? Namo tassa bhagavato arahato sammāsambuddhassa

Moggallānasuttapāṭho

(1) Paṭhamo kaṇḍo (saññādi)

1. Aādayo titālīsa vaṇṇā.

2. Dasā-do sarā.

3. Dvedve savaṇṇā.

4. Pubbo rasso.

5. Paro dīgho.

6. Kādayo byañjanā.

7. Pañca pañcakā vaggā.

8. Bindu niggahītaṃ.

9. Iyuvaṇṇā jhalā nāmassante.

10. Pitthiyaṃ.

11. Ghā.

12. Go syālapane.

(Saññā)

13. Vidhibbisesanantassa.

14. Sattamiyaṃ pubbassa.

15. Pañcamiyaṃ parassa.

16. Ādissa.

17. Chaṭṭhiyantassa.

18. Vānubandho.

19. Ṭānubandhā-nekavaṇṇā sabbassa.

20. Ñakānubandhādyantā.

21. Mānubandho sarānamantā paro.

22. Vippaṭisedhe.

23. Saṅketo-navayavo-nubandho.

24. Vaṇṇaparena savaṇṇo-pi.

25. Ntu vantumantvāvantutavantusambandhī.

Paribhāsā

26. Saro lopo sare.

27. Paro kvaci.

28. Na dve vā.

29. Yuvaṇṇānameo luttā.

30. Yavā sare.

31. Eonaṃ.

32. Gossāvaṅa.

33. Byañjane dīgharassā.

34. Saramhā dve.

35. Catutthadutiyesvesaṃ tatiyapaṭhamā.

36. Vī-tisse-ve vo.

37. Eonama vaṇṇe.

38. Niggahītaṃ.

39. Lopo.

40. Parasarassa.

41. Vagge vagganto.

42. Yevahisu ño.

43. Ye saṃssa.

44. Mayadā sare.

45. Vanataragā cā-gamā.

46. Chā ḷo.

47. Tadaminādīni.

48. Tavaggavaraṇānaṃ ye cavaggabayañā.

49. Vaggalasehi te.

50. Hassa vipallāso.

51. Ve vā.

52. Tathanarānaṃ ṭaṭhaṇalā.

53. Saṃyogādilopo.

54. Vicchābhikkhaññesu dve.

55. Syādilopo pubbasse-kassa.

56. Sabbādīnaṃ vītihāre.

57. Yāvabodhaṃ sambhame.

58. Bahulaṃ.

Iti moggallāne byākaraṇe saññādikaṇḍo paṭhamo.

(2) Dutiyo kaṇḍo (syādi)

1. Dve dvekā-nekesu nāmasmā si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

2. Kamme dutiyā.

3. Kāladdhānamaccantasaṃyoge.

4. Gatibodhāhārasaddatthākammakabhajjādīnaṃ payojje.

5. Harādīnaṃ vā.

6. Na khādādīnaṃ.

1. Vahissā-niyantuke (gaṇa).

2. Bhakkhissāhiṃsāyaṃ (gaṇa).

7. Dhyādīhi yuttā.

8. Lakkhaṇittambhūtavicchāsvabhinā.

9. Patiparīhi bhāge ca.

10. Anunā.

11. Sahatthe.

12. Hīne.

13. Upena.

14. Sattamyādhikye.

15. Sāmitte-dhinā.

16. Kattukaraṇesu tatiyā.

17. Sahatthena.

18. Lakkhaṇe.

19. Hetumhi.

20. Pañcamīṇe vā.

21. Guṇe.

22. Chaṭṭhī hetvatthehi.

23. Sabbādito sabbā.

24. Catutthī sampadāne.

25. Tādatthye.

26. Pañcamyavadhismā.

27. Apaparīhi vajjane.

28. Paṭinidhipaṭidānesu patinā.

29. Rite dutiyā ca.

30. Vinā-ññatra tatiyā ca.

31. Puthanānāhi.

32. Sattamyādhāre.

33. Nimitte.

34. Yabbhovo bhāvalakkhaṇaṃ.

35. Chaṭṭhī cā-nādare.

36. Yato niddhāraṇaṃ.

37. Paṭhamā-tthamatte.

38. Āmantaṇe.

39. Chaṭṭhī sambandhe.

40. Tulyatthena vā tatiyā.

41. Ato yonaṃ ṭāṭe.

42. Ninaṃ vā.

43. Smāsminnaṃ.

44. Sassā-ya catutthiyā.

45. Ghapate-kasmiṃ nādīnaṃ yayā.

46. Ssā vā te-ti-māmūhi.

47. Namhi nuka dvādīnaṃ sattarasannaṃ.

48. Bahukatinnaṃ.

49. Ṇṇaṃṇṇannaṃ tito jhā.

50. Ubhinnaṃ.

51. Suu sassa.

52. Ssaṃssāssāyesvitarekaññetimānami.

53. Tāya vā.

54. Tetimāto sassa ssāya.

55. Rattyādīhi ṭo smino.

56. Suhisu-bhasso.

57. Ltupitādīna mā simhi.

58. Ge a ca.

59. Ayūnaṃ vā dīgho.

60. Gha brahmādite.

61. Nā-mmādīhi.

62. Rasso vā.

63. Gho ssaṃssāssāyaṃtiṃsu.

64. Ekavacanayosvaghonaṃ.

65. Ge vā.

66. Sismiṃnā-napuṃsakassa.

67. Gossāgasihinaṃsu gāvagavā.

68. Sumhi vā.

69. Gavaṃ sena.

70. Gunnaṃ ca naṃnā.

71. Nāssā.

72. Gāvumhi.

73. Yaṃ pīto.

74. Naṃjhīto.

75. Yonaṃ none pume.

76. No.

77. Smiṃno ni.

78. Ambvādīhi.

79. Kammādito.

80. Nāsse-no.

81. Jhalā sassa no.

3. Ito kvaci sassa ṭānubandho (gaṇa).

82. Nā smāssa.

83. Lā yonaṃ vo pume.

84. Jantvādito no ca.

85. Kūto.

86. Lopo-musmā.

87. Na no sassa.

88. Yolopanisu dīgho.

89. Sunaṃhisu.

90. Pañcādīnaṃ cuddasannama.

91. Yvādo ntussa.

92. Ntassa ca ṭa vaṃse.

93. Yosu jhissa pume.

94. Vevosu lussa.

95. Yomhi vā kvaci.

96. Pumā-lapane vevo.

97. Smāhisminnaṃ mhābhimhi.

98. Suhisvasse.

99. Sabbādīnaṃ naṃmhi ca.

4. Pubbaparāvaradakkhiṇuttarādharāni vavatthāyamasaññāyaṃ (gaṇa).

100. Saṃsānaṃ.

101. Ghapā sassa ssā vā.

102. Smino ssaṃ.

103. Yaṃ.

104. Tiṃsabhāparisāya.

105. Padādīhi si.

106. Nāssa sā.

107. Kodhādīhi.

108. Atena.

109. Sisso.

110. Kvace vā.

111. Aṃ napuṃsake.

112. Yonaṃ ni.

113. Jhalā vā.

114. Lopo.

115. Jantuhetvīghapehi vā.

116. Ye passivaṇṇassa.

117. Gasīnaṃ.

118. Asaṅkhyehi sabbāsaṃ.

119. Ekatthatāyaṃ.

120. Pubbasmā mādito.

121. Nā-to-mapañcamiyā.

122. Vā tatiyāsattamīnaṃ.

123. Rājassi nāmhi.

124 Sunaṃhisū.

125. Imassānitthiyaṃ ṭe.

126. Nāmha-nimi.

127. Simha-napuṃsakassāyaṃ.

128. Tyatetānaṃ tassa so.

129. Massā-mussa.

130. Ke vā.

131. Tatassa no sabbāsu.

132. Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvimassa ca.

133. Ṭe sissisismā.

134. Dutiyassa yossa.

135. Ekaccādīha-to.

136. Na nissa ṭā.

137. Sabbādīhi.

138. Yonameṭa.

139. Nāññaṃ-ca nāmappadhānā.

140. Tatiyatthayoge.

141. Catthasamāse.

142. Veṭa.

143. Pubbādīhi chahi.

144. Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā.

5. Sumedhādīna mavuddhica (gaṇa).

6. Saravayāyavāsacetā jalāsayakkhayalohapaṭamanesu (gaṇa).

145. Satosababhe.

146. Bhavato vā bhonto gayonāse.

147. Sissaggito ni.

148. Ntassaṃ.

149. Bhūto.

150. Mahantārahantānaṃ ṭā vā.

151. Ntussa.

152. Aṃṅaṃ napuṃsake.

153. Himavato vā o.

154. Rājādiyuvāditvā.

7. Dhammo vā-ññatthe (gaṇa).

8. Imo bhāve (gaṇa).

155. Vā-mhānaṅa.

156. Yonamāno.

157. Āyono ca sakhā.

158. Ṭe smino.

159. Nonāsesvi.

160 Smānaṃsu vā.

161. Yosvaṃhisu cāraṅa.

162. Ltupitādīnamase.

163. Naṃmhi vā.

164. Ā.

165. Salopo.

166. Suhisvāraṅa.

167. Najjāyosvāma.

168. Ṭi katimhā.

169. Ṭa pañcādīhi cuddasahi.

170. Ubhagohi ṭo.

171. Āraṅasmā.

172. Ṭoṭe vā.

173. Ṭā nāsmānaṃ.

174. Ṭi smino.

175. Divādito.

176. Rassāraṅa.

177. Pitādīnamanatvādīnaṃ.

178. Yuvādīnaṃ suhisvānaṅa.

179. Nonānesvā.

180. Smāsmiṃnaṃ nāne.

181. Yonaṃ none vā.

182. Ito-ññatthe pume.

183. Ne smino kvaci.

184. Pumā.

185. Nāmhi.

186. Sumhā ca.

187. Gassaṃ.

188. Sāssaṃ se cānaṅa.

189. Vattahā sanannaṃ nonānaṃ.

190. Brahmassu vā.

191. Nāmhi.

192. Pumakammathāmaddhānaṃ vā sasmāsu ca.

193. Yuvā sassino.

194. No-ttātumā.

195. Suhisu naka.

196. Smāssa nā brahmā ca.

197. Imetānamenā-nvādese dutiyāyaṃ.

198. Kissa ko sabbāsu.

199. Ki sasmiṃsu vā-nitthiyaṃ.

200. Kimaṃsisu saha napuṃsake.

201. Imassidaṃ vā.

202. Amussāduṃ.

203. Sumhā-mussā-smā.

204. Naṃmhi ticatunnamitthiyaṃ tissacatassā.

205. Tisso catasso yomhi savibhattīnaṃ.

206. Tīṇicattāri napuṃsake.

207. Pume tayocattāro.

208. Caturo vā catussa.

209. Mayamasmā-mhāssa.

210. Naṃsesva-smākaṃmamaṃ.

211. Simha-haṃ.

212. Tumhassa tuvaṃ tvamamhi ca.

213. Tayātayīnaṃ tva vā tassa.

214. Smāmhi tvamhā.

215. Ntantūnaṃ nto yomhi paṭhame.

216. Taṃ naṃmhi.

217. Totātitā sasmāsmiṃnāsu.

218. Ṭaṭāaṃ ge.

219. Yomhi dvinnaṃ duve dve.

220. Duvinnaṃ naṃmhi vā.

221. Rājassa raññaṃ.

222. Nāsmāsu raññā.

223. Raññoraññassarājino se.

224. Smiṃmhi raññerājini.

225. Samāse vā.

226. Smiṃmhi tumhamhānaṃ tayimayi.

227. Aṃmhi taṃ maṃ tavaṃ mamaṃ.

228. Nāsmāsu tayāmayā.

229. Tava mama tuyhaṃ mayhaṃ se.

230. Vaṃvākaṃ naṃmhi.

231. Dutiye yomhi vā.

232. Apādādo padatekavākye.

233. Yonaṃhisma-pañcamyā vono.

234. Teme nāse.

235. Anvādese.

236. Sapubbā paṭhamantā vā.

237. Na ca vāhāhevayoge.

238. Dassanatte-nālocane.

239. Āmantaṇaṃ pubbamasantaṃva.

240. Na sāmaññavacanamekatthe.

241. Bahūsu vā.

Iti moggallāne byākaraṇe syādikaṇḍo dutiyo.

(3) Tatiyo kaṇḍo (samāso)

1. Syādi syādinekatthaṃ.

2. Asaṅkhyaṃ vibhattisampattisamīpasākalyā-bhāvayathā pacchāyugapadatthe.

3. Yathā na tulye.

4. Yāvā-vadhāraṇe.

5. Payyapābahitiropurepacchā vā pañcamyā.

6. Samīpāyāmesvanu.

7. Tiṭṭhagvādīni.

8. Ore pari vati pāre majjhe heṭṭhuddhā dhonto vā chaṭṭhiyā.

9. Taṃ napuṃsakaṃ.

10. Amādi.

11. Visesanamekatthena.

12. Nau.

13. Kupādayo niccamasyādividhimhi.

9. Pādayo gatādyatthe paṭhamāya. (Gaṇa)

10. Accādayo kantādyatthe dutiyāya. (Gaṇa)

11. Avādayo kuṭṭhādyatthe tatiyāya. (Gaṇa)

12. Pariyādayo gilānādyatthe catutthiyā. (Gaṇa)

13. Nyādayo kantādyatthe pañcamiyā. (Gaṇa)

14. Cī kriyatthehi.

15. Bhūsanā-darā-nādaresvalaṃsāsā.

16. Aññe ca.

17. Vā-nekaññatthe.

18. Tattha gahetvā tena paharitvā yuddhe sarūpaṃ.

19. Catthe.

20. Samāhāre napuṃsakaṃ.

21. Saṅkhyādi.

22. Kvace-kattañca chaṭṭhiyā.

23. Syādīsu rasso.

24. Ghapassantassā-ppadhānassa.

25. Gossu.

26. Itthiyamatvā.

27. Nadādito ṅī.

14. Goto vā. (Gaṇa)

28. Yakkhāditvinī ca.

29. Ārāmikādīhi.

15. Saññāyaṃ mānuso. (Gaṇa)

30. Yuvaṇṇehi nī.

31. Ktimhā-ññatthe.

32. Gharaṇyādayo.

16. Ācariyā vā yalopo ca. (Gaṇa)

33. Mātulāditvānī bhariyāyaṃ.

17. Abhariyāyaṃ khattiyā vā. (Gaṇa)

18. Punnāmasmā yogā apālakantā. (Gaṇa)

34. Upamāsaṃhitasahitasaṃyatasahasaphavāmalakkhaṇāditūrutū.

35. Yuvā ti.

36. Ntantūnaṃ ṅīmhito vā.

37. Bhavato bhoto.

38. Gossā-vaṅa.

39. Puthussa pathavaputhavā.

40. Samāsantva.

41. Pāpādīhi bhūmiyā.

42. Saṅkhyāhi.

43. Nadīgodāvarīnaṃ.

44. Asaṅkhyehi cāṅgulyānaññāsaṅkhyatthesu.

45. Dīghāhovassekadesehi ca rattyā.

46. Gotvacatthe cālope.

47. Rattindivadāragavacaturassā.

48. Āyāme-nugavaṃ.

49. Akkhismā-ññatthe.

50. Dārumahyaṅgulyā.

51. Ci vītihāre.

52. Ltvitthiyūhi ko.

53. Vā-ññato.

54. Uttarapade.

55. Imassidaṃ.

56. Puṃ pumassa vā.

57. Ṭa ntantūnaṃ.

58. A.

59. Manādyāpādīna mo mayeca.

60. Parassa saṅkhyāsu.

61. Jane puthassu.

62. So chassā-hāyatane vā.

63. Ltupitādīna māraṅgaraṅga.

64. Vijjāyonisambandhānamā tatra catthe.

65. Putte.

66. Cismiṃ.

67. Itthiyaṃ bhāsitapumitthī pumeve-katthe.

68. Kvaci paccaye.

69. Sabbādayo vuttimatthe.

70. Jāyāya jayaṃ patimhi.

71. Saññāya mudodakassa.

72. Kumbhādīsu vā.

73. Sotādīsū lopo.

74. Ṭa naussa.

75. Ana sare.

76. Nakhādayo.

77. Nago vā-ppāṇini.

78. Sahassa soññatthe.

79. Saññāyaṃ.

80. Appaccakkhe.

81. Akāle sakatthe.

82. Ganthantā-dhikye.

83. Samānassa pakkhādīsu vā.

84. Udare iye.

85. Rīrikkhakesu.

86. Sabbādīnamā.

87. Ntakimimānaṃ ṭākīṭī.

88. Tumhā-mhānaṃ tāmekasmiṃ.

89. Taṃ mama-ññatra.

90. Ve-tasseṭa.

91. Vidhādīsu dvissa du.

92. Di guṇādīsu.

93. Tīsva.

94. Ā saṅkhyāyāsatādonaññatthe.

95. Tisse.

96. Cattālīsādo vā.

97. Dvissā ca.

98. Bācattālīsā do.

99. Vīsatidasesu pañcassa paṇṇapannā.

100. Catussa cuco dase.

101. Chassa so.

102. Ekaṭṭhānamā.

103. Ra saṅkhyāto vā.

104. Chatīhi ḷo ca.

105. Catutthatatiyānamaḍḍhuḍḍhabhiyā.

106. Dutiyassa saha diyaḍḍhadivaḍḍhā.

107. Sare kada kussuttaratthe.

108. Kā-ppatthe.

109. Purise vā.

110. Pubbā-parajjasāyamajjhehā-hassa ṇho.

Iti moggallāne byākaraṇe samāsakaṇḍo tatiyo.

(4) Catuttho kaṇḍo (ṇādi)

1. Ṇo vā pacce.

2. Vacchādito ṇānaṇāyanā.

19. Katā ṇiyova. (Gaṇa)

20. Kaṇho brāhmaṇe. (Gaṇa)

3. Kattikāvidhavādīhi ṇeyyaṇerā.

4. Ṇya diccādīhi.

5. Ā ṇi.

6. Rājato ñño jātiyaṃ.

7. Khattā yiyā.

8. Manuto ssasaṇa.

9. Janapadanāmasmā khattiyā raññe ca ṇo.

10. Ṇya kurusivīhi.

11. Ṇa rāgā tena rattaṃ.

12. Nakkhatte-ninduyuttena kāle.

13. Sā-ssa devatā puṇṇamāsī.

14. Tamadhīte taṃ jānāti kaṇikā ca.

15. Tassa visaye dese.

16. Nivāse tannāme.

17. Adūrabhave.

18. Tena nibbatte.

19. Tamīdhatthi.

20. Tatra bhave.

21. Ajjādīhi tano.

22. Purāto ṇo ca.

23. Amātvacco.

24. Majjhāditvimo.

25. Kaṇa ṇeyya ṇeyyaka yiyā.

26. Ṇiko.

27. Tamassa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ.

28. Taṃ hanta rahati gacchatuñchati carati.

29. Tena kataṃ kītaṃ baddhamabhisaṅkhataṃ saṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khaṇati tarati carati vahati jīvati.

30. Tassa saṃvattati.

31. Tato sambhūtamāgataṃ.

32. Tattha vasati vidito bhatto niyutto.

33. Tassidaṃ.

34. Ṇo.

35. Gavādīhi yo.

36. Pitito bhātari reyyaṇa.

37. Mātito ca bhaginiyaṃ cho.

38. Mātāpitūsvā-maho.

39. Hite reyyaṇa.

40. Nindā-ññāta-ppapaṭibhāgarassa dayāsaññāsu ko.

21. Vatthito ivatthe eyyo. (Gaṇa)

22. Silāya ṇeyyo ca. (Gaṇa)

23. Sākhādīhi iyo. (Gaṇa)

24. Mukhādīhi yo. (Gaṇa)

25. Ākasmike bhidheye īyo. (Gaṇa)

26. Sakkarādīhi ṇo. (Gaṇa)

27. Aṅgulyādīhi ṇiko. (Gaṇa)

41. Tamassa parimāṇaṃ ṇiko ca.

42. Yate-tehi ttako.

43. Sabbā cā-vanthu.

44. Kimhā rati rīva rīvataka rittakā.

45. Sañjātaṃ tārakāditvito.

46. Māne matto.

47. Taggho cuddhaṃ.

48. Ṇo ca purisā.

49. Ayubhadvitīhaṃse.

50. Saṅkhyāya saccutīsā-sa, dasantā-dhikā-smiṃ satasahasse ḍo.

51. Tassa pūraṇe-kādasādito vā.

52. Ma pañcādikatīhi.

53. Satādīnami ca.

54. Chā ṭṭhaṭṭhamā.

55. Ekā kākya-sahāye.

56. Vacchādīhi tanutte taro.

57. Kimhā niddhāraṇe ratara ratamā.

58. Tena datte liyā.

59. Tassa bhāvakammesu tta tā ttana ṇya ṇeyyaṇiya ṇiyā.

60. Bya vaddhadāsā vā.

61. Naṇa yuvā bo ca vassa.

62. Aṇvāditvimo.

63. Bhāvā tena nibbatte.

64. Tara tami-ssikiyiṭṭhātisaye.

65. Tannissite llo.

66. Tassa vikārāvayavesu ṇa ṇika ṇeyya mayā.

67. Jatuto ssaṇa vā.

68. Samūhe kaṇa ṇa ṇikā.

69. Janādīhi tā.

70. Iyo hite.

71. Cakkhvādito sso.

72. Ṇyo tattha sādhu.

73. Kammā niyaññā.

74. Kathāditviko.

75. Pathādīhi ṇeyyo.

76. Dakkhiṇāyā-rahe.

77. Rāyo tumantā.

78. Tamettha-ssa-tthīti mantu.

79. Vantvavaṇṇā.

80. Daṇḍāditvika ī vā.

28. Uttamīṇe va dhanā iko. (Gaṇa)

29. Asannihite atthā. (Gaṇa)

30. Tadantā ca. (Gaṇa)

31. Vaṇṇantā īyeva. (Gaṇa)

32. Hattha dantehi jātiyaṃ. (Gaṇa)

33. Vaṇṇato brahmacārimhi. (Gaṇa)

34. Pokkharādito dese. (Gaṇa)

35. Nāvāyi-ko. (Gaṇa)

36. Sukhadukkhā ī. (Gaṇa)

37. Balā bāhūrupubbā ca. (Gaṇa)

81. Tapādīhi ssī.

82. Mukhādito ro.

38. Dantassu ca unnatadante. (Gaṇa)

83. Tundyādīhi bho.

84. Saddhāditva.

85. Ṇo tapā.

86. Ālvabhijjhādīhi.

87. Picchāditvilo.

88. Sīlādito vo.

39. Aṇṇā niccaṃ. (Gaṇa)

40. Gāṇḍirājīhi saññāyaṃ. (Gaṇa)

89. Māyāmedhāhi vī.

90. Sissare āmyuvāmī.

91. Lakkhyā ṇo a ca.

92. Aṅgā no kalyāṇe.

93. So lomā.

94. Imiyā.

95. To pañcamyā.

96. Ito tetto kuto.

97. Abhyādīhi.

98. Ādyādīhi.

99. Sabbādito sattamyā tratthā.

100. Katthe-tthakutrā-trakve-hidha.

101. Dhi sabbā vā.

102. Yā hiṃ.

103. Tā haṃ ca.

104. Kuhiṃ kahaṃ.

105. Sabbe-kañña ya tehi kāle dā.

106. Kadā kudā sadā-dhune-dāni.

107. Ajjasajjvaparajjve-tarahikarahā.

108. Sabbādīhi pakāre thā.

109. Kathamitthaṃ.

110. Dhā saṅkhyāhi.

111. Vekā jjhaṃ.

112. Dvitīhedhā.

113. Tabbati jātiyo.

114. Vārasaṅkhyāya kkhattuṃ.

115. Katimhā.

116. Bahumhā dhā ca paccāsattiyaṃ.

117. Sakiṃ vā.

118. So vīcchā pakāresu.

119. Abhūtatabbhāve karāsabhūyoge vikārā cī.

120. Dissantaññepi paccayā.

121. Aññasmiṃ.

122. Sakatthe.

123. Lopo.

124. Sarānamādissā-yuvaṇṇassā e o ṇānubandhe.

125. Saṃyoge kvaci.

126. Majjhe.

127. Kosajjājjava pārisajja sohajja maddavārissāsabhājañña theyya bāhusaccā.

128. Manādīnaṃ saka.

129. Uvaṇṇassā-vaṅa sare.

130. Yamhi gossa ca.

131. Lopo-vaṇṇivaṇṇānaṃ.

132. Rānubandhe-ntasarādissa.

133. Kisamahatamime kasamahā.

134. Āyussā-yasa mantumhi.

135. Jo vuddhassiyiṭṭhesu.

136. Bāḷhantikapasatthānaṃ sādha neda sā.

137. Kaṇakanā-ppayuvānaṃ.

138. Lopo vīmantuvantūnaṃ.

139. Ḍe satissa tissa.

140. Etasseṭa ttake.

141. Ṇikassi yo vā.

142. Adhātussa ke-syādito ghe-ssi.

Iti moggallāne byākaraṇe kādikaṇḍo catuttho.

(5) Pañcamo kaṇḍo (khādi)

1. Tijamānehi khasā khamāvīmaṃsāsu.

2. Kitā tikicchāsaṃsayesu cho.

3. Nindāyaṃ gupabadhā bassa bhoca.

4. Tuṃsmā lopo cicchāyaṃ te.

5. Īyo kammā.

6. Upamā-nācāre.

7. Ādhārā.

8. Kattutā-yo.

9. Cyatthe.

10. Saddādīni karoti.

11. Namotvasso.

12. Dhātvatthe nāmasmi.

13. Saccādīhāpi.

14. Kriyatthā.

15. Curādito ṇi.

16. Payojakabyāpāre kāpi ca.

17. Kyo bhāvakammesvaparokkhesu mānantatyādīsu.

18. Kattari lo.

19. Maṃ ca rudhādīnaṃ.

20. Ṇiṇāpyāpīhi vā.

21. Divādīhi yaka.

22. Tudādīhi ko.

23. Jyādīhiknā.

24. Kyādīhi kṇā.

25. Svādīhi kṇo.

26. Tanāditvo.

27. Bhāvakammesu tabbānīyā.

28. Ghyaṇa.

29. Āsse ca.

30. Vadādīhi yo.

41. Bhujānne. (Gaṇa)

31. Kicca ghacca bhacca bhabba leyyā.

42. Saññāyaṃ bharā. (Gaṇa)

32. Guhādīhi yaka.

33. Kattari ltuṇakā.

34. Āvī.

35. Āsiṃsāya-mako.

36. Karā ṇano.

37. Hāto vīhikālesu.

38. Vidā kū.

39. Vito ñāto.

40. Kammā.

41. Kva caṇa.

42. Gamā rū.

43. Samānaññabhavantayāditūpamānā disā kammerīrikkhākā.

44. Bhāvakārake svaghaṇaghakā.

45. Dādhātvi.

46. Vamādīhyathu.

47. Kvi.

48. Ano.

49. Itthiyamaṇa tti ka yakayā ca.

50. Jāhāhi ni.

51. Karā ririyo.

52. I ki tī sarūpe.

53. Sīlā-bhikkhaññā-vassakesu ṇī.

54. Thāvari-ttara, bhaṅgura, bhidura, bhāsura, bhassarā.

55. Kattari bhūte ktvantuttāvī.

56. Kto bhāvakammesu.

57. Kattari cārambhe.

58. Ṭhā-sa, vasa, silisa, sī, ruha, jara, janīhi.

59. Gamanatthā kammakādhāre ca.

60. Āhāratthā.

61. Tuṃ tāye tave bhāve bhavissati kriyāyaṃ tadatthāyaṃ.

62. Paṭisedhe-laṃkhalūnaṃ, tunaktvāna, ktvā vā.

63. Pubbe-kakattukānaṃ.

64. Nto kattari vattamāne.

65. Māno.

66. Bhāvakammesu.

67. Te ssapubbā-nāgate.

68. Ṇvādayo.

69. Khachasānamekassarodi dve.

70. Parokkhāyañca.

71. Ādismā sarā.

72. Na puna.

73. Yathiṭṭhaṃ syādino.

74. Rasso pubbassa.

75. Lopo-nādibyañjanassa.

76. Khachasesvassi.

77. Gupissussa.

78. Catuttha dutiyānaṃ tatiyapaṭhamā.

79. Kavaggahānaṃ cavaggajā.

80. Mānassa vī parassa ca maṃ.

81. Kitassā-saṃsaye ti vā.

82. Yuvaṇṇāname o paccaye.

83. Lahussupāntassa.

84. Assā ṇānubandhe.

85. Na te kānubandhanāgamesu.

86. Vā kvaci.

87. Aññatrā pi.

88. Pye sissā.

89. Eonamayavā sare.

90. Āyāvā ṇānubandhe.

91. Āssā ṇāpimhi yuka.

92. Padādīnaṃ kvaci.

93. Maṃ vā rudhādīnaṃ.

94. Kvimhi lopo-nta byañjanassa.

95. Pararūpamayakāre byañjane.

96. Manānaṃ niggahītaṃ.

97. Na brūsso.

98. Kagā cajānaṃ ghānubandhe.

99. Hanassa ghāto ṇānubandhe.

100. Kvimhi gho paripaccāsamohi.

101. Parassa ghaṃse.

102. Jiharānaṃ gī.

103. Dhāssa ho.

104. Ṇimhi dīgho dusassa.

105. Guhissa sare.

106. Muhabahānañca te kānubandhe tve.

107. Vahassussa.

108. Dhāssa hi.

109. Gamādirānaṃ lopo-ntassa.

110. Vacādīnaṃ vassuṭa vā.

111. Assu.

112. Vaddhassa vā.

113. Yajassa yassa ṭiyī.

114. Ṭhāssi.

115. Gāpānamī.

116. Janissā.

117. Sāsassa sisa vā.

118. Karassā tave.

119. Tuṃtunatabbesu vā.

120. Ñāssa ne jā.

121. Sakāpānaṃ kuṇakū ṇe.

122. Nito cissa cho.

123. Jarasadānamīma vā.

124. Disassa passa dassa dasa da dakkhā.

125. Samānā ro rīrikkhakesu.

126. Dahassa dassa ḍo.

127. Anaghaṇasvāparīhi ḷo.

128. Atyādintesvatthissa bhū.

129. Aāssaādīsu.

130. Ntamānāntiyiyuṃ svādilopo.

131. Pādito ṭhāssa vā ṭhaho kvaci.

132. Dāssi yaṅa.

133. Karotissa kho.

134. Purā smā.

135. Nito kamassa.

136. Yuvaṇṇānamiyaṅuvaṅa sare.

137. Aññādissāssī kye.

138. Tanassā vā.

139. Dīgho sarassa.

140. Sā-nantarassa tassa ṭho.

141. Kasassima ca vā.

142. Dhastotrastā.

143. Pucchādito.

144. Sāsa, vasa, saṃsa, sasā tho.

145. Dho dhahabhehi.

146. Dahā ḍho.

147. Bahassuma ca.

148. Ruhādīhi ho ḷa ca.

149. Muhā vā.

150. Bhidādito no ktaktavantūnaṃ.

151. Dātvinno.

152. Kirādīhi ṇo.

153. Tarādīhi riṇṇo.

154. Go bhanjādīhi.

155. Susā kho.

156. Pacā ko.

157. Mucā vā.

158. Lopo vaḍḍhā ktissa.

159. Kvissa.

160. Ṇiṇāpīnaṃ tesu.

161. Kvaci vikaraṇānaṃ.

162. Mānassa massa.

163. Ñi lasse.

164. Pyo vā tvāssa samāse.

165. Tuṃyānā.

166. Hanā racco.

167. Sāsādhikarā ca ca riccā.

168. Ito cco.

169. Disā vānavāsa ca.

170. Ñi byañjanassa.

171. Rā nassa ṇo.

172. Na ntamānatyādīnaṃ.

173. Gamayamisāsadisānaṃ vā cchaṅa.

174. Jaramarānamīyaṅa.

175. Ṭhāpānaṃ tiṭṭha pivā.

176. Gamavadadānaṃ ghamma vajja dajjā.

177. Karassa sossa kubba kuru kayirā.

178. Gahassa gheppo.

179. Ṇo niggahītassa.

Iti moggallāne byākaraṇe khādikaṇḍo pañcamo.

(6) Chaṭṭho kaṇḍo (tyādi)

1. Vattamāne ti anti, si tha, mi ma, te ante, se vhe, e mhe.

2. Bhavissati ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe.

3. Nāme garahāvimhayesu.

4. Bhūte ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, a mhe.

5. Anajjatane ā ū, o ttha, a mhā, ttha tthuṃ, se vhaṃ, iṃ muse.

6. Parokkhe a u, e ttha, a mha, ttha re, ttho vho, i mhe.

7. Eyyādo vā tipattiyaṃ ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssiṃsu, ssase ssavhe, ssiṃ ssāmhase.

8. Hetuphalesveyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe.

9. Pañcapatthanāvidhīsu.

10. Tu antu, hi tha, mima, taṃ antaṃ, ssu vho, e āmadhasa.

11. Satyarahesveyyādī.

12. Sambhāvane vā.

13. Māyoge īāādī.

14. Pubbāparacchakkāna mekānekesu tumhāmhasesesu dvedve majjhimuttamapaṭhamā.

15. Āīssādīsvau vā.

16. Aādīsvāho brūssa.

17. Bhūssa vuka.

18. Pubbassa a.

19. Ussaṃ svāhā vā.

20. Tyantīnaṃ ṭaṭū.

21. Īādo vacassoma.

22. Dāssa daṃ vā mimesvadvitte.

23. Karassa sossa kuṃ.

24. Kā īādīsu.

25. Hāssa cāhaṅa ssena.

26. Labhavasacchidabhidarudānaṃ cchaṅa.

27. Bhuja mūca vaca visānaṃ kkhaṅa.

28. Āīādīsu harassā.

29. Gamissa.

30. Ḍaṃsassa ca chaṅa.

31. Hūssa he hehi hohī ssatyādo.

32. Ṇānāsu rasso.

33. Āīūmhāssāssamhānaṃ vā.

34. Kusaruhehī-ssa chi.

35. Aīssaādīnaṃ byañjanassiu.

36. Brūto tissīu.

37. Kyassa.

38. Eyyāthasseaāīthānaṃ oaaṃtthatthovhoka.

39. Uṃssiṃ svaṃsu.

40. Eottā suṃ.

41. Hūto resuṃ.

42. Ossa aitthattho.

43. Si.

44. Dīghā īssa.

45. Mhātthāna mha.

46. Iṃssa ca siu.

47. Eyyuṃssuṃ.

48. Hissa-to lopo.

49. Kyassa sse.

50. Atthiteyyādicchannaṃ sa su sa satha saṃ sāma.

51. Ādidvinnamiyāiyuṃ.

52. Tassa tho.

53. Sihisvaṭa.

54. Mimānaṃ vā mimhā ca.

55. Esuṅa.

56. Īādo dīgho.

57. Himimesvassa.

58. Sakā ṇāssa kha īādo.

59. Sse vā.

60. Tesu suto kṇokṇānaṃ roṭa.

61. Ñāssa sanāssa nāyo timhi.

62. Ñāmhi jaṃ.

63. Eyyāssiyāñā vā.

64. Īssatyādīsu knālopo.

65. Ssassa hi kamme.

66. Etismā.

67. Hanā cha khā.

68. Hato ha.

69. Dakkhakhahehi hohīhi lopo.

70. Kayireyyasseyyumādīnaṃ.

71. Ṭā.

72. Ethassā.

73. Labhā iṃīnaṃ thaṃthā vā.

74. Gurupubbā rassā re-nte-ntinaṃ.

75. Eyyeyyāseyyannaṃ ṭe.

76. Ovikaraṇassu paracchakke.

77. Pubbacchakke vā kvaci.

78. Eyyāmasse muca.

Iti moggallāne byākaraṇe tyādikaṇḍo chaṭṭho.

(7) Sattamo kaṇḍo (ṇvādi)

1. Cara dara kara raha jana sana tala sāda sādha kasāsa caṭā ya vāhi ṇu.

2. Bhara mara cara tara ara gara hana tana mana bhama kita dhana baṃha kambamba cakkha bhikkha saṃkindanda yaja paṭāṇāsa vasa pasa paṃsa bandhā u.

3. Bandhā ū vadho ca.

4. Jambādayo.

5. Tapusa vidha kura putha mudā ku.

6. Sindhādayo.

7. I.

8. Dadhyādayo.

9. Yuvaṇṇupantā ki.

10. Vapa vara vasa rasa nabha hara hana paṇā īṇa.

11. Bhū gamā īṇa.

12. Tanda lakkhā ī.

13. Gamā ro.

(Iti sarapaccayā)

14. I bhī kā karāra vaka saka vāhi ko.

15. Ūkādako.

16. Bhītvā nako.

17. Siṅghā āṇi kāṭakā.

18. Karāditvako.

19. Bala pate hyāko.

20. Sāmākādayo.

21. Vicchā la gama musā kiko.

22. Kiṃ kaṇikādayo.

23. I sā kīko.

24. Kama padā ṇuko.

25. Maṇḍa salā ṇūko.

26. Lūkādayo.

27. Kasā sako.

28. Karā tiko.

29. Isā ṭhakana.

30. Samā kho.

31. Mukhādayo.

32. Aja vaja muda gada gamā gaka.

33. Siṅgādayo.

34. Agā gi.

35. Yāvalā gu.

36. Phegvādayo.

37. Janā gho.

38. Meghādayo.

(Iti kavaggapaccayā)

39. Cusara varā co.

40. Marā cuīcīca.

41. Kusa pasā chika.

42. Kasausā chuka.

43. Asa masa vasa kuca kacā cho.

44. Gucchādayo.

45. Arā ju uṭa ca.

46. Rajjādayo.

47. Gidhā jhaka.

48. Vañcyādayo.

49. Kama yajā ño.

50. Puññaṃ.

51. Arahāñño hāssa hira ca.

(Iti cavaggapaccayā)

52. Kira tarā kīṭo.

53. Sakādīhyaṭo.

54. Makuṭāvāṭa kavāṭa kukkuṭā.

55. Kamusa kusa kasā ṭho.

56. Kuṭṭhādayo.

57. Vara karā aṇḍo.

58. Manantā ḍo.

59. Kuṇḍādayo.

60. Tija kasa tasa dakkhā kiṇo jassa kho ca.

61. Vīādito ṇi.

62. Gahādīhya ṇi.

63. Rīvībhāhi ṇu.

64. Khāṇvādayo.

65. Kvāditoṇo.

66. Suvīhi ṇaka.

67. Tiṇādayo.

68. Ravaṇa varaṇa pūraṇādayo.

(Iti ṭavaggapaccayā)

69. Pāvasā ati.

70. Dhāhisi tana jana jara gama sacā tu.

71. Arissuṭa ca.

72. Pitvādayo.

73. Jana karā ratu.

74. Sakā unto.

75. Kapā oto.

76. Vasādīhyanto.

77. Hisīnaṃ muka ca.

78. Hara ruha kulā ito.

79. Bharādīhyato.

80. Kirādīhyā-taka.

81. Amādīhya-tto.

82. Vādīhi to.

83. Gharādīhi taka.

84. Nettādayo.

85. Samādīhyatho.

86. Upavasā vassoṭa ca.

87. Ramā thaka.

88. Titthādayo.

89. Vasa masa kusā thu.

90. Saka vasā thi.

91. Vīto thika.

92. Sārismā rathi.

93. Tā tā ithi.

94. Isā thī.

95. Ruda khuda muda mada chida sūda sapa kamā daka.

96. Kundādayo.

97. Dadā du.

98. Khanāna dama ramā dho.

99. Muddhādayo.

100. Sīto dhuka.

101. Varāra kara tara dara yamaajja mithasakā kuno.

102. Ajā ino.

103. Vipinādayo.

104. Kirā kano.

105. Dī ji i mīhi naka.

106. Si dhā vī vāhi no.

107. Ūnādayo.

108. Vīpatā tano.

109. Ramā tanaka.

110. Sū bhāhi nuka.

111. Dhāsse ca.

112. Vattā ṭāva dhamāsehyani.

113. Yuto ni.

(Iti tavaggapaccayā)

114. Camāpa pā vapā po.

115. Yu thu kunaṃ dīgho ca.

116. Khipa supa nī sū pūhi paka.

117. Sippādayo.

118. Sāsā apo.

119. Viṭapādayo.

120. Gupā pho.

121. Gara sarādīhi bo.

122. Nimbādayo.

123. Darā bi.

124. Kara sara sala kala valla vasā abho.

125. Gadā rabho.

126. Usarā sā kato.

127. Ito bhaka.

128. Garāvā bho.

129. Sobbhādayo.

130. Usa kusa pada sukhā kumo.

131. Vaṭumādayo.

132. Gudhā umo.

133. Paṭha carā amimā.

134. Hi dhūhi maka.

135. Tīto rīsano ca.

136. Khī su vī yā gā hi sā lū khu hu mara dhara kara ghara jamā ma sāmā mo.

137. Asmādayo.

138. Nīto mi.

139. Ūmi bhūmi nimi rasmi.

(Iti pavaggapaccayā)

140. Mā chāhi yo.

141. Janissa jā ca.

142. Hadayādayo.

143. Khī si sinī sī su vī ku sū hi raka.

144. Hici du minaṃ dīgho ca.

145. Dhātā namī ca.

146. Bhadrādayo.

147. Mandaṅka sasā sa ma dha catā uro.

148. Vidhurādayo.

149. Timaruharudhabadhamadamandavajā jarucakasā kiro.

150. Thirādayo.

151. Dadagarehi dura bharā.

152. Cara dara jara gara marehite.

153. Pīto kvaro.

154. Cīvarādayo.

155. Kuto kraro.

156. Vasāsā charo.

157. Masā chero ca.

158. Dhūvāto saro.

159. Bhamādīhyaro.

160. Vadissa bada ca.

161. Vadajanānaṃ ṭhaṅa ca.

162. Pacissiṭhaṅa ca.

163. Vakā araṇa.

164. Sigyaṅgāga majjakalā lā āro.

165. Kamissa ssu ca.

166. Bhiṅgā (ṅkā) rādayo.

167. Karā māro.

168. Pusa sarehi kharo.

169. Sara vasa kalā kīro vassuṭa ca.

170. Gabbhīrādayo.

171. Khajja valla masā ūro.

172. Kappūrādayo.

173. Kaṭha cakā oro.

174. Morādayo.

175. Kuto eraka.

176. Bhūsūhi rika.

177. Mīkasīnīhi ru.

178. Sinā eru.

179. Bhīruhi ruka.

180. Tamā būlo.

181. Sito lakavālā.

182. Maṅga kama samba saba saka vasa visa keva kala palla kaṭha paṭa kuṇḍa maṇḍā alo.

183. Musā kalo.

184. Thalādayo.

185. Kulā kālo ca.

186. Muḷālādayo.

187. Caṇḍa patā ṇālo.

188. Mādito lo.

189. Ana sana kala kuka saṭha mahā ilo.

190. Kuṭā kilo.

191. Sithilādayo.

192. Caṭa kaṇḍa vaṭṭa puthā kulo.

193. Tumulādayo.

194. Kalla kapa takka paṭā olo.

195. Aṅgā ulo li.

196. Añjā li.

197. Chadā li.

198. Alyādayo.

199. Pilādī hya vo.

200. Sāḷavādayo.

201. Sarā āvo.

202. Ala mala bilā ṇuvo.

203. Gātvīvo.

204. Suto kva kvā.

205. Vidvā.

206. Thuto re vo.

207. Samā rivo.

208. Chadā ravi.

209. Pūra timā kiso rasso ca.

210. Karā īso.

211. Sirīsādayo.

212. Karā ribbi so.

213. Sasāsa vasa visa hana vana manāna kamā so.

214. Āmi thu kusīto saka.

215. Phassādayo.

216. Suto ṇisaka.

217. Ve tā ta yu panā la kala camā aso.

218. Vaya diva kara kare hya saṇasakapāsa kasā.

219. Sasa masa daṃsā sā su.

220. Vidā dasuka.

221. Sasā rīho.

222. Jīvāmā ho vamā ca.

223. Taṇhādayo.

224. Paṇussahā hīhī ṇolaṅa ca.

225. Khī mi pī cu mā vā kāhi ḷo ussa vā dīgho ca.

226. Guto ḷaka ca.

227. Paṅguḷādayo.

228. Pāto ḷi.

229. Vīto ḷu.

Iti moggallāne byākaraṇe ṇvādikaṇḍo sattamo.

Namo tassa bhagavato arahato sammāsambuddhassa

Moggallānabyākaraṇaṃ

1. Paṭhamo saññādikaṇḍo

Siddhamiddhaguṇaṃ sādhu, namassitvā tathāgataṃ;

Sadhammasaṅghaṃ bhāsissaṃ, māgadhaṃ saddalakkhaṇaṃ.

1. Aādayo titālīsa vaṇṇā.

Akārādayo niggahītantā tecattālīsa-kkharā vaṇṇā nāma honti. A ā i ī u ū e e o o, ka kha ga gha ṅa ca cha ja jha ñña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ. Tena kvattho? ‘‘E o na mavaṇṇe’’ 1. 37. Titālīsābhi vacanaṃ katthaci vaṇṇalopaṃ ñāpeti. Tena ‘paṭisaṅkhā yoniso’tiādi siddhaṃ.

2. Dasādo sarā.

Tatthādimhi dasa vaṇṇā sarā nāma honti. Tena kvattho? ‘‘Saro lopo sare’’ 1, 26 iccādi.

3. Dvedve savaṇṇā. Tesu dvedve sarā savaṇṇā nāma honti. Tena kvattho? ‘‘Vaṇṇaparena savaṇṇopi’’ 1, 24.

4. Pubbo rasso.

Tesu dvīsu yo yo pubbo, so so rassasañño hoti. Tesu e.o.saṃyogato pubbāva dissanti. Tena kvattho? ‘‘Rasso vā’’ 2,62 iccādi.

5. Paro dīgho.

Te sveva dvīsuyo yo paro, so so dīghasañño hoti. Tena kvattho? ‘‘Yo lo panisu dīgho’’ 2,88 iccādi.

6. Kādayo byañjanā.

Kakārādayo vaṇṇā niggahītapariyantā byañjanasaññāhonti. Tena kvattho? ‘‘Byañjane dīgharassā’’ 1,33 iccādi.

7. Pañca pañcakā vaggā.

Kādayo pañca pañcakā vagga, nāma honti. Tena kvattho? ‘‘Vagge vagganto’’ 1,41 iccādi.

8. Bindu niggahītaṃ.

Yvāyaṃ vaṇṇo bindumatto, so niggahītasañño hoti. Tena kvattho? ‘‘Niggahītaṃ’’ 1,38 icādi. Garusaññākaraṇaṃ anvatthasaññatthaṃ.

9. Iyuvaṇṇā jhalā nāmassante.

Nāmaṃ pāṭipadikaṃ, tassaante vattamānā ivaṇṇuvaṇṇā jhalasaññā honti yathākkamaṃ. Tena kvattho? ‘‘Jhalā vā’’ 2,111 iccādi.

10. Pitthiyaṃ.

Itthiyaṃ vattamānassa nāmassa-nte vattamānā ivaṇṇuvaṇṇā pasaññā honti. Tena kvattho? Ye passivaṇṇassa’’ 2,116 iccādi.

11. Ghā.

Itthiyaṃ vattamānassa nāmassa-nte vatthamāno ākāro ghasañño hoti. Tena kvattho? ‘‘Ghabrahmādite’’ 2,60 iccādi.

12. Go syālapane.

Ālapane si gasañño hoti.

Tena kvattho? ‘‘Gevā’’ 2,65 iccādi.

(Saññā)

13. Vidhibbisesanantassa.

Yaṃ visesanaṃ, tadantassa vidhi ñātabbo ‘‘ato yonaṃ ṭāṭe’’ 2,41 narānare.

14. Sattamiyaṃ pubbassa.

Sattamīniddese pubbasseva kāriyaṃ ñātabbaṃ ‘‘saro lopo sare’’ 1,26 veḷaggaṃ. ‘Tamaha’ntīdha kasmā na hoti?, Saretopasilesikādhāro tatthetāva vuccate ‘pubbasseva hoti na parassā’ti.

15. Pañcamiyaṃ parassa.

Pañcamīniddese parassa kāriyaṃ ñātabbaṃ ‘‘atoyonaṃ ṭāṭe’’ 2,41 narānare. Idha na hotaṃ ‘jantuho anattā’. Idha kasmā na hoti? Osakhyo, anantare katatthatāya na byavahitassa kāriyaṃ.

16. Ādissa.

Parassa ssissamānaṃ kāriyamādivaṇṇassa ñātabbaṃ ‘‘ra saṅkhyāto vā’’ 3,103 terasa.

17. Chaṭṭhiyantassa.

Chaṭṭhīniddiṭṭhassa yaṃ kāriyaṃ, tadantassa vaṇṇassa viññeyyaṃ ‘‘rājassi nāmhi’’ 2,23 rājinā.

18. Ṅānubandho.

Ṅakāro anubandho yassa, so antassa hoti ‘‘gossā vaṅa’’ 1,32 gavāssaṃ.

19. Ṭānubandhānekavaṇṇā sabbassa.

Ṭakāro-nubandho yassa, so-nekakkharo cādeso sabbassa hoti ‘‘imassānitthiyaṃ ṭe’’ 2,128 esu, ‘‘nāmha-nimi’’ 2,126 anena.

20. Ñakānubandhādyantā.

Chaṭṭhīniddiṭṭhassa ñānubandhakānubandhā ādyantā honti ‘‘brūto tissīña’’ 6,36 bravīti, ‘‘bhūssa vuka’’ 6,17 babhūva.

21. Mānubandho sarānamantā paro.

Makāro-nubandho yassa, so sarā namantā sarā paro hoti ‘‘mañca rudhādīnaṃ’’ 5-19 rundhati.

22. Vippaṭisedhe.

Dvinnaṃ sāvakāsānamekatthappasaṅge paro hoti. Yathā dvinnaṃ tiṇṇaṃ vāpurisānaṃ sahappattiyaṃ paro, so ca (gacchati) tvaṃ ca (gacchasi, tumhe) gacchatha. So ca (gacchati,) tvaṃ ca (gacchasi,) ahaṃ ca (gacchāmi, mayaṃ) gacchāma.

23. Saṅketo-navayavo-nubandho.

Yo navayavabhūtosaṅketo, so-nubandhoti ñātabbo, ‘‘lupitādīnamāsimhi’’ 2-57 kattā.

Saṅketaggahaṇaṃ kiṃ? Pakatiyādisamudāyassānubandhatā mā hotūti, anavayavohi samudāyo… samudāyarūpattāyeva.

Anavayavaggahaṇaṃ kiṃ? ‘‘Atena’’ 2-108 janena. Imināva lopassāvagatattā nānubandhalopāya vacanamāraddhaṃ.

24. Vaṇṇaparena savaṇṇopi.

Vaṇṇasaddo paro yasmā tena savaṇṇopi gayhati saṃca rūpaṃ ‘‘yuvaṇṇānameo luttā’’ 1-29 vākeritaṃ, samonā.

25. Ntu vantumantvāvantutavantusambandhī.

Vantvādisambandhīyevantu gayhati, ‘‘ntantūnaṃ nto yomhi paṭhame’’ 2-215 guṇavanto.

Vantvādisambandhīti kiṃ? Jantū tantū.

(Paribhāsāyo.)

26. Saro lopo sare.

Sare saro lopanīyo hoti. Tatri-me, saddhi-ndriyaṃ, nohe-taṃ, bhikkhuno-vādo, sametā-yasmā, abhibhā-yatanaṃ, puttāma-tthi, asante-ttha.

27. Paro kvaci.

Saramhā paro saro kvaci lopanīyo hoti. So-pi, sāva, yato-dakaṃ, tato-va. Kvacītikiṃ? Saddhi-ndriyaṃ, ayamadhikāro āparicchedāvasānā, tena nātippasaṅgo.

28. Na dvevā.

Pubbaparasarā dvepi vā kvaci na lupyante, latā iva, late-va, latā-va.

29. Yuvaṇṇānameo luttā.

Luttā sarā paresaṃ ivaṇṇuvaṇṇānaṃ eo honti vā yathākkamaṃ.

Tasse-daṃ, vāte-ritaṃ, no-peti, vāmo-rū, ate-vaññehi, vo-dakaṃ. Kathaṃ ‘‘paccorasmi’’nti? Yogavibhāgā. Vātveva? Tassidaṃ.

Lutteti kiṃ? Latā iva.

30. Yavā sare.

Sare pare ivaṇṇuvaṇṇānaṃ yakāravakārā honti vā yathākkamaṃ. Byākato, iccassa, ajjhiṇamutto, svāgataṃ, svāpanalānilaṃ, vātveva? Iti-ssa. Kvacitveva? Yānī-dha, sū-paṭṭhitaṃ.

31. Eonaṃ.

Eonaṃyavāyonti vā sare yathākkamaṃ. Tyajja te-jja, svāhaṃ so-haṃ. Kvacitveva? Puttāma-tthi, asante-ttha.

32. Gossā-vaṅa.

Sare gossa avaṅa hoti. Gavā-ssaṃ. ‘Yatharīva, tatharive’ti nipātāva, ‘bhusāmive’ti ivasaddo evattho.

33. Byañjane dīgharassā.

Rassadīghānaṃ kvaci dīgharassā honti byañjane. Tatrā-yaṃ, munīcare, sammadeva, mālabhārī.

34. Saramhā dve.

Saramhā parassa byañjanassa kvaci dve rūpāni honti. Paggaho. Saramhāti kiṃ? Taṃ khaṇaṃ.

35. Catutthadutiyesvesaṃ tatiyapaṭhamā.

Catutthadutiyesu paresvesaṃ catutthadutiyānaṃ tabbagge tatiya paṭhamā honti. Paccāsatthyā, nigghoso, akkhanti, bojjhaṅgā, setacchattaṃ, daḍḍho, niṭṭhānaṃ, mahaddhano, yasatthero, apphuṭaṃ, abbhuggato. Esvīti kiṃ? Thero. Esanti kiṃ? Pattho.

36. Vitisseve vā.

Evasadde pare itissa vo hoti vā. Itveva, icceva. Eveti kiṃ? Iccāha.

37. Eonama vaṇṇe.

Eonaṃ vaṇṇe kvaci a hoti vā. Disvā yācaka māgate, akaramhasa te, esa attho, esa dhammo, aggamakkhāyati, svātanaṃ, hiyyattanaṃ, karassu. Vātveva? Yācake āgate eso dhammo. Vaṇṇeti kiṃ? So.

38. Niggahītaṃ.

Niggahītamāgamo hoti vā kvaci. Cakkhuṃ udapādi cakkhuudapādi, purimaṃ jātiṃ purimajātiṃ, kattabbaṃ kusalaṃ bahuṃ. Avaṃsirotiādīsu niccaṃ… vavatthitavibhāsattā vādhikārassa, sāmattiyenāgamova, sa ca rassa sarasseva hoti… tassa rassānugatattā.

39. Lopo.

Niggahītassa lopo hoti vā kvaci. Kyāhaṃ kimahaṃsāratto saṃratto. Salle kho-gantukāmo gantumanoti, ādīsu niccaṃ.

40. Parasarassa.

Niggahītamhā parassa sarassa lopo hoti vā kvaci. Tvaṃ-si tvamasi.

41. Vagge vagganto.

Niggahītassa kho vagge vagganto vā hoti paccāsattyā. Taṅkaroti taṃ karoti, tañcarati taṃ carati, taṇṭhānaṃ taṃ ṭhānaṃ, tandhanaṃ taṃ dhanaṃ, tampāti taṃ pāti. Niccaṃ padamajjhe gantvā, kvacaññātrapi santiṭṭhati.

42. Yevahisu ño.

Ya eva hi saddesu niggahītassa vā ño hoti. Yaññadeva, taññeva, tañhi, vātveva? Yaṃ yadeva.

43. Ye saṃssa.

Saṃsaddassa yaṃ niggahītaṃ tassa vā ño hoti yakāre. Saññamo saṃyamo.

44. Mayadā sare.

Niggahītassa mayadā honti vā sare kvaci. Tamahaṃ, tayidaṃ, tadalaṃ. Vā tveva? Taṃ ahaṃ.

45. Vanataragā cāgamā.

Ete mayadā ca āgamā honti sare vā kvaci. Tivaṅgikaṃ, ito nāyati, cinitvā, tasmātiha, nirojaṃ, puthageva, idhamāhu, yathayidaṃ, attadatthaṃ. Vā tveva? Attatthaṃ. ‘Atippago kho tāvā’ti-paṭhamanto pagasaddova.

46. Chā ḷo.

Chasaddā parassa sarassa ḷakāro āgamo hoti vā. Chaḷaṅgaṃ, chaḷāyatanaṃ. Vātveva? Chaabhiññā.

47. Tadaminādīni.

Tadaminādīni sādhūni bhavanti. Taṃ iminā tadaminā, sakiṃ āgāmī sakadāgāmī, ekaṃ idha ahaṃ ekamidāhaṃ, saṃvidhāya avahāro saṃvidāvahāro, vārino vāhako valāhako, jīvanassa mūto jīmūto, chavassa sayanaṃ susānaṃ, uddhaṃ khamassa udukkhalaṃ, pisitāso pisāco, mahiyaṃ ravatīti mayūro, evamaññepi payogato-nugantabbā, paresaṃ pisodarādimivedaṃ daṭṭhabbaṃ.

48. Tavaggavaraṇānaṃ ye cavaggabayañā.

Tavaggavaraṇānaṃ kvaci cavaggabayañā honti yathākkamaṃ yakāre. Apuccaṇḍatāya, tacchaṃ, yajjevaṃ, ajjhattaṃ, thaññaṃ, dibbaṃ, payyosanā, pokkharañño. Kvacitveva? Rattyā

49. Vaggalasehi te.

Vaggalasehi parassa yakārassa kvaci te vaggalasā honti.

Sakkate, paccate, aṭṭate, kuppate, phallate, assate. Kvacitveva? Kyāhaṃ.

50. Hassa vipallāso.

Hassa vipallāso hoti yakāre. Guyhaṃ.

51. Ve vā.

Hassa vipallāso hoti vā vakāre. Bavhābādho bavhābādho.

52. Tathānarānaṃ ṭaṭhaṇalā

Tathanarānaṃ ṭaṭhaṇalā honti vā. Dukkaṭaṃ, aṭṭhakathā, gahaṇaṃ, paligho, palāyati. Vātveva? Dukkataṃ. Kvacitveva? Sugato.

53. Saṃyogādi lopo.

Saṃyogassa yo ādībhūto-vayavo tassa vā kvaci lopo hoti. Pupphaṃ-sā jāyate-gini.

54. Vicchābhikkhaññesu dve.

Vicchāyamābhikkhaññe ca yaṃ vattate, tassa dve rūpāni honti. Kriyāya guṇena dabbena vā bhinne atthe byāpitumicchā vicchā. Rukkhaṃ rukkhaṃ siñcati, gāmo gāmo ramaṇīyo, gāme gāme pānīyaṃ, gehe gehe issaro, rasaṃ rasaṃ bhakkhayati, kiriyaṃ kiriyamārabhate.

Atthiyevā-nupubbiyepi vicchā mūle mūle thūlā, agge agge sukhumā, yadi hi ettha mūlaggabhedo na siyā, ānupubbiyampi na bhaveyya. Māsakaṃ māsakaṃ imamhā kahāpaṇā bhavanthānaṃ dvinnaṃ dehīti māsakaṃ māsakamiccetasmā vicchāgamyate, saddantarato pana imamhā kahāpaṇāti avadhāraṇaṃ. Pubbaṃ pubbaṃ pupphanti, paṭhamaṃ paṭhamaṃ paccantītyatrāpi vicchāva. Ime ubho aḍḍhā katarā katarā esaṃ dvinnamaḍḍhatā, sabbe ime aḍḍhā katamā katamā imesaṃ aḍḍhutā ihāpi vicchāva. Ābhikkhaññaṃ ponopuññaṃ pacati pacati, papacati papacati, lunāhi lunāhitvevāyaṃ lunāti, bhutvā bhutvā gacchati, paṭapaṭā karoti, paṭapaṭāyati.

55. Syādilopo pubbassekassa.

Vicchāyamekassa dvitte pubbassa syādilopo hoti. Ekekassa. Kathaṃ matthakamatthakenāti? ‘Syādilopo pubbassā’ti yogavibhāgā, nācātippasaṅgo yogavibhāgā iṭṭhappasiddhīti.

56. Sabbādīnaṃ vītihāre.

Sabbādīnaṃ vītihāre dve bhavanti pubbassa syādilopo ca. Aññamaññassa bhojakā, itarītarassa bhojakā.

57. Yāvabodhaṃ sambhame.

Turitenāpāyahetupadassanaṃ sambhamo, tasmiṃsati vatthu yāvantehi saddehi so-ttho viññāyate, tāvanto saddā payujjante. Sappo sappo sappo, bujjhassu bujjhassu bujjhassu, bhinno bhikkhusaṅgho bhinno bhikkhusaṅgho.

58. Bahulaṃ.

Ayamadhikāro āsatthaparisamattiyā. Tena nātippasaṅgo iṭṭhappasiddhi ca.

Iti moggallāne byākaraṇe vuttiyaṃ

Paṭhamo kaṇḍo.

2. Dutiyo kaṇḍo (syādi)

1. Dve dve-kānekesu nāmasmā si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

Etesaṃ dve dve honti ekānekatthesu vattamānato nāmasmā. Muni munayo, muniṃ munayo, muninā munīhi, munissa munīnaṃ, munismā munīhi, munissa munīnaṃ, munismiṃ munīsu, evaṃ kumārī kumāriyo, kaññā kaññāyoti. Etāni satta dukāni satta vibhattiyo vibhāgo vibhatīti katvā, ettha siamitī-kārā-kārā ‘‘kimaṃ sisu’’ 2,200 ti saṃketatthā.

2. Kamme dutiyā.

Karīyati kattu kiriyāyā-bhisambandhīyatīti kammaṃ, tasmiṃ dutiyāvibhatti hotaṃ. Kaṭaṃ karoti, odanaṃ pacati, ādiccaṃ passati.

‘Odano paccatī’ti odanasaddato kammatā nappatīyate, kiñcarahi? Ākhyātato. ‘Kaṭaṃ karoti vipulaṃ dassanīya’nti attheva guṇayuttassa kammatā, icchitepi kammattāva dutiyā siddhā gāvuṃ payo dohati, gomantaṃ gāvaṃ yācati, gāvamavarundhati vajaṃ, māṇavakaṃ maggaṃ pucchati, gomantaṃ gāvaṃ bhikkhate, rukkhamavacināti phalāni, sissaṃ dhammaṃ brūte, sissaṃ dhammamanusāsatīti. Evaṃ anicchitepi ahiṃ laṅghayati, visaṃ bhakkheti. Yaṃnevicchitaṃ nāpi anicchitaṃ, tatthāpi dutiyā siddhā. Gāmaṃ gacchanto rukkhamūlamupasappati.

Pathaviṃ adhisessati, gāmamadhitiṭṭhati, rukkhamajjhāsatetiadhisīṭhāsānaṃpayoge-dhikaraṇe kammavacanicchā, vatticchāto hi kārakāni honti. Taṃ yathā-valāhakā vijjotate, valāhakassa vijjotate, valāhako vijjotate, valāhake vijjotate, valāhakena vijjotateti. Evamabhinivisassa vā dhammamabhinivisate dhamme vā.

Tathā upanvajjhāvasassābhojana nivuttivacanassa gāmamupavasati, ga, mamanuvasati, pabbatamadhivasati, gharamāvasati. Abhojananivutti vacanassāti kiṃ? Gāme upavasati, bhojananivuttiṃ karotīti attho. Tappānācārepi kammattāva dutiyā siyā nadimpivati, gāmaṃ carati, evaṃ ‘sace maṃ ālapissatī’tiādīsupi. Vihitāva patidhayoge dutiyā – ‘paṭibhantu taṃ cunda bojjhaṅgā’ti. Taṃ pati bojjhaṅgā bhāsantūti attho, yadātu dhātunāyutto pati, tadā tenā-yogā sambandhe chaṭṭhīva ‘tassa nappaṭibhātī’ti. Akkhe dibbati, akkhehi dibbati, akkhesu dibbatīti kammakaraṇādhikaraṇavacanicchā.

3. Kāladdhānamaccantasaṃyoge.

Kiriyā, guṇa, dabbehi sākallena kāladdhānaṃ sambandho accantasaṃyogo. Tasmiṃ viññāyamāne kālasaddehi addhaaddehi ca dutiyā hoti. Māsamadhīte, māsaṃ kalyāṇi, māsaṃ guḷadhānā, kosamadhīte, kosaṃ kuṭilā nadī, kosaṃ pabbato. Acantasaṃyogeti kiṃ? Māsassa dvīhamadhīte, kosassekadese pabbato.

Pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, imaṃ rattiṃ cattāro mahārājāti evamādīsu kālavācī hi accantasaṃyogattāva dutiyā siddhā. Vibhattivipallāsenapi vā bahulaṃvidhānā.

Phalappattiyaṃ kiriyāparisamattyapavaggo, tasmiṃ viññāyamāne kāladdhānaṃ kiriyāyāccantasaṃyoge tatiyābhimatā, sāpi karaṇattāva siddhā ‘māsenānuvāko-dhīto, kosenānuvāko-dhīto’ti. Anapavaggetu asādhakatamattākaraṇattābhāve dutiyāva ‘māsamadhīto-nuvāko, na cāne na gahito’ti.

Kārakamajjhe ye kāladdhānavācino, tato sattamīpañcamiyo abhimatā ‘ajja bhutvā devadatto dvihe bhuñjissati, dvīhā bhuñjissati, atraṭṭho-yamissāso kose lakkhaṃ vijjhati, kosā lakkhaṃ vijjhatī’ti, tāpīha sakasakakārakavacanicchāyeva siddhā.

4. Gati bodhāhāra saddatthākammaka bhajjādīnaṃ payojje.

Gamanatthānaṃ bodhatthānaṃ āhāratthānaṃ saddatthānamakammakānaṃ bhajjādīnañca payojje kattari dutiyā hoti. Sāmatthiyā ca payojakabyāpārena kammatāvassa hotīti patīyate. Gamayati māṇavakaṃ gāmaṃ, yāpayati māṇavakaṃ gāmaṃ, bodhayati māṇavakaṃ dhammaṃ, vedayati māṇavakaṃ dhammaṃ, bhojayati māṇa-vakaṃ modakaṃ, āsayati māṇavakaṃ modakaṃ, ajjhāpayati māṇavakaṃ vedaṃ, pāṭhayati māṇavakaṃ vedaṃ, āsayati devadattaṃ, sāyayati devadattaṃ, aññaṃ bhajjāpeti, aññaṃ koṭṭāpeti, aññaṃ santharāpeti. Etesamevāti kiṃ? Pāceti odanaṃ devadattena yaññadatto. Payojjeti kiṃ? Gacchati devadatto. Yadā carahi gamayati devadattaṃ yaññadatto, tamaparo payojeti, tadā gamayati devadattaṃ yaññadatteneti bhavitabbaṃ … gamayatissā-gamanatthattā.

5. Harādīnaṃ vā.

Harādīnaṃ payojje kattari dutiyā hoti vā. Hāreti bhāraṃ devadattaṃ devadatteneti vā, ajjhohāreti sattuṃ devadattaṃ devadatteneti vā, kāreti kaṭaṃ devadattaṃ devadatteneti vā dassayate janaṃ rājaṃ janeneti vā, abhivādayate guruṃ devadattaṃ devadatteneti vā.

6. Na khādādīnaṃ.

Khādādīnaṃ payojje kattari dutiyā na hoti. Khādayati devadattena, ādayati devadattena, avha, payati devadattena, saddāyayati devadattena, kandayati devadattena, nāyayati devadattena.

(1) Vahissāniyantuke. Vāhayati bhāraṃ devadattena aniyantuketi kiṃ? Vāha-yati bhāraṃ balībadde.

(2) Bhakkhissāhiṃ sāyaṃ. Bhakkhayati modake devadattena. Ahiṃsāyanti kiṃ? Bhakkhayati balībadde sassaṃ.

7. Jhādīhi yuttā.

Dhīādīhi yuttato dutiyā hoti. Dhiratthu maṃ pūtikāyaṃ, antarā ca rājagahaṃ antarā ca nālandaṃ, samādhānamantarena, mucalindamabhito saramiccādi, chaṭṭhiyāpavādo-yaṃ.

8. Lakkhaṇitthambhūtavicchāsvabhinā.

Lakkhaṇādīsvatthesvabhinā yuttamhā dutiyā mahāti. Rukkhamabhi vijjotate vijju, sādhu devadatto mātaramabhi, rukkhaṃ rukkhamabhitiṭṭhati.

9. Patiparīhi bhāge ca.

Patiparīhi yuttamhā lakkhaṇādīsu bhāge catthe dutiyā hoti. Rukkhaṃ pati vijjotate vijju, sādhu devadatto mātaraṃ pati, rukkhaṃ rukkhaṃ pati tiṭṭhati, yadettha maṃ pati siyā. Rukkhaṃ pari vijjotate vijju, sādhu devadatto mātaraṃ pari, rukkhaṃ rukkhaṃ pari tiṭṭhati, yadettha maṃ pari siyā.

10. Anunā.

Lakkhaṇādīsvatthesvanunā yuttamhā dutiyā hoti. Rukkhamanu vijjotate vijju, saccakiriyamanu vuṭṭhi pāvassi, hetu ca lakkhaṇaṃ bhavati, sādhu devadatto mātaramanu, rukkhaṃ rukkhamanu tiṭṭhati, yadettha maṃ anu siyā.

11. Sahatthe.

Sahatthe-nunā yuttamhā dutiyā hoti. Pabbatamanu senā tiṭṭhati.

12. Hīne.

Hīnatthe-nunā yuttamhā dutiyā hoti. Anu sāriputtaṃ paññavanto.

13. Upena.

Hīnatthe upena yuttamhā dutiyā hoti. Upa sāriputtaṃ paññavantho.

14. Sattamyādhikye.

Ādhikyatthe upena yuttamhā sattamī hoti. Upa khāriyaṃ doṇo.

15. Sāmitte-dhinā.

Sāmibhāvatthe-dhinā yuttamhā sattamī hoti. Adhi brahmadatte pañcālā, adhi pañcālesu brahmadatto.

16. Kattukareṇesu tatiyā.

Kattari karaṇe ca kārake tatiyā hoti. Purisena kataṃ, asinā chindati. Pakatiyā-bhirūpo, gotthena gotamo, sumedho nāma nāmena, jātiyā sattavassikoti bhūdhātussa sambhavā karaṇe eva tatiyā. Evaṃ samena dhāvati visamena dhāvati, dvidoṇena dhaññaṃ kiṇāti, pañcakena pasavo kiṇātīti.

17. Sahatthena.

Sahatthena yoge tatiyā siyā. Puttena saha gato, puttena saddhiṃ āgato, tatiyāpi chaṭṭhīva appadhāne eva bhavati.

18. Lakkhaṇe.

Lakkhaṇe vattamānato tatiyā siyā. Tidaṇḍakena paribbājakamaddakkhī, akkhinā kāṇo, tena hi aṅgena aṅgino vikāro lakkhīyate.

19. Hetumhi.

Takkiriyā yogge tatiyā siyā. Annena vasati, vijjāya yaso.

20. Pañcamīṇe vā.

Iṇe hetumhi pañcamī hoti vā. Satasmā baddho, satena vā.

21. Guṇe.

Paraṅgabhūte hetumhi pañcamī hoti vā. Jaḷattā baddho jaḷattena vā, paññāya mutto, hutvā abhāvatoaniccā, saṅkhāranirodhā viññāṇanirodho.

22. Chaṭṭhī hetvatthehi.

Hetvatthavācīhi yoge hetumhi chaṭṭhī siyā. Udarassa hetu, udarassa kāraṇā.

23. Sabbādito sabbā.

Hetvatthehi yoge sabbādīhi sabbā vibhattiyo honti. Ko hetu, kaṃ hetuṃ, kena hetunā, kassa hetussa, kasmā hetusmā, kassa hetussa, kasmiṃ hetusmiṃ, kiṃ kāraṇaṃ, kena kāraṇena, kiṃ nimittaṃ, kena nimittena, kiṃ payojanaṃ, kena payojanena iccevamādi. Hetvatthehītveva? Kena kataṃ.

24. Catutthī sampadāne.

Yassa sammā padīyate tasmiṃ catutthī siyā. Saṅghassa dadāti. Ādhāravivakkhāyaṃ sattamīpi siyā saṅghe dehi.

25. Tādatthye.

Tasse-daṃ tadatthaṃ, tadatthabhāve jotanīye nāmasmā catutthī siyā. Sītassa paṭighātāya, atthāya hitāya (sukhāya) devamanussānaṃ, nālaṃ dārabharaṇāya, yūpāya dāru, pākāya vajatītvevamādi.

Kassa sāduṃ na ruccabhi, mā-yasmantānampi saṅghabhedo ruccittha, khamati saṅghassa, bhattamassa nacchādesīti chaṭṭhī sambandhavacanicchāyaṃ, na cevaṃ virodho siyā sadisarūpattā, evaṃvidhesu ca sambandhassa saddikānumatattā, kassa vā tvaṃ dhammaṃ rocesīti atthamatte paṭhamā.

Evamaññāpi vidhaññayyā, paratopi yathāgamaṃ.

Rañño sataṃ dhāreti, rañño chattaṃ dhāretīti sambandhe chaṭṭhī, evaṃ rañño silāghate, rañño hanute, rañño upatiṭṭhate, rañño sapate, devāpi tassa pihayanti tādino, tassa kujjha mahāvīra, yadihaṃ tassa pakuppeyyaṃ, duhayati disānaṃ megho, yo mittānaṃ na dūbhati, yo appaduṭṭhassa narassa dussati, kyāhaṃ ayyānaṃ aparajjhāmi, issayanti samaṇānaṃ titthiyā, dhammena nayamānānaṃ kā usūyā rañño bhāgyamārajjhati, rañño bhāgyamikkhate, tena yācito ayācito vā tassa gāvo paṭisuṇāti, gāvo āsuṇāti, bhagavato paccassosuṃ, hotu patigiṇāti, hotvanugiṇāti, ārocayāmi vo pativedayāmi vo, dhammaṃ te desessāmi, yathā vo bhagavā byākareyya, alaṃ te idha vāsena, kiṃ te jaṭāhi dummedha, arahati mallo mallassāti.

Jīvitaṃ tiṇāyapi na maññamānoti tādatthya catutthī, tiṇena yo attho tadatthāyapīti attho, ‘‘yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati’’ tiṇamiva jīvitaṃ maññamānoti savisayāva vibhattiyo. Saggāya gacchatīti tādatthye catutthī, yo hi saggaṃ gacchati tadatthaṃ tassa gamananti, kammavacanicchāyantu dutiyāva saggaṃ gacchatīti.

Āyu bhoto hotu, ciraṃ jīvitaṃ, bhaddaṃ kalyāṇaṃ atthaṃ payojanaṃ, kusalaṃ anāmayaṃ, hitaṃ pathyaṃ sukhaṃ sātaṃ bhoto hotu, sādhu sammuti metassa, puttassāvikareyya guyhamatthaṃ, tassa me sakko pāturahosi, tassa pahiṇeyya, bhikkhūnaṃ dutaṃ pāhesi, kappati samaṇānaṃ āyogo, ekassa dvinnaṃ tiṇṇaṃ vā pahoti, upamaṃ te karissāmi, añjaliṃ te paggaṇhāmi, tassa phāsu, lokassattho, namo te purisājañña, sotthi tassa, alaṃ mallo mallassa, samattho mallo mallassa, tassa hitaṃ, tassa sukhaṃ, svāgataṃ te mahārājāti sabbattha chaṭṭhī sambandhe, evaṃvidhamaññampeva viññeyyaṃ yathāgamaṃ.

26. Pañcamyavadhismā.

Padatthāvadhismā pañcamīvibhatti hoti. Gāmasmā āgacchatu, evaṃ corasmā bhāyati, corasmā uttasati, orasmā tāyati, corasmā rakkhatīti, sace bhāyatha dukkhassa, pamāde bhayadassivā, tasanti daṇḍassāti chaṭṭhī sattamiyopi honteva sambandhādhāravacanicchāyaṃ.

Ajjhenā parājeti, paṭipakkhe parājetīti savisayāva vibhattiyo. Sace kevaṭṭassa parajjissāmīti chaṭṭhīpi hoti sambandhavacanicchāyaṃ. Yavehi gāvo vāreti, pāpā cittaṃ nivāraye, kāke rakkhati taṇḍulāti savisayeva pañcamī. Cittaṃ rakkhetha medhāvīti dutiyāva dissati kammatthe. Upajjhāyā antaradhāyati, upajjhāyā adhite, kāmato jāyate sokoti savisaye pañcamī.

Tattheva-ntaradhāyi su, naṭassa suṇoti, padumaṃ tattha jāyethāti sattamīchaṭṭhiyopi honteva savisaye. Himavantā pabhavati gaṅgā, pāṇātipātā viramassu khippaṃ, añño devadattā, bhinno devadattāti savisayeva pañcamī. Evaṃ ārā so āsavakkhayā, itaro devadattā, uddhaṃ pādatalā adho kesamatthakā, pubbo gāmā, pubbeva sambodhā, tato paraṃ, tato aparena samayena, tatuttarinti. Sambandhavacanicchāyaṃ chaṭṭhīpi purato gāmassa, dakkhiṇato gāmassa, upari pabbatassa, heṭṭhā pāsādassāti. Pāsādamāruyha pekkhati pāsādā pekkhati, āsane upavisitvā pekkhati āsanā pekkhatīti avadhivacanicchāyaṃ pañcamī.

Pucchānākhyānesu kuto bhavaṃ? Pātaṭaliputtasmāti. Tathā desakālamānepi pāṭaliputtasmā rājagahaṃ satta yojanāni, sattasu yojanesūti vā. Evaṃ ito tiṇṇaṃ māsāna-maccayenāti, kicchāladdhanti guṇe pañcamī. Kicchena me adhigatanti hetumhi karaṇe vā tatiyā. Evaṃ thokā mutto, thokena muttoti. Thokaṃ calatīti kiriyāvisesane kammani dutiyā.

Dūranti katthayogepi savisayeva pañcamīchaṭṭhiyo siyuṃ, dūraṃ gāmasmā, antikaṃ gāmasmā, dūraṃ gāmassa, antikaṃ gāmassāti, dūranti katthehi tu sabbāva savisaye siyuṃ bādhakābhāvā dūro gāmo, antiko gāmotvevamādi.

Keci panāhu ‘asattavacanahetehi pāṭipadikatthe dutiyātatiyāpañcamīsattamiyo, sattavacanehi tu sabbāva savisaye’ti, te panaññeheva paṭikkhittā. Dūraṃ maggo, antikaṃ maggoti kiriyāvisesanaṃ… bhūdhātussa gammamānattā. Visuddho lobhanīyehi dhammehi, parimutto so dukkhasmā vivicceva kāmehi, gambhīrato ca puthulato ca yojanaṃ, āyāmena yojanaṃ, tato pabhuti, yato sarāmi attānanti savisayeva vibhattiyo.

27. Apaparīhi vajjane.

Vajjane vattamānehi apaparīhi yoge pañcamī hoti. Apa sālāya āyanti vāṇijā, pari sālāya āyanti vāṇijā, sālaṃ vajjetvāti attho. Vajjaneti kiṃ? Rukkhaṃ parivijjotate vijju. Āpāṭaliputtasmā vassi devoti mariyādā-bhividhīsvavadhi visayeva pañcamī, vinā pāṭaliputtena saha veti viseso, evaṃ yāva pāṭaliputtasmā vassi devoti.

28. Paṭinidhipaṭidānesu patinā.

Paṭinidhimhi paṭidāne ca vattamānena patinā yoge nāmasmā pañcamī vibhatti hoti. Buddhasmā pati sāriputto, ghatamassa tesasmā pati dadāti, paṭinidhipaṭidānesūti kiṃ? Rukkhaṃ pati vijjotate.

29. Rite dutiyā ca.

Ritesaddena yoge nāmasmā dutiyā hoti pañcamī ca. Rite saddhammaṃ, rite saddhammā.

30. Vinā-ññatra tatiyā ca.

Vinā-ññatrasaddehi yoge nāmasmā tatiyā ca hoti dutiyā pañcamiyo ca. Vinā vātena, vinā vātaṃ, vinā vātasmā, aññatra ekena piṇḍapātanīhārakena, aññatra dhammaṃ, aññatra dhammā.

31. Puthanānāhi.

Etehi yoge tatiyā hoti pañcamī ca. Puthageva janena, puthageva janasmā, janena nānā, janasmā nānā.

32. Sattamyādhāre.

Kiriyādhāra bhūta kattu kammānaṃ dhāraṇena yo kiriyāyādhāro tasmiṃ kārake nāmasmā sattamī hoti. Kaṭe nisīdati (devadatto), thāliyaṃ odanaṃ pacati, ākāse sakunā, bhilesu telaṃ, gaṅgāyaṃ vajo.

33. Nimitte.

Nimittatthe sattamī hoti. Ajinamhi haññate dīpi, musāvāde pācitthiyaṃ.

34. Yabbhāvobhāvalakkhaṇaṃ.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato sattamī hoti. Gāvīsu duyhamānāsu gato, duddhāsu āgato. Bhāvoti kiṃ? Yo jaṭāhi so bhuñjati. Bhāvalakkhaṇanti kiṃ? Yo bhuñjati so devadatto, ‘‘akāle vassati tassa, tāle tassa na vassatī’’ti visayasattamī.

35. Chaṭṭhī cānādare.

Yassa bhāvo bhāvantarassa lakkhaṇaṃ bhavati, tato chaṭṭhī bhavati sattamī ca anādare gamyamāne. ‘‘Ākoṭayanto so neti, sivirājassa pekkhato’’, ‘‘maccu gacchati ādāya, pekkhamāne mahājane’’.

Gunnaṃ sāmīti sambandhe chaṭṭhī, gosu sāmīti visayasattamī, evaṃ gunnamissaro, gosvissaro, gunnaṃ adhipati, gosu adhipati, gunnaṃ dāyādo, gosu dāhādo, dunnaṃ sakkhi, gosu sakkhi, gunnaṃ patibhū, gosu patibhū, gunnaṃ pasūto, gosu pasūto, kusalā naccagītassa, kusalā naccagīte, āyutto kaṭakaraṇassa, āyutto kaṭakaraṇeti.

Tathādhāravacanicchāyaṃ sattamī, bhikkhūsu abhivādenti, muddhani dhumbitvā, bāhāsu gahetvā, hatthesu piṇḍāya caranti, pathesu gacchanti, kadalīsu gaje rakkhantīti. Ñāṇasmiṃ pasannoti visayasattamī, ñāṇena pasannoti karaṇe tatiyā, evaṃ ñāṇasmiṃ ussukko ñāṇena ussukkoti.

36. Yato niddhāraṇaṃ.

Jātiguṇakiriyāhi samudāyatekadesassa puthakkaraṇaṃ niddhāraṇaṃ. Yato taṃ karīyati, tato chaṭṭhīsattamiyo honti. Sālayo sūkadhaññānaṃ pathyatamā, sālayo sūkadhaññesu pathyatamā, kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā, gacchataṃ dhāvanto sīghatamo, gacchantesu dhāvanto sīghatamo. Sīlameva sutā seyyoti avadhimhiyeva pañcamī.

37. Paṭhamātthamatte.

Nāmassābhidheyyamatte paṭhamāvibhatti hoti. Rukkho. Itthi pumā napuṃsakanti liṅgampi saddatthova, tathā doṇo khārī āḷhakanti parimāṇampi saddatthova, eko dve bahavoti saṅkhyāpi saddatthova.

38. Āmantaṇe.

Sato saddenābhimukhīkaraṇamāmantaṇaṃ. Tasmiṃ visaye paṭhamā vibhatti hoti. Bhopurisa, bhokkatthi, bho napuṃsaka.

39. Chaṭṭhī sambandhe.

Kiriyākārakasañjāto assedambhāvahetuko sambandho nāma. Tasmiṃ chaṭṭhī vibhatti hoti. Rañño puriso, sarati rajjassāti sambandhe chaṭṭhī, rajjasambandhiniṃ satiṃ karotīti attho, kammavacanicchārantu dutiyāva sarati rajjaṃ. Tathā rajakassa vatthaṃ dadāti, paharato piṭṭhiṃ dadāti, bālo pūrati pāpassa, amacce tāta jānāhi, dhīre atthassa kovide, divasassa tikkhattuṃ, sakiṃ pakkhassa, pūraṃ hiraññasuvaṇṇassa kumbhantvevamādi.

Kitakappayoge kaktukammesu bahulaṃ sambandhavacanicchāyaṃ chaṭṭhī, sādhu sammato bahujanassa, suppaṭividdhā buddhānaṃ dhammadhātu, dhammassa gutto medhāvī, amataṃ tesaṃ paribhuttaṃ, tassa bhavanti vattāro, avisaṃvādako lokassa, alajjīnaṃ nissāya, catunnaṃ mahābhūtānaṃ upādāya pasādotvevamādi.

Kattukammavacanicchāyantu tatiyā dutiyāyo ca, sañcatto pitarā ahaṃ, sarasi tvaṃ evarūpiṃ vācaṃ bhāsitā, bhagavantaṃ dassanāyatvevamādi.

40. Tulyatthena vā tatiyā.

Tulyatthena yoge chaṭṭhī hoti tatiyā vā, tulyo pitu, tulyo pitarā, sadiso pitu, sadiso pitarā, iha kathaṃ tatiyā na hoti? Ajjunassa tulā natthi, kesavassupamā na ceti, nete tulyatthā, kiñjarahi tulyānamopammatthā.

41. Ato yonaṃ ṭāṭe.

Akāranthato nāmasmā yonaṃ ṭāṭe honti yathākkamaṃ, ṭakārā sabbadesatthā, buddhā buddhe, atoti kiṃ? Kaññāyo, itthiyo, vadhuyo, idha kasmā na bhavati aggayo. Avidhānasāmatthiyā.

42. Ninaṃ vā.

Akārantato nāmasmā ninaṃ ṭāṭe vā honti yathākkamaṃ. Rūpā, rūpe, rūpāni, atotveva aṭṭhīni.

43. Smāsmiṃnaṃ.

Akārantato nāmasmā smāsminnaṃ ṭāṭe vā honti yathākkamaṃ. Buddhā buddhasmā, buddhe buddhasmiṃ, atotveva aggismā aggismiṃ.

44. Sassāya catutthiyā.

Akārantato parassa sassa catutthiyā āyo hoti vā. Buddhāya buddhassa, bhiyyo tādatthyeyevāyamāyo dissate, kvacidevaññattha, atotveva isissa, catutthiyāti kiṃ? Buddhassa mukhaṃ, attatthanti atthasaddena samāso.

Sabbāditopi smāsmiṃsānaṃ ṭāṭeāyā honteva… niruttikārānumatattā buddhavacane sandassanavato ca, tatrodamudāharaṇaṃ ‘asmā lokā paramhā ca, ubhayā dhaṃsate naro’, ‘tyāhaṃ mante paratthaddho’, ‘yāyeva kho panatthāya āgaccheyyātho tamevatthaṃ sādhukaṃ manasikareyyātho’ti.

45. Ghapatekasmiṃ nādīnaṃ yayā.

Ghapato nādīnamekasmiṃ yayā honi yathākkamaṃ. Kaññāya, rattiyā, itthiyā, dhenuyā, vadhuyā, ekasminti kiṃ? Kaññāhi, rattīhi.

46. Ssā vā tetimāmūhi.

Ghapasaññehi tetimāmūhi nādīnamekasmiṃssā vā hoti, tassā kataṃ, tassā dīyate, tassā nissaṭaṃ, tassā pariggaho, tassā patiṭṭhitaṃ, tāya vā, evaṃ etissā etāya, imissā imāya, amussā amuyā, etehīti kiṃ? Sabbāya, nādīnaṃ tveva? Sā, ghapatotveva? Tāhi amūhi.

47. Naṃmhi nuka dvādīnaṃ sattarasannaṃ.

Dvādīnaṃ sattarasannaṃ saṅkhyānaṃ nuka hoti naṃmhi vibhattamhi, dvinnaṃ catunnaṃ, pañcannaṃ, evaṃ yāva aṭṭhārasannaṃ, ukāro uccāraṇattho, kakāro antāvayavattho, tena naṃmhi na dīgho.

48. Basukatinnaṃ.

Naṃmhi bahuno katissa ca nuka hoti, bahunnaṃ, katinnaṃ.

49. Ṇṇaṃṇṇannaṃ tito jhā.

Jhasaññā tito naṃvacanassa ṇṇaṃṇṇannaṃ hoti, tiṇṇaṃ, tiṇṇannaṃ, jhāti kiṃ tissannaṃ.

50. Ubhinnaṃ.

Ubhā naṃvacanassa innaṃ hoti, ubhinnaṃ.

51. Suña sassa.

Nāmasmā sassa suña hoti, buddhassa, dvisakārapāṭhena siddhe lāghavatthamidaṃ.

52. Ssaṃssāssāyesvitare kaññebhimānami.

Ssamādīsvitarādīnami hoti, itarissaṃ, itarissā, ekissaṃ, ekissā, aññissaṃ, aññissā, etissaṃ, etissā, etissāya, imissaṃ, imissā, imissāya, esviti kiṃ? Itarāya, esanti kiṃ? Sabbassaṃ, sabbassā.

53. Tāya vā.

Ssamādīsu tassā vā i hoti, tissaṃ tassaṃ, tissā tassā, tissāya tassāya, ssaṃssāssāyesvitveva? Tāya.

54. Tetimāto sassa ssāya.

Tāetāimāto sassa ssāyo hoti vā. Tassāya tāya, etissāya etāya, imissāya imāya.

55. Ratyādīhi ṭo smino.

Ratyādīhi smino ṭo hoti vā, ratto rattiyaṃ, ādo ādismiṃ.

56. Suhisubhasso.

Ubhassa suhisvo hoti. Ubhosu, ubhohi.

57. Ltupitādinamā simhi.

Ltuppaccayantānaṃ pitādīnaṃ ca ā hoti simhi. Kattā, pitā. Pitu, mātu, bhāvu, mītu, duhitu, jāmātu, nattu, hotu, potu.

58. Ge a ca.

Ltupitādīnaṃ a hoti ge ā ca, bho katta, bho kattā, bho pita, bho pitā.

59. Ayunaṃ vā dīgho.

A i u iccesaṃ vā dīgho hoti ge pare tiliṅge. Bho purisā, bho purisa, bho aggī, bho aggi, bho bhikkhū, bho bhikkhū.

60. Ghabrahmādite.

Ghato brahmādito ca gasse vā hoti. Bhoti kaññe, bhoti kaññā, bho brahme, bho brahma, bho khatte, bho khatta, bho ise, bho isi, bho sakhe, bho sakha. Sakhi sakhīti itthiyaṃ siddhameva. Ākatigaṇo-yaṃ, evamaññatrāpi.

61. Nammādīhi.

Ammādīhi gasse na hoti. Bhoti ammā, bhoti annā, bhoti ambā.

62. Rasso vā.

Ammādīnaṃ ge rasso hoti vā. Bhoti amma, bhoti ammā.

63. Gho ssaṃ, ssā, ssāyaṃ tiṃsu.

Ssamādīsu gho rasso hoti. Tassaṃ, tassā, tassāya, taṃ, sabhatiṃ, esviti kiṃ? Tāya, sabhāya.

64. Ekavacana yosva-ghonaṃ.

Ekavacane yosu ca ghaokārantavajjitā naṃ nāmānaṃ rasso hoti tiliṅge. Itthiṃ, itthiyā, itthiyo, vadhuṃ vadhuyā, vadhuyo, daṇḍiṃ, daṇḍinā, daṇḍino, sayambhuṃ, sayambhunā, sayambhuvo, agho nanti kiṃ? Kaññāya, kaññāyo, oggahaṇamuttaratthaṃ.

65. Ge vā.

Aghonaṃ ge vā rasso hoti tiliṅge, itthi, itthī, vadhu, vadhū, daṇḍi, daṇḍī, sayambhu, sayambhū. Aghonaṃtveva? Bhoti kaññā, bho go.

66. Sismiṃ nānapuṃsakassa.

Napuṃsakavajjitassa nāmassa sismiṃ rasso na hoti. Itthī, daṇḍī, vadhū, sayambhū. Sisminti kiṃ? Itthiṃ, anapuṃsakassāti kiṃ? Daṇḍi kulaṃ.

67. Gossāgasihinaṃsu gāvagavā.

Gasihinaṃvajjitāsu vibhattīsu gosaddassa gāvagavā honti. (Gāvaṃ, gavaṃ), gāvo, gavo, gāvena, gavena, gāvassa, gavassa, gāvasmā, gavasmā, gāve, gave. Agasihinaṃsūti kiṃ? Bho go, go tiṭṭhati, gohi, gonaṃ.

68. Sumhi vā.

Gossa sumhi gāvagavā honti vā. Gāvesu, gavesu, gosu.

69. Gavaṃ sena.

Gossa se vā gavaṃ hoti saha sena. Gavaṃ, gāvassa, gavassa.

70. Gunnaṃ ca naṃnā.

Naṃvacanena saha gossa gunnaṃ hoti gavaṃca vā. Gunnaṃ, gavaṃ, gonaṃ.

71. Nāssā.

Goto nāssa ā hoti vā. Gāvā, gavā, gāvena, gavena.

72. Gāvumhi.

Aṃvacane gossa gāvha vā hoti. Vāvhaṃ, gāvaṃ, gavaṃ. Gossa goṇādeso na kato… saddantarattā.

73. Yaṃ pīto.

Pasaññīto aṃvacanassa yaṃ vā hoti. Itthiyaṃ, itthiṃ. Pītoti kiṃ? Daṇḍiṃ, rattiṃ.

74. Naṃ jhīto.

Jhasaññīto aṃvacanassa naṃ vā hoti. Daṇḍinaṃ, daṇḍiṃ. Kathaṃ ‘buddhaṃ ādiccabandhuna’nti? Yogavibhāvā. Jhāti kiṃ? Itthiṃ. Īti kiṃ? Aggiṃ.

75. Yonaṃ none pume.

Jhīto yonaṃ none vā honti yathākkamaṃ pulliṅge. Daṇḍīno, daṇḍine, daṇḍī, jhīto tveva? Itthiyo, pumeti kiṃ? Daṇḍīni kulāni.

76. No.

Jhīto yonaṃ no vā hoti pulliṅge. Daṇḍino tiṭṭhanti, daṇḍino passa, daṇḍī vā.

77. Smino ni.

Jhīto smiṃvacanassa ni hoti vā, daṇḍini, daṇḍismiṃ, jhīto tveva? Aggismiṃ.

78. Ambvādīhi.

Ambuādīhi sminoni hoti vā, phalaṃ patati ambuni, pupphaṃ yathā paṃsuni ātape kataṃ, vātveva? Ambumhi, paṃsumhi.

79. Kammādito.

Kammādito smino ni hoti vā. Kammani kamme. Kamma, camma, vesma, bhasma (asma), brahma, atta, ātuma, ghamma, muddha. Kammāditoti kiṃ? Buddhe.

80. Nāsseno.

Kammādito nāvacanassa eno vā hoti. Kammena, kammanā, cammena, cammanā, kammāditotveva? Buddhena.

81. Jhalā sassa no.

Jhalato sassa no vā hoti. Aggino aggissa, daṇḍino daṇḍissa, bhikkhuno bhikkhussa, sayambhuno sayambhussa,

Kathaṃ ‘yo ca sisso mahāmune’ ti? (3) ‘‘Ito kvaci sassa ṭānubandho’’ti brahmādīsu pāṭhā sassa e ṭānubandho.

82. Nā smāssa.

Jhalato smāssa nā hoti vā. Agginā aggismā, daṇḍinā daṇḍismā, bhikkhunā bhikkhusmā, sayambhunā sayambhusmā.

83. Lā yo naṃ vo pume.

Lato yonaṃ vo hoti vā pulliṅge. Bhikkhavo bhikkhū, sayambhuvo sayambhūpumeti kiṃ? Āyūni.

84. Jantvādito no ca.

Jantvādito yonaṃ no hoti vo ca vā pulliṅge. Jantuno, jantavo jantuyo, gotrabhuno, gotrabhuvo gotrabhū. Sahabhuno, sahabhuvo sahabhū.

85. Kūto.

Kūpaccayantato yonaṃ no vā hoti pulliṅge, viduno vidū, viññuno viññū, sabbaññuno sabbaññū.

86. Dhalāpo-musmā.

Amusaddato yonaṃ lopova hoti pulliṅge, amū, pumetveva? Amuyo amūni. Vopavādoyaṃ.

87. Na no sassa.

Amusmā sassa no na hoti, amussa, noti kiṃ? Amuyā.

88. Yolopanisu dīgho.

Yonaṃ lope nisu ca dīgho hoti, aṭṭhī aṭṭhīni, yolopanisūti kiṃ? Rattiyo.

89. Sunaṃhisu.

Esu nāmassa dīgho hoti. Aggīsu, aggīnaṃ, aggīhi.

90. Pañcādīnaṃ cuddasannama.

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti. Pañcasu, pañcannaṃ, pañcahi, chasu, channaṃ, chahi, evaṃ yāva aṭṭharasā.

91. Yvādo ntussa.

Yvādīsu ntussa a hoti. Guṇavantā, guṇavantaṃ, guṇavante, guṇavantena iccādi, yvā-doti kiṃ? Guṇavā tiṭṭhati.

92. Ntassa ca ṭa vaṃse.

Aṃsesu ntappaccayassa ṭa hoti vā ntussa ca. Yaṃ yaṃ hi rāja bhajati santaṃvāyadi vā asaṃ, kiccā-nakubbassa kareyya kiccaṃ, himavaṃva pabbataṃ, sujātimantopi ajātimassa. Yogavibhāgenāññatrāpi. Cakkhumā andhitā honti, vaggumudātīriyā pana bhikkhū vaṇṇavā honti.

93. Yosu jhissa pume.

Jhasaññassa issa yosu vā ṭa hoti pulliṅge. Aggayo aggī, jhaggahaṇaṃ kiṃ? Ikārantasamudāyassa ṭa mā siyābhi, rattiyo, iggahaṇaṃ kiṃ? Daṇḍino, pumeti kiṃ? Aṭṭhīni.

94. Vevosu lussa.

Lasaññassa ussa vevosu ṭa hoti. Bhikkhave, bhikkhavo, vevosūti kiṃ? Jantuyo, uggahaṇaṃ kiṃ? Sayambhuvo.

95. Yomhi vā kvaci.

Yomhi kvaci lasaññassa ussa vā ṭa hoti. Hetayo, nandanti taṃ kurayo dassanena, ajjeva taṃ kurayo pāpayatu. Vāti kiṃ? Hetuyo.

96. Pumālapane vevo.

Lasaññato uto yossālapane vevo honti vā pulliṅge. Bhikkhave, bhikkhavo bhikkhū, pumeti kiṃ āyūni, ālapaneti kiṃ? Jantuyo tiṭṭhanti, lutotveva? Dhenuyo, sayambhuvo.

97. Smāhismiṃ naṃ mhābhimhi.

Nāmasmā paresaṃ smāhisminnaṃ mhā bhimhi vā honti yathākkamaṃ. Buddhamhā buddhasmā, buddhebhi buddhehi, buddhamhi buddhasmiṃ, bahulādhikārāapavādavisayepi, dasasahassimhi dhātuyā.

98. Suhisvasse.

Akārantassa suhisve hoti. Buddhesu buddhehi.

99. Sabbādīnaṃ naṃmhīca.

Akārantānaṃ sabbādīnaṃ e hoti naṃmhi suhisu ca. Sabbesaṃ, sabbesu, sabbehi, sabbādīnanti kiṃ? Buddhānaṃ, assetveva? Amūsaṃ. Sabba katara katama ubhaya itara añña aññatara aññatama (4) ‘‘pubbaparā-varadakkhiṇuttarā-dharāni vavatthāyamasaññāyaṃ’’ (pā,1,1,34) ya tya ta eta ima amu kiṃ eka tumha amha.

100. Saṃsānaṃ.

Sabbādito naṃvacanassa saṃsānaṃ honti. Sabbesaṃ, sabbesānaṃ.

101. Ghapā sassa ssā vā.

Sabbādīnaṃ ghapato sassa ssā vā hoti, sabbassā sabbāya, paggahaṇamuttaratthaṃ.

102. Smino ssaṃ.

Sabbādīnaṃ ghapato smino ssaṃ vā hoti, sabbassaṃ sabbāya, amussaṃ amuyā.

103. Yaṃ.

Ghapato smino yaṃ vā hoti, kaññāyaṃ kaññāya, rattiyaṃ rattiyā, vadhuyaṃ vadhuyā, sabbāyaṃ sabbāya, amuyaṃ amuyā.

104. Tiṃ sabhāparisāya.

Sabhāparisāhi smino tiṃ vā hoti, sabhatiṃ sabhāya, parisatiṃ parisāya.

105. Padādīhi si.

Ehi smino si hoti vā, padasi padasmiṃ, bilasi bilasmiṃ.

106. Nāssa sā.

Padādīhi nāssa sā hoti vā, padasā padena, bilasā bilena.

107. Kodhādīhi.

Ehi nāssa sā hoti vā, kodhasā kodhena, atthasā atthena.

108. Atena.

Akārantato parassa nāvacanassa enādeso hoti, buddhena, atoti kiṃ? Agginā.

109. Sisso.

Akārantato nāmasmā sissa o hoti, buddho, atotveva? Aggi.

110. Kvace vā.

Akārantato nāmasmā sissa e hoti vā kvaci, vanappagumbe yathā phussitagge. Apavādavisayepi bahulaṃvīdhānā-sukhe dukkhe. Vāti kiṃ? Vanappagumbo kvacīti kiṃ? Pakkhe sabbattha mā hotu.

111. Aṃ napuṃsake.

Akārantato nāmasmā sissa aṃ hoti napuṃsakaliṅge. Rūpaṃ.

112. Yonaṃ ni.

Akārantato nāmasmā yonaṃ ni hoti napuṃsake. Sabbāni rūpāni, niccavidhāne phalaṃ ekaccādisabbādīnaṃ paṭhamāyaṃ.

113. Jhalā vā.

Jhalato yonaṃ ni hoti vā napuṃsake, aṭṭhīni aṭṭhī, āyūni āyū.

114. Lopo.

Jhalato yonaṃ lopo hoti, aṭṭhī, āyū, aggī, bhikkhū, jhalātveva? Aggayo. Pageva kasmā na hoti? Antaraṅgattā akārassa.

115. Jantuhetvīghapehi vā.

Jantuhetūhi īkārantehi ghapa saññehi ca paresaṃ yonaṃ vā lopo hoti, jantū jantuyo, hetū hetuyo, daṇḍī daṇḍiyo, kaññā kaññāyo, rattī rattiyo, itthī itthiyo, dhenū dhenuyo, vadhū vadhuyo.

116. Ye passivaṇṇassa.

Pasaññassa ivaṇṇassa lopo hoti vā yakāre, ratyo ratyā, ratyaṃ, pokkharañño, pokkharaññā, pokkharaññaṃ, vā tveva? Rattiyo, passāti kiṃ? Daṇḍiyo, ivaṇṇassāti kiṃ? Dhenuyo vadhuyo. Kathaṃ ‘anuññāto ahaṃ matyā’ti? ‘Ye passā’ti yogavibhāgā.

117. Gasīnaṃ.

Nāmasmā gasīnaṃ lopo hoti vijjhantarābhāve, bho purisa, ayaṃ, daṇḍī.

118. Asaṅkhyehi sabbāsaṃ.

Avijjamānasaṅkhyehi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, ca vā eva evaṃ, etasmāyeva liṅgā asaṅkhyehi syādyuppatti anumīyate.

119. Ekatthatāyaṃ.

Ekatthībhāve sabbāsaṃ vibhattīnaṃ lopo hoti bahulaṃ, puttīyati, rājapuriso, vāsiṭṭho, kvaci na hoti bahulaṃ vidhānā-parantapo, bhagandaro, parassapadaṃ, attanopadaṃ, gavampati, devānaṃpiyatisso, antevāsī, janesuto mamattaṃ māmako.

120. Pubbasmāmādito.

Amādekatthā pubbaṃ yadekatthaṃ tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti. Adhitthi. Idha na hoti bahulaṃ

Vidhānā yathāpatthīyā, yathāparisāya, pubbasmāti kiṃ? Gāmagato.

121. Nātoma pañcamiyā.

Amādekatthā pubbaṃ yadekatthamakārantaṃ, tato parāsaṃ sabbāsaṃ vibhattīnaṃ lopo na hoti, antu, bhavatyapañcamyā, upakumbhaṃ, apañcamiyāti kiṃ? Upakumbhā ānaya.

122. Vā tatiyāsattaminaṃ.

Amādekatthā pubbaṃ yadekatthamakārantaṃ, tato parāsaṃ tatiyāsatthamīnaṃ vā aṃ hoti, upakumbhena kataṃ, upakumbhaṃ kataṃ, upakumte nidhehi, upakumbhaṃ nidhehi.

123. Rājasī nāmhi.

Nāmhi rājassi vā hoti, sabbadattena rājinā, vātveva? Raññā.

124. Sunaṃhisū.

Rājassa ū hoti vā sunaṃhisu, rājūsu rājesu, rājūnaṃ raññaṃ, rājūhi rājehi.

125. Imassāditthiyaṃṭe.

Imasaddassānitthiyaṃ ṭe hoti vā sunaṃhisu, esu imesu, esaṃ imesaṃ, esi imehi, anitthiyanti kiṃ? Imāsu, imāsaṃ, imāhi.

126. Nāmha nimi.

Imasaddassānitthiyaṃ nāmhi anaimiiccādesā honti, anena imīnā, anitthiyaṃtveva? Imāya.

127. Simha napuṃsakassāyaṃ.

Imasaddassānapuṃsakassa ayaṃ hoti simhi, ayaṃ puriso, ayaṃ itthī, anapuṃsakassāti kiṃ? Imaṃ.

128. Tyatetānaṃ tassa so.

Tyatetānamanapuṃsakānaṃ tassa so hoti simhi, syo puriso, syā itthī, evaṃ so, sā, eso, esā, anapuṃsakassetveva? Tyaṃ, taṃ, etaṃ.

129. Massāmussa.

Anapuṃsakassāmussa makārassa so hoti simhi, asu puriso, asu itthī.

130. Ke vā.

Amussa massa ke vā so hoti, asuko amuko, asukā amukā, asukaṃ amukaṃ, asukāni amukāni.

131. Tatassa no tabbāsu.

Tasaddassa tassa no vā hoti sabbāsu vibhattīsu, ne te nāyo tāyo, naṃ taṃ, nāni tāni iccādi.

132. Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvi massa ca.

Sādīsvimassa tatassa ca ṭo vā hoti, assa imassa, asmā imasmā, asmiṃ imasmiṃ, assāya imissāya, assaṃ imissaṃ, assā imissā, āsaṃ imāsaṃ, amhā imamhā, amhi imamhi, assa tassa, asmā tasmā, asmiṃ tasmiṃ, assāya tassāya, assaṃ tassaṃ, assā tassā, āsaṃ tāsaṃ, amhā tamhā, amhi tamhi, ssāyādiggahaṇamādesantare mā hotūti.

133. Ṭe sissisismā.

Isismā sissa ṭe vā hoti, ‘yo nvajja vinaye kaṅkhaṃ, atthadhammavidū ise’, vātveva? Isi.

134. Dutiyassa yossa.

Isismā parassa dutiyāyossa ṭe vā hoti, ‘samaṇe brāhmaṇe vande, sampannacaraṇe ise’, vātveva? Isayo passa, dutiyassāti kiṃ? Isayo tiṭṭhanti.

135. Ekaccādīha to.

Akārantehi ekaccādīhi yonaṃ ṭe hoti, ekacce tiṭṭhanti, ekace passa, atoti kiṃ? Ekaccāyo, evaṃ esa sa paṭhama.

136. Na nissa ṭā.

Ekaccādīhi parassa nissa ṭā na hoti, ekaccāni.

137. Sabbādīhī.

Sabbādīhi parassa nissa ṭā na hoti, sabbāni.

138. Yonameṭa.

Akārantehi sabbādīhi yonameṭa hoti, sabbe tiṭṭhanti, sabbe passa, atotveva? Sabbāyo.

139. Nāññaṃ canāmappadhānā.

Nāmabhūtehī appadhānehi ca sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādikāriyaṃ, taṃ na hoti, te sabbā, te piyasabbā, te atisabbā.

140. Tatiyatthayoge.

Tatiyatthena yoge sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādi kāriyaṃ, taṃ na hoti, māsena pubbānaṃ māsapubbānaṃ.

141. Catthasamāse.

Catthasamāsavisaye sabbādīhi yaṃ vuttaṃ, yañcāññaṃ sabbādikāriyaṃ, taṃ na hoti, ikkhiṇuttarapubbānaṃ, samāseti kiṃ? Amusañca tesañca dehi.

142. Veṭa.

Etthasamāsavisadhaya sabbādīhi yadhassaṭa vutto, tassa vā hoti, pugguttare, pubbuttarā.

143. Pubbādīhi chahī.

Etehi pubbādīhi chahi savisaye eṭa vā hoti, pubbe pubbā, pare parā, apare aparā, dakkhiṇe dakkhiṇā, uttare uttarā, adhare adharā, chahitikiṃ? Ye.

144. Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā.

Manādīhi smimādīnaṃ sisoosāsā vā honti yathākkamaṃ, manasi manasmiṃ, manaso manassa, mano manaṃ, manasā manena, manasā manasmā, kathaṃ ‘putto jāto acetaso, hitvā yāti sumedhaso, suddhuttaravāsasā, hemakappanavāsase’ti? Sakattheṇatthā. Manatama tapa teja sira ura vaca oja rajayasa paya (6) ‘‘saravayā-yavāsacetā jalāsayākkhayalohapaṭamanesu’’.

145. Sato saba bhe.

Santhasaddassa saba bhavati bhakāre, sabbhi.

146. Bhavato vā bhonto gayonāse.

Bhavantasaddassa bhontādeso vā hoti gayonāse, bhonta bhavaṃ, bhonto bhavanto, bhotā bhavatā, bhoto bhavato, bho iti āmantaṇe nipāto ‘kuto nu āgacchatha bho tayo janā’, evaṃ bhavantati, bhaddeti saddantharena siddhaṃ, saddhanthaiti dassa dvibhāvena.

147. Sissāggito ni.

Aggismā sissa ni yoti vā, aggini aggi.

148. Ntassaṃ.

Simhi ntappaccayassa aṃ hoti vā, gacchaṃ gacchanto.

149. Bhūto.

Bhūdhātuto ntassa aṃ hoti simhi niccaṃ punabbidhānā, bhavaṃ.

150. Mahantārahantānaṃ ṭā vā.

Simhi mahantārahantānaṃ ntassa ṭā vā hoti, mahā mahaṃ, arahā arahaṃ.

151. Ntussa.

Simhi ntussa ṭā hoti, guṇavā.

152. Aṃṅaṃ napuṃsake.

Ntussa aṃṅaṃ honti simhi napuṃsake, guṇavaṃ kulaṃ, guṇavantaṃ kulaṃ, napuṃsaketiṃ kiṃ? Sīlavā bhikkhu.

153. Himavato vā o.

Himavato simhī ntussa o vā hoti, himavanto himavā.

154. Rājādiyuvāditvā.

Rājādīhiyuvādīhi ca sissa ā hoti, rājā, yuvā. Rāja brahma sakha atta ātuma (7) ‘‘dhammo vāññatthe’’ daḷhadhammā, asma, (8) ‘‘imo bhāve’’ aṇimā, (mahimā, garimā) laghimā, yuva sā suvā maghava puma vattaha.

155. Vāmhānaṅa.

Rājādīnaṃ yuvādīnaṃ ca ānaṅa hoti vā aṃmhi, rājānaṃ rājaṃ, yuvānaṃ yuvaṃ.

156. Yonamāno.

Rājādīhi yuvādīhi ca yonaṃ āno vā hoti, rājāno yuvāno, vā tveva? Rājā rāje, yuvā yuve.

157. Āyono ca sakhā.

Sakhato yona māyo no honti vā āno ca, sakhāyo, sakhino, sakhāno, vā tveva? Sakhā, sakhe.

158. Ṭe smino.

Sakhato smino ṭe hoti, sakhe, niccattho-yamārambho.

159. Nonāsesvi.

Sakhassa i hoti nonāsesu, sakhino, sakhinā, sakhissa.

160. Smānaṃsu vā.

Sakhassa i vā hoti smānaṃsu, sakhismā sakhasmā, sakhīnaṃ sakhānaṃ.

161. Yosvaṃhisu cāraṅa.

Sakhassa āraṅa vā hoti yosvaṃhisu smānaṃsu ca, sakhāro sakhāyo, sakhāresu sakhesu, sakhāraṃ sakhaṃ, sakhārehi sakhehi, sakhārā sakhā, sakhasmā, sakhārānaṃ sakhānaṃ.

162. Lthupitādīnamase.

Ltuppaccayantānaṃ pitādīnaṃ ca āraṅa hotī sato-ññatra, kattāro, pitaro, kattāraṃ, pitaraṃ, kattārā, pitarā, kattari, pitari, aseti kiṃ? Kattuno, pituno.

163. Namhi vā.

Namhi ltupitādīnumānaṅa vā hoti, kattārānaṃ kattūnaṃ, ditarānaṃ pitunnaṃ.

164. Ā.

Namhi ltupitādīnamā vā hotī, kattānaṃ kattūnaṃ, pītānaṃ pitunnaṃ.

165. Salopo.

Ltupitādihi sassa lopo vā hoti, katthu katthuno, sakamantātu sakamandhātuno, pītu pituno.

166. Suhisvāraṅa.

Suhisu ltupitādīnamāraṅa vā hoti, kattāresu kattūsu, pitaresu pitūsu, kattārehi kattūhi, pitarehi pītūhī.

167. Najjāyosmāma.

Yosu nadisaddassa āma vā hoti, najjāyo nadiyo.

168. Ṭi katimhā.

Katimhā dhayānaṃ ṭi hoti, kati tiṭṭhanti, kati passa.

169. Ṭa pañcādīhi cuddasahi.

Pañcādīhi cuddasahi saṃkhyāhi yonaṃ ṭo hoti pañca, pañca, evaṃ yāva aṭṭhārasā. Pañcādīhīti kiṃ? Dve, tayo, cattāro, cuddhasahīti kiṃ? Dve visatiyo.

170. Ubhagohi ṭo.

Ubhagohi yonaṃ ṭo hoti, ubho, ubho, gāvo, gāvo, kathaṃ ‘imekaratthiṃ ubhayo vasāmā’ti? Ṭomhi yakārāgamo.

171. Āraṅa smā.

Āravādesato yonaṃ ṭo hoti, sakhāro, kattāro, pitaro.

172. Ṭoṭe vā.

Āravādesamhā yonaṃ ṭoṭe vā honti yathākkamaṃ, sakhāro, sakhāre sakhāyo, ṭoggahaṇaṃ lāghavatthaṃ.

173. Ṭā nāsmānaṃ.

Āravādesamhā nāsmānaṃ ṭā hoti, kattārā, kattarā. Kūci vā hoti bayulādhikārā, etādisā sakhāramhā.

174. Ṭi smino.

Āravādesamhā smino ṭi hoti, kattari, vitari.

175. Divādito.

Divādīhi nāmehi smino ṭi hoti, divi, bhuvi. Niccaṃ vakārāgamo.

176. Rassāraṅa.

Smimhi āro rasso hoti, kattari, nattari.

177. Pitādīnamanatvādīnaṃ.

Natvādivajjitānaṃ pitādīnamāro rasso hoti sabbāsu vibhattīsu, pitaro, pitaraṃ, anutvādīnanti kiṃ? Nattāro.

178. Yuvādīnaṃ suhisvānaṅa.

Suhisu yuvādīnaṃ ānaṅa hoti, yuvānesu, yuvānehi.

179. Nonānesvā.

Esu yuvādīnamā hoti, yuvāno, yuvānā, yuvāne.

180. Smāsminnaṃ nāne.

Yuvādīhi smāsminnaṃ nāne honti yathākkamaṃ, yuvānā, yuvāne.

181. Yonaṃ none vā.

Yuvādīhi yonaṃ none vā honti yathākkamaṃ, yuvāno, yuvāne, vāti kiṃ? Yuve passa, noggahaṇaṃ lāghavatthaṃ.

182. Ito ññatthe pume.

Aññapadatthe vattamānā ikārantato nāmasmā yonaṃ none vā honti yathākkamaṃ pulliṅge, tomaraṅkusapāṇino, tomaraṅkusapāṇine, vātveva? Tomaraṅkusapāṇayo, aññattheti kiṃ? Pāṇayo.

183. Ne smino kvaci.

Aññapadatthe vatthamānā ikārantato nāmasmā smino ne hoti vā kvaci pulliṅge, kataññumhi ca posamhi, sīlavante ariya vuttine, vātveva? Ariyavuttimhi, pumetveva? Ariyavuttiyā.

184. Pumā.

Pumasaddato smino yaṃ vuttaṃ, taṃ vā hoti, pumāne pume.

185. Nāmhi.

Pumassa nāmhi yaṃ vuttaṃ, taṃ vā hoti, pumānā pumena.

186. Sumhā ca.

Pumassa sumhi yaṃ vuttaṃ, taṃ ā ca vā hoti, pumānesu, pumāsu pumesuṃ.

187. Gassaṃ.

Pumasaddato gassa aṃ vā hoti, bho pumaṃ bho puma, bho ittipumaṃ bho itthipuma.

188. Sāssaṃse cānaṅa.

Sāsaddassa ānaṅa hoti aṃse ge ca, sānaṃ, sānassa, cabhā sāna.

189. Vattahā sanaṃnaṃ nonānaṃ.

Vattahā sanaṃnaṃ nonānaṃ honti yathākkamaṃ, vattahāno, vattahānānaṃ.

190. Brahmassu vā.

Brahmassa u vā hoti sanaṃsu, brahmuno brahmassa, brahmūnaṃ brahmānaṃ.

191. Nāmhi.

Brahmassa u hoti nāmhi, brahmunā.

192. Pumakammathāmaddhānaṃ vā sasmāsu ca.

Pumādinamu hoti vā sasmāsu nāmhi ca, pumuno pumassa, pumunā pumānā, pumunā pumānā, kammuno kammassa, kammunā kammasmā, kammunā kammanā, thāmuno thāmassa, thāmunā thāmasmā, thāmunā thāmena, addhuno addhassa, addhunā addhasmā, addhunā addhanā.

193. Yuvā sassino.

Yuvā sassa vā ino hoti, yuvino yuvassa.

194. No-ttātumā.

Attātumehi sassa no hoti vā, attano attassa, ātumano ātumassa.

195. Suhīsu naka.

Attaātumānaṃ suhisu vā naka hoti, attanesu attesu ātumanesu ātumesu, attanehi attehi ātumanehi ātumehi, kathaṃ ‘verinesu’ti? ‘Naka’ iti yogavibhāgā.

196. Smāssa nā brahmā ca.

Brahmā attaātumehi ca svāssa nā hoti, brahmunā, attanā, ātumanā.

197. Imetānamenānvādese dutiyāyaṃ.

Imaetasaddānaṃ kathitānukathanavisaye dutiyāyamenādeso hoti, imaṃ bhikkhuṃ vinayamajjhāpaya, atho enaṃ dhammamajjhāpaya, ime bhikkhū vinayamajjhāpaya, atho ene dhammamajjhāpaya, evametassa ca yojaniyaṃ.

198. Kissa ko sabbāsu.

Sabbāsu vibhattisu kissa ko hoti, ko, eka, kā, kāyo, kaṃ, kāni, keneccāmi.

199. Ki sasmiṃsu vānitthiyaṃ.

Anitthiyaṃ kissa ki vā hoti sasmiṃsu, kissa kassa, kismiṃ kasmiṃ, anitthiyanti kiṃ? Kassā, kassaṃ.

200. Kimaṃsisu saha napuṃsake.

Aṃsisu saha tehi kiṃsaddassa kiṃ hoti napuṃsake. Kiṃ, kiṃ, napuṃsaketi kiṃ? Ko, kaṃ.

201. Imassidaṃ vā.

Aṃsisu saha teti imassa idaṃ hoti vā napuṃsake, idaṃ imaṃ, idaṃ imaṃ.

202. Amussāduṃ.

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake, aduṃ amuṃ, aduṃ amuṃ.

203. Sumhāmussāsmā.

Amhassa asmā hoti vā sumhi, bhattirasmāsu yā tava, vā tveva? Amhesu.

204. Naṃmhi ticatunnamitthiyaṃ tissacatassā.

Naṃmhi ticatunnaṃ tissacatassā honti itthiyaṃ yathākkamaṃ, tissannaṃ catassannaṃ, itthiyanti kiṃ? Tiṇṇaṃ catunnaṃ.

205. Tissocatasso yomhi savibhattīnaṃ.

Vibhattisahitānaṃ ticatunnaṃ yomhi tisso catasso honti itthiyaṃ yathākkamaṃ, tisso catasso.

206. Tīṇicattāri napuṃsake.

Yomhi savibhattīnaṃ ticatunnaṃ yathākkamaṃ tīṇicattāri honti napuṃsake, tīṇi. Cattāri.

207. Pume tayo cattāro.

Yomhi savibhattīnaṃ ticatunnaṃ tayocattāro honti yathākkamaṃ pulliṅge, tayo, cattāro.

208. Caturo vā catussa.

Catusaddassa savibhattissa yomhi caturo vā hoti pulliṅge, caturo janā saṃvidhāya, kathaṃ ‘caturo nimitte nāddassāsi’nti? Liṅgavipallāsā.

209. Mayamasmāmhassa.

Yosvamhassa savibhattissa mayamasmā vā honti yathākkamaṃ, mayaṃ, asmā, amhe.

210. Naṃsesvasmākaṃmamaṃ.

Naṃsesvamussa savibhattissa asmākaṃ mamaṃ honti vā yathākkamaṃ, asmākaṃ, amhākaṃ, mamaṃ mama.

211. Simha-haṃ.

Simhi amhassa savibhattissa ahaṃ hoti, ahaṃ.

212. Tumhassa tuvaṃtvamamhi ca.

Aṃmhi simhi ca tumhassa savibhattissa tuvaṃtvaṃ honti yathākkamaṃ, tuvaṃ, tvaṃ.

213. Tayātayīnaṃ tva vā tassa.

Tumhassa tayātayīnaṃ takārassa tva hoti vā, tvayā tayā, tvayi tayi.

214. Smāmhi tvamhā.

Svāmhi tumhassa savibhattissa tvamhā hoti vā, pattā nissaṃ sayaṃ tvamhā, vā tveva? Tvayā.

215. Ntantūnaṃntoyomhī paṭhame.

Paṭhame yomhi ntantūnaṃ savibhattīnaṃ ntoiccādeso vā hoti, gacchanto, gacchantā, guṇavanto guṇavantā.

216. Taṃ naṃmhi.

Naṃmhi ntantūnaṃ savibhatthīnaṃ taṃ vā hoti, gacchataṃ gacchantānaṃ, guṇavataṃ guṇavantānaṃ.

217. Totātitā sasmāsmiṃnāsu.

Sādīsu ntantūnaṃ savibhattīnaṃ totātitā honti vā yathākkamaṃ, gacchato gacchantassa, guṇavato guṇavantassa, gacchatā gacchantamhā, guṇavatā guṇavanthamhā, gacchati gacchante, guṇavati guṇavante, gacchatā gacchantena, guṇavatā guṇavantena.

218. Ṭaṭāaṃ ge.

Ge pare ntantūnaṃ savibhattīnaṃ ṭaṭāaṃ iccādesā honti, bho gaccha, bho gacchā, bho gacchaṃ, to guṇava, bho guṇavā, bho guṇavaṃ.

219. Yomhi dvinnaṃ duvedve.

Yomhī dvīssa savibhattissa duvedve honti paccekaṃ, duve, dve.

220. Duvinnaṃ naṃmhi vā. Naṃmhi dvissa savibhattissa duvinnaṃ hoti vā, duvinnaṃ, dvinnaṃ.

221. Rājassa raññaṃ. Naṃmhi rājassa savibhattissa raññaṃ hoti vā, raññaṃ rājānaṃ.

222. Nāsmāsu raññā. Nāsmāsu rājassa savibhattissa raññā hoti, raññā kataṃ, raññā nissaṭaṃ.

223. Rañño raññassa rājino se. Se rājassa savibhattissa rañño raññassa rājino honti, rañño, raññassa, rājino.

224. Smimhi raññerājini. Smimhi rājassa savibhattissa raññe rājini honti, raññe, rājini.

225. Samāse vā. Samāsavisaye ete ādesā rājassa vā honti, kāsiraññā kāsirājena, kāsiraññā kāsirājasmā, kāsirañño kāsirājassa, kāsiraññe kāsirāje.

226. Smimhi tumhāmhānaṃ tayimayi. Smimhi tumhaamusaddānaṃ savibhattīnaṃ tayimayi honti yathākkamaṃ, tayi, mayi.

227. Aṃmhi taṃ maṃ tavaṃ mamaṃ.

Aṃmhi tumhaamhasaddānaṃ savibhattīnaṃ taṃ maṃ tavaṃ mamaṃ honti yathākkamaṃ, taṃ, maṃ, tavaṃ, mamaṃ,

228. Nāsmāsu tayāmayā.

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃ tayāmayā honti yathākkamaṃ, tayā kataṃ, mayā kataṃ, tayā nissaṭaṃ, mayā nissaṭaṃ.

229. Tava mama tuyhaṃ mayhaṃ se.

Se tumhaamhasaddānaṃ savibhattīnaṃ tava mama tuyhaṃ mayhaṃ honti yathākkamaṃ, tava, tuyhaṃ, mama, mayhaṃ.

230. Ṅaṃṅākaṃ naṃmhi.

Naṃmhi tumhaamhasaddānaṃ savibhattīnaṃ ṅaṃṅākaṃ honti paccekaṃ, tumhaṃ, tumhākaṃ, amhaṃ, amhākaṃ, yathāsaṅkhyamatra na vivacchate.

231. Dutiye yomhi vā.

Tumhaamhasaddānaṃ savibhattīnaṃ paccekaṃ ṅaṃṅākaṃ vā honti yomhi dutiye, tumhaṃ, tumhākaṃ, tumhe, amhaṃ, amhākaṃ, amhe.

232. Apādādo padatekavākye.

Idamadhikataṃ veditabbaṃ. Pajjate-nenatthoti padaṃ-syādyantaṃ tyādyantaṃ ca, padasamūho vākyaṃ.

233. Yonaṃhisvapañcamyā vono.

Apañcamiyā yonaṃhisvapādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ tumhāmhasaddānaṃ savibhattīnaṃ vono honti vā yathākkamaṃ, tiṭṭhatha vo, tiṭṭhatha tumhe, tiṭṭhāma no, tiṭṭhāma mayaṃ, passati vo, passati tumhe, passati no, passati amhe, dīyate vo, dīyate tumhaṃ, dīyate no, dīyate amhaṃ, dhanaṃ vo, dhanaṃ tumhaṃ, dhanaṃ no dhanaṃ amhaṃ, kataṃ vo, kataṃ tumhehi, kataṃ no, kataṃ amhehi, apañcamyāti kiṃ? Nissaṭaṃ tumhehi, nissaṭaṃ amhehi, apādādotveva? ‘Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappakaṃ’, padatotveva? Tumhe tiṭṭhatha, ekavākyetveva? Devadatto tiṭṭhati gāme, tumhe tiṭṭhatha nagare, savibhattīnaṃtveva? Arahati dhammo tumhādisānaṃ, arahati dhammo amhādisānaṃ.

234. Teme nāse.

Nāmhi se ca apādādo vattamānānaṃ padasmā paresaṃ ekavākye ṭhitānaṃ tumhāmhasaddānaṃ savibhattīnaṃ teme vā honti yathākkamaṃ, kataṃ te, kataṃ tayā, kataṃ me, kataṃ mayā, dīyate te, dīyate tava dīyate me, dīyate mama, dhanaṃ te, dhanaṃ tava, dhanaṃ me, dhanaṃ mama.

235. Anvādese.

Kathitānukathanavisaye tumhaamha-saddānamādesā niccaṃ bhavanti punabbidhānā, gāmo tumhaṃ pariggaho, atho janapado vo pariggaho.

236. Sapubbā paṭhamantā vā.

Vijjamānapubbasmā paṭhamantā paresaṃ tumhaamhasaddānamādesā vā honti anvādesepi, gāme paṭo tumhākaṃ, atho nagare kambalo vo, atho nagare kambalo tumhākaṃ, sapubbāti kiṃ? Paṭo tumhākaṃ, atho kambalo vo, paṭhamantāti ki? Paṭo nāgare tumhākaṃ, atho kambalo gāme vo.

237. Na ca vā hā hevayoge.

Cādīhi yoge tumhaamhasaddānamādesā na honti, gāmo tava ca pariggaho, mama ca pariggaho, gāmo tava vā pariggaho, mama vā pariggaho, gāmo tava ha pariggaho, mama ha pariggaho, gāmo tavāha pariggaho, mamāha pariggaho, gāmo taveva pariggaho, mameva pariggaho, evaṃ sabbattha udāharitabbaṃ, yogeti kiṃ? Gāmo ca te pariggaho, nagarañca me pariggaho.

238. Dassanatthe nālocane.

Dassanatthesu ālocanavajjitesu payujjamānesu tumhaamhasaddānamādesā na honti, gāmo tumhe uddissāgato, gāmo amhe uddissāgato, anālocaneti kiṃ? Gāmo vo āloceti, gāmo no āloceti.

293. Āmantaṇaṃ pubbamasantaṃva. Āmantaṇaṃ pubbamavijjamānaṃ viya hoti tumhāmhasaddānamādesavisaye, devadatta tava pariggaho, āmantaṇanti kiṃ? Kambalo te pariggaho, pubbamiti kiṃ? ‘Mayetaṃ sabbamakkhātaṃ, tumhākaṃ dvijapuṅgavā, parassa hi avijjamānatte ‘apādādo’ti paṭisedho na siyā. Ivāti kiṃ? Savanaṃ yathā siyā.

240. Na sāmaññavacanamekatthe.

Samānādhikaraṇe parato sāmaññavacanamāmantaṇamasantaṃ viya na hoti, māṇavaka jaṭilaka te pariggaho. Parassāvijjamānattepi pubbarūpamupādāyādeso hoti, sāmaññavacananti kiṃ? Devadatta māṇavaka tava pariggaho, ekattheti kiṃ? Devadatta yaññadatta tumhaṃ pariggaho.

241. Bahūsu vā.

Bahūsu vattamānamāmantaṇaṃ sāmaññavacanamekatthe avijjamānaṃ viya vā na hoti, brāhmaṇā guṇavanto tumhākaṃ pariggaho, brāhmaṇā guṇavanto vo pariggaho.

Iti moggallāne byākaraṇe vuttiyaṃ

Syādikaṇḍo dutiyo.

(3) Tatiyo kaṇḍo (samāso)

1. Syādi syādinekatthaṃ.

Syādyantaṃ syādyantena sahekatthaṃ hotīti idamadhikataṃ veditabbaṃ, so ca bhinnatthānamekatthībhāvo samāsoti vuccate.

2. Asaṅkhyaṃvibhatti sampatti samīpa sākalyābhāva yathā pacchāyugapadatthe.

Asaṅkhyaṃ, syādyantaṃ vibhatyādīnamatthe vattamānaṃ syādyantena sahekatthaṃ bhavati, tattha vibhatyatthe tāva itthīsu kathā pavattā adhitthi. Sampatti dvidhā attasampatti samiddhi ca, sampannaṃ brahmaṃ sabrahmaṃ licchavīnaṃ, samiddhi bhikkhānaṃ subhikkhaṃ. Samīpe kumbhassa samīpamupakumbhaṃ. Sākalyesatiṇamajjhoharati, sāgyadhīte. Abhāvo sambandhibhedā bahuvidho, tatra iddhābhāve-vigatā iddhi saddikānaṃ dussaddikaṃ, atthābhāve-abhāvo makkhikānaṃ nimmakkhikaṃ, ahikkamābhāve-atigatāni tiṇāni nittiṇaṃ, sampatyābhāve-atigataṃ lahupāvuraṇaṃ atilahupāvuraṇaṃ, lahupāvuraṇassa nāyamupabhogakāloti attho. Yathā etthā-nekavidho, tatra yoggatāyaṃ-anurūpaṃ surūpovahati, vicchāyaṃ-anvaddhamāsaṃ, atthānativattiyaṃ-yathāsatti, sadisatte, sadiso kikhiyā sakikhi, ānupubbiye-anujeṭṭhaṃ, pacchādattheanurathaṃ, yugapadatthe-sacakkaṃ nidhehi.

3. Yathā na tulye.

Yathāsaddo tulyatthe vattamāno syādyantena sahekattho na bhavati, yathā devadatto tathā yaññadatto.

4. Yāvāvadhāraṇe.

Yāvasaddo-vadhāraṇe vattamāno syādyantena sahekattho bhavati, avadhāraṇa mettakatā paricchedo, yāvāmattaṃ brāhmaṇe āmantaya, yāvajīvaṃ, avadhāraṇeti kiṃ? Yāva dinnaṃ tāva bhuttaṃ, nāvadhārayāmi kittakaṃ mayā bhuttanti.

5. Payyapā bahi tiro pure pacchā vā pañcamyā.

Pariādayo pañcamyantena sahekatthā honti vā, paripabbataṃ vassi devo paripabbatā, apapabbataṃ vassi devo apapabbatā, āpāṭaliputtaṃ vassi devo āpāṭaliputtā, bahigāmaṃ bahi gāmā, tiropabbataṃ tiropabbatā, purebhattaṃ purebhattā, pacchābhattaṃ pacchābhattā, vetādhikāro.

6. Samīpāyāmesvanu.

Anusaddo sāmīpye āyāme ca vattamāno syādyantena sahekattho hoti vā, anuvanamasani gatā, anugaṅgaṃ bārāṇasī, samīpāyāmesvīti kiṃ? Rakkhamanuvijjotate vijju.

7. Tiṭṭhagvādīni.

Tiṭṭhaguppabhutīni ekatthībhāvavisaye nipātīyante, tiṭṭhantī gāvo yasmiṃ kāle tiṭṭhagu kālo, vahaggu kālo. Āyatīgavaṃ, khaleyavaṃ, lūnayavaṃ lūyamānayavamiccādi, cyanto pettha kesā kesi, daṇḍā daṇḍi, tathā velāppabhāvanatthopi, pāto nahānaṃ pātarahānaṃ, sāyaṃ nayānaṃ sāyanahānaṃ, pātakālaṃ sāyakālaṃ, pātameghaṃ sāyameghaṃ, pātamaggaṃ sāyamaggaṃ.

8. Ore pari paṭi pāre majjhe heṭṭhuddhādho-ntovāchaṭṭhiyā. Orādayo saddā chaṭṭhiyantena sahekatthā vā honti, ekārantattaṃ nipātanato, oregaṅgaṃ, parisikharaṃ, paṭisotaṃ, pāreyamunaṃ, majjhegaṅgaṃ, heṭṭhāpāsādaṃ, uddhagaṅgaṃ, adhogaṅgaṃ, anthopāsādaṃ, puna vāvidhānā ‘gaṅgāora’ miccādīpi honti.

9. Taṃ napuṃsakaṃ.

Yadetamatikkantamekatthaṃ, taṃ napuṃsakaliṅgaṃ veditabbaṃ, tathā cevodāhaṭaṃ, vā kvaci bahulādhikārā, yathāparisaṃ yathāparisāya, sakāya sakāya parisāyāti attho.

10. Amādi.

Amādi syādyantaṃ syādyantena saha bahulamekatthaṃ hoti gāmaṃ gato gāmagato, muhuttaṃ sukhaṃ muhuttasukhaṃ, vuttiyevopapadasamāse kumbhakāro, sapāko, tantavāyo, varāharo. Ntamānaktavantūti vākyameva, dhammaṃ suṇanto, dhammaṃ suṇamāno, odanaṃ bhuttavā.

Raññā hato rājahato, asinā chinno asicchinno, pitusadiso, pitusamo, sukhasahagataṃ, dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, guḷena misso odano guḷodano, vuttipadenevopasittādikiriyāyākhyāpanato natthāyuttatthatā. Kvaci vuttiyeva urago, pādapo. Kvaci vākyameva pharasunā chinnavā, dassanena pahātabbā.

Buddhassa deyyaṃ buddhadeyyaṃ, yūpāya dāru yūpādāru, rajanāya doṇi rajanadoṇi. Idha na hoti saṅghassa dātabbaṃ. Kathaṃ ‘etadattho etadatthā etadattha’nti? Aññapadatthe bhavissati.

Savarehi bhayaṃ savarabhayaṃ, gāmaniggato, methunāpeto, kvaci vuttiyeva kammajaṃ, cittajaṃ, idha na hoti rukkhā patito.

Rañño puriso rājapuriso. Bahulādhikārā ntamānaniddhāriyapūraṇabhāvatittatthehi na hoti-mamānukubbaṃ, mamānukurumāno, gunnaṃ kaṇhā sampannakhīratamā, sissānaṃ pañcamo, paṭassa sukkatā, kvaci hoteva-vattamānasāmīpyaṃ, kathaṃ ‘brāhmaṇassa sukkā dantā’ti? Sāpekkhatāya na hoti. Idha pana hoteva ‘candanagandho, nadighoso, kaññārūpaṃ, kāyasamphasso, phalaraso’ti, phalānaṃ titto, phalānamāsito, phasānaṃ suhito.

Brāhmaṇassa uccaṃ gehanti sāpekkhatāya na hoti, ‘rañño pāṭaliputtakassa dhana’nti dhanasambandhe chaṭṭhīti pāṭaliputtakena sambandhābhāvā na hessati, ‘rañño go ca asso ca puriso cā’ti bhinnatthatāya vākyameva, ‘rañño gavāssapurisā rājagavāssapurisā’ti vutti hotevekattibhāve.

Dāne soṇḍo dānasoṇḍo, dhammarato, dānābhirato. Kvaci vuttiyeva kucchisayo, thalaṭṭho, paṅkajaṃ, saroruhaṃ. Idha na hoti bhojane mattaññutā, indriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

11. Visesanamekatthena.

Visesanaṃ syāntaṃ visessena syādyantena samānādhikaraṇena sahekatthaṃ hoti, nīlañca taṃ uppalañceti nīluppalaṃ, chinnañca taṃ paruḷhañceti chinnaparaḷhaṃ, satthīva satthī, satthī ca sā sāmā ceti satthisāmā, sīhova sīho, muni ca so sīho ceti munisīho, sīlameva dhanaṃ sīladhanaṃ.

Kvaci vākyameva puṇṇo mantāṇiputto, citto gahapati. Kvaci vuttiyeva kaṇhasappo, lohitasāli, visesananti kiṃ? Tacchako sappo, ekattheneti kiṃ? Kāḷamhā añño. Kathaṃ ‘pattajīviko, āpannajīviko, māsajāto’ti? Aññapadatthe bhavissati.

12. Naña.

Nañiccetaṃ syādyantaṃ syādyantena sahekatthaṃ hoti, na brāhmaṇo abrāhmaṇo, bahulādhikārato asamatthatthehi, kehici hoti ‘apunageyyā gāthā, anokāsaṃ kāretvā, amūlā mūlaṃ gantvā. Īsaṃkaḷāro, īsaṃpiṅgaloti ‘syādi syādine’ti samāso, vākyameva vātippasaṅgābhāvā.

13. Kupādayo niccamasyādividhimhi.

Kusaddo pādayo ca syādyantena sahekatthā honti niccaṃ syādividhivisayato-ñattha, kucchito brāhmaṇo kubrāhmaṇo, īsakaṃ uṇhaṃ kaduṇhaṃ, panāyako, abhiseko, pakaritvā, pakataṃ, duppuriso, dukkaṭaṃ, supuriso, sukataṃ, abhitthutaṃ, atitthutaṃ, ākaḷāro, ābaddho.

(9) ‘‘Pādayo gatādyatthe paṭhamāya’’. Pagato ācariyo pācariyo, pantevāsī.

(10) ‘‘Accādayo kantādyatthe dutiyāya’’. Atikkanto mañcamatimañco, atimālo.

(11) ‘‘Avādayo kuṭṭhādyatthe tatiyāya’’. Avakuṭṭhaṃ kokilāya vanaṃ avakokilaṃ, avamayūraṃ.

(12) ‘‘Pariyādayo gilānādyatthe catutthiyā’’. Parigilāno ajjhenāya pariyajjheno.

(13) ‘‘Nyādayo kantādyatthe pañcamiyā’’.

Nikkhanto kosambiyā nikkosampi, asyādividhimhīti kiṃ? Rukkhaṃ pati vijjotate.

14. Cī kriyatthehi.

Cīppaccayanto kiriyatthehi syādyantehi sahekattho hoti, malinīkariya.

15. Bhūsanādarānādaresvalaṃsāsā.

Bhūsanādisvatthe svalamādayo saddā kiriyatthehi syādyantehi sahekatthā honti, alaṃkariya, sakkacca, asakkacca. Bhūsanādīsūti kiṃ? Alaṃbhutvā gato, sakkatvā gato, asakkatvā gato, pariyattaṃ sobhanamasobhananti attho.

16. Aññe ca.

Aññe ca saddā kiriyatthehi syādyantehi saha bahulamekatthā bhavanti, purobhūya, tirobhūya, tirokariya, urasikariya, manasikariya, majjhekariya, tuṇhībhūya.

17. Vānekaññatthe.

Anekaṃ syādyantamaññassa padassatthe ekatthaṃ vā hoti, bahūni dhanāni yassa so bahudhano, lambā kaṇṇā yassa so lambakaṇṇo, vajiraṃ pāṇimhi yassa soyaṃ vajirapāṇi, mattā bahavo mātaṅgā ettha mattabahumātaṅgaṃ vanaṃ, āruḷho vānaro yaṃ rukkhaṃ so āruḷhavānaro, jitāni indriyāni yena so jitindriyo, dinnaṃ bhojanaṃ yassa so dinnabhojano, apagataṃ kāḷakaṃ yasmā paṭā so-yamapagatakāḷako, upagatā dasa yesaṃ te upadasā, āsannadasā, adūradasā, adhikadasā, tayo dasa parimāṇamesaṃ tidasā, kathaṃ dasasaddo saṅkhyāne vattate? Parimāṇasaddasannidhānā, yathā pañca parimāṇamesaṃ pañcakā sakunāti, dve vā tayo vā parimāṇamesaṃ dvattayo vāsaddatthe vā dve vā tayo vā dvattayo.

Dakkhiṇassā ca pubbassā ca disāya yadantarāḷaṃ dakkhiṇapubbā disā, dakkhiṇā ca sā pubbā cāti vā, saha puttenāgato saputto, salomako vijjamānalomakoti attho, evaṃ sapakkhako, atthī khīrā brāhmaṇīti atthisaddo vijjamānatthe nipāto, kvaci gatatthatāya padantarānamappayogo, kaṇṭhaṭṭhā kāḷā assa kaṇṭhekāḷo, oṭṭhassa mukhamiva mukhamassa oṭṭhamukho, kesasaṅghāto cūḷā assa kesacūḷo, suvaṇṇavikāro alaṅkāro assa suvaṇṇālaṅkāro, papatitaṃ paṇṇamassa papatitapaṇṇo, papaṇṇo, avijjamānā puttā assa avijjamānaputto, na santi puttā assa aputte, kvaci na hoti pañca bhuttavanto assa bhātuno putto assa atthīti bahulādhikārato.

18. Tattha gahetvā tena paharitvā yuddhe sarūpaṃ.

Sattamyantaṃ tatiyantañca sarūpamanekaṃ tattha gahetvā tena paharitvā yuddhe-ññapadatthe ekatthaṃ vā hoti, kesesu ca kesesu ca gahetvā yuddhaṃ pavattaṃ kesākesi, daṇḍehi ca daṇḍehi ca paharitvā yuddhaṃ pavattaṃ daṇḍādaṇḍi, muṭṭhāmuṭṭhi, ‘‘ci vītiyāre’’ (3-51) ti ci samāsanto, ‘‘cismiṃ’’ (3.66) ti akāro. Tattha teneti kiṃ? Kāyañca kāyañca gahetvā yuddhaṃ pavattaṃ. Gahetvā paharitvāti kiṃ? Rathe ca rathe ca ṭhatvā yuddhaṃ pavatti. Yuddheti kiṃ? Hatthe ca hatthe ca gahetvā sakhyaṃ pavattaṃ. Sarūpanti kiṃ? Daṇḍehi ca musalehi ca paharitvā yuddha pavattaṃ.

19. Catthe.

Anekaṃ syādyantaṃ catthe ekatthaṃ vā bhavati. Samuccayonvācayo itarītarayogo samāhāro ca ca saddatthā, tattha samuccayānvācayesu nekatthībhāvo sambhavati, tesu hi samuccayo aññamaññanirapekkhā namattappadhānānaṃ katthaci kiriyāvisese cīyamānatā, yathā ‘dhave ca khadire ca palāse ca chindā’ti. Anvācayo ca yattheko padhānabhāvena vidhīyate aparo ca guṇabhāvena, yathā ‘bhikkhañcara gāvo cānaye’ti. Itaradvaye tu sambhavati, tesu hi aññamaññasāpekkhānamavayavabhadānugato itarītarayogo, yathā ‘sāriputtamoggallānā’ti, assāvayavappadhānattā bahuvacanameva. Aññamaññasāpekkhānameva tirohitāvayavabhedo samudāyappadhāno samāhāro, yathā ‘chattupāhana’nti, assa pana samudāyappadhānattā ekavacanameva.

Te ca samāhārītarītarayogā bahulaṃ vidhānā niyatavisayāyeva honti, tatrāyaṃ visayavibhāgo nirutthipiṭakāgato-pāṇitūriyayoggasenaṅgānaṃ, niccaverīnaṃ, saṅkhyāparimāṇa-saññānaṃ, khuddajantukānaṃ, pacanacaṇḍālānaṃ, caraṇasādhāraṇānaṃ, ekajjhāyanapāvacanānaṃ, liṅgavisesānaṃ, vividhaviruddhānaṃ disānaṃ, nadīnañca niccaṃ samāhārekattaṃ bhavati, tiṇarukkhapasusakunadhanadhaññabyañjanajanappadānaṃ vā, aññesamitarītarayogova.

Pāṇyaṅgānaṃ-cakkhusotaṃ, mukhanāsikaṃ, hanugīvaṃ, chavimaṃsalohitaṃ, nāmarūpaṃ, jarāmaraṇaṃ. Turiyaṅgānaṃ-alasatālambaraṃ, murajagomukhaṃ, saṅkhadeṇḍimaṃ, maddavikapāṇavikaṃ, gītavāditaṃ, sammatālaṃ. Yoggaṅgānaṃ phālapācanaṃ, yuganaṅgalaṃ. Senaṅgānaṃ-asisattitomarapiṇḍaṃ, asicammaṃ, dhanukalāpaṃ, paharaṇāvaraṇaṃ. Niccaverīnaṃ-ahinakulaṃ, bīḷālamūsikaṃ, kākolūkaṃ, nāgasupaṇṇaṃ. Saṅkhyāparimāṇa saññānaṃ-ekakadukaṃ, dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ, dasekādasakaṃ. Khuddajantukānaṃ kīṭapaṭaṅgaṃ, kunthakipillikaṃ, ḍaṃsamakasaṃ, makkhikakipillikaṃ. Pacanacaṇḍālānaṃ-orabbhikasūkarikaṃ, sākunti kamāgavikaṃ, sapākacaṇḍālaṃ, venarathakāraṃ, pukkusa chavaḍāhakaṃ. Caraṇasādhāraṇānaṃ-atisabhāradvājaṃ, kaṭhakalāpaṃ, sīlapaññāṇaṃ, samathavipassanaṃ, vijjācaraṇaṃ. Ekajjhāyanapāvacanānaṃ dīghamajjhimaṃ, ekuttarasaṃyuttakaṃ, khandhakavibhaṅgaṃ. Liṅgavisesānaṃ-itthipukhaṃ, dāsidāsaṃ, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tiṇakaṭṭhasākhāpalāsaṃ, ‘lābhī hoti cīvarapiṇḍapātasenā- sanagilānappaccayabhesajjaparikkhārāna’ntipi dissati. Vividhaviruddhānaṃ kusalākusalaṃ, sāvajjānavajjaṃ, hīnappaṇītaṃ, kaṇhasukkaṃ, chekapāpakaṃ. Disānaṃ pubbāparaṃ, dakkhiṇuttaraṃ, pubbadakkhiṇaṃ, pubbuttaraṃ, adharuttaraṃ, aparadakkhiṇaṃ, aparuttaraṃ. Nadīnaṃ-gaṅgāyamunaṃ, mahisarabhu.

Tiṇavisesānaṃ-kāsakusaṃ kāsakusā, usīrabīraṇaṃ usīrabīraṇā, muñjapabbajaṃ muñjapabbajaṃ muñjapabbajā. Rukkhavisesānaṃ khadirapalāsaṃ khadirapalāsā, vossakaṇṇaṃ dhavāssakaṇṇā, pilakkhanigrodhaṃ pilakkhanigrodhā, assatthakapitthanaṃ assatthakapitthanā, sākasālaṃ sākasālā. Pasuvisesānaṃ-gajagavajaṃ gajagavajā, gomahisaṃ gomahisā, eṇeyyagomahisaṃ eṇeyyagomahisā, eṇeyyavarāhaṃ eṇeyyavarāhā, ajeḷakaṃ ajeḷakā, kukkurasūkaraṃ kukkurasūkarā, hatthigavāssavaḷavaṃ hatthigavāssavaḷavā. Sakunavisesānaṃ-haṃsabalāvaṃ haṃsabalāvā, kāraṇḍavacakkavākaṃ kāraṇḍavacakkavākā, bakabalākaṃ bakabalākā. Dhanānaṃ-hiraññasuvaṇṇaṃ hiraññasuvaṇṇā, maṇisaṅkhamuttāveḷuriyaṃ maṇisaṅkhamuttāveḷuriyā, jātarūparajataṃ jātarūparajatā. Dhaññānaṃ-sāliyavakaṃ sāliyavakā, tilamuggamāsaṃ tilamuggamāsā, nipphāvakulatthaṃ nipphāvakulatthā. Byañjanānaṃ-sākasuvaṃ sākasuvā, gabyamāhisaṃ gabyamāhisā, eṇeyyavārāhaṃ eṇeyyavārāhā, migamāyūraṃ migamāyūrā. Janapadānaṃ-kāsikosalaṃ kāsikosalā, vajjimallaṃ vajjimallā, cetivaṃsaṃ cetivaṃsā, macchasūrasenaṃ macchasūrasenā, kurupañcālaṃ kurupañcālā. Itarītarayogo yathā-candimasūriyā, samaṇabrāhmaṇā mātāpitaro iccādi.

Etasmiṃ ekatthībhāvakaṇḍe yaṃ vuttaṃ pubbaṃ, tadeva pubbaṃ nipatati kamātikkame payojanābhāvā. Kvaci vipallāsopi hoti bahulādhikārato, dantānaṃ rājā rājadanto, katthaci kamaṃ paccānādarā pubbakālassāpi paranipāto, littavāsito, naggamusito, sittasammaṭṭho, bhaṭṭhaluñcito. Catthe yadekatthaṃ tattha keci pubbapadaṃ bahudhā niyamenti, tadiha byabhicāradassāna na vuttanti daṭṭhabbaṃ.

20. Samāhāre napuṃsakaṃ.

Catthe samāhāre yadekatthaṃ, taṃ napuṃsakaliṅgaṃ bhavati, tathācevodāhaṭaṃ, katthaci na hoti ‘sabhāparisāyā’ti ñāpakā, ādhipaccaparivāro, chandapārisuddhi, paṭisandhipavattiyaṃ.

21. Saṅkhyādi.

Ekatthe samāhāre saṅkhyādi napuṃsakaliṅgaṃ bhavati, pañcagavaṃ, catuppathaṃ, samāhārassekattā ekavacanameva hoti, samāhāretveva pañcakāpālo pūvo, tiputto.

22. Kvacekattañca chaṭṭhiyā.

Chaṭṭhiyekatthe kvaci napuṃsakattaṃ hotekatthañca, salabhānaṃ chāyā salabhacchāyaṃ, evaṃ sakuntānaṃ chāyā sakuntacchāyaṃ, pāsādacchāyaṃ pāsādacchāyā, gharacchāyaṃ gharacchāyā, amanussasabhāya napuṃsakekattaṃ bhavati brahmasabhaṃ, devasabhaṃ, indasabhaṃ, yakkhasabhaṃ, sarabhasabhaṃ, manussasabhāyaṃ pana khattiyasabhā, rājasabhā iccevamādi, kvacīti kiṃ rājapuriso.

23. Syādīsu rasso.

Napuṃsake vattamānassa rasso hoti syādīsu. Salabhacchāyaṃ, syādīsūti kiṃ? Salabhacchāye.

24. Ghapassantassāppadhānassa.

Antabhūtassa appadhānassa ghapassa syādīsu rasso hoti. Bahumālo poso, nikkosambi, ativāmoru, antassāti kiṃ? Rājā kaññāpiyo, appadhānassāti kiṃ? Rājakumārī brahmabandhū.

25. Gossu.

Antabhūtassa appadhānassa gossa syādīsu u hoti. Cittagu, appadhānassātveva? Sugo, antassātveva? Gokulaṃ.

26. Itthiyamatvā.

Itthiyaṃ vattamānato akārantato nāmasmā āpaccayo hoti. Dhammadinnā.

37. Nadādito vī.

Nadādīhi itthiyaṃ vīppaccayo hoti. Nadī, mahī, kumārī, taruṇī, vāruṇī, gotamī. (14) ‘‘Gotovā’’ gāvī go, ākatigaṇo-yaṃ, koro ‘‘ntantūnaṃ vīmhi to vā’’ (3-36) ti visesanattho.

28. Yakkhāditinī ca.

Yakkhādito itthiyaṃ inī hoti vīca. Yakkhinī yakkhī, nāginī nāgī, sīhinī sīhī.

26. Ārāmikādīhi.

Ārāmikādito inī hotitthiyaṃ. Ārāmikinī, anantarāyikinī, rājinī (15) ‘‘saññāyaṃ mānuso’’ mānusinī, aññatra mānusī.

30. Yuvaṇṇehi nī.

Itthiyamivaṇṇuvaṇṇantehi nī hoti bahulaṃ. Sadāpayatapāṇinī, daṇḍinī, bhikkhunī, khattabandhunī, paracittavidunī, mātuādito kasmā na hoti? Itthippaccayaṃ vināpi itthattābhidhānato.

31. Ktimhāññatthe.

Ktimhāññattheyeva itthiyaṃ nī hoti bahulaṃ. Sāhaṃ ahiṃ sāratinī, tassā muṭṭhassatiniyā, sā gāvī vacchagiddhinī, aññattheti kiṃ? Dhammarati.

32. Gharaṇyādayo.

Gharaṇippabhutayo nīppaccantāsādhavo bhavanti. Gharaṇī, pokkharaṇī, īssa-ttaṃ nipātanā, (16) ‘‘ācariyā vā ya-lopo ca’’ ācarinī, ācariyā.

33. Mātulāditvānī bhariyāyaṃ.

Mātulādito bhariyāyamānī hoti. Mātulānī, vāruṇānī, gahapatānī, ācariyānī, (17) ‘‘abhariyāyaṃ khattiyā vā’’ khattiyānī khattiyā, nadādipāṭhā bhariyāyantu khattiyī.

34. Upamāsaṃhita sahita saññata saha saphavāma lakkhaṇāditūrutū.

Ūrusaddā upamānādipubbā ittiyamū hoti. Karabhorū, saṃhitorū, sahitorū, saññatorū, sahorū, saphorū, vāmorū, lakkhaṇorū, ūtiyogavibhāgā ū brahmabandhū.

35. Yuvā ti.

Yuvasaddato ti hotitthiyaṃ. Yuvati.

36. Ntantūnaṃ vīmhito vā.

Vīmhi ntantūnaṃ to vā hoti. Gacchatī gacchantī, sīlavatī sīlavantī.

37. Bhavato bhoto.

Vīmhi bhavato bhotādeso hoti vā. Bhotī bhavantī.

38. Gossāvaṅa.

Gosaddassa vīmhāvaṅa hoti. Gāvī.

39. Puthussa pathavaputhavā.

Vīmhi puthussa pathavaputhavā honti. Pathavī, puthavī, ṭhe pathavī.

40. Samāsantva.

Samāsantva iti cādhikarīyati.

41. Pāpādīhi bhūmiyā.

Pāpādīhī parā yā bhūmi tassā samāsanto a hoti. Pāpabhūmaṃ, jātibhūmaṃ.

42. Saṅkhyāhi.

Saṅkhyāhi parā yā bhūmi tassā samāsanto a hoti. Dvibhūmaṃ, tibhūmaṃ.

43. Nadīgodāvarīnaṃ.

Saṅkhyāhi parāsaṃ nadīgodāvarīnaṃ samāsanto a hoti, pañcanadaṃ, sattagodāvaraṃ, saṅkhyāhitveva? Mahānadī, nadīgodāvarīnanti kiṃ? Dasitthi.

44. Asaṅkhyehi cāṅgulyānaññāsaṅkhyatthesu.

Asaṅkhyehi saṅkhyāhi ca parāya aṅgulyā samāsanto a hoti no ce aññapadatthe asaṅkhyatthe ca samāso vattate. Niggatamaṅgulīhi niraṅgulaṃ, accaṅgulaṃ, dve aṅguliyo samāhaṭā dvaṅgulaṃ, anaññāsaṅkhyatthesūti kiṃ? Pañcaṅguli hattho, upaṅguli, kathaṃ ‘dve aṅgulīmānamassāti dvaṅgula’nti? Nātra samāsoññapadatthe vihito mattādīnaṃ lope kate tattha vattate. Aṅgulasaddo vā pamāṇavāci saddantaraṃ, yathā ‘senaṅgulappamāṇena aṅgulānaṃ sataṃ puṇṇaṃ catuddasa vā aṅgulānī’ti.

45. Dīghāhovassekadesehi ca rattyā.

Dīghādīhi asaṅkhyehi saṅkhyāhi ca paramasmā rattiyā samāsanto a hoti. Dīgharattaṃ, ahorattaṃ (tto), vassārattaṃ (tto), pubbarattaṃ, apararattaṃ, aḍḍhurattaṃ, atikkanto rattiṃ atiratto, dverattī samāhaṭā dirattaṃ (tto), vā kvaci bahulādhikārā ekarattaṃ (tto), ekaratti, anaññāsaṅkhyatthesutveva? Dīgharattihemanto, uparatti, kvaci hoteva bahulaṃ vidhānāyathārattaṃ.

46. Gotvacatthe cālope.

Gosaddā alopavisayā samāsanto a hoti na ce catthe samāso aññapadatthe asaṅkhyatthe ca, rājagavo, paramagavo, pañcagavadhano, dasagavaṃ, alopeti kiṃ? Pañcahi gohi kīto pañcagu, acattheti ki? Ajassagāvo, anaññāsaṅkhyatthesutveva? Cittagu, upagu.

47. Rattindivadāragavacaturassā.

Ete saddā aantā nipaccante. Ratto ca divā ca rattindivaṃ, ratti ca divā ca rattindivaṃ, dārā ca gāvo ca dāragavaṃ, catasso assiyo assa caturasso.

48. Āyāmenugavaṃ.

Anugavanti nipaccate āyāme gamyamāne. Anugavaṃ sakaṭaṃ, āyāmeti kiṃ? Gunnaṃ pañchā anugu.

49. Akkhismāññatthe. Akkhismā samāsanto a hoti aññatthe ce samādhasā. Visālakkho, visālakkhī.

50. Dārumyaṅgulyā.

Aṅgulantā aññapadatthe dārumhi samāsanto a hoti. Dvaṅgulaṃdāru, pañcaṅgulaṃ, aṅgulisadisāvayavaṃ dhaññādīnaṃ vikkhepakaṃ dāruṃ vuccate, pamāṇe tu pubbe viya siddhaṃ sakharājasaddā akārantāva, sissopi na dissati, gāṇḍī vadhanvāti pakatantarena siddhaṃ.

51. Ci vītihāre.

Oghābyatihāre gamyamāne aññapadatthe vattamānato ci hoti. Kesākesi daṇḍādaṇḍi, cakāro ‘‘cismi’’nti (3.66) visesanattho, sugandhi, duggantīti payogo na dissate.

52. Ltvitthiyūhi ko.

Ltuppaccayantehi, itthiyamīkārūkārantehi ca bahulaṃ kappaccayo hoti aññapadatthe. Bahukattuko, bahukumāriko, bahubrahmabandhuko, bahulaṃtveva? Subbhū.

53. Vāññato.

Aññehi aññapadatthe ko vā bahulaṃ hoti. Bahumālako, bahumālo.

54. Uttarapade. Etamadhikataṃ veditabbaṃ.

55. Imassidaṃ.

Uttarapade parato imassa idaṃ hoti. Idamaṭṭhitā, idappaccayatā, niggahītalopo passa ca dvibhāvo.

56. Puṃ pumassa vā. Pumassa puṃ hotuttarapade vibhāsā. Pulliṅgaṃ, pumaliṅgaṃ.

57. Ṭantantūnaṃ.

Esaṃ ṭa hotuttarapade kvaci vā. Bhavampatiṭṭhāmayaṃ, bhagavaṃmūlakā no dhammā, bahulādhikārā tarādīsu ca pageva mahattarī, rattaññumahattaṃ.

58. A. Esaṃ a hotuttarapade. Guṇavantapatiṭṭho-smi.

59. Manādyāpādīnamo maye ca. Manādīnamāpādīnaṃ ca o hotuttarapade maye ca. Manoseṭṭhā, manomayā, rajojallaṃ, rajomayaṃ, āpogataṃ, āpomayaṃ, anuyanti disodisaṃ.

60. Parassa saṅkhyāsu.

Saṅkhyāsuttarapadesu parassa o hoti. Parosataṃ, parosahassaṃ, saṅkhyāsūti kiṃ? Paradattūpajīvino.

61. Jane puthassu.

Jane uttarapade puthassa u hoti. Ariyehi puthagevāyaṃ janoti puthujjano.

62. So chassāhāyatane vā.

Ahe āyatane cuttarapade chassa so vā hoti. Sāhaṃ chāhaṃ, saḷāyatanaṃ, chaḷāyatanaṃ.

63. Ltupitādīnamāraṅaraṅa.

Ltuppaccayantānaṃ pitādīnañca yathākkamamāraṅaraṅa vā hontuttarapade, satthāradassanaṃ, kattāraniddeso, mātarapitaro, vātveva? Satthudassanaṃ, mātāpitaro.

64. Vijjāyonisambandhānamā tatra catthe.

Ltupitādīnaṃ vijjāsambandhīnaṃ yonisambandhīnaṃ ca tesveva ltupitādīsu vijjāyonisambandhisuttarapadesu catthavisaye ā hoti. Hotāpotaro mātāpitaro, ltupitādīnaṃ tveva? Puttabhātaro, tatreti kiṃ? Pitupitāmahā, cattheti kiṃ? Mātubhātā, vijjāyonisambandhānanti kiṃ? Dātubhattāro.

65. Putte.

Putte uttarapade catthavisaye ltupitādīnaṃ vijjāyoni sambandhānamā hoti. Pitāputtā, mātāputtā.

66. Cismiṃ.

Cippaccayante uttarapade ā hoti. Kesākesi, muṭṭhāmuṭṭhi.

67. Itthiyambhāsitapumitthī pumevekatthe.

Itthiyaṃ vattamāne ekatthe samānādhikaraṇe uttarapade pare bhāsitapumā itthī pumeva hoti. Kumārabhariyo, dīghajaṅgho, yuvajāyo, itthiyanti kiṃ? Kalyāṇī padhānamesaṃ kalyāṇippadhānā, bhāsitapumeti kiṃ? Kaññābhariyo, itthīti kiṃ? Gāmaṇikulaṃ diṭṭhi assa gāmaṇidiṭṭhi, ekattheti kiṃ? Kalyāṇiyā mātā kalyāṇimātā.

68. Kvaci paccaye.

Bhāsitapumitthī paccaye kvaci pumeva moti. Byattatarā, byattatamā.

69. Sabbādayo vuttimatte.

Itthivācakā sabbādayo vuttimatte pumeva honti. Tassā mukhaṃ tammukhaṃ, tassaṃ tatra, tāya tato, tassaṃ velāyaṃ tadā.

70. Jāyāya jayaṃ patimhi.

Patimhi pare jāyāya jayaṃ hoti, jayampatī, ‘jānipatī’ti pakatantarena siddhaṃ, tathā ‘dampatī, jampatī’ti.

71. Saññāyamudodakassa.

Saññāyamudakassuttarapade udādeso hoti. Udadhi, udapānaṃ.

72. Kumbhādīsu vā.

Kumbhādīsuttarapadesu udakassa udādeso vā hoti. Udakumbho udakakumbho, udapatto udakapatto, udabindhu udakabindhu, ākatigaṇo-yaṃ.

73. Sotādīsūlopo.

Sotādīsuttarapadesu udakassa ussa lopo hoti. Dakasotaṃ, dakarakkhaso.

74. Ṭa naña ssa.

Uttarapade naña saddassa ṭa hoti. Abrāhmaṇo, ñakāro kiṃ? Kevalassa mā hotu pāmanaputto.

75. Ana sare.

Sarādo uttarapade naña saddassa ana hoti. Anakkhātaṃ.

76. Nakhādayo.

Nakhādayo saddā anana ṭādesā nipaccante. Nāssa khamatthīti nakho, akhamaññaṃ, saññāsaddesu ca nipphattimattaṃ yathākathañci kattabbaṃnāssa kulamathīti nakulo, akulamaññaṃ, nakha nakula napuṃsakanakkhatta nāka evamādi.

77. Nago vāppāṇini.

Nagaiccappāṇini vā nipaccate. Nago rukkho, nago pabbato, ago rukkho, ago pabbato, appāṇinīti kiṃ? Ago vasalo sītena.

78. Sahassa so-ññatthe.

Aññapadatthavutthimhi samāse uttarapade pare sahassa so vā hoti. Saputto, sahaputto, aññattheti kiṃ? Saha katvā, saha yujjhitvā.

79. Saññāyaṃ.

Sahassuttarapade so hoti saññāyaṃ. Sāssatthaṃ, sapalāsaṃ.

80. Appaccakkhe.

Appaccakkhe gamyamāne sahassa so hotuttarapade, sāggi kapoto, sapisācā vātamaṇḍalikā.

81. Akāle sakatthe.

Sakatthappadhānassa sahasaddassa akāle uttarapade so hoti. Sampannaṃ brahmaṃ sabrahmaṃ, sacakkaṃ nidhehi, sadhuraṃ pājehi, akāleti kiṃ? Saha pubbaṇhaṃ, sahāparaṇhaṃ.

82. Ganthantādhikye.

Ganthante ādhikye ca vattamānassa sahassa so hotuttarapade. Sakalaṃ jotimadhīte samuhuttaṃ, kālattho ārambho, ādhikye-sadoṇā khārī, samāsako kahāpaṇo, niccatthoyamārambho.

83. Samānassa pakkhādīsu vā.

Pakkhādīsuttarapadesu samānassa so hoti vā. Sapakkho samānapakkho, sajoti samānajoti, pakkhādīsūti kiṃ? Samānasīlo, pakkha, joti, janapada, ratti, pattinī, pattī, nābhi, bandhu brahmacārī, nāma, gotta, rūpa, ṭhāna, vaṇṇa, vayo, vacana, dhamma, jātiya, ghacca.

84. Udare iye.

Udare iye pare parato samānassa so vā hoti. Sodariyo, samānodariyo, iyeti kiṃ? Samānodaratā.

85. Rīrikkhakesu.

Etesu samānassa so hoti. Sarī, sarikkho, sariso.

86. Sabbādīnamā.

Rīrikkhakesu sabbādīnamā hoti. Yādī, yādikkho, yādiso.

87. Ntakimimānaṃ ṭākīṭī.

Rīrikkhakesu ntasadda kiṃsadda imasaddānaṃ ṭākīṭī honti yathākkamaṃ. Bhavādī, bhavādikkho, bhavādiso, kīdī, kīdikkho, kīdiso, īdī, īdikkho, īdiso.

88. Tumhāmhānaṃ tāmekasmiṃ.

Rīrikkhakesu tumhāmhānaṃ tāmā hontekasmiṃ yathākkamaṃ. Tādī, tādikkho, tādiso, mādī, mādikkho, mādiso. Ekasminti kiṃ? Tumhādī, amhādī, tumhādikkho, amhādikkho, tumhādiso, amhādiso.

89. Taṃ mamaññatra.

Rīrikkhakantato aññasmiṃ uttarapade tumhāmhānamekasmiṃ taṃmaṃ honti yathākkamaṃ, tandīpā, mandīpā, taṃsaraṇā, maṃsaraṇā, tayyogo, mayyogoti bindulopo.

90. Vetasseṭa.

Rīrikkhakesvetasseṭa vā hoti, edī, etādī, edikkho, etādikkho, ediso, etādiso.

91. Vidhādīsu dvissa du.

Dvissa du hoti vidhādīsu, duvidho, dupaṭṭaṃ evamādi.

92. Di guṇādīsu.

Guṇādīsu dvissa di hoti, dviguṇaṃ, diratti, digu evamādi.

93. Tīsva.

Tīsu dvissa ahoti. Dvattikkhattuṃ, dvittipattapurā.

94. Ā saṅkhyāyāsatādo-naññatthe.

Saṅkhyāyamuttarapade dvissa ā hoti asatādo anaññadhattha. Dvādasa, dvāvīsati dvattiṃsa, saṅkhyāyanti kiṃ? Dirattaṃ, asatādoti kiṃ? Disataṃ, disahassaṃ. Anaññattheti kiṃ? Dvidasā.

95. Tisse.

Saṅkhyāyamuttarapade tissa e hoti asatādo anaññatthe, terasa, tevīsa, tettiṃsa, saṅkhyāyaṃtveva? Tirattaṃ, asatādotveva? Tisataṃ, anaññatthetveva? Ticatukā.

96. Cattālīsādo vā.

Tisse vā hoti cattālīsādo, tecattālāsaṃ ticattālīsaṃ, tepaññāsaṃ tipaññāsaṃ, tesaṭṭhi tisaṭṭhi, tesattati tisattati, teasīti tiyāsīti, tenavuti tinavuti, asatādotveva? Tisataṃ.

97. Dvissā ca.

Asatādo-naññatthe cattālīsādo dvisse vā hoti ā ca. Dvecattālīsaṃ, dvācattālīsaṃ dvicattālīsaṃ, dvepaññāsaṃ, dvāpaññāsaṃ dvipaññāsaṃ iccādi.

98. Bācattālīsādo.

Dvissa bā vā hoti acattālīsādo-naññatthe. Bārasa dvādasa, bāvīsati dvāvīsati, battiṃsa dvattiṃsa, acattālīsādoti kiṃ? Dvicattālīsaṃ.

99. Vīsatidasesu pañcassa paṇṇapannā.

Vīsatidasesu paresu pañcassa paṇṇapannā honti vā yathākkamaṃ. Paṇṇavīsati pañcavīsati, pannarasva pañcadasa.

100. Catussa cuco dase.

Catussa cuco honti vā dasasadde pare. Cuddasa, coddasa, catuddasa.

101. Chassa so.

Chassa soiccayamādeso hoti dasasadde pare. Soḷasa.

102. Ekaṭṭhānamā.

Ekaaṭṭhānaṃ ā hoti dase pare. Ekādasa, aṭṭhārasa.

103. Ra saṅkhyāto vā.

Saṅkhyāto parassa dasassa ra hoti vibhāsā. Ekārasa ekādasa, bārasa dvādasa, pannarasa pañcadasa, sattarasa sattadasa, aṭṭhārasa aṭṭhādasa, pannabādesesu niccaṃ, idha na hoti catuddasa.

104. Chatīhi ḷo ca.

Chatīhi parassa dasassa ḷo hoti ro ca, soḷasa sorasa, teḷasa terasa.

105. Catuttha tatiyāna maḍḍhuḍḍhatiyā.

Aḍḍhā paresaṃ catutthatatiyānaṃ uḍḍhatiyā honti yathākkamaṃ. Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo, kathaṃ aḍḍhateyyoti? Sakatthe ṇye uttarapadavuḍḍhi.

106. Dutiyassa saha diyaḍḍhadivaḍḍhā.

Aḍḍhā parassa dutiyassa saha aḍḍhasaddena diyaḍḍhadivaḍḍhā honti. Aḍḍhena dutiyo diyaḍḍho, divaḍḍho vā.

107. Sare kada kussuttaratthe.

Kussuttarapadatthe vattamānassa sarādo uttarapade kadādeso hoti. Kadannaṃ, kadasanaṃ, sareti kiṃ? Kuputto, uttarattheti kiṃ? Kuoḍḍho rājā.

108. Kāppatthe.

Appatthe vattamānassa kussa kā hoti uttarapadatthe, appakaṃ lavaṇaṃ kālavaṇaṃ.

109. Purise vā.

Kussa purise kā hoti vā. Kāpuriso kupuriso, ayamappattavibhāsā, appatthe tu pubbena niccaṃ hoti īsaṃ puriso kāpuriso.

110. Pubbāparajjasāyamajjhehāhassa ṇho.

Pubbādīhuttarapadassa ahassa ṇhādeso hoti, pubbaṇho, aparaṇho, ajjaṇho, sāyaṇho, majjhaṇho (paṇho).

Iti moggallāne byākaraṇe vuttiyaṃ

Samāsakaṇḍo tatiyo.

4. Catuttho kaṇḍo (ṇādi)

1. Ṇo vā pacce.

Chaṭṭhiyantā nāmasmā vā ṇappaccayo hoti apacce-bhidheyye, ṇakāro vuddhyattho, evamaññattāpi, vasiṭṭhassāpaccaṃ vāsiṭṭho, vāsiṭṭhī vā, opagavo, opagavī vā, veti vākyasamāsavikappanatthaṃ, tassādhikāro sakatthāvadhi.

2. Vacchādito ṇānaṇāyanā.

Vacchādīhi apaccappaccayantehi gottādīhi ca saddehi ṇānaṇāyanappaccayā vā honti apacce, vacchāno vacchāyano, kaccāno kaccāyano, yāgame kātiyāno, moggallāno moggallāyano, sākaṭāno sākaṭāyano, kaṇhāno kaṇhāyano iccādi.

3. Kattikāvidhavādīhi ṇeyyaṇerā.

Kattikādīhi vidhavādīhi ca ṇeyyaṇerā vā yathākkamaṃ honti apacce, kattikeyyo, venateyyo, bhāgineyyo iccādi, vedhavero, bandhakero, nālikero, sāmaṇero iccādi.

4. Ṇyadiccādīhi.

Ditippabhutihi ṇyo vā hoti apacce, decco, ādicco, koṇḍañño, gaggyo, bhātabbo iccādi.

5. Ā ṇi.

Akārantato ṇi vā hoti apacce, dakkhi, datthi, doṇi. Vāsavi, vāruṇi iccādi.

6. Rājato ñño jātiyaṃ.

Rājasaddato ñño vā hoti apacce jātiyaṃ gamyamānāyaṃ, rājañño, jātiyanti kiṃ? Rājāpaccaṃ.

7. Khattā yiyā.

Khattasaddā yaiyā honti apacce jātiyaṃ, khatyo, khattiyo, jātiyaṃtveva? Khatti.

8. Manuto ssasaṇa.

Manusaddato jātiyaṃ ssasaṇa honti apacce, manusso, mānuso, itthiyaṃ manussā, mānusī, jātiyaṃtveva? Mānavo.

9. Janapadanāmasmā khattiyā raññe ca ṇo.

Janapadassa yaṃ nāmaṃ, tannāmasmā khattiyā apacce raññe ca ṇo hoti, pañcālo, kosalo, māgadho, okkāko, janapadanāmasmāti kiṃ? Dāsarathi, khattiyāti kiṃ? Pañcālassa brāhmaṇassa apaccaṃ pañcāli.

10. Ṇya kurusivīhi.

Kurusivīhi apacce raññe ca ṇyo hoti. Korabyo, sebyo.

11. Ṇa rāgā tena rattaṃ.

Rāgavācitatiyantato rattamicchetasmiṃ atthe ṇo hoti, kasāvena rattaṃ kāsāvaṃ, kosumbhaṃ, yāliddaṃ, rāgāti kiṃ? Devadattena rattaṃ vatthaṃ, idha kasmā na hoti? ‘Nīlaṃ pīta’nti, guṇavacanattā vināpi ṇena ṇatthassābhidhānato.

12. Nakkhatteninduyuttena kāle.

Tatiyantato nakkhattā tena lakkhite kāle ṇo hoti, tañce nakkhattaminduyuttaṃ hoti, phussī ratti, phussaṃ ahaṃ, nakkhatteneti kiṃ? Gurunā lakkhitā ratti. Induyutteneti kiṃ? Katthikāya lakkhito muhutto, kāleti kiṃ? Phussena lakkhitā atthasiddhi, ajjakattikāti kattikāyutte cande kattikāsaddo vattate.

13. Sā-ssa devatā puṇṇamāsī.

Seti paṭhamantā assāti chaṭṭhyatthe ṇo bhavati, yaṃ paṭhamantaṃ, sā ce devatā puṇṇamāsīvā, sugato devatā assābhi sogato, māhindo, yāmo, vāruṇo, phussī puṇṇamāsī assa sambandhinīti phusso, māso, māyo, phagguno, citto, vesākho. Jeṭṭhamūlo, āsaḷho, sāvaṇo, poṭṭhapādo, assayujo, kattiko, māgasiro, puṇṇamāsīti kiṃ? Phussī pañcamī assa, puṇṇamāsī ca bhatakamāsasambandhinī na hoti… puṇṇo mā assanti nibbacanā, ato eva nipātanā ṇo sāgamo ca, māsasutiyāva na pañcadasa rattādo vidhi.

14. Tamadhīte taṃ jānāti kaṇikā ca.

Dutiyantato tamadhīte taṃ jānātīti etesvatthesu ṇo hoti ṇo ṇiko ca, byākaraṇamadhīte jānāti vā veyyākaraṇo, chandaso, kamako, padako, venayiko, suttantiko, dvitaggahaṇaṃ puthageva vidhānatthaṃ jānanassa ca ajjhenavisayabhāvadassanatthaṃ pasiddhūpasaṅgahatthaṃ ca.

15. Tassa visaye dese.

Chaṭṭhiyantā visaye desarūpe ṇo hoti, vasātīnaṃ visayo deso vāsāto, deseti kiṃ? Cakkhussa visayo rūpaṃ, devadattassa visayo-nuvāko.

16. Nivāse tannāme.

Chaṭṭhiyantā nivāse dese tannāme ṇo hoti, sivīnaṃ nivāso deso sebyo, vāsāto.

17. Adūrabhave.

Chaṭṭhiyantā adūrabhave dese tannāme ṇo hoti, vidisāya adūrabhavaṃ vedisaṃ.

18. Tena nibbatte.

Tatiyantā nibbatte dese tannāme ṇo hoti, kusambena nibbattā kosambhī nagarī, kākandī, mākandī, sahassena nibbattā sāhassī parīkhā, hotumhi kattari karaṇe ca yathāyogaṃ tatiyā.

19. Tamīdhatthi.

Tanti paṭhamantā idhāti sattamyatthe dese tannāme ṇo hoti, yantaṃ paṭhamantamatthi ce, udumbarā asmiṃ dese santīti odumbaro, bādaro, babbajo.

20. Tatra bhave.

Sattamyantā bhavatthe ṇo hoti, udake bhavo odako, oraso, jānapado, māgadho, kāpilavatthavo, kosambo.

21. Ajjādīhi tano.

Bhavatthe ajjādīhi tano hoti, ajja bhavo ajjatano, svātano, hiyyattano.

22. Purāto ṇo ca.

Purāiccasmā bhavatthe ṇo hoti tano ca, purāṇo, purātano.

23. Amātvacco.

Amāsaddato acco hoti bhavatthe, amacco.

24. Majjhāditvimo.

Majjhādīhi sattamyantehi bhavatte imo hoti, majjhimo, antimo. Majjha, anta, heṭṭhā, upari, ora, pāra, pacchā, abbhantara, paccanta (puratthā, bāhira).

25. Kaṇaṇeyyaṇeyyakayiyā.

Sattamyantā ete paccayā honti bhavatthe, kaṇa-kusinā rāyaṃ bhavo kosinārako, māgadhako, āraññako vihāro. Ṇeyya-gaṅgeyyo, pabbateyyo, vāneyyo. Ṇeyyaka-koleyyako, bārāṇaseyyako, campeyyako, mithileyyakoti eyyako. Ya-gammo, dibbo. Iyagāmiyo, udari-yo, diviyo, pañcāliyo, bodhipakkhiyo, lokiyo.

26. Ṇiko.

Sattamyantā bhavatthe ṇiko hoti, sāradiko divaso, sāradikā ratti.

27. Tamassa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ.

Paṭhamantā sippādivācakā assetichaṭṭhiyattheṇiko hoti, vīṇāvādanaṃ sippamassa veṇiko, modaṅgiko, vaṃsiko, paṃsukū- ladhāraṇaṃ sīlamassa paṃsukūliko, tecīvarikeva, gandhopaṇyamassa gandhiko, teliko, goḷiko, cāpo paharaṇamassa cāpiko, tomariko, muggariko, upadhippayojanamassa opadhikaṃ, sātikaṃ, sāhassikaṃ.

28. Taṃ hantarahati gacchatuñchati carati.

Dutiyantā hantīti evamādīsvatthesu ṇīko hoti. Pakkhīhipakkhino hantīti pakkhiko, sākuniko, māyūriko. Macchehi-macchiko, meniko. Migehi-māgaviko hāriṇiko, ‘sūkariko’ti iko. Satamarahatīti sātikaṃ, sandiṭṭhiko, ehipassavidhiṃ arahatīti ehipassiko, sāhassiko, ‘sahassiyo’ti iyo. Paradāraṃ gacchatīti pāradāriko, maggiko, paññāsayojaniko. Badare uñchatīti bādariko, sāmākiko. Dhammaṃ caratīti dhammiko, adhammiko.

29. Tena kataṃ kītaṃ baddhamabhisaṅkhataṃ saṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khaṇati tarati carati vahati jīvati.

Tatiyantā katādisvatthesu ṇiko hoti. Kāyena kataṃ kāyikaṃ, vācasikaṃ, mānasikaṃ, vātena kato ābādho vātiko. Satena kītaṃ sātikaṃ, sāhassikaṃ, mūlatova, devadatena kītanti na hoti tadatthāppatītiyā. Varattāya baddho vārattiko, āyasiko, pāsiko. Ghatena abhisaṅkhataṃ saṃsaṭṭhaṃ vā ghātikaṃ, goḷikaṃ, dādhikaṃ, māricikaṃ. Jālena hato hantīti vā jāliko, bālīsiko. Akkhehi jitamakkhikaṃ, sālākikaṃ. Akkhehi jayati dibbatīti vā akkhiko. Khaṇittiyā khaṇatīti khāṇittiko, kuddāliko, devadattena jitaṃ, aṅgulyā khaṇatīti na hoti tadatthānavagamā. Uḷumpena taratīti oḷumpiko, ‘uḷumpiko’ti iko gopucchiko, nāviko. Sakaṭena caratīti sākaṭiko, ‘rathiko, parappiko’ti iko. Khandhena vahatīti khandhiko, aṃsiko, ‘sīsiko’ti iko. Vetanena jīvatīti vetaniko, ‘bhatiko, kayiko, vikkayiko, kayavikkayiko’ti iko.

30. Tassa saṃvattati.

Catutthiyantā saṃvattatīti asmiṃ atthe ṇiko hoti, punabbhavāya saṃvattatīti ponobhaviko, itthiyaṃ pono bhavikā, lokāya saṃvattatīti lokiko suṭṭhu aggoti saggo, saggāya saṃvattatīti sovaggiko, sassovaka tadaminādipāṭhā, dhanāya saṃvattatīti dhaññaṃ, yo.

31. Tato sambhūtamāgataṃ.

Pañcamyantā sambhūtamāgatanti etesvatthesu ṇiko hoti, mātiko sambhūtamāgataṃ vā mattikaṃ, pettikaṃ, ṇyariyaṇa -yāpi dissanti, surabhito sambhūtaṃ sorabhyaṃ, thanato sambhūtaṃ thaññaṃ, pitito sambhūto pettiyo, mātiyo, mattiyo, macco vā.

32. Tattha vasati vidito bhatto niyutto.

Sattamyantā tattha vasatītvevamādīsvatthesu ṇiko hoti. Rukkhamūle vasatīti rukkhamūliko, āraññiko, sosāniko. Loke vidito lokiko. Catumahārājesu bhattā cātummahārājikā. Dvāre niyutto dovāriko dassoka tadaminādipāṭhā, bhaṇḍāgāriko, iko-navakammiko, kiyojātikiyo, andhakiyo.

33. Tassidaṃ.

Chaṭṭhiyantā idamiccasmiṃ atthe ṇiko hoti, saṅghassa idaṃ saṅghikaṃ, puggalikaṃ, sakyaputtiko, nātiputtiko, jenadattiko, kiye-sakiyo, parakiyo, niye-attaniyaṃ, ke- sako rājakaṃ bhaṇḍaṃ.

34. Ṇo.

Chaṭṭhiyantā idamiccasmiṃ atthe ṇo hoti, kaccāyanassa idaṃ kaccāyanaṃ byākaraṇaṃ, sogataṃ sāsanaṃ, māhisaṃ maṃsādi.

35. Gavādīhi yo.

Gavādīhi chaṭṭhiyantehi idamiccasmiṃ atthe yo hoti, gunnaṃ idaṃ gabyaṃ maṃsādi, kabyaṃ, dabbaṃ.

36. Pitito bhātari reyyaṇa.

Pitusaddā tassa bhātari reyyaṇa hoti, pitu bhātā petteyyo.

37. Mātito ca bhaginiyaṃ cho.

Mātito pitito ca tesaṃ bhaginiyaṃ cho hoti, mātu bhaginī mātucchā, pitu bhaginī pitucchā, kathaṃ ‘mātulo’ti ‘‘mātulāditvānī’’ti nipātanā.

38. Mātāpitūsvāmaho.

Mātāpitūhi tesaṃ mātāpitūsu āmaho hoti, mātu mātā mātāmahī, mātu pitā mātāmaho, pitu mātā pitāmahī, pitu pitā pitāmaho, na yathāsaṅkhyaṃ, paccekābhi sambandhā.

39. Hite reyyaṇa.

Mātāpitūhi hite reyyaṇa hoti, matteyyo, petteyyo.

40. Nindāññātappapaṭibhāgarassadayāsaññāsu ko.

Nindādīsvattheyu nāmasmā ko hoti, nindāyaṃ-muṇḍako, samaṇako. Aññāte-kassāyaṃ assoti assako, payogasāmatthiyā sambandhivisesānavagamovagamyate. Appatthetelakaṃ, ghatakaṃ. Paṭibhāgatthe-hatthī viya hatthiko, assako, balībaddako. Rasse-mānusako, rukkhako, pilakkhako. Dayāyaṃ-puttako, vacchako. Saññāyaṃ-moro viya morako.

41. Tamassaparimāṇaṃ ṇiko ca.

Paṭhamantā asseti asmiṃ atthe ṇiko hoti ko ca tañce paṭhamantaṃ parimāṇaṃ bhavati, parimīyate neneti parimāṇaṃ, doṇo parimāṇamassa doṇiko vīhi, khārasatiko, khārasahassiko āsītiko vayo, upaḍḍhakāyikaṃ bimbohanaṃ, pañcakaṃ, chakkaṃ.

42. Yatetehi ttako.

Yādīhi paṭhamantehī asseti chaṭṭhiyatthe ttako hoti, tañce paṭhamantaṃ parimāṇaṃ bhavati, yaṃ parimāṇamassa yattakaṃ, tattakaṃ, ettakaṃ, āvatake yāvatako, tāvatako (etāvatako).

43. Sabbā cāvantu.

Sabbato paṭhamantehi yādīhi ca asseti chaṭṭhiyatthe āvantu hoti, tañce paṭhamantaṃ parimāṇaṃ bhavati. Sabbaṃ parimāṇamassa sabbāvantaṃ, yāvantaṃ, tāvantaṃ, etāvantaṃ.

44. Kimhā ratirīvarīvatakarittakā.

Kimhā paṭhamantā asseti chaṭṭhiyatthe ratirīvarīvatakarittakā honti, tañce paṭhamantaṃ parimāṇaṃ bhavati, kiṃ saṅkhyānaṃ parimāṇamesaṃ kati ete, kīva, kīvatakaṃ, kittakaṃ. Rīvanto sabhāvato asaṅkhyo.

45. Sañjātaṃ tārakāditvito.

Tārakādīhi paṭhamantehi asseti chaṭṭhiyatthe ito hoti, te ce sañjātā honti, tārakā sañjātā assa tārakitaṃ gaganaṃ, pupphito rukkho, pallavitā latā.

46. Māne matto.

Paṭhamantā mānavuttito asseti asmiṃatthe matto hoti, palaṃ ummānamassa palamattaṃ, hattho pamāṇamassa hatthamattaṃ sataṃ mānamassa satamattaṃ, doṇo parimāṇamassa doṇamattaṃ, abhedopacārā doṇotipi hoti.

47. Taggho cuddhaṃ.

Uddhamānavuttiho asseti chaṭṭhiyatthe taggho hoti matto ca, jaṇṇutagghaṃ, jaṇṇumattaṃ.

48. Ṇo ca purisā.

Purisā paṭhamantā uddhamānavuttito ṇo hoti mattādayo ca, porisaṃ, purisamattaṃ, purisatagghaṃ.

49. Ayūbhadvitīhaṃse.

Ubhadvitīhi avayavavuttīti paṭhamantehi asseti chaṭṭhiyatthe ayo hoti. Ubho aṃsā assa ubhayaṃ, dvayaṃ, tayaṃ.

50. Saṅkhyāya saccutīsāsadasantāyādhikāsmiṃ savasahasse ḍo.

Satyantāya utyantāya īsantāya āsantāya dasantāya ca saṅkhyāya paṭhamantāya asminti sattamyatthe ḍo hoti, sā ce saṅkhyā adhikā hoti, yadasminti tañce sataṃ sahassaṃ satasahassaṃ vā hoti, vīsati adhikā asmiṃ sateti vīsaṃ sataṃ, ekavīsaṃ sataṃ, sahassaṃ, satasahassaṃ vā, tiṃsaṃ sataṃ, ekatiṃsaṃ sataṃ. Utyantāya-navutaṃ sataṃ sahassaṃ satasahassaṃ vā. Īsantāya cattālīsaṃ sataṃ, sahassaṃ, satasahassaṃ vā. Āsantāya paññāsaṃ sataṃ, sahassaṃ, satasahassaṃ vā. Dasantāyaekādasaṃ sataṃ, sahassaṃ, satasahassaṃ vā. Saccutīsāsadasantāyāti kiṃ? Chādhikā asmiṃsate. Adhiketi kiṃ? Pañcadasahīnā asmiṃsate, asminti kiṃ? Vīsatyadhikā etasmā satā, satasahasseti kiṃ? Ekādasa adhikā assaṃ vīsatiyaṃ.

51. Tassa pūraṇekādasādito vā.

Chaṭṭhiyanthāyekādasādikāya saṅkhyāya ḍo hoti (tassa) pūraṇatthe vibhāsā, sā saṅkhyā pūrīyate yena taṃ pūraṇaṃ, ekādasannaṃ pūraṇo ekādaso. Ekādasamo, vīso, vīsatimo, tiṃso, tiṃsatimo, cattālīso, paññāso.

52. Ma pañcādikatihi.

Chaṭṭhiyantāya pañcādikāya saṅkhyāya katismā ca mo hoti (tassa) pūraṇatthe, pañcamo, sattamo, aṭṭhamo, katimo, katimī.

53. Satādīnamica. Satādikāya saṅkhyāya chaṭṭhiyantāya (tassa) pūraṇatthe mohoti satādīnamicāntādeso, satimo, sahassimo.

54. Chā ṭṭhaṭṭhamā.

Chasaddā ṭṭhaṭṭhamā honti tassa pūraṇatthe, chaṭṭho, chaṭṭhamo, itthiyaṃ chaṭṭhī, chaṭṭhamī, kathaṃ ‘dutiyaṃ catuttha’nti? ‘‘Dutiyassa, catuttha tatiyāna’’nti nipātanā.

55. Ekā kākyasahāye.

Ekasmā asahāyatthe kaākī honti vā, ekako, ekākī, eko.

56. Vacchādīhi tanutte taro.

Vacchādīnaṃ sabhāvassa tanutte gamyamāne taro hoti, susuttassa tanutte vacchataro, itthiyaṃ vacchatarī, yobbanassa tanutte okkhataro, assabhāvassa tanutte assataro, sāmatthiyassa tanutte usabhataro.

57. Kimhā niddhāraṇe ratara ratamā. Kiṃsaddā niddhāraṇe ratara ratamā honti, kataro bhavataṃ devadatto, kataro bhavataṃ kaṭho, katamo bhavataṃ devadatto, katamo bhavataṃ kaṭho, bhāradvājānaṃ katamosi brahme.

58. Tena datte liyā.

Tatiyantā datte-bhidheyye laiyā honti, devena datto devalo, deviyo, brahmalo, brahmiyo, sivā sīvalo, sīviyo, sissa dīgho.

59. Tassa bhāvakammesu ttatāttanaṇyaṇeyyaṇiyaṇiyā.

Chaṭṭhiyantā bhāve kamme ca ttādayo honti bahulaṃ, na ca sabbe sabbato honti aññatra ttatāhi, bhavanti etasmā buddhisaddābhi bhāvo saddassa pavattinimittaṃ, nīlassa paṭassa bhāvo nīlattaṃ nīlatābhi guṇo bhāvo, nīlassa guṇassa bhāvo nīlattaṃ nīlatābhi nīlaguṇajāti, gottaṃ gotāti gojāti, pācakattaṃ, daṇḍittaṃ, visāṇittaṃ, rājapurisattanti kriyādisambandhittaṃ, devadattattaṃ, candattaṃ, sūriyattanti tadavatthāvisesasāmaññaṃ, ākāsattaṃ, abhāvattanti upacaritabhedasāmaññaṃ. Ttana-puthujjanattanaṃ, vedanattanaṃ, jāyattanaṃ, jārattanaṃ. Ṇya-ālasyaṃ, brahmaññaṃ, cāpalyaṃ, nepuññaṃ, pesuññaṃ, rajjaṃ, ādhipaccaṃ, dāyajjaṃ, vesammaṃ ‘vesama’nti, keci, sakhyaṃ, vāṇijjaṃ. Ṇeyya-soceyyaṃ, ādhipateyyaṃ. Ṇagāravaṃ, pāṭavaṃ, ajjavaṃ, maddavaṃ. Iya-adhipatiyaṃ, paṇḍitiyaṃ, bahussutiyaṃ, naggiyaṃ, sūriyaṃ. Ṇiya-ālasiyaṃ, kāḷusiyaṃ, mandiyaṃdakkhiyaṃ, porohitiyaṃ, veyyattiyaṃ. Kathaṃ ‘rāmaṇīyaka’nti? Sakatthe kantā ṇena siddhaṃ. Kammaṃ kiriyā, tattha alasassa kammaṃ alasattaṃ’ alasatā, alasattanaṃ, ālasyaṃ, ālasiyaṃ vā, ‘‘sakatthe’ (4.122) ti sakatthepi, yathābhuccaṃ, kāruññaṃ, pattakallaṃ, ākāsānañcaṃ, kāyapāguññatā.

60. Bya vaddhadāsā vā.

Chaṭṭhiyantā vaddhā dāsā ca byo vā hoti bhāvakammesu, vaddhabyaṃ vaddhatā, dāsabyaṃ dāsatā, kathaṃ ‘vaddhava’nti? Ṇe vāgamo.

61. Naṇa yuvā bo ca vassa.

Chaṭṭhiyantā yuvasaddā bhāvakammesu naṇa vā hoti tassa bo ca, yobbanaṃ, vātveva? Yuvattaṃ, yuvatā.

62. Aṇvāditvimo.

Aṇuādīhi chaṭṭhiyantehi bhāve vā imo hoti, aṇimā, laghimā, mahimā, (garimā), kasimā, vātveva? Aṇuttaṃ aṇutā.

63. Bhāvā tena nibbatte.

Bhāvavācakā saddā tena nibbatte-bhidheyye imo hoti, pākena nibbatta pāṇimaṃ, sekimaṃ.

64. Taratamissikiyiṭṭhātisaye.

Atisaye vattamānato hontete paccayā, atisayena pāpo pāpataro, pāpatamo, pāpissiko, pāpiyo, pāpiṭṭho, itthiyaṃ pāpatarā. Atisayantāpi atisayappaccayo, atisayena pāpiṭṭho pāpiṭṭhataro.

65. Tannissite llo.

Dutiyantā llappaccayo hoti nissitatthe, vedaṃ nissitaṃ vedallaṃ, duṭṭhu nissitaṃ duṭṭhullaṃ. Ille-saṅkhārillaṃ.

66. Tassa vikārāvayavesu ṇa ṇika ṇeyyamayā.

Pakatiyā uttaramavatthantaraṃ vikāro, chaṭṭhiyantā nāmasmā vikāre-vayave ca ṇādayo honti bahulaṃ, ṇa-āyasaṃ bandhanaṃ, odumbaraṃ, paṇṇaṃ, odumbaraṃ bhasmaṃ, kāpotaṃ maṃsaṃ, kāpotaṃ satthi. Ṇika-kappāsikaṃ vatthaṃ. Ṇeyya-eṇeyyaṃ maṃsaṃ, eṇeyyaṃ satthi. Koseyyaṃ vatthaṃ. Maya-tiṇamayaṃ, dārumayaṃ, naḷamayaṃ, mattikāmayaṃ. ‘‘Aññasmi’’nti (4.121) gunnaṃ karīsepi mayo, gomayaṃ.

67. Jatuto saṇa vā.

Chaṭṭhiyantā nāmasmā jatuto vikārāvayavesu saṇa vā hoti. Jatuno vikāro jātusaṃ jatumayaṃ. ‘‘Lopo’’ti (4.123) bahulaṃ paccayalopopi phalapupphamūlesu vikārāvayavesu, piyālassa phalāni piyālāni, mallikāya pupphāni mallikā, usirassa mūlaṃ usīraṃ, taṃ saddena vā tadabhidhānaṃ.

68. Samūhe kaṇa ṇa ṇikā.

Chaṭṭhiyantā samūhe kaṇa ṇa ṇikā honti gottappaccayantā. Kaṇa-rājaññakaṃ, mānussakaṃ, ukkhādīhi-okkhakaṃ, oṭṭhakaṃ, orabbhakaṃ, rājakaṃ, rājaputtakaṃ, hatthikaṃ, dhenukaṃ. Ṇa-kākaṃ, bhikkhaṃ. Acittā ṇika-āpūpikaṃ, saṃkulikaṃ.

69. Janādīhi tā.

Janādīhi chaṭṭhiyantehi samūhe tā hoti. Janatā, gajatā, bandhutā, gāmatā, sahāyatā, nāgaratā. Tāntā sabhāvato itthiliṅgā, ‘madanīya’nti karaṇe-dhikaraṇe vā anīyena siddhaṃ. ‘Dhūmāyitatta’nti ktāntā nāmadhātuto ktena siddhaṃ.

70. Iyo hite.

Chaṭṭhiyantā hite iyo hoti. Upādāniyaṃ, aññatrāpi samānodare sayito sodariyo.

71. Cakkhvādito sso.

Chaṭṭhiyantehi cakkhuādīhi hite sso hoti, cakkhussaṃ, āyussaṃ.

72. Ṇyo tattha sādhu.

Sattamyantā tattha sādhūti asmiṃ atthe ṇyo hoti. Sabbho, pārisajjo. Sādhūti kusalo yoggo hito vā. Aññatrāpi rathaṃ vahatīti racchā.

73. Kammā niya ññā.

Sattamyantā kammasaddā tattha sādhūbhi asmiṃ atthe niya ññā honti. Kamme sādhu kammaniyaṃ, kammaññaṃ.

74. Kathāditviko.

Kathādīhi sattamyantehi tattha sādhūti asmiṃ atthe iko hoti. Kathiko, dhammakathiko, saṅgāmiko pavāsiko, upavāsiko.

75. Pathādīhi ṇeyyo.

Pathādīhi sattamyantehi tattha sādhūti asmiṃ atthe ṇe-yyo hoti, pātheyyaṃ sāpateyyaṃ (ātitheyyaṃ).

76. Dakkhiṇāyārahe.

Dakkhiṇāsaddato arahatthe ṇeyyo hoti, dakkhiṇaṃ arahatīti dakkhiṇeyyo.

77. Rāyo tumantā.

Tumantato arahatthe rāyo hoti. Ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ.

78. Tametthassatthīti mantu.

Paṭhamantā ettha assa atthīti etesvatthesu mantu hoti. Gāvo ettha dese, assa vā purisassa santīti gomā. Atthīti vattamānakālopādānato bhūtāhi bhavissantīhi vā gohi na gomā. Kathaṃ ‘gomā āsi, gomā bhavissatī’ti? Tadāpi vattamānāhiyeva gohi gomā, āsi bhavissatīti padantarā kālantaraṃ, itikaraṇato visayaniyamo –

Pahūte ca pasaṃsāyaṃ, nindāyañcātisāyane;

Niccayoge ca saṃsagge, hontime mantuādayo.

Go assoti jātisaddānaṃ dabbābhidhānasāmatthiyā mantvādayo na honti, tathā guṇasaddānaṃ ‘seto paṭo’ti, yesantu guṇasaddānaṃ dabbābhidhānasāmatthiyaṃ natthi, tehi honteva ‘buddhimā, rūpavā, rasavā, gandhavā, phassavā, saddavā, rasī, rasiko, rūpī, rūpiko, gandhī, gandhiko’ti.

79. Vantvāvaṇṇā.

Paṭhamantato avaṇṇantā mantvātthe vantu hoti. Sīlavā, paññavā, avaṇṇāti kiṃ? Satimā bandhumā.

80. Daṇḍāditvikaī vā.

Daṇḍādīhi ika ī honti vā mantvātthe. Bahulaṃ vidhānā kutoci dve honti, kutocekamekaṃva daṇḍiko daṇḍī daṇḍavā, gandhiko gandhī gandhavā, rūpiko rūpī rūpavā. (28) ‘‘Uttamīṇeva dhanā iko’’, dhaniko, dhanī dhanavā añño. (29) ‘‘Asannihite atthā’’, atthiko atthī, aññatra atthavā. (30) ‘‘Tadantā ca’’, puññatthiko, puññatthī, (31) ‘‘vaṇṇantā īyeva’’ brahmavaṇṇī, devavaṇṇī, (32) ‘‘hatthadantehi jātiyaṃ’’, hatthī, dantī, aññatra hatthavā dantavā. (33) ‘‘Vaṇṇato brahmacārimhi’’, vaṇṇī brahmacārī, vaṇṇavā añño. (34) ‘‘Pokkharādito dese’’, pokkharaṇī, uppalinī, kumudinī, bhisinī, muḷālinī, sālukinī, kvacādesepi padumipi paduminī paṇṇaṃ. Aññatra pokkharavā hatthī, (35) ‘‘nāvāyiko’’, nāviko. (36) ‘‘Sukhadukkhā ī’’, sukhī, dukkhī. (37) ‘‘Sikhādīhi vā’’, sikhī, sikhāvā, mālī, mālāvā, sīlī, sīlavā, balī, balavā. (38) ‘‘Balā bāhūrupubbā ca’’, bāhubalī, ūrubalī.

81. Tapādīhi ssī. Tapādito mantvatthe vā ssī hoti. Tapassī, yasassī, tejassī, manassī, payassī. Vātveva? Yasavā.

82. Mukhādito ro. Mukhādīhi mantvatthero hoti. Mukharo, susiro, ūsaro, madhuro, kharo, kuñjaro, nagaraṃ, (39) ‘‘dantassu ca unnabhadante’’, danturo.

83. Tundyādīhi bho.

Tundiādīhi mantvatthe bho vā hoti. Tundibho, vaṭibho, valibho. Vātveva? Tundimā.

84. Saddhāditvā.

Saddhādīhi mantvatthea hoti vā. Saddho, pañño, itthiyaṃ saddhā. Vātveva? Paññavā.

85. Ṇo tapā.

Tapā ṇo hoti mantvatthe. Tāpaso, itthiyaṃ tāpasī.

86. Ālvabhijjhādīhi.

Abhijjhādīhi ālu hoti mantvatthe, abhijjhālu, sītālu, dhajālu, dayālu. Vātveva? Dayāvā.

87. Picchāditvilo.

Picchādīhi ilo hoti vā mantvatthe. Picchilo picchavā, phenilo phenavā, jaṭilo jaṭāvā. Kathaṃ ‘vācālo’ti? Nindāyamilassādilope ‘‘paro kvacī’’ti (1-27).

88. Sīlādito vo.

Sīlādīhi vo hoti vā mantvatthe. Sīlavo sīlavā, kesavo kesavā, (40) ‘‘aṇṇā niccaṃ’’ aṇṇavo. (41) Gāṇḍī rājīhi saññāyaṃ’’ gāṇḍīvaṃ dhanu, rājīvaṃ paṅkajaṃ.

89. Māyā medhāhi vī.

Etehi dvīhi vī hoti mantvatthe. Māyāvī, medhāvī.

90. Sissare āmyuvāmī. Sasaddā āmyuvāmī honti issare-bhidhāyye mantvatthe. Samassatthīti sāmī, suvāmī.

91. Lakkhyā ṇo a ca. Lakkhīsaddā ṇo hoti mantvatthe a cāntassa. Ṇakārovayavo, lakkhaṇo.

92. Aṅgā no kalyāṇe.

Kalyāṇe gamyamāne aṅgasmā no hoti mantvatthe. Aṅganā.

93. So lomā.

Lomā so hoti mantvatthe. Lomaso, itthiyaṃ, lomasā.

94. Imiyā.

Mantvatthe ima iyā honti bahulaṃ. Puttimo, kittimo, puttiyo, kappiyo, jaṭiyo, hānabhāgiyo, seniyo.

95. To pañcamyā. Pañcamyantā bahulaṃ to hoti vā. Gāmato āgacchati gāmasmā āgacchati, corato bhāyati corehi bhāyati, satthato parihīno satthā parihīno.

96. Ito-tetto kuto.

Tomhi imassa ṭi nipaccate, etassa ṭa eta, kiṃsaddassa kuttañca. Ito imasmā, ato etto etasmā, kuto kasmā.

97. Abhyādīhi. Abhiādīhi to hoti. Abhito, parito, pacchato heṭṭhato.

98. Ādyādīhi. Ādippabhutīhi to vā hoti, ādo ādito, majjhato antato, piṭṭhito, passato, mukhato, yatodakaṃ tadādittaṃ, yaṃ udakaṃ tadevādittanti attho.

99. Sabbādito sattamyā trattā. Sabbādīhi sattamyantehi tratthā vā honti. Sabbatra sabba. Sabbasmiṃ, yatra yattha yasmiṃ. Bahulādhikārā na tumhāmhehi.

100. Katthettha kutrātra kvehidha.

Etesaddā nipaccante. Kasmiṃ kattha, kutra, kva, etasmiṃ, ettha, atra, asmiṃ iha, idha.

101. Dhi sabbā vā. Sattamyantato sabbasmā dhi vā hoti. Sabbadhi, sabbattha.

102. Yā hiṃ. Sattamyantato yato hiṃ vā hoti. Yahiṃ yatra.

103. Tā haṃ ca.

Sattamyantato tato vā haṃ hoti hiṃ ca. Tahaṃ, tahiṃ, tatra.

104. Kuhiṃ kahaṃ.

Kiṃsaddā sattamyantā hiṃ haṃ nipaccante kissa kukā ca. Kuhiṃ, kahaṃ. Kathaṃ ‘kuhiñcana’nti? ‘Canaṃ’ iti nipātantaraṃ ‘kuhiñcī’ti ettha cisaddo viya.

105. Sabbekaññayatehi kāle dā. Etehi sattamyantehi kāle dā hoti. Sabbasmiṃ kāle sabbadā, ekadā, aññadā, yadā, tadā. Kāleti kiṃ? Sabbattha dese.

106. Kadā kudā sadā dhunedāni.

Ete saddā nipaccante. Kasmiṃ kāle kadā, kudā, sabbasmiṃ kāle sadā, imasmiṃ kāle adhunā, idāni.

107. Ajja sajjvaparajjvetarahi karahā.

Etesaddā nipaccante. Pakatippaccayo ādeso kālavisesoti sabbametaṃ nipātanā labbhati, imassa ṭo jjo jāhani nipaccate, asmiṃ ahani ajja. Samānassa sabhāvo jju cāhani, samāne ahani sajju. Aparasmā jju, aparasmiṃ ahani aparajju. Imasseto kāle rahi ca, imasmiṃ kāle etarahi. Kiṃsaddassa ko raha cānajjatane, kasmiṃ kāle karaha.

108. Sabbādīhi payāre thā.

Sāmaññassa bhedako viseso pakāro, tattha vattamānehi sabbādīhi thā hoti. Sabbena pakārena sabbathā, yathā, tathā.

109. Kathamitthaṃ.

Ete saddā nipaccante pakāre. Kimimehi thaṃ paccayo, kaita ca tesaṃ yathākkamaṃ, kathaṃ, itthaṃ.

110. Dhā saṅkhyāhi.

Saṅkhyāvācīhi pakāre dhā parā hoti. Dvīhi pakārehi, dve vā pakāre karoti dvidhā karoti, bahudhā karoti, ekaṃ rāsiṃ pañcappakāraṃ karoti pañcadhā karoti, pañcappakāramekappakāraṃ karoti ekadhā karoti.

111. Vekā jjhaṃ.

Ekasmā pakare jjhaṃ vā hoti. Ekajjhaṃ karoti, ekadhā, karoti.

112. Dvitīhedhā.

Dvitīhi pakāre edhā vā hoti. Dvedhā, tedhā, dvidhā, tidhā.

113. Tabbati jātiyo.

Pakāravati taṃsāmaññavācakā saddā jātiyo hoti, paṭujātiyo, mudujātiyo.

114. Vārasaṅkhyāya kkhattuṃ.

Vārasambandhiniyā saṅkhyāya kkhattuṃ hoti. Dve vāre bhuñjati dvikkhattuṃ divasassa bhuñjati. Vāraggahaṇaṃ kiṃ? Pañca bhuñjati. Saṅkhyāyāti kiṃ? Pahūte vāre bhuñjati.

115. Katimhā.

Vārasambandhiniyā katisaṅkhyāya kkhattuṃ hoti, kati vāre, bhuñjathi, katikkhattuṃ bhuñjati.

116. Bahumhā dhā ca paccāsattiyaṃ.

Vārasambandhiniyā bahusaṅkhyāya dhā hoti kkhatthuṃ ca, vārānañce paccāsatti hoti, bahudhā divasassa bhuñjati bahukkhattuṃ bhuñjati. Paccāsattiyanti kiṃ? Bahuvāre māsassa bhuñjati.

117. Sakiṃ vā.

Ekaṃ vāramiccasmiṃ atthe sakinti vā nipaccate. Ekavāraṃ bhuñjati sakiṃ bhuñjati, vāti kiṃ? Ekakkhattuṃ bhuñjati.

118. So vīcchappakāresu.

Vīcchāyaṃ pakāre ca so hoti bahulaṃ. Vīcchāyaṃ-khaṇḍaso, bilaso. Pakāre-puthuso, sabbaso.

119. Abhūtatabbhāve karāsabhūyoge vikārā cī.

Avatthāvato-vatthantarenābhūtassa tāyāvatthāya bhāvekarāsabhūhi sambandhe sati vikāravācakā cī hoti, adhavalaṃ dhavalaṃ karoti dhavalī karoti, adhavalo dhavalo siyā dhavalī siyā, adhavalo dhavalo bhavati dhavalī bhavati. Abhūta tabbhāveti kiṃ? Ghaṭaṃ karoti, dadhi atthi, ghaṭo bhavati. Karāsabhūyogeti kiṃ? Adhavalodhavalo jāyate. Vikārāti kiṃ? Pakatiyā māhotu, suvaṇṇaṃ kuṇḍalaṃ karoti.

120. Dissantaññepi paccayā.

Vuttato-ññepi paccayā dissanti vuttāvuttatthesu. Vividhā mātaro vimātaro, tāsaṃ puttā vemātikā-rikaṇa. Pathaṃ gacchatīti pathāvino-āvī. Issā assa atthīti issukī-ukī. Dhuraṃ vahatīti dhorayho- yhaṇa.

121. Aññasmiṃ.

Vuttato-ññasmimpi atthe vuttappaccayā dissanti. Magadhānaṃ issaro māgadho-dhaṇā. Kāsīti sahassaṃ, tamagghatīti kāsiyo iyo.

122. Sakatthe.

Sakatthepi paccayā dissanti. Hīnako, potako, kiccayaṃ.

123. Lopo.

Paccayānaṃ lopopi dissati. Buddhe ratanaṃ paṇītaṃ, cakkhuṃ suññaṃ attena vā attariyena vāti bhāvappaccayalopo.

124. Sarānamādissāyuvaṇṇassāeo ṇānubandhe.

Sarānamādibhūtā ye akārivaṇṇuvaṇṇā, tesaṃ āeo honti yathākkamaṃṇānubandhe. Rāghavo, venateyyo, meniko, oḷumpiko, dobhaggaṃ. Ṇānubandheti kiṃ? Purātano.

125. Saṃyoge kvaci.

Sarānamādibhūtā ye ayuvaṇṇā, tesaṃ āeo honti kvacideva saṃyogavisaye ṇānubandhe. Decco, koṇḍañño. Kvacīti kiṃ? Kattikeyyo.

126. Majjhe.

Majjhe vattamānānampi ayuvaṇṇānaṃ ā e o honti kvaci. Aḍḍhateyyo, vāseṭṭho.

127. Kosajjājjava pārisajja sohajja maddavārissāsabhājaññatheyya bāhusaccā.

Etesaddā nipaccanteṇānubandhe. Kusī tassa bhāvokosajjaṃ, ujuno bhāvo ajjavaṃ, parisāsu sādhu pārisajjo, suhadayova suhajjo, tassa pana bhāvo sohajjaṃ, muduno bhāvo maddavaṃ, isino idaṃ bhāvo vā ārissaṃ, usabhassa idaṃ bhāvo vā āsabhaṃ, ājānīyassa bhāvo so eva vā ājaññaṃ, thenassa bhāvo kammaṃ vā theyyaṃ, bahussatassa bhāvo bāhusaccaṃ, etesu yamalakkhaṇikaṃ, taṃ nipātanā.

128. Manādīnaṃ saka.

Manādīnaṃ saka hoti ṇānubandhe. Manasi bhavaṃ mānasaṃ, dummanaso bhāvo domanassaṃ, somanassaṃ.

129. Uvaṇṇassāvaṅa sare.

Sarādo ṇānubandhe uvaṇṇassāvaṅa hoti. Rāghavo, jambavaṃ.

130. Yamhi gossa ca.

Yakārādo paccaye gossuvaṇṇassa ca avaṅa hoti. Gabyaṃ, bhātabyo.

131. Lopo-vaṇṇivaṇṇānaṃ.

Yakārādo paccaye avaṇṇivaṇṇānaṃ lopo hoti. Dāyajjaṃ, kāruññaṃ, ādhipaccaṃ, deppaṃ. Bahulaṃvidhānā kvaci na hoti kiccayaṃ.

132. Rānubandhe-nta sarādissa.

Anto saro ādimhi yassāvayavassa, tassa lopo hoti rānubandhe. Kittakaṃ, petteyyaṃ.

133. Kisamahatamime kasa mahā.

Kisassa mahato ime kasamahā honti yathākkamaṃ, kasimā, mahimā.

134. Āyussāyasa mantumhi.

Āyussa āyasādeso hoti mantumhi. Āyasmā.

135. Jo vuddhassiyiṭṭhesu.

Vuddhassa jo hoti iyaiṭṭhesu, jeyyo, jeṭṭho.

136. Bāḷhantikapasatthānaṃ sādha neda sā.

Iyaiṭṭhesu bāḷhantikapasatthānaṃ sādha neda sā honti yathākkamaṃ. Sādhiyo, sādhiṭṭho, nediyo, nediṭṭho, seyyo, seṭṭho.

137. Kaṇakanāppayuvānaṃ.

Iyaiṭṭhesu appayuvānaṃ kaṇa kanā honti yathākkamaṃ. Kaṇiyo kaṇiṭṭho, kaniyo kaniṭṭho.

138. Lopo vī mantu vantūnaṃ.

Vī mantu vantūnaṃ lopo hoti iyaiṭṭhesu. Atisayena medhāvī medhiyo, medhiṭṭho, atisayena satimā satiyo, satiṭṭho, atisayena guṇavā guṇiyo, guṇiṭṭho.

139. Ḍe satissa tissa.

Ḍepare satyantassa tikārassa lopo hoti, vīsaṃ sataṃ, tiṃsaṃ sataṃ.

140. Etasseṭa ttake.

Ttake pare etassa eṭa hoti. Ettakaṃ.

141. Ṇikassiyo vā.

Ṇikassa vā iyo hoti, sakyaputtiyo, sakyaputtiko.

142. Adhātussa kā-syādito ghe-ssi.

Ghe pare adhātussa yo kakāro, tato pubbassa akārassa bahulaṃ i hoti sace gho na syādito paro hoti. Bālikā, kārikā, adhātussāti kiṃ? Sakā, keti kiṃ? Nandanā, asyāditoti kiṃ? Bahuparibbājakā mathurā, bahucammikāti kakārena syādino byavahitattā siddhaṃ, gheti kiṃ? Bālako, assāti kiṃ? Bahukattukā sālā.

Iti moggallāne byākaraṇe vuttiyaṃ

Ṇādikaṇḍo catuttho.

5. Pañcamo kaṇḍo (khādi)

1. Tija mānehi kha sā khamā vīmaṃsāsu.

Khantiyaṃ tijā vīmaṃsāyaṃ mānā ca khasappaccayā honti yathākkamaṃ, titikkhā, vīmaṃsā, titikkhati, vīmaṃsati. Khamāvīmaṃsā, sūti kiṃ? Tejanaṃ, tejo, tejayati, mānanaṃ, mānomāneti.

2. Kitā tikicchāsaṃsayesu cho.

Tikicchāyaṃ saṃsaye ca vattamānā kitā cho hoti. Tikicchā, vicikicchā, tikicchati, vicikicchati. Aññatra niketo, saṃketo, ketanaṃ, keto, ketayati.

3. Nindāyaṃ gupa badhā bassa bho ca.

Nindāyaṃ vattamānehi gupa badhehi cho hoti bassa bho ca. Jigucchā, bībhacchā, jigucchati, bībhacchati, aññatra gopanaṃ, gopo, gopeti, badhako.

4. Tuṃsmā lopo cicchāyaṃ te.

Tumantato icchāyamatthe te khasachā honti bahulaṃ, lopo ca tuṃpaccayassa hoti sutattā, bubhukkhā, jigīsāṃ, jighacchā, bubhukkhati, jigīsati jighacchati. Idha kasmā na hoti ‘bhottumicchatī’ti? Padantarenābhidhānā. Tuṃsmāti kiṃ? Bhojanamicchati. Icchāyanti kiṃ? Bhuñjituṃ gacchati. Kathaṃ ‘kūlaṃ vipati satī’ti? Yathā kūlaṃ patitu micchatīti vākyaṃ hoti, evaṃ vuttipi hossati. Vākyameva carahi kathaṃ hoti? Lokassa tathā vacanicchāya.

5. Īyo kammā.

Icchākammato icchāyamatthe īyappaccayo hoti. Puttamicchati putthīyati. Kammāti kiṃ? Asinecchati. Idha kasmā na hoti ‘raññoputtamicchatī’ti? Sāpekkhattā, na hi aññamapekkhamāno aññena sahekatthibhāvamanubhavituṃ sakkoti. Idhāpi carahi na siyā ‘attano putta micchatī’ti? Nevettha bhavitabbaṃ, na hi bhavati ‘attano puttīyatī’ti, kathaṃ carahi puttassa attaniyatā-vagamyate? Aññassāsutattā icchāya ca tabbisayattā.

6. Upamānācāre.

Kammato upamānā ācāratthe īyo hoti. Puttami-vā-carati puttīyati māṇavakaṃ, upamānāti kiṃ? Puttamācarati.

7. Ādhārā.

Ādhāratū-pamānā ācāratthe īyo yoti. Kuṭiyamivā-carati kuṭīyatī pāsāde, pāsādīyati kuṭiyaṃ bhikkhu.

8. Kattutāyo.

Kattutū-pamānā ācāratthe āyo hoti. Pabbato ivācarati pabbatāyati.

9. Ycatthe.

Kattuto abhūtatabbhāve āyo hoti bahulaṃ. Bhusāyati, paṭapaṭāyati, lohitāyati, kattutotveva? (Abhusaṃ) bhusaṃ karotīhi, iha kasmā na hoti ‘bhusī bhavatī’ti? Vuttatthatāya.

10. Saddādīni karoti.

Saddādīhi dutiyantehi karotīti asmiṃ atthe āyo hoti. Saddāyati, verāyati, kalahāyati, dhūpāyati.

11. Numotva-sso.

Namoiccasmā karotīti asmiṃ atthe asso hoti. Namassati tathāgtaṃ.

12. Dhātvatthe nāmasmi.

Nāmasmā dhātvatthe bahulamihoti. Hatthinā atikkamati atihatthayati, vīṇāya upagāyati upavīṇayati, daḷhaṃ karoti vinayaṃ daḷhayati, visuddhā hoti ratti visuddhayati, kusalaṃ pucchati kusalayati.

13. Saccādīhāpi.

Saccādīhi dhātvatthe āpi hoti. Saccāpeti, atthāpeti, vedāpeti, sukkhāpeti, sukhāpeti, dukkhāpeti.

14. Kriyatthā.

Ayamadhikāro āsatthaparisamattiyā. Kriyā attho yassa so kriyattho dhātu.

15. Curādito ṇi.

Curādīhi kriyatthehi sakatthe ṇi paro hoti bahulaṃ. Ṇakāro vuddhyattho, evamaññatrāpi, corayati, lāḷayati, kathaṃ ‘rajjaṃ kāretī’ti? Yogavibhāgato.

16. Payojakabyāpāre ṇāpi ca.

Kattāraṃ yo payojayati, tassa byāpāre kriyatthā ṇiṇāpī honti bahulaṃ, kāreti, kārāpeti. Nanu ca kattāpi karaṇādīnaṃ payojakoti taṃbyāpārepi ṇiṇāpī pāpuṇanti? Payojakaggahaṇasāmatthiyā na bhavissanti curādīhi visuṃ vacanasāmatthiyā ca. Ato bhiyyo ṇāpiyeva, ṇiyevuvaṇṇato, dvayamevaññehi.

17. Kyo bhāvakammesva-parokkhesu māna nta tyādīsu. Bhāvakammavihitesu parokkhāvajjitesu mānantatyādīsu paresu kyo hoti kriyatthā. Ntaggahaṇamuttaratthaṃ, kakāro avuddhyattho evamuttaratrāpi. Ṭhīyamānaṃ, ṭhīyate, sūyamānaṃ, sūyate, aparokkhesu mānantatyādīsūti kiṃ? Babhūva devadattena, bibhida kusulo. Bhijjate kusulo sayamevāti ‘bhijjate’ti savanā kammatā-vagamyate, ‘sayamevā’ti savanato kattutā, kattutāvacanicchāyantu ‘bhindati kusulo attāna’nti bhavati, evamaññampi yathāgamamanugantabbaṃ. ‘Aparokkhesu mānantatyādīsū’ti ayamadhikāro ā ‘tanāditvo’ti 5.26. Apica ete kyādayo tyādīsu parabhūtesu kattukammabhāva vihitesu kyalādīnaṃ vidhānato tesveva viññāyantīti akammakehi dhātūhi kattubhāvesu, sakammakehi kattukammesu, kammāvacanicchāyaṃ bhāve ca bhavantīti veditabbā. Yassa pana dhātussa kiriyā kammamapekkhate, so sakammako, yassa tu kiriyā kattumattamapekkhate, svākammakoti ñātabbaṃ.

18. Kattari lo.

Kriyatthato aparokkhesu kattuvihitamāna ntatyādīsu lo hoti. Lakāro, ‘‘ñilasse’’ti 5-163 visesanattho. Pacamāno, pacanto, pacati.

19. Maṃ ca rudhādīnaṃ.

Rudhādito kattuvihitamānanta tyādīsu lo hoti maṃ ca antasarā paro. Makāro-nubandho, akāro uccāraṇattho. Rundhamāno, rundhanto, rundhati.

20. Ṇiṇāpyāpīhi vā.

Ṇiṇāpyāpīhi kattuvihitamānanta tyādīsu lo hoti vibhāsā, orayanto, corento, kārayanto, kārento, kārāpayanto, kārāpento, saccāpayanto, saccāpento, corayati, coreti, kārayati, kāreti, kārāpayati, kārāpeti, saccāpayati, saccāpeti. Vavatthitavibhāsattho-yaṃ vāsaddo, tena māne niccaṃ, corayamāno, kārayamāno, kārāpayamāno, saccāpayamāno.

21. Divādīhi yaka.

Divādīhi lavisaye yaka hoti. Dibbanto, dibbati.

22. Tudādīhi ko.

Tudādīhi lavisaye ko hoti. Tudamāno, tudanto, tudati.

23. Jyādīhi knā.

Jiādīhi lavisaye knā hoti. Jinanto, jināti. Kathaṃ ‘jayanto’ jayatī, ti? Bhūvādipāṭhā.

24. Kyādīhi kṇā.

Kīādīhi lavisaye kṇā hoti. Kiṇanto, kiṇāti.

25. Svādīhi kṇo.

Suādīhi lavisaye kṇo hoti. Suṇamāno, suṇanto, suṇoti. Kathaṃ suṇātīti? Kyādipāṭhā.

26. Tanāditvo.

Tanādito lavisaye o hoti. Tanoti.

27. Bhāvakammesu tabbā-nīyā.

Tabbaanīyā kriyatthā pare bhāvakammesu bahulaṃ bhavanti. Kattabbaṃ, karaṇīyaṃ, kattabbo kaṭo, karaṇīyo. Bahulādhikārā karaṇādīsupi bhavanti, sinānīyaṃ cuṇṇaṃ, dānīyo brāhmaṇo, sammāvattanīyo guru, pavacanīyo upajjhāyo, upaṭṭhānīyo sisso.

28. Ghyaṇa.

Bhāvakammesu kriyatthā paro ghyaṇa hoti bahulaṃ. Vākyaṃ, kāriyaṃ, ceyyaṃ, jeyyaṃ.

29. Āsse ca.

Ātoghyaṇa hoti bhāvakammesu, āssa e ca. Deyyaṃ.

30. Vadādīhi yo.

Vadādīhi kriyatthehi yo hoti bahulaṃ bhāvakammesu. Vajjaṃ, majjaṃ, gammaṃ. (42) ‘‘Bhujānne’’, bhojjo odano, bhojjā yāgu, bhoggamaññaṃ.

31. Kicca ghacca bhacca bhabba leyyā.

Ete saddā yappaccayantā nipaccante.

32. Guhādīhi yaka.

Gutādīhi kriyattehi bhāvakammesu yaka hoti. Guyhaṃ, duyhaṃ, sisso. Siddhā evete tabbādayo pesātisaggapattakālesupi gamyamānesu sāmaññenavidhānato, tvayā khalu kaṭo kattabbo, karaṇīyo, kāriyo, kicco, evaṃ tvayā kaṭo kattabbo, bhotā kaṭo kattabbo, bhoto hi patto kālo kaṭakaraṇe. Evaṃ uddhamohuttikepi vattamānato pesādīsu siddhā eva. Tathā arahe kattari sattivisiṭṭhe ca patīyamāne āvassakādhamīṇatāvisiṭṭhe ca bhāvādo siddhā, uddhaṃmuhuttato-bhotā kaṭo kattabbo, bhotā rajjaṃ kattabbaṃ. Bhavaṃ araho, bhotā sāro vahitabbo, bhavaṃ sakko, bhotā avassaṃ kaṭo kattabbo, bhotā nikkho dātabbo.

33. Kattari ltuṇakā.

Kattari kārake kriyatthā ltuṇakā honti bahulaṃ. Paṭhitā, pāṭhako. Bahulamitveva? Pādehi harīyatīti pādahā-rako, gale cuppateti galecopako. Siddhova ltu, arahe sīlasādhudhammesu ca sāmaññavihitattā, bhavaṃ khalu kaññāya pariggahitā, bhavametaṃ arahati. Sīlādīsu-khalvapi upādātā kumārake, gantā khelaṃ, muṇḍayitāro sāviṭṭhāyanā vadhuṃ katapariggahaṃ.

34. Āvī.

Kriyatthā āvī hoti bahulaṃ kattari. Bhayadassāvī. Appavisayataññāpanatthaṃ bhinnayogakaraṇaṃ, sāmaññavihitattā sīlā dīsu ca hoteva.

35. Āsiṃsāyamako.

Āsiṃsāyaṃ gamyamānāyaṃ kriyatthā ako hoti kattari. Jīvatūti jīvako, nandatūti nandako, bhavatūti bhavako.

36. Karā ṇano.

Karato kattari ṇano hoti. Karotīti kāraṇaṃ, kattarīti kiṃ? Karaṇaṃ.

37. Hāto vīhikālesu.

Hāto vīhismiṃ kāle ca ṇano hoti kattari. Hāyanā nāma vihayo, hāyano saṃvaccharo, vīhikālesūti kiṃ? Hātā.

38. Vidā kū.

Vidasmā kū hoti kattari. Vidū, lokavidū.

39. Vito ñāto.

Vipubbā ñāiccasmā kū hoti kattari. Viññū. Vitoti kiṃ? Paññā.

40. Kammā.

Kammato parā ñāiccasmā kū hoti kattari. Sabbaññū, kālaññū.

41. Kvacaṇa.

Kammato parā kriyatthā kvaci aṇa hoti kattari. Kumbhakāro, saralāvo, mantajjhāyo, bahulādhikārā idha na hoti ādiccaṃ passati, himavantaṃ suṇoti, gāmaṃ gacchati. Kvacīti kiṃ? Kammakaro.

42. Gamā rū.

Kammato parā gamā rū hoti kattari. Vedagū pāragū.

43. Samānañña bhavanta yāditū-pamānā disā kamme rīrikkhakā.

Samānādīhi yādīhi copamānehi parā disā kammakārake rīrikkhakā honti. Samāno viya dissatīti sadī sadikkho sadiso. Aññādī aññādikkho aññādiso. Bhavādī bhavādikkho bhavādiso. Yādī yādikkho yādiso. Tyādī tyādikkho tyādiso. Samānādīhīti kiṃ? Rukkho viya dissati. Upamānāti kiṃ? So dissati. Kammeti kiṃ? So viya passati. Rakārā antasarādilopatthā, kakāro ekārābhāvattho.

44. Bhāvakārakesva-ghaṇa ghakā.

Bhāve kārake ca kriyatthā a ghaṇa gha kā honti bahulaṃ. A-paggaho, niggaho, karo, garo, cayo, jayo, ravo, bhavo, paco, vaco, annado, purindado, īsakkaro, dukkaro, sukaro. Ghaṇa-bhāve pāko, cāgo, bhāvo, kārakepi saññāyaṃ tāva pajjatenenāti pādo, rujatīti rogo, visatīti veso, sarati kālantaranti sāro thiraṃso, darīyante etehīti dārā, jīrayati etenāti jāro, asaññāyampi dāyo datto, lābho laddho, gha-vako, nipako, ka-piyo, khipo, bhujo, āyudhaṃ.

45. Dādhātvi.

Dādhāhi bahulami hoti bhāvakārakesu. Ādi, nidhi, vālami.

46. Vamādīyyathu.

Vamādīhi bhāvakārakesvathu hoti. Vamathu, vepathu, (avathu, sayathu).

47. Kvi.

Kriyatthā kvi hoti bahulaṃ bhāvakārakesu. Kakāro kānubandhakāriyattho, abhibhū, sayambhū, bhattaggaṃ, (dānaggaṃ) salākaggaṃ, sabhā, pabhā.

48. Ano.

Kriyattā bhāvakārakesvano hoti. Gamanaṃ, dānaṃ, sampadānaṃ, apādānaṃ, adhikaraṇaṃ, calano, jalano, kodhano, kopano, maṇḍano, bhūsano.

49. Itthiyamaṇa tti ka yaka yā ca.

Itthiliṅge bhāve kārake ca kriyatthā aādayo honti ano ca bahulaṃ. A titikkhā, vīmaṃsā, jigucchā, pipāsā, puttiyā īhā bhikkhā, āpadā, medhā, godhā, ṇakārā, hārā, tārā, dhārā, ārā, kti-iṭṭhi, siṭṭhi, bhitti, bhatti, tanti bhūti, ka-guhā, rujā, mudā, yaka-vijjā, ijjā, ya-seyyā, samajjā, pabbajjā, paricariyā, jāgariyā, anakāraṇā, hāraṇā, vedanā, vandanā, upāsanā.

50. Jāhāhi ni.

Jāhāiccetehi ni hotitthiyaṃ. Jāni, hāni.

51. Karā ririyo.

Karato ririyo hotitthiyaṃ. Karaṇaṃ kiriyā. Kathaṃ ‘kriyā’ti? ‘‘Kriyāyaṃ’’ti nipātanā.

52. Ikitī sarūpe.

Kriyatthassa sarūpe-bhidheyye kriyatthā pare ikitī honti, vaci, yudhi, pacati, ‘akāro kakāro’ti ādīsu kārasaddena samāso, yathā evakāroti.

53. Sīlābhikkhaññā-vassakesu ṇī.

Kriyatthā ṇī hoti sīlādīsu patīyamānesu, uṇhabhojī, khīrapāyī, avassakārī, satandāyī.

54. Thāvarittara bhaṅgura bhidura bhāsura bhassarā.

Ete saddā nipaccante sīle gamyamāne.

55. Kattari bhūte ktavantu ktāvī.

Bhūte-tthe vattamānato kriyatthā ktavantuttāvī honti kattari. Vijitavā, vijitāvī, bhūteti adhikāro yāva ‘‘āhāratthā’’ti (5-60).

56. Ktobhāvakammesu.

Bhāve kamme ca bhūte kto hoti. Āsitaṃ bhavatā. Kato kaṭo bhavatā.

57. Kattari cārambhe.

Kriyārambhe kattari kto hoti yathāpattañca. Pakato bhavaṃ kaṭaṃ, pakato kaṭo bhavatā, pasutto bhavaṃ, pasuttaṃ bhavatā.

58. Ṭhā-sa vasa silisa sī ruha jara janīhi.

Ṭhādīhi kattari kto hoti yathāpattañca. Upaṭṭhito guruṃ bhavaṃ, upaṭṭhito guru bhotā, upāsito guruṃ bhavaṃ, upāsito guru bhotā, anuvusito guruṃ bhavaṃ, anuvusito guru bhotā, āsiliṭṭho guruṃ bhavaṃ, āsiliṭṭho guru bhotā, adhissito khaṭopikaṃ bhavaṃ, adhissitā khaṭopikā bhotā, āraḷho rukkhaṃ bhavaṃ, āruḷho rukkho bhotā, anujiṇṇo vasaliṃ devadatto, anujiṇṇā vasalī devadattena, anujāto māṇavako māṇavikaṃ, anujātā māṇavikā māṇavakena.

59. Gamanatthākammakādhāre ca.

Gamanatthato akammakato ca kriyatthā ādhāre kto hoti kattari ca yathāpattañca, idamesaṃ yātaṃ, iha te yātā, iha tehi yātaṃ, ayaṃ tehi yāto patho, idamesamāsitaṃ, iha te āsitā, ihatehi āsitaṃ, ‘devo ce vuṭṭho sampannā sālayo’ti kāraṇasāmaggīsampatti etthābhimatā.

60. Āhāratthā.

Ajjhohāratthā ādhāre kto hoti yathāpattañca, idamesaṃ bhuttaṃ, idamesaṃ pītaṃ, iha tehi bhuttaṃ, iha tehi pītaṃ, odano tehi bhutto pītamudakaṃ, akattattho yogavibhāgo, kathaṃ ‘pītā gāvo’ti? Pītamesaṃ vijjatīti pītā, bāhulakā vā, ‘passinno’ti yā ettha bhūtakālatā, tatra tto, evaṃ raññaṃ mato raññaṃ iṭṭho, raññaṃ buddho, raññaṃ pūjito, evaṃ sīlito, rakkhito, khanto, ākuṭṭho, ruṭṭho, rusito, abhibyāhaṭo, dayiyo, haṭṭho, kantā, saṃyato, amato, ‘kaṭṭha’nti bhūtatāyameva hetuno, phalaṃ tvatra bhāvi.

61. Tuṃ tāye tave bhāve bhavissati kriyāyaṃ tadatthāya.

Bhavissati atthe vattamānato kriyatthā bhāve tuṃ tāye tave honti kriyāyaṃ tadatthāyaṃ patīyamānāyaṃ. Kātuṃ gacchati, kattāye gacchati, kātave gacchati, icchati bhottuṃ kāmeti bhottunti imīnāva siddhaṃ, punabbidhāne tvihāpi siyā ‘icchanto karotī’ti, evaṃ sakkoti bhottuṃ, jānāti bhottuṃ, gilāyati bhottuṃ, ghaṭate bhottuṃ, ārabhate bhottuṃ, labhate bhottuṃ, pakkamati bhottuṃ, ussahati bhottuṃ, arahati bhottuṃ, atthi bhottuṃ, vijjati bhottuṃ, vaṭṭa tibhottuṃ, kappati bhottunti. Tathā pārayati bhottuṃ, pahu bhottuṃ, samattho bhottuṃ, pariyatto bhottuṃ, alaṃ bhottunti bhavatissa sabbattha sambhavā. Tathā kālo bhottuṃ. Samayo bhotuṃ, velā bhotunti, yathā bhottuṃmano, sottuṃ soto, daṭṭhuṃ cakkhu, yujjhituṃ dhanu, vattuṃ jaḷo, gantumano, kattumalasoti, uccāraṇantu vattāyattaṃ. Bhāveti kiṃ? Karissāmīti gacchati, kriyāyanti kiṃ? Bhikkhissaṃ iccassa jaṭā, tadatthāyanti kiṃ? Gacchissato te bhavissati bhattaṃ bhojanāya.

62. Paṭisedhe-laṃkhalūnaṃ tuna tvāna tvā vā.

Alaṃ khalusaddānaṃ paṭisedhatthānaṃ payoge tunādayo vā honti bhāve. Alaṃ sotuna, khalu sotuna, alaṃ sutvāna, dhalu sutvāna, alaṃ sutvā, khalu sutvā, alaṃ sutena, khalu sotena, alaṃ khalūnanti kiṃ? Mā hotu, paṭisedheti kiṃ? Alaṅkāro.

63. Pubbekakatthukānaṃ.

Eko kattā yesaṃ byāpārānaṃ, tesu yo pubbo, tadatthato kriyatthā tunādayo honti bhāve, sotuna yāti, sutvāna, sutvā vā, ekakattukānantikiṃ? Bhuttasmiṃ devadatte yaññadatto vajati, pubbāti kiṃ? Bhuñjabhi ca pacati ca. ‘Appatvā nadiṃ pabbato atikkamma pabbataṃ nadī’ti bhūdhātussa sabbattha sambhavā ekakattukatā pubbakālatā ca gamyate. ‘Bhutvā bhutvā gacchatīti’ imināva siddhaṃ ābhikkhaññantu dvibbacanāvagamyate. Kathaṃ ‘jīvaggāhaṃ agāhayi, kāyappacālakaṃ gacchantī’ti ādi? Ghaṇantena kriyāvisesanena siddhaṃ yathā ‘odanapākaṃ sayatī’ti.

64. Nto katthari vattamāne.

Vattamānatthe vattamānato kriyattā nto ho ti kattari, tiṭṭhanto.

65. Māno.

Vattamānatthe vattamānato kriyatthā māno hoti, kattari. Tiṭṭhamāno.

66. Bhāvakammesu.

Vattamānatthe vattamānato kriṃyatthā bhāve kammeca māno hoti. Ṭhīyamānaṃ, paccamāno odano.

67. Te ssapubbānāgate.

Anāgatatthe vattamānato kriyatthā tentamānā ssapubbā honti. Ṭhassanto, ṭhassamāno, ṭhīyissamānaṃ, paccissamāno odano.

68. Ṇvādayo.

Kriyatthā pare bahulaṃ ṇvādayo honti. Cāru, dāru.

69. Khachasāna mekassarodi dve.

Khachasappaccayantānaṃ kriyatthānaṃ paṭhamekassaraṃ saddarūpaṃ dve bhavati. Titikkhā, jigucchā, vīmaṃsā.

70. Parokkhāyañca.

Parokkhāyaṃ paṭhamekassaraṃ saddarūpaṃ dve bhavati. Jagāma, cakāro anuttasamuccayattho, tenaññatrāpi yathāgamaṃ, jahāti, jahitabbaṃ, jahituṃ, daddallati, caṅkamati. ‘Lolupo, momūhoti ottaṃ tadaminādipāṭhā.

71. Ādismā sarā.

Ādibhūtā sarā paramekassaraṃ dve hoti, asisisati, ādismāti kiṃ? Jajagāra, sarāti kiṃ? Papāca.

72. Na puna.

Yaṃ dvibhūtaṃ, na taṃ puna dvittamāpajjate, titikkhisati, jigucchisati.

73. Yathiṭṭhaṃ syādino.

Syādyantassa yathiṭṭhamekassaramādibhūtamaññaṃ vā yathāgamaṃ dvittapajjate, puputtīyisati, putittīyisati, puttīyiyisati.

74. Rasso pubbassa.

Dvitte pubbassa saro rasso hoti. Dadāti.

75. Lopo-nādibyañjanassa.

Dvitte pubbassādito-ññassa byañjanassa lopo hoti. Asisisati.

76. Khachasesvassi.

Dvitte pubbassa assa i hoti khachasesu. Pipāsati, jighaṃsati, khachasesūti kiṃ? Jahāti, assāti kiṃ? Bubhukkhati.

77. Gupissussa.

Dvitte pubbassa gupissa ussa i hoti khachasesu, jigucchati.

78. Catutthadutiyānaṃ tatiyapaṭhamā.

Dvitte pubesaṃ catutthadutiyānaṃ tatiyapaṭhamā honti. Bubhukkhati, ciccheda.

79. Kavaggahānaṃ cavaggajā.

Dvitte pubbesaṃ kavaggahānaṃ cavaggajā honti yathākkamaṃ. Cukopa, jahāti.

80. Mānassa vī parassa ca maṃ.

Dvitte pubbassa mānassa vī hoti parassa ca maṃ, vīmaṃsati.

81. Kitassāsaṃsaye ti vā.

Saṃsayaso-ññasmiṃ vattamānassa dvitte pubbassa kitassa vā ti hoti. Tikicchati, cikicchati, asaṃsayeti kiṃ? Vicikicchati.

82. Yuvaṇṇānameo paccaye.

Ivaṇṇuvaṇṇantānaṃ kriyatthānaṃ eohonti yathākkamaṃ paccaye. Cetabbaṃ, netabbaṃ, sotabbaṃ, bhavitabbaṃ.

83. Lahussupantassa.

Lahubhūtassa upantassa yuvaṇṇassa eo honti yathākkamaṃ. Esitabbaṃ, kositabbaṃ, lahussāti kiṃ? Dhūpitā, upantassāti kiṃ? Rundhati.

84. Assā ṇānubandhe.

Ṇakārānubandhe paccaye pare upantassa akārassa ā hoti. Kārako.

85. Na te kānubandhanāgamesu.

Te eoā kānubandhe nāgame ca na honti. Cito, suto, diṭṭho, puṭṭho, nāgame ‘vanā’dinā (1.45) cinitabbaṃ, cinituṃ, suṇitabbaṃ, suṇituṃ pāpuṇitabbaṃ, pāpuṇituṃ, dhunitabbaṃ, dhunituṃ, dhunanaṃ, dhunayitabbaṃ, dhunāpetabbaṃ, dhunayituṃ dhunāpetuṃ, dhunayanaṃ, dhunāpanaṃ, dhunayati, dhunāpeti, pīnetabbaṃ, pīnayituṃ, pīnanaṃ, pīnituṃ, pīnayati, sunoti, sinoti, dunoti, hinoti, pahiṇithabbaṃ, pahiṇituṃ, pahiṇanaṃ.

86. Vā kvaci.

Te kvaci vā na honti kānubandhanāgamesu. Mudito, ruditaṃ, roditaṃ.

87. Aññatrāpi.

Kānubandhanāgamato-ññasmimpi te kvaci, nu honti. Khipako, panūdanaṃ, vadhako.

88. Pye sissā.

Sissa ā hoti pyādese, nissāya.

89. Eonamayavā sare.

Sare pare eonaṃ ayaavā honti. Jayo, bhavo, sarati kiṃ? Jeti, anubhoti.

90. Āyāvā ṇānubandhe.

Eonaṃ āyāvā honti sarādo ṇānubandhe. Nāyayati, bhāvayati, ‘sayāpetvā’tiādīsu rassattaṃ.

91. Āssāṇāpimhi yuka.

Ākārantassa kriyatthassa yuka hoti ṇāpito-ññasmiṃ ṇānubandhe. Dāyako, ṇānubandhetveva? Dānaṃ, aṇāpimhīti kiṃ? Dāpayati.

92. Padādīnaṃ kvaci.

Padādīnaṃ yuka hoti kvaci. Nipajjitabbaṃ, nipajjituṃ nipajjanaṃ, pamajjitabbaṃ, pamajjituṃ, pamajjanaṃ, kvacīti kiṃ? Pādo.

93. Maṃ vā rudhādīnaṃ.

Rudhādīnaṃ kvaci maṃ vā hoti. Rundhituṃ, rujjhituṃ, kvacitveva? Nirodho.

94. Kvimhi lopo-ntabyañjanassa.

Antabyañjanassa lopo hoti kvimhi. Bhattaṃ gasanti gaṇhanti vā etthāti bhattaggaṃ.

95. Pararūpamayakāre byañjane.

Kriyatthānamantabyañjanassa pararūpaṃ hoti yakārato-ññasmiṃ byañjane. Bhettabbaṃ, byañjaneti kiṃ? Bhinditabbaṃ, ayakāreti kiṃ? Bhijjati.

96. Manānaṃ niggahītaṃ.

Makāranakārantānaṃ kriyatthānaṃ niggahītaṃ hoti ayakāre byañjane. Gantabbaṃ, jaṅghā, byañjanetveva? Gamanaṃ, ayakāretveva? Gamyate.

97. Na brūsso.

Brūssa o na hoti byañjane. Brūmi, byañjanetveva? Abravi.

98. Kagā cajānaṃ ghānubandhe.

Ghānubandhe cakārajakārantānaṃ kriyatthānaṃ kagā honti yathākkamaṃ. Vākyaṃ, bhāgyaṃ.

99. Hanassa ghāto ṇānubandhe.

Hanassa ghāto hoti ṇānubandhe. Āghāto.

100. Kvimhi gho paripacca-samohi.

Payyādīhi parassa hanassa gho hoti kvimhi. Paligho, paṭigho, aghaṃ rassattaṃ nipātanā, saṅgho, ogho.

101. Parassa ghaṃ se.

Dvitte parassa hanassa ghaṃ hoti se. Jighaṃsā.

102. Jiharānaṃ gī.

Dvitte paresaṃ jitarānaṃ gī hoti se. Vijigīsā, jigīsā.

103. Dhāssa ho.

Dvitte parassa dhāssa ha hoti. Dahati.

104. Ṇimhi dīgho dusassa.

Dusassa dīgho hoti ṇimhi. Dusito. Ṇimhīti kiṃ? Duṭṭho.

105. Guhissa sare.

Guhissa dīgho hoti sare. Nigūhanaṃ sareti kiṃ? Guyhaṃ.

106. Muhabahānañca te kānubandhe-tve.

Muhabahānaṃ guhissa ca dīgho hoti takārādo kānubandhe tvānatvāvajjite, mūḷho, bāḷho, gūḷho, teti kiṃ? Muyhati, kānubandheti-kiṃ? Muyhitabbaṃ, atveti kiṃ? Muyhitvāna, muyhitvā, ‘te kānubandhe-tve’ti ayamadhikāro yāva ‘‘sāsassa sisve’’ti -117.

107. Vahassussa.

Vahassa ussa dīgho hoti te kānubandhe tvānatvāvajjite. Vuṭṭho.

108. Dhāssa hi.

Dhā=dhāraṇetīmassa hi hoti te kānubandhe tvānatvāvajjite. Nihito, nihitavā.

109. Gamādirānaṃ lopo-ntassa.

Gamādīnaṃ rakārantānaṃ ca antassa lopo hoti te kānubandhe tvānatvāvajjite. Gato, khato, hato, mato, tato, saññato, rato, kato, tetveva? Gamyate, kānubandhetveva? Gantabbaṃ, atvetveva? Gantvāna, gantvā.

110. Vacādīnaṃ vassuṭa vā.

Vacādīnaṃ vassa vā uṭa hoti kānubandhe-tve. Uttaṃ, vuttaṃ, uṭṭhaṃ, vuṭṭhaṃ, ‘atvetveva? Vatvāna, vatvā.

111. Assu.

Vacādīnamassa u hoti kānubandhe-sve. Vuttaṃ, vuṭṭhaṃ.

112. Vaddhassa vā.

Vaddhassa assa vā u hoti kānubandhe tve. Vuddho. Vaddho. Atvetveva? Vaddhitvāna, vaddhitvā, kathaṃ ‘vuttī’ti? ‘‘Vuttīmatte’’ti 3-69. nipātanā, ‘vattī’ti hoteva yathālakkhaṇaṃ.

113. Yajassa yassa ṭiyī.

Yajassa yassa ṭiyī honti kānubandhe-tve. Iṭṭhaṃ, yiṭṭhaṃ, atvetveva? Yajitvāna, yajitvā.

114. Ṭhāssi.

Ṭhāssi hoti kānubandhe-tve. Ṭhito, atvetveva? Ṭhatvāna, ṭhatvā.

115. Gāpānamī.

Gāpānamī hoti kānabandhe-tve. Gītaṃ, pītaṃ, atvetveva? Gāyitvā niccaṃ yāgamo, pāssa tu pītvāti bahulādhikārā.

116. Janissā.

Janissa ā hoti kānubandhe-tve. Jāto. Atvetveva? Janitvā.

117. Sāsassa sisa vā.

Sāsassa sisa vā hoti kānubandhe-tve. Siṭṭhaṃ, satthaṃ, sisso, sāsiyo atvetveva? Anusāsitvāna.

118. Karassā tave.

Karassa ā hoti tave. Kātave.

119. Tuṃtunatabbesu vā.

Tumādīsu vā karassā hoti. Kātuṃ kattuṃ, kātuna kattuna, kātabbaṃ kattabbaṃ.

120. Ñāssa ne jā.

Ñādhātussa jā hoti nakāre. Jānituṃ, jānanto, neti kiṃ? Ñāto.

121. Sakāpānaṃ kukakū ṇe.

Sakaāpānaṃ kukakuiccete āgamā honti ṇakāre. Sakkuṇanto, pāpuṇanto, sakkuṇoti, pāpuṇoti, ṇeti kiṃ? Sakkoti, pāpeti.

122. Nito cissa cho.

Nismā parassa cissa cho hoti. Nicchayo.

123. Jarasadānamīma vā.

Jarasadānamantasarā paro īma hoti vibhāsā. Jīraṇaṃ, jīrati, jīrāpeti, nisīditabbaṃ, nisīdanaṃ, nisīdituṃ, nisīdati, vāti kiṃ? Jarā, nisajjā, ‘īma vā’ti yogavibhāgā aññesampi, ahīratha, saṃyogādi lopotthassa.

124. Disassa passa dassa dasa da dakkhā.

Disassa passādayo honti vibhāsā. Vipassanā, vipassituṃ, vipassati, sudassī, piyadassī, dhammadassī, sudassaṃ, dassanaṃ, dasseti, daṭṭhabbaṃ. Daṭṭhā, daṭṭhuṃ, duddaso, addasa, addā, addaṃ, addakkhi, dakkhissati, vātveva? Dissanti bālā.

125. Samānā ro rīrikkhakesu.

Samānasaddato parassa disassa ra hoti vā rīvikkhakesu. Sarī, sadī, sarikkho, sadikkho, sariso, sadiso.

126. Dahassa dassa ḍo.

Dahassa dassa ḍo hoti vā. Ḍāho, dāho, ḍahati, dahati.

127. Anaghaṇa svāparīhi ḷo.

Āparīhi parassa dahassa dassa ḷo hoti anaghaṇasu. Āḷahanaṃ, pariḷāho.

128. Atyādintesvatthissa bhū.

Tyādintavajjitesu paccayesu ‘asa=bhuvi’iccassa bhū hoti. Bhavitabbaṃ. Ādesavidhānamasassāppayogatthametasmiṃ visaye, etena katthaci kassaci dhātussa appayogāpi ñāpito hoti. Atyādintesūti kiṃ? Atthi, santo, atthissāti kiṃ? Assatissa mā hotu.

129. Aāssāādīsu.

Aādo, āādo, ssādo ca atthissa bhū hoti. Babhūva, abhavā, abhavissā, bhavissati.

130. Ntamānantiyiyuṃsvādilopo. Ntādisūtthissādilopo hoti. Santo, samāno, santi, santu, siyā, siyuṃ, etesvīti kiṃ? Atthi.

131. Pādito ṭhāssa vā ṭhaho kvaci.

Pādīhi kiriyāvisesajotakehi saddehi parassa ṭhāssa kvaci ṭhaho vā hoti. Saṇṭhahanto santiṭṭhanto. Saṇṭhahati, santiṭṭhati. Pa parā apa saṃ anu ava o ni du vi adhi api atisu u abhi pati pari upa ā pādī. Kvacīti kiṃ? Saṇṭhiti.

132. Dāssiyaṅa.

Pādito parassa dāssa iyaṅa hoti kvaci. Anādiyitvā, samādiyati, kvacitveva? Ādāya.

133. Karotissa kho.

Pādito parassa karassa kvaci kha hoti. Saṅkhāro, saṅkharīyati, karassāti avatvā karotissāti vacanaṃ timhi ca vikaraṇuppattiñāpetuṃ.

134. Purāsmā.

Purā iccasmā nipātā parassa karassa kha hoti. Purakkhatvā, purekkhāro-ettaṃ tadaminādipāṭhā.

135. Nito kamassa.

Nismā parassa kamassa kvaci kha hoti, nikkhamati, kvacitveva? Nikkamo.

136. Yuvaṇṇānamiyaṅuvaṅa sare.

Ivaṇṇuvaṇṇattānaṃ kriyatthānamiyaṅuvaṅa hoti sare kvaci. Vediyati, bruvanti, sareti kiṃ? Nivedeti, brūti, kvacitveva? Jayati, bhavati.

137. Aññādissāssī kye.

Ñādito-ññassa ākārantassa kriyatthassa ī hoti kye. Dīyati, aññādissāti kiṃ? Ñāyati, tāyatiṃ.

138. Tanassā vā.

Tanassa ā hoti vā kye. Tāyate, taññate.

139. Dīgho sarassa.

Sarantassa kriyatthassa dīgho hoti kye, cīyate, sūyate.

140. Sānantarassa tassa ṭho.

Sakārantato kriyatthā parassā-nantarassa takārassa ṭha hoti. Tuṭṭho, tuṭṭhavā, tuṭṭhabbaṃ, tuṭṭhi, anantarassāti kiṃ? Tussitvā.

141. Kasassima ca vā.

Kasasmā parassānantarassa tassa ṭha hoti kasassa vā ima ca. Kiṭṭhaṃ, kaṭṭhaṃ, anantarassātveva? Kasitabbaṃ.

142. Dhastotrastā.

Ete saddā nipaccante.

143. Pucchādito.

Pucchādīhi kriyatthehi parassānantarassa takārassa ṭha hoti. Puṭṭho, bhaṭṭho, yiṭṭho, anantarassātveva? Pucchitvā.

144. Sāsa vasa saṃsa sasā tho.

Etehi parassānantarassa tassa tha hoti, satthaṃ, vatthaṃ, pasatthaṃ, satthaṃ. Kathamanusiṭṭho (vuṭṭho) ti? ‘Tathanarānaṃ ṭaṭṭhaṇalā’ 1-52 ti ṭṭho, anantarassātveva? Sāsituṃ.

145. Dho dhahabhehi.

Dhakārahakārabhakārantehi kriyatthehi parassānantarassa tassa dha hoti. Vuddho, duddhaṃ, laddhaṃ.

146. Dahā ḍho.

Dahā parassānantarassa tassa ḍha hoti. Daḍḍho.

147. Bahassuma ca.

Bahā parassānantarassa tassa ḍho hoti, bahassuma ca ḍhasanniyogena. Buḍḍho.

148. Ruhādīhi ho ḷa ca.

Rahādīhi parassānantarassa tassa ha hoti ḷo cāntassa. Āruḷho, gūḷho, vūḷho, bāḷho, (ogāḷho), anantarassātveva? Ārohituṃ.

149. Muhā vā.

Muhā parassānantarassa tassa ha hoti vā ḷo cāntassa hasanniyogena. Mūḷho, muddho.

150. Bhidādito no ktaktavantūnaṃ.

Bhidādito paresaṃ ktaktavantūnaṃ tassa no hoti. Bhinno bhinnavā, chinno chinnavā, channo channavā, chinno khinnavā, uppanno uppannavā, sinno, sinnavā, sanno sannavā, pīno pīnavā, sūno sūnavā, dīno dīnavā, ḍīno ḍīnavā, līno līnavā, lūno lūnavā, ktaktavantūnanti kiṃ? Bhitti, chitti, bhettuṃ, chettuṃ.

151. Dātvinno.

Dāto paresaṃ ktaktavantūnaṃ tassa inno hoti. Dinno, dinnavā.

152. Kirādīhi ṇo.

Kirādīhi paresaṃ ktaktavantūnaṃ tassānantarassa ṇa hoti, kiṇṇo kiṇṇavā, puṇṇo puṇṇavā, khīṇo khīṇavā.

153. Tarādīhi riṇṇo.

Tarādīhi paresaṃ ktaktavantūnaṃ tassa riṇṇo hoti. Tiṇṇo tiṇṇavā, jiṇṇo jiṇṇavā, ciṇṇo ciṇṇavā.

154. Go sanjādīhi.

Bhanjādīhi paresaṃ ktaktavantūnaṃ tassānantarassa ga hoti. Bhaggo bhaggavā, laggo laggavā, nimuggo nimuggavā, saṃviggo saṃviggavā.

155. Susā kho.

Susā paresaṃ ktaktavantūnaṃ tassa kho hoti. Sukkho sukkhavā.

156. Pacā ko.

Pacā paresaṃ ktaktavantūnaṃ tassa ko hoti. Pakko pakkavā.

157. Mucā vā.

Mucā paresaṃ ktaktavantūnaṃ tassa ko vā hoti. Mukko mutto, mukkavā muttavā. ‘Sakko’ti ṇvādīsu siddhaṃ, ktaktavantūsu satto, sattāvātveva hoti.

158. Lopo vaḍḍhā ktissa.

Vaḍḍhā parassa ktissa tassa lopo hoti. Vaḍḍhi.

159. Kvissa.

Kriyatthā parassa kvissa lopo hoti, abhibhū.

160. Ṇiṇāpīnaṃ tesu.

Ṇiṇāpīnaṃ lopo hoti tesu ṇiṇāpīsu. Kārentaṃ payojayati kāreti kārāpayati.

161. Kvaci vikaraṇānaṃ.

Vikaraṇānaṃ kvaci lopo hoti. Udapādi, hanti.

162. Mānassa massa.

Kriyatthā parassa mānassa makārassa lopo hoti kvaci. Karāṇo, kvacīti kiṃ? Kurumāno.

163. Ūlasse.

Ñilāname hoti kvaci. Gahetvā, adenti, kvacitveva? Vapitvā.

164. Pyo vā tvāssa samāse.

Tvāssa vā pyo hoti samāse. Pakāro ‘‘pye sissā’’ ti 5-88 visesanattho. Abhibhūya, abhibhavitvā, samāseti kiṃ? Patvā, kvacāsamāsepi bahulādhikārā ‘lataṃ dantehi chindiya’.

165. Tuṃyānā.

Ktvāssa vā tuṃyānā honti samāse kvacci. Abhihaṭṭhuṃ abhiharitvā, anumodiyāna anumoditvā, asamāsepi bahulādhi kārā, daṭṭhuṃ disvā, esamappavisayatāñāpanattho yogavibhāgo.

166. Hanā racco.

Hanasmā parassa ktvāssa racco vā hoti samāse. Āhacca, āhanitvā.

167. Sāsādhikarā cacariccā.

Sāsādhīhi parā karā parassa ktvassa cacariccā honti yathākkamaṃ. Sakkacca sakkaritvā, asakkacca asakkaritvā, adhikicca adhikaritvā.

168. Ito cco.

Iiccasmā parassa ktvāssa cco vā hoti. Adhicca adhīyitvā, samecca sametvā.

169. Disā vānavā sa ca.

Disato ktvāssa vānavā honti vā disassa ca sa kāro taṃsanniyogena. Sassa savidhānaṃ pararūpabādhanatthaṃ. Disvāna, disvā passitvā, kathaṃ ‘nādaṭṭhā parato dosa’nti? Ñāpakā tvāssa valopo, evaṃ ‘laddhā dhana’nti ādīsu.

170. Ñi byañjanassa.

Kriyatthā parassa byañjanādippaccayassa ñi vā hoti. Bhuñjituṃ bhottuṃ, byañjanassāti kiṃ? Pācako.

171. Rā nassa ṇo.

Rantato kriyatthā parassa paccayanakārassa ṇo hoti. Araṇaṃ, saraṇaṃ.

172. Na ntamānatyādīnaṃ.

Rantato paresaṃ ntamānatyādīnaṃ nassa ṇo na hoti, karonto, kurumāno, karonti.

173. Gamayamisāsadisānaṃ vā cchaṅa.

Etesaṃ vā cchaṅa hoti ntamānatyādīsu. Gacchanto gacchamāno gacchati, yacchanno yacchamāno yacchati, icchanto icchamāno icchati acchanto acchamāno acchati, dicchanto dicchamāno dicchati, vāti kiṃ? Gamissati, vavatthitavibhāsā-yaṃ, tenāññesu ca kvaci-icchitabbaṃ icchā icchituṃ, acchitabbaṃ acchatuṃ, aññesañca yogavibhāgā-pavecchati.

174. Jaramarānamīyaṅa.

Etesamīyaṅa vā hoti ntamānatyādīsu. Jīyanto jīranto, jīyamāno jīramāno, jīyati jīrati, mīyanto maranto, mīyamāno maramāno, mīyati marati.

175. Ṭhāpānaṃ tiṭṭha pivā.

Ṭhāpānaṃ tiṭṭhapivā honti ntamānatyādīsu. Tiṭṭhanto, tiṭṭhamāno, tiṭṭhati, pivanto, pivamāno, pivati, vātvevi? Ṭhāti, pāti.

176. Gamavadadānaṃ ghammavajjadajjā.

Gamādīnaṃ ghammādayo vā honti ntamānatyādīsu. Ghammanto, gacchanto, vajjanto vadanto, dajjanto dadanto.

177. Karassa sossa kubbakurukayirā.

Karassa saokārassa kubbādayo vā honti ntamānatyādīsu. Kubbanto kayiranto karonto, kubbamāno kurumāno kayiramāno, karāṇo, kubbati kayirati karoti, kubbate kurute, kayirate, vavatthitavibhāsattā vādhikārassa bhiyyo mānaparacchakkesu kuru, kvacideva pubbachakke ‘agghaṃ kurutu, no bhavaṃ, sossāti vuttattā kattariyevime.

178. Gahassa gheppo.

Gahassa vā gheppo hoti ntamānatyādīsu. Gheppanto, gheppamāno, gheppati, vātveva? Gaṇhati.

179. Ṇo niggahītassa.

Gahassa niggahītassa ṇo hoti. Gaṇhitabbaṃ, gaṇhituṃ, gaṇhanto.

Itimoggallāne byākaraṇe vuttiyaṃ

Khādikaṇḍo pañcamo.

6. Chaṭṭho kaṇḍo (tyādi)

1. Vattamāne ti anti si tha mi ma te ante se vhe e mhe.

Vattamāne āraddhāparisamatte atthe vattamānato kriyatthā tyādayo honti. Gacchati, gacchanti, gacchasi gacchatha, gacchāmi gacchāma, gacchate gacchante, gacchase gacchavhe, gacche gacchāmhe. Kathaṃ ‘pure adhammo dippati, purā marāmī’ti? Vattamānassevavattumiṭṭhattā taṃsamīpassa taggahaṇena gahaṇā, purepurāsaddehi vā anāgatattāvagame tadā tassa vattamānattā, kālabyattayo vā eso, bhavanteva hi kālantarepi tyādayo bāhulakā ‘santesu parigūhāmi, mā ca kiñca ito adaṃ’ ‘kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassa, ‘anekajātisaṃsāraṃ sandhāvissaṃ’ ativelaṃ na massissa’nti.

2. Bhavissati ssati ssanti ssasi ssatha ssāmi ssāma ssate ssante ssase ssavhe ssaṃ ssāmhe.

Bhavissati anāraddhe atthe vattamānato kriyatthā ssatyādayo honti. Gamissati gamissanti, gamissasi gamissatha, gamissāmi gamissāma, gamissate gamissante, gamissase gamissavhe, gamissaṃ gamissāmhe.

3. Nāme garahāvimhayesu.

Nāmasadde nipāte sati garahāyaṃ vimhaye ca gamyamāne ssatyādayo honti. Ime hi nāma kalyāṇadhammā paṭijānissanti, na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā bhavissati, kathaṃ hi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati? Tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi? Atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi, atthiyevihāpi nindāvagamo. Vimuye-acchariyaṃ vata bho abbhutaṃ vata bho santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya abhikkantāni neva dakkhati na pana saddaṃ sossati, acchariyaṃ andho nāma pabbatamārohissati, badhiro nāma saddaṃ sossati.

4. Bhūte īuṃ ottha iṃ mhā ā ū se vhaṃ a mhe.

Bhūte parisamatte atthe vattamānato kriyatthā ī ādayo honti. Agamī agamuṃ, agamo agamittha, agamiṃ agamimhā, agamā agamū, agamise agamivhaṃ, agama agamimhe. Bhūtasāmaññavacanicchāyamanajjatanepi ‘suvo ahosi ānando’.

5. Anajjatane ā ū o ttha a mhā ttha tthuṃ se vhaṃ iṃ mhase.

Avijjamānajjatane bhūte-tthe vattamānato kriyatthā āādayo honti.

Āñāyyā ca uṭṭhānā, āñāyyā ca saṃvesanā;

Esajjatano kālo, aharubhataḍḍharattaṃ vā.

Agamā agamū, agamo, agamattha, agama agamamhā, agamattha agamatthuṃ, agamase agamavhaṃ, agamiṃ agamamhase. Aññapadattho kiṃ? Ajja hiyyo vā agamāsi.

6. Parokkhe a u e ttha a mha ttha re ttho vho i mhe.

Apaccakkhe bhūtānajjatane-tthe vuttamānato kriyātthā a ādayo honti. Jagāma jagamu, jagame jagapittha, jagama jagamimha, jagamittha jagamire, jagamittho jagamivho, jagami jagamimhe. Mūḷhavikkhittabyāsattacittena attanāpi kriyākatābhinibbattitakāle-nupaladdhā samānā phalenā-numīyamānā parokkhāva vatthuto, tenuttamavisayepi payogasamavo.

7. Eyyādo vātipattiyaṃ ssā ssaṃ su sse ssatha ssaṃ ssāmhā ssatha ssiṃsu sasse ssavhe ssiṃ ssāmhase.

Eyyādo visaye kriyātipattiyaṃ ssādayo honti vibhāsā. Vidhurappaccayopanipātato kāraṇavekallato vā kriyāyātipatanamanipphatti kriyātipatti, ete ca ssādayo sāmatthiyātītānāgatesveva honti na vattamāne tatra… kriyātipatyasambhavā, sace paṭhamavaye pabbajjaṃ alabhissā arahā abhavissā, dakkhiṇena ce agamissā na sakaṭaṃ pariyā bhavissā, dakkhiṇena ce agamissaṃsu, agamisse agamissatha, agamissaṃ agamissāmhā, agamissatha agamissiṃsu, agamissase agamissavhe, agamissiṃ agamissāmhase, na sakaṭaṃ pariyābhavissā, vātikiṃ? Dakkhiṇe na ce gamissati na sakaṭaṃ pariyā bhavissati.

8. Hetuphalesveyya eyyuṃ eyyāsi eyyātha eyyāmi eyyāma etha eraṃ etho eyyavho eyyaṃ eyyāmhe.

Hetubhūtāyaṃ elabhūtāyañca kriyāyaṃ vattamānato kriyatthā eyyādayo vā honti, sace saṅkhārā niccā bhaveyyuṃ na nirujjheyyuṃ, dakkhiṇena ce gaccheyya na sakaṭaṃ pariyābhaveyya, dakkhiṇena ce gaccheyyuṃ, gaccheyyāsi gaccheyyātha, gaccheyyāmi gaccheyyāma, gacchetha gaccheraṃ, gacchetho gaccheyyavho, gaccheyyaṃ gaccheyyāmhe, na sakaṭaṃ pariyyābhaveyya, bhavanaṃ gamanaṃ ca hetu, anirujjhanaṃ apariyābhavanaṃ ca phalaṃ, iha kasmā na hoti ‘hantīhi palāyati, vassatīti dhāvati, hanissatīti palāyissatī’ti? Iti saddeneva hetuhetumantatāya jotitattā, vāti kiṃ? Dakkhiṇena ce gamissati na sakaṭaṃ pariyābhavissati.

9. Pañhapatthanāvidhīsu.

Pañho=sampucchanaṃ sampadhāraṇaṃ nirūpaṇaṃ kāriyānicchayanaṃ patthanā=yācanaṃ iṭṭhāsiṃ bhanañca, vidhi=vidhānaṃ niyojanaṃ kriyāsu byāpāraṇā, sā ca duvidhāva sādarānādaravasena… visayabhedena bhinnāyapi tadubhayānativattanato, etesu pañhādīsu kriyatthato eyyodayo honti, pañhe - kimāyasmā vinayaṃ pariyāpuṇeyya? Udāhu dhammaṃ, gaccheyyaṃ vāhaṃ uposathaṃ na vā gaccheyyaṃ, patthanāyaṃ-labheyyā-haṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadaṃ, passeyyaṃ taṃ vassasataṃ arogaṃ, vidhimhi-bhavaṃ pattaṃ paceyya, bhavaṃ puññaṃ kareyya, iha bhavaṃ bhuñjeyya, iha bhavaṃ nisīdeyya, māṇavakaṃ bhavaṃ ajjhāpeyya, anuññāpattakālesupi siddhāva… tatthāpi vidhippatītito, anuññāyaṃ-evaṃ kareyyāsi, pattakāle-kaṭaṃ kareyyāsi, patto te kālo kaṭakaraṇe, yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyya, etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, pesanepicchanti ‘gāmaṃ tvaṃ bhaṇe gaccheyyāsi’.

10. Tu antu hi tha mi ma taṃ antaṃ ssu vho e āmase.

Pañhādīsvete honti kriyatthato. Gacchatu gacchantu, gacchāhi gacchatha, gacchāmi gacchāma, gacchataṃ gacchantaṃ, gacchassu gacchavho, gacche, gacchāmase, pañhe-kinnu khalu bho byākaraṇamadhīyassu, patthanāyaṃ-dadāhi me, jīvatu bhavaṃ, vidhimhi-kaṭaṃ karotu bhavaṃ, puññaṃ karotu bhavaṃ, iha bhavaṃ bhuñjatu, iha bhavaṃ nisīdatu, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhaṃ, pesane-gaccha bhaṇe gāmaṃ, anumatiyaṃ - evaṃ karohi, pattakāle-kālo-yaṃ te mahāvīra uppajja mātukucchiyaṃ.

11. Satyarahesveyyādī.

Sattiyaṃ ara hatthe ca kriyatthā eyyādayo honti. Bhavaṃ khalu rajjaṃ kareyya, bhavaṃ satto araho.

12. Sambhāvane vā.

Sambhāvane gamyamāne dhātunā vuccamāne ca eyyādayo honti vibhāsā. Api pabbataṃ sirasā bhindeyya, kriyātipattiyantu ssādī-asaniyāpi hato nāpatissā, sambhāvemi saddahāmi avakappemi bhuñjeyya bhavaṃ bhuñjissati bhavaṃ abhuñji bhavaṃ, kriyātipattiyantu ssādī-sambhāvemi nābhuñjissā bhavaṃ.

13. Māyoge īāādī.

Mā yoge sati īādayo āādayo ca vā honti. Mā su punapi evarūpamakāsi, mā bhavaṃ agamā vanaṃ, vātveva? Mā te kāmaguṇe bhamassu cittaṃ, mā tvaṃ karissasi, mā tvaṃ kareyyāsi, asakakālatthoyamārambho, buddho bhavissatīti padantarasambandhenānāgatakālatā patīyate, evaṃ kato kaṭo sve bhavissati, bhāvi kiccamāsīti.

Lunāhi lunāhitvevāyaṃ lunāti, lunassu lunassutvevāyaṃ lunā-tīti tvādīnamevetaṃ majjhimapurisekavacanānamābhikkhaññe dvibbavacanaṃ, idaṃ vuttaṃ hoti ‘eva mesa turito aññepi niyojentoviya kiriyaṃ karotī’ti, evaṃ lunātha lunāthatvevāyaṃ lunāti, lunavho lunavhotvevāyaṃ lunāti, tathā kālantaresupi lunāhi lunāhitvevāyaṃ aluni, alunā, lulāva, lunissatīti, evaṃ ssumhi ca yojanīyaṃ, tathā samuccayepi maṭhamaṭa, vihāramaṭetvevāyamaṭati, maṭhamaṭassu, vihāramaṭassutvevāyamaṭati, byāpārabhede tusāmaññavacanasseva byāpakattā anuppayogo bhavati, odanaṃ bhuñja, yāguṃ piva, dhānā khādetvevāya-majjhoharati.

14. Pubbaparacchakkānamekānekesu tumhāmhasesesu dve dve majjhimuttamapaṭhamā.

Ekānekesu tumhāmhasaddavacanīyesu tadaññasaddavacanīyesu ca kārakesu pubbacchakkānaṃ paracchakkānaṃ majjhimuttamapaṭhamā dve dve honti yathākkamaṃ kriyatthā, uttamasaddo-yaṃ sabhāvato tatiyaduke ruḷho, tvaṃ gacchasi, tumhe gacchatha, tvaṃ gacchase, tumhe gacchavhe, ahaṃ gacchāmi, mayaṃ gacchāma, ahaṃ gacche, mayaṃ gacchāmhe, so gacchati, te gacchanti, so gacchate, te gacchante, sāmatthiyā laddhattā appayujjamānesupi tumhāmhasesesu bhavanti. Gacchasi, gacchatha, gacchase, gacchavhe, gacchāmi, gacchāma, gacche, gacchāmhe, gacchati, gacchanti, gacchate, gacchante.

15. Āīssādīsvaña vā.

Āādo īādo ssā ādo ca kriyatthassa vā aña hoti. Ñakāro-nubandho, agamā, gamā, agamī, gamī, agamissā, gamissā.

16. Aādīsvāho brūssa.

Brūssa āho hoti aādīsu. Āha, āhu.

17. Bhūssa vuka.

Aādīsu bhūssa vuka hoti. Kakāro-nubandho, ukāro uccāraṇattho, babhūva.

18. Pubbassa a.

Aādīsu dvitte pubbassa bhūssa a hoti, babhūva.

19. Ussaṃsvāhā vā.

Āhādesā parassa ussa aṃsuvā hoti. Ahaṃsu, āhu.

20. Tyantīnaṃ ṭaṭū.

Āhā paresaṃ tiantīnaṃ ṭaṭū honti. Ṭakārā sabbādesatthā, āha, āhu, atoyeva ca ñāpakā tiantīsu ca brūssā-ho.

21. Īādo vacassoma.

Īādīsu vacassa oma hoti. Makāro-nubandho, avoca, īādoti kiṃ? Avacā.

22. Dāssa daṃ vā mimesvadvitte.

Advite vattamānassa dāssa daṃ vā hoti mimesu. Dammi demi, damma dema, advitteti kiṃ? Dadādhi dadāma.

23. Karassa sossa kuṃ.

Karassa saokārassa kuṃ vā hoti mimesu. Kummi kumma, karomi karoma.

24. Kā īādīsu.

Karassa saokārassa kā hoti vā īādīsu. Akāsi akari, akaṃsu akariṃsu, akā akarā.

25. Hāssa, cāhaṅa ssena.

Karassa sossa hāssa ca āhaṅa vā hoti ssena saha. Kāhati karissati, akāhā akarissā, hāhati hāyissati, ahāhā ahāyissā.

26. Labhavasacchidabhidarudānaṃ cchaṅa.

Labhādīnaṃ cchaṅa vā hoti ssenasaha. Alacchā alabhissā, lacchati labhissāti, avacchā avasissā, vacchati vasissati, acchecchā acchindissā, checchati chindissati, abhecchā abhindissā, bhecchati bhindissati, arucchā arodissā, rucchati rodissatī, aññasmimpi chidassa vā cchaṅa yogavibhāgā, acchecchuṃ acchantiṃsu, aññesañca gacchaṃ gacchissaṃ.

27. Bhuja muca vaca visānaṃ kkhaṅa.

Bhujādīnaṃ kkhaṅa vā hoti ssena saha. Abhokkhā abhuñjissā, bhokkhati bhuñjissati, amokkhā amuñcissā, mokkhatimuñcissati, avakkhā avacissā, vakkhati vaccissati, pāvekkhā pāvisissā, pavekkhati pavisissati, visassā-ññasmimpi vā kkhaṅa yogavibhāgā pāvekkhi, pāvisi.

28. Āīādīsu harassā.

Āādo īādo a harassa ā hoti vā. Ahā aharā, ahāsi ahari.

29. Gamissa.

Āādo īādo a gamissa ā hoti vā. Agā agamā, agā agamī.

30. Ḍaṃsassa ca chaṅa.

Ḍaṃsassa gamissa ca chaṅa vā hoti āīādīsu. Aḍañchā aḍaṃsā, aḍañchi aḍaṃsī, agañchā agacchā, agañchi agacchī.

31. Hūssa hehehihohi ssatyādo.

Hūssa heādayo honti ssatyādo. Hessati, hehissati, hohissati.

32. Ṇānāsu rasso.

Kṇāknāsu kriyatthassa rasso hoti. Kiṇāti, dhunāti.

33. Ā ī ñu mhā ssā ssamhānaṃ vā.

Esaṃ vā rasso hoti. Gama gamā, gami gamī, gamu gamū, gamimha gamimhā, gamissa gamissā, gamissamha gamissamhā.

34. Kusaruhehīssa chi.

Kusā ruhā ca parassa īssa chi vā hoti. Akkocchi akkosi, abhirucchi abhiruhi.

35. A ī ssāādīnaṃ byañjanassiña.

Kriyatthā paresaṃ aādīnaṃ īādīnaṃ ssaādīnañca-byañjanassa iña hoti vibhāsā. Babhuvittha, abhavitthā, anubhavissā, anubhavissati anubhossati harisati hassati, etesanti kiṃ? Bhavati, byañjanassāti kiṃ? Babhūva.

36. Brūto tissīña.

Brūto parassa tissa īña vā hoti. Bravīti, brūti.

37. Kyassa.

Kriyatthā parassa kyassa īña vā hoti. Pacīyati, paccati.

38. Eyyātha sse a ā īthānaṃ o, a, aṃ, ttha, ttho, vhoka.

Eyyāthādīnaṃ oādayo vā honti yathākkamaṃ. Tumhe bhaveyyātho bhaveyyātha, tvaṃ abhavissa abhavisse, ahaṃ abhavaṃ abhava, so abhavittha abhavā, so abhavittho, abhavī, tumhe bhavathavho bhavatha, āsahacaritova akāro gayhate, tho pana-nte niddesā tvādisambandhīyeva, tasseva vā nissitattā, nissayakaraṇampi hi suttakārāciṇṇaṃ.

39. Uṃssiṃ svaṃsu.

Umīccassa iṃsu aṃsu vā honti. Agamiṃsu, agamaṃsu, agamuṃ.

40. Eottā suṃ.

Eādesato oādesato ca parassa umiccassa suṃ vā hoti. Nesuṃ, nayiṃsu, assosuṃ, assuṃ, ādesattākhyāpanatthaṃttaggahaṇaṃ.

41. Hūto resuṃ.

Hūto parassa umiccassa resuṃ vā hoti. Ahesuṃ, ahavuṃ.

42. Ossa a i ttha ttho.

Ossa aādayo vā honti. Tvaṃ abhava, abhavi, abhavittha, abhavittho abhavo.

43. Si.

Ossa si vā hoti. Ahosi tvaṃ ahuvo.

44. Dīghā īssa.

Dīghato parassa īssa si vā hoti. Akāsi akā, adāsi adā.

45. Mhātthānamuña.

Mhātthānamhaña vā hoti. Agamhamhā agamimhā, agamuttha agamittha.

46. Iṃssa ca siña.

Imiccassa siña vā toti mhātthānañca bahulaṃ. Akāsiṃ akariṃ, akāsimhā akarimhā akāsittha akarittha.

47. Eyyuṃssuṃ.

Eyyumiccassa ñaṃ vā hoti. Gacchuṃ gaccheyyuṃ.

48. Hissa-to lopo.

Ato parassa hissa lopo vā hoti. Gaccha gacchāhi, atoti kiṃ? Karohi.

49. Kyassa sse.

Kyassa vā lopo hoti sse. Anvabhavissā anvabhūyissā, anubhavissati anuchūyissati.

50. Atthiteyyādicchannaṃ sa su sa satha saṃ sāma.

Asa=bhuviccasmā paresaṃ eyyādicchannaṃ sādayo honti yathākkamaṃ. Assa, assu, assa, assatha, assaṃ, assāma.

51. Ādidvinnamiyāiyuṃ.

Atthiteyyādicchannaṃ ādibhūtānaṃ dvinnaṃ iyā iyuṃ honti yathākkamaṃ. Siyā, siyuṃ.

52. Tassa tho.

Atthito parassa takārassa tho hoti. Atthi, atthu.

53. Sihisvaṭa.

Atthissa aṭa hoti sihisu, ṭo sabbādesattho. Asi ahi.

54. Mimānaṃ vā mhimhā ca.

Atthismā paresaṃ mimānaṃ mhimhā vā honti, taṃsanniyogenaatthissa aṭa ca. Amhi asmi, amha asma.

55. Esu si.

Esu mimesu atthissa sakāro hoti. Asmi asma, pararūpabādhanatthaṃ.

56. Īādo dīgho.

Atthissa dīgho hoti īādimhi. Āsi, āsuṃ, āsi, āsittha, āsiṃ, āsiṃ mhā.

57. Himimesvassa.

Akārassa dīgho hoti himimesu. Pacāhi, pacāmi, pacāma, muyhāmi.

58. Sakā ṇāssa kha īādo.

Sakasmā kṇāssakhohoti īādīsu. Asakkhi, asakkhiṃsu.

59. Sse vā.

Sakasmā kṇassakho vā hoti sse. Sakkhissā sakkuṇissā, sakkhissati, sakkuṇissati.

60. Tesu suto kṇokṇānaṃ roṭa.

Tesu īādissesu suto paresaṃ kṇokṇānaṃ roṭa vā hoti. Assosi asuṇi, assossā asuṇissā, sossati suṇissati.

61. Ñāssa sanāssa nāyo timhi. Sanāssa ñāssa nāyo vā hoti timhi. Nāyati, jānāti.

62. Ñāmhi jaṃ.

Ñādese sanāssa ñāssa jaṃ (vā) hoti. Jaññā (jāneyya).

63. Eyyāssiyāñā vā.

Ñāto eyyāssa iyāñā honti vā. Jāniyā, jaññā jāneyya.

64. Īssatyādīsu knālopo.

Īādo ssatyādo ca ñāto knālopo vā hoti. Aññāsi ajāni, ñassati jānissati.

65. Ssassa hi kamme.

Ñāto parassa ssassa hi vā hoti kamme. Paññāyihiti paññāyissati.

66. Etismā.

Etismā parassa ssassa hi hoti vā. Ehiti essati.

67. Hanā chakhā.

Hanā ssassa chakhā vā honti. Hañchāmi hanissāmi, paṭihaṅkhāmi paṭihanissāmi.

68. Hāto ha.

Hāto parassa ssassa ha hoti vā. Hāhati jahissati.

69. Dakkha kha hehi hohīhi lopo.

Dakkhādīhi ādesehi parassa ssassa lopo vā hoti. Dakkhati dakkhissati, sakkhati sakkhissati, hehiti hehissatihohiti hohissati.

70. Kayireyyasseyyumādīnaṃ.

Kayirā parassa eyyumādīnaṃ eyyassa lopo hoti. Kayiruṃ, kayirāsi, kayirātha, kahirāmi, kayirāma.

71. Ṭā.

Kayirā parassa eyyassa ṭā hoti. So kayirā.

72. Ethassā.

Kayirā parassa ethassa ā hoti. Kayirātha.

73. Labhā iṃ īnaṃ thaṃ thā vā.

Labhasmā iṃīiccesaṃ thaṃthā honti vā. Alatthaṃ alabhiṃ, alattha alabhi.

74. Gurupubbā rassā re ntentīnaṃ.

Gurupubbasmā rassā paresaṃ ntentīnaṃ re vā hoti. Gacchare gacchanti, gacchare gacchante, gamissare gamissanti, gamissare gamissante, gurupubbāti kiṃ? Paca, rassati kiṃ? Honti.

75. Eyyeyyāseyyannaṃ ṭe.

Eyyādīnaṃ ṭe vā hoti. So kare kareyya, tvaṃ kare kareyyāsi, ahaṃ kare kareyyaṃ.

76. Ovikaraṇassu paracchakke.

Ovikaraṇassa u hoti paracchakke visaye. Tanute.

77. Pubbacchakke vā kvaci.

Ovikaraṇassa u hoti vā kvaci pubbacchakke. Vanuti vanoti.

78. Eyyāmassemu ca.

Eyyāmassemu vā hoti u ca. Bhavemha, bhaveyyāmu bhaveyyāma.

Iti moggallāne byākaraṇe vuttiyaṃ

Tyādikaṇḍo chaṭṭho.

7. Sattamo kaṇḍo (ṇvādi)

‘‘Bahulaṃ’’ (1.58) ‘‘kriyatthā’’ti (5.14) ca sabbattha vatthate.

1. Cara dara kara raha jana sana tala sāda sādha kasāsa caṭāya vāhi ṇu.

Cara-gatibhakkhaṇesu, dara-daraṇe, kara-karaṇe, raha-cāge, jana-janane, sana-sambhattiyaṃ, tala-patiṭṭhāyaṃ, sāda-assādane, sādha-saṃsiddhiyaṃ, kasa-vilekhane, asa-khepane, caṭa-bhedane, aya-iti gamanattho daṇḍako dhātu, vā-gatigandhanesu, etehi kriyatthehi bahulaṃ ṇu hoti. ‘‘Assā ṇānubandhe’’ti (5.84) upantassa assa ā, carati hadaye manuññabhāvenāti cāru=sobhanaṃ. Darīyatīti dāra=kaṭṭhaṃ. Karotīti kāru=sippī, magha vā, visukammo ca. Rahati candādīnaṃ sobhāvisesaṃ nāsetīti rāhu=asurindo. Jāyati gamanāgamanaṃ anenātijānu=jaṅghorūnaṃ sandhi. Saneti attani bhattiṃ uppādetīti sānu=girippadeso. Talanti patiṭṭhahanti ettha dantāti tālu=vadanekadeso. Sā dīyati assādīyatīti sādu=madhuraṃ. Sādheti attaparahitanti sādhu=sajjano. Kasīyatīti kāsu=āvāṭo, asati sīghabhāvena pavattatīti āsu=sīghaṃ. Caṭati bhindati amanuññabhāvanti cāṭu=manuñño. Ayanti pavattanti sattā etenāti āyu=jīvitaṃ. ‘‘Assā ṇāpimhi yuka’’ iti (5.91) yuka- vāti gacchatīti vāyu-vāto.

2. Bhara mara cara tara ara gara hana tana mana bhama kita dhana baṃha kambamba cakkha bhikkha saṃkindanda yaja paṭāṇāsa vasa pasa paṃsa bandhā u.

Bhara-bharaṇe, mara-pāṇacāge, cara-gatibhakkhaṇesu, tara taraṇe, ara-gamane, gara ghara-secane, girāti vā nipātanā akāro, hana-hiṃ sāyaṃ, tana-vittāre, mana-ñāṇe, bhama-anavaṭṭhāne, kita-nivāse, dhana-sadde, baṃha braha brūha-vuddhiyaṃ, kamba-saṃvaraṇe, amba-sadde, cakkha ikkha dassane, bhikkha-yācane, saṃkasaṅkāyaṃ, inda-paramissariye, anda-bandhane, yaja-devapūjāyaṃ, aṭa paṭa-gamanathā, aṇa-saddattho, asa-khepane, vasa-nivāse, pasabādhane, paṃsa-nāsane, bandha-bandhane, etehi kriyatthehi u hoti. Bharatīti bhara=bhattā. Marati rūpakāyena sahevāti maru=devo, nijjaladeso ca. Carīyati bhakkhīyatīti caru=habyapā ko. Taranti anenāti taru=rukkho. Arati sūnabhāvena uddhaṃ gacchatīti aru=vaṇo. Garati siñcati, girati vamati vā sissesu sinehanti garu=ācariyo. Hanati odanādīsu vaṇṇavisesaṃ nāsetīti hanu=vadanekadeso. Tanoti saṃsāra dukkhanti tanu-sarīraṃ. Maññati sattānaṃ hitāhitanti manu=pajāpati. Bhamati calatīti bhamu=nayano patiṭṭhānaṃ. Ketati uddhaṃ gacchati, upari nivasatīti vā ketu=dhajo. Dhanati saddaṃ karotīti dhanu=cāpo. Baṃha iti niddesā umhi niccaṃ niggahītalopo, baṃhati vuddhiṃ gacchatīti bahu=anappakaṃ. Kambati saṃvaraṃ karotīthi kambu=valayo, saṅkho ca. Ambati nādaṃkarotīti ambu=vāri. Cakkhati rūpanti cakkhu=nayanaṃ. Bhikkhatīti bhikkhu=samaṇo. Saṃkiratīti saṃku=sūlaṃ. Indati nakkhattānaṃ paramissariyaṃ pavattetīti indu=cando. Andanti bandhanti sattā etāyāti andu=saṅkhalikā. Yajanti anenāti yaju=vedo. Paṭati byattabhāvaṃ gacchatīti paṭu=vicakkhaṇo. Aṇati sukhumabhāvena pavattatīti aṇu=sukhumo, vīhibhedo ca. Asanti pavattanti sattā etehīti asavo=pāṇā. Sukhaṃ vasantyanenāti vasu=dhanaṃ. Pasīyati bādhīyati sāmikehīti pasu. Catuppado. Paṃsati sobhāvisesaṃ nāsetīti paṃsu=reṇu. Bandhīyati sinehabhāvenāti bandhu=ñāti.

3. Bandhā ū vadho ca.

Bandha-bandhane timasmā ū hoti, bandhassa vadhādeso ca. Pañcahi kāmaguṇehi attani satthe bandhatīti vadhū-suṇisā, itthīca.

4. Jambādayo.

Jambūādayo saddāūpaccayantā nipaccante, nipātanaṃ appattassa pāpanaṃ pattassa paṭisedho ca. Janismā ū, bukāgamo, ‘‘manānaṃ niggahīta’’nti (5.96) nassa niggahītaṃ, ‘‘vagge vagganto’’ti (1.41) niggahītassa mo, jāyati, janīyatī vā jambū=rukkho. Bhamissa amalopo, bhamati kampatīti bhū=bhamu. Karotismā ū, tassa kandhuña ca, ‘‘pararūpamayakāre byañjane’’ti (5.95) dhātvantassa byañjanassa pararūpattaṃ, rudhiruppādaṃ karotīti kakkandhū=badarī. Lamba-avasaṃsane, āpubbo, saṃyogādilopadīgharassā, ālambati avasaṃsatīti alābū=tumbi. Sara-gati hiṃsācintāsu, ūmhi abhuka abuka ca, sarati gacchatīti sarabhū=ekā mahānadī. Sarati pāṇe hiṃsatīti sarabū=khuddajantukaviseso. Camaadane, camati bhakkhati nivāpanti camū=senā. Tana-vitthāre, tanoti saṃsāradukkhanti tanu=sarīraṃ, evamaññepi payogato daṭṭhabbā.

5. Tapusa vi dha kura putha mudā ku.

Tapa-santāpe, usa-dāhe, vidha-vedhane, kura-sadde, putha patha-vitthāre, muda-tose, etehi ku, hoti. Kakāronubandho ‘‘na te kānubandhanāgamesū’’ti (5.85) eonamabhāvattho. Tapa iti niddesatova assa ittaṃ, tāpīyatīti tipu=lohaviseso. Usati dāhaṃ karotīti usu=saro. Vedhati raṃsīhi timiranti vidhu=cando. Kurati kiccākiccaṃ vadatīti kuru=rājā, kuravo=janapado. Puthati mahanthabhāvena patthiratīti puthu=vitthiṇṇo, modanaṃ, mudīyatīti vā mudu=athaddho.

6. Sindhādayo.

Sindhu ādayo kupaccayantā nipaccante. Sanda-passavane, assa ittaṃ, dhocāntā deso nipātanā, sandati passavatīti sindhu=nadi, vahisupantassa dīghādibatte, bādhissa vāntahatte ca, vahantyanenāti bāhu, bādhati upaddave vāretī ti vā bāhu=bhujo. Raṃgha-gamane, niggahītalopo, raṅghati pavattahi rājadhammeti raghu=rājā. Vida-lābhe, nakārāgamo, vassa bo, vindatyanena nandananti bindu=kaṇikā. Mana-ñāṇe, nassa dho, maññati ñāyati madhuranti madhu=madhukarīhi katamadhu, rapa lapa japa jappa-vacane, assaittaṃ, rapati jappati mantantī ripu=paccāmitto. Sasa-gati hiṃ sāpāṇanesu, assa uttaṃ, sasati jīvatīti susu=yuvā. Ara gamane, assautta mūttañca, arati mahantabhāvaṃ gacchatīti uru=mahā, aratinenāti ūru-satthi. Khaṇa-avadāraṇe, ā pubbo analopo, ākhanatīti ākhu=undūro. Tarataraṇe, tassa tho, taratīti tharu=khaggāvayavo. Laṃgha-gati sosanesu ghassa vā hattaṃ, niggahītalopo ca, laṅghati pavattati laghubhāvenāti laghu lahū ekatthā, (bhaṃja-omaddane, pa-pubbo, jassa gattaṃ, pabhañjati visesenāti pabhaṅgu=bhaṅguro.) Ṭhā-gatinivattiyaṃ, supubbo, ṭhāti pavattati sundarabhāvenāti suṭṭhu=sobhanaṃ, dupubbo ṭhāti pavattati asundarabhāvenāti duṭṭhu=asobhanaṃ. Evamaññepi viññeyyā.

7. I.

Kriyatthā bahulaṃ i hoti, abha-khepane, asīyati khipīyatīti asi=khaggo. Kasa-vilekhane, kasīyate kasi=kasanaṃ. Masa-āmasane, masīyatīti masi=meḷā. Ku-sadde o avādesā, kavati kathebhīti kavi=kabbakāro. Rusadde, ravati gajjatīti ravi=ādicco. Sappa-gamane, sappati pavattatīti sappi=ghataṃ. Gantha-ganthane, ‘‘ta tha na rānaṃ ṭa ṭha ṇalā’’ti (1.25) nathānaṃ ṇaṭhā, ganthetīti gaṇṭhi=pabbo, gaṇṭhica. Rāja-dittiyaṃ, rājati pavattatīti rāji=pāḷi. Kala-saṅkhyāne, kalīyati parimīyatīti kali=pāpaṃ. Bala-pāṇane, balanti jīvanti anenāti bali=karo. Dhana-sadde, dhanati nadatīti dhani=saddo. Acca añca-pūjāyaṃ, accīyati pūjīyatīti acci=jālā. Vala valla-saṃvaraṇe, valanaṃ saṃkocanaṃ vali=udarādīsu pali, vallīyanti saṃvarīyanti sattā etāyāti valli=latā. Vimhi valī vallītipi hoti, soyevattho, evamaññepi.

8. Dajhādayo.

Dadhiādayo saddā ipaccayantā nipaccante. Dhā-dhāraṇe, dvibhāvo nipātanā, ghatamādadhātīti dadhi=gora saviseso. Aṃha-gamane, niggahītalopo, aṃhati gacchatīti ahi=sappo. Kampa calane, saṃyogādilopo, kampati calatīti kapi=vānaro. Mana-ñāṇe, assa uttaṃ, manati jānātīti muni=samaṇo. Nassa ṇattaṃ, manati mahagghabhāvaṃ gacchatītī maṇi=ratanaṃ. Ikkha cakkha-dassane, issa attaṃ ikkhati anenāti akkhi=nayanaṃ. Kamapavikkhepe, assa ittaṃ, kamati yātīti kimi=khuddajantukaviseso. Tara taraṇe, tittirādeso, turito tarati yātīti tittiri=pakkhiviseso. Kīḷa-vihāre, īssa ettaṃ, kīḷanaṃ keḷi=kīḷā. Usismā issa khaluña, usati dahatī ukkhali=bhājanaṃ, evamaññepi.

9. Yuvaṇṇupantā ki.

Ivaṇṇupantehi ca uvaṇṇupantehi ca kriyatthehi bahulaṃ ki hoti. Kakāro-nubandho, isa sisa-icchāyaṃ, sivaṃ icchatīti isi=tapassī. Gira-nigiraṇe, girati pasavati chavimaṃsasārabhūtaṃ bhesajjādinti giri=selo. Suca-socane. Socanaṃ suci=soceyyaṃ, ruca-abhilāse rucanti etāyāti ruci=ābhilāso, evamaññepi.

10. Vapa vara vasa rasa nabha hara hana paṇā iṇa.

Vapa-bījanikkhepe, vara-varaṇasambhattīsu, vasa-nivāse, rasa-assādane, nabha-hiṃsāyaṃ, hara haraṇe, hana hiṃsāyaṃ, paṇa-byavahārathutisu, etehi iṇa hoti. Vapanti etāyāti vāpi=jalāsayo. Vārenti etenāti vāri=jalaṃ. Vasanti etāyāti vāsi=tacchaka bhaṇḍaṃ. Rasīyati assādanavasena samo sarīyatīti rāsi=samūho. Nabhati hiṃsatīti nābhi=sarīrāvayavo. Hāretīti hāri=manuññaṃ. ‘‘Hanassa ghāto ṇānubandhe’’ (5.99) ti hanassa ghāto, hananti etenāti ghāti=paharaṇaṃ, paṇati voharatīti pāṇi, paṇati voharati etenāti vā pāṇi=karo.

11. Bhūgamā īṇa.

Bhū-sattāyaṃ, ama gama-gamane etehi īṇa hoti bhavissati kāle. Bhavissatīti bhāvī=bhavissamāno. Gamissatīti gāmī=gamissāmāno.

12. Tandalakkhā ī.

Tanda-ālasiye, lakkha-dassanaṅkesu, etehi ī hoti. Tandanaṃ tandī=ālasyaṃ, lakkhīyanti sattā etāyāti lakkhī=sirī.

13. Gamā ro.

Gamismā ro hoti. ‘‘Rānubandhentasarādissā’’ti (4.132) amalopo, gacchatīti go=pasu.

(Iti sarapaccayavidhānaṃ).

14. I bhī kā karāra vaka saka vāhi ko.

I-ajjhena gatīsu, bhī-bhaye, kā gā-sadde, kara-karaṇe, ara-gamane, kuka vaka-ādāne, saka-sattiyaṃ, vā-gatibandhanesu, etehi kapaccayo hoti. Eti pavattatīti eto=asahāyo. Bhāyanti etasmāti bheko=maṇḍūko. Kāyati saddaṃ karotīti kāko=vāyaso. Karoti vaṇṇakanti kakko=vaṇṇaviseso, pisitadabbañca. Arati yātīti akko=sūro, viṭapiviseso ca. Vakati odanaṃ ādadātīti vakkaṃ=dehakoṭṭhāsaviseso, sakkatīti sakko-devindo, samattho ca. Vāti bandhati etenāti vāko=vakkalaṃ.

15. Ñukādayo.

Ñukādayo kapaccayantā nipaccante. Ūha-vitakke, halopo nipātanā ūhīyati vicinīyatīti ūkā-okodanī. Unda kiledane, saṃyogādi lopo, aka ca. Undati dravaṃ karotīti udakaṃ=jalaṃ. Bhī-bhaye, ettābhāvo, bhāyanti etasmāti bhīko=bhīru. Saka-sattiyaṃ, upantassi, sakkoti dhāretunti sikkā=upakaraṇaviseso. Hā-cāge, hīyati sādhūhi jahīyatīti hāko=kodho. Samba-maṇḍane, kassa uña, sambati udakaṃ maṇḍetīti sambuko=jalajantuvisebho. Putha patha-vitthāre, ottābhāvo, kassa uña, puthati pattharati attano bālabhāvanti puthuko=bālo. Suca-soke, socanti etenāti sukkaṃ=sambhavo, setañca. Ci-caye, upapubbo, ettābhāvo, upacinantīti upacikā=vammika kārā. Kampa-calane, kampissa paṃ, kampati calatīti paṅko=kaddamo. Usa-dāhe, usatīti ukkā=jālā. Kassa muña, usati dahatībhi ummukaṃ=alātaṃ. Vama-uggiraṇe, kassa miña, vamīyatīti vammiko=upacikākato cayo, masa-āmasane, sassa tthaṅa, masīyati pemenāti matthakaṃ=sīsaṃ, evamaññepi.

16. Bhītvā nako.

Bhī-bhaye tīmasmā ānako hoti. Bhāyanti etasmāki bhayānako=bhayajanako.

17. Siṅghā āṇikāṭakā.

Siṅgha-ghāyanetīmasmā āṇika āṭakā honti. ‘‘Itthiyamatvā’’ti 93.260 ā, siṅghayati passavatīti siṅghāṇikā=nāsāssavo. Siṅghati ekībhāvaṃ yātīti siṅghāṭakaṃ=vīthicatukkaṃ.

18. Karāditvako.

Kara-karaṇe, sara-gatihiṃsācintāsu, nara-naye, tarataraṇe, vara-varaṇa sambhattīsu, jana-janane, kara-ditti gatikantīsu, kaṭa-mandane, kura-sadde, thu-abhitthave, evamādīhi ako hoti. Karīyatīti karako=kamaṇḍalu. Karotīti karakā=vassopalā. Sarati udakametthāti sarako=pānabhājanaṃ. Naranti pāpuṇanti sattā etthāti narako=nirayo. Tarantyanenāti tarako=taraṇaṃ. Vāretītivarako=varaṇo, dhaññaviseso ca. Janetīti janako=pitā. Kanati dibbatīti kanakaṃ=suvaṇṇaṃ. Kaṭati maddati ripavoti kaṭakaṃ=nagaraṃ. Kuratīti korako=kalikā. Thavīyatīti thavako-guccho.

19. Bala patehyāko.

Bala-pāṇane, pata patha-gamane, etehi āko hoti. Balati jīvatīti balākā=pakkhiviseso. Patati yātīti patākā=dhajo.

20. Sāmākādayo.

Sāmākaādayo ākantā nipaccante. Sā-tanu karaṇāvasānesu, sāssa muka, sāti dehaṃ ta nuṃ karotīti sāmāko=tiṇadhaññaṃ. Pā-pāne, inaṅa, pivati rattanti pināko=mahissaradhanu. Gu-sadde, ‘‘yuvaṇṇāna miyaṅuvaṅa sare’’ti (5.136) uvaṅa, gavati nadati etenāti guvako=pūgaphalaṃ. Aṭa paṭa-gamanatthā, paṭati yātīti paṭākā=vejayantī. Sala pila pala hula-gamanatthā, salati yātīti salākā=vejjopakaraṇadabbaṃ. Vida-ñāṇe, vidati jānātīti vidāko=vidvā. Paṇabyavahārathutīsu assa ittaṃ, ūka ca, paṇīyati voharīyatīti piññāko=tilakakko, evamaññepi.

21. Vicchālagamamusā kiko.

Vicchā-gamane, ala=bandhane, ama gama-gamane, musa-theyye, etehi kiko hoti. Vicchati yātīti vicchiko=kīṭo. Alati bandhati etenāti alikaṃ=asaccaṃ. Gacchatīti gamiko=gantā. Musāti niddesā dīgho, musati thenetīti mūsiko=undūro.

22. Kiṃkaṇikādayo.

Kiṃkaṇikādayo saddā kikantā nipaccante. Kaṇaiti daṇḍako dhātu saddattho, kassa dvittaṃ, assa ittaṃ, niggahītāgamo ca, kaṇati saddaṃ karotī kiṃkaṇikā=ghaṇḍikā. Muda-tose, dassa dvittaṃ, mudanti etamayāti muddikā=aṅguliyāveṭṭhanaṃ, phalaviseso a. Mahīyati pūjīyatīti mahikā=himaṃ. Kala-saṅkhyāne, kalīyati parimītayatīti kalikā=korako. Sappa-gamane, assa ittaṃ. Sappati gacchatīti sippikā=jalajantuviseso, evamaññepi.

23. Isā kīko.

Isa siṃsa-icchāyaṃ, iccasmā kīko hoti. Icchīyatīti isīkā=tūlanissayo.

24. Kamapadā ṇuko.

Kama-icchāyaṃ, pada-gamane, etehi ṇuko hoti. ‘‘Ṇiṇāpīna’’nti (5.160) yogavibhāgā ṇilopo. Kāmetīti kāmuko=kāmayitā. Pajjati yāti etāyāti pādukā=pādopakaraṇaṃ.

25. Maṇḍasalā ṇūko.

Maṇḍa-bhūsane, sala-gamanattho daṇḍako dhātu, etehi ṇūko hoti. Maṇḍeti jalaṃ bhūsetīti maṇḍūko=bheko, salati gocaratta mupayātīti sālūkaṃ=uppalakaṇḍo.

26. Ulūkādayo.

Ulūkādayo saddā ṇūkantā nipaccante. Ula-gavesane, ottābhāvo nipātanā, ulati gavesatīti ulūko=kosiyo. Mana=ñāṇe, nassa dhattaṃ, maññatīti madhūko=rukkho. Jala-dittiyaṃ, jalatīti jalūkā=lohitapo, evamaññepi.

27. Kasā sako.

Kasa-vilekhanetīmasmā sako hoti. Kasatīti kassako=kasikammakāro.

28. Karā tiko.

Karotismā tiko hoti. Karonti kīḷaṃ etthāti kattiko=bāhulo.

29. Isā ṭhakana.

Isa siṃsa-icchāyaṃ, iccasmā ṭhakana hoti. Icchīyatīti iṭṭhakā=mattikāvikāro.

30. Samā kho.

Sama-upasamakhedesu, etasmā kho hoti. Sameti upasametīti saṅkho=kambu.

31. Mukhā dayo.

Mukha ādayo khantā nipaccante. Mu-bandhane, ottābhāvo nipātanā, munanti bandhanti etenāti mukhaṃ=lapanaṃ. Si-sevāyaṃ, ettā bhāvo nipātanā, sayanti ettha ūkā kusuma-dayo cāti sikhā=cūḷā. Vipubbassa sissa, visatissa vā, visesena sayanti ettha, pavisantīti visikhā=racchā. Kana-dītti gati kantīsu, nipubbo, anabhāgalopo, kanati dibbatīti nikkho=suvaṇṇavikāro. Mayaiti gamanattho daṇḍako dhātu, khassa ūña, mayati yātīti mayūkho-kiraṇo. Lū-chedane, otthābhāvo, lunāti chindati sobhanti lūkho=asiniddho. Ara-gamane, aranti yanti etenāti akkho=sakaṭāvayavā, pāsako ca. Yasa-payatane, yassati payatati balimāharaṇatthāyāti yakkho=amanusso, ruha-janane, ruhati jāyatīti rukkho=pādapo, usa-dāhe, usati dahati kāmaggināti ukkho=balībaddo. Saha-marisane ‘halopo, sahati attani katāparādhaṃ khamatīti sakhā=sahāyo, evamaññepi.

32. Aja vaja muda gada gamā gaka.

Aja vaja-gamane, muda-tose, gada-vacane, ama gama-gamane, etehi gaka hoti. Ajati gacchati seṭṭhabhāvanti aggo-seṭṭho. Vajati samūhattaṃ gacchatīti vaggo=samūho. Mudanti etenāti muggo=dhaññaviseso. Gadatīti gaggo=isi. ‘‘Manānaṃ niggahīta’’nti (5.96) massa niggahītaṃ, gacchatīti gaṅgā=surāpagā.

33. Siṅgādayo.

Siṅgaādayo saddā gakaantā nipaccante. Sī-saye, niggahītāgamo, rassattañca, sayati pavattati matthaketi siṅgaṃ=visāṇaṃ. Phura-calane, limuṅa, phurati calatīti puliṅgo=jalitaṅgā rāvayavo. Cala-kampane, upubbo, calassa cāliṃ, uccalati kampatīti uccāliṅgo=sukkakīṭo, kala-sadde, imuka, kalati abhinādaṃ karoti bahurajjatāyā ti kaliṅgo=dakkhiṇāpatho. Bhama-anavaṭṭhāne, assa ittaṃ, bhamatīti bhiṅgo=bhamaro. Paṭa aṭa-gamane, paṭissa amuka, aka ca. Paṭati patanto gacchatīti paṭaṅgo, paṭago=salabho, evamaññepi.

34. Agā gi.

Aga-kuṭilagamanetīmasmā gi hoti. Agati kuṭilo hutvā gacchatīti aggi=pāvako.

35. Yāvalā gu.

Yā-pāpuṇane, vala valla-saṃvaraṇe, etehi gu hoti. Yātīti yāgu=peyyā. Valīyati saṃvarīyatīti vaggu=manuñño.

36. Pheggādayo.

Pheggu ādayo guantā nipaccante. Phala-nipphattiyaṃ, assa ettaṃ, phalati niṭṭhānaṃ gacchatīti pheggu=asāro. Bhara-bharaṇe, ralopo. Bharatīti bhagu=isi. Hi-gatīyaṃ, niggahītāgamo, hino ti pavattatīti hiṅgu=rāmaṭhajaṃ. Kama-icchāyaṃ, kāmīyatīti kaṅgu=dhaññaviseso, evamaññepi.

37. Janā gho.

Jana-jananetīmasmā gho hoti. ‘‘Manānaṃ niggahīta’’nti (5.96) nassa niggahītaṃ, jāyati gamanametāyāti jaṅghā=pāṇyaṅgaviseso.

38. Meghādayo.

Meghaādayo ghantā nipaccante. Miha-secane, halopo, mehati siñcatīti megho=ambudo. Muha-mucchāyaṃ, halopo, muyhanti sattā etthāti mogho=tuccho. Sī-saye, ettābhāvo, seti lahu hutvā pavattatīti sīghaṃ=āsu. Aha-bhasmīkaraṇe, nipubbo, halopadīghā, nidahatīti nidāgho=gimho. Mahīssa halopo, mahīyati pūjīyatīti maghā=nakkhattaṃ, evamaññepi.

(Iti kavaggapaccayavidhānaṃ).

39. Cusaravarā co.

Cu-cavane, sara-gati hiṃsā cintāsu, vara-varaṇa sambhattīsu, eyehi co hoti. Cavati rukkhāti cocaṃ=upabhuttaphala- viseso. Sarati āyatiṃ dukkhaṃ hiṃsatīti saccaṃ=avitathaṃ. Vāreti sukhanti vaccaṃ=gūtho.

40. Marā cuīcī ca.

Mara-pāṇacāge tīmasmā cuīcī honti co ca. Maraṇaṃ maccu=maraṇaṃ. Māreti andhakāraṃ vināsetīti marīci=raṃsi, migataṇhikā ca. Maratīti macco=satto.

41. Kusa pasā chika.

Kusa-akkose, pasa-bādhane, etehi chika hoti. Kusīyati akkosīyatīti kucchi=udaraṃ. Pasīyati bādhīyati etthāti pacchi=bhājanaviseso.

42. Kasa usā chuka.

Kasa-vilekhane, usa-dāhe, etehi chuka hoti. Kasanti vilekhanti etthāti kacchu=pāmaṃ. Usati dahati santāpanti ucchu=rasālo.

43. Asa masa vada kuca kacā cho.

Asa-khipane, masa-āmasane, vada-vacane, kuca-saṃkocane, kaca-bandhane, etehi cho hoti. Asati chipatīti accho=bhallūko. Masati jalanti maccho=mīno. Vadatīti vaccho=nelako. Kucīyati saṃkocīyatīti koccho=bhaddapīṭṭhaṃ. Kacīyati bandhīyatīti kaccho=tanupadeso, anūpo ca.

44. Gucchādayo.

Gucchaādayo chantā nipaccante. Gupa-gopane, ottābhāvo, gopīyatīti guccho=thavako. Tusa-tuṭṭhimhī, tusanti etenāti tucchaṃ=musā. Pusa-posane, posanti tanumanenāti puccho=vāladhi, evamaññepi.

45. Arā ju ñaṭa ca.

Ara-gamanetīmasmā ju hoti, arissa uṭa ca. Ṭakāro sabbādesattho, arati akuṭilabhāvena pavattatīti uju=avaṅko.

46. Rajjādayo.

Rajjuādayo juantā nipaccante. Rudha-āvaraṇe, ussa attaṃ, rundhanti etenāti rujju-yottaṃ. Mana-ñāṇe, amaññitthāti mañju=mañjulaṃ, evamaññepi.

47. Gidhā jhaka.

Gidha-abhikaṅkhāyamiccasmā jhaka hoti. Gedhatīti gijjho=pakkhiviseso.

48. Vañjhādayo.

Vañcyaādayo jhaka antā nipaccante. Vana-yācane, vanoti attānaṃ anubhavituṃ yācatīti vañjho=aphalarukkho, vañjhā=apasavā itthī, assa ittaṃ viñjho=pabbato, saṃja-saṅge, niggahītalopo, sañjiyatīti sajjhaṃ=rajataṃ, evamaññepi.

49. Kamayajā ño.

Kama-icchāyaṃ, yaja-devapūjāsaṅgatikaraṇadānesu, etehi ño hoti, massa niggahītavaggantā, kāmīyatīti kaññā=kumārī. Jassa pararūpattaṃ, yajantyanenāti yañño=yāgo.

50. Puññaṃ.

Punāti puṇatismā vā ñoottābhāvo ca nipaccante. Punāti, puṇati sundarattaṃ karotīti vā puññaṃ=kusalaṃ.

51. Ara hāñño hāssa hira ca.

Ara-gamane, vā-cāge, etehi añño hoti, hāssa hirañcādeso. Arīyate gamyateti araññaṃ=vanaṃ. Jahāti sattānaṃ hīnattanti hiraññaṃ=dhanaṃ, suvaṇṇañca.

(Iti cavaggapaccayavidhānaṃ).

52. Kira tarā kīṭo.

Kira-vikiraṇe, tara-taraṇe, etehi, kīṭo hoti. Sobhetumettha ratanāni vikirīyantīti kirīṭaṃ=makuṭaṃ. Taraiti niddesā assa ittaṃ, taranti yanti surūpatta manenāti tirīṭaṃ=veṭṭhanaṃ.

53. Sakādīhyaṭo.

Saka-sattiyaṃ, kasa-gamane, kara-karaṇe, makka iti suttiyo dhātu, deva-devane, kama-icchāyaṃ, evamādihi aṭo hoti. Saṇṇoti bhāraṃ vahitunti sakaṭo=yānaṃ. Akasi nirojattaṃ agamīti kasaṭaṃ=nirojaṃ. Karoti amanāpanti karaṭo=kāko. Makkati calatīti makkaṭo=vānaro. Devīyati pūjīyatīti devaṭo=isi. Kamati icchati ārohatthanti kamaṭo=vāmano.

54. Makuṭāvāṭa kavāṭa kukkuṭā.

Ete saddā nipaccante. Maṃkismā uṭo, niggahītalopo ca, maṃketi sobhetīti makuṭaṃ=kirīṭaṃ. Avatismā āṭaṇa, avyate khaññateti āvāṭo=kāsu. Ku-saddetīmasmā āṭo, oavādesā yathāyogaṃ, kavati ravatīti kavāṭaṃ=dvārapidhānaṃ. Kuka vaka-ādānetīmasmā kuṭaka, kukati gocaramādadātīti kukkuṭo=tambacūḷo.

55. Kamusa kusa kasā ṭho.

Kama-icchāyaṃ, usa-dāhe, kusa-akkose, kasa-gamane, etehiṭho hoti, niggahītavaggantā, odanādīni kāmetīti kaṇṭho=galo. Okkapararūpādīni, odanādīsu uṇhena usīyatī ti oṭṭho=dantacchado, karabho ca. Kusīyati akkosīyatīti koṭṭho=dhaññanilayo. Kasati yāti vināsanti kaṭṭhaṃ=dāru.

56. Kuṭṭhādayo.

Kuṭṭhaādayo saddā ṭhantā nipaccante. Kusismā ṭho, ottābhāvo ca, kusīyati akkosīyatīti kuṭṭhaṃ=chavirogo. Kuṇa-sadde, pararūpābhāvo ottābhāvo ca, kuṇati nadatīti kuṇṭho=atikhiṇo, kuṇīyati akkosīyatīti kuṇṭho= chinnahatthapādādiko. Daṃsissa dā, daṃsati etāyāti dāṭhā=dantaviseso. Kamissa aka ca. Kāmīyāti dīnetīti kamaṭho=bhikkhābhājanaṃ, vāmano, kummo ca. Phassissa phuṭo, phassīyatīti phuṭṭho=phasso, evamaññepi.

57. Vara karā aṇḍo.

Vara-varaṇe, kara-karaṇe, etehi aṇḍo hoti. Attani pephaṃ vārayatīti varaṇḍo=mukharogo. Karīyatīti karaṇḍo=bhaṇḍaviseso.

58. Manantā ḍo.

Makāra nakārantehi kriyatthehi bahulaṃ ḍappaccayo hoti. Sama-upasame, samanaṃ saṇḍaṃ=samūho. Kama-padavikkhepe, kamati yātīti kaṇḍo=saro, paricchedo ca, dama-damane, damantvyanenāti daṇḍo=niggaho. Ama gama-gamane, amanti uppajjanti etthāti aṇḍo=pakkhipasavo, koso ca. Gacchati sūnabhāvanti gaṇḍo=byādhi, vadanekadeso ca. Ramu-kīḷāyaṃ, ramanti etthāti ruṇḍā=vidhavā. Mana-ñāṇe, maññanti etenāti maṇḍo=odanādinissāvo. Khana khaṇa=avadāraṇe, khaññatīti khaṇḍo=ucchuvikāra viseso. Lama-hiṃsāyaṃ, lamati hiṃsati sucibhāvanti laṇḍo=vaccaṃ, evamaññepi.

59. Kuṇḍā dayo.

Kuṇḍaādayo ḍantā nipaccante. Kama mana tanānaṃ assa uttaṃ, kāmīyatīti kuṇḍaṃ=bhājanaṃ. Maññati hitāhitanti muṇḍo= chinnakeso. Tanoti etenāti tuṇḍaṃ=lapanaṃ. Īra-khepe, eraṃādeso. Īrati kampatīti eraṇḍo=byagghapuccho, si-sevāyaṃ, sissa khamuka, sugandhaṃ sevatīti sikhaṇḍo=cūḷā, evamaññepi.

60. Tija kasa tasa dakkhā kiṇo jassa kho ca.

Tija-nisāne, kasa-gamane, tasa-pipāsāyaṃ, dakkha-vuddhiyaṃ, etehi kiṇo hoti, jassa kho ca, tejayitthāti tikhiṇaṃ=nisitaṃ. Kasati pavattatīti kasiṇaṃ=asesaṃ. Tasanaṃ tasiṇā=taṇhā. Dakkhati vuddhiṃ gacchati etāyāti dakkhīṇā=kusalaṃ.

61. Vīādito ṇi.

Vī-tantasantāne, si-sevāsaṃ, sū-passavane, du-gamane, kī-dabbavinīmaye, sā-tanukaraṇāvasānesu, evamādīhi ṇi hoti. Vīyatīti veṇi=kesakalāpo. Sevanaṃ seṇi=sajātīnaṃ kārūnaṃ samūho. Nipubbo, nisevīyatīti niseṇi=sopānaṃ. Savati passavatīti soṇi=kaṭi. Davati vahatīti doṇi=kaṭṭhambuvāhanī, nāvā ca. Nadādipāṭhā vimhi soṇī doṇī tipi hoti. Kayanaṃ, kīyate etāyāti vā keṇi=kayo sāti dukkhaṃ tanuṃ karotīti sāṇi=tirokaraṇī, evamaññepi.

62. Gahādīhyaṇi.

Gaha-upādāne, ara-gamane, dhara-dhāraṇe, sara-gatiyiṃsā cintāsu, tara-taraṇe, evamādīhi aṇippaccayo hoti. Gaṇhātīti gahaṇi=asitādipācako aggi. Arīyati gamīyatīti araṇi=aggimanthanakaṭṭhaṃ. Dhāretīti dharaṇi=mahī. Sarīyati gamīyatīti bharaṇi=maggo. Tarantyanenāti taraṇi=nāvā, sūriyo ca.

63. Rīvībhāhi ṇu.

Rī-passavane, vī vā-gamane, bhā-dittiyaṃ, etehiṇu hoti. Rīyati passavatīti reṇu=rajo. Veti pavattatīti veṇu=veḷu. Bhāti dibbatīti bhāṇu=raṃsi.

64. Khāṇvā dayo.

Khāṇuādayo ṇuantā nipaccante. Khaṇa khana-avadāraṇe, ṇassa ā, khaññati avadārīyatīti khāṇu=chinnasākho rukkho. Jana-janane, nassa vā āttaṃ, jāyati gamana manenāti jāṇu, jaṇṇu=jaṅghorūnaṃ sandhi. Hara-haraṇe, eka, harīyatīti hareṇu=gandhadabba, evamaññepi.

65. Kvādito ṇo.

Ku-sadde, su-savane, du-gamane, vara-varaṇe, kara-karaṇe, paṇa-byavahārathutisu, tā-pālane, lī-nilīyane, evamādīhi ṇo hoti. Kavati nadati etthāti koṇo=assi, vīṇādivādanadaṇḍo ca. Suṇotīti soṇo=sunakho, naro ca. Davati pavattatīti doṇo=parimāṇaviseso. Virūpatta vāretīti vaṇṇo=nīlādi. Savanaṃ karotīti kaṇṇo=savanaṃ. Paṇīyati voharīyatīti paṇṇo=palāso. Lāyatīti tāṇaṃ=rakkhā. Nilīyanti etthāti leṇaṃ=nilīyanaṭṭhānaṃ.

66. Suvīhi ṇaka.

Su-savane, vī-tantasantāne, etehi ṇaka hoti. Suṇotīti suṇo=sunakho. Vīyatīti vīṇā=vallakī.

67. Tiṇādayo.

Tiṇaādayo ṇakantā nipaccante. Tija-tejane, jalopo, tejeti etenāti tiṇaṃ=bīraṇādi. Lī liha sāda kledānaṃ lo lavā, līyati rasato sabbattha allīyatīti loṇaṃ lavaṇaṃ, lehīyatīti loṇaṃ lavaṇaṃ, sādīyatīti loṇaṃ lavaṇaṃ, kledayatīti loṇaṃ lavaṇaṃ, gamissa o, gacchatīti goṇo=go. Hara-haraṇe, ṇassañji, harīyatīti hariṇo=migo. Īra-kampane, rassattaṃ, ṇassa ñica, attano lūkhabhāve sampatte īrati kampatīti iriṇaṃ=ūsaraṃ. Thu-abhitthave, dīgho, abhitthavīyatīti thūṇaṃ=nagaraṃ, thūṇo=gharatthambho, evamaññepi.

68. Ravaṇa varaṇa pūraṇā dayo.

Ravaṇa varaṇa pūraṇā dayo aṇappaccayena siddhā. Ravatīti ravaṇo=kokilo. Vāretīti varaṇo=pākāro. Pūrīyate anenāti pūraṇo=paripūrī.

(Iti ṭavaggapaccayavidhānaṃ).

69. Pāvasā ati.

Pā-rakkhaṇe, vasa-nivāse, eteti ati hoti. Pubbasaralopo, pāti rakkhatīti pati=sāmī, vasanti etthāti vasati=gehaṃ.

70. Dhā hi si tana jana jara gama sacā tu.

Dhā-dhāraṇe, hi-gatiyaṃ, tana-vitthāre, jana-janane, jara-vayo-hāniyaṃ, ama gama-gamane, saca-samavāye, etehi tu hoti. Dhāretīti dhātu=gerukādi. Hinoti pavattāti phalaṃ etenāti hetu=kāraṇaṃ, sevīyati janehīti setu=bandhati (paddhati). Taññateti tantu=suttaṃ. Janīyate kammakilesehīti jantu, jāyati kammakilehīti vā jantu=satto. Jīratīti jattu=aṃsasandhi. Gacchatīti gantu=gamiko, sacati sametīti sattu=yavādicuṇṇaṃ.

71. Arissuṭa ca.

Ara-gamanetīmasmā tu hoti, arissa uṭa ādesoca. Arati pavattatīti utu=hemantādi,

72. Pitvādayo.

Pituādayo saddā tuantā nipaccante. Pā-rakkhaṇe, āssa ittaṃ, pāti rakkhatīti pitā=janako. Pātissevādissa mo, pāyetīti mātā=jananī. Bhā-dittiyaṃ, bhātīti bhātā=sodariyo. Dhā-dhāraṇe, āssa īttaṃ, dhārīyatīti dhītā=puttī. Duha-papūraṇe, ottābhāvo, tussa ñchica. Duhati pasave papūretīti duhitā=puttī. Jana-janane, assa āttaṃ, mā cāntādeso. Paputte janetīti jāmātā=duhitupati. Naha-bandhane, nahīyati bandhīyati pemenāti nattā-paputto. Hu-havane, havati pūjetīti hotā=yaññako. Pū-pavane, punāti āyatiṃ bhavaṃ pavittaṃ karotīti potā=soyeva.

73. Jana karā ratu.

Jana-janane, kara-karaṇe, etehi ratu hoti, rakāro antasarādilopattho. Jāyatīti jatu=lākhā. Karīyatīti katu=sayūpo yañño.

74. Sakā unto.

Saka-sattiyamiccasmā unto hoti. Sakkotīti sakunto=pakkhī.

75. Kapā oto.

Kapa-acchādane iccasmā oto hoti. Kapatīti kapoto=pārevato. Ṭo tassa vā hoti kapoṭo=soyeva.

76. Vasādīhyanto.

Vasa-nivāse, ruha-janane, bhadda-kalyāṇe, nanda-samiddhiyaṃ, jīva-pāṇadhāraṇe, evamādīti anto hohi. Vasanti etasmiṃ kāle kīḷāpasutāti vasanto=utu. Ruhati jāyatīti ruhanto=rukkho, evaṃnāmako migarājā ca. Bhaddissa saṃyogādilopo, bhajati kalyāṇadhammanti bhadanto=pabbajito. Nandati etāyāti nandantī=sakhī, nadādipāṭhā vī, evamupari ca. Jīvanti etā- yāti jīvantī=osadhi. Savatīti savantī=nadī. Rodāpetīti rodantī=osadhi. Avati rakkhatīti avantī=janapado.

77. Hisīnaṃ muka ca.

Hi-gatiya, sī-saye, etehi anto hoti muka ca. Kakāro antāvayavattho, himaṃ hinoti pavattati etasminti hemanto=utu, sayanti ettha ūkā kusumādayo cāti sīmanto=kesamaggo.

78. Hara ruha kulā ito.

Hara-haraṇe, ruha-janane, kula-patthāre, eteti ito hoti. Attano sinehaṃ haratīti harito=vaṇṇaviseso. Ruhatīti rohito=macchaviseso. Ruhati sarīre byāpanavasenāti rohitaṃ, rassa latte lohitaṃ=rudhiraṃ. Attano guṇaṃ kulati pattharatīti kolito=dutiyaggasāvako, evaṃ nāmako maru ca.

79. Bharādīhyato.

Bhara raṃja yaja paca evamādīhi ato hoti. Bharatīti bharato=naṭo. Niggahītalopo, rañjanti etthāhi rajataṃ=sajjhaṃ. Yajitabboti yajato=aggi. Pacatīti pacato=sūpakāro.

80. Kirā dīhyātaka.

Kira-vikiraṇe, ala-bandhane, cila-vasane, evamādīhi ātaka hoti, kiratīti kirāto=savaro, rassa lakke ki- lāto=sova. Alatīti alātaṃ=ummukaṃ. Cilatīti cilāto=malacchajāti.

81. Amādīhyatto.

Ama mā vara kalādīhi atto hoti. Amati kālantaraṃ pavattatīti amattaṃ=bhājanaṃ. Pubbasaralopo, mānaṃ mattaṃ=pamāṇaṃ paricchedo ca. Varantunenāti varattā=yottaṃ. Kalati paricchindatīti kalattaṃ=bhariyā.

82. Vādīhi to.

Vā-gamane, tā-pālane, tana-vitthāre, dama-upasame, a-magamane, si-sevāyaṃ, su-savane, pū pavane, gupa-govane, yuja-saṃyame, gaha-upādāne, ata-sātaccagamāna, khipa-peraṇe, evamādīhi to hoti. Vāyatīti vāto=vāyu. Tāyatīti tāto=pitā. Tanuteti tantaṃ=tantavo. Damatīti anto=dasano. Amati yātīti anto=osānaṃ, koṭṭhāsasamīpāvayavā ca. Sevīyatīti seto=dhavalo. Suṇantunenāti sotaṃ=savanaṃ. Savatīti soto=jalappavāho. Punīyatīti poto=bālo. Gopīyatīti gotthaṃ=kalādi. Yojantyanenāti yottaṃ=rajju. Mamāyantehi gayhatīti gattaṃ=sarīraṃ. Abādhaṃ nirantaraṃ atati pavattatīti attā=manādi. Khipīyati etthāti khettaṃ=kedāraṃ.

83. Gharādīhi taka.

Gara ghara-secane, si-sevāyaṃ, dū-paritāpane, mida-sinehe, cita-sañcetane, pusa-posane, vida-lābhe, evamādīhi taka 4 hoti, gharati siñcatīti ghataṃ=sappi. Sevīyatīti sito=seto. Dubbacattā dūyati paritāpetīti dūto=pesarakāro. Mijjati sinehatīti mitto=suhadayo. Cintetīti cittaṃ=viññāṇaṃ cittakammādi ca. Posīyatīti putto=attajo. Vindanti pīti manenāti vittaṃ=dhanaṃ. Vara-varaṇasambhattīsu, varaṇaṃ vattaṃ=brahmacariyādi.

84. Nettādayo.

Nettaādayo taka parā nipaccante. Nī-pāpane, ettaṃ, tuka ca nipātanā. Nayati pāpetīti nettaṃ=nayanaṃ, netā ca. Kara-kara-ṇe, assu, karaṇaṃ kuttaṃ=kiriyā. Kamissa assu, kamati yātīti kunto=āvudhaviseso. Rama-kīḷāyaṃ, supubbo, sussaniccaṃ dīgho. Suṭṭhu ramaṇaṃ, suṭṭhu ramatīti vā sūrato=sukhasaṃvāso. Mihissaissu, mihati siñcatīti muttaṃ=passāvo. Pāla=rakkhaṇe āssa rassattaṃ, ñica. Pālīyatīti palitaṃ=kesalomānaṃ jarāya kataṃ setattaṃ, saddhādittā akāre taṃ yassa atthi so palito=pumā, palitā=itthī. Mhissa si, mihi ca, mhayanaṃ sitaṃ=mandahasitaṃ, mhayanaṃ mihitaṃ=tadeva, kusa-akkose tassa īña, kusīyati akkosīyatīti kusīto=alaso, si=bandhane, dīgho, senti bandhanti gharāvāsaṃ etāyāti sītā=naṅgalalekhā, evamaññepi.

85. Samādīhyatho.

Sama-upasame, dara-daraṇe, dama-upasame, kilama klama-gelaññe, sapa-akkose, vasa-nivāse, āpubbo, evamādīhi atho hoti. Sametīti samatho=samādhi. Daraṇaṃ daratho=pīḷā. Damanaṃ damatho=damo. Kilamanaṃ kilamatho=parissamo. Sapanaṃ sapatho=saccakaraṇaṃ. Āvasanti etthāti āvasatho=gharaṃ.

86. Upavasā vassoṭa ca.

Upapubbā vasatismā atho hoti, vassa oṭa cādeso. Upavasanti etthāti uposatho=tithiviseso, navamahatthi kulañca.

87. Ramā thaka.

Ramatismā thaka hoti, kānubandhakaraṇasāmatthiyā ata kārādopi malopo. Ramanti kīḷanti etenāti ratho=sandano.

88. Titthādayo.

Titthaādayo thakaparā nipaccante. Tara-taraṇe, assa ittaṃ, pararūpādi, tarantyanenāti titthaṃ=najjādiṃ yenāvataranti taṃ. Sica-rakkhaṇe, secatīti sittaṃ=madhucchiṭṭhaṃ. Hasa-hasane, hasantyanenāti hattho=karo, nakkhattāñca. Gāyatīti gāthā=pajjaviseso. Aranti pavattantyanenāti attho=dhanaṃ. Rogaṃ tudati pīḷetīti tutthaṃ=osadhaṃ. Yu-missane, dīgho, yavatīti yū- tho=sajātikānaṃ tiracchānānaṃsamūho. Gupa-gopane, dīgho, palopo, paṭikūlattā gopīyatīti gūtho=vaccaṃ, evamaññepi.

89. Vasa masa kusā thu.

Vasa-nivāse, masa-āmasane, kusa-akkose, etehi thu hoti. Vasanti etthāti vatthu=padattho. Dadhiṃ āmasatīti matthu=dadhimaṇḍo. Kusīyati akkosīyati bhera vanādattāti kotthu=sigālo.

90. Saka vasā thi.

Saka-sattiyaṃ, vasa-nivāse, etehi thi hoti. Sakkoti gantumanenāti satthi=ūru. Vasīyati acchādīyatīti vatthi=nābhiyā adho.

91. Vīto thika.

Vī vā-gamanetīmasmā thika hoti. Vīyanti gacchanti etāyāti vīthi=āvali.

92. Sārismā rati.

Sārismā ṇyantā rathi hoti. Sāretīti sārathi=ratha-vāho.

93. Tā-tā ithi.

Tā-pālane, ata-sātaccagamane, etehi ithi hoti. Tāyati pāletīti tithi=paṭipadādi, atati gacchatīti atithi=abbhāgato.

94. Isā thī.

Isatismā thī hoti. Icchati icchīyatīti vā itthī=nārī.

95. Ruda khuda muda mada chida sūda sapa kamā daka.

Etehi daka hoti. Rudatīti ruddo=umāpati. Rassa latte luddo=nesādo. Khudati asahatīti khuddo=nīco. Modanti etāyāti muddā=sakkharamaṅguliyaṃ. Majjanti asminti maddo=janapado. Chijjatīti chiddaṃ=randhaṃ. Ūssa rassattaṃ, sūdati sāmikehi bhatiṃ pakkharatīti suddo=vasalo. Sapantunenāti saddo=sotavisayo. Kāmīyatīti kando=mūlaviseso.

96. Kundādayo.

Kundaādayo dakaantā nipaccante. Kamissa assu, kāmīyatīti kundo=pupphavidhasaso, maṇissa mana, maññateti mando=jaḷo. Vuṇātissa buna, vuṇīyati saṃvarīyatīti bundo=mūlappadeso. Ninda-garahāyaṃ, nalopo, nindīyatīti niddā=soppaṃ. Unda-kiledane, nalopo, undati kiledatīti uddo=jalabiḷālo. Saṃpubbassa undissa ca, sammā undati kiledatīti samuddo=sāgaro. Pula-mahattahiṃ sāñāṇesu, imuña, pulati hiṃsatīti pulindo=savaro. Evaṃ-maññepi.

97. Dadā du.

Dada-dānetīmasmā du hoti. Dukkhaṃ dadātīhi daddu=kuṭṭhaviseso.

98. Khanāna dama ramā dho.

Khana khaṇa-avadāraṇe, ana-pāṇane, dama-upasame, rama-kīḷāyaṃ, etehi dho hoti. Ñāṇena dhaññateti khandho=rāsi. Anati jīvati etenāti andho=acakkhuko. Dametabboti dandho=jaḷo, ramanti ettha sappādayoti randhaṃ=chiddaṃ.

99. Muddhā dayo.

Muddhaādayo dhantā nipaccante. Muda-tose, ottābhāvo, modanti ettha ūkāti muddhā=matthako. Ara-gamane, aranti yanti etthāti addhā=maggo, kālo ca, addhaṃ=upaddhaṃ. Gidha-abhi kaṅkhāyaṃ, issa attaṃ, gedhatīti gaddho=gijjho. Vidha-vedhane, ettābhāvo, parivajjhatīti viddhaṃ=vimalaṃ, evamaññepi.

100. Sīto dhuka.

Setismā dhuka hoti. Sayanti etāyāti sīdhu=surāviseso.

101. Varārakarataradarayamaajjamithasakā kuno.

Vara-varaṇasambhattīsu, ara-gamane, kara-karaṇe, tara-tara-ṇe dara-vidāraṇe, yama-uparame, ajja sajja-ajjane, mitha-saṅgame, saka-sattiyaṃ, etehi kuno hoti. ‘‘Rā nassa ṇo’’ti (5-171) nassa ṇattaṃ, vāretīti varuṇo=evaṃnāmako isi, devarājā, pādapo ca. Arati gacchatīti aruṇo=sūriyo, tassa sārathi ca. Paradukkhe sati sādhūnaṃ hadayakammanaṃ karotīti karuṇā=dayā. Bālabhāvaṃ atarīti taruṇo=yuvā. ‘‘Ṇiṇāpina’’nti (5.160) yogavibhāgā ṇilopo, vidāretīti dāruṇo=kakkhaḷo. Yameti pāvaṃ nāsetīti yamunā=ekā mahānadī. Ajjati dhanasañcayaṃ karotīti ajjuno=rājā, rukkhaviseso ca. Mitho saṅgamo mithunaṃ=pumitthiyugaḷaṃ. Sakkotīti sakuno=pakkhī. Nadādipāṭhā vīmhi=sakunī. ‘‘Tathanarānaṃṭaṭṭhaṇalā’’ti (1-27) vā ṇatte=sakuṇo, sakuṇi.

102. Ajā ino.

Aja vaja-gamane tīmasmā ino hoti. Ajati vikkayaṃ yātīti ajinaṃ=cammaṃ.

103. Vipinādayo.

Vipinaādayo inantā nipaccante. Vapa-bījanikkhepe, assa ittaṃ, vapanti etthāti vipinaṃ=vanaṃ. Supa-saye, supanti etenāti supinaṃ=niddā, supantena diṭṭhañca. Tuda-byathane, dassa ho, tudati satte pīḷetīti tuhinaṃ=himaṃ. Kappa-sāmatthiye, kappati ripavo vijetuṃ samatthetīti kappino=rājā. Kama-padavikkhepe, assa uttaṃ, kamanti ettha mīnādayo pavisantīti kuminaṃ=macchabandhanopakaraṇaviseso. Dā-dāne, denti etasminti dinaṃ=divaso, evamaññepi.

104. Kirā kano.

Kiratismā kano hoti. Nassa ṇo, kiranti vikirantīti kiraṇā=raṃsiyo.

105. Dī jiimīhi naka.

Dī-khaye, ji-jaye, i-ajjhenagatīsu, mī-hiṃsāyaṃ, etehi naka hoti. Adesi khayamagamāsīti dīno=niddhano. Pañcamāre ajinīti jino=buddho. Esi issarattamagamāsīti ino=sāmī. Mīyate hiṃsīyateti mīno=maccho.

106. Sidhāvīvāhi no.

Si-bandhane, dhā-dhāraṇe, vī vā-gamane, etehi no hoti. Seti bandhatīti seno=sasādano senā=camū. Dhāretīti dhānā=bhajjitayavo. Veti pavattatīti veno=hīnajāti. Sattesu vāti pavattatīti vānaṃ=taṇhā.

107. Ūnādayo.

Ūnaādayo nantā nīpaccante. Ūha-vitakke, halopo, ūhanaṃ ūno=apuṇṇo. Hi-gatiyaṃ, dīghattaṃ, hesi hīnattamagamīti hīno=nihīno. Ci-caye, dīghattaṃ, cayanti ettha ratanānīti cīno=janapado. Hanissa jagho, haññatīti jaghanaṃ=kaṭi. Ṭhāssa the ṭhāti pavattatīti theno=coro. Undissa odo, undīyatīti odano=annaṃ. Annaṃ. Raṃjissa niggahītalopo, aka ca, raṃjate anenāti rajanaṃ=rāgo. Rañjanti etthāti rajanī=ratti. Padissa junuka, pajjati gacchatīti pajjunno=indo, megho ca. Gamissa gaṅa, gacchanti ettha vihaṅgādayoti gaganaṃ=antalikkhaṃ, evamaññepi.

108. Vī patā tano.

Vī vā-gamane, pata patha-gamane, etehi tano hoti. Veti pavattati etenāti vetanaṃ=bhati. Patanti etthāti pattanaṃ=nagaraṃ.

109. Ramā tanaka.

Rama kīḷāyamicasmā tanaka hoti. ‘‘Gamādirānaṃ lopontassā’’ti (5.109) malopo, ramanti etthāti ratanaṃ=maṇi ādī, hatthamattañca.

110., Sū bhāhi nuka,

Sū-pasave, bhā-dittiyaṃ, etehi nuka hoti. Pasavīyatīti sūnu=putto. Bhāti dibbatīti bhānu=sūriyo.

111. Dhāsse ca.

Dhā-dhāraṇetīmasmā nuka hoti, dhāssa e ca. Dhāretīti dhenu=gāvī.

112. Vattā ṭāva dhamāsehyani.

Vatta-vattane, aṭa-gamanattho, ava-rakkhaṇe, dhama-sadde, asa-khepane, etehi ani hoti. Vattanti etenāti vattani=tasaradaṇḍaṃ. Vīmhi vattanī=pantho. Aṭate gammateti aṭani= mañcaṅgo. Satte avati rakkhatīti avani=mahī. Dhamanti etena vīṇādayoti dhamani=sīrā. Daṇḍatthāya asīyate khipīyateti asani=kulisaṃ.

113. Yuto ni.

Yu-missanetīmasmā ni hoti. Yavanti sattā anena etībhāvaṃ gacchantīti yoni=bhagaṃ, aṇḍajādiyoni ca.

(Iti tavaggapaccayavidhānaṃ).

114. Camāpa pā vapā po.

Cama-adane, apa-pāpuṇane, pā-rakkhaṇe, vapa-bījanikkhepe, etehi po hoti. Camanti adanti etthāti campā=nagaraṃ, apesi īsakamattamagamāsīti appaṃ=abahu. Apāyaṃ pāti rakkhatīti pāpaṃ-kibbisaṃ. Vapanti etthāti vappo=kedāraṃ.

115. Yu thu kūnaṃ dīgho ca.

Yu-missane, thu-abhitthave, ku-sadde, etehi po hoti, etesaṃ dīgho ca. Dīghavidhānasāmatthiyā ottābhāvo. Yavanti saha vattanti etthāti yūpo=yaññayaṭṭhi, pāsādo ca. Thavīyatīti thūpo=cetiyaṃ. Kavanti nadanti etthāti kūpo=udapāno.

116. Khipa supa nīsū pūhi paka.

Khipa-peraṇe, supa-saye, nī-naye, sū-pasave, pū-pavane, etehi paka hoti. Khapati khayaṃ gacchatīti khippaṃ=sīghaṃ. Supanti ettha sunakhādayoti suppaṃ=papphoṭanaṃ. Nayanti etasmā phalanti nipo=rakkho. Savati ruciṃ janetīti sūpo=byañjanaviseso. Pavīyati maricajīrakādīhi pavittaṃ karīyatīti pūpaṃ=khajjakaṃ.

117. Sippādayo.

Sippaādayo pakaantā nipaccante. Sapissa assaittaṃ, sapati anenāti sippaṃ=kalā. Vapissa assi, vijjaṃ vapatīti vippo=brāhmaṇo. Vassa bo, vapati bahi nikkhamati hadayaṅgatasokenāti bappaṃ=assu. Chupa-samphasse, usse, chupati anenāti cheppaṃ=naṅguṭṭhaṃ. Rupa=ruppane, palopa dīghā, ruppati vikāramāpajjatīti rūpaṃ-bhūtabhūtikaṃ, evamaññepi.

118. Sāsā apo.

Sāsa anusiṭṭhiyamiccasmā apo hoti. Sāsīyanti etenāti sāsapo=vīhiviseso.

119. Viṭapādayo.

Viṭapaādayo apantā nipaccante. Vaṭa-veṭṭhane, assa ittaṃ, vaṭati veṭṭhati etenātiviṭapo=gumbaviseso, kutha-pūtibhāve, thassa ṇo, akuthi pūtibhāvamagamīti kuṇapo=matako. Maṇḍa=bhūsane, maṇḍeti janaṃ, maṇḍīyati janehīti vā maṇḍapo=janālayo, evamaññepi.

120. Gupā pho.

Gupismā pho hoti. Gopīyatīti goppho=caraṇagaṇṭhi.

121. Garasarādīhi bo.

Garasarādīhi bo hoti. Garati aññe anena pīḷetīti gabbo=abhimāno. Sarati pavattatīti sabbo=sakalo. Phalakāmehi janehi amīyati gamīyatīti ambo=cūto. Puttena amīyati gamīyatīti ambā=mātā.

122. Nimbādayo.

Nimbaādayo bantā nipaccante. Namissa assi, namati phalabhārenāti nimbo=ariṭṭho. Vamissa vassa bittaṃ. Pittādayo vamati uggiratīti bimbaṃ=sarīraṃ. Kusissa amuka, tittena kusīyati akkosīyatīti kosambo=rukkho. Kadatissa amuka, kadanti etena dvārādīnīti kadambo=rukkho. Kuṭissa umuka, janehi koṭīyati pavattīyatīti kuṭumbaṃ=catuppado, khettaṃ, gharaṃ, kalattaṃ, dāsā ca. Kaṇḍissa kuḍu. Taṇḍulādayo anena kaṇḍanti paricchindantīti kuḍubo=mānaṃ, evamaññepi.

123. Darā bi.

Dara vidāraṇetīmasmā bi hoti. Odanādīni dārenti jatāyāti dabbi=kaṭacchu, vīmhi dabbī.

124. Kara sara sala kala valla vasā abho.

Kara-karaṇe, sara-gati hiṃsācintāsu, sala-gamanattho, kala-saṅkhyāne, vala valla-saṃvaraṇe, vasa-nivāse, etehi abho hoti. Karotīti karabho=oṭṭhā, pāṇippadeso ca. Sarati gacchatīti sarabho=migaviseso. Salati gacchatīti salabho=paṭaṅgo. Kalīyati parimīyati vayasāti kalabho=hatthipotako. Tadaminādipāṭhā ḷatte kaḷabho=sova. Valleti saṃvaraṇaṃ karotīti vallabho=piyo. Vasantyanenāti vasabho=puṅgavo.

125. Gadā rabho.

Gadatismā rabho hoti. Gadatīti gadrabho=kharo.

126. Usarāsā kabho.

Usa-dāhe, rāsa-sadde, etehi kabho hoti. Usati paṭipakkhe dahatīti usabho=seṭṭho. Rāsati nadatīti rāsabho=gadrabho.

127. Ito bhaka.

I itismā bhaka hoti. Eti gacchatīti ibho=hatthī.

128. Garāvā bho.

Gara ghara-secane, ava-rakkhane, etehi bho hoti. Garati bahi nikkhamanavasena siñcatīti gabbho=pasavo, ovarako ca. Avati satte rakkhatīti abbhaṃ=megho.

129. Sobbhādayo.

Sobbhaādayo bhantā nipaccante. Sadatissa assa ottaṃ, sīdanti etthāti sobbhaṃ=vivaraṃ, sobbho=jalāsayaviseso. Kamissa assu, kāmīyatīti kumbho=dasambaṇamatto, ghaṭo ca. (Kena jalena umbhīyati pūrīyatīti vā kumbho=ghaṭo.) Kusissa umuka, kusati avhāyatīti kusumbhaṃ=mahārajanaṃ. Kusumbho=kanakaṃ, evamaññepi.

130. Usa kusa pada sukhā kumo.

Usādīhi kumo hoti. Usati dahatīti usumaṃ=uṇhaṃ. Kusati avhāyatīti sukumaṃ=pupphaṃ. Pajjati devapūjādiṃ yātīti padumaṃ=paṅkajaṃ. Sukhayatīti sukhuma=aṇu.

131. Vaṭumādayo.

Vaṭumaādayo kumantā nipaccanthe. Vajissa-ntassa ṭo, vajanti etthāti vaṭumaṃ=patho. Silisassa lisse, silissatīti silesupaṃ=semhaṃ. Kamissa kuṅkādeso, kāmīyatīti kuṅkamaṃ=kasmīrajaṃ, evamaññepi.

132. Gudhā umo.

Gudha pariveṭṭhanetīmasmā umo hoti. Gudhati pariveṭṭhatīti godhumo=dhaññaviseso.

133. Paṭha carā amimā.

Paṭhaticaratismā ama imā honti yathākkamaṃ. Paṭṭhīyati uccārīyati uttamabhāvenāti paṭhamaṃ=seṭṭhaṃ. Carati hīnattaṃ yātīti carimaṃ=pacchimaṃ.

134. Hidhūhi maka.

Hi-gatiyaṃ, dhū-kampane, etehi maka hoti. Hinoti pavattahīti himaṃ=tuhinaṃ. Dhunāti kampatīti dhūmo=aggipasavo.

135. Bhīto rīsano ca.

Bhī-bhayetīmasmā rīsano hoti makaca. Antasarādilopo, bhāyanti etasmāti bhīsano=bhayānako. Bhīmo=sova.

136. Khī su vī yā gāhi sā lū khu hu mara dhara ghara jamāma samā mo.

Khī-khaye. Su-savane, vī-tantasantāne, yā-pāpuṇane, gā-sadde, hi-gatiyaṃ, sā-tanukaraṇāvasānesu, lū-chedane, khu-sadde, hu-havane, mara-pāṇacāge, dhara-dhāraṇe, kara-karaṇe, ghara-secane, jama-adane, ama gama-gamane, sama-upame, etehi dhātūhi mo hoti. Khepanaṃ nirupaddavakaraṇatāya khemo=nirupaddavo. Sunotīti somo=cando. Vāyanti etenāti vemo=tantavāyopakaraṇaṃ. Yātīti yāmo=dinassa chaṭṭho bhāgo, aṭṭhamo vā. Gāyanti etthāti gāmo=saṃvasatho. Hinoti pavattatīti hemaṃ=suvaṇṇaṃ. Sāti sundarattaṃ tanuṃ karotīti sāmo=kāḷo. Lūyateti lomaṃ=tanuruhaṃ. Khūyate uttamabhāvenāti khomaṃ=atasi. Havanaṃ, hūyate vā homaṃ=huti. Marantyanenāti mambaṃ=yasmiṃ tāḷite na jīvati taṃ. Attānaṃ dhārente apāye vaṭṭadukkhe ca apatamāne katvā dhāretīti dhammo=pariyatyādi. Karaṇaṃ, karīyatīti vā kammaṃ=sukhadukkhaphalādi. Sedo paggharati anenāti ghammo=nidāgho. Jameti abhakkhi tabbaṃ adatīti jammo=nihīno, anisammakārī ca. Ameti pemena puttakesu pavattatīti ammā=mātā. Samenti anenāti sammā=piyasamudācāro.

137. Asmādayo.

Asmaādayo mantā nipaccante, pararūpādīnamabhāvo nipātanā. Asa-khepane, assateti asmā=pāsāṇo. Bhasa-bhasmīkaraṇe, bhasati pakkharatīti bhasmā=chārikā. Usa-dāhe, usati dahatīti usmā=tejodhātu. Visa-pavisane, pavisanti etthāti vesmaṃ=gharaṃ. Bhī-bhaye, massa suña, bhāyanti etasmāti bhesmā=bhayānako. Asatissa dhaṅa, assati janehi cajīyatīti adhamo=nihīno. Karotissa assa uttaṃ, karotīti kummo=kacchapo. Evamaññepi.

138. Nīto mi.

Nayatismā mi hoti. Nayatīti nemi=cakkantaṃ.

139. Ūmi bhūminimi rasmi.

Etesaddā miantā nipaccante. Ūha-vitakke, halopo, ūhanti vitakkenti etenāti ūmi=taraṅgo. Bhū-sattāyaṃ ottābhāvo, bhavanti etthāti bhūmi=mahī. Ni-pāpane, ettābhāvo, sugatiṃ neti pāpetīti nimi=rājā. Rasa-assādane, pararūpābhāvo, rasanti sattā etāyāti rasmi=rajju.

(Iti pavaggapaccayavidhānaṃ).

140. Māchāhi yo.

Mā-māne-chā-chādane, etehi yo hoti. Meti parimeti aññena uttamena guṇena attano aguṇanti māyā=santadosa paṭicchādana lakkhaṇā. Cheti chindati saṃsayanti chāyā=paṭibimbaṃ.

141. Janissa jā ca.

Janismā yo hoti, janissa jā ca, janetīti jāyā=bhariyā.

142. Hadayā dayo.

Hadayaādayo yantā nipaccante. Harissa daṅa, haratīti hadayaṃ=cittaṃ, manodhātu manoviññāṇadhātu nissayo ca, tanissaaka, attani pemaṃ tanotīti tanayo=putto. Saratissa suri, sarati gacchatīti sūriyo=ādicco. Haratissa mmiṅa, sukhamāharatīti hammiyaṃ=muṇḍacchadanapāsādo. Kasa-gamane, kasassa alaka, assa i ca, kasati vuddhiṃ yātīti kisalayaṃ=pallavaṃ, evamaññepi.

143. Khī si si nī sī su vī kusūhi raka.

Khī-khaye, si-sevāyaṃ, si-bandhane, nī-pāpane, sī-saye, su-savane, vī vā-gamane, ku-sadde, sū-pasave, etehi raka hoti. Khayati duhanenāti khīraṃ=payo. Kusumādīhi sevīyatīti siro=muddhā. Seti sarīraṃ bandhatīti sirā=dehabandhanī. Neti, parehivānīyatīti nīraṃ=jalaṃ. Sayatīti sīro=halaṃ. Aniṭṭhaphala- dāyakattaṃ savatīti surā=madirā. Suṇoti uttamagītādinti suro=devo. Veti uttamabhāvaṃ yātīti vīro=vikkanto. Kavati nadatīti kuraṃ=bhattaṃ. Bhayaṭṭitānaṃ paṭhamakappiyānaṃ sūrattaṃ pasavatīti sūro=sūriyo, vikkanto ca.

144. Hi ci du minaṃ dīgho ca.

Hi-gatiyaṃ, ci-caye, du-gatiyaṃ, mi-pakkhepane, etehi raka hoti, dīgho cāntassa. Hinoti pavattatīti hīraṃ=tālahīrādi. Cayatīti cīraṃ=vakkalaṃ. Dūyati dukkhena gamīyatīti dūraṃ=anāsannaṃ. Mīyate pakkhīpīyateti mīro=samuddo.

145. Dhā tānamī ca.

Dhā-dhāraṇe, tā-pālane, etehi raka hoti, ī cāntādeso. Dhāretītidhīro=dhitimā. Jalaṃ tāyatīti tīraṃ=taṭaṃ.

146. Bhadrāyo.

Bhadraādayo rakaantā nipaccante. Bhadda-kalyāṇe, dalopo pararūpābhāvo, bhajīyatīti bhadraṃ=kalyāṇaṃ. Bhī-bhaye, nadādipāṭhā vī, bhāyanti etāyāti bherī=dundubhi. Cita-sañcetane, vipubbo, vicintitabbanti vicitraṃ=nānākāraṃ, yā-pāpuṇane, rassa tuña, gamanaṃ yātrā=yānaṃ. Gupa-gopane, ussa o, passa tañca gopīyatīti gotraṃ=kulādi, bhasa-bhasmīkaraṇe, rassa tuña, bhasati bhakkhaṃ karoti toyāti bhastā-kammāragaggarī. Usa=dāhe, salopo, sokena tāḷite usati dahatīti uro=sarīrekadeso, evamaññepi.

147. Mandaṅka sasāsa matha catā uro.

Manda-jaḷatte, aṅka-lakkhaṇe, sasa-gatihiṃsāpāṇanesu, asa-khepane, matha mantha-viloḷane, cata-yācane, etehi uro hoti. Amandi asundarattā jaḷatthamagamīti mandurā=vājisālā. Aṅkīyati lakkhīyatīti aṅkuro=bījapasavo. Sasati hiṃsatīti sasuro=jayampatīnaṃ pitā. Asīyitthāti asuro=dānavo, arīhi mathīyati āloḷīyatīti mathurā=nagaraṃ. Catīyatīti caturo=dakkho.

148. Vidhurādayo.

Vidhuraādayo urantā nipaccante. Vidha-vedhane, ettābhāvo, vedhati hiṃsatīti vidhuro=viruddho. Unda-kiledane, undati kiledatīti unduro=ākhu. Maṃka-maṇḍane, niggahītalopo, maṅkati anena attānaṃ alaṅkarotīti makuro=ādāso, ratho, kakko, maccho ca. Kuka vaka-ādāne, kassa dvittaṃ. Kukati salādayo ādadātīti kukkuro=sā. Maṅga-maṅgalye, amaṅgi pasatthamagamīti maṅguro=macchaviseso, evamaññepi.

149. Tima ruha rudha badha mada manda vajāja ruca kasā kiro.

Tima-temane, ruha-janane, rudha-āvaraṇe, badha-bādhane, madaummāde, manda-modanathutijaḷattesu, vaja aja-gamane, ruca-dittiyaṃ, kasa-gamane, etehi kiro hoti. Temetīti timiraṃ=andhakāraṃ, āpo ca. Ruhati pavattatīti ruhiraṃ=lohitaṃ. Jīvitaṃ rundhatīti rudhiraṃ=tadeva. Bādhīyatīti badhiro=sotavikalo. Janā majjanti etāyāti madirā=surā. Modanti etthāti mandiraṃ= gharaṃ. Vajatīti vajiraṃ=kulisuṃ. Ajanti gacchantī etthāti ajiraṃ=aṅgaṇaṃ gharavisayokāso ca. Rocatīti ruciraṃ=manuññaṃ. Kasīyati dukkhena gamīyatīti kasiraṃ=kicchaṃ.

150. Thirādayo.

Thiraādayo kirantā nipaccante. Ṭhā-gatinivattiyaṃ, ṭhassa thattaṃ, ṭhāti pavattatīti thiraṃ=ciraṭṭhāyī. Isa siṃsa-icchāyaṃ, niggahītalopo, icchīyatīti sisiro=utuviseso. Ada khāda-bhakkhane, āssa rassatthaṃ, khādīyati pāṇakehīti khadiro=dantadhāvano, evamaññepi.

151. Dada garehi durabharā.

Dada-dāne, gara ghara-secane, etehi yathākkamaṃ durabharā honti. Antānaṃ dadātīti dadduro=bheko. Garati siñcatīti gabbharaṃ=guhā.

152. Cara dara jara gara marehi te.

Carādīhi dhātūhi te carādayo honti yathākkamaṃ. Caragatibhakkhanesu caranti etthāti caccaraṃ=vīthicatukkaṃ, aṅgaṇañca, dara-vidāraṇe, darīyatīti daddaraṃ=vādittaṃ, bherī ca. Jara-vayohāniyaṃ, ajarīti jajjaro=jiṇṇo. Gara ghara-secane, garati siñcatīti gaggaro=bhinnassaro, haṃsassaro ca. Mara-pāṇacāge, maratīti mammaro=sukkhapaṇṇaṃ, patthapaṇṇānaṃ saddo ca.

153. Pīto kvaro.

Pī-tappanetīmasmā kvaro hoti. Appiṇīti pīvaraṃ=thūlaṃ.

154. Cīvarādayo.

Cīvaraādayo kvarantā nipaccante. Cinātissa dīghattaṃ. Cīyatīti cīvaraṃ=kāsāvaṃ. Sama-upasame, nadādittā vī, pariḷāhaṃ sametīti saṃvarī=ratti. Dhāssa ī, jālakuminādīni dhāretīti dhīvaro=koṭṭo, tāyatissa ī, yena kenaci attānaṃ tāyatīti tīvaro=hīnajāti. Nayatissī, nayanti ettha sattāti nīvaraṃ=gharaṃ, evamaññepi.

155. Kuto kriro.

Ku-saddetīmasmā kriro hoti. Kavati nadatīti kuraro=pakkhī, itthiyaṃ vīmhi kurarī.

156. Vasāsā charo.

Vasa-nivāse, asa-khepane, etehi charo hoti. Vasanti etthāti vaccharo=vasso. Saṃpubbo, saṃvasanti etthāti saṃvaccharo=sova. Asati vissajjetīti accharā=devakaññā, aṅguliphoṭanañca.

157. Masā chero ca.

Masa-amasanetīmasmā chero hoti charo ca. Taṇhāya parāmasanaṃ maccheraṃ=sakasampattiniguhanaṃ, maccharaṃ=tadeva.

158. Dhū vāto saro.

Dhunāti vātīhi saro hoti. Dhunātīti dhūsaro=lūkho īsaṃpaṇḍu ca. Vāti gacchatīti vāsaro=divaso.

159. Bhamādīhyaro.

Bhama tasa manda kandādīhi aro hoti. Bhamatīti bhamaro=madhukaro. Tasati tantaṃ gaṇhātīti tasaro=suttaveṭṭhano. Mandanti modanti etthāti mandaro=pabbato. Kandati avhāyatīti kandaro=darī. Divassa ettaṃ, devanti kīḷanti etenāti devaro=patiro bhātā.

160. Vadissa badaca.

Vadatismā aro yoti, vadatissa badādeso ca. Vadanti etenāti badaro=kakkandhūphalaṃ. Vīmhi badarī=kakkandhū.

161. Vada janānaṃ ṭhaṅaca.

Vada janehi aro hoti, ṭhaṅa cāntādeso. Vadatīti vaṭharo=mūḷo vaṭharaṃ=thūlaṃ. Jāyatīti jaṭharaṃ=udaraṃ.

162. Pacissiṭhaṅaca.

Pacatismā aro hoti iṭhaṅacāntādaso. Pacanti etenāti piṭharo=thālī.

163. Vakā araṇa.

Vaka kuka-ādānetimasmā araṇahoti. Vaketi ādadāti etāyāti vākarā=migabandhanī.

164. Siṅgyaṅgāga majjakalālā āro.

Siṅgiiti nāmadhātu, aṅga-gamanattho, aga-kuṭilagamane, majjasaṃsuddhiyaṃ, kala-saṅkhyāne, ala-bandhane, etehi āro hoti. Vijjhanatthena siṅgaṃ viya siṅgaṃ=nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ, taṃkaroti siṅgaṃ vā payuttaṃ, taṃ karoti rāgīsu pabhavatīti vā, ‘‘dhātvatthe nānāmasmī’’ti (5.12) i, pubba saralopo, siṅgi, tato āro, ‘‘sarolopo sare’’ti (1.26) ilopo, pubbe ‘‘vippaṭisedhe’’ti (1.22) aniṭṭhappaṭisedho, ettha hi ārato aññattha sāvakāsapubbasaralopova, ipaccayato aññattha ca, siṅgāro=kilesasiṅgakaraṇaṃ, vilāsoti vuttaṃ hoti. Aṅgati vināsaṃ gacchatīti aṅgāro=daḍḍhakaṭṭhaṃ. Aganti gacchanti etthāti agāraṃ=gharaṃ. Līhanena attano sarīraṃ majjati nimmalattaṃ karotīti majjāro=biḷāro. Kalāti niddesā lassa ḷattaṃ, etena guṇaṃ kalīyati parimīyatīti kaḷāro=piṅgalo. Dīghattaṃ alati bandhatīti aḷāro=vaṅko visālo ca.

165. Kamissassu ca.

Kama-icchāyamiccasmā āro hoti, assa u ca. Kāmīyatīti kumāro=bālo.

166. Bhiṅgārādayo.

Bhiṅgārappabhutayo ārantā nipaccante. Bhara=bharaṇe, bharaṇaṃ dhāraṇaṃ posanañca, dhāraṇatthassa bharatissa bhiṅgādeso, bharati dadhāti udakanti bhiṅgāro=hemabhājanaṃ. Kleda klida-alla bhāve, la lopo, kledayatīti kedāraṃ=khettaṃ, (ke jale sati dāro vidāraṇamassāti vā kedāraṃ=tadeva, bahulādhikārā sattamiyā na lopo.) Vida-lābhetīmasmā kupubbā āro dassa ḷattaṃ issa ettābhāvo samāse kussa o ca nipaccante, kuṃ pathaviṃ vindati tatruppannatāyāti koviḷāro=diguṇapatto.

167. Karā māro.

Karotismā māro hoti. Lohakiccaṃ karotīti kammāro=lohakāro.

168. Pusa sarehi kharo.

Pusa sarehi kharo hoti. Posīyati jalenāti pokkharaṃ=padumaṃ. Sarati vikāraṃ gacchatīti sakkharā=ucchuvikāro.

169. Sara vasa kalā kīro vassuṭa ca.

Etehi kīro hoti vassa uṭa ca. Sarīyatīti sarīraṃ=deho. Vasanti vāsaṃ karonti etenāti usīraṃ=bīraṇamūlaṃ. Anena thūlādi kalīyati parimīyatiti kaliro=aṅkuro.

170. Gambhīrādayo.

Gambhīraādayo kīrantā nipaccante. Gamissa bhuka, malopo vā, pathaviṃ, bhinditvā gacchati pavattatīti gambhīro, gabhīro= agādho, kulissa lassa ḷo, pāde kulati pattharatīti kuḷīro=kakkaṭo, evamaññepi.

171. Khajja valla masā ūro.

Khajja-majjane, vala valla-saṃvaraṇe, sama-āmasane, etehi ūro hoti, khajjīyatīti khajjūro, vīmhi khajjūrī=rukkhaviseso. Vallīyati saṃvarīyatīti vallūro=sukkhamaṃso. Masīyatīti masūro=vīhiviseso.

172. Kappūrādayo.

Kappūraādayo ūrantā nipaccante. Tuṭṭhimuppādetuṃ kappati sakkotīti kappūraṃ=ghanasāro. Karotissa assu, kibbisaṃ karotīti kurūro=pāpakārī. Pasa-bādhane, pasati pīḷetīti pasūro=duṭṭho, byañjanaṃ, evaṃnāmako ca, evamaññepi.

173. Kaṭha cakā oro.

Kaṭha-kicchajīvane, caka-parivitakkane, etehi oro hoti. Kaṭhati kicchena jīvatīti kaṭhoro=thaddho. Cakati parivitakketīti cakoro=pakkhiviseso.

174. Morādayo.

Moraādayo orantā nipaccante. Mī-hiṃsāyaṃ, īlopo, mayati hiṃsatīti moro=mayūro. Kasa-gamane, assi, kasati gacchatīti kisoro=paṭhamavayo asso. Mahīyati pūjīyatīti mahoro=vammiko, evamaññepi.

175. Kuto eraka.

Ku-saddetīmasmā eraka hoti. ‘‘Yuvaṇṇānamiyaṅuvaṅa sare’’ti (5.136) uvaṅa, kavati nadatīti kuvero=vessavaṇo.

176. Bhū sūhi rika.

Bhūsattāyaṃ, sū-pasavane, etehi rika hoti. Bhavatīti bhūri=pahūtaṃ, ṅīmhi bhūrī=medhā. Savati hitaṃ pasavatīti sūri=vicakkhaṇo.

177. Mī kasī nīhi ru.

Mī-hiṃsāyamiccasmā, kapubbā sayatismā, nayatismā ca ru hoti. Raṃsīhi andhakāraṃ mīyati hiṃsatīti meru=sireru, ke jale sayati pavattatīti kaseru=tiṇaviseso. Attanissite sundarattaṃ neti pāpetīti neru=pabbato.

178. Sinā eru.

Sinā-soceyyetīmasmā eru hoti. Sināti suciṃ karotīti sineru=pabbatarājā.

179. Bhī ruhi ruka.

Bhī-saye, ru-sadde, etehi ruka hoti. Bhāyanti etasmāti bhīru=bhayānako. Ravatīti ruru=migo.

180. Tamā būlo.

Tama-bhūsanetīmasmā būlo hoti. Mukhaṃ tameti bhūsetīti tambūlaṃ=mukhabhūsanaṃ.

181. Sito lakavālā.

Si-sevāyamiccasmā lakavālaiccete paccayā honti. Sattehi sevīyatīti silā=pāsāṇo, selo=pabbato. Jalaṃ sevatīti sevālo=jalatiṇaṃ.

182. Maṅga kama samba saba saka vasa pisa keva kala palla kaṭha paṭa kuṇḍa maṇḍā alo.

Maṅga-maṅgalye, kama-icchāyaṃ, samba-maṇḍane, sabaiti asseva katamalopassa niddeso, saka-sattiya, vasa-nivāse, pisagamane, keva-sevane, kala-saṅkhyāne, palla-gamane, kaṭha kicchajīvane, paṭa-gamanattho, kuṇḍa-dāhe, maṇḍa-bhūsane, etehi alo hoti. Maṅganti sattā etena vuddhiṃ gacchantīti maṅgalaṃ=pasatthaṃ. Kāmīyatīti kamalaṃ-paṅkajaṃ. Sampati maṇḍetīti sambalaṃ=pātheyyaṃ. Sabalaṃ=visabhāga vaṇṇavantaṃ. Sakkoti vattunti sakalaṃ=sabbaṃ. Vasatīti vasalo=suddo. Piyabhāvaṃ pisati gacchatīti pesalo=piyasīlo. Kevati pavattatīti kevalaṃ=sakalaṃ. Kalīyati parimīyati udakametenāti kalalaṃ=apatthinnaṃ, pallati āgacchati udakametasmāti pallalaṃ=appodako saro. Kaṭhanti ettha dukkhena yantīti kaṭhalaṃ=kapālakhaṇḍaṃ, paṭati vuddhiṃ gacchatīti paṭalaṃ=samū- ho. Ghaṃsena kuṇḍati dahatīti kuṇḍalaṃ=kaṇṇābharaṇaṃ. Maṇḍīyati paricchedakaraṇavasena bhūsīyatīti maṇḍalaṃ=samantato paricchinnaṃ.

183. Musā kalo.

Musatismā kalo hoti. Musati etenāti musalo=ayoggo.

184. Thalādayo.

Thalaādayo kalantā nipaccante. Ṭhassa tho, pubbasaralopo, tiṭṭhanti etthāti thalaṃ=unnatappadeso. Pā-pāne, upubbo, dvibhāvasaralopā, udakaṃ pivatīti uppalaṃ=kuvalayaṃ. Patissa pāṭaṃ, patati gacchati paripākanti pāṭalaṃ=phalaṃ, tambavaṇṇaṃ kusumañca. Baṃhissa niggahītalopo, baṃhati vuddhiṃ gacchatīti bahalaṃ=ghanaṃ. Cupissa ussa attaṃ, cupati ekattha na tiṭṭhatīti capalo=anavaṭṭhito, evamaññepi.

185. Kulā kālo ca.

Kula-patthāretīmasmā kālo hoti kalo ca. Kulati attano sippaṃ pattharatīti kulālo=kumbhakāro. Kulati pakkhe pasāretīti kulalo=pakkhijāti.

186. Muḷālādayo.

Muḷālaādayo kālantā nipaccante. Mīla-nimīlane, uttaḷatāni, uddhaṭamatte nimīlatīti muḷālaṃ=bhisaṃ. Bala-pāṇane, itta- ḷattāni, mūsikādikhādanena balati jīvatīti biḷālo=majjāro. Kappissa saṃyogādilopo, kappanti jīvikaṃ etenāti kapālaṃ=ghaṭādikhaṇḍaṃ. Pī tappane. ‘‘Yuvaṇṇānamiyaṅuvaṅa sare’’ti (5.136) iyaṅa, attano phalena satte santappetīti piyālo-rukkho. Kuṇa-sadde, vātasamuṭṭhitā vīcimālā ettha kuṇanti nadantīti kuṇālo=eko mahāsaro. Visa-pavisane, pavisanti etthāti vsālo=vitthiṇṇo. Pala-gamane, vātena palati gacchatīti palālaṃ=sassānamupanītadhaññānaṃ nāḷapattāni. Saratissa sigo, sasādayo sarati hiṃsatīti sigālo=kotthu, evamaññepi.

187. Caṇḍa patā ṇālo.

Caṇḍa-caṇḍikye, pata patha-gamane, etehi ṇālo hoti. Caṇḍeti pīḷetīti caṇḍālo=mātaṅgo, patati adhogacchatīti pātālaṃ=rasātalaṃ.

188. Mādito lo.

Mā-māne, i-ajjhenagatīsu, pī-tappane, dū-paritāpe, evamādīhi lo hoti. Mīyati parimīyatīti mālā=panti. Eti gacchatīti elā=sukhumelā. Piṇeti tappeti etthāti pelā=āsittakūpadhānaṃ. Dūyati paritāpetīti dolā=kīḷanayānakaṃ. Kalasaṅkhyāne, kalanaṃ kallaṃ=yuttaṃ.

189. Ana sala kala kuka saṭha mahā ilo.

Ana-pāṇane, sala-gamane, kala-saṅkhyāne, kuka vaka-ādane, saṭha-kitave, araha maha-pūjāyaṃ, etehi ilo hoti. Anati pavattatītianilo=māluto. Salati gacchatīti salilaṃ=jalaṃ. Kalati pavattatīti kalilaṃ=gahanaṃ. Kukati attano nādena sattānaṃ manaṃ gaṇhātīti kokilo=parapuṇḍo. Saṭhati vañcetīti saṭhilo=saṭho. Mahīyati pūjīyatīti mayilā=itthī.

190. Kuṭā kilo.

Kuṭa-koṭilyetīmasmā kilo hoti. Akuṭi kuṭilattamagamīti kuṭilo=vaṅko.

191. Sithilādayo.

Sithilaādayo kilantā nipaccante. Saha khamāyaṃ, sahissa sithattaṃ, sahitumalanti sithilaṃ=adaḷhaṃ. Kampissa saṃyogādilopo, paradukkhe sati kampatīti kapilo=isi. Kaba-vaṇṇe, bassa po, akabi nīlādivaṇṇattamagamīti kapilo=vaṇṇaviseso. Mathissa mitho, mathīyatīti mithilā=pūrī, evamaññepi.

192. Caṭa kaṇḍa vaṭṭa puthā kulo.

Caṭa-bhedane, kaṇḍa-chedane, vaṭṭa-vattane, putha patha-vitthāre, etehi kulo hoti. Caṭati mitte bhindatīti caṭulo=cāṭukārī. Kaṇḍīyati chindīyatīti kaṇḍulo=rukkho. Vaṭṭatīti vaṭṭulo=parimaṇḍalo. Apattharīti puthulo=vitthāro.

193. Tumulādayo.

Tumulaādayo kulantā nipaccante. Tama khedane, assu, atami vitthiṇṇattamagamīti tumulo=patthaṭo. Tamissa ḍuka, tamīyati vikāramāpādīyatīti taṇḍulo=vīhisāro. Nipubbassa cinātissa ilopo, atthikehi nicīyateti niculo=hijjalo, evamaññepi.

194. Kalla kapa takka paṭā olo.

Kalla-sadde, kapa-acchādane, takka-vitakke, paṭa-gamane, etehi olo hoti. Vātavegena samuddato uṭṭhahitvā kallati nadatīti kallolo=mahāvīci. Kapati dante acchādatīti kapolo=vadanekadeso. Takkīyatīti takkolaṃ=kolakaṃ. Paṭati byādhimetena gacchatīti paṭolo=tittako.

195. Aṅgā ulolī.

Aṅga-gamanattho, etasmā ulaulī honti. Aṅganti etena jānantīti aṅgulaṃ=pamāṇaṃ. Aṅgati uggacchatīti aṅgali=karasākhā.

196. Añjāli.

Añja-byatti makkhana gati kantīsu, etasmā ali hoti. Añjeti bhattimanena pakāsetīti añjali=karapuṭo.

197. Chadā li.

Chada-saṃvaraṇe, etasmā li hoti. Chādetīti challī=sakalikā.

198. Allyādayo.

Alliādayo liantā nipaccante. Ara-gamane, arati pavattatīti alli=rukkho. Nayatissa ettābhāvo, attikehi nīyatīti 4 nīli, ṅīmhi nīlī=gacchajāti. ‘‘Saramhā dve’’ti (1.34) lassa dvibhāve rassatte ca nillītipi hoti. Pālissa pā, pāleti rakkhatīti pāli, ṅīmhi pālī=panti. Pālissa palo, pāleti rakkhatīti palli=kuṭi. Cuda-codane, ottābhāvo, codīyatīti culli=uddhanaṃ, evamaññepi.

199. Pilādīhyavo.

Pila-vattane, palla-gamane, paṇa-byavahārathutīsu, evamādīhi avo hoti. Pilyateti pelavo=lahu. Pallatīti pallavo=kisalayaṃ. Paṇīyatīti paṇavo=mudaṅgo. Evamaññepi.

200. Sāḷavādayo.

Sāḷavaādayo avantā nipaccante. Sala-gamanattho, upantassa dīgho ḷattañca nipātanā. Salati pavattatīti sāḷa vo=abhisaṅkhataṃ badarādiphalakhādanīyaṃ. Kita-nivāse, ettābhāvo, ketatīti kitavo=jūtakāro, coro ca. Mū-bandhane, ūssa rassattaṃ, tuña cāvassa, munāti bandhatīti mutavo=caṇḍālo. Vala valla-saṃvaraṇe, ḷattaṃ, valati, valyateti vā vaḷavā=turaṅgakantā. Mura-saṃveḷane, murīyatīti muravo=mudaṅgo, evamaññepi.

201. Sarā āvo.

Saratismā āvo hoti. Sarati pavattatīti sarāvo=bhājanaviseso.

202. Ala mala bilā ṇuvo.

Ala-bandhane, mala malla-dhāraṇe, bila-bhedane, etehi ṇuvo hoti. Latāhi alīyatīti āluvo=gacchajāti. Malati dhāretīti māluvo=pattalatā. Bilati bhindatīti beluvo=rukkho.

203. Gātvī vo.

Kā gā-saddetīmasmā īvo hoti. Gāyanti etāyāti gīvā=galo.

204. Suto kvatvā.

Su-savanetīmasmā kva kvā honti. Suṇātīti suvo=kīro. Suvā=suṇo.

205. Vidvā.

Vidatismā kvā pararūpābhāvo a nipaccante. Vidati jānātīti vidvā=vidū.

206. Thuto revo.

Thu-abhitthave, etasmā revo hoti. Thavati siñcatīti thevo=phusitaṃ.

207. Samā rivo.

Sama-upasame, etasmā rivo hoti. Sameti upasametīti sivo=umāpati, sivā=sigālo, sivaṃ=santi.

208. Chadā ravi.

Chada-saṃvaraṇe, etasmā ravi hoti. Chādetīti chavi=juti.

209. Pūra timā kiso rasso ca.

Pūra-pūraṇe, tima-temane, etehi kiso hoti ūssa rasso ca. Pūretīti puriso=pumā. (Pure uccaṭṭhāne seti pavattatīti vā puriso=sova.) Temetīti timisaṃ=tamo.

210. Karā īso.

Karotismā īso hoti. Karīyatīti karīsaṃ=gūthaṃ.

211. Sirīsādayo.

Sirīsaādayo īsantā nipaccante. Saratissa assi, sappadaṭṭhakālādīsu sarīyatīti sirīso=rukkho. Pūrissa rassattaṃ, pūretīti purīsaṃ=gūthaṃ. Talissa dīgho, talati sattānaṃ patiṭṭhānaṃ bhavatīti tālīsaṃ=osadhiviseso, evamaññepi.

212. Karā ribbiso.

Karotismā ribbiso hoti. Karīyatīti kibbisaṃ=pāpaṃ.

213. Sasāsa vasa visa hana vana manāna kamā so.

Sasa-gati hiṃsā vissasa pāṇanesu, asa-khepane, vasa-nivāse, visa-pavisane, hana-hiṃ sāyaṃ, vana sana-sambhattiyaṃ, mana-ñāṇe, ana-pāṇane, kama-icchāyaṃ, etehi so hoti, sasanti jīvanti sattā etenāti sassaṃ=kalamādi, asati khipatīti asso=hayo. Vasanti etthāti vassaṃ=saṃvaccharo. Visatīti vesso=tatiyavaṇṇo. Haññateti haṃso=sitacchado. Vanoti pattharatīti vaṃso=santāno, veḷu ca. Maññateti maṃsaṃ=pisitaṃ, anati jīvati etenāti aṃso=ekāṭṭhāso, bhujasiro ca. Kāmīyatīti kaṃso=parimāṇaṃ.

214. Āmi thu ku sīto saka.

Āpubbo mi-pakkhepe, thu-abhitthave ku-sadde, sī-saye, etehi saka hoti. Āmīyati anto pakkhipīyatīti āmisaṃ=bhakkhaṃ. Thavīyatīti thuso=vīhitaco. Kavati vātena nadatīti kuso=tiṇaviseso. Sayanti ettha ūkāti sīsaṃ=muddhā, kālatipu ca.

215. Phassādayo.

Phassaādayo sakaantā nipaccante. Phusa-samphasse, ussatthaṃ, phusatīti phasso=kāyaviññāṇavisayo. Phusso=nakkhattaṃ. Pusa posane, posīyatīti pussaṃ=phalaviseso. Bhū-sattāyaṃ, bhūssa rasso, abhavīti bhusaṃ=tucchadhaññaṃ, aṃkissa uka, aṅketi anena aññeti aṅkuso=gajapatodo. Phāya-vuddhiyaṃ, papubbo, yalopo, phāyati vuddhiṃ gacchatīti papphāsaṃ=dehakoṭṭhāsaviseso. Kalismā sassa māña, kulismā ca, kalīyati parimīyatīti kammāso=sabalo, kammāsaṃ=pāpaṃ. Kulati pattharatīti kummāso=bhakkhaviseso. Manissa jūka, maññati sadhanattaṃ etāyāti mañjūsā=kaṭṭhapeḷā. Pīssa yūka, piṇetīti pīyūsaṃ=amataṃ. Kula-saṃvaraṇe, ika, kulīyati saṃvarīyatīti kulisaṃ=vajiraṃ. Bala-saṃvaraṇe, ika, lassa ḷattañca, balati etena macche gaṇhātīti baḷiso=macchavedhanaṃ. Mahissa eka, mahīyatīti mahesī=katābhisekā padhānitthī, evamaññepi.

216. Suto ṇisaka.

Suṇātismā ṇisaka hoti. Suṇātīti suṇisā=puttabhariyā.

217. Vetāta yu panāla kala camā aso.

Veta-suttiyo dhātu, ata-sātaccagamane, yu-missane, panathutiyaṃ, ala-bandhane, kala-saṅkhyāne, cama-adane, etehi aso hoti. Vetati pavattatīti vetaso=vānīro. Atati vāterito niccaṃ vedhattaṃ yātīti ataso=vanappativiseso vīmhi abhasī=gacchaviseso. Yavīyati missīyatīti yavaso=pasughāso. Paññate thavīyateti panaso=kaṇḍaṇīphalo. Alīyati bandhiyatīti alaso=mandakārī. Kalīyatīti kalaso=kumbho. Camati adati anenāti camaso=homabhājanaṃ.

218. Vaya diva kara karehyasaṇasakapāsakasā.

Vayatyādīhi asaṇaādayo honti yathākkamaṃ. Vayati gacchatīti vāyaso=kāko. Dibbanti etthāti divaso=dinaṃ. Karīyatīti kappāso=suttasambhavo. Kibbisaṃ karotīti kakkaso=pharuso.

219. Sasa masa daṃsāsā su.

Sasādīhi su hoti. Sasati jīvatīti sassu=jayampatīnaṃ mātā. Masīyatīti massu=purisamukhe pavaddhalomāni. ‘‘Lopo’’ti (1.39) niggahītalopo, daṃsīyati bandhamanenāti dassu=coro. Asīyati khipīyatīti assu=bappo.

220. Vidā dasuka.

Vidismā dasuka hoti. Vidati jānātīti viddasu=vidvā.

221. Sasā rīho.

Sasatismā rīho hoti. Sasati hiṃsatīti sīho=kesarī.

222. Jīvāmā ho vamā ca.

Jīva-pāṇadhāraṇe, ama-gamane, etehī ho hoti, vamā cāntādesā yathākkamaṃ, ādesavidhānaṃ pana pararūpabādhanatthaṃ. ‘‘Byañjane dīgharassā’’ti (1.39) rassattaṃ, jīvanti etāyāti jivhā=rasanā. Amati pavattatīti amhaṃ=asmā. Papubbe amati pavattatīti pamhaṃ=pakhumaṃ.

223. Taṇhādayo.

Taṇhaādayo hantā nipaccante. Tasa-pipāsāyaṃ, sassa ṇattaṃ, evamupari ca, tasati pātumicchati etāyāti taṇhā=lo bho. Kasa-vilekhane, kasatīti kaṇho=kāḷo. Juta-dittiyaṃ, tassa ṇattaṃ, ottābhāvo ca, jotetīti juṇhā=canda- pabhā. Mīlissa ḷo, nimīlantyanena akkhīnīti mīḷhaṃ-gūthaṃ. Gāhissa ḷo, gayhatīti gāḷhaṃ, dahissa ḷo, dahatīti daḷhaṃ, bahissa ḷo, dīgho ca, bahati vuddhiṃ vacchatīti bāḷhaṃ, ete tayo daḷhatthā. Gamissa assi, gacchatīti gimho-nidāgho. Paṭakalānaṃ aka ca, paṭati yātīti paṭaho=bheriviseso. Kalīyati parimīyati anena sūrabhāvoti kalaho=vivādo. Kaṭavarānaṃ āka, kaṭanti ettha osadhādiṃ maddantīti kaṭāho=bhājanaviseso. Varīyatīti varāho=sūkaro. Lunātissa o, lunāti etenāti lohaṃ=ayādi. Evamaññepi.

224. Paṇussahā hihī ṇoḷaṅa ca.

Paṇā upubbasahā ca hihī honti yathākkamaṃ, ṇaoḷaṅa cāntādesā, ādesavidhānasāmatthiyā pararūpābhāvo, paṇīyati voharīyatīti paṇhi=pādassa pacchābhāgo. Ussahatīti ussāḷhī-vīriyaṃ.

225. Khī mi pī cu mā vākāhi ḷo ussa vā dīgho ca.

Khī-khaye, mi-pakkhepe, pī-tappane, cu-cavane, mā-māne, vī vā-gamane, kā gā-sadde, etehi ḷo hoti, ukārassa vā dīgho ca. Khīyatīti khelo=lālā. Mīyati pakkhipīyatīti meḷā=masi. Piṇetīti peḷā=bhājanaviseso. Cavatīti cūḷā=sikhā. Coḷo=pilotiko. Mīyati parimīyatīti māḷo=ekakūṭasaṅgahito anekakoṇavanto paṭissayaviseso. Vāti gacchatīti vāḷo=caṇḍamigo. Kāyati pharusaṃ vadatīti kāḷo=kaṇho, vīmhi kāḷī=kaṇhā.

226. Guto ḷaka ca.

Gu-saddetīmasmā ḷaka hoti ḷo ca. Gavati pavattati etenāti guḷo=ucchuvikāro. Goḷo=lakuṇḍako.

227. Paṅguḷādayo.

Paṅguḷaādayo ḷaka antā nipaccante. Khañja-gativekalle, paṅguādeso, akhañji gativekallamāpajjīti paṅgaḷo=pīṭhasappī. Karotismā ḷassa khaña, kibbisaṃ karotīti kakkhaḷo=kurūro. Kukatissa kuka, kukyati pāpakārīhi ādīyatīti kukkuḷaṃ=saṅku saṃkiṇṇo sobbho. Kukkuḷo=thusaggī. Maṃkissa uka, bindu lopo ca, maṃketi vanaṃ maṇḍetīti makuḷo=avikasitakusumaṃ.

228. Pāto ḷi.

Pātismā ḷi hoti. Atthaṃ pāti rakkhatīti pāḷi=tanti.

229. Vīto ḷu.

Vītismā ḷu hoti. Veti pavattatīti veḷu=veṇu.

(Iti avaggapaccayavidhānaṃ).

Iti moggallāne byākaraṇe vuttiyaṃ

Ṇvādikaṇḍo sattamo.

Suttaṃ dhātu gaṇo ṇvādi, nāmaliṅgānusāsanaṃ;

Yassa tiṭṭhati jīvhagge, sa byākaraṇakesarī.

Samattā cāyaṃ moggallānavutti

Sattahi bhāṇavārehi.

1.

Yassa rañño pabhāvena, bhāvitattayamākulaṃ;

Anākulaṃ duladdhīhi, pāpabhikkhūhi sabbaso.

2.

Laṅkāya munirājassa, sāsanaṃ sādhu saṇṭhikaṃ;

Puṇṇacandasamāyogā, vāridhīva vivaddhate.

3.

Parakkamabhuje tasmiṃ, saddhābuddhiguṇodite;

Manuvaṃsaddhajākāre, laṅkādīpaṃ pasāsati.

4.

Moggallānena therena, dhīmatā sucivuttinā;

Racitaṃ yaṃ suviññeyya-masandiddha’manākulaṃ.

5.

Asesavisayabyāpi, jinabyappatha nissayaṃ;

Saddhasattha’manāyāsa-sādhiyaṃ buddhivaddhanaṃ.

6.

Tassa vutti samāsena, vipulatthapakāsanī;

Racitā puna teneva, sāsanujjotakārināti.

Moggallānabyākaraṇaṃ niṭṭhitaṃ.