariyā theraparamparā dassanakathā.

Ayampi aparā theraparamparā veditabbā. Chappadattheravaṃsiko saddhammakitti nāma thero jeyyapuraṃ āgantvā catudīpabhūmiṭṭhāne nisīditvā mahāariyavaṃsattherassa santike pariyattiṃ uggaṇhitvā tato pacchā jetavanavihāraṃ saṅkamitvā tattha nisīditvā pariyattiṃ vācetvā sāsanaṃ paggaṇhi.

Tassa saddhammakittittherassa sisso tisāsanadhajo nāma. Tassa sisso dhammarājaguru nāma. Tassa sisso munindaghoso nāma. Tassa sisso mahātisso nāma. Tassa sisso candapañño nāma. Tassa sisso guṇasiri nāma. Tassa sisso ñāṇadhajo nāma. Tassa sisso dhammadharo nāma. Tassa sisso indobhāso nāma. Tato paṭṭhāya kalyāṇacakka vimalācāra guṇasāra candasāra varaesī guṇasiri ñāṇābhivaṃsa ñeyyadhammābhivaṃsattherānaṃ vasena sāsanavaṃso veditabboti.

Ayaṃ pattalaṅkassa chappadattherassa sissabhūtā saddhammakittittherato paṭṭhāya theraparamparadassanakathā.

Idaṃ ratanapuṇṇanagare sāsanassa patiṭṭhānaṃ.

Evaṃ aparantaraṭṭhasaṅkhātena ekadesena sakalampi marammaraṭṭhaṃ gahetvā sāsanavaṃso dassetabbo. Bhagavāpi hi aparantaraṭṭhe candanavihāre vasitvā tambadīparaṭṭhe taṃtaṃdesampi iddhiyā caritvā sattānaṃ dhammaṃ desesiyevāti.

Iti sāsanavaṃse aparantaraṭṭhasāsanavaṃsakathāmaggo

Nāma chaṭṭho paricchedo.

7. Kasmiragandhāraraṭṭhasāsanavaṃsakathāmaggo

7. Idāni yathāvuttamātikāvasena kasmīravandhāraraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhanti kattheraṃ kasmīragandhāraraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ pabhiṭṭhāpehīti. Ettha ca kasmīragandhāraraṭṭhaṃ nāma cīnaraṭṭhasamīpe tiṭṭhati. Teneva hi adhunā kasmīragandhāraraṭṭhavāsino cinaraṭṭhavāsinoca manussā aravāḷassa nāma nāgarājassa uppajjanakālato paṭṭhāya yāvajjatanā nāgarūpaṃ katvā mānenti pūjenti sakkaronti, vatthabhājanādīsupi nāgarūpameva te yebhuyyena karontīti.

Soca majjhantikattheropi catūhi bhikkhūhi saddhiṃ attha pañcamo hutvā pāṭaliputtato vehāsaṃ abbhuggantvā himavati aravāḷadahassa upari otari. Tena kho pana samayena kasmīragandhāraraṭṭhe sassapākasamaye aravāḷo nāma nāgarājā aravāḷadahe nisīditvā karakavassaṃ nāma vassāpetvā sassaṃ harāpetvā mahāsamuddaṃ pāpesi. Teroca aravāḷadahassa upari otaritvā aravāḷadahapiṭṭhikaṃ caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Nāgamāṇavakā taṃ disvā aravāḷassa nāgarājassa ārocesuṃ, - mahārāja eko chinnabhinnapaṭadharo bhaṇḍukāsāvavasano amhākaṃ udakaṃ dūsetīti. Tadā pana thero attānaṃyeva nāgānaṃ dasseti. Nagarājā tāvadeva kodhābhibhūto nikkhamitvā theraṃ disvā makkhaṃ assahamāno antalikkhe anekāni bhiṃsanakāni nimmini. Tato tato bhusāvātā vāyanti, rukkhā chijjanti, pabbatakūṭā patanti meghāgajjanti, vijjuṃlatā niccharanti, asaniyo phalanti, bhinnaṃ viya gaganaṃ udakaṃ paggharati, bhayānakarūpā nāgakumārā sannipatanti, sayampi dhūmāyati pajjalati, paharaṇavuṭṭhiyo vissajjeti, ko ayaṃmuṇḍako chinnabhinnapaṭadharotiādīhi pharusavacanehi theraṃ santajjeti, etha gaṇhatha hanatha niddhamatha imaṃ samaṇanti nāgabalaṃ āṇāpesi.

Thero sabbaṃ taṃ bhiṃsanakaṃ attano iddhibalena paṭibāhitvā nāgarājānaṃ āha,–

Sadevakopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

Sacepi tvaṃ mahiṃ sabba, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamūpari.

Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tavevassa, vighāto uragādhipāti.

Evaṃ vutte nāgarājā vihatānubhāvo nipphalavāyāmo dukkhī dummano ahosi.

Taṃ thero taṅkhaṇānurūpāya dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā tīsu saraṇesu pañcasuca sīlesu patiṭṭhāpesi saddhiṃ caturāsītiyā nāgasahassehi. Aññepi bahū himavantavāsino yakkhāca gandhabbāca kumbhaṇḍāca therassa dhammakathaṃ sutvā saraṇesuca sīlesuca patiṭṭhahiṃsu. Pañcakopi yakkho saddhiṃ bhariyāya yakkhiniyā pañcahica puttasatehi paṭhame phale patiṭṭhito. Athāyasmā majjhanti katthero sabbenāgayakkharakkhase āmantetvā evamāha,-

Mādāni kodhaṃ janayittha, ito uddhaṃ yathā pure;

Sassaghātañca mā kattha, sukhakāmā hi pāṇino;

Karotha mettaṃ sattesu, vasantu manujā sukhanti.

Te sabbepi sādhu bhanteti therassa vacanaṃ paṭissuṇitvā yathānusiṭṭhaṃ paṭipajjiṃsu. Taṃ divasameva nāgarājassa pūjāsamayo hoti. Atha nāgarājā attano ratanamayaṃ pallaṅkaṃ āharāpetvā therassa paññapesi. Nisīdi thero pallaṅke. Nāgarājāpi theraṃ bījayamāno samīpe aṭṭhāsi. Tasmiṃ khaṇe kasmīragandhāraraṭṭhavāsino āgantvā theraṃ disvā amhākaṃ nāgarājatopi thero mahiddhikataroti therameva vanditvā nisinnā. Thero tesaṃ āsivisopamasuttaṃ kathesi. Suttapariyosāne asītiyāpāṇasahassānaṃ dhammābhisamayo ahosi. Kulasatasahassañca pabbaji. Tato pabhuti ca kasmīragandhāro yāvajjetanā kāsāvapajjotā isivātapaṭivātāeva.

Gantvā kasmīragandhāraṃ, isi majjhantiko tadā;

Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahūti.

Adhunā pana kasmīragandhāraraṭṭhe sāsanassa atthaṅgatassaviya sūriyassa obhāso na paññāyati, tasmā tattha sāsanassa patiṭṭhāne vitthārena vattabbakiccaṃ natthīti.

Iti sāsanavaṃse kasmīragandhāraraṭṭhasāsanavaṃsakathāmaggo

Nāma sattamo paricchedo.

8. Mahiṃsakaraṭṭhassāsanavaṃsakathāmaggo

8. Idāni yathāvuttamātikāvasena mahiṃsakaraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahārevattheraṃ mahiṃsakamaṇḍalaṃ pesesi,- tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.

Soca attapañcamo hutvā mahiṃsakamaṇḍalaṃ agamāsi paccantimesu janapadesu pañcavaggo gaṇo alaṃ upasampadakammāyāti maññamāno. Thero mahiṃsakamaṇḍalaṃ gantvā devadūtasuttaṃ kathesi. Suttapariyosāne cattālīsapāṇasahassāni dhammacakkhuṃ ppaṭilabhiṃsu. Cattālīsaṃyeva pāṇasahassāni pabbajiṃsu.

Gantvāna raṭṭhaṃ mahiṃsaṃ, mahārevo mahiddhiko;

Codetvā devadūtehi, mocesi bandhanā bahūti.

Adhunā pana tattha sāsanassa abbhehiviya paṭicchannassa sūriyassa okāso dubbalo hutvā paññāyati.

Iti sāsanavaṃse mahiṃsakaraṭṭhasāsanavaṃsakathāmaggo

Nāma aṭṭhamo paricchedo.

9. Mahāraṭṭhasāsanavaṃsakathāmaggo

9. Ito paraṃ mahāraṭṭhasāsanavaṃsakathāmaggaṃ kathayissāmi yathāvuttamātikāvasena.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahādhammarakkhittheraṃ mahāraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpesīti.

Mahādhammarakkhitattheroca attapañcamo hutvā mahāraṭṭhaṃ gantvā mahānāradakassapajātakakathāya mahāraṭṭhake pasādetvā caturāsītipāṇasahassāni maggaphalesu patiṭṭhāpesi. Terasasahassāni pabbajiṃsu. Evaṃ so tattha sāsanaṃ patiṭṭhāpesi.

Mahāraṭṭhaṃ isi gantvā, so mahā dhammarakkhito;

Jātakaṃ kathayitvāna, pasādesi mahājananti.

Tattha kira manussā pubbe aggihutādimicchākammaṃ yebhuyyena akaṃsu. Teneva thero mahānāradakassapajātakakathaṃ desesi. Tato paṭṭhāya tattha manussā jātaka kathaṃ yebhuyyena sotuṃ ativiya icchanti. Bhikkhūca yebhuyyena gahaṭṭhānaṃ jātakakathaṃyeva desenti. Visesato pana vassantarajātakakathaṃ te manussā bahūhi dātabbavatthūhi pūjetvā suṇanti.

Tañca mahāraṭṭhaṃ nāma syāmaraṭṭhasamīpe ṭhitaṃ, teneva syāmaraṭṭhavāsinopi bhikkhū gahaṭṭhāca yebhuyyena sotuṃ icchantīti. Mahādhammarakkhitattheropi mahāraṭṭhavāsīhi saddhiṃ sakalasyāmaraṭṭhavāsīnaṃ dhammaṃ desesi, amatarasaṃ pāyesi, yathā yonakadhammarakkhitatthero aparantaraṭṭhaṃ gantvā sakalamarammaraṭṭhavāsīnanti.

Yaṃ pana yonakaraṭṭhasāsanavaṃsakathāyaṃ vuttaṃ, tampi sabbaṃ etthāpi daṭṭhabbaṃyeva, tehi tassa ekasadisattena ṭhitattāti. Tathā hi nāgasenattheropi yonakaraṭṭhe vasitvā syāmaraṭṭhādīsupi sāsanaṃ patiṭṭhāpesi. Yonakaraṭṭhavāsino mahādhammagambhīrattheramahāmedhaṅkarattherāca saddhiṃ bahūhi bhikkhūhi sīhaḷadīpaṃ gantvā tato punāgantvā syāmaraṭṭhe sokkatayanagaraṃ patvā tattha nisīditvā sāsanaṃ paggaṇhitvā pacchā lakunnanagare nisīditvā sāsanaṃ paggaṇhi. Evaṃ yonakaraṭṭhe sāsanaṃ ṭhitaṃ syāmādīsupi ṭhitaṃyevāti daṭṭhabbaṃ.

Buddhassa bhagavato parinibbānato dvisatādhikānaṃ dvinnaṃ vassasahassānaṃ upari navutime vassa sīhaḷadīpe rajjaṃ pattassa kittissirirājasīhamahārājassa abhisekato tatiye vasse teneva kittissirirājasīhamahāraññā pahitapaṇṇākārasāsanaṃ āgamma sarāmādhipatidhammikamahārājādhirājenāṇattehi laṅkādīpaṃ āgatehi upālitthe rādīhi patiṭṭhāpito vaṃso upālivaṃsoti pākaṭo. Soca duvidho pubbārāmavihāravāsīabhayagirivihāravāsīvasenāti. Evaṃ mahānagarayonakalyāmaraṭṭhesu sāsanaṃ thiraṃ hutvā tiṭṭhatīti veditabbanti.

Iti sāsanavaṃse mahāraṭṭhasāsanavaṃsakathāmaggo nāma

Navamo paricchedo.

10. Cinaraṭṭhasāsanavaṃsakathāmaggo

10. Tato paraṃ pavakkhāmi cīnaraṭṭhasāsanavaṃsakathāmaggaṃ yathāṭṭhavitamātikāvasena.

Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhimattheraṃ cinaraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.

Majjhimattheroca kassapagottarena aḷakarevattherena dundabhiyattherena mahārevattherenaca saddhiṃ himavantappadese pañcacīnaraṭṭhaṃ gantvā dhammacakkappavattanasuttantakathāyataṃ desaṃ pasādetvā asītipāṇakoṭiyo maggaphalaratanāni paṭilābhesi. Pañcapica te therā pañcaraṭṭhāni pasādesuṃ. Ekamekassa santike sahassamattā pabbajiṃsu. Evaṃ te tattha sāsanaṃ patiṭṭhāpesuṃ.

Gantvā majjhimatthero, himavantaṃ pasādayi;

Yakkhasenaṃ pakāsento, dhammacakkappavattananti.

Tattha kira manussā yebhuyyena candīparamīsvārānaṃ yakkhānaṃ pūjaṃ karonti. Teneva te pañca therā tesaṃ yakkhasenaṃ pakāsayitvā dhammaṃ desesuṃ. Kasmīragandhāraraṭṭhaṃ pana kadāci kadāci cīnaraṭṭhindassa vijitaṃ hoti, kadāci kadāci pana visuṃ hoti. Tadā pana visuṃyeva ahosīti daṭṭhabbaṃ.

Cīranaṭṭhe pana bhagavato sāsanaṃ dubbalaṃyeva hutvā aṭṭhāsi, na thiraṃ hutvā. Teneva idāni tattha katthaciyeva sāsanaṃ chāyāmattaṃva paññāyati, vātavegena vikiṇṇaabbhaṃviya tiṭṭhatīti.

Iti sāsanavaṃse cīnaraṭṭhasāsanavaṃsakathāmaggo nāma

Dasamo paricchedo.

Evaṃ sabbena sabbaṃ sāsanavaṃsakathāmaggo niṭṭhito.

Ettāvatāca –

Laṅkāgatena santena, citrañāṇena bhikkhunā;

Saraṇaṅkaranāmena, saddhammaṭṭhitikāminā.

Dūratoyeva dīpamhā, sumaṅgalena jotinā;

Visuddhasīlināceva, dīpantaraṭṭhabhikkhunā.

Aññehicābhiyācito, paññāsāmīti nāmako;

Akāsiṃ suṭṭhukaṃ ganthaṃ, sāsanavaṃsappadīpikaṃ.

Dvisateca sahasseca, tevīsādhike gate;

Puṇṇāyaṃ migasīrassa, niṭṭhaṃ gatāva sabbaso.

Koci ettheva doso ce, paññāyati sucittakā;

Taṃ khamantu ca suddhiyā, gaṇhantu yuttikaṃ haveti.