Namo tassa bhagavato arahato sammāsambuddhassa

Saddanītippakaraṇaṃ (padamālā)

Ganthārambhakathā

Dhīrehi magganāyena, yena buddhena desitaṃ;

Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ.

Taṃ namitvā mahāvīraṃ, sabbaññuṃ lokanāyakaṃ;

Mahākāruṇikaṃ seṭṭhaṃ, visuddhaṃ suddhidāyakaṃ.

Saddhammañcassa pūjetvā, suddhaṃ santamasaṅkhataṃ;

Atakkāvacaraṃ suṭṭhu, vibhattaṃ madhuraṃ sivaṃ.

Saṅghassa ca’ñjaliṃ katvā, puññakkhettassa tādino;

Sīlasamādhipaññādi-visuddhaguṇajotino.

Namassanādipuññassa, katassa ratanattaye;

Tejasāhaṃ pahantvāna, antarāye asesato.

Lokanītiviyattassa, satthu saddhammanītino;

Sāsanatthaṃ pavakkhāmi, saddanītimanākulaṃ.

Āsavakkhayalābhena, hoti sāsanasampadā;

Āsavakkhayalābho ca, saccādhigamahetuko.

Saccādhigamanaṃ tañca, paṭipattissitaṃ mataṃ;

Paṭipatti ca sā kāmaṃ, pariyattiparāyaṇā.

Pariyattābhiyuttānaṃ, viditvā saddalakkhaṇaṃ;

Yasmā na hoti sammoho, akkharesu padesu ca.

Yasmā cāmohabhāvena, akkharesu padesu ca;

Pāḷiyatthaṃ vijānanti, viññū sugatasāsane.

Pāḷiyatthāvabodhena, yoniso satthusāsane;

Sappaññā paṭipajjanti, paṭipattimatandikā.

Yoniso paṭipajjitvā, dhammaṃ lokuttaraṃ varaṃ;

Pāpuṇanti visuddhāya, sīlādipaṭipattiyā.

Tasmā tadatthikā suddhaṃ, nayaṃ nissāya viññunaṃ;

Bhaññamānaṃ mayā sadda-nītiṃ gaṇhantu sādhukaṃ.

Dhātu dhātūhi nipphanna-rūpāni ca salakkhaṇo;

Sandhināmādibhedo ca, padānaṃ tu vibhatti ca.

Pāḷinayādayocceva-mettha nānappakārato;

Sāsanassopakārāya, bhavissati vibhāvanā.

1. Savikaraṇākhyātavibhāga

Tattha dhātūti kenaṭṭhena dhātu? Sakatthampi dhāretīti dhātu, atthātisayayogato paratthampi dhāretīti dhātu, vīsatiyā upasaggesu yena kenaci upasaggena atthavisesakāraṇena paṭibaddhā atthavisesampi dhāretīti dhātu, ‘‘ayaṃ imissā attho, ayamito paccayo paro’’tiādinā anekappakārena paṇḍitehi dhāriyati esātipi dhātu, vidahanti viduno etāya saddanipphattiṃ ayalohādimayaṃ ayalohādidhātūhi viyātipi dhātu. Evaṃ tāva dhātusaddassattho veditabbo.

Dhātusaddo jinamate, itthiliṅgattane mato;

Satthe pulliṅgabhāvasmiṃ, kaccāyanamate dvisu.

Atha vā jinamate ‘‘tato gotamidhātūnī’’ti ettha dhātusaddo liṅgavipallāse vattati ‘‘pabbatāni vanāni cā’’ti ettha pabbatasaddo viya, na panettha vattabbaṃ ‘‘aṭṭhivācakattā napuṃsakaniddeso’’ti aṭṭhivācakattepi ‘‘dhātuyo’’ti itthiliṅgadassanato. Bhūvādayo saddā dhātavo. Seyyathidaṃ? Bhū i ku ke takka taka taki sukaiccādayo. Gaṇato te aṭṭhavidhā bhūvādigaṇo rudhādigaṇo divādigaṇo svādigaṇo kiyādigaṇo gahādigaṇo tanādigaṇo curādigaṇo cāti. Idāni tesaṃ vikaraṇasaññite paccaye dassessāma. Anekavidhā hi paccayā nānappakāresu nāmanāma kitanāma samāsanāma taddhitanāmākhyātesu pavattanato. Saṅkhepato pana duvidhāva nāmapaccayo ākhyātapaccayo cāti. Tatrāpi ākhyātapaccayā duvidhā vikaraṇapaccayanovikaraṇapaccayavasena. Tattha vikaraṇapaccayo akārādisattarasavidho aggahitaggahaṇena pannarasavidho ca. Novikaraṇapaccayo pana kha cha sādinekavidho. Ye rūpanipphattiyā upakārakā atthavisesassa jotakā vā ajotakā vā lopanīyā vā alopanīyā vā, te saddā paccayā.

Paṭicca kāraṇaṃ taṃ taṃ, entīti paccayātha vā;

Paṭicca saddanipphatti, ito etīti paccayā.

Nāmikappaccayānaṃ yo, vibhāgo āvi hessati;

Nāmakappe yato tasmā, na taṃ vitthārayāmase.

Yo novikaraṇānaṃ tu, paccayānaṃ vibhāgato;

So panākhyātakappamhi, vitthārenā’gamissatīti.

Iccānekavidhesu paccayesu ‘‘vikaraṇapaccayā nāma ime’’ti sallakkhetabbā. Kathaṃ? Bhūvādigaṇato apaccayo hoti kattari, rudhādigaṇato akārivaṇṇekārokārapaccayā honti kattari, pubbamajjhaṭṭhāne niggahītāgamo ca, divādigaṇato yapaccayo hoti kattari, svādigaṇato ṇu ṇā uṇāpaccayā honti kattari, kiyādigaṇato paccayo hoti kattari, gahādigaṇato ppa ṇhāpaccayā honti kattari, tanādigaṇato o yirapaccayā honti kattari, curādigaṇato ṇe ṇayapaccayā honti kattari.

Akāro ca ivaṇṇo ca, e okārā ca yo tathā;

Ṇu ṇā uṇā ca nā ppa ṇhā-yirā ṇe ṇayapaccayā.

Aggahitaggahaṇena, evaṃ pannarase’ritā;

Vikaraṇavhayā ete, paccayāti vibhāvaye.

Ye evaṃ niddiṭṭhehi vikaraṇapaccayehi tadaññehi ca sappaccayā aṭṭhavidhā dhātugaṇā suttantesu bahūpakārā, tesvāyaṃ bhūvādigaṇo. Bhū sattāyaṃ, bhūdhātu vijjamānatāyaṃ vattati. Sakammikākammikāsu dhātūsu ayaṃ akammikā dhātu, na pana ‘‘dhammabhūto’’tiādīsu pattiatthavācikā aparā bhūdhātu viya sakammikā. Esā hi pariabhiādīhi upasaggehi yuttāyeva sakammikā bhavati, na upa parā pātuādīhi upasagganipātehi yuttāpi. Ato imissā siddhāni rūpāni dvidhā ñeyyāni akammakapadāni sakammakapadāni cāti.

Suddhakattukriyāpadaniddesa

Tatra bhavati ubbhavati samubbhavati pabhavati parābhavati sambhavati vibhavati, bhoti sambhoti vibhoti pātubhavati pātubbhavati pātubhoti, imāni akammakapadāni. Ettha pātuiti nipāto, so ‘‘āvibhavati tirobhavatī’’tiādīsu āvi tironipātā viya bhūdhātuto nipphannākhyātasaddassa neva visesakaro, na ca sakammakattasādhako. Uiccādayo upasaggā, te pana visesakarā, na sakammakattasādhakā. Yesamattho kammena sambandhanīyo na hoti, tāni padāni akammakāni. Akammakapadānaṃ yathārahaṃ sakammakākammakavasena attho kathetabbo. Paribhoti paribhavati, abhibhoti abhibhavati, adhibhoti adhibhavati, atibhoti atibhavati, anubhoti anubhavati, samanubhoti samanubhavati, abhisambhoti abhisambhavati, imāni sakammakapadāni. Ettha pariiccādayo upasaggā, te bhūdhātuto nipphannākhyātasaddassa visesakarā ceva sakammakattasādhakā ca. Yesamattho kammena sambandhanīyo, tāni padāni sakammakāni. Sakammakapadānaṃ sakammakavasena attho kathetabbo, kvaci akammakavasenapi. Evaṃ suddhakattukriyāpadāni bhavanti. Uddesoyaṃ.

Tatra bhavatīti hoti vijjati paññāyati sarūpaṃ labhati. Ubbhavatīti uppajjati sarūpaṃ labhati. Samubbhavatīti samuppajjati sarūpaṃ labhati. Pabhavatīti hoti sambhavati. Atha vā pabhavatīti yato kutoci sandati, na vicchijjati, avicchinnaṃ hoti, taṃ taṃ ṭhānaṃ visarati. Parābhavatīti parābhavo hoti byasanaṃ āpajjati avuddhiṃ pāpuṇāti. Sambhavatīti suṭṭhu bhavati vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vibhavatīti ucchijjati vinassati vipajjati, visesato vā bhavati sampajjati. Bhoti sambhoti vibhotīti imāni ‘‘bhavati sambhavati vibhavatī’’ti imehi yathākkamaṃ samānaniddesāni. Pātubhavatīti pakāsati dissati paññāyati pākaṭaṃ hoti. Pātubbhavati pātubhotīti imāni ‘‘pātubhavatī’’ti iminā samānaniddesāni. Evaṃ akammakapadānaṃ yathārahaṃ sakammakākammakavasena atthakathanaṃ daṭṭhabbaṃ. Evamuttaratrāpi aññesampi akammakapadānaṃ.

Paribhotidukādīsu pana sattasu dukesu yathākkamaṃ dve dve padāni samānatthāni, tasmā dve dve padāniyeva gahetvā niddisissāma. Tatra paribhoti paribhavatīti paraṃ hiṃsati pīḷeti, atha vā hīḷeti avajānāti. Abhibhoti abhibhavatīti paraṃ ajjhottharati maddati. Adhibhoti adhibhavatīti paraṃ abhimadditvā bhavati attano vasaṃ vattāpeti. Atibhoti atibhavatīti paraṃ atikkamitvā bhavati. Anubhoti anubhavatīti sukhadukkhaṃ vedeti paribhuñjati sukhadukkhapaṭisaṃvedī hoti. Samanubhoti samanubhavatīti sukhadukkhaṃ suṭṭhu vedeti suṭṭhu paribhuñjati suṭṭhu sukhadukkhapaṭisaṃvedī hoti. Abhisambhoti abhisambhavatīti paraṃ ajjhottharati maddati. Evaṃ sakammakapadānaṃ sakammakavasena atthakathanaṃ daṭṭhabbaṃ. Katthaci pana gacchatīti pavattatīti evaṃ akammakavasenapi. Evamuttaratrāpi aññesaṃ sakammakapadānaṃ.

Apaccayo paro hoti, bhūvādigaṇato sati;

Suddhakattukriyākhyāne, sabbadhātukanissite.

Ayaṃ suddhakattukriyāpadānaṃ niddeso.

Hetukattukriyāpadaniddesa

Bhāveti vibhāvetisambhāveti paribhāveti, evaṃ hetukattukriyāpadāni bhavanti. Ekakammakavasenesamattho gahetabbo. Pacchimassa pana dvikammakavasenapi. Paribhāvāpeti abhibhāvāpeti anubhāvāpeti, evampi hetukattukriyāpadāni bhavanti. Dvikammakavasenesamattho gahetabbo. Iccevaṃ dvidhā hetukattukriyāpadāni ñeyyāni, aññānipi gahetabbāni.

Tatra bhāvetīti puggalo bhāvetabbaṃ yaṃ kiñci bhāveti āsevati bahulīkaroti, atha vā bhāvetīti vaḍḍheti. Vibhāvetīti bhāvetabbaṃ yaṃ kiñci vibhāveti visesena bhāveti, vividhena vā ākārena bhāveti bhāvayati vaḍḍheti, atha vā vibhāvetīti abhāveti antaradhāpeti. Sambhāvetīti yassa kassaci guṇaṃ sambhāveti sambhāvayati suṭṭhu pakāseti ukkaṃseti. Paribhāvetīti paribhāvetabbaṃ yaṃ kiñci paribhāveti paribhāvayati samantato vaḍḍheti. Evaṃ ekakammakavasenattho gahetabbo. Atha vā paribhāvetīti vāsetabbaṃ vatthuṃ paribhāveti paribhāvayati vāseti gandhaṃ gāhāpeti. Evaṃ dvikammakavasenāpi attho gahetabbo. Paribhāvāpetīti puggalo puggalena sapattaṃ paribhāvāpeti hiṃsāpeti, atha vā paribhāvāpetīti hīḷāpeti avajānāpeti. Abhibhāvāpetīti puggalo puggalena sapattaṃ abhibhāvāpeti ajjhottharāpeti. Anubhāvāpetīti puggalo puggalena sampattiṃ anubhāvāpeti paribhojeti.

Payutto kattunā yoge, ṭhitoyevāppadhāniye;

Kriyaṃ sādheti etassa, dīpakaṃ sāsane padaṃ.

Karaṇavacanaṃyeva, yebhuyyena padissati;

Ākhyāte kāritaṭṭhānaṃ, sandhāya kathitaṃ idaṃ.

Na nāme kāritaṭṭhānaṃ, ‘‘bodhetā’’ itiādikaṃ;

‘‘Sunakhehipi khādāpenti’’, iccādīni padāni ca;

Āharitvāna dīpeyya, payogakusalo budho.

Tatridaṃ karaṇavacanaṃ kammatthadīpakaṃ, upayogasāmivacanānipi taddīpakāni yojetabbāni. Kathaṃ? Paribhāvāpetīti puggalo puggalaṃ sapattaṃ paribhāvāpetīti, tathā paribhāvāpetīti puggalo puggalassa sapattaṃ paribhāvāpetīti. Sesāni nayānusārena niddisitabbāni. Evaṃ sabbānetāni karaṇopayogasāmivacanāni kammatthadīpakāniyeva honti, tasmā dvikammakavasenattho gahetabbo.

Ayaṃ hetukattukriyāpadānaṃ niddeso.

Kammakriyāpadaniddesa

Bhaviyate vibhaviyate paribhaviyate abhibhaviyate anubhaviyate paribhūyate abhibhūyate anubhūyate, evaṃ kammuno kriyāpadāni bhavanti. Aññathā ca bhaviyyate vibhaviyyate paribhaviyyate abhibhaviyyate anubhaviyyate paribhuyyate abhibhuyyate anubhuyyateti. Ettha kammuno kriyāpadāniyeva kammakattuno kriyāpadāni katvā yojetabbāni. Visuñhi kammakattuno kriyāpadāni na labbhanti.

Tatra bhaviyateti bhāvetabbaṃ yaṃ kiñci puggalena bhāviyate āseviyate bahulīkariyate, atha vā bhaviyateti vaḍḍhiyate. Vibhaviyateti vibhāvetabbaṃ yaṃ kiñci puggalena vibhaviyate visesena bhaviyate, vividhena vā ākārena bhaviyate vaḍḍhiyate, atha vā vibhaviyateti abhaviyate antaradhāpiyate. Paribhaviyateti sapatto puggalena paribhaviyate hiṃsiyate, atha vā paribhaviyateti hīḷiyate avajāniyate. Abhibhaviyateti sapatto puggalena abhibhaviyate ajjhotthariyate abhimaddiyate. Anubhaviyateti sampatti puggalena anubhaviyate paribhuñjiyate. Paribhūyatetiādīni tīṇi ‘‘paribhaviyate’’tiādīhi tīhi samānaniddesāni. Sesāni pana yathāvuttehi yaṃ kammameva padhānato gahetvā niddisiyati padaṃ, taṃ kammatthadīpakaṃ. Tasmā kattari ekavacanena niddiṭṭhepi yadi kammaṃ bahuvacanavasena vattabbaṃ, bahuvacanantaññeva kammuno kriyāpadaṃ dissati. Yadi panekavacanavasena vattabbaṃ, ekavacanantaññeva. Tathā kattari bahuvacanena niddiṭṭhepi yadi kammaṃ ekavacanavasena vattabbaṃ, ekavacanantaññeva kammuno kriyāpadaṃ dissati. Yadi pana bahuvacanavasena vattabbaṃ, bahuvacanantaññeva. Kathaṃ? Bhikkhunā dhammo bhaviyate, bhikkhunā dhammā bhaviyante, bhikkhūhi dhammo bhaviyate, bhikkhūhi dhammā bhaviyanteti. Iminā nayena sabbattha kammuno kriyāpadesu vohāro kātabbo. Yasmiṃ pana kammuno kriyāpade kammatthadīpake kammabhūtassevatthassa kattubhāvaparikappo hoti, taṃ kammakattutthadīpakaṃ, taṃ kammuno kriyāpadato visuṃ na labbhati. Ayaṃ panettha atthaviññāpane payogaracanā. Sayameva paribhaviyate dubbhāsitaṃ bhaṇaṃ bālo tappaccayā aññehi paribhūtopi, sayameva abhibhaviyate pāpakārī niraye nirayapālehi abhibhūtopi tathārūpassa kammassa sayaṃ katattāti. Ettha hi sayameva pīyate pānīyaṃ, sayameva kaṭo kariyatetiādīsu viya sukhābhisaṅkharaṇīyatā labbhateva, tato kammakattutā ca.

Ayaṃ kammuno kriyāpadānaṃ niddeso.

Bhāvakriyāpadaniddesa

Bhūyate bhaviyate ubbhaviyate, evaṃ bhāvassa kriyāpadāni bhavanti. Aññathā ca bhuyyate bhaviyyate ubbhaviyyateti. Tatra yathā ṭhīyatepadassa ṭhānanti bhāvavasena atthakathanamicchanti, evaṃ bhūyatetiādīnampi bhavanantiādinā bhāvavasena atthakathanamicchitabbaṃ. Yathā ca ṭhānaṃ ṭhiti bhavanantiādīhi bhāvavācakakitantanāmapadehi saddhiṃ sambandhe chaṭṭhiyojanamicchanti, na tathā ṭhīyate bhūyatetiādīhi bhāvavācakākhyātapadehi saddhiṃ sambandhe chaṭṭhiyojanā icchitabbā sambandhe pavattachaṭṭhiyantasaddehi asambandhanīyattā ākhyātikapadānaṃ. Yasmiṃ payoge yaṃ kammuno kriyāpadena samānagatikaṃ katvā vinā kammena niddisiyati kriyāpadaṃ, kattuvācakapadaṃ pana paccattavacanena vā karaṇavacanena vā niddisiyati, taṃ tattha bhāvatthadīpakaṃ. Na hi sabbathā kattāramanissāya bhāvo pavattati. Evaṃ santepi bhāvo nāma kevalo bhavanalavanapacanādiko dhātuatthoyeva. Akkharacintakā pana ‘‘ṭhīyate bhūyate’’tiādīsu bhāvavisayesu karaṇavacanameva payuñjanti ‘‘nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā’’tiādīsu viya, tasmā tesaṃ mate ‘‘tena ubbhaviyate’’ti karaṇavacanena yojetabbaṃ. Jinamatena pana ‘‘so bhūyate’’tiādinā paccattavacaneneva. Saccasaṅkhepappakaraṇe hi dhammapālācariyena, niddesapāḷiyaṃ pana dhammasenāpatinā, dhajaggasuttante bhagavatā ca bhāvapadaṃ paccattavacanāpekkhavasenu’ccāritaṃ.

Kathito saccasaṅkhepe, paccattavacanena ve,

‘‘Bhūyate’’ iti saddassa, sambandho bhāvadīpano.

Niddesapāḷiyaṃ ‘‘rūpaṃ, vibhoti vibhaviyyati’’;

Iti dassanato vāpi, paccattavacanaṃ thiraṃ.

Tathā dhajaggasuttante, munināhaccabhāsite;

‘‘So pahīyissati’’ iti, pāḷidassanatopi ca.

Pāramitānubhāvena, mahesīnaṃva dehato;

Santi nipphādanā, neva, sakkatādivaco viya.

Paccattadassaneneva, purisattayayojanaṃ;

Ekavacanikañcāpi, bahuvacanikampi ca;

Kātabbamiti no khanti, parassapadaādike.

Tasmā rūpaṃ vibhaviyyati, rūpāni vibhaviyyanti, tvaṃ vibhaviyyasi, tumhe vibhaviyyatha, ahaṃ vibhaviyyāmi, mayaṃ vibhaviyyāma, rūpaṃ vibhaviyyate, rūpāni vibhaviyyante iccevamādi jinavacanānurūpato yojetabbaṃ. Atrāyaṃ padasodhanā –

Vibhaviyyatīti idaṃ, kammapadasamānakaṃ;

Na ca kammapadaṃ nāpi, kammakattupadādikaṃ.

Yadi kammapadaṃ etaṃ, paccattavacanaṃ pana;

Kammaṃ dīpeyya karaṇa-vacanaṃ kattudīpakaṃ.

Yadi kammakattupadaṃ, ‘‘pīyate’’ti padaṃ viya;

Siyā sakammakaṃ, netaṃ, tathā hotīti dīpaye.

Yadi kattupadaṃ etaṃ, vibhavatipadaṃ viya;

Vinā yapaccayaṃ tiṭṭhe, na tathā tiṭṭhate idaṃ.

Na kattari bhuvādīnaṃ, gaṇe yapaccayo ruto;

Divādīnaṃ gaṇeyeva, kattari samudīrito.

Na bhūdhātu divādīnaṃ, dhātūnaṃ dissate gaṇe;

Bhūvādikacurādīnaṃ, gaṇesuyeva dissati.

‘‘Vibhaviyyati’’ iccādo, tasmā yapaccayo pana;

Bhāveyevāti viññeyyaṃ, viññunā samayaññunā.

Ettha hi pākaṭaṃ katvā, bhāvakārakalakkhaṇaṃ;

Dassayissāmahaṃ dāni, sakkaccaṃ me nibodhatha.

‘‘Tisso gacchati’’iccatra, kattāraṃ kattuno padaṃ;

‘‘Dhammo desiyati’’ccatra, kammaṃ tu kammuno padaṃ.

Sarūpato pakāseti, tasmā te pākaṭā ubho;

Tathā vibhaviyyatīti-ādibhāvapadaṃ pana.

Sarūpato na dīpeti, kārakaṃ bhāvanāmakaṃ;

Dabbabhūtaṃ tu kattāraṃ, pakāseti sarūpato.

Kattāraṃ pana dīpentaṃ, kattusannissitampi taṃ;

Bhāvaṃ dīpeti svākāro, paccayena vibhāvito.

Yasmā ca kattubhāvena, bhāvo nāma na tiṭṭhati;

Kattāva kattubhāvena, bhāvaṭṭhāne ṭhito tato.

Yajjevaṃ kattuvohāro, bhāvassa tu kathaṃ siyā;

‘‘Sāvakānaṃ sannipāto, ahosi’’itiādisu.

Iti ce nissayānaṃ tu, vasā nissitasambhavā;

Kattuṭṭhānepi bhāvassa, kattupaññatti sijjhati.

Kārake kattukammavhe, kriyāsannissaye yathā;

Dhārentī āsanathālī, kriyādhāroti kappitā.

Tathā bhāvapadaṃ dhīrā, kattāraṃ bhāvanissayaṃ;

Dīpayantampi kappenti, bhāvassa vācakaṃ iti.

Keci adabbabhūtassa, bhāvassekattato bravuṃ;

Bhāvedekavacovādi-purisasseva hotiti.

Pāḷiṃ patvāna tesaṃ tu, vacanaṃ appamāṇakaṃ;

‘‘Te saṃkilesikā dhammā, pahīyissanti’’ iti hi.

Pāṭho pāvacane diṭṭho, tasmā evaṃ vademase;

Paccattadassaneneva, purisattayayojanaṃ.

Vacanehi yutaṃ dvīhi, icchitabbanti no ruci;

Bhāve kriyāpadaṃ nāma, pāḷiyaṃ atiduddasaṃ;

Tasmā taggahaṇūpāyo, vutto ettāvatā mayāti.

Ayaṃ bhāvassa kriyāpadānaṃ niddeso.

Evaṃ suddhakattukriyāpadāni hetukattukriyāpadāni kammuno kriyāpadāni, bhāvassa kriyāpadāni cāti catudhā, kammakattukriyāpadehi vā pañcadhā bhūdhātuto nipphannāni kriyāpadāni nānappakārena niddiṭṭhāni, etāni lokiyānaṃ bhāvabhedavasena vohārabhedo hotīti dassanatthaṃ visuṃ visuṃ vuttāni. Atthato pana kammakattubhāvakārakattayavasena tividhāneva. Hetukattā hi suddhakattusaṅkhāte kārake tassaṅgabhāvato saṅgahamupagacchati, tathā kammakattā kammakārake, bhāvo pana kevalo. So hi gamanapacanalavanādivasenānekavidhopi kriyāsabhāvattā bhedarahito kārakantaro. Evaṃ santepi dabbasannissitattā dabbabhedena bhijjati. Tena pāvacane bhāvavācakaṃ padaṃ bahuvacanantampi dissati. Ākhyātikapade bhāvakārakavohāro niruttinayaṃ nissāya gato, atthato pana bhāvassa kārakatā nupapajjati. So hi na kiñci janeti, na ca kriyāya nimittaṃ. Kriyānimittabhāvoyeva hi kārakalakkhaṇaṃ. Iti mukhyato vā hetuto vā bhāvassa kārakatā na labbhati. Evaṃ santepi so karaṇamattattā kārakaṃ. Tathā hi karaṇaṃ kāro, kriyā, tadeva kārakanti bhāvassa kārakatā daṭṭhabbā. Yasmā pana kriyānimittabhāvoyeva kārakalakkhaṇaṃ, tasmā nāmikapade kārakalakkhaṇe bhāvakārakanti vohāraṃ pahāya kattukammakaraṇasampadānāpādānādhikaraṇānaṃ channaṃ vatthūnaṃ kattukārakakammakārakantiādi vohāro kariyati veyyākaraṇehi. Evaṃ niruttinayaṃ nissāya vuttaṃ bhāvakārakañca dve ca kammakattukārakānīti kārakattayaṃ bhavati. Taddīpakañcākhyātikapadaṃ tikārakaṃ.

Imamatthañhi sandhāya, vuttamācariyehipi;

Mahāveyyākaraṇehi, niruttinayadassibhi.

‘‘Yaṃ tikālaṃ tipurisaṃ, kriyāvāci tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’ti.

Idha bhāvakammesu attanopaduppattiṃ keci akkharacintakā avassamicchantīti tesaṃ mativibhāvanatthamamhehi bhāvakammānaṃ kriyāpadāni attanopadavasenuddiṭṭhāni ceva niddiṭṭhāni ca. Sabbānipi panetāni tikārakāni kriyāpadāni kriyāpadamālamicchatā parassapadattanopadavasena yojetabbāni. Pāḷiādīsu hi tikārakāni kriyāpadāni parassapadattanopadavasena dvidhā ṭhitāni. Seyyathidaṃ? Bhagavā sāvatthiyaṃ viharati. Samādhijjhānakusalā, vandanti lokanāyakaṃ. Monaṃ vuccati ñāṇaṃ. Atthābhisamayā dhīro, paṇḍitoti pavuccati. Kathaṃ paṭipannassa puggalassa rūpaṃ vibhoti vibhaviyyati. So pahīyissati. Paṇḍukambale nikkhittaṃ bhāsate tapate. Pūjako labhate pūjaṃ. Puttakāmā thiyo yācaṃ, labhante tādisaṃ sutaṃ. Asito tādi vuccate sabrahmā. Aggijādi pubbeva bhūyate. So pahīyethāpi no pahīyethāti evaṃ dvidhā ṭhitāni. Atridaṃ pāḷivavatthānaṃ –

Tikārakāni sabbāni, kriyāpadāni pāyato;

Parassapadayogena, dissanti piṭakattaye.

Attanopadayuttāni, cuṇṇiyesu padesu hi;

Atīvappāni gāthāsu, padānīti bahūni tu.

Gāthāsu cevitarāni, cuṇṇiyesu padesu ca;

Subahūneva hutvāna, dissantīti pakāsaye.

Padānaṃ niddeso panati antiādīnaṃ tesaṃ tesaṃ vacanānamanurūpena yojetabbo. Evaṃ tikārakakriyāpadāni sarūpato vavatthānato niddesato ca veditabbāni.

Idāni nopasaggākammikādivasena bhavatissa dhātussa vinicchayaṃ vadāma –

Nopasaggā akammā ca, sopasaggā akammikā;

Sopasaggā sakammā ca, iti bhūti vibhāvitā.

Idaṃ tu vacanaṃ ‘‘dhamma-bhūto bhutvā’’tiādisu;

Pattānubhavanatthaṃ me, vivajjetvā udīritaṃ.

Etena pana atthena, nopasaggasakammikaṃ;

Gahetvā catudhā hoti, iti ñeyyaṃ visesato.

Nopasaggā akammā ca, sopasaggā akammikā;

Bhūdhātu kārite sante, ekakammā bhavanti hi.

‘‘Bhāveti kusalaṃ dhammaṃ, vibhāvetī’’timānidha;

Dassetabbāni viññūhi, sāsanaññūhi sāsane.

Sopasaggā sakammā tu, kāritappaccaye sati;

Dvikammāyeva hotīti, ñātabbaṃ viññunā kathaṃ.

Abhibhāventi purisā, purise pāṇajātikaṃ;

Anubhāveti puriso, sampattiṃ purisaṃ iti.

Idaṃ sakammakaṃ nāma, akammakamidaṃ iti;

Kathamamhehi ñātabbaṃ, vitthārena vadetha no.

Vitthāreneva kiṃ vattuṃ, sakkomi ekadesato;

Kathayissāmi sakkaccaṃ, vadato me nibodhatha.

Ākhyātikapadaṃ nāma, duvidhaṃ samudīritaṃ;

Sakammakamakammañca, iti viññū vibhāvaye.

Tatra yassa payogamhi, padassa kattunā kriyā;

Nipphāditā vinā kammaṃ, na hoti taṃ sakammakaṃ.

‘‘Pacatī’’ti hi vutte tu, yena kenaci jantunā;

Odanaṃ vā panaññaṃ vā, kiñci vatthunti ñāyati.

Yassa pana payogamhi, kammena rahitā kriyā;

Padassa ñāyate etaṃ, akammakanti tīraye.

‘‘Tiṭṭhati devadatto’’ti, vutte kenaci jantunā;

Ṭhānaṃva buddhivisayo, kammabhūtaṃ na kiñcipi.

Sakammakapadaṃ tattha, kattāraṃ kammameva ca;

Pakāseti yathāyoga-miti viññū vibhāvaye.

‘‘Odanaṃ pacati poso, odano paccate sayaṃ’’;

Iccudāharaṇā ñeyyā, avuttepi ayaṃ nayo.

Akammakapadaṃ nāma, kattāraṃ bhāvameva ca;

Yathārahaṃ pakāseti, iti dhīropalakkhaye.

Kattāraṃ ‘‘tiṭṭhati’’ccatra, sūceti bhāvanāmakaṃ;

‘‘Upaṭṭhīyati’’ iccatra, avuttepi ayaṃ nayo.

Evaṃ sakammakākammaṃ, ñatvā yojeyya buddhimā;

Tikammakañca jāneyya, karādo kārite sati.

‘‘Suvaṇṇaṃ kaṭakaṃ poso, kāreti purisa’’nti ca;

‘‘Puriso purise gāmaṃ, rathaṃ vāheti’’iccapi.

Ettha bhavatidhātumhi, nayo eso na labbhati;

Tasmā dvikammakaññeva, padamettha vibhāvitaṃ.

Ediso ca nayo nāma, pāḷiyaṃ tu na dissati;

Ekaccānaṃ mateneva, mayā evaṃ pakāsito.

Ettha ca ‘‘tamenaṃ rājā, vividhā kammakāraṇā;

Kārāpetī’’ti yo pāṭho, niddese taṃ suniddise.

‘‘Manussehī’’ti āharitvā, pāṭhasesaṃ sumedhaso;

‘‘Sunakhehipi khādāpenti’’, iti pāṭhassa dassanā.

Etaṃ nayaṃ vidū ñatvā, yoje pāṭhānurūpato;

‘‘Suvaṇṇaṃ kaṭakaṃ poso, kāreti puriseni’’ti.

Vikaraṇappaccayāva, vuttā ettha sarūpato;

Sagaṇe sagaṇe tesaṃ, vuttiṃ dīpetumeva ca.

‘‘Asmiṃ gaṇe ayaṃ dhātu, hotī’’ti tehi viññuno;

Viññāpetuñca aññehi, ñāpanā paccayehi na.

Tathā hi bhāvakammesu, vihito paccayo tu yo;

Aṭṭhavidhepi dhātūnaṃ, gaṇasmiṃ sampavattati.

Bhūdhātujesu rūpesu, asammohāya sotunaṃ;

Nānāvidho nayo evaṃ, mayā ettha pakāsito.

Ye loke appayuttā vividhavikaraṇākhyātasaddesvachekā,

Te patvākhyātasadde avigatavimatī honti ñāṇīpi tasmā;

Accantaññeva dhīro saparahitarato sāsane daḷhapemo,

Yogaṃ tesaṃ payoge paṭutaramatitaṃ patthayāno kareyya.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu

Viññūnaṃ kosallatthāya kate saddanītippakaraṇe

Savikaraṇākhyātavibhāgo nāma

Paṭhamo paricchedo.

2. Bhavatikriyāpadamālāvibhāga

Ito paraṃ pavakkhāmi, sotūnaṃ mativaḍḍhanaṃ;

Kriyāpadakkamaṃ nāma, vibhattādīni dīpayaṃ.

Tatra ākhyātikassa kriyālakkhaṇattasūcikā tyādayo vibhattiyo, tā aṭṭhavidhā vattamānāpañcamīsattamīparokkhāhiyyattanajjatanībhavissantī kālātipattivasena.

Tatthati anti, si tha, mi ma, te ante, se vhe, e mhe iccetā vattamānāvibhattiyo nāma.

Tu antu, hi tha, mi ma, taṃ antaṃ, su vho, e āmase iccetā pañcamīvibhattiyo nāma.

Eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe iccetā sattamīvibhattiyo nāma.

A u, e ttha, aṃ mha, ttha re, ttho vho, iṃ mhe iccetā parokkhāvibhattiyo nāma.

Ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase iccetā hiyyattanīvibhattiyo nāma.

Ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe iccetā ajjatanīvibhattiyo nāma.

Ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe iccetā bhavissantīvibhattiyo nāma.

Ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase iccetā kālātipattivibhattiyo nāma.

Sabbāsametāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni parassapadāni nāma. Yāni yāni pana parāni cha padāni, tāni tāni attanopadāni nāma. Tattha parassapadāni vattamānā cha, pañcamiyo cha, sattamiyo cha, parokkhā cha, hiyyattaniyo cha, ajjataniyo cha, bhavissantiyo cha, kālātipattiyo chāti aṭṭhacattālīsavidhāni honti, tathā itarāni, sabbāni tāni piṇḍitāni channavutividhāni.

Parassapadānamattanopadānañca dve dve padāni paṭhamamajjhimuttamapurisā nāma. Te vattamānādīsu cattāro cattāro, aṭṭhannaṃ vibhattīnaṃ vasena dvattiṃsa, piṇḍitāni parimāṇāneva.

Dvīsu dvīsu padesu paṭhamaṃ paṭhamaṃ ekavacanaṃ, dutiyaṃ dutiyaṃ bahuvacanaṃ.

Tatra vattamānavibhattīnanti anti, si tha, mi ma iccetāni parassapadāni. Te ante, se vhe, e mhe iccetāni attanopadāni. Parassapadattanopadesupiti anti iti paṭhamapurisā, sitha iti majjhimapurisā, mi ma iti uttamapurisā, te ante iti paṭhamapurisā, se vhe iti majjhimapurisā, e mhe iti uttamapurisā.

Paṭhamamajjhimuttamapurisesupi ti-iti ekavacanaṃ, anti-iti bahuvacananti evaṃ ekavacanabahuvacanāni kamato ñeyyāni. Evaṃ sesāsu vibhattīsu parassapadattanopadapaṭhamamajjhimuttamapurisekavacanabahuvacanāni ñeyyāni.

Tattha vibhattīti kenaṭṭhena vibhatti? Kālādivasena dhātvatthaṃ vibhajatīti vibhatti, syādīhi nāmikavibhattīhi saha sabbasaṅgāhakavasena pana sakatthaparatthādibhede atthe vibhajatīti vibhatti, kammādayo vā kārake ekavacanabahuvacanavasena vibhajatīti vibhatti, vibhajitabbā ñāṇenātipi vibhatti, vibhajanti atthe etāyātipi vibhatti, atha vā satipi jinasāsane avibhattikaniddese sabbena sabbaṃ vibhattīhi vinā atthassā’niddisitabbato visesena vividhena vā ākārena bhajanti sevanti naṃ paṇḍitātipi vibhatti. Tattha avibhattikaniddesalakkhaṇaṃ vadāma saha payoganidassanādīhi.

Avibhattikaniddeso, nāmikesupalabbhati;

Nākhyātesūti viññeyya-midamettha nidassanaṃ.

Nigrodhova mahārukkho, thera vādānamuttamo;

Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ.

Tatra thera-iti avibhattiko niddeso, therānaṃ ayanti thero. Ko so? Vādo. Theravādo aññesaṃ vādānaṃ uttamoti ayamattho veditabbo.

‘‘Kāyo te sabba sovaṇṇo’’, iccādimhipi nāmike;

Avibhattikaniddeso, gahetabbo nayaññunā.

Avibhattikaniddeso, nanvākhyātepi dissati;

‘‘Bho khāda piva’’iccatra, vade yo koci codako.

Yadi evaṃ matenassa, bhaveyya avibhattikaṃ;

‘‘Bhikkhu, bho purisi’’ccādi, padampi, na hidaṃ tathā.

‘‘Bhikkhu, bho purisi’’ccādi, si ga lopena vuccati;

Tathā ‘‘khādā’’tiādīni, hi lopena pavuccare.

Evaṃ avibhattikaniddeso ākhyātesu na labbhati, nāmesuyeva labbhati. Tatrāpi ‘‘aṭṭha ca puggala dhammadasā te’’ti ettha chandavasena puggala iti rassakaraṇaṃ daṭṭhabbaṃ, na ‘‘kakusandha koṇāgamano ca kassapo’’ti ettha kakusandha iti avibhattikaniddeso viya avibhattikaniddeso daṭṭhabbo. ‘‘Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā’’ti ettha pana bhikkhūti idaṃ bhikkhumhīti vattabbatthattā bhumme paccattantipi adiṭṭhavibhattikaniddesotipi vattuṃ yujjati. Tattha pana chandavasena katarassattā tāni padāni avibhattikaniddesapakkhampi bhajantīti vattuṃ na yujjati.

Tattha parassapadānīti parassa atthabhūtāni padāni parassapadāni. Etthuttamapurisesu attano atthesupi attanopadavohāro na kariyati.

Kiñcāpi attano atthā, purisā uttamavhayā;

Tathāpi itaresāna-mussannattāva tabbasā;

Tabbohāro imesānaṃ, porāṇehi niropito.

Attanopadānīti attano atthabhūtāni padāni attanopadāni. Ettha pana paṭhamamajjhimapurisesu parassatthesupi parassapadavohāro na kariyati.

Paṭhamamajjhimā cete, parassatthā tathāpi ca;

Itaresaṃ nirūḷhattā, tabbohārassa saccato.

Imassa panimesānaṃ, pubbavohāratāya ca;

Tathā saṅkaradosassa, haraṇatthāya so ayaṃ;

Attanopadavohāro, esamāropito dhuvaṃ.

Parassapadasaññādi-saññāyo bahukā idha;

Porāṇehi katattātā, saññā porāṇikā matā.

Tasmā idha paṭhamapurisādīnaṃ tiṇṇaṃ purisānaṃ vacanatthaṃ na pariyesāma. Rūḷhiyā hi porāṇehi tyādīnaṃ purisasaññā vihitā.

Ekavacanabahuvacanesu pana ekassatthassa vacanaṃ ekavacanaṃ. Bahūnamatthānaṃ vacanaṃ bahuvacanaṃ. Atha vā bahuttepi sati samudāyavasena jātivasena vā cittena sampiṇḍetvā ekīkatassatthassa ekassa viya vacanampi ekavacanaṃ, bahutte nissitassa nissayavohārena vuttassa nissayavasena ekassa viya vacanampi ekavacanaṃ, ekattalakkhaṇena bavhatthānaṃ ekavacanaṃ viya vacanampi ekavacanaṃ. Abahuttepi sati attagarukārāparicchedamātikānusandhinayapucchāsabhāgaputhucitta- samāyogaputhuārammaṇavasena ekatthassa bahūnaṃ viya vacanaṃ bahuvacanaṃ, tathā ye ye bahavo tannivāsataṃputtasaṅkhātassekassatthassa rūḷhīvasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa aññenatthena ekābhidhānavasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa nissitavasena bahūnaṃ viya vacanampi bahuvacanaṃ, ekassatthassa ārammaṇabhedakiccabhedavasena bahūnaṃ viya vacanampi bahuvacanaṃ. Evamimehi ākārehi ekamhi vattabbe, ekamhi viya ca vattabbe ekavacanaṃ, bahumhi vattabbe, bahumhi viya ca vattabbe bahuvacanaṃ hotīti daṭṭhabbaṃ. Puthuvacanaṃ, anekavacananti ca imasseva nāmaṃ.

Vacanesu ayaṃ attho, nāmākhyātavibhattinaṃ;

Vasena adhigantabbo, sāsanatthagavesinā.

Tasmā tadatthaviññāpanatthaṃ idha nāmikapayogehi sahevākhyātapayoge pavakkhāma – ‘‘rājā āgacchati, sahāyo me āgacchati, ekaṃ citta’’ miccevamādayo ekassatthassa ekavacanapayogā. ‘‘Rājāno āgacchanti, sahāyā me āgacchanti, na me dessā ubho puttā, dve tīṇi’’ iccevamādayo bavhatthānaṃ bahuvacanapayogā.

‘‘Sā senā mahatī āsi, bahujjano pasannosi, sabbo taṃ jano ojināyatu, itthigumbassa pavarā, buddhassāhaṃ vatthayugaṃ adāsiṃ, dvayaṃ vo bhikkhave desessāmi, pemaṃ mahantaṃ ratanattayassa, kare pasādañca naro avassaṃ, bhikkhusaṅgho, balakāyo, devanikāyo, ariyagaṇo’’- iccevamādayo, ‘‘dvikaṃ tika’’miccādayo ca samudāyavasena bavhatthānaṃ ekavacanapayogā.

Katthaci pana īdisesu ṭhānesu bahuvacanapayogāpi dissanti. Tathā hi ‘‘pūjitā ñātisaṅghehi, devakāyā samāgatā, sabbete devanikāyā, dve devasaṅghā, tīṇi dukāni, cattāri navakāni’’ iccevamādayo payogāpi dissanti. Ime ekavacanavasena vattabbassa samudāyassa bahusamudāyavasena bahuvacanapayogāti gahetabbā, saṅgayhamānā ca bavhatthabahuvacane saṅgahaṃ gacchanti visuṃyeva vā, tasmā bahusamudāyāpekkhabahuvacananti etesaṃ nāmaṃ veditabbaṃ.

‘‘Pāṇaṃ na hane, sasso sampajjati’’ iccevamādayo jātivasena bavhatthānaṃ ekavacanapayogā, tabbhāvasāmaññena bavhatthānaṃ ekavacanapayogātipi vattuṃ vaṭṭati.

‘‘Nāgaṃ raṭṭhassa pūjitaṃ, sāvatthī saddhā ahosi pasannā’’ iccevamādayo nissayavasena pavattānaṃ nissayavohārena vuttānamekavacanapayogā.

‘‘Tilakkhaṇaṃ, kusalākusalaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, dhammavinayo, cittaseno ca gandhabbo, natiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti’’ iccevamādayo ekattalakkhaṇe bavhatthānaṃ ekavacanapayogā.

‘‘Evaṃ mayaṃ gaṇhāma, amhākaṃ pakati, padhānanti kho meghiya vadamānaṃ kinti vadeyyāma’’ iccevamādayo ekassatthassa attavasena bahuvacanapayogā.

‘‘Te manussā taṃ bhikkhuṃ etadavocuṃ ‘bhuñjatha bhante’ti, ahaṃ manussesu manussabhūtā, abbhāgatānā’sanakaṃ adāsiṃ’’ iccevamādayo ekassatthassa garukāravasena bahuvacanapayogā.

‘‘Appaccayā dhammā, asaṅkhatā dhammā’’ iccevamādayo ekassatthassa aparicchedavasena bahuvacanapayogā, aniyamitasaṅkhāvasena bahuvacanapayogā vā.

Keci pana ‘‘desanāsotapātavasena bahuvacanapayogā’’tipi vadanti, taṃ na gahetabbaṃ. Na hi tathāgato satisampajaññarahito dhammaṃ deseti, yutti ca na dissati ‘‘mātikāyaṃ pucchāyaṃ vissajjane cāti tīsupi ṭhānesu appaccayādidhamme desento satthā punappunaṃ bahuvacanavasena desanāsote patitvā dhammaṃ desetī’’ti.

‘‘Katame dhammā appaccayā’’ iccevamādayo ekassatthassa mātikānusandhinayena bahuvacanapayogā.

‘‘Ime dhammā appaccayā’’ iccevamādayo ekassatthassa pucchānusandhinayena bahuvacanapayogā.

‘‘Katame dhammā no parāmāsā, te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā’’ iccevamādayo ekassatthassa pucchāsabhāgena bahuvacanapayogā.

‘‘Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā sacchikatvā pavedetī’’ti ayamekassatthassa puthucittasamāyogaputhuārammaṇavasena bahuvacanapayogo.

‘‘Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane,

Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpati’’ –

Iccevamādayo saddā ye ye bahavo, tannivāsataṃputtasaṅkhātassekatthassa rūḷhīvasena bahuvacanapayogā.

‘‘Sāriputtamoggallāne āmantesi ‘gacchatha tumhe sāriputtā kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha, tumhākaṃ ete saddhivihārino’ti’’, ‘‘kacci vo kulaputtā, etha byagghā nivattavho’’ iccevamādayo ekassatthassa aññenatthena ekābhidhānavasena bahuvacanapayogā.

‘‘Mañcā ukkuṭṭhiṃ karonti’’ iccevamādayo ekassatthassa nissitavasena bahuvacanapayogā.

‘‘Cattāro satipaṭṭhānā’’ti ayamārammaṇabhedena ekassatthassa bahuvacanapayogo.

‘‘Cattāro sammappadhānā’’ti ayaṃ pana kiccabhedena ekassatthassa bahuvacanapayogo.

Tattha ekatthekavacanaṃ, samudāyāpekkhekavacanaṃ, jātyāpekkhekavacanaṃ, tannissayāpekkhekavacanaṃ, ekattalakkhaṇekavacananti pañcavidhaṃ ekavacanaṃ bhavati. Ettha pana jātyāpekkhekavacanaṃ atthato sāmaññāpekkhekavacanamevāti daṭṭhabbaṃ.

Bavhatthabahuvacanaṃ, bahusamudāyāpekkhabahuvacanaṃ, attabahuvacanaṃ, garukārabahuvacanaṃ, aparicchedabahuvacanaṃ, mātikānusandhinayabahuvacanaṃ, pucchānusandhinayabahuvacanaṃ, pucchāsabhāgabahuvacanaṃ, puthucittasamāyogaputhuārammaṇabahuvacanaṃ, tannivāsabahuvacanaṃ, taṃputtabahuvacanaṃ, ekābhidhānabahuvacanaṃ, tannissitāpekkhabahuvacanaṃ, ārammaṇabhedabahuvacanaṃ, kiccabhedabahuvacananti pannarasavidhaṃ bahuvacanaṃ bhavati. Iccevaṃ vīsadhā sabbāni ekavacanabahuvacanāni saṅgahitāni. Atridaṃ pāḷivavatthānaṃ –

Ekatthe dekavacana-ñcitarasmitarampi ca;

Samudāyajātiekatta-lakkhaṇekavacopi ca;

Sāṭṭhakathe piṭakamhi, pāṭhe pāyena dissare.

Garumhi cattanekasmiṃ, bahuvacanakaṃ pana;

Pāḷiyaṃ appakaṃ aṭṭha-kathāṭīkāsu taṃ bahuṃ.

Tathā hi bahukaṃ deka-vacanaṃyeva pāḷiyaṃ;

Garumhi cattanekasmiṃ, idamettha nidassanaṃ.

‘‘Namo te purisājañña, namo te purisuttama;

Tava sāsanamāgamma, pattomhi amataṃ padaṃ’’.

Iccevamādayo pāṭhā, bahudhā jinasāsane;

Dissantīti vijāneyya, vidvā akkharacintako.

Sātisayaṃ garukārā-rahassāpi mahesino;

Ekavacanayogena, niddeso dissate yato.

Tato vohārakusalo, kareyyatthānurūpato;

Ekavacanayogaṃ vā, itaraṃ vā sumedhaso.

Pāyena tannivāsamhi, bahuvacanakaṃ ṭhitaṃ;

Taṃputte appakaṃ tanni-ssayekavacanampi ca.

Puthucittāpariccheda-mātikāsandhiādisu;

Bahuvacanakañcāpi, appakanti pakāsaye.

Ekābhidhānato kiccā, tathā gocaratopi ca;

Bahuvacanakaṃ tanni-ssitāpekkhañca appakaṃ.

Iccevaṃ sappayogaṃ tu, ñatvāna vacanadvayaṃ;

Kātabbo pana vohāro, yathāpāḷi vibhāvinā.

Idāni kālādivasena ākhyātappavattiṃ dīpayissāma – kālakārakapurisaparidīpakaṃ kriyālakkhaṇaṃ ākhyātikaṃ. Tatra kālanti atītānāgatapaccuppannavasena tayo kālā, atītānāgatapaccuppannāṇattiparikappakālātipattivasena pana cha, te ekekā tipurisakā.

Vuttappakārakālesu, yadidaṃ vattate yato;

Ākhyātikaṃ tato tassa, kāladīpanatā matā.

Kārakanti kammakattubhāvā. Te hi upacāramukhyasabhāvavasena karonti karaṇanti ca ‘‘kārakā’’ti vuccanti. Teva yathākkamaṃ kriyānimitta taṃsādhaka taṃsabhāvāti veditabbā.

Kammaṃ kattā ca bhāvo ca, iccevaṃ kārakā tidhā;

Vibhattipaccayā ettha, vuttā nāññatra saccato.

‘‘Paribhaviyyati’’ccādī, kamme sijjhanti kārake;

‘‘Sambhavatī’’tiādīni, sijjhare kattukārake.

‘‘Vibhaviyyati’’iccādī, bhāve sijjhanti kārake;

Tividhesvevametesu, vibhattipaccayā matā.

Kārakattayamuttaṃ yaṃ, ākhyātaṃ natthi sabbaso;

Tasmā taddīpanattampi, tassākhyātassa bhāsitaṃ.

Kārakattaṃ tu bhāvassa, sacepi na samīritaṃ;

Kārakalakkhaṇe tena, bhāvena ca avatthunā.

Kriyānipphatti natthīti, yuttitopi ca natthi taṃ;

Tathāpākhyātike tassa, tabbohāro niruttiyaṃ;

Patiṭṭhitanayovāti, mantvā amhehi bhāsito.

Purisoti ekavacanabahuvacanakā paṭhamamajjhimuttamapurisā. Tattha paṭhamapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā tumhā’mhasaddavajjite paccattavacanabhūte nāmamhi ‘‘abhinīhāro samijjhati, bodhi vuccati catūsu maggesuñāṇa’’ntiādīsu viya payujjamānepi, taṭṭhāniyatte sati ‘‘bhāsati vā karoti vā, pīḷiyakkhoti maṃ vidū, vuccatīti vacana’’ntiādīsu viya appayujjamānepi sabbadhātūhi paro hoti. Katthaci pana pāḷippadese nāmassa appayuttattā paṭhamapurisapayogattho duranubodho bhavati, yathā ‘‘dukkhaṃ te vedayissāmi, tattha assāsayantu ma’’nti. Tathā hi ettha ‘‘pādā’’ti pāṭhaseso, tasmiṃ dukkhasāsanārocane vattuṃ avisahanavasena kilamantaṃ maṃ devassa ubho pādā assāsentu, vissaṭṭho kathehīti maṃ vadathāti adhippāyo ca bhavati.

Adhippāyo sudubbodho, yasmā vijjati pāḷiyaṃ;

Tasmā upaṭṭhahaṃ gaṇhe, garuṃ garumataṃ vidū.

Tatrimāni bhūdhātādhikārattā bhūdhātuvasena nidassanapadāni. So paribhavati, te paribhavanti, paribhavati, paribhavanti. Sapatto abhibhaviyate, sabbā vityā’nubhūyate, abhibhaviyate, anubhūyateti. Yattha satipi nāmassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, tattha kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca paṭhamapurisādayo tayo labbhanti. Taṃ yathā? Paribhaviyyate puriso devadattena, paribhaviyyase tvaṃ devadattena, paribhaviyyamhe mayaṃ akusalehi dhammehi. Ettha panidaṃ vacanaṃ na vattabbaṃ ‘‘nindanti tuṇhimāsina’ntiādīsu satipi nāmassa kammavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhatīti paṭhamapurisuppatti na siyā’’ti. Kasmāti ce? ‘‘Nindanti tuṇhimāsina’’ntiādīsu ‘‘janā’’ti ajjhāharitabbassa sādhakavācakassa nāmassa saddhimākhyātapadena tulyādhikaraṇabhāvassa icchitattā. Evamuttaratrāpi nayo.

Majjhimapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā paccattavacanabhūte tumhasadde payujjamānepi, taṭṭhāniyatte sati appayujjamānepi sabbadhātūhi paro hoti. Tvaṃ atibhavasi, tumhe atibhavatha, atibhavasi, atibhavatha. Tvaṃ paribhaviyase devadattena, tumhe paribhaviyavhe. Yattha satipi tumhasaddassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, na tattha majjhimapuriso hoti. Itare pana dve honti kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca. Taṃ yathā? Tayā abhibhaviyate sapatto, tayā abhibhaviye ahaṃ.

Uttamapuriso ākhyātapadena tulyādhikaraṇe sādhakavācake vā kammavācake vā paccattavacanabhūte amhasadde payujjamānepi, taṭṭhāniyatte sati appayujjamānepi sabbadhātūhi paro hoti. Ahaṃ paribhavāmi, mayaṃ paribhavāma, paribhavāmi, paribhavāma. Ahaṃ paribhaviyyāmi akusalehi dhammehi, mayaṃ paribhaviyyāma, paribhaviyyāmi, paribhaviyyāma. Yattha satipi amhasaddassa sādhakavācakatte apaccattavacanattā ākhyātapadena tulyādhikaraṇatā na labbhati, na tattha uttamapuriso hoti. Itare pana dve honti kammavācakaṃ paccattavacanabhūtaṃ tulyādhikaraṇapadaṃ paṭicca. Taṃ yathā? Mayā anubhaviyate sampatti, mayā abhibhaviyase tvaṃ. Evaṃ yattha yattha sādhakavācakānaṃ vā kammavācakānaṃ vā nāmādīnaṃ paccattavacanabhūtānaṃ ākhyātapadehi tulyādhikaraṇatte laddhe tattha tattha paṭhamapurisādayo labbhanti, tasmā nāmādīnaṃ paccattavacanabhūtānaṃ tulyādhikaraṇabhāvoyeva paṭhamapurisādīnamuppattiyā kāraṇaṃ.

Dvinnaṃ tiṇṇaṃ vā purisānamekābhidhāne paro puriso gahetabbo. Ettha ekābhidhānaṃ nāma ekato abhidhānaṃ ekakālābhidhānañca. Tañca kho casaddapayogeyeva, acasaddapayoge bhinnakālābhidhāne taggahaṇābhāvato. ‘‘Tumhe atthakusalā bhavatha, mayamatthakusalā bhavāma’’ iccevamādayo tappayogā. Tattha tumhe atthakusalā bhavatha – iccetasmiṃ vohāre ‘‘so ca atthakusalo bhavati, tvañca atthakusalo bhavasi, tumhe atthakusalā bhavathā’’ti evaṃ dvinnamekābhidhāne paro puriso gahetabbo. ‘‘Mayamatthakusalā bhavāma’’ iccetasmiṃ pana ‘‘so ca atthakusalo bhavati, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā’’ti vā ‘‘tvañca atthakusalo bhavasi, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā’’ti vā evampi dvinnamekābhidhāne paro puriso gahetabbo. ‘‘So ca atthakusalo bhavati, tvañca atthakusalo bhavasi, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā’’ti vā ‘‘so ca atthakusalo bhavati, te ca atthakusalā bhavanti, tvañca atthakusalo bhavasi, tumhe ca atthakusalā bhavatha, ahañca atthakusalo bhavāmi, mayamatthakusalā bhavāmā’’ti vā evaṃ tiṇṇamekābhidhāne paro puriso gahetabbo.

Aparopi atthanayo vuccati – ‘‘tvañca atthakusalo bhavasi, so ca atthakusalo bhavati, tumhe atthakusalā bhavathā’’ti vā ‘‘ahañca atthakusalo bhavāmi, so ca atthakusalo bhavati, mayamatthakusalā bhavāmā’’ti vā iminā nayena anekappabhedo atthanayo. Evaṃ sesāsu vibhattīsu pañcamīsattamiyādīsu paropuriso gahetabbo. Sabbesu ca kriyāpadesu bavhatthavācakesu bahuvacanantesu, na pana bahuvacanantesupi ekassattano vācakesu garukātabbassekassatthassa vācakesu ca kriyāpadesu. Ettha codanāsandīpaniyo imā gāthā –

‘‘Tvañca bhavasi so cāpi, bhavati’’ccādibhāsane;

‘‘Tumhe bhavatha’’ iccādi, paroposo kathaṃ siyā?;

‘‘Ahaṃ bhavāmi so cāpi, bhavati’’ccādibhāsane;

‘‘Mayaṃ bhavāma’’iccādi, uttamo ca kathaṃ siyā?;

Ettha ca vuccate –

Pacchā vutto paro nāma, saññāya paṭipāṭiyā;

Evaṃ pana gahetabbo, paropurisanāmako.

Paṭhamamhā paro nāma, majjhimo uttamopi ca;

Majjhimamhā paro nāma, uttamo puriso ruto.

Evaṃ tu gahaṇañhettha, vohārassānulomakaṃ;

Doso tadanulomamhi, gahaṇasmiṃ na vijjati.

‘‘Tvañca bhadde sukhī hohi, eso cāpi mahāmigo’’;

Iti pāṭho yato diṭṭho, tasmā evaṃ vademase.

‘‘Tumhe dve sukhitā hotha’’, iccattho tattha dissati;

Evaṃpyayaṃ nayo vutto, attanomatiyā mama.

Attanomati kiñcāpi, kathitā sabbadubbalā;

Tathāpi nayamādāya, kathitattā akopiyā.

‘‘Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā’’.

‘‘Ahañca maddidevī ca, jālīkaṇhājinā cubho;

Aññamaññaṃ sokanudā, vasāma assame tadā’’.

Etā gāthāpi etassa, atthassa pana sādhikā;

Tāsu vuttanayeneva, attho supākaṭo siyā;

Evaṃ viññūhi viññeyyaṃ, bahunā bhāsitena kiṃ.

Ākārena manāpena, kathane yena kenaci;

Na virujjhati ce attho, taṃ pamāṇaṃ sudhīmataṃ.

Purisattayato eso, paropurisanāmako;

Nupalabbhati paccekaṃ, tadantogadhatova yaṃ.

Pāṭavatthāya sotūnaṃ, vohāratthesu sabbaso;

Visuṃ alabbhamānopi, labbhamānova uddhaṭo.

Saṅkhepatopettha purisappavatti evaṃ upalakkhitabbā ‘‘amhavacanatthe uttamo, tumhavacanatthe majjhimo, aññesaṃ vacanatthe paṭhamo’’ti.

Tyādīnaṃ purisasaññā, yasmā vuttā tato idaṃ;

Tabbantākhyātikaṃ ñeyyaṃ, purisaparidīpakaṃ.

Evaṃ sabbathāpi ākhyātikassa kālakārakapurisaparidīpanatā vuttā.

Kriyālakkhaṇanti ettha kathaṃ ākhyātikassa kriyālakkhaṇatā veditabbā?

Lakkhiyati kriyāyetaṃ, kriyā vā assa lakkhaṇaṃ;

Kriyālakkhaṇatā evaṃ, veditabbā tathā hi ca.

‘‘Gacchati’’ccādikaṃ sutvā, kriyāsandīpanaṃ padaṃ;

‘‘Ākhyātika’’nti dhīrehi, ākhyātaññūhi saññitaṃ.

Lakkhaṇaṃ hoti nāmassa, yathā satvābhidhānatā;

Kriyābhidhānatā evaṃ, ākhyātasseva lakkhaṇaṃ.

Atthato pana etassa, kriyāvācakatā idha;

Lakkhaṇaṃ iti viññeyyaṃ, lakkhaṇaññūhi lakkhitaṃ.

‘‘Kiṃ karosī’’ti puṭṭhassa, ‘‘pacāmi’’ccādinā ‘‘ahaṃ’’;

Paṭivācāya dānena, kriyāvācakatā matā.

Evamākhyātikassa kriyālakkhaṇatā veditabbā;

Idāni kālesu vibhattippavatti evaṃ veditabbā –

Paccuppannamhi kālasmiṃ, vattamānā pavattati;

Āsiṭṭhāṇāpanatthesu, paccuppannamhi pañcamī.

Paccuppanne parikappā-numatyatthesu sattamī;

Appaccakkhe atītamhi, parokkhā sampavattati.

Hiyyo pabhuti kālasmiṃ, atītamhi pavattati;

Paccakkhe vā apaccakkhe, hiyyattanī niruttitā.

Ajjappabhuti kālasmiṃ, atītamhi pavattati;

Paccakkhe vā apaccakkhe, samīpejjatanavhayā.

Anāgate bhavissantī, kālasmiṃ sampavattati;

Kriyātipannamattamhi, tīte kālātipattikā;

Anāgatepi hotīti, niruttaññūhi bhāsitā.

Evaṃ kālesu vibhattippavattiṃ ñatvā ye te suttantesu vicittā suvisadavipulatikhiṇabuddhivisayabhūtā payogā dissanti, tesu pāṭavamicchantehi tyādikkamena vuccamānā kriyāpadamālā sallakkhitabbā – bhavati, bhavanti. Bhavasi, bhavatha. Bhavāmi, bhavāma. Bhavate, bhavante. Bhavase, bhavavhe. Bhave, bhavāmhe. Ayaṃ aññayogādirahitā kriyāpadamālā.

Dissanti ca suttantesu atthasambhavepi aññayogādirahitāni kriyāpadāni. Seyyathidaṃ? ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati. Yaṃ maṃ bhaṇasi sārathi. Aññaṃ sepaṇṇi gacchāmi’’ iccevamādīni etassatthassa paridīpaniyā kriyāpadamālā.

Ettha tividho kriyāpadesu yogo tayogo, mayogo, aññayogo ca. Tattha majjhimapurisā tayogavasena gahetabbā, uttamapurisā mayogavasena. Paṭhamapurisā aññayogavasena. Tyādīnamettha paṭipāṭiyā ayaṃ anugīti –

Aññayogena paṭhamā, tayogena tu majjhimā;

Mayogenuttamā honti, gahetabbā vibhāvinā.

Sotūnaṃ payogesu kosallatthaṃ aññayogādisahitamaparampi kriyāpadamālaṃ vadāma – so bhavati, te bhavanti. Tvaṃ bhavasi, tumhe bhavatha. Ahaṃ bhavāmi, mayaṃ bhavāma. So bhavate, te bhavante. Tvaṃ bhavase, tumhe bhavavhe. Ahaṃ bhave, mayaṃ bhavāmhe. Ayaṃ aññayogādisahitā kriyāpadamālā.

Dissanti ca suttantesu aññayogādisahitānipi kriyāpadāni. Seyyathidaṃ? ‘‘Yaṃpāyaṃ deva kumāro suppatiṭṭhitapādo, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati, tassimāni satta ratanāni bhavanti. Yo dandhakāle tarati, taraṇīye ca dandhati, tvaṃsi ācariyo mama, ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ’’ iccevamādīni etassatthassa paridīpaniyā kriyāpadamālā.

Yo tumhasaddena vattabbe atthe nipatati, na pana hoti tumhatthavācako, neso saddo kriyāpadassa tayogasahitattaṃ sādheti, aññadatthu aññayogasahitattaññeva sādheti. Yo ca amhasaddena vattabbe atthe nipatati, na pana hoti amhatthavācako, na sopi saddo kriyāpadassa mayogasahitattaṃ sādheti, aññadatthu aññayogasahitattaññeva sādheti.

Tatra tumhasaddena tāva vattabbatthe – ‘‘na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ. Māyasmā samaggassa saṅghassa bhedāya parakkami. Idha bhante bhagavā paṃsukūlaṃ dhovatū’’ti iccevamādayo payogā. Amhasaddena pana vattabbatthe ‘‘upāli taṃ mahāvīra, pāde vandati satthuno. Sāvako te mahāvīra, saraṇo vandati satthuno’’ti ca iccevamādayo payogā. Idametthupalakkhitabbaṃ ‘‘tvaṃ tumhe ahaṃ maya’’nti atthadīpaka tayoga mayogato añño aññatthadīpano payogoyeva aññayogo nāma, tattha paṭhamapuriso bhavatīti.

Yajjevaṃ ‘‘sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha so tiṭṭhasi antalikkhe. Esa sutvā pasīdāmi, vaco te isisattamā’’tiādīsu kathaṃ. Ettha hi majjhimuttamapurisasambhavoyeva dissati, na tu paṭhamapurisasambhavoti? Vuccate – ‘‘sabbāyasaṃ kūṭamatippamāṇaṃ, paggayha so tiṭṭhasi antalikkhe’’tiādīsu ‘‘so’’tiādikassa nāmasaddassa tumha’mhasaddassatthavācakasaddehi‘‘tiṭṭhasī’’tiādīnaṃ syādyantānaṃ padānaṃ dassanato accantamajjhāharitabbehi samānādhikaraṇattā tagguṇabhūtattā ca majjhimuttamapurisasambhavo samadhigantabbo. Īdisesu payogesu syādyantānaṃ dassanavasena avijjamānānipi ajjhāharitabbāni ‘‘tvamaha’’miccādīni padāni bhavanti. Katthaci pana paripuṇṇāni dissanti ‘‘sātvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi. So ahaṃ vicarissāmi, gāmā gāmaṃ purā pura’’nti iccevamādīsu.

Ākhyātikassa kriyālakkhaṇattā aliṅgabhedattā ca tiṇṇaṃ liṅgānaṃ sādhāraṇabhāvaparidīpanatthaṃ aparampi kriyāpadamālaṃ vadāma –

Puriso bhavati, kaññā bhavati, cittaṃ bhavati, purisā bhavanti, kaññāyo bhavanti, cittāni bhavanti. Bho purisa tvaṃ bhavasi, bhoti kaññe tvaṃ bhavasi, bho citta tvaṃ bhavasi, bhavanto purisā tumhe bhavatha, bhotiyo kaññāyo tumhe bhavatha, bhavanto cittāni tumhe bhavatha. Ahaṃ puriso bhavāmi, ahaṃ kaññā bhavāmi, ahaṃ cittaṃ bhavāmi, mayaṃ purisā bhavāma, mayaṃ kaññāyo bhavāma, mayaṃ cittāni bhavāma.

Esa nayo attanopadesu, sesavibhattīnaṃ sabbapadesupi. Ayamākhyātikassa tiṇṇaṃ liṅgānaṃ sādhāraṇabhāvaparidīpanī kriyāpadamālāva.

Vuttañhetaṃ niruttipiṭake ‘‘kriyālakkhaṇamākhyātikamaliṅgabheda’’miti. Tatra aliṅgabhedamiti ko attho? Itthipumanapuṃsakānaṃ avisesattho vuccate ‘‘aliṅgabheda’’miti. Yathā ‘‘puriso gacchati, kaññā gacchati, cittaṃ gacchatī’’ti. Catudhā uddiṭṭhakriyāpadesu yathā ‘‘bhavatī’’ti akārānantaratyantapadaṃ gahetvā ‘‘bhavati bhavanti bhavasī’’tiādinā kriyāpadamālā sabbathā katā, evaṃ ‘‘ubbhavati’’ccādīnipi akārānantaratyantapadāni gahetvā ‘‘ubbhavati ubbhavanti ubbhavasī’’tiādinā kriyāpadamālā sabbathā kātabbā. ‘‘Bhoti sambhotī’’tiādīni pana okārānantaratyantapadāni, ‘‘bhāveti vibhāvetī’’tiādīni ca ekārānantaratyantapadāni gahetvā pāḷinayānusāreneva padamālā kātabbā, nayidha vuttanayānusārena. Īdisesu hi ṭhānesu duranubodhā kriyāpadagati. Ato labbhamānavasena kriyāpadamālā kātabbā. Na hi loke lokiyā sabbe dhātusadde paccekaṃ sabbehipi channavutiyā vacanehi yojetvā vadanti, evaṃ avadantānampi nesaṃ kathā aparipuṇṇā nāma na hoti, tasmā vajjetabbaṭṭhānaṃ vajjetvā yathāsambhavaṃ padamālā kātabbā. Evaṃ pañcamiyādīsupi vibhattīsu. Ayaṃ vattamānavibhattivasena kriyāpadamālāniddeso.

Ito paṭṭhāya pana yathuddiṭṭhapadāneva pariṇāmetvā pariṇāmetvā pañcamiyādīnaṃ mātikābhāvena gahetabbāni. Idāni pana tayogādisahitāsahitavasena dvidhā kriyāpadamālāyo dassessāma kvacādesavasena sambhūtāni ca rūpantarāni sotūnaṃ sukhadhāraṇatthañceva purisappayoge asammohatthañca.

Bhavatu, bhavantu. Bhavāhi, bhava, bhavatha. Bhavāmi, bhavāma. Bhavataṃ, bhavantaṃ. Bhavassu, bhavavho. Bhave, bhavāmase. So bhavatu, te bhavantu. Tvaṃ bhavāhi, bhava, tumhe bhavatha. Ahaṃ bhavāmi, mayaṃ bhavāma. So bhavataṃ, te bhavantaṃ. Tvaṃ bhavassu, tumhe bhavavho. Ahaṃ bhave, mayaṃ bhavāmase. Ayaṃ pañcamīvibhattivasena kriyāpadamālāniddeso.

Bhaveyya, bhave, bhaveyyuṃ. Bhaveyyāsi, bhaveyyātha. Bhaveyyāmi, bhaveyyāma, bhavemu. Bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho. Bhaveyyaṃ, bhaveyyāmhe iti vā, so bhaveyya, bhave, te bhaveyyuṃ. Tvaṃ bhaveyyāsi, tumhe bhaveyyātha. Ahaṃ bhaveyyāmi, mayaṃ bhaveyyāma, bhavemu. So bhavetha, te bhaveraṃ. Tvaṃ bhavetho, tumhe bhaveyyāvho. Ahaṃ bhaveyyaṃ, mayaṃ bhaveyyāmhe iti vā. Ayaṃ sattamīvibhattivasena kriyāpadamālāniddeso.

Babhūva, babhūvu. Babhūve, babhūvittha. Babhūvaṃ, babhūvimha. Babhūvittha, babhūvire. Babhūvittho, babhūvivho. Babhūviṃ, babhūvimhe iti vā, so babhūva, te babhūvu. Tvaṃ babhūve, tumhe babhūvittha. Ahaṃ babhūvaṃ, mayaṃ babhūvimha. So babhūvittha, te babhūvire. Tvaṃ babhūvittho, tumhe babhūvivho. Ahaṃ babhūviṃ, mayaṃ babhūvimhe iti vā. Ayaṃ parokkhāvibhattivasena kriyāpadamālāniddeso.

Abhavā, abhavū. Abhavo, abhavattha. Abhavaṃ, abhavamhā. Abhavattha, abhavatthuṃ. Abhavase, abhavavhaṃ. Abhaviṃ, abhavamhase iti vā, so abhavā, te abhavū. Tvaṃ abhavo, tumhe abhavattha. Ahaṃ abhavaṃ, mayaṃ abhavamhā. So abhavattha, te abhavatthuṃ. Tvaṃ abhavase, tumhe abhavavhaṃ. Ahaṃ abhaviṃ, mayaṃ abhavamhase iti vā. Ayaṃ hiyyattanīvibhattivasena kriyāpadamālāniddeso.

Abhavi, abhavuṃ. Abhavo, abhavittha. Abhaviṃ, abhavimhā. Abhavā, abhavū. Abhavase, abhavivhaṃ. Abhavhaṃ, abhavimhe iti vā, so abhavi, te abhavuṃ. Tvaṃ abhavo, tumhe abhavittha. Ahaṃ abhaviṃ, mayaṃ abhavimhā. So abhavā, te abhavū. Tvaṃ abhavase, tumhe abhavivhaṃ. Ahaṃ abhavaṃ, mayaṃ abhavimhe iti vā. Ayaṃ ajjatanīvibhattivasena kriyāpadamālāniddeso.

Ettha panajjataniyā uṃvacanassa iṃsumādesavasena bhavatino rūpantarānipi veditabbāni. Seyyathidaṃ? Te bhaviṃsu, samubbhaviṃsu, pabhaviṃsu, parābhaviṃsu, sambhaviṃsu, pātubhaviṃsu, pātubbhaviṃsu, imāni akammakapadāni. Paribhaviṃsu, abhibhaviṃsu, adhibhaviṃsu, atibhaviṃsu, anubhaviṃsu, samanubhaviṃsu, abhisambhaviṃsu.

‘‘Adhibhosu’’nti rūpampi, yasmā dissati pāḷiyaṃ;

Tasmā hi nayato ñe yyaṃ, ‘‘paribhosu’’ntiādikaṃ.

Tatrāyaṃ pāḷi – ‘‘evaṃvihāriñcāvuso bhikkhuṃ rūpā adhibhosuṃ, na bhikkhu rūpe adhibhosī’’ti. Imāni sakammakapadāni, evamajjataniyā uṃvacanassa iṃsumādesavasena bhavatino rūpantarāni bhavanti. Apica

‘‘Anvabhi’’ itirūpampi, ajjatanyā padissati;

Tasmā hi nayato ñeyyaṃ, ‘‘ajjhabhi’’ccādikampi ca.

Tatrāyaṃ pāḷi – so tena kammena divaṃ samakkami, sukhañca khiḍḍāratiyo ca anvabhīti. Tattha anvabhīti anu abhīti chedo. Anūti upasaggo. Abhīti ākhyātikapadanti daṭṭhabbaṃ.

Bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe iti vā, so bhavissati, te bhavissanti. Tvaṃ bhavissasi, tumhe bhavissatha. Ahaṃ bhavissāmi, mayaṃ bhavissāma. So bhavissate, te bhavissante. Tvaṃ bhavissase, tumhe bhavissavhe. Ahaṃ bhavissaṃ, mayaṃ bhavissāmhe iti vā. Ayaṃ bhavissantīvibhattivasena kriyāpadamālāniddeso.

Abhavissā, abhavissaṃsu. Abhavisse, abhavissatha. Abhavissaṃ, abhavissāmhā. Abhavissatha, abhavissisu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase iti vā, so abhavissā, te abhavissaṃsu. Tvaṃ abhavisse, tumhe abhavissatha. Ahaṃ abhavissaṃ, mayaṃ abhavissāmhā. So abhavissatha, te abhavissisu. Tvaṃ abhavissase, tumhe abhavissavhe. Ahaṃ abhavissiṃ, mayaṃ abhavissāmhase iti vā. Ayaṃ kālātipattivibhattivasena kriyāpadamālāniddeso.

Vohārabhedakusalena subuddhinā yo,

Kaccāyanena kathito jinasāsanatthaṃ;

Tyādikkamo tadanugaṃ kiriyāpadānaṃ,

Katvā kamo bhavatidhātuvasena vutto.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Bhavatino kriyāpadamālāvibhāgo nāma

Dutiyo paricchedo.

3. Pakiṇṇakavinicchaya

Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ;

Sappayogesu atthesu, viññūnaṃ pāṭavatthayā.

Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho, pakaraṇasaṃsandanā, vattamānādīnaṃ vacanatthavibhāvanā cāti navadhā vinicchayo veditabbo.

Atthuddhāre tāva samānasutikapadānamatthuddhāraṇaṃ karissāma. Etthākhyātapadasaññitānaṃ bhotisadda bhavesaddānamattho uddharitabbo. Tathā hete nāmikapadasaññitehi aparehi bhotisadda bhavesaddehi samānasutikāpi asamānatthā ceva honti asamānavibhattikā ca. Sāsanasmiñhi keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti.

Tesamasamānatthatte ‘‘sabbañhi taṃ jīrati dehanissitaṃ. Appassutāyaṃ puriso, balibaddova jīrati. Santo tasito. Pahu santo na bharati. Santo ācikkhate muni. Santo sappurisā loke. Santo saṃvijjamānā lokasmi’’nti evamādayo payogā. Ettha jīratisaddadvayaṃ yathāsambhavaṃ navabhāvāpagamavaḍḍhanavācakaṃ. Santosaddapañcakaṃ yathāsambhavaṃ parissamappattasamānopasantopalabbhamānavācakanti daṭṭhabbaṃ.

Asamānapavattinimittatte pana ‘‘akataññū mittadubbhī, assaddho akataññūcā’’tievamādayo. Ettha ca akataññūsaddadvayaṃ katākatājānanajānanapavattinimittaṃ paṭicca sambhūtattā asamānapavattinimittakanti daṭṭhabbaṃ.

Asamānaliṅgatte ‘‘sukhī hotu pañcasikha sakko devānamindo. Tvañca bhadde sukhī hohi. Yattha sā upaṭṭhito hoti. Mātā me atthi, sā mayā posetabbā’’ti evamādayo. Ettha sukhīsaddadvayaṃ saddadvayañca pumitthiliṅgavasena asamānaliṅganti daṭṭhabbaṃ.

Asamānavibhattikatte ‘‘āhāre udare yato. Yato pajānāti sahetudhamma’’nti evamādayo. Ettha yatosaddadvayaṃ paṭhamāpañcamīvibhattisahitattā asamānavibhattikanti daṭṭhabbaṃ.

Asamānavacanakatte ime payogā –

‘‘Yāya mātu bhato poso, imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ, hanti kuddho puthujjano’’ti

Ādīsu hantisaddo ekavacano.

‘‘Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vākurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ vara’’nti.

Ādīsu pana bahuvacano. ‘‘Sīlavā vattasampanno. Etha tumhe āyasmanto sīlavā hotha. Santo danto niyato brahmacārī. Santo have sabbhi pavedayanti. Mahārājā yasassī so. Cattāro mahārājā’’ti evamādīsu sīlavāsaddādayo ekavacanabahuvacanakā.

Asamānantatte pana yattha samānasutikānaṃ asamānavibhattikattaṃ vā asamānavacanattaṃ vā upalabbhati. Teyeva payogā. Taṃ yathā? ‘‘Sataṃ sampajānaṃ, sataṃ dhammo, santo danto, santo sappurisā’’ iccevamādayo.

Asamānakālatte ‘‘nanu te sutaṃ brāhmaṇa bhaññamāne, devā na issanti purisaparakkamassa. Te janā pāramissanti, maccudheyyaṃ suduttara’’nti evamādayo. Ettha issantisaddadvayaṃ vattamānābhavissantīkālavasena asamānakālanti daṭṭhabbaṃ. Vattamānābhavissantīvibhattivasena pana asamānavibhattikantipi.

Asamānapadajātikatte ‘‘sayaṃ samāhito nāgo, sayaṃ abhiññāya kamuddiseyyaṃ. Pathe dhāvantiyā pati, ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati. Giriṃ caṇḍoraṇaṃ patī’’ti evamādayo. Ettha sayaṃsaddadvayaṃ nāmanipātavasena patisaddattayaṃ nāmākhyātopasaggavasena asamānapadajātikanti daṭṭhabbaṃ.

Iminā nayena sabbattha vitthāretabbaṃ. Evaṃ sāsanasmiṃ keci saddā aññamaññaṃ samānasutikā samānāpi asamānatthā asamānapavattinimittā asamānaliṅgā asamānavibhattikā asamānavacanakā asamānantā asamānakālikā asamānapadajātikā ca bhavanti. Etādisesu saddesu yo kriyāpadattaṃ pakāseti, na so nāmikapadattaṃ. Yo ca nāmikapadattaṃ pakāseti, na so kriyāpadattaṃ. Evaṃ santepi sutisāmaññato ekattena gahetvā atthuddhāro karaṇīyoti yathāvuttakriyāpadānaṃ nāmapadehi samānasutikānaṃ bhotisadda bhave saddānamatthuddhāraṃ vadāma.

Kathaṃ? Bhotisaddo kattuyoge kriyāpadaṃ, kriyāyoge nāmikapadaṃ, tasmā so dvīsu atthesu vattati kriyāpadatthe nāmikapadatthe ca. Tattha kriyāpadatthe vattamānavasena, nāmikapadatthe panālapanavasena. Kriyāpadatthe tāva ‘‘eko bhoti’’, nāmikapadatthe ‘‘mā bhoti paridevesi’’. Atridaṃ vuccati –

Bhāve nāmapadatthe ca, ālapanavisesite;

Imesu dvīsu atthesu, bhotisaddo pavattati.

Bhavesaddo pana ‘‘bhavāmī’’timassa vattamānāvibhattiyuttassa saddassatthepi vattati. ‘‘Bhavāmī’’timassa pañcamīvibhattiyuttassa saddassa āṇatyāsīsanatthesupi vattati. ‘‘Bhaveyyāmī’’timassa sattamīvibhattisahitassa saddassa anumatiparikappatthesupi vattati. Tatridaṃ paṭhamatthassa sādhakaṃ āhaccavacanaṃ –

‘‘Devānaṃ adhiko homi, bhavāmi manujādhipo;

Rūpalakkhaṇasampanno, paññāya asamo bhave’’ti.

Ayaṃ pana sabbesaṃ tesamatthānaṃ sādhikā amhākaṃ gāthāracanā –

‘‘Sukhī bhavati eso ca, ahañcāpi sukhī bhave;

Sukhī bhavatu eso ca, ahañcāpi sukhī bhave.

Imāya buddhapūjāya, bhavantu sukhitā pajā;

Bhave’hañca sukhappatto, sāmacco saha ñātibhi.

Sukhī bhaveyya eso ca, ahañcāpi sukhī bhave;

Sukhī bhaveyya ce eso, ahañcāpi sukhī bhave’’ti.

Iccevaṃ –

Vattamānāya pañcamyaṃ, sattamyañca vibhattiyaṃ;

Etesu tīsu ṭhānesu, bhavesaddo pavattati.

Ekadhā vattamānāyaṃ, pañcamīsattamīsu ca;

Dvedhā dvedhātimassatthaṃ, pañcadhā paridīpaye.

Dvedhā vā vattamānāya-mādipurisavācako;

Attho ‘‘bhave’’ti etassa, ‘‘bhavatī’’tipiyujjati.

Idāni pana etassa, vuttassatthassa sādhakaṃ;

Ettha pāḷippadesaṃ tu, āharissaṃ suṇātha me.

Ko’yaṃ majjhesamuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusaṃ.

Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhesamuddasmiṃ, apassaṃ tīramāyuhe.

Assaṃ purimagāthāyaṃ, ‘‘āyuhe’’tipadassa hi;

‘‘Āyūhatī’’ti atthoti, viññātabbo vibhāvinā.

Vibhattiyā vipallāsa-vasenāyaṃ samīrito;

Vattamāne sattamīti, tissekāravasena vā.

Pacchimāya ca gāthāyaṃ, ‘‘āyuhe’’tipadassa tu;

‘‘Āyūhāmī’’ti atthoti, saddatthaññū vibhāvaye.

Tathā ‘‘bhave’’tietassa, vattamānāvibhattiyaṃ;

‘‘Bhavatī’’ti, ‘‘bhavāmī’’ti, catthaṃ dvedhā vibhāvaye.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, nayasāgarasāsane.

Evamayaṃ bhavesaddo pañcasu chasu vā kriyāpadatthesu pavattati. Tathā sattamīvibhatyantanāmikapadassa vuddhisaṃsārakammabhavūpapattibhavasaṅkhātesu atthesupi. Tathā hi ‘‘abhave nandati tassa, bhave tassa na nandatī’’tiādīsu vuddhimhi. ‘‘Bhave vicaranto’’tiādīsu saṃsāre. ‘‘Bhave kho sati jāti hoti, jātipaccayā jarāmaraṇa’’ntiādīsu kammabhave. ‘‘Evaṃ bhavevijjamāne’’tiādīsu upapattibhaveti daṭṭhabbaṃ. Iminā nayena bhūdhātuto nipphannānaṃ aññatopi aññesaṃ kriyāpadānaṃ yathāsambhavamattho uddharitabbo.

Ākhyātatthamhime atthā, na lātabbā kudācanaṃ;

Atthuddhāravasenete, uddhaṭā nāmato yato.

Idamettha saṅkhepato atthuddhāranayanidassanaṃ.

Atthasaddacintāyaṃ pana evamupalakkhetabbaṃ – ‘‘bhavante, parābhavante, parābhave’’iccādayo gacchati gacchaṃ gacchatosaddādayo viya visesasaddā, na yācanopatāpanatthādivācako nāthatisaddo viya, na ca rājadevatādivācako devasaddo viya sāmaññasaddā. Ye cettha visesasaddā, te sabbakālaṃ visesasaddāva. Ye ca sāmaññasaddā, tepi sabbakālaṃ sāmaññasaddāva.

Tatra gacchatītiādīnaṃ visesasaddatā evaṃ daṭṭhabbā – gacchatīti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Tathā gacchanti ekaṃ nāmapadaṃ, ekamākhyātaṃ. Gacchatoti eko kitanto, aparo rūḷhīsaddo. Satipi visesasaddatte sadisattā sutisāmaññato tabbisayaṃ buddhiṃ nuppādeti vināva’tthappakaraṇasaddantarābhisambandhena. Tathā hi saddantarābhisambandhena ‘‘gacchati patiṭṭhita’’nti vutte sattamyantaṃ nāmapadanti viññāyati. ‘‘Gacchati tisso’’ti vutte panākhyātanti. Tathā ‘‘sa gacchaṃ na nivattatī’’ti vutte paṭhamantaṃ nāmapadanti viññāyati. ‘‘Gacchaṃ puttanivedako’’ti vutte ākhyātanti viññāyati. ‘‘Gacchato hayato patito’’ti vutte kitantoti viññāyati. ‘‘Gacchato paṇṇapupphāni patantī’’ti vutte rukkhavācako rūḷhīsaddoti. Iti visesasaddānaṃ ākhyātanāmānaṃ nāmākhyātehi samānasutikānaṃ atthābhisambandhādīsu yo koci atthavisesañāpako sambandho avassamicchitabbo. Evaṃ ‘‘gacchatī’’tiādīnaṃ ākhyātanāmattādivasena paccekaṃ ṭhitānaṃ ekekatthavācakānaṃ visesasaddatā daṭṭhabbā.

‘‘Nāthati devo’’tiādīnaṃ pana ākhyātanāmānaṃ nāmākhyātehi asamānasutikānaṃ anekatthavācakānaṃ sāmaññasaddatā eva daṭṭhabbā. Atthasambandhādīsu hi vinā yena kenaci sambandhena ‘‘nāthatī’’ti vutte ‘‘yācatī’’ti vā ‘‘upatāpetī’’ti vā ‘‘issariyaṃ karotī’’ti vā ‘‘āsīsatī’’ti vā attho paṭibhāti, tathā ‘‘devo’’ti vutte ‘‘megho’’ti vā ‘‘ākāso’’ti vā ‘‘rājā’’ti vā ‘‘devatā’’ti vā ‘‘visuddhidevo’’ti vā attho paṭibhāti. Yadā pana saddantarābhisambandhena ‘‘nāthati suppaṭipatti’’nti vutte tadā ‘‘nāthatī’’ti kriyāpadassa ‘‘yācatī’’ti attho viññāyati, ‘‘nāthati sabbakilese’’ti vutte ‘‘upatāpetī’’ti attho viññāyati. ‘‘Nāthati sakacitte’’ti vutte ‘‘issariyaṃ karotī’’ti attho viññāyati. ‘‘Nāthati lokassa hita’’nti vutte ‘‘āsīsatī’’ti attho viññāyati. Tathā ‘‘devo gajjatī’’ti vutte ‘‘devo’’ti nāmapadassa ‘‘megho’’ti attho viññāyati. ‘‘Viddho vigatavalāhako devo’’ti vutte ‘‘ākāso’’ti attho viññāyati. ‘‘Pivatu devo pānīya’’nti vutte ‘‘rājā’’ti attho viññāyati. ‘‘Devo devakāyā cavati āyusaṅkhayā’’ti vutte ‘‘devatā’’ti attho viññāyati. ‘‘Devātidevo satapuññalakkhaṇo’’ti vutte ‘‘visuddhidevo’’ti attho viññāyati. Iminā nayena aññepi sāmaññasaddā ñātabbā.

Sabbametaṃ ñatvā yathā attho saddena, saddo catthena na virujjhati, tathātthasaddā cintanīyā. Tatridaṃ upalakkhaṇamattaṃ cintākāranidassanaṃ – ‘‘atthakusalā bhavante’’ti vā ‘‘kiccāni bhavante’’ti vā vutte ‘‘bhavante’’ti idaṃ ‘‘bhavantī’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Bhavante passāmī’’ti vā ‘‘icchāmī’’ti vā vutte upayogatthavaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Bhavante jane pasaṃsatī’’ti vā ‘‘kāmetī’’ti vā vutte paccattopayogatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Corā parābhavante’’ti vutte ‘‘parābhavante’’ti idaṃ ‘‘parābhavantī’’timinā samānatthamākhyātikapadanti evamattho ca saddo ca cintanīyo. ‘‘Parābhavante janā icchanti amittāna’’nti vutte ‘‘parābhavante’’ti imāni upayogapaccattatthavantāni dve nāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Eso parābhave’’ti vutte ‘‘parābhave’’ti idaṃ ‘‘parābhaveyyā’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Ete parābhave loke, paṇḍito samavekkhiyā’’ti vutte ‘‘parābhave’’ti idaṃ upayogatthavaṃ bahuvacanaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Parābhave satī’’ti vutte bhāvalakkhaṇabhummatthekavacanakaṃ nāmapadanti evamattho ca saddo ca cintanīyo. ‘‘Tumhe me pasādā sambhave’’ti vutte ‘‘sambhave’’ti idaṃ ‘‘sambhavathā’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Ehi tvaṃ sambhavavhe’’ti vutte ‘‘sambhavavhe’’ti idaṃ sambhavāya nāma itthiyā vācakaṃ itthiliṅgaṃ sālapanaṃ nāmikapadanti evamattho ca saddo ca cintanīyo. ‘‘Ehi tvaṃ sambhavavhepatiṭṭhita’’nti vutte sambhavanāmakassa purisassa vācakaṃ pulliṅgaṃ bhummavacananti evamattho ca saddo ca cintanīyo.

‘‘Varuṇo brahmadevo ca, ahesuṃ aggasāvakā;

Sambhavo nāmupaṭṭhāko, revatassa mahesino’’ti –

Hi pāḷi. ‘‘Dhammā pātubhavante’’ti vutte ‘‘pātubhavante’’ti idaṃ ‘‘pātubhavantī’’timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Pātu bhavante jane’’ti vutte ‘‘te jane bhavaṃ rakkhatū’’ti atthavācakāni ākhyātakitantasabbanāmikapadānīti evamattho ca saddo ca cintanīyo. ‘‘Pātubhavase tvaṃ guṇehī’’ti vutte ‘‘pātubhavase’’ti idaṃ ‘‘pātubhavasī’’timinā samānatthamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Pātubhavase guṇe yo tva’’nti vutte ‘‘pātubhavāhi attano guṇahetu tva’’nti atthavācakāninipātayuttākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. ‘‘Ahamattano guṇehi pātubhave’’ti vutte ‘‘pātubhave’’ti idaṃ ‘‘pātubhavāmī’’timinā samānatthaṃ sanipātamākhyātapadanti evamattho ca saddo ca cintanīyo. ‘‘Maṃ pātu bhave idaṃ puññakamma’’nti vutte ‘‘maṃ rakkhatu saṃsāre idaṃ puññakamma’’nti atthavācakāni ākhyātanāmapadānīti evamattho ca saddo ca cintanīyo. Iminā nayena sabbattha yathārahamatthasaddā cintanīyā. Tattha samānasutikānaṃ kesañci saddānaṃ ‘‘na tesaṃ koṭṭhe openti. Na tesaṃ antarā gacche. Satta vo licchavī aparihānīye dhamme desessāmi, ime te deva sattavo, tvañca uttamasattavo’’tiādīsu samānasutikānaṃ viya uccāraṇaviseso icchanīyo. Uccāraṇavisese hi sati padāni paribyattāni, padesu paribyattesu attho paribyatto hoti, atthapariggāhakānaṃ atthādhigamo akiccho hoti, suparisuddhādāsatale paṭibimbadassanaṃ viya, so ca gahitapubbasaṅketassa atthasambandhādīsu aññatarasmiṃ ñāteyeva hoti, na itarathā. Vuttañhetaṃ porāṇehi –

‘‘Visayattamanāpannā, saddā nevatthabodhakā;

Na padamattato atthe, te aññātā pakāsakā’’ti.

Yadidamettha vuttamamhehi ‘‘uccāraṇaviseso icchanīyo’’ti. Atrāyamuccāraṇavisesadīpanī gāthā sahatthappakāsananayadānagāthāya.

‘‘Na te saṃ koṭṭhe openti’’, iti pāṭhe sumedhaso;

Padaṃ ‘‘na te’’ti chinditvā, ‘‘saṃ koṭṭhe’’ti paṭheyya ve.

‘‘Saṃ na openti koṭṭhe te, bhikkhū’’ti atthamīraye;

Evamimesu aññesu, pāṭhesupi ayaṃ nayo.

Atha yaṃ panidampi vuttaṃ ‘‘kesañcī’’ti, taṃ kimatthaṃ? ‘‘Gacchati patiṭṭhitaṃ, gacchati tisso, bhavante passāmi, atthakusalā bhavante, vadantaṃ ekapokkharā, vadantaṃ paṭivadatī’’tiādīsu samānasutikānamuccāraṇaviseso na labbhatīti dassanatthaṃ. Tasmā idamettha sallakkhetabbaṃ – yattha samānasutikānamuccāraṇaviseso labbhati atthaviseso ca padānaṃ vibhāgavasena vā avibhāgavasena vā, tattha payoge samānasutikamekaccaṃ padaṃ vicchinditvā uccāretabbaṃ. Seyyathidaṃ? ‘‘Hetu hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. So tena saddhiṃ bhāsati, sotena vuyhati. Bhavante jane pasaṃsati, bhavante passāmī’’ti evamādayo payogā. Ettha ‘‘hetū’’ti īsakaṃ vicchinditvā ‘‘hetusampayuttāna’’nti uccāretabbaṃ. Tathā ‘‘so’’ti vicchinditvā ‘‘tena saddhi’’nti uccāretabbaṃ. ‘‘Bhava’’nti vicchinditvā ‘‘te jane’’ti uccāretabbaṃ.

Sesaṃ pana samānasutikaṃ vicchinditvā na uccāretabbaṃ. Avicchindanīyasmiñhi ṭhāne vicchinditvā paṭhitassa attho duṭṭho hoti. Evaṃ padavibhāgāvibhāgavasena samānasutikānamatthuccāraṇaviseso veditabbo. Ettha hi ‘‘so tenā’’tiādīsu dvipadatthaggahaṇaṃ vibhāgo, ekapadatthaggahaṇamavibhāgoti adhippeto. Ettha ca visuṃ vavatthitānaṃ asamānasutikānaṃ ekato katvā samānasutikabhāvaparikappanaṃ atthantaraviññāpanatthañceva uccāraṇavisesadassanatthañca. Na hi etāni ‘‘sappo sappo’’tiādīsu viya ekasmiṃyevatthe samānasutikāni. Evaṃ santepi ekajjhakaraṇena laddhaṃ samānasutilesaṃ gahetvā atthantaraviññāpanatthaṃ uccāraṇavisesadassanatthañca ‘‘samānasutikānī’’ti vuttāni. Esa nayo aññatrāpi īdisesu ṭhānesu. Idamettha sallakkhetabbaṃ –

Yattha samānasutikānaṃ aṭṭhārasākāresu yena kenaci ākārena atthaviseso labbhati, vicchinditvā pana uccāraṇe saddavilāso na hoti, attho vā duṭṭho hoti, na tādisesu payogesu samānasutikāni padāni vicchinditvā uccāretabbāni. Tatra katamena cākārena atthavisesalābho bhavati? Padānaṃ vibhāgavasena vā avibhāgavasena vā akkharasannidhānavasena vā padasannidhānavasena vā padakkharasannidhānavasena vā vicchāvasena vā kammappavacanīyavasena vā bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena vā guṇavācakasaddassa dviruttavasena vā kriyāpadassa dviruttavasena vā saṃhitāpadacchedavasena vā agāravatthaparidīpanavasena vā nirantaratthaparidīpanavasena vā nanirantaratthaparidīpanavasena vā ‘‘punappuna’’miccatthaparidīpanavasena vā upamāne iva saddavasena vā itisaddaṃ paṭicca saddapadatthavācakatthaparidīpanavasena vā tathāpavattacittaparidīpanavasena vāti imesuṭṭhārasākāresu, vitthārato pana chabbīsāya ākāresu tato vādhikesu yena kenaci ākārena atthavisesalābho bhavati.

Ettha padānaṃ tāva vibhāgavasena vā avibhāgavasena vā samānasutikānamatthavisesalābhe ‘‘sā naṃ saṅgati pāleti, abhikkamo sānaṃ paññāyati. Mā no deva avadhi, māno mayhaṃ na vijjatī’’ti evamādayo payogā.

Akkharasannidhānavasena pana atthavisesalābhe ‘‘santehi mahito hito. Saṅgā saṅgāmajiṃ muttaṃ, tamahaṃ brūmi brāhmaṇaṃ. Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure. Sabbābhibhuṃva sirasāsirasā namāmi. Bhūmito uṭṭhitā yāva, brahmalokā vidhāvati. Acci accimato loke, ḍayhamānamhi tejasā’’ti evamādayo payogā.

Padasannidhānavasena atthavisesalābhe ‘‘āpo āpogataṃ. Rājarājamahāmattādayo, sukho’lokassa lokassa, kārako ñāṇacakkhudo, nirāpade pade ninno, anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ. Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇa’’nti evamādayo payogā.

Padakkharasannidhānavasena atthavisesalābhe ‘‘pamāṇarahitaṃ hitaṃ, siddhattho sabbasiddhattho, tilokamahito hito. Upagantvāna sambuddho, idaṃ vacanamabravī’’ti evamādayo payogā. Tatrimā akkharasannidhānādīsu adhippāyaviññāpaniyo gāthā –

Mahitoiti saddamhā, makāro ce vivecito;

Saddo niratthako ettha, ‘‘akkhara’’nti vade budho.

Ñeyyā akkharayogena,

‘‘Santehi mahito hito’’;

Iccādīsu sarūpānaṃ,

Hoti atthavisesatā.

Upasaggā nipātā ca, yañcaññaṃ atthajotakaṃ;

Ekakkharampi viññūhi, taṃ ‘‘pada’’nti samīritaṃ.

Padānaṃ sannidhānañca, padakkharānameva ca;

Samāse labbhamānattaṃ, sandhāya lapitaṃ mayā.

Vicchāvasena atthavisesalābhe ‘‘gāme gāme sataṃ kumbhā, gāmo gāmo ramaṇīyo’’ti evamādayo payogā. Ettha hi vicchāvasena sabbepi gāmā pariggahitā.

Nānādhikaraṇānaṃ tu, vattumekakkhaṇamhi yā;

Icchato byāpituṃ icchā, sā vicchāti pakittitā.

Kammappavacanīyavasena atthavisesalābhe ‘‘rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari vijjotate cando’’ti payogā, rukkhānaṃ upari upari vijjotateti attho.

Bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena pana atthavisesalābhe ime payogā – bhaye tāva ‘‘coro coro, sappo sappo’’iccādayo. Kodhe ‘‘vasala vasala, caṇḍāla caṇḍāla, vijjha vijjha, pahara pahara’’iccādayo. Pasaṃsāyaṃ ‘‘sādhu sādhu sāriputta, abhikkantaṃ bhante abhikkantaṃ bhante’’iccādayo. Turite ‘‘abhikkama vāseṭṭha abhikkama vāseṭṭha, gaccha gaccha, lunāhi lunāhi’’iccādayo. Kotūhale ‘‘āgaccha āgaccha’’iccādayo. Acchariye ‘‘aho buddho aho buddho’’iccādayo. Hāse ‘‘aho sukhaṃ aho sukhaṃ, aho manāpaṃ aho manāpaṃ’’iccādayo. Soke ‘‘kahaṃ ekaputtaka kahaṃ ekaputtaka’’iccādayo. Pasāde ‘‘bhavissanti vajjī bhavissanti vajjī’’iccādayo. Evaṃ bhayakodhādīsu uppannesu kathitāmeḍitavacanavasena atthavisesalābho bhavati. Ettha pana atthantarābhāvepi daḷhīkammavasena padānamatthajotakabhāvoyeva atthavisesalābho.

Bhaye kodhe pasaṃsāyaṃ,

Turite kotūhala’cchare;

Hāse soke pasāde ca,

Kare āmeḍitaṃ budho.

Casaddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. ‘‘Pāpo pāpo’’tiādīsu hi garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne. ‘‘Kvāyaṃ abalabalo viyā’’tiādīsu atisayatthe āmeḍitaṃ daṭṭhabbaṃ. Guṇavācakassa dviruttavasena atthavisesalābhe ‘‘kaṇho kaṇho ca ghoro cā’’ti evamādayo. ‘‘Kaṇho kaṇho’’ti hi atīva kaṇhoti attho. Kriyāpadassa dviruttavasena atthavisesalābhe ‘‘dhame dhame nātidhame’’ti evamādayo. Tattha dhame dhameti dhameyya no na dhameyya. Nātidhameti pamāṇātikkantaṃ pana na dhameyya. Saṃhitāpadacchedavasena atthavisesalābhe ‘‘narānarā, surāsurā, katākatakusalākusalavisayaṃ vippaṭisārākārena pavattaṃ anusocanaṃ kukkucca’’nti evamādayo. Ettha pana viññūnaṃ paramakosallajananatthaṃ silokaṃ racayāma –

Hitāhitā hitaṃhitaṃ, ānubhāvena te jina;

Pavarāpavarāhacca, bhavāmā’nāmayā mayanti.

Agāravatthaparidīpanavasena atthavisesalābhe ‘‘tuvaṃtuvaṃ pesuññakalahaviggahavivādā’’ti evamādayo. Nirantaratthaparidīpanavasena atthavisesalābhe ‘‘divase divase paribhuñjatī’’ti evamādayo. Nanirantaratthaparidīpanavasena atthavisesalābhe ‘‘khaṇe khaṇe pīti uppajjatī’’ti evamādayo. ‘‘Punappuna’’miccatthaparidīpanavasena atthavisesalābhe ‘‘muhuṃ muhuṃ bhāyayate kumāre’’ti evamādayo. Upamāne ivasaddavasena atthavisesalābhe ‘‘rājā rakkhatu dhammena, attanova pajaṃ paja’’nti evamādayo. Itisaddaṃ paṭicca saddapadatthavācakattaparidīpanavasena atthavisesalābhe ‘‘buddho buddhoti kathayanto, somanassaṃ pavedayi’’nti evamādayo. Tathāpavattacittaparidīpanavasena atthavisesalābhe ‘‘buddho buddhoti cintento, maggaṃ sodhemahaṃ tadā’’ti evamādayo. Evaṃ īdisesu payogesu samānasutikapadaṃ vicchinditvā na uccāretabbaṃ. Vicchinditvā hi uccāraṇe sati saddavilāso na bhavati, katthaci pana ‘‘katākatākusalākusalavisaya’’nti evamādīsu vicchinditvā uccāritassa attho duṭṭho hoti, tasmā vicchinditvā na uccāretabbaṃ, ekābaddhaṃyeva katvā uccāretabbaṃ. Iti samānasutikesu vinicchayo chabbīsāya ākārehi adhikehi ca maṇḍetvā dassito.

Yasmā pana samānasutikesu vinicchaye dassite asamānasutikesupi vinicchayo dassetabbo hoti, tasmā tampi dassessāma – yattha niggahītamhā parākāralopopi pāṭho paññāyati, saṃyogabyañjanassa visaṃyogattampi. Tesu payogesu niggahītapadaṃ anantarapadena saddhiṃ ekābaddhaṃyeva katvā uccāretabbaṃ. Katamāni tāni? ‘‘Sace bhutto bhaveyyāhaṃ-sā’jīvo garahito mama. Pupphaṃ’sā uppajji. Khayamattaṃ na nibbānaṃ’sa gambhīrādivācato’’ti evamādayo. Ettha hi ‘‘sace bhutto bhaveyyāha’’ntiādinā vicchedamakatvā anantare dvīsu gāthāpadesu antarībhūtānaṃ dvinnaṃ samānasutikapadānaṃ ekato uccāraṇamiva anantarapadehi saddhiṃ ekābaddhuccāraṇavasena ‘‘sace bhutto bhaveyyāhaṃ-sā’jīvo garahito mamā’’tiādinā uccāretabbaṃ. Evarūpoyeva hi uccāraṇaviseso sakalehipi porāṇehi viññūhi anumato uccārito ca ‘‘assa ājīvo garahito mama, assā uppajji, assa gambhīrādivācato’’tievamādiatthappaṭipādanassānurūpattā.

Yattha pana yādise uccāraṇe kariyamāne attho paribyatto hoti, tesu payogesu kvaci casadda panasaddādiyogaṭṭhāne īsakaṃ vicchinditvā padamuccāretabbaṃ. Seyyathidaṃ? ‘‘Vāḷā ca lapasakkharā. Accantasantā pana yā, ayaṃ nibbānasampadā, ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Iti ca danti ca duti ca khanti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe’’ti evamādayo payogā.

Etesu hi paṭhamapayoge ‘‘vāḷā cā’’ti īsakaṃ vicchinditvā ‘‘lapasakkharā’’ti uccāretabbaṃ. Tattha lapasakkharāti sakkharasadisamadhuravacanā. Jātakaṭṭhakathāyaṃ pana ‘‘niratthakavacanehi sakkharā viya madhurā’’ti vuttaṃ, tasmātra bahubbīhitappurisavasena dvidhā samāso daṭṭhabbo ‘‘lapā sakkharā viya yāsaṃ tā lapasakkharā, lapehi vā sakkharā viyāti lapasakkharā’’ti.

Dutiyapayoge ‘‘accantasantā pana’’iti īsakaṃ vicchinditvā ‘‘yā’’ti uccāretabbaṃ. Yā pana ayaṃ nibbānasampadā accantasantāti hi attho.

Tatiyapayoge iti ca danti ca duti ca khanti cāti etesu catūsu ṭhānesu ikārañca daṃkārañca dukārañca khaṃkārañca īsakaṃ vicchinditvā tadanantaraṃ ti ca saddā uccāretabbā.

Ettha hi avicchinditvā uccāraṇe sati aññathā gahetabbattā attho duṭṭho bhavati. Kathaṃ? Īdisesu ṭhānesu avicchinditvā uccāraṇe sati itisaddo evanti atthavācako nipāto siyā, sandhivasena pana ikāratthavācako rūḷhīsaddo na siyā. Dantisaddo damanattho siyā, daṃkāravācako na siyā. Dutisaddo niratthako siyā, dukāravācako na siyā. Khantisaddo khamanattho siyā, khaṃkāravācako na siyā. Tasmā ikāra daṃkāra dukāra khaṃkārāni īsakaṃ vicchinditabbāni.

Ettha hi iiti daṃiti duiti khaṃitītiādinā saṃhitāpadacchedo veditabbo, parabhūtassa ca ikārassa lopo. Na panettha idaṃ vattabbaṃ ‘‘sarūpasarānaṃ visaye parabhūtassa sarūpasarassa lopo na hoti, pubbasarasseva lopo hoti tatrāyanti ettha viyā’’ti ‘‘akilāsuno vaṇṇapathe khaṇantā, udaṅgaṇe tattha papaṃ avindu’’nti pāḷiyaṃ sarūpaparasarassa lopadassanato. Tathā hi aṭṭhakathācariyehi ‘‘pavaddhaṃ āpaṃ papa’’nti attho saṃvaṇṇito. Tasmā ‘‘iti cā’’ti etthāpi iiti cāti chedaṃ katvā dvīsu ikāresu parassa ikārassa lopo kātabbo, na pubbassa.

Pubbasmiñhi ikāravācake ikāre naṭṭhe sati nipātabhūtena itisaddena ikārasaṅkhāto attho na viññāyeyya, nipātabhūtassa pana itisaddassa ikāre naṭṭhepi so attho viññāyateva ‘‘devadattoti me suta’’nti ettha devadattapadattho viya. Tasmā itisaddassa parabhūtassa ikārasseva lopo kātabbo, na pubbassa ikāravācakassa ikārassa. Kaccāyane pana yebhuyyappavattiṃ sandhāya asarūpasarato parasseva asarūpasarassa lopo vutto, na sarūpasarato parassa sarūpasarassa. Mahāpadesasuttehi vā sarūpassa parasarassa lopo vuttoti daṭṭhabbaṃ.

‘‘Antarā ca rājagahaṃ antarā ca nāḷanda’’ntiādīsu pana casaddādiyogaṭṭhānepi sati vicchinditvā padaṃ na uccāretabbaṃ. Yattha ca āgamakkharādīni dissanti, tesu payogesu pubbapadāni vicchinditvā na uccāretabbāni, āgamakkharavantehi parapadehi saddhiṃyeva uccāretabbāni. Seyyathidaṃ? ‘‘Nakkhattarājāriva tārakānaṃ. Bhagavā etadavoca’’iccevamādayo payogā. Yattha yesaṃ visuṃ visuṃ sambandho dissati, attho ca yujjati, tattha tāni atthānurūpaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? ‘‘Nahāne ussukkaṃ akāsi, ussukkampi akāsi yāguyā khādanīye bhattasmiṃ’’ iccevamādayo payogā. Ettha hi ‘‘nahāne ussukkaṃ akāsī’’ti vicchinditvā ‘‘ussukkampi akāsi yāguyā khādanīye bhattasmi’’nti uccāretabbaṃ. Evañhi sati na kevalaṃ so bhikkhu nahāneyeva ussukkaṃ akāsi, atha kho yāguyāpi khādanīyepi bhattasmimpi ussukkaṃ akāsīti atthappakāsane samattho bhavati, aṭṭhānappayutto samuccayatthavācako apisaddo.

Yattha pana yesamitarena vā itarena vā ekekapadena ubhayapadehi vā sambandho dissati sahevatthayuttiyā, tattha tāni yathārahaṃ vicchinditvā uccāretabbāni. Seyyathidaṃ? ‘‘So dhammaṃ desetiādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Paṭiccasamuppādaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha. Ajjhattaṃ sampasādanaṃ cetaso ekodibhāva’’nti evamādayo payogā. Tatrimā adhippāyaviññāpikā gāthā –

Dhammasaddena vā brahma-cariyasaddena vā padaṃ;

Yojetvā īraye viññū, ‘‘sātthaṃ sabyañjana’’ntidaṃ.

‘‘Sādhuka’’nti padaṃ viññū, ‘‘suṇāthā’’ti padena vā;

Tathā ‘‘manasikarotha’’, iti vuttapadena vā;

Īraye yojayitvāna, ubhayehi padehi vā.

Ekamekena sambandho, sambandho ubhayehi vā;

Dissatīti vijāneyya, saddhimevatthayuttiyā.

Nattanomatiyā eso, attho ettha mayā ruto;

Pubbācariyasīhānaṃ, nayaṃ nissāya me ruto.

Evaṃvidhesu aññesu, pāṭhesupi ayaṃ nayo;

Netabbo nayadakkhena, sāsanatthagavesinā.

Atthānurūpato saddaṃ, atthaṃ saddānurūpato;

Cintayitvāna medhāvī, vohare na yathā tathāti.

Ayamettha atthasaddacintā.

Atthātisayayoge evaṃ upalakkhetabbaṃ – bhūdhātuatthātisayayogato vaḍḍhane diṭṭhā ‘‘ekamantaṃ nisinno kho mahānāmo licchavī udānaṃ udānesi ‘bhavissanti vajjī bhavissanti vajjī’ti’’ iti vā ‘‘ahameva dūsiyā bhūnahatā, rañño mahāpatāpassā’’ti vā ‘‘vedā na tāṇāya bhavantidassa, mittadduno bhūnahuno narassā’’ti vā ‘‘bhūnahaccaṃ kataṃ mayā’’ti vā evaṃ vaḍḍhane diṭṭhā.

Vacanasaṅgahe evaṃ upalakkhetabbaṃ – vattamānāya vibhattiyā parassapadaṃ majjhimapurisabahuvacanaṃ pañcamiyā parassapadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavatha.

Vattamānapañcamīnaṃ parassapade uttamapurisacatukke ekavacanaṃ ekavacanena, bahuvacanampi bahuvacanena sadisaṃ. Ahaṃ bhavāmi, mayaṃ bhavāma.

Vattamānāya attanopadaṃ majjhimapurisekavacanaṃ hiyyattanajjatanīnaṃ attanopadehi dvīhi majjhimapurisekavacanehi sadisaṃ katthaci vaṇṇasamudāyavasena kiñci visesaṃ vajjetvā, esa nayo uttaratrāpi yojetabbo. Tvaṃ bhavase, idaṃ vattamānāya rūpaṃ. Tvaṃ abhavase, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisekavacanaṃ pañcamiyā attanopadenuttamapurisekavacanena ca parokkhāya parassapadena majjhimapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ bhave, idaṃ vattamānapañcamīnaṃ rūpaṃ. Tvaṃ babhūve, idaṃ parokkhāya rūpaṃ.

Vattamānāya attanopadaṃ uttamapurisabahuvacanaṃ parokkhajjatanīnaṃ attanopadehi dvīhi uttamapurisabahuvacanehi sadisaṃ. Mayaṃ bhavāmhe, idaṃ vattamānāya rūpaṃ. Mayaṃ babhūvimhe, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavimhe, idamajjataniyā rūpaṃ.

Pañcamiyā attanopadaṃ majjhimapurisabahuvacanaṃ parokkhāya attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavavho, idaṃ pañcamiyā rūpaṃ. Tumhe babhūvivho, idaṃ parokkhāya rūpaṃ.

Parokkhāya parassapadaṃ paṭhamapurisabahuvacanaṃ hiyyattaniyā parassapadena paṭhamapurisabahuvacanena ca ajjataniyā attanopadena paṭhamapurisabahuvacanena cāti dvīhi vacanehi sadisaṃ. Te babhūvu, idaṃ parokkhāya rūpaṃ. Te abhavu, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ majjhimapurisabahuvacanaṃ attanopadena paṭhamapurisekavacanena ca hiyyattaniyā parassapadena majjhimapurisabahuvacanena ca attanopadena paṭhamapurisekavacanena ca ajjataniyā parassapadena majjhimapurisabahuvacanena cāti catūhi vacanehi sadisaṃ. Tumhe babhūvittha, so babhūvittha, imāni parokkhāya rūpāni. Tumhe abhavattha, so abhavattha, imāni hiyyattaniyā rūpāni. Tumhe abhavittha, idamajjataniyā rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisekavacanaṃ hiyyattaniyā parassapadenuttamapurisekavacanena ca ajjataniyā attanopadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūvaṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhavaṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Parokkhāya parassapadaṃ uttamapurisabahuvacanaṃ hiyyattaniyā parassapadenuttamapurisabahuvacanena sadisaṃ. Mayaṃ babhūvimha, idaṃ parokkhāya rūpaṃ. Mayaṃ abhavamha, idaṃ hiyyattaniyā rūpaṃ.

Parokkhāya attanopadauttamapurisekavacanaṃ hiyyattaniyā attanopadenuttamapurisekavacanena ca ajjataniyā parassapadenuttamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Ahaṃ babhūviṃ, idaṃ parokkhāya rūpaṃ. Ahaṃ abhaviṃ, idaṃ hiyyattanajjatanīnaṃ rūpaṃ.

Hiyyattaniyā parassapadaṃ paṭhamapurisekavacanaṃ ajjataniyā attanopadena paṭhamapurisekavacanena sadisaṃ. So abhavā.

Hiyyattaniyā parassapadaṃ majjhimapurisekavacanaṃ ajjataniyā parassapadena majjhimapurisekavacanena sadisaṃ. Tvaṃ abhavo.

Bhavissantiyā parassapadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā parassapadena majjhimapurisabahuvacanena attanopadena paṭhamapurisekavacanena cāti dvīhi vacanehi sadisaṃ. Tumhe bhavissatha, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissatha, so abhavissatha, imāni kālātipattiyā rūpāni.

Bhavissantiyā attanopadaṃ majjhimapurisekavacanaṃ kālātipattiyā attanopadena majjhimapurisekavacanena sadisaṃ. Tvaṃ bhavissase, idaṃ bhavissantiyā rūpaṃ. Tvaṃ abhavissase, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ majjhimapurisabahuvacanaṃ kālātipattiyā attanopadena majjhimapurisabahuvacanena sadisaṃ. Tumhe bhavissavhe, idaṃ bhavissantiyā rūpaṃ. Tumhe abhavissavhe, idaṃ kālātipattiyā rūpaṃ.

Bhavissantiyā attanopadaṃ uttamapurisekavacanaṃ kālātipattiyā parassapadenuttamapurisekavacanena sadisaṃ. Ahaṃ bhavissaṃ, idaṃ bhavissantiyā rūpaṃ. Ahaṃ abhavissaṃ, idaṃ kālātipattiyā rūpaṃ. Sesāni sabbāsamaṭṭhannaṃ vibhattīnaṃ vacanāni aññamaññaṃ visadisānīti daṭṭhabbaṃ. Bhavanti catra –

Vattamānāpañcamīsu, thadvayaṃ samudīritaṃ;

‘‘Tumhe bhavatha’’iccatra, udāharaṇakaṃ dvidhā.

Midvayaṃ madvayañceva, tāsu vuttaṃ dvidhā dvidhā;

‘‘Bhavāmī’’ti ‘‘bhavāmā’’ti, cettha rūpāni niddise.

Vattamānakahiyyatta-najjatanīvibhattisu;

Settayaṃ ‘‘bhavase tva’’nti, vattamānāvibhattito;

‘‘Abhavase’’ti hiyyatta-najjatanīvibhattito.

Vattamānāpañcamikā-parokkhāsu vibhattisu;

Ettayaṃ lapitaṃ tattha, ādo dvinnaṃ vasena tu.

Jaññā ‘‘ahaṃ bhave’’ti ‘‘tvaṃ, babhūve’’ti parokkhato;

Vattamānāparokkhajja-tanīsu tīsu sadditaṃ.

Mhettayaṃ kamato rūpaṃ, mayaṃsaddavisesiyaṃ;

‘‘Sambhavāmhe babhūvimhe, abhavimhe’’ti niddise.

Pañcamikāparokkhāsu, vhodvayaṃ rūpamettha hi;

‘‘Bhavavho babhūvivho’’ti, tumhesaddavisesiyaṃ.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Uttayaṃ ‘‘te babhūvū’’ti, rūpaṃ jaññā parokkhato;

Hiyyattanajjatanito, jaññā ‘‘te abhavū’’iti.

Parokkhamhi vā hiyyatta-najjatanīvibhattisu;

Sadditaṃ tathasaṃyoga- pañcakaṃ iti niddise.

Babhūvitthadvayaṃ tattha, rūpaṃ jaññā parokkhajaṃ;

Bavhattekattato vuttaṃ, majjhimapaṭhamavhayaṃ.

Abhavatthadvayaṃ ñeyyaṃ, hiyyattanīvibhattijaṃ;

Bavhattekattato vuttaṃ, majjhimo paṭhamo ca so;

‘‘Abhavitthā’’tidaṃ rūpaṃ, ajjatanīvibhattijaṃ.

Tañca kho bahukattamhi, tumhesaddena yojaye;

Parokkhāvhayahiyyatta-najjatanīsu kittitaṃ.

Aṃtayaṃ tattha ādiyaṃ, ‘‘babhūvaṃ’’rūpamīritaṃ;

Duvinnaṃ abhavaṃrūpaṃ, ahaṃsaddena yojaye.

Parokkhakāhiyyattanī-vasena mhadukaṃ ‘‘mayaṃ;

Babhūvimha abhavimha’’, iti rūpadvayaṃ kamā.

Parokkhāvhayahiyyatta-najjatanīvibhattisu;

Iṃtayaṃ tu tahiṃ rūpaṃ, ‘‘babhūvi’’nti parokkhajaṃ;

‘‘Abhavi’’ntītarāsaṃ tu, ahaṃsaddayutākhilaṃ.

Hiyyattanajjatanīsu, ādvayaṃ matamettha hi;

‘‘Abhavā’’ iti ekatte, rūpaṃ paṭhamaporisaṃ.

Hiyyattanajjatanīsu, odvayaṃ vuttamettha tu;

‘‘Abhavo’’iti ekatte, rūpaṃ majjhimaporisaṃ.

Bhavissantiyakālāti-pattīsu dvīsu bhāsitaṃ;

Bavhatte bahuekatte, sasaṃyogaṃ ssathattayaṃ.

‘‘Tumhe bhavissathi’’ccetaṃ, bhavissantiyato mataṃ;

‘‘Abhavissatha tumhe’’ti, ‘‘abhavissatha so’’ti ca;

Kālātipattito vuttaṃ, etañhi vacanadvayaṃ.

Bhavissantiyakālāti-pattīsu samudīritaṃ;

Majjhimapurisaṭṭhāne, sasaṃyogaṃ ssaseyugaṃ.

‘‘Bhavissase tva’’miccetaṃ, ‘‘tvaṃ abhavissase’’ti ca;

Imāni tu payogāni, tattha viññū pakāsaye.

Ssavhedvayaṃ sena yutaṃ, ssaṃdvayañca catukkakaṃ;

Idampi kathitaṃ dvīsu, yathārutavibhattisu.

‘‘Bhavissavhe’’ti bavhatte, bhavissantikamajjhimo;

Bavhatte ‘‘abhavissavhe’’, kālātipattimajjhimo.

‘‘Bhavissaṃ’’ iti ekatte, bhavissantikamuttamo;

‘‘Abhavissa’’nti ekatte, kālātipattikuttamo.

Iti vuttāni vuttehi, vacanehi samānataṃ;

Yante’kaccehi taṃ sabbaṃ, ekatālīsadhā ṭhitaṃ.

Sesāni pañcapaññāsa, asamānāni sabbathā;

Etaṃ nayaṃ gahetvāna, vade sabbattha sambhavāti.

Ayamettha samānāsamānavasena vacanasaṅgaho.

Āgamalakkhaṇavasena vibhattivacanasaṅgahe evaṃ upalakkhetabbaṃ –

Bhavissantīparokkhajja-tanīkālātipattisu;

Niccaṃ kvaci kvacā’niccaṃ, ikārāgamanaṃ bhave.

Ikārāgamanaṃ tañhi, parokkhāyaṃ vibhattiyaṃ;

Bavhatte majjhimaṭṭhāne, bavhatte cuttame siyā;

Parassapadaṃ sandhāya, idaṃ vacanamīritaṃ.

Uttamekavaco cāpi, netassa attanopade;

Hotīti avagantabbaṃ, bhavissantimhi sabbaso.

Hiyyattanajjatanika-kālātipattīsu pana;

Akārāgamanaṃ hoti, sabbaso iti lakkhaye.

Ajjatanimhi bavhatte, majjhime uttame tathā;

Bavhattamhi akārena, ikārāgamanaṃ bhave.

Ikārāgamanaṃ niccaṃ, kālātipattiyaṃ bhave;

Akārāgamanaṃ tattha, anekantikamīritaṃ.

Akārāgamanaṃyeva, hiyyattanyaṃ pakāsati;

Parokkhāyaṃ bhavissantya-ñcikāroyeva dissati.

Akārāgamanañceva, ikārāgamanampi ca;

Ajjatanikakālāti-pattīsu pana dissati.

Tīsu sesavibhattīsu, nā’kārattayamīritaṃ;

Vattamānāya pañcamyaṃ, sattamiyanti sabbaso.

Ikāreneva sahitā, dve bhavanti vibhattiyo;

Satta dvādasa hontettha, vacanānīti lakkhaye.

Akāreneva sahitā, ekāyeva vibhatti tu;

Dvādasa vacanānettha, bhavantīti ca lakkhaye.

Akārikārasahitā, duveyeva vibhattiyo;

Cattāri dvādasañceva, vacanāni bhavantidha.

Ākārattayamuttā tu, tissoyeva vibhattiyo;

Vacanānettha chattiṃsa, hontīti paridīpaye.

Parokkhāajjatanīsu, pañcaṭṭha ca yathākkamaṃ;

Ikārato vimuttāni, vacanāni bhavantiti.

Evamettha vibhattīnaṃ, channavutividhāna ca;

Saṅgaho vacanānanti, viññātabbo vibhāvināti.

Ayamettha āgamalakkhaṇavasena vibhattivacanasaṅgaho.

Kālavasena pana vibhattivacanasaṅgahe duvidho saṅgaho kālattayavasena saṅgaho, kālachakkavasena saṅgaho cāti. Tattha vattamānāpañcamīsattamīvibhattiyo paccuppannakālikā, vattamānāpañcamīsattamīvibhatyantāni padāni paccuppannavacanāni. Parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Kālātipattivibhatti pana katthaci atītakālikā katthaci anāgatakālikā, tasmā tadantāni padāni atītavacanānipi anāgatavacanānipi honti. Ayaṃ kālattayavasena vibhattivacanasaṅgaho.

Ayaṃ pana kālachakkavasena vibhattivacanasaṅgaho – parokkhāhiyyattanajjatanīvibhattiyo atītakālikā, parokkhāhiyyattanajjatanīvibhatyantāni padāni atītavacanāni. Bhavissantīvibhatti anāgatakālikā, bhavissantīvibhatyantāni padāni anāgatavacanāni. Vattamānāvibhatti paccuppannakālikā, vattamānāvibhatyantāni padāni paccuppannavacanāni. Pañcamīvibhatti āṇattikālikā, pañcamīvibhatyantāni padāni āṇattivacanāni. Sattamīvibhatti parikappakālikā, sattamīvibhatyantāni padāni parikappavacanāni. Ettha pana ‘‘āṇattivacanānī’’ti ca ‘‘parikappavacanānī’’ti ca idaṃ tathāsīsamattaṃ āsiṭṭhānumatyādīsu pañcamyādīnaṃ dissanato. Kālātipattivibhatti kālātipattikālikā, kālātipattivibhatyantāni padāni kālātipattivacanāni. Evaṃ kālachakkavasena vibhattivacanasaṅgaho veditabbo.

Kālasaṅgahe tividho kālasaṅgaho kālattayasaṅgaho kālacatukkasaṅgaho kālachakkasaṅgaho cāti.

Paccuppanne vattamānā, pañcamī sattamī cimā;

Hontātīte parokkhādī, saha kālātipattiyā.

Anāgate bhavissantī, kālātipattikāpi vā;

Evaṃ kālattayaṃ ñeyyaṃ, ākhyātaṃ tappakāsakaṃ.

Nanu kaccāyane ganthe, kālo vutto catubbidho;

Paccuppannenuttakāle, atītenāgate iti.

Saccaṃ vutto nuttakālo, paccuppannoti icchito;

Samīpe vuttakāloti, atthasambhavato pana.

Tathā hi ‘‘yaṃ tikāla’’nti, vuttamācariyehipi;

Na kālato vinimuttaṃ, ākhyātaṃ kiñci dissati.

Nanu cāvuttakāleti, attho tatra tu yujjati;

Tathā hi chabbidho kālo, niruttimhi pakāsito.

Atītānāgato paccu-ppanno āṇattimeva ca;

Parikappo ca kālassa, atipattīti chabbidho.

Duve vibhattiyo tattha, āṇattiparikappikā;

Kālamanāmasitvāpi, niruttaññūhi bhāsitā.

‘‘Gacchatu gaccheyyi’’ccādi-vacane kathite na hi;

Kriyā nipphajjati niṭṭhaṃ, nāgatā nātipannikā.

Kālātipattikā saddā, atītenāgatepi ca;

Bhavantīti yathāvuttā, niruttimhi vidūhi ve.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Paccuppanne bhavantīti, na tathā tattha bhāsitā.

Tasmā kaccāyane ganthe, ‘‘nuttakāle’’ti yaṃ padaṃ;

Attho ‘‘avuttakāle’’ti, tassa ñāyatimevidaṃ.

Saccamevaṃ tu santepi, āṇattiparikappikā;

Paccuppannepi daṭṭhabbā, paṇḍitena nayaññunā.

Kasmāti ce āṇāpanaṃ, parikappo ca saccato;

Paccuppanne yato atthā, nipphannā dissare ime.

‘‘Anuttakāle’’ti padaṃ, etassatthassa jotakaṃ;

‘‘Samīpe vuttakāle’’ti, atthadīpanatotha vā.

Atthānaṃ gamanādīnaṃ, nipphatti na tu dissati;

‘‘Gacchatu gaccheyyi’’ccādi, vuttakāle yato tato;

Avuttakāle niddiṭṭhā, taddīpakavibhattiyo.

Kālo vā vuttakāloti, iccevaṃ gahito idha;

Dakkhiṇāsuddhipāṭhamhi, katāva tatiyā ayaṃ;

Kāladīpanatā tāsaṃ, iti yujjati nāññathā.

Atthadvayaṃ pakāsetuṃ, ganthe kaccāyanavhaye;

Thero kaccāyano ‘‘nutta-kāle’’ti padamabravi.

Evaṃ tidhā catudhāpi, vutto kālāna saṅgaho;

Chadhā idāni kālānaṃ, saṅgaho nāma niyyate.

Vibhattiyo parokkhā ca, hiyyattanīvibhattiyo;

Atha ajjatanī cāti, tisso’tīte pakāsitā.

Anāgate bhavissantī, bhavatīti pakittitā;

Paccuppanne vattamānā, tikāle pañcadhā katā.

Pañcamīsattamīvhitā, āṇattiparikappikā;

Saṅgayhamānā tā yanti, paccuppannamhi saṅgahaṃ.

Yasmā pañcamibhūtāya, vattamānāya ṭhānato;

Samānā pañcamī hoti, tasmā sā pañcamī matā.

Sattamī pana kiñcāpi, samānā tāhi sattamā;

Hoti yasmā tato vuttā, sattamītveva no mati.

Kālātipattiyādīhi, yajjevaṃ vattamānikā;

Chaṭṭhī bhaveyya kālāti-pattikātītavācikā.

Pañcamī tāya chaṭṭhassa, tulyattā ṭhānato nanu;

Tāhi sattavibhattīhi, sattamī aṭṭhamī siyā.

Iti ce koci bhāseyya, ‘‘tannā’’ti paṭisedhaye;

Atītenāgate cāpi, kālātipattisambhavā.

Tathā hi bhāsitā cūḷa-niruttimhi visuṃ ayaṃ;

Kālātipatyatītamhā-nāgate cāti dīpaye.

Kriyātipannetīteti, kasmā kaccāyane rutaṃ;

Athāpi ce vadeyyatra, ‘‘pāyenā’’ti pakāsaye.

Yebhuyyena hi lokasmiṃ, atītamhi pavattati;

Kālātipattisaṃyutto, vohāro iti lakkhaye.

Atridaṃ kālātipattiyā atītavacanaṃ – ‘‘sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃyevassa āsane virajaṃ vītamalaṃ dhammacakkhu uppajjissathā’’ti. ‘‘Passānanda imaṃ mahādhanaseṭṭhiputtaṃ imasmiṃyeva nagare dveasītikoṭidhanaṃ khepetvā bhariyaṃ ādāya bhikkhāya carantaṃ. Sace hi ayaṃ paṭhamavaye bhoge akhepetvā kammante payojayissā, imasmiṃyeva nagare aggaseṭṭhi abhavissā. Sace pana nikkhamitvā pabbajissā, arahattaṃ pāpuṇissā, bhariyāpissa anāgāmiphale patiṭṭhahissā. Sace majjhimavaye bhoge akhepetvā kammante payojayissā, dutiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto anāgāmī abhavissā, bhariyāpissa sakadāgāmiphale patiṭṭhahissā. Sace pacchimavaye bhoge akhepetvā kammante payojayissā, tatiyaseṭṭhi abhavissā. Nikkhamitvā pabbajanto sakadāgāmī abhavissā, bhariyāpissa sotāpattiphale patiṭṭhahissā’’ iti vā, ‘‘sace satthā agāraṃ ajjhāvasissā, cakkavattirājā abhavissā. Rāhulasāmaṇero pariṇāyakaratanaṃ, therī itthiratanaṃ, sakalacakkavāḷarajjaṃ etesaññeva abhavissā’’ iti vā evaṃ kālātipattiyā atītavacanaṃ bhavati.

Kathaṃ kālātipattiyā anāgatavacanaṃ bhavati? ‘‘Cirampi bhakkho abhavissā, sace na vivadāmase. Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ’’itivā, ‘‘sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda brahmacariyaṃ abhavissā’’ti iti vā, ‘‘ayaṃ aṅgulimālassa mātā ‘aṅgulimālaṃ ānessāmī’ti gacchati, sace samāgamissati, aṅgulimālo ‘aṅgulisahassaṃ pūressāmī’ti mātaraṃ māressati. Sacāhaṃ na gamissāmi, mahājāniko abhavissā’’ iti vā evaṃ kālātipattiyā anāgatavacanaṃ bhavati. Kaccāyane pana yebhuyyena atītappavattiṃ sandhāya kālātipattivibhattiyā atītakālikatā vuttāti daṭṭhabbaṃ.

Kaccāyanepi vā esā, kālātipattikā pana;

Anāgatepi hotīti, ayamatthopi dissati.

Appaccakkhe parokkhāya-tīte iti hi lakkhaṇe;

Santepyatītaggahaṇe, anapekkhiya taṃ idaṃ.

Anāgate bhavissantī, iti suttassanantaraṃ;

Kālātipattivacanā, anāgatānukaḍḍhanaṃ;

Tasmā aniyataṃ kālaṃ, kālātipattikaṃ vinā.

Atītānāgatapaccu-ppannikāhi vibhattihi;

Sattamī sattamīyeva, bhavate na tu aṭṭhamī.

Pañcamīsattamīnaṃ tu, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthametāsaṃ, majjhe chaṭṭhī na vuccati.

Tathā pañca upādāya, bhavitabbañca chaṭṭhiyā;

Pañcamiyā tu sā esā, ‘‘chaṭṭhī’’ti na samīritā.

Chaṭṭhībhāvamhi santepi, ‘‘pañcamī’’ti vaco pana;

Pañcamiyā vibhattiyā, paccuppannavibhattiyaṃ.

Saṅgaṇhanatthaṃ vuttanti, viññātabbā vibhāvinā;

Pañcamiṃ tu upādāya, sattamiyā vibhattiyā.

Chaṭṭhiyā ca bhavitabbaṃ, na sā ‘‘chaṭṭhī’’ti īritā;

Chaṭṭhiṃ pana upādāya, ‘‘sattamī’’tveva īritā.

Majjhe chaṭṭhiṃ adassetvā, evaṃ tu kathanampi ca;

Sattamiyā vibhattiyā, paccuppannavibhattiyaṃ;

Saṅgaṇhanatthaṃ vuttanti, adhippāyaṃ vibhāvaye.

Sabhāvo hesa vatthūnaṃ, gambhīratthesu attano;

Yena kenacākārena, adhippāyassa ñāpanaṃ.

Yajjevaṃ paṭhamaṃtīte-nāgate ca vibhattiyo;

Vatvā tato paccuppanne, kathetabbā vibhattiyo.

Kaccāyanavhaye ganthe, kasmā evaṃ na bhāsitā;

Paccuppannavibhatyova, kasmā ādimhi bhāsitā?

Yasmā vadanti vohāra-pathe etāva pāyato;

Tasmā bahuppayogattaṃ, hotetāsaṃ vibhattinaṃ.

Ādobahuppayogova, kathetabboti ñāyato;

Paccuppannamhi sambhūtā, vibhatyovādito matā.

Atītānāgataṃ vatvā, paccuppanne tato paraṃ;

Yasmā vuttamhi lokasmiṃ, hoti vācāsiliṭṭhatā.

Tasmā siliṭṭhakathane, atītādimapekkhiya;

Pañcamī sattamī cetā, vattamānāyanantaraṃ;

Saṅgaṇhanatthamakkhātā, paccuppannavibhattisu.

Ettha hi yathā ‘‘mātāpitaro’’ti vutte siliṭṭhakathanaṃ hoti, tasmiṃyeva vacane vipariyayaṃ katvā samāsavasena ‘‘pitāmātaro’’ti vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā, ‘‘pitā mātā ca me dajju’’nti pāṭho pana byāsavasena yathicchitappayogattā pūjanīyo, evameva ‘‘atītānāgatapaccuppanna’’nti vutte siliṭṭhakathanaṃ hoti, ‘‘atītapaccuppannānāgata’’nti evamādinā vutte siliṭṭhakathanaṃ na hoti, tasmā tādisī saddaracanā apūjanīyā siyā. ‘‘Atītārammaṇā paccu-ppannānāgatagocarā’’ti vacanaṃ pana gāthābandhasukhatthaṃ yathicchitappayogattā pūjanīyameva. Ayamettha pāḷi veditabbā –

‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’nti ca,

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena ataṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti ca,

‘‘Ye cabbhatītā sambuddhā, ye ca buddhā anāgatā;

Ye cetarahi sambuddhā, bahūnaṃ sokanāsakā.

Sabbe saddhammagaruno, vihaṃsu viharanti ca;

Athopi viharissanti, esā buddhāna dhammatā’’ti ca

Evamanekesu saddappayogesu. Idha yathicchitappayogavasena atītānāgatapaccuppannakālikāsu aṭṭhasu vibhattīsu tisso paccuppannakālikā vibhattiyo ādimhi kathitā, tañca kathanaṃ tāsaññeva vohārapathe yebhuyyena pavattito bahuppayogatāñāpanatthaṃ. Tāsu pana dvinnaṃ vibhattīnaṃ ‘‘pañcamīsattamī’’tisaññā siliṭṭhakathanicchāyaṃ kamena vattabbā, atītānāgatakālikā vibhattiyo apekkhitvā katā. Iccevaṃ

Yathicchitappayogena, paccuppannavibhattiyo;

Tidhā katvāna ādimhi, kaccānena udīritā.

Ādimhi kathanaṃ tañca, tāsaṃ pāyena vuttito;

Bahuppayogabhāvassa, ñāpanatthanti niddise.

Atītādimapekkhitvā, siliṭṭhakathane dhuvaṃ;

‘‘Pañcamī sattami’’cceva, dvinnaṃ nāmaṃ katanti ca;

Kālātipattiṃ vajjetvā, idaṃ vacanamīritaṃ.

Yadi evaṃ ayaṃ doso, āpajjati na saṃsayo;

Iti ce koci bhāseyya, atthe akusalonaro.

Tekālikākhyātapade, kālātipattiyā pana;

Asaṅgahova hotīti, ‘‘tannā’’ti paṭisedhaye.

Tekālikākhyātapade, na no kālātipattiyā;

Iṭṭho asaṅgaho tattha, saṅgahoyeva icchito.

Pañcamīsattamīsaññā, kālātipattikaṃ pana;

Vibhattimanapekkhitvā, katā icceva no mati.

Nānānayaṃ gahetvāna,

Paccetabbaṃ tu sārato;

Yāya eso ruto attho,

Tasmā esā na dubbalā.

Attho labbhati pāsaṃso,

Yattha yattha yathā yathā;

Tathā tathā gahetabbo,

Tattha tattha vibhāvinā.

Vuttañhetaṃ abhidhammaṭīkāyaṃ ‘‘yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo’’ti.

Pañcamīsattamīsaññā, rūḷhīsaññāti kecana;

Na panevaṃ gahetabbaṃ, ajānitvā vadanti te.

Nesā purisasaññādi, jhala saññādayo viya;

Rūḷhiyā bhāsitā saññā, bhūtenatthena bhāsitā.

Upanidhāya paññatti, esā saññā yato tato;

Anvatthasaññā ṭhapitā, porāṇehīti lakkhaye.

Iccevaṃ kālachakkaṃ tu, saṅkhepena tidhā mataṃ;

Etamatthañhi sandhāya, ‘‘yaṃ tikāla’’nti bhāsitaṃ.

Ayamettha kālachakkasaṅgaho.

Evaṃ tidhā catudhā vā, chadhā vāpi sumedhaso;

Kālabhedaṃ vibhāveyya, kālaññūhi vibhāvitaṃ.

Atītānāgataṃ kālaṃ, visuṃ kālātipattikaṃ;

Gahetvā pañcadhā hoti, evañcāpi vibhāvaye.

Ettha nayova ‘‘ajjhatta-bahiddhā vā’’ti pāḷiyaṃ;

Atītānāgatakālī, vibhatti samudīritā.

Iccevaṃ sabbathāpi kālasaṅgaho samatto.

Idāni viññūnaṃ atthaggahaṇe kosallajananatthaṃ pakaraṇantaravasenapi imasmiṃ pakaraṇe vattamānānantaraṃ vuttānaṃ āṇattiparikappakālikānaṃ ‘‘pañcamīsattamī’’tisaṅkhātānaṃ dvinnaṃ vibhattīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanaṃ kathayāma – kātantappakaraṇasmiñhi sakkatabhāsānurūpena dasadhā ākhyātavibhattiyo ṭhapitā, kaccāyanappakaraṇe pana māgadhabhāsānurūpena aṭṭhadhā ṭhapitā, niruttiyañca pana māgadhabhāsānurūpeneva atītānāgatapaccuppannāṇattiparikappakālātipattivasena chadhā ṭhapitā. Tesu hi kātante vattamānā, sattamī, pañcamī, hiyyattanī, ajjatanī, parokkhā, svātanī, āsī, bhavissantī, kriyātipatti cāti dasadhā vibhattā. Kaccāyane pana vattamānā, pañcamī, sattamī, parokkhā, hiyyattanī, ajjatanī, bhavissantī, kālātipatti cāti aṭṭhadhā vibhattā. Iti etesu dvīsu kātantakaccāyanesu vibhattiyo visadisāya paṭipāṭiyā ṭhapitā. Kiñcāpettha visadisā paṭipāṭi, tathāpetā niruttiyaṃ vuttātītādikālavibhāgavasena ekato saṃsandanti samenti kiñci visesaṃ ṭhapetvā.

Kathaṃ? Kātante tāva hiyyattanī ajjatanī parokkhā cāti imā tisso ekantena atītakālikā, svātanī āsī bhavissanti cāti imā tisso ekantena anāgatakālikā, vattamānā ekāyeva paccuppannakālikā, sattamī pana pañcamī ca paccuppannānāgatakālavasena dvikālikā ‘‘ajja puññaṃ kareyya, svepi kareyya. Ajja gacchatu, sve vā gacchatū’’ti payogārahattā. Kriyātipatti aniyatakālikā ‘‘so ce hiyyo yānaṃ alabhissā, agacchissā. So ce ajja anatthaṅgate sūriye yānaṃ alabhissā, agacchissā. So ce sve yānaṃ alabhissā, agacchissā’’ti payogārahattā. Evaṃ asaṅkarato vavatthapetabbaṃ.

Evaṃ vavatthapetvā ayamamhehi vuccamāno nayo sādhukaṃ sallakkhetabbo. Kathaṃ? Hiyyattanajjatanīparokkhāsvātanyāsībhavissantivasena ekantātītānāgatakālikā vibhattiyo cha, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā sattamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte sattamaṭṭhāne pakkhipituṃ niruttinayena ‘‘parikappakālikā’’ti saṅkhaṃ gataṃ satthanayena ‘‘paccuppannānāgatakālikā’’tivattabbaṃ ekaṃ vibhattiṃ sattamībhūtāya vattamānāya samānaṭṭhānattā sattamīsaññaṃ katvā ṭhapesi. Tato punadeva svātanyāsībhavissantivasena ekantānāgatakālikā tisso vibhattiyo gaṇetvā taṃ paccuppannānāgatakālikaṃ ‘‘sattamī’’ti laddhasaññaṃ vibhattiṃ anāgatakālikabhāvena tāhi tīhi saddhiṃ samānaṭṭhānattā catutthaṃ katvā niruttinayena ‘‘āṇattikālikā’’ti saṅkhaṃ gataṃ satthanayena ‘‘paccuppannānāgatakālikā’’ti vattabbaṃ ekaṃ vibhattiṃ pañcannaṃ saṅkhyānaṃ pūraṇena pañcamīsaññaṃ katvā ṭhapesi.

Kriyātipattiyā pana aniyatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ tāva kātante vattamānānantaraṃ vuttānaṃ sattamīpañcamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ āvuso, evamevaṃ āvuso’’ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ bhante, evamevaṃ bhante’’ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

Kaccāyanappakaraṇe pana buddhavacanānurūpena aṭṭhadhā vibhattīnaṃ vuttattā vattamānāvibhatti pañcamaṭṭhāne ṭhitā. Kathaṃ? Parokkhāhiyyattanajjatanībhavissantivasena ekantātītānāgatakālikā catasso vibhattiyo, vattamānavasena ekantapaccuppannakālikā vibhatti ekāyeva, sā paṭipāṭiyā gaṇiyamānā pañcamaṃ ṭhānaṃ bhajati. Evaṃ etasmiṃ vattamānāsaṅkhāte pañcamaṭṭhāne pakkhipituṃ niruttinayena ‘‘āṇattikālikā’’ti saṅkhaṃ gataṃ ‘‘anuttakālikā’’ti vuttaṃ vibhattiṃ pañcamībhūtāya vattamānāya samānaṭṭhānattā pañcamīsaññaṃ katvā ṭhapesi. Tato paraṃ taṃ pañcamaṃ chaṭṭhiṭṭhāne ṭhapetvā parokkhā hiyyattanī ajjatanī bhavissantī vattamānā pañcamīti evaṃ gaṇanāvasena cha vibhattiyo upādāya niruttinayena ‘‘parikappakālikā’’ti saṅkhaṃ gataṃ ‘‘anuttakālikā’’ti vuttaṃ vibhattiṃ sattannaṃ saṅkhyānaṃ pūraṇena sattamīsaññaṃ katvā ṭhapesi.

Kālātipattiyā pana atītānāgatakālikattā taṃ vajjetvā ayaṃ vinicchayo kato, so ca kho niruttinayaṃyeva nissāya. Ayaṃ kaccāyane vattamānānantaraṃ vuttānaṃ pañcamīsattamīnaṃ anvatthasaññaṃ icchantānaṃ amhākaṃ ruci, esā ca saddhammavidūhi garūhi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ āvuso, evamevaṃ āvuso’’ti. Veyyākaraṇehipi appaṭikkositā anumatā sampaṭicchitā ‘‘evamevaṃ bhante, evamevaṃ bhante’’ti. Evaṃ sabbehipi tehi pubbācariyehi abbhanumoditā appaṭikkositā.

Yasmā hi kātantakaccāyanāni aññamaññaṃ visadisavibhattikkamānipi antarena kiñci visesaṃ niruttiyaṃ vuttātītādikālavibhāgavasenekajjhaṃ saṃsandanti samenti, tasmā niruttinayaññeva sārato gahetvā pañcamīsattamīvibhattīnaṃ anvatthasaññāparikappane amhākaṃ ruci pubbācariyehi abbhanumoditā appaṭikkositā, tasmā eva yo koci imaṃ vādaṃ madditvā aññaṃ vādaṃ patiṭṭhāpetuṃ sakkhissatīti netaṃ ṭhānaṃ vijjati. Ayañhi nayo atīva sukhumo duddaso ca paramāṇuriva, dukkhogāḷho ca mahāgahanamiva, atigambhīro ca mahāsamuddo viya, tasmā imissaṃ saddanītiyaṃ saddhāsampannehi kulaputtehi sāsanopakāratthaṃ yogo suṭṭhu karaṇīyo. Tathā hi idha katayogehi nāmākhyātādīsu catūsu padesu uppannavādā paravādino jitāva honti.

Muninā munināgena, duṭṭhā pabbajitā jitā;

Yathā yathā asaddhamma-pūraṇā pūraṇādayo.

Tathā tathāgatādāyā-nugāyaṃ saddanītiyaṃ;

Katayogehipi jitā, savanti paravādinoti.

Ayaṃ pañcamīsattamīnaṃ paṭipāṭiṭṭhapane pakaraṇasaṃsandanā.

Atha vattamānādīnaṃ vacanatthaṃ kathayāma – tattha vattamānāti kenaṭṭhena vattamānā? Vattamānakālavacanaṭṭhena. Paccuppannabhāvena hi vattatīti vattamāno, paccuppannakriyāsaṅkhāto kālo. Tabbācakavasena vattamāno kālo etissā atthīti ayaṃ ti antiādivibhatti vattamānā. Tathā hi ‘‘gacchati devadatto’’ti ettha devadattassa paccuppannaṃ gamanakriyaṃ vibhattibhūto tisaddoyeva vadati, tasmā tabbācakavasena vattamāno kālo etissā atthīti vattamānāti vuccati. Pañcamīti kenaṭṭhena pañcamī? Pañcamaṃ vattamānaṭṭhānaṃ gamanaṭṭhena, pañcannañca saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi niyogā atītānāgatapaccuppannakālikānaṃ parokkhāhiyyattanajjatanībhavissantīvattamānāsaṅkhātānaṃ pañcannaṃ vibhattīnamantare pañcamībhūtāya vattamānāya sayampi paccuppannakālikabhāvena samānaṭṭhānattā pañcamaṃ vattamānaṭṭhānaṃ gacchatīti pañcamī. Yathā nadantī gacchatīti nadī. Tathā niyogā atītānāgatakālikā parokkhāhiyyattanajjatanībhavissantīsaṅkhātā catasso vibhattiyo upādāya sayampi vattamānāvibhatti viya pañcannaṃ saṅkhyānaṃ pūraṇīti pañcamī. Sattamīti kenaṭṭhena sattamī? Sattannaṃ saṅkhyānaṃ pūraṇaṭṭhena. Tathā hi atītānāgatapaccuppannakālikā parokkhāhiyyattanajjatanībhavissantīvattamānāpañcamīsaṅkhātā cha vibhattiyo upādāya sayampi paccuppannakālikā hutvā sattannaṃ saṅkhyānaṃ pūraṇīti sattamī.

Parokkhāti kenaṭṭhena parokkhā? Parokkhe bhavāti atthena. Tathā hi cakkhādindriyasaṅkhātassa akkhassa paro tirobhāvo parokkhaṃ, tabbācakabhāvena parokkhe bhavāti parokkhā. Hiyyattanīti kenaṭṭhena hiyyattanī? Hiyyo pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Ajjatanīti kenaṭṭhena ajjatanī? Ajja pabhuti atīte kāle bhavā tabbācakabhāvenāti atthena. Bhavissantīti kenaṭṭhena bhavissantī? ‘‘Evaṃ anāgate bhavissatī’’ti atthaṃ pakāsentī eti gacchatīti atthena. Kālātipattīti kenaṭṭhena kālātipatti? Kālassātipatanavacanaṭṭhena. Tathā hi kālassa atipatanaṃ accayo atikkamitvā pavatti kālātipatti, labhitabbassa atthassa nipphattirahitaṃ kriyātikkamanaṃ. Kāloti cettha kriyā adhippetā. Karaṇaṃ kāro, kāro eva kālo rakārassa lakāraṃ katvā uccāraṇavasena. Ayaṃ pana vibhatti tabbācakattā kālātipattīti. Ayaṃ pana vattamānādīnaṃ vacanatthavibhāvanā.

Vippakiṇṇavividhanaye, saṃkiṇṇalakkhaṇadharavarasāsane;

Sumatimativaḍḍhanatthaṃ, kathito pakiṇṇakavinicchayo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Pakiṇṇakavinicchayo nāma

Tatiyo paricchedo.

4. Bhūdhātumayanāmikarūpavibhāga

‘‘Bhū sattāya’’nti dhātussa, rūpamākhyātasaññitaṃ;

Tyādyantaṃ lapitaṃ nāna-ppakārehi anākulaṃ.

Syādyantaṃ, dāni tasseva, rūpaṃ nāmikasavhayaṃ;

Bhāsissaṃ bhāsitatthesu, paṭubhāvāya sotunaṃ.

Yadatthe’ttani nāmeti, para’matthesu vā sayaṃ;

Namatīti tadāhaṃsu, nāmaṃ iti vibhāvino.

Nāmaṃ nāmikamiccatra, ekamevetthato bhave;

Tadevaṃ nāmikaṃ ñe yyaṃ, saliṅgaṃ savibhattikaṃ.

Satvābhidhānaṃ liṅganti, itthipumanapuṃsakaṃ;

Vibhattītidha satteva, tattha caṭṭha pavuccare.

Paṭhamā dutiyā tatiyā, catutthī pañcamī tathā;

Chaṭṭhī ca sattamī cāti, honti satta vibhattiyo.

Liṅgatthe paṭhamā sāyaṃ, bhinnā dvedhā siyo iti;

Kammatthe dutiyā sāpi, bhinnā aṃ yo iti dvidhā.

Karaṇe tatiyā sāpi, bhinnā nā hi iti dvidhā;

Sampadāne catutthī sā, bhinnā dvedhā sa naṃ iti.

Apādāne pañcamī sā, bhinnā dvedhā smā hi iti;

Chaṭṭhī sāmimhi sā cāpi, bhinnā dvedhā sa naṃ iti.

Okāse sattamī sāpi, bhinnā dvedhā smiṃsu iti;

Āmantanaṭṭhamī sāyaṃ, siyoyevāti cuddasa.

Vacanadvayasaṃyuttā, ekekā tā vibhattiyo;

Satvamitiha viññeyyo, attho so dabbasaññito.

Yo karotisa kattātu, taṃ kammaṃ yaṃ karoti vā;

Kubbate yena vā tantu, karaṇaṃ iti saññitaṃ.

Deti rocati vā yassa, sampadānanti taṃ mataṃ;

Yatopeti bhayaṃ vā taṃ, apādānanti kittitaṃ.

Yassāyatto samūhovā, taṃ ve sāmīti desitaṃ;

Yasmiṃ karoti kiriyaṃ, tadokāsanti sadditaṃ.

Yadālapati taṃ vatthu, āmantanamudīritaṃ;

Saddenābhimukhīkāro, vijjamānassa vā pana.

Vinā ālapanatthaṃ liṅgatthādīsu paṭhamādivibhattuppatti upalakkhaṇavasena vuttāti daṭṭhabbaṃ.

Idamettha niruttilakkhaṇaṃ daṭṭhabbaṃ – paccattavacane paṭhamā vibhatti bhavati, upayogavacane dutiyā vibhatti bhavati, karaṇavacane tatiyā vibhatti bhavati, sampadānavacane catutthī vibhatti bhavati, nissakkavacane pañcamī vibhatti bhavati, sāmivacane chaṭṭhī vibhatti bhavati, bhummavacane sattamī vibhatti bhavati, āmantanavacane aṭṭhamī vibhatti bhavati. Tatruddānaṃ –

Paccattamupayogañca, karaṇaṃ sampadāniyaṃ;

Nissakkaṃ sāmivacanaṃ, bhummamālapanaṭṭhamaṃ.

Tatra paccattavacanaṃ nāma tividhaliṅgavavatthānagatānaṃ itthipumanapuṃsakānaṃ paccattasabhāvaniddesattho. Upayogavacanaṃ nāma yo yaṃ karoti, tena tadupayuttaparidīpanattho. Karaṇavacanaṃ nāma tajjāpakatanibbattakaparidīpanattho. Sampadānavacanaṃ nāma tappadānaparidīpanattho. Nissakkavacanaṃ nāma tannissaṭatadapagamaparidīpanattho. Sāmivacanaṃ nāma tadissaraparidīpanattho. Bhummavacanaṃ nāma tappatiṭṭhāparidīpanattho. Āmantanavacanaṃ nāma tadāmantanaparidīpanattho. Evaṃ ñatvā payogāni asammuyhantena yojetabbāni.

Bhūto, bhāvako, bhavo, abhavo, bhāvo, abhāvo, sabhāvo, sabbhāvo, sambhavo, pabhavo, pabhāvo, anubhavo, ānubhāvo, parābhavo, vibhavo, pātubhāvo, āvibhāvo, tirobhāvo, vinābhāvo, sotthibhāvo, atthibhāvo, natthibhāvoti okārantapulliṅgaṃ.

Abhibhavitā, paribhavitā, anubhavitā, samanubhavitā, bhāvitā, paccanubhavitāti ākārantapulliṅgaṃ.

Bhavaṃ, parābhavaṃ, paribhavaṃ, abhibhavaṃ, anubhavaṃ, samanubhavaṃ, paccanubhavaṃ, pabhavaṃ, appabhavanti niggahītantapulliṅgaṃ.

Dhanabhūti, siribhūti, sotthibhūti, suvatthibhūtīti ikārantapulliṅgaṃ.

Bhāvī, vibhāvī, sambhāvī, paribhāvīti īkārantapulliṅgaṃ.

Sayambhū, pabhū, abhibhū, vibhū, adhibhū, patibhū, gotrabhū, vatrabhū, parābhibhū, rūpābhibhū, saddābhibhū, gandhābhibhū, rasābhibhū, phoṭṭhabbābhibhū, dhammābhibhū, sabbābhibhūti ūkārantapulliṅgaṃ.

Imānettha chabbidhāni pulliṅgāni bhūdhātumayāni uddiṭṭhāni.

Ukārantaṃ pulliṅgaṃtu bhūdhātumayamappasiddhaṃ, aññadhātumayaṃ panukārantapulliṅgaṃ pasiddhaṃ ‘‘bhikkhu, hetu’’iti. Tena saddhiṃ sattavidhāni pulliṅgāni honti, sabbānetāni sabhāvatoyeva pulliṅgānīti daṭṭhabbāni. Ettha sattoti atthavācako bhūtasaddoyeva niyogā pulliṅgantipi daṭṭhabbo.

Ye pana ‘‘yo dhammo bhūto, yā dhammajāti bhūtā, yaṃ dhammajātaṃ bhūta’’nti evaṃ liṅgattaye yojanārahattā aniyataliṅgā aññepi bhūtaparābhūtasambhūtasaddādayo sandissanti pāvacanavare, tepi nānopasagganipātapadehi yojanavasena saddaracanāyaṃ sukhumatthaggahaṇe ca viññūnaṃ kosallajananatthaṃ niyatapulliṅgesu pakkhipitvā dassessāma.

Seyyathidaṃ? Bhūto, parābhūto, sambhūto, vibhūto, pātubhūto, āvibhūto, tirobhūto, vinābhūto, bhabbo, paribhūto, abhibhūto, adhibhūto, addhabhūto, anubhūto, samanubhūto, paccanubhūto, bhāvito, sambhāvito, vibhāvito, paribhāvito, anuparibhūto, paribhavitabbo, paribhotabbo, paribhavanīyo, abhibhavitabbo, abhibhotabbo, abhibhavanīyo, adhibhavitabbo, adhibhotabbo, adhibhavanīyo, anubhavitabbo, anubhotabbo, anubhavanīyo, samanubhavitabbo, samanubhotabbo, samanubhavanīyo, paccanubhavitabbo, paccanubhotabbo, paccanubhavanīyo, bhāvetabbo, bhāvanīyo, sambhāvetabbo, sambhāvanīyo, vibhāvetabbo, vibhāvanīyo, paribhāvetabbo, paribhāvanīyo, bhavamāno, vibhavamāno, paribhavamāno, abhibhavamāno, anubhavamāno, samanubhavamāno, paccanubhavamāno, anubhonto, samanubhonto, paccanubhonto, sambhonto, abhisambhonto, bhāvento, sambhāvento, vibhāvento, paribhāvento, paribhaviyamāno, paribhuyyamāno, abhibhaviyamāno, abhibhūyamāno, anubhaviyamāno, anubhuyyamāno, samanubhaviyamāno, samanubhuyyamāno, paccanubhaviyamāno, paccanubhuyyamānoti imāni niyatapulliṅgesu pakkhittaliṅgāni. Evamokārantādivasena chabbidhāni pulliṅgāni bhūdhātumayāni pakāsitāni. Ayaṃ tāva pulliṅgavasena udāharaṇuddeso.

Bhāvikā, bhāvanā, vibhāvanā, sambhāvanā, paribhāvanāti ākārantaitthiliṅgaṃ.

Bhūmi, bhūti, vibhūti. Ikārantaitthiliṅgaṃ.

Bhūrī, bhūtī, bhotī, vibhāvinī, parivibhāvinī, sambhāvinī, pātubhavantī, pātubhontī, paribhavantī, paribhontī, abhibhavantī, abhibhontī, adhibhavantī, adhibhontī, anubhavantī, anubhontī, samanubhavantī, samanubhontī, paccanubhavantī, paccanubhontī, abhisambhavantī, abhisambhontīti īkārantaitthiliṅgaṃ.

Bhū, abhū. Ūkārantaitthiliṅgaṃ.

Imānettha catubbidhāni itthiliṅgāni bhūdhātumayāni uddiṭṭhāni.

Ukārantitthiliṅgaṃ bhūdhātumayamappasiddhaṃ, aññadhātumayaṃ pana ukārantitthiliṅgaṃ pasiddhaṃ ‘‘dhātu, dhenu’’iti. Tena saddhiṃ pañcavidhāni itthiliṅgāni honti, okārantassa vā gosaddassa itthiliṅgabhāve tena saddhiṃ chabbidhānipi honti, sabbānetāni sabhāvatoyevitthiliṅgānīti daṭṭhabbāni. Etthāpi aniyataliṅgā bhūtaparābhūtasambhūtasaddādayo itthiliṅgavasena yujjante.

Kathaṃ? Bhūtā, parābhūtā, sambhūtāti sabbaṃ vitthārato gahetabbaṃ ‘‘anubhonto samanubhonto’’tiādīni nava padāni vajjetvā. Tāni hi īkārantavasena yojitāni. Imāni niyataliṅgesu pakkhittaliṅgāni. Evaṃ ākārantādivasena catubbidhāni itthiliṅgāni bhūdhātumayāni pakāsitāni. Ayaṃ itthiliṅgavasena udāharaṇuddeso.

Bhūtaṃ, mahābhūtaṃ, bhavittaṃ, bhūnaṃ, bhavanaṃ, parābhavanaṃ, sambhavanaṃ, vibhavanaṃ, pātubhavanaṃ, āvibhavanaṃ, tirobhavanaṃ, vinābhavanaṃ, sotthibhavanaṃ, paribhavanaṃ, abhibhavanaṃ, adhibhavanaṃ, anubhavanaṃ, samanubhavanaṃ, paccanubhavananti niggahītantanapuṃsakaliṅgaṃ.

Atthavibhāvi, dhammavibhāvi. Ikārantanapuṃsakaliṅgaṃ.

Gotrabhu, cittasahabhu, nacittasahabhu. Ukārantanapuṃsakaliṅgaṃ.

Sabbānetāni sabhāvatoyeva napuṃsakaliṅgānīti daṭṭhabbāni. Ettha sattabhūtarūpavācako bhūtasaddoyeva niyogā napuṃsakaliṅgotipi daṭṭhabbaṃ. Etthāpi aniyataliṅgā bhūta parābhūta sambhūtasaddādayo napuṃsakaliṅgavasena yujjante.

Kathaṃ? Bhūtaṃ, parābhūtaṃ, sambhūtaṃ, vibhūtaṃ. Peyyālo. Samanubhavamānaṃ, paccanubhavamānaṃ, anubhontaṃ, anubhavantaṃ, samanubhontaṃ, samanubhavantaṃ, paccanubhontaṃ, paccanubhavantaṃ, sambhontaṃ, sambhavantaṃ, abhisambhontaṃ, abhisambhavantaṃ, pātubhontaṃ, pātubhavantaṃ, paribhontaṃ, paribhavantaṃ, abhibhontaṃ, abhibhavantaṃ, adhibhontaṃ, adhibhavantaṃ, bhāventaṃ, sambhāventaṃ, vibhāventaṃ, paribhāventaṃ, paribhāviyamānaṃ, paribhuyyamānaṃ, peyyālo. Paccanubhaviyamānaṃ, paccanubhuyyamānanti imāni niyatanapuṃsakaliṅgesu pakkhittaliṅgāni. Evaṃ niggahītantādivasena tividhāni napuṃsakaliṅgāni bhūdhātumayāni pakāsitāni. Ayaṃ napuṃsakaliṅgavasena udāharaṇuddeso, evaṃ pulliṅgādivasena liṅgattayaṃ bhūdhātumayamuddiṭṭhaṃ.

Ettha me appasiddhāti, ye ye saddā pakāsitā;

Te te pāḷippadesesu, maggitabbā vibhāvinā.

O, ā, bindu, i, ī, u, ū-antime sattadhā ṭhitā;

Ñe yyā pulliṅgabhedāti, niruttaññūhi bhāsitā.

Ā ivaṇṇo cuvaṇṇo ca, pañca antā sarūpato;

Itthibhedāti viññeyyā, okārantena chāpi vā.

Bindu, i, u-ime antā, tayo ñeyyā vibhāvinā;

Napuṃsakappabhedāti, niruttaññūhi bhāsitā.

Antā satteva pulliṅge, itthiyaṃ pañca vā cha vā;

Napuṃsake tayo evaṃ, dasa pañcahi chabbidhā.

Yasmā panettha ‘‘bhūto’’tiādayo saddā nibbacanābhidheyyakathanatthasādhakavacanapariyāyavacanatthuddhāravasena vuccamānā pākaṭā honti suviññeyyā ca, tasmā imesaṃ nibbacanādīni yathāsambhavaṃ vakkhāma viññūnaṃ tuṭṭhijananatthañceva sotārānamatthesu paṭutarabuddhipaṭilābhāya ca. Tatra bhūtoti khandhapātubhāvena bhavatīti bhūto, idaṃ tāva nibbacanaṃ. ‘‘Bhūto’’ti sabbasaṅgāhakavasena satto vuccati, idamabhidheyyakathanaṃ. ‘‘Yo ca kālaghaso bhūto. Sabbeva nikkhipissanti, bhūtā loke samussaya’’nti ca idametassa atthassa sādhakavacanaṃ. Atha vā bhūtoti evaṃnāmako amanussajātiyo sattaviseso, idamabhidheyyakathanaṃ. ‘‘Bhūtavijjā, bhūtavejjo, bhūtaviggahito’’ti ca idametassa atthassa sādhakavacanaṃ. Yañca pana ‘‘satto macco pajā’’tiādikaṃ tattha tattha āgataṃ vacanaṃ, idaṃ sattoti atthavācakassa bhūtasaddassa pariyāyavacanaṃ. Yañca niddesapāḷiyaṃ ‘‘maccoti satto naro mānavo poso puggalo jīvo jagu jantu hindagu manujo’’ti āgataṃ, idampi pariyāyavacanameva. Tāni sabbāni piṇḍetvā vuccante –

Satto macco jano bhūto, pāṇo hindagu puggalo;

Jantu jīvo jagu yakkho, pāṇī dehī tathāgato.

Sattavo mātiyo loko, manujo mānavo naro;

Poso sarīrīti pume, bhūtamiti napuṃsake.

Pajāti itthiyaṃ vutto, liṅgato, na ca atthato;

Evaṃ tiliṅgikā honti, saddā sattābhidhānakā.

Yo so jaṅghāya ulati, so satto jaṅghalo idha;

Pāṇadehābhidhānehi, sattanāmaṃ papañcitaṃ.

Imasmiṃ pakaraṇe ‘‘pariyāyavacana’’nti ca ‘‘abhidhāna’’nti ca ‘‘saṅkhā’’tiādīni ca ekatthāni adhippetāni, atthuddhāravasena pana bhūtasaddo pañcakkhandhāmanussadhātusassatavijjamānakhīṇāsavasattarukkhādīsu dissati, tappayogo upari atthattikavibhāge āvibhavissati. Bhāvakoti bhāvetīti bhāvako, idaṃ nibbacanaṃ. Yo bhāvanaṃ karoti, so bhāvako. Idamabhidheyyakathanaṃ. ‘‘Bhāvako nipako dhīro’’ti idametassa atthassa sādhakavacanaṃ. ‘‘Bhāvako bhāvanāpasuto bhāvanāpayutto bhāvanāsampanno’’ti idaṃ pariyāyavacanaṃ. Imāni ‘‘bhūto bhāvako’’ti dve padāni suddhakattuhetukattuvasena vuttānīti. Ito paraṃ nayānusārena suviññeyyattā ‘‘idaṃ nibbacana’’nti ca ādīni avatvā katthaci atthasādhakavacanaṃ pariyāyavacanaṃ atthuddhārañca yathārahaṃ dassessāma. Tesu hi sabbattha dassitesu ganthavitthāro siyā, tasmā yesamattho uttāno, tesampi padānamabhidheyyaṃ na kathessāma, nibbacanamattameva nesaṃ kathessāma. Yesaṃ pana gambhīro attho, tesamabhidheyyaṃ kathessāma.

Bhavanaṃ bhavo, bhavo vuccati vuddhi. Bhūsaddassa atthātisayayogato vaḍḍhanepi dissamānattā bhavanaṃ vaḍḍhananti katvā. ‘‘Bhavo ca rañño abhavo ca rañño’’ti idaṃ vuddhiatthassa sādhakaṃ vacanaṃ. Atha vā bhavoti vuccati sassataṃ. ‘‘Sassato attā ca loko cā’’ti hi sassatavasena pavattā diṭṭhi sassatadiṭṭhi, tasmā bhavadiṭṭhī’’ti idametassatthassa sādhakaṃ vacanaṃ. Tathā bhavoti bhavadiṭṭhi, bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi bhavadiṭṭhi nāma. Bhavadiṭṭhi hi uttarapadalopena bhavoti vuccati. ‘‘Bhavena bhavassa vippamokkhamāhaṃsū’’ti idametassatthassa sādhakaṃ vacanaṃ. Etthāyaṃ pāḷivacanattho – ekacce samaṇā vā brāhmaṇā vā bhavadiṭṭhiyā vā kāmabhavādinā vā sabbabhavato vimuttiṃ saṃsāravisuddhiṃ kathayiṃsūti. Atha vā bhavanti vaḍḍhanti sattā etenāti bhavoti atthena sampattipuññāni bhavoti ca vuccanti. ‘‘Itibhavābhavatañca vītivatto’’ti idametassatthassa sādhakaṃ vacanaṃ. Ettha panāyaṃ pāḷivacanattho – bhavoti sampatti, abhavoti vipatti. Tathā bhavoti vuddhi, abhavoti hāni. Bhavoti sassataṃ, abhavoti ucchedo. Bhavoti puññaṃ, abhavoti pāpaṃ, taṃ sabbaṃ vītivattoti.

Sahokāsā khandhāpi bhavo. ‘‘Kāmabhavo rūpabhavo’’ iccevamādi etassatthassa sādhakaṃ vacanaṃ. Ettha pana khandhā ‘‘yo paññāyati, so sarūpaṃ labhatī’’ti katvā ‘‘bhavati avijjātaṇhādisamudayā nirantaraṃ samudetī’’ti atthena vā ‘‘bhavā’’ti vuccanti. Okāso pana ‘‘bhavanti jāyanti ettha sattā nāmarūpadhammā cā’’ti atthena ‘‘bhavo’’ti. Apica kammabhavopi bhavo, upapattibhavopi bhavo. ‘‘Upādānapaccayā bhavo duvidhena atthi kammabhavo, atthi upapattibhavo’’ti idametassatthassa sādhakaṃ vacanaṃ. Tattha kammameva bhavo kammabhavo. Tathā upapatti eva bhavo upapattibhavo. Etthūpapatti bhavatīti bhavo, kammaṃ pana yathā sukhakāraṇattā ‘‘sukho buddhānamuppādo’’ti vutto. Evaṃ bhavakāraṇattā phalavohārena bhavoti daṭṭhabbaṃ. Atha vā bhāvanalakkhaṇattā bhāvetīti bhavo. Kiṃ bhāveti? Upapattiṃ. Iti upapattiṃ bhāvetīti bhavoti vuccati. Bhāvetītimassa ca nibbattetīti hetukattuvasenattho. Atha vā ‘‘bhavapaccayā jātī’’ti vacanato bhavati etenāti bhavoti kammabhavo vuccati.

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti

Vuttalakkhaṇo saṃsāropi bhavo. ‘‘Bhave dukkhaṃ bhavadukkhaṃ, bhave saṃsaranto’’ti imānetassatthassa sādhakāni vacanāni. Tatra kenaṭṭhena saṃsāro bhavoti kathīyati? Bhavati ettha sattasammuti khandhādipaṭipāṭisaṅkhāte dhammapuñjasminti atthena. Idaṃ bhavasaddassa bhāvakattukaraṇādhikaraṇasādhanavasenatthakathanaṃ.

Ettha bhavasaddassa atthuddhāraṃ vadāma –

Vuddhisampattipuññāni, khandhā sokāsasaññitā;

Saṃsāro sassatañcetaṃ, bhavasaddena sadditaṃ.

Bhavataṇhā bhavadiṭṭhi, upapattibhavo tathā;

Kammabhavo ca sabbantaṃ, bhavasaddena sadditaṃ.

Bhavataṇhābhavadiṭṭhi-dvayaṃ katthaci pāḷiyaṃ;

Uttarapadalopena, bhavasaddena sadditaṃ.

Abhavoti na bhavo abhavo.

Vipatti hāni ucchedo, pāpañceva catubbidhā;

Ime abhavasaddena, atthā vuccanti sāsane.

Bhāvoti ajjhāsayo, yo ‘‘adhippāyo’’tipi vuccati. ‘‘Thīnaṃbhāvo durājāno. Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito. Hadayaṅgatabhāvaṃ pakāsetī’’ti evamādi etassatthassa sādhakaṃ vacanaṃ. Apica vatthudhammopi bhāvo. ‘‘Bhāvasaṅketasiddhīna’’nti idametassatthassa sādhakaṃ vacanaṃ, cittampi bhāvo. ‘‘Accāhitaṃ kammaṃ karosi luddaṃ, bhāve ca te kusalaṃ natthi kiñcī’’ti idametassatthassa sādhakaṃ vacanaṃ. Kriyāpibhāvo. ‘‘Bhāvalakkhaṇaṃ bhāvasattamī’’ti ca idametassatthassa sādhakaṃ vacanaṃ. Apica bhāvoti sattavevacananti bhaṇanti, dhātu vā etaṃ adhivacanaṃ. Tattha ajjhāsayo ca vatthudhammo ca cittañca satto cāti ime bhavatīti bhāvo. Tathā pana bhāvetīti bhāvo, kriyā tu bhavananti bhāvo. Sā ca bhavanagamanapacanādivasenānekavidhā. Apica bhāvarūpampi bhāvo, yaṃ itthibhāvo pumbhāvo itthindriyanti ca vuccati. Tatrāyaṃ vacanattho – ‘‘itthī’’ti vā ‘‘puriso’’ti vā bhavati etena cittaṃ abhidhānañcāti bhāvo.

Nattanomatiyā etaṃ, nibbacanamudāhaṭaṃ;

Pubbācariyasīhānaṃ, mataṃ nissāya māhaṭaṃ.

Vuttañhetaṃ porāṇehi ‘‘itthiyā bhāvo itthibhāvo, itthīti vā bhavati etena cittaṃ abhidhānañcāti itthibhāvo’’ti, tasmā pumbhāvoti etthāpi pumassa bhāvo pumbhāvo, pumāti vā bhavati etena cittaṃ abhidhānañcāti pumbhāvoti nibbacanaṃ samadhigantabbaṃ. Idaṃ bhāvasaddassa kattubhāvakaraṇasādhanavasenatthakathanaṃ.

Abhāvoti na bhāvoti abhāvo, ko so? Suññatā natthitā. Sabhāvoti attano bhāvo sabhāvo, attano pakati iccevattho. Atha vā sabhāvoti dhammānaṃ sati atthasambhave yo koci sarūpaṃ labhati, tassa bhāvo lakkhaṇamiti saññito namanaruppanakakkhaḷaphusanādiākāro iccevattho. ‘‘Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mata’’nti idametassatthassa sādhakaṃ vacanaṃ. Apica sabhāvoti salakkhaṇo paramatthadhammo. Kenaṭṭhena? Saha bhāvenāti atthena. Sabbhāvoti sataṃ bhāvo sabbhāvo, sappurisadhammo iccevattho. Atha vā attano bhāvo sabbhāvo. ‘‘Gāhāpayanti sabbhāva’’nti idametassatthassa sādhakaṃ vacanaṃ. Saṃvijjamāno vā bhāvo sabbhāvo. ‘‘Evaṃ gahaṇasabbhāvo’’ti idametassatthassa sādhakaṃ vacanaṃ. Idaṃ sabhāva sabbhāvasaddānaṃ bhāvasādhanavasenatthakathanaṃ.

Sambhavoti sambhavanaṃ sambhavo, sambhavanakriyā, yutti vā. Yutti hi sambhavoti vuccati ‘‘sambhavo gahaṇassa kāraṇa’’ntiādīsu. Atha vā sambhavati etasmāti sambhavo. Yato hi yaṃ kiñci sambhavati, so sambhavo. Pabhavoti pabhavanaṃ pabhavo, acchinnatā, pabhavati etasmāti vā pabhavo. Yato hi yaṃ kiñci pabhavati, so pabhavo. Ime pana sambhavapabhavasaddā katthaci samānatthā katthaci bhinnatthāti veditabbā. Kathaṃ? Sambhavasaddo hi bhavanakriyampi vadati yuttimpi paññattimpi sambhavarūpampi paccayatthampi, pabhavasaddo pana bhavanakriyampi vadati nadippabhavampi paccayatthampi, tasmā paccayatthaṃ vajjetvā bhinnatthāti gahetabbā, paccayatthena pana samānatthāti gahetabbā. Vuttañhetaṃ ‘‘paccayo hetu nidānaṃ kāraṇaṃ sambhavo pabhavotiādi atthato ekaṃ, byañjanato nāna’’nti.

‘‘Mūlaṃ hetu nidānañca, sambhavo pabhavo tathā;

Samuṭṭhānāhārārammaṇaṃ, paccayo samudayena cā’’ti

Ayampi gāthā etassatthassa sādhikā. Idaṃ sambhavapabhavasaddānaṃ bhāvāpādānasādhanavasenatthakathanaṃ.

Evamettha bhāvakattukammakaraṇāpādānādhikaraṇavasena cha sādhanāni pakāsitāni. Tāni sampadānasādhanena sattavidhāni bhavanti, taṃ pana uttari āvibhavissati ‘‘dhanamassa bhavatūti dhanabhūtī’’tiādinā. Iccevaṃ kitakavasena sabbathāpi sattavidhāni sādhanāni honti, yāni ‘‘kārakānī’’tipi vuccati, ito aññaṃ sādhanaṃ natthi. Idha payogesvatthesu ca viññūnaṃ pāṭavatthaṃ sādhananāmaṃ pakāsitaṃ. Tathā hi dunnikkhittasādhanehi padehi yojitā saddappayogā dubbodhatthā honti, sunikkhittasādhanehi pana padehi yojitā subodhatthā honti, tasmā payogāsādhanamūlakā, attho ca payogamūlako. Payogānurūpañhi aviparītaṃ katvā atthaṃ kathanasīlā ‘‘yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito’’ti evamādīsu sādhanavasena gahetabbesu atthesu, aññesu catthesu paṭutarabuddhino paṇḍitāyeva ekantena bhagavato pariyattisāsanadharā nāma hontīti veditabbaṃ. Ito paraṃ nayānusārena suviññeyyattā ‘‘idaṃ nāma sādhana’’nti na vakkhāma, kevalamidha dassitesu payogesu viññūnaṃ bahumānuppādanatthañceva vividhavicittapāḷigatike vividhatthasāre jinavaravacane sotūnaṃ buddhivijambhanatthañca atthasādhakavacanāniyeva yathārahaṃ suttageyyaveyyākaraṇagāthādīsu tato tato āharitvā dassessāma.

Pabhāvoti pakārato bhavatīti pabhāvo, soyamānubhāvoyeva. ‘‘Pabhāvaṃ te na passāmi, yena tvaṃ mithilaṃ vaje’’ti idametassatthassa sādhakaṃ vacanaṃ. Anubhavoti anubhavanaṃ anubhavo, kiṃ taṃ? Paribhuñjanaṃ. Ānubhāvoti tejussāhamantapabhūsattiyo. ‘‘Tejasaṅkhato ussāhamantapabhūsattisaṅkhāto vā mahanto ānubhāvo etassāti mahānubhāvo’’ti idametassatthassa sādhakaṃ vacanaṃ.

Tejo ussāhamantā ca, pabhūsattīti pañcime;

Ānubhāvāti vuccanti, pabhāvāti ca te vade.

Tejādivācakattamhi, ānubhāvapadassa tu;

Atthanibbacanaṃ dhīro, yathāsambhavamuddise.

Atha ānubhāvoti anubhavitabbaphalaṃ. ‘‘Anubhavitabbassa phalassa mahantatāya mahānubhāvo’’ti idametassatthassa sādhakaṃ vacanaṃ. Parābhavoti parābhavanaṃ parābhavo, atha vā parābhavatīti parābhavo. ‘‘Suvijāno parābhavo’’ti idametassatthassa sādhakaṃ vacanaṃ. Apica ‘‘dhammadessī parābhavo’’ti pāṭhānurūpato parābhavissatīti parābhavoti anāgatakālavasenapi nibbacanaṃ daṭṭhabbaṃ. Atha vā parābhavanti etenāti parābhavo. Kiṃ taṃ? Dhammadessitādi. ‘‘Paṭhamo so parābhavo’’ti idametassatthassa sādhakaṃ vacanaṃ. Vibhavoti nibbānaṃ. Tañhi bhavato vigatattā bhavato vigatoti vibhavo, bhavassa ca taṃhetu vigatattā vigato bhavo etasmāti vibhavo. Vibhavanti ucchijjanti vinassanti ito ariyadhanavilomakā kilesamahācorātipi vibhavo. Vibhavasaddassa nibbānābhidhānatte ‘‘evaṃ bhave vijjamāne, vibhavo icchitabbako’’ti idamettha sādhakaṃ vacanaṃ. Imāni pana nibbānassa pariyāyavacanāni –

Nibbānaṃ vibhavo mokkho, nirodho amataṃ samaṃ;

Saṅkhārūpasamo dukkha-nirodho accuta’kkhayo.

Vivaṭṭa’makataṃ atthaṃ, santipada’masaṅkhataṃ;

Pāraṃ taṇhākkhayo dukkha-kkhayo saññojanakkhayo.

Yogakkhemo virāgo ca,

Lokanto ca bhavakkhayo;

Apavaggo visaṅkhāro,

Sabbhi suddhi visuddhi ca.

Vimutyā’pacayo mutti, nibbuti upadhikkhayo;

Santi asaṅkhatā dhātu, disā ca sabbatopabhaṃ.

Vināpetāni nāmāni, visesakapadaṃ idha;

Nibbānavācakānīti, sallakkheyya sumedhaso.

‘‘Tāṇaṃ leṇa’’ntiādīni-pekkhikāni bhavanti hi;

Visesakapadānanti, etthetāni pakāsaye.

Tāṇaṃ leṇa’marūpañca, santaṃ sacca’manālayaṃ;

Sududdasaṃ saraṇañca, parāyaṇa’manītikaṃ.

Anāsavaṃ dhuvaṃ niccaṃ, viññāṇa’manidassanaṃ;

Abyāpajjaṃ sivaṃ khemaṃ, nipuṇaṃ apalokikaṃ.

Ananta’makkharaṃ dīpo, accantaṃ kevalaṃ padaṃ;

Paṇītaṃ accutañcāti, bahudhāpi vibhāvaye.

Gotrabhūti padassatthaṃ, vadantehi garūhi tu;

Gottaṃ vuccati nibbāna-miti gottanti bhāsitaṃ.

Vibhavoti vā vināsasampattidhanucchedadiṭṭhiyopi vuccanti. Tattha vināso vibhavanaṃ ucchijjanaṃ nassananti atthena vibhavo. ‘‘Vibhavo sabbadhammānaṃ, ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī’’ti ca idametassatthassa sādhakaṃ vacanaṃ. Sampatti pana visesato bhavatīti vibhavo. ‘‘Rañño sirivibhavaṃ daṭṭhukāmā’’ti idametassatthassa sādhakaṃ vacanaṃ. Dhanaṃ pana bhavanti vaḍḍhanti vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sattā etenāti vibhavo. ‘‘Asītikoṭivibhavassa brāhmaṇassa putto hutvā nibbattī’’ti idametassatthassa sādhakaṃ vacanaṃ. Idaṃ pana pariyāyavacanaṃ –

Dhanaṃ saṃ vibhavo dabbaṃ, sāpateyyaṃ pariggaho;

Oḍḍaṃ bhaṇḍaṃ sakaṃ attho, iccete dhanavācakā.

Ucchedadiṭṭhi pana vibhavati ucchijjati ‘‘attā ca loko ca puna cutito uddhaṃ na jāyatī’’ti gahaṇato vibhavoti. ‘‘Vibhavataṇhā’’ti idametassatthassa sādhakaṃ vacanaṃ. Vibhavataṇhāti hi ucchedadiṭṭhisahagatāya taṇhāya nāmaṃ. Ettha atthuddhāro vuccati –

Dhananibbānasampatti-vināsucchedadiṭṭhiyo;

Vuttā vibhavasaddena, iti viññū vibhāvaye.

Pātubhāvoti pātubhavanaṃ pātubhāvo. Āvibhāvoti āvibhavanaṃ āvibhāvo, ubhinnametesaṃ pākaṭatā iccevattho. Tirobhāvoti tirobhavanaṃ tirobhāvo, paṭicchannabhāvo. Vinābhāvoti vinābhavanaṃ vinābhāvo, viyogo. Sotthibhāvoti sotthibhavanaṃ sotthibhāvo, suvatthibhāvo sukhassa atthitā, atthato pana nibbhayatā nirupaddavatā eva. Atthibhāvoti atthitā vijjamānatā avivittatā. Natthibhāvoti natthitā avijjamānatā vivittatā rittatā tucchatā suññatā. Okārantapulliṅganiddeso.

Abhibhavatīti abhibhavitā, paraṃ abhibhavanto yo koci. Evaṃ paribhavitā, anubhavatīti anubhavitā, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā anubhavanto yo koci. Evaṃ samanubhavitā. Paccanubhavitā, ettha pana yathā ‘‘amatassa dātā. Anuppannassa maggassa uppādetā’’tiādīsu ‘‘dātā’’ti padānaṃ kattuvācakānaṃ ‘‘amatassā’’tiādīhi padehi kammavācakehi chaṭṭhiyantehi saddhiṃ yojanā dissati, tathā imesampi padānaṃ ‘‘paccāmittassa abhibhavitā’’tiādinā yojanā kātabbā. Evaṃ aññesampi evarūpānaṃ padānaṃ. Ākārantapulliṅganiddeso.

Bhavatīti bhavaṃ. Bhavissatīti vā bhavaṃ, vaḍḍhamāno puggalo. ‘‘Suvijāno bhavaṃ hoti, suvijāno parābhavo. Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo’’ti idametassatthassa sādhakaṃ vacanaṃ. Atha vā yena saddhiṃ katheti, so ‘‘bhava’’nti vattabbo, ‘‘bhavaṃ kaccāyano. Bhavaṃ ānando. Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbata’’ntiādīsu. Ettha pana dhātuatthe ādaro na kātabbo, sammutiattheyevādaro kātabbo ‘‘saṅketavacanaṃ saccaṃ, lokasammutikāraṇa’’nti vacanato. Vohāravisayasmiñhi lokasammuti eva padhānā avilaṅghanīyā. Parābhavatīti parābhavaṃ. Evaṃ paribhavaṃ. Abhibhavaṃ. Anubhavaṃ. Pabhavati pahoti sakkotīti pabhavaṃ, pahonto yo koci. Na pabhavaṃ appabhavaṃ, ‘‘appabhava’’nti ca idaṃ jātake diṭṭhaṃ –

‘‘Chinnabbhamiva vātena, ruṇṇo rukkhamupāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahi’’nti

Tattha sādhakavacanamidaṃ. Niggahītantapulliṅganiddeso.

Dhanabhūtīti dhanamassa bhavatūti dhanabhūti. Siribhūtīti sobhāya ceva paññāpuññānañca adhivacanaṃ. Sā assa bhavatūti siribhūti. Evaṃ sotthibhūti, suvatthibhūti. Ikārantapulliṅganiddeso.

Bhāvīti bhavanasīlo bhāvī, bhavanadhammo bhāvī, bhavane sādhukārī bhāvī. Evaṃ vibhāvī. Sambhāvī. Paribhāvīti. Tatra vibhāvīti atthavibhāvane samattho paṇḍito vuccati. Ettha vidvā, vijjāgato, ñāṇītiādi pariyāyavacanaṃ daṭṭhabbaṃ. Bhavanti catra –

Vidvā vijjāgato ñāṇī, vibhāvī paṇḍito sudhī;

Budho visārado viññū, dosaññū viddasu vidū.

Vipassī paṭibhāṇī ca, medhāvī nipako kavi;

Kusalo viduro dhīmā, gatimā mutimā cayaṃ.

Cakkhumā kaṇṇavā dabbo, dhīro bhūri vicakkhaṇo;

Sappañño buddhimā pañño, evaṃnāmā vibhāvinoti.

Īkārantapulliṅganiddeso.

Sayambhūti sayameva bhavatīti sayambhū. Ko so? Antarena paropadesaṃ sāmaṃyeva sabbaṃ ñeyyadhammaṃ paṭivijjhitvā sabbaññutaṃ patto sakyamuni bhagavā. Vuttañhetaṃ bhagavatā –

‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītībhūtosmi nibbuto’’ti.

Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vigataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno sayambhū. So evaṃbhūto khandhasantāno loke aggapuggaloti vuccati. Vuttañhetaṃ bhagavatā ‘‘ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo? Tathāgato bhikkhave arahaṃ sammāsambuddho’’ti. So ekapuggalo etarahi ‘‘sabbaññū, sugato’’tiādīhi yathābhuccaguṇādhigatanāmehi ca pasiddho, ‘‘gotamo ādiccabandhū’’ti gottato ca pasiddho, sakyaputto sakko sakyamuni sakyasīho sakyapuṅgavoti kulato ca pasiddho, suddhodanimāyādevīsutoti mātāpitito ca pasiddho, siddhatthoti gahitanāmena ca pasiddho. Bhavanti catra –

Yo ekapuggalo āsi, buddho so vadataṃ varo;

Gottato gotamo nāma, tathevādiccabandhu ca.

Sakyakule pasūtattā, sakyaputtoti vissuto;

Sakko iti ca avhito, tathā sakyamunīti ca.

Sabbattha seṭṭhabhāvena, sakye ca seṭṭhabhāvato;

Sakyasīhoti so sakya-puṅgavoti ca sammato.

Suddhodanīti pitito, nabhe candova vissuto;

Mātitopi ca saññāto, māyādevīsuto iti.

Sabbaññū sugato buddho, dhammarājā tathāgato;

Samantabhaddo bhagavā, jino dasabalo muni.

Satthā vināyako nātho,

Munindo lokanāyako;

Narāsabho lokajino,

Sambuddho dvipaduttamo.

Devadevo lokagaru, dhammassāmī mahāmuni;

Samantacakkhu purisa-dammasārathi māraji.

Dhammissaro ca advejjha-vacano satthavāhako;

Visuddhidevo devāti-devo ca samaṇissaro.

Bhūripañño’nadhivaro, narasīho ca cakkhumā;

Munimuni naravaro, chaḷabhiñño jane suto.

Aṅgīraso yatirājā, lokabandhu’matandado;

Vattā pavattā saddhamma-cakkavattī yatissaro.

Lokadīpo sirīghano, samaṇindo naruttamo;

Lokattayavidū loka-pajjoto purisuttamo.

Saccadaso satapuñña-lakkhaṇo saccasavhayo;

Ravibandhā’samasamo, pañcanetta’ggapuggalo.

Sabbābhibhū sabbavidū, saccanāmo ca pāragū;

Purisātisayo sabba-dassāvī narasārathi.

Sammāsambuddho iti so, ñāto sattuttamoti ca;

Tādī vibhajjavādīti, mahākāruṇikoti ca.

Cakkhubhūto dhammabhūto, ñāṇabhūtoti vaṇṇito;

Brahmabhūtoti purisā-jañño iti ca thomito.

Lokajeṭṭho sayambhū ca, mahesi mārabhañjano;

Amoghavacano dhamma-kāyo mārābhibhū iti.

Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Nāmaṃ guṇehi nissitaṃ, ko kavindo kathessati.

Tatra sabbaññu iccādi-nāmaṃ sādhāraṇaṃ bhave;

Sabbesānampi buddhānaṃ, gotamo itiādi na.

Buddho paccekabuddho ca, ‘‘sayambhū’’iti sāsane;

Keci ‘‘brahmā sayambhū’’ti, sāsanāvacaraṃ na taṃ.

‘‘Buddho tathāgato satthā, bhagavā’’ti padāni tu;

Ṭhānenekasahassamhi, sañcaranti abhiṇhaso.

Tatra cādipadaṃ anta-padañceva imāni tu;

Ekatopi carantīti, vibhāveyya visārado.

Visesakapadānaṃ tu, apekkhakapadāni ca;

Anapekkhapadānīti, padāni duvidhā siyuṃ.

Tathā hi satthavāho naravaro chaḷabhiññoti evaṃpakārāni abhidhānapadāni visesakapadāpekkhakāni. Kathaṃ?

‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

Yaṃ loko pūjayate,

Salokapālo sadā namassati ca;

Tasseta sāsanavaraṃ,

Vidūhi ñeyyaṃ naravarassā’’ti,

‘‘Chaḷabhiññassa sāsana’’nti ca evaṃ visesakapadāpekkhakāni bhavanti. Buddho jino bhagavāti evaṃpakārāni pana no visesakāpekkhānīti daṭṭhabbaṃ.

Keci panettha evaṃ vadeyyuṃ ‘‘munindo samaṇindo samaṇissaro yatissaro ādiccabandhu ravibandhūti evaṃpakārānaṃ idha vuttānamabhidhānānaṃ visesatthābhāvato punaruttidoso atthī’’ti. Tanna, abhidhānānaṃ abhisaṅkharaṇīyānabhisaṅkharaṇīyavasena abhisaṅkhatābhidhānāni anabhisaṅkhatābhidhānānīti dvedhā dissanato. Tathā hi katthaci keci ‘‘sakyasīho’’ti abhidhānaṃ paṭicca ‘‘sakyakesarī sakyamigādhipo’’tiādinā nānāvividhamabhidhānamabhisaṅkharonti, pāvacanepi hi ‘‘dviduggamavarahanutta’malatthā’’ti pāṭho dissati. Tathā keci ‘‘dhammarājā’’ti abhidhānaṃ paṭicca ‘‘dhammadisampatī’’tiādīni abhisaṅkharonti. ‘‘Sabbaññū’’ti abhidhānaṃ paṭicca ‘‘sabbadassāvī sabbadassī’’tiādīni abhisaṅkharonti, ‘‘sahassakkho’’ti abhidhānaṃ paṭicca ‘‘dasasatalocano’’tiādīni abhisaṅkharonti. ‘‘Ādiccabandhū’’ti abhidhānaṃ paṭicca ‘‘aravindasahāyabandhū’’tiādīni abhisaṅkharonti. ‘‘Ambuja’’nti abhidhānaṃ paṭicca ‘‘nīrajaṃ kuñja’’ntiādīni abhisaṅkharonti. Pāvacanepi hi yaṃ padumaṃ, taṃ jalajaṃ nāmāti mantvā paṭisambhidāppattehi ariyehi desanāvilāsavasena vutto ‘‘padumuttaranāmino’’ti vattabbaṭṭhāne ‘‘jalajuttaranāmino’’ti pāṭho dissati. Evaṃ abhisaṅkhatābhidhānāni dissanti.

‘‘Buddho bhagavā’’ti abhidhānāni pana anabhisaṅkhatābhidhānāni. Vuttañhetaṃ dhammasenāpatinā āyasmatā sāriputtena ‘‘buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhaginiyā kataṃ, na ñātisālohitehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇappaṭilābhā sacchikā paññatti yadidaṃ buddho’’ti, tathā ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ…pe… sacchikā paññatti yadidaṃ bhagavā’’ti. Evaṃ ‘‘buddho bhagavā’’ti abhidhānāni anabhisaṅkhatābhidhānāni. Na hi tāni abhidhānāni ceva ‘‘satthā sugato jino’’tiādīni ca aññaṃ kiñci abhidhānaṃ paṭicca abhisaṅkhatāni, nāpi aññāni abhidhānāni etāni paṭicca abhisaṅkhatāni dissanti. Tathā hi ‘‘buddho’’ti abhidhānaṃ paṭicca ‘‘bujjhitā bodhetā bodhako’’tiādīni nāmābhidhānāni na abhisaṅkharonti. Tathā ‘‘bhagavā satthā sugato’’tiādīni nāmābhidhānāni paṭicca ‘‘sampannabhago anusāsako sundaravacano’’tiādīni nāmābhidhānāni nābhisaṅkharonti. Evaṃ imaṃ vibhāgaṃ dassetuṃ ‘‘munindo samaṇindo samaṇissaro yatissaro ādiccabandhu ravibandhū’’tiādinā nayena punarutti amhehi katāti daṭṭhabbā. Evamaññatrāpi nayo netabbo. Atridaṃ vuccati –

‘‘Abhisaṅkhatanāmañca, nāmañcānabhisaṅkhataṃ;

Dviduggamavaro buddho, iti nāmaṃ dvidhā bhave’’ti.

Pabhūti paraṃ pasayha bhavatīti pabhū, issaro. ‘‘Araññassa pabhū ayaṃ luddako’’ti idametassatthassa sādhakaṃ vacanaṃ. Abhibhūti abhibhavatīti abhibhū, asaññasatto. Kiṃ so abhibhavi? Cattāro khandhe arūpino. Iti cattāro khandhe arūpino abhibhavīti abhibhū. So ca kho niccetanattā abhibhavanakriyāyāsati pubbevā’saññuppattito jhānalābhikāle attanā adhigatapañcamajjhānaṃ saññāvirāgavasena bhāvetvā cattāro arūpakkhandhe asaññibhave appavattikaraṇena abhibhavitumārabhi, tadabhibhavanakiccaṃ idāni siddhanti abhibhavīti abhibhūti vuccati. Apica niccetanabhāvena abhibhavanabyāpāre asatipi pubbe sacetanakāle sabyāpārattā sacetanassa viya niccetanassāpi sato tassa upacārena sabyāpāratāvacanaṃ yujjateva. Dissati hi loke sāsane ca sacetanassa viya acetanassapi upacārena sabyāpāratāvacanaṃ. Taṃ yathā? Kūlaṃ patitukāmaṃ, evaṃ loke. Sāsane pana –

‘‘Rodante dārake disvā, ubbiggā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake’’ti ca

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāyā’’ti ca ‘‘phalaṃ toseti kassaka’’nti ca ādi. Abhibhūsaddassa asaññasattābhidhānatte ‘‘abhibhuṃ abhibhuto maññatī’’ti idamettha sādhakaṃ vacanaṃ. Atha vā abhibhavatīti abhibhū, paresamabhibhavitā yo koci. Visesato pana tathāgatoyeva abhibhū. Vuttañhetaṃ bhagavatā ‘‘tathāgato bhikkhave abhibhū anabhibhūto aññadatthudaso vasavattī’’ti. Keci pana ‘‘abhibhū nāma sahasso brahmā’’ti vadanti.

Vibhūti visesabhūtoti vibhū, ‘‘bhavasotaṃ sace buddho, tiṇṇo lokantagū vibhū’’ti idametassatthassa sādhakaṃ vacanaṃ. Vibhūti hettha rūpakāyadhammakāyasampattiyā visesabhūtoti attho. Āha ca –

‘‘Dissamānopi tāvassa, rūpakāyo acintiyo;

Asādhāraṇañāṇaṭṭhe, dhammakāye kathāva kā’’ti.

Adhibhūti adhibhavatīti adhibhū, issaro.

‘‘Tadā maṃ tapatejena, santatto tidivādhibhū;

Dhārento brāhmaṇaṃ vaṇṇaṃ, bhikkhāya maṃ upāgamī’’ti –

Idametassatthassa sādhakaṃ vacanaṃ. Patibhūti patibhūtoti patibhū, ‘‘goṇassa patibhū’’ti idametassatthassa sādhakaṃ vacanaṃ. Gotrabhūti gottasaṅkhātaṃ amatamahānibbānaṃ ārammaṇaṃ katvā bhūtoti gotrabhū, sotāpattimaggassa anantarapaccayena sikhāppattabalavavipassanācittena samannāgato puggalo. Vuttañhetaṃ bhagavatā ‘‘katamo ca puggalo gotrabhū? Yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti, tehi dhammehi samannāgato puggalo gotrabhū’’ti, idamevettha atthasādhakaṃ vacanaṃ. Apica samaṇoti gottamattamanubhavamāno kāsāvakaṇṭhasamaṇopi gotrabhū. So hi ‘‘samaṇo’’ti gottamattaṃ anubhavati vindati, na samaṇadhamme attani avijjamānattāti ‘‘gotrabhū’’ti vuccati, ‘‘bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā’’ti idametassatthassa sādhakaṃ vacanaṃ. Vatrabhūti sakko. So hi mātāpitibharaṇādīhi sattahi vattehi sakkattaṃ labhitvā aññe deve vattena abhibhavatīti vatrabhū. Āgamaṭṭhakathāyaṃ pana bhūdhātumhi labbhamānaṃ pattiatthampi gahetvā ‘‘vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū’’ti vuttaṃ, ‘‘vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū’’ti ca, ‘‘vatrabhū jayataṃpitā’’ti idametassatthassa sādhakaṃ vacanaṃ. Ettha hi vatrabhūti vatranāmakassa asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ pitā. ‘‘Sakko indo purindado’’ iccādi pariyāyavacanaṃ. Idaṃ tu dhātādhikāre pakāsessāma. Parābhibhūti paramabhibhavatīti parābhibhū. Evaṃ rūpābhibhūtiādīsupi. Sabbābhibhūti sabbamabhibhavitabbaṃ abhibhavatīti sabbābhibhū. Sabbābhibhūti ca idaṃ nāmaṃ tathāgatasseva yujjati. Vuttañhetaṃ bhagavatā –

‘‘Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhakkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyya’’nti.

Ūkārantapulliṅganiddeso. Niyatapulliṅganiddesoyaṃ.

Idāni aniyataliṅgānaṃ niyataliṅgesu pakkhittānaṃ bhūtaparābhūta sambhūtasaddādīnaṃ niddeso vuccati. Tatra bhūtoti attano paccayehi abhavīti bhūto, bhūtoti jāto sañjāto nibbatto abhinibbatto pātubhūto, bhūtoti vā laddhasarūpo yo koci saviññāṇako vā aviññāṇako vā. Atha vā tathākārena bhavatīti bhūto, bhūtoti sacco tatho avitatho aviparīto yo koci, ettha yo bhūtasaddo saccattho, tassa ‘‘bhūtaṭṭho’’ti idamettha sādhakaṃ vacanaṃ. Parābhūtoti parābhavīti parābhūto. Suṭṭhu bhūtoti sambhūto. Visesena bhūtoti vibhūto. Vissuto bhūtoti vā vibhūto, ‘‘vibhūtārammaṇa’’nti idametassatthassa sādhakaṃ vacanaṃ. Vibhavīti vā vibhūto, vinaṭṭhoti attho, ‘‘rūpe vibhūte na phusanti phassā’’ti idametassatthassa sādhakaṃ vacanaṃ. Pākaṭo bhūtoti pātubhūto. Āvi bhavatīti āvibhūto. Evaṃ tirobhūto. Vinābhūto. Bhavitumanucchavikoti bhabbo. Paribhaviyate soti paribhūto. Yena kenaci yo pīḷito hīḷito vā, so paribhūto. Gamyamānattho yathākāmacārī. Abhibhaviyyate soti abhibhūto. Adhibhaviyate soti adhibhūto. Evaṃ addhabhūto. Ettha adhisaddena samānattho addhasaddo, ‘‘cakkhu bhikkhave addhabhūtaṃ, rūpā addhabhūtā, cakkhuviññāṇaṃ addhabhūta’’nti idametassatthassa sādhakaṃ vacanaṃ, tathā ‘‘idha bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ na addhabhāvetī’’ti padampi. Tattha anaddhabhūtanti dukkhena anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, taṃ na addhabhāveti nābhibhavatīti suttapadattho.

Anubhaviyate soti anubhūto. Evaṃ samanubhūto. Paccanubhūto. Bhāvito. Ettha bhāvitoti iminā samānādhikaraṇaṃ ‘‘satisambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito’’tiādīsu guṇīvācakaṃ padhānapadaṃ sāsane daṭṭhabbaṃ. Titthiyasamaye pana bhāvitoti kāmaguṇo vuccati. Vuttañhetaṃ pāḷiyaṃ ‘‘na bhāvitamāsīsatī’’ti. Tatra bhāvitā nāma pañca kāmaguṇā, te na āsīsati na sevatīti suttapadattho. Sambhāviyate soti sambhāvito. Evaṃ vibhāvito. Paribhāvito. Anuparibhūto. Manaṃparibhūtoti manaṃ paribhaviyittha soti manaṃparibhūto. Ettha manaṃparibhūtoti īsakaṃ appattaparibhavano vuccati. Mananti hi nipātapadaṃ. ‘‘Atipaṇḍitena puttena, manamhi upakūlito, devadattena attano abuddhabhāvena ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca manaṃ nāsito, manaṃ vuḷho ahosī’’tiādīsu cassa payogo veditabbo. Atra manaṃsaddassa kiñci yuttiṃ vadāma.

Manaṃsaddo dvidhā bhinno, nāmaṃ nepātikañciti;

Santaṃ tassa manaṃ hoti, manamhi upakūlitoti.

Paribhavitabboti aññena paribhavituṃ sakkuṇeyyoti paribhavitabbo. Evaṃ paribhottabbo paribhavanīyo. Tabbapaccayaṭṭhāne hi sakkuṇeyyapadayojanā dissati ‘‘aladdhaṃ ārammaṇaṃ laddhabbaṃ labhanīyaṃ laddhuṃ vā sakkuṇeyya’’nti. Atha vā paribhavanamarahatīti paribhavitabbo. Evaṃ paribhottabbo paribhavanīyo. Tathā hi tabbapaccayaṭṭhāne arahatipadayojanā dissati ‘‘parisakkuṇeyyaṃ lābhamarahatīti laddhabba’’nti. Ettha pana paribhottabboti padassa atthibhāve ‘‘khattiyo kho mahārāja daharoti na uññātabbo na paribhottabbo’’ti pāḷi nidassanaṃ. Abhiadhipubbā bhūdhātuyo samānatthā. Sesāni dukāni nayānusārena ñeyyāni. Bhamānoti bhavatīti bhamāno, majjhe vakāralopo daṭṭhabbo. Atridaṃ vattabbaṃ –

‘‘Kiṃ so bhamāno saccako’’, iccatra pāḷiyaṃ pana;

Rūpaṃ bhavatidhātussa, valopeneva dissati.

Atrāyaṃ pāḷi ‘‘kiṃ so bhamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatī’’ti. Vibhavamānoti vibhavatīti vibhavamāno. Evaṃ paribhavamānotiādīsu. Tattha ‘‘abhisambhonto’’timassa karonto nipphādento iccevattho. ‘‘Sabbāni abhisambhonto, sa rājavasatiṃ vase’’ti idametassatthassa sādhakaṃ vacanaṃ. Yasmā panimāni ‘‘bhavamāno’’tiādīni vippakatapaccattavacanāni, tasmā saramāno rodati, gacchanto gaṇhāti, ‘‘gacchanto so bhāradvājo, addasa accutaṃ isi’’ntiādīni viya paripuṇṇuttarakriyāpadāni katvā rājā bhavamāno sampattimanubhavatītiādinā yojetabbāni. ‘‘Saramāno gacchanto’’tiādīni hi ‘‘yāto gato patto’’tiādīhi sadisāni na honti, uttarakriyāpadāpekkhakāni honti tvāpaccayantapadāni viyāti.

Paribhaviyamānoti paribhaviyate soti paribhaviyamāno. Evaṃ paribhuyyamānotiādīsupi. Imānipi vippakatapaccattavacanāni, tasmā ‘‘rājapurisehi nīyamāno coro evaṃ cintesī’’tiādīni viya paripuṇṇuttarakriyāpadāni katvā aññehi paribhaviyamāno tāṇaṃ gavesati. Bhogo puggalenānubhaviyamāno parikkhayaṃ gacchatītiādinā yojetabbāni. Evaṃ sabbatra īdisesu vippakatavacanesu yojetabbāni. Ayaṃ aniyataliṅgānaṃ niyataliṅgesu pakkhittānaṃ bhūta parābhūta sambhūtasaddānaṃ niddeso. Iccevaṃ pulliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito.

Idāni itthiliṅganiddeso vuccati – tatra bhāvikāti bhāvetīti bhāvikā. Yā bhāvanaṃ karoti, sā bhāvikā. Bhāvanāti vaḍḍhanā brūhanā phātikaraṇaṃ āsevanā bahulīkāro. Vibhāvanāti pakāsanā sandassanā. Atha vā vibhāvanāti abhāvanā antaradhāpanā. Sambhāvanāti ukkaṃsanā thomanā. Paribhāvanāti vāsanā, samantato vā vaḍḍhanā. Ākārantitthiliṅganiddeso.

Bhūmīti sattāyamānā bhavatīti bhūmi, atha vā bhavanti jāyanti vaḍḍhanti cettha thāvarā ca jaṅgamā cāti bhūmi. Bhūmi vuccati pathavī. ‘‘Paṭhamāya bhūmiyā pattiyā’’tiādīsu pana lokuttaramaggo bhūmīti vuccati. Yā panandhabālamahājanena viññātā pathavī, tassimāni abhidhānāni –

‘‘Pathavī medanī bhūmi, bhūrī bhū puthuvī mahī;

Chamā vasumatī ubbī, avanī ku vasundharā;

Jagatī khiti vasudhā, dharaṇī go dharā’’iti.

Atra bhū ku gosaddā pathavīpadatthe vattantīti kutra diṭṭhapubbāti ce?

Vidvā bhūpāla kumuda-gorakkhādipadesu ve;

Bhū ku goiti pathavī, vuccatīti vibhāvaye.

Bhūtīti bhavanaṃ bhūti. Vibhūtīti vināso, visesato bhavanaṃ vā, atha vā visesato bhavanti sattā etāyāti vibhūti, sampattiyeva, ‘‘rañño vibhūti. Pihanīyā vibhūtiyo’’ti ca idametassatthassa sādhakaṃ vacanaṃ. Ikārantitthiliṅganiddeso.

Bhūrīti pathavī. Sā hi bhavanti etthāti bhūrīti vuccati, bhavati vā paññāyati vaḍḍhati cāti bhūrī, atha vā bhūtābhūtā tannissitā sattā ramanti etthāti bhūrī. Pathavīnissitā hi sattā pathaviyaṃyeva ramanti, tasmā sā imināpi atthena bhūrīti vuccati. Bhūrīsaddassa pathavīvacane ‘‘bhūripañño’’ti atthasādhakaṃ vacanaṃ. Apica bhūrī viyāti bhūrī, paññā, bhūrīti pathavīsamāya vitthatāya paññāya nāmaṃ, ‘‘yogā ve jāyatī bhūrī, ayogā bhūrisaṅkhayo’’ti ettha aṭṭhakathāvacanaṃ imassatthassa sādhakaṃ. Atha vā bhūte atthe ramatīti bhūrī, paññāyetaṃ nāmaṃ, ‘‘bhūrī medhā pariṇāyikā’’ti ettha aṭṭhakathāvacanaṃ imassatthassa sādhakaṃ. Atha vā paññāyeva rāgādayo dhamme abhibhavatīti bhūrī, rāgādiarayo abhibhavatītipi bhūrī. Tathā hi paṭisambhidāmagge āyasmatā sāriputtena vuttaṃ ‘‘rāgaṃ abhibhūyatīti bhūrī, paññā. Dosaṃ mohaṃ…pe… rāgo ari, taṃ ariṃ maddatīti bhūrī, paññā. Doso. Moho…pe… sabbe bhavagāmino kammā ari, taṃ ariṃ maddatīti bhūrī, paññā’’. Ettha pana ‘‘gotrabhū’’ti padamiva ‘‘aribhū’’ti vattabbepi bhūsaddaṃ pubbanipātaṃ katvā sandhivasena bhūrīti padamuccāritanti daṭṭhabbaṃ. Apica īdisesu nāmikapadesu vināpi upasaggena abhibhavanādiatthā labbhantiyeva, nākhyātikapadesūti daṭṭhabbaṃ. Idaṃ pana paññāya pariyāyavacanaṃ –

Paññā pajānanā cintā, vicayo upalakkhaṇā;

Pavicayo ca paṇḍiccaṃ, dhammavicayameva ca.

Sallakkhaṇā ca kosallaṃ, bhūrī paccupalakkhaṇā;

Nepuññañceva vebhabyā, medhā cupaparikkhakā.

Sampajaññañca pariṇā-yikā ceva vipassanā;

Paññindriyaṃ paññābalaṃ, amoho sammādiṭṭhi ca;

Patodo cābhidhammasmā, imāni gahitāni me.

Ñāṇaṃ paññāṇamummaṅgo, sattho soto ca diṭṭhi ca;

Mantā bodho buddhi buddhaṃ, paṭibhānañca bodhiti.

Dhammo vijjā gati monaṃ, nepakkaṃ go matī muti;

Vīmaṃsā yoni dhonā ca, paṇḍā paṇḍiccayampi ca;

Vedo paṇḍitiyañceva, cikicchā miriyāpi ca.

‘‘Soto bodhī’’ti yaṃ vuttaṃ, ñāṇanāmadvayaṃ idaṃ;

Buddhapaccekasambuddha-sāvakānampi rūhati.

‘‘Abhisambodhi sambodhi’’, iti nāmadvayaṃ pana;

Paccekabuddhasabbaññu-buddhānaṃyeva rūhati.

Abhisambodhisaṅkhātā, paramopapadā pana;

Ñāṇapaṇṇatti sabbaññu-sambuddhasseva rūhati.

Sammāsambodhisaṅkhātā, anuttarapadādikā;

Buddhā vā ñāṇapaṇṇatti, sabbaññusseva rūhati.

‘‘Sabbaññutā’’ti yaṃ vuttaṃ, ñāṇaṃ sabbaññunova taṃ;

Yujjate avasesā tu, ñāṇapaññatti sabbagā.

Ñāṇabhāvamhi santepi, dhammacakkhādikaṃ pana;

Payojanantarābhāvā, nātra sandassitaṃ mayāti.

Bhūtīti bhūtassa bhariyā. Yathā hi petassa bhariyā ‘‘petī’’ti vuccati, evameva bhūtassa bhariyā ‘‘bhūtī’’ti vuccati. Bhotīti yāya saddhiṃ kathentena sā itthī ‘‘bhotī’’ iti vattabbā, tasmā iminā padena itthī vohariyatīti ca daṭṭhabbaṃ. Yathā hi purisena saddhiṃ kathentena puriso ‘‘bhavaṃ’’ iti vohariyati, evameva itthiyā saddhiṃ kathentena itthī ‘‘bhotī’’iti vohariyati. ‘‘Kuto nu bhavaṃ bhāradvājo, ime ānesi dārake’’ti, ‘‘ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhotī kupitā ahū’’ti cettha nidassanaṃ. Atha vā idhekacco satto itthiliṅgavasena laddhanāmo, so ‘‘bhotī’’iti vattabbo, tasmā iminā padena itthīpi itthiliṅgena laddhanāmā anitthīpi vohariyatīti ca daṭṭhabbā. Tathā hi devaputtopi ‘‘devatā’’ti itthiliṅgavasena voharitabbattā devatāsaddamapekkhitvā ‘‘bhotī’’iti voharito, pageva devadhītā. Tathā hi ‘‘bhotī carahi jānāti, taṃ me akkhāhi pucchitā’’ti ettha pana devatāsaddamapekkhitvā ‘‘bhotī’’iti itthi liṅgavohāro kato. Atrāyaṃ suttapadattho ‘‘yadi so kuhako dhanatthiko tāpaso na jānāti, bhotī devatā pana jānāti ki’’nti. Apica –

‘‘Atthakāmosi me yakkha, hitakāmāsi devate;

Karomi te taṃ vacanaṃ, tvaṃsi ācariyo mamā’’ti –

Maṭṭhakuṇḍalīvatthusmiṃ pulliṅgayakkhasaddamapekkhitvā ‘‘atthakāmo’’ti pulliṅgavasena itthiliṅgañca devatāsaddamapekkhitvā ‘‘hitakāmā’’ti itthiliṅgavasena purisabhūto maṭṭhakuṇḍalī voharito. Aññatrāpi devatāsaddamapekkhitvā devaputto itthiliṅgavasena voharito –

‘‘Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco’’ti;

‘‘Atthakāmāsi me amma, hitakāmāsi devate’’ti.

Ettha pana ‘‘ehi bāle khamāpehi, kusarājaṃ mahabbala’’nti ettha ca itthīyeva itthiliṅgavasena voharitā, tasmā katthaci itthipurisapadatthasaṅkhātaṃ atthaṃ anapekkhitvā liṅgamattamevāpekkhitvā bhotī devatā, bhotī silā, bhotī jambū, bhotiṃ devatantiādīhi saddhiṃ paccattavacanādīni yojetabbāni. Katthaci pana liṅgañca atthañca apekkhitvā ‘‘bhotī itthī, bhotiṃ deva’’ntiādinā yojetabbāni. Vibhāvinīti vibhāvetīti vibhāvinī. Evaṃ paribhāvinītiādīsupi. Īkārantitthiliṅganiddeso.

Bhūti sattāyamānā bhavatīti bhū. Atha vā bhavanti jāyanti vaḍḍhanti cettha sattasaṅkhārāti bhū. Bhū vuccati pathavī. Abhūti vaḍḍhivirahitā kathā, na bhūtapubbāti vā abhū, abhūtapubbā kathā. Na bhūtāti vā abhū, abhūtā kathā. ‘‘Abhuṃ me kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasī’’ti idametesamatthānaṃ sādhakaṃ vacanaṃ. Ūkārantitthiliṅganiddeso. Niyatitthiliṅganiddesoyaṃ.

Aniyataliṅgānaṃ pana niyatitthiliṅgesu pakkhittānaṃ bhūtaparābhūtasambhūtasaddādīnaṃ niddeso nayānusārena suviññeyyova. Iccevaṃ itthiliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito.

Idāni napuṃsakaliṅganiddeso vuccati – tatra bhūtanti catubbidhaṃ pathavīdhātuādikaṃ mahābhūtarūpaṃ. Tañhi aññesaṃ nissayabhāvena bhavatīti bhūtaṃ, bhavati vā tasmiṃ tadadhīnavuttitāya upādārūpanti bhūtaṃ. Atha vā bhūtanti satto bhūtanāmako vā. Bhūtanti hi napuṃsakavasena sakalo satto evaṃnāmako ca yakkhādiko vuccati. ‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā. Yānīdha bhūtāni samāgatāni, ujjhāpetvāna bhūtāni, tamhā ṭhānā apakkamī’’ti evamādīsu napuṃsakappayogo veditabbo. Gātābandhasukhatthaṃ liṅgavipallāsoti ce? Tanna, ‘‘yakkhādīni mahābhūtāni yaṃ gaṇhanti, neva tesaṃ tassa anto, na bahi ṭhānaṃ upalabbhatī’’ti cuṇṇiyapadaracanāyampi bhūtasaddassa napuṃsakaliṅgattadassanatoti avagantabbaṃ. Mahābhūtanti vuttappakāraṃ catubbidhaṃ mahābhūtarūpaṃ. Tassa mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Kathaṃ? Mahantaṃ bhūtanti mahābhūtaṃ, māyākārasaṅkhātena mahābhūtena samantipi mahābhūtaṃ, yakkhādīhi mahābhūtehi samantipi mahābhūtaṃ, mahantehi ghāsacchādanādipaccayehi bhūtaṃ pavattantipi mahābhūtaṃ, mahāvikārabhūtantipi mahābhūtaṃ. Evaṃ mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Atridaṃ suṭṭhupalakkhitabbaṃ –

Punnapuṃsakaliṅgo ca, bhūtasaddo pavattati;

Paṇṇattiyaṃ guṇe ceva, guṇeyevitthiliṅgako.

Bhūta sambhūtasaddādi-naye paṇṇattivācakā;

Yojetabbā tiliṅge te, iti ñe yyaṃ visesato.

‘‘Bhūto tiṭṭhati, bhūtāni, tiṭṭhanti, samaṇo ayaṃ;

Idāni bhūto, cittāni, bhūtāni vimalāni tu.

Vañjhā bhūtā vadhū esā’’, iccudāharaṇānime;

Vuttāni suṭṭhu lakkheyya, sāsanatthagavesako.

Bhavittanti vaḍḍhitaṭṭhānaṃ. Tañhi bhavanti vaḍḍhanti etthāti bhavittanti vuccati, ‘‘janittaṃ me bhavittaṃ me, iti paṅke avassayi’’nti idametassatthassa sādhakaṃ vacanaṃ.

‘‘Bhavittaṃ’’ iti ‘‘bhāvitta’’-nti ca pāṭho dvidhā mayā;

Rassattadīghabhāvena, diṭṭho bhaggavajātake.

Bhūnanti bhavanaṃ bhūnaṃ vaddhi. ‘‘Ahameva dūsiyā bhūnahatā, rañño mahāpatāpassā’’ti, ‘‘bhūnahaccaṃ kataṃ mayā’’ti ca idametassatthassa sādhakaṃ vacanaṃ.

Bhavananti bhavanakriyā. Atha vā bhavanti vaḍḍhanti ettha sattā puttadhītāhi nānāsampattīhi cāti bhavanaṃ vuccati geho, ‘‘pettikaṃ bhavanaṃ mamā’’ti idametassatthassa sādhakaṃ vacanaṃ. ‘‘Geho gharañca āvāso, bhavanañca niketana’’nti idaṃ pariyāyavacanaṃ. Parābhavananti avaddhimāpajjanaṃ. Sambhavananti suṭṭhu bhavanaṃ. Vibhavananti ucchedo vināso vā. Pātubhavananti pākaṭatā sarūpalābho iccevattho. Āvibhavananti paccakkhabhāvo. Tirobhavananti paṭicchannabhāvo. Vinābhavananti vinābhāvo. Sotthibhavananti suvatthitā. Paribhavananti pīḷanā hīḷanā vā. Abhibhavananti vidhamanaṃ. Adhibhavananti ajjhottharaṇaṃ. Anubhavananti paribhuñjanaṃ. Samanubhavananti suṭṭhu paribhuñjanaṃ. Paccanubhavananti adhipatibhāvenapi suṭṭhu paribhuñjanaṃ. Niggahītantanapuṃsakaliṅganiddeso.

Atthavibhāvīti atthassa vibhāvanasīlaṃ cittaṃ vā ñāṇaṃ vā kulaṃ vā atthavibhāvi. Evaṃ dhammavibhāvi. Ikārantanapuṃsakaliṅganiddeso.

Gotrabhūti paññattārammaṇaṃ mahaggatārammaṇaṃ vā gotrabhucittaṃ. Tañhi kāmāvacaragottamabhibhavati, mahaggatagottañca bhāveti nibbattetīti ‘‘gotrabhū’’ti vuccati. Apica gotrabhūti nibbānārammaṇaṃ maggavīthiyaṃ pavattaṃ gotrabhuñāṇaṃ vā saṅkhārārammaṇaṃ vā phalasamāpattivīthiyaṃ pavattaṃ gotrabhuñāṇaṃ. Tesu hi paṭhamaṃ puthujjanagottamabhibhavati, ariyagottañca bhāveti, gottābhidhānā ca nibbānato ārammaṇakaraṇavasena bhavatīti ‘‘gotrabhū’’ti vuccati, dutiyaṃ pana saṅkhārārammaṇampi samānaṃ āsevanapaccayabhāvena sasampayuttāni phalacittāni gottābhidhāne nibbānamhi bhāvetīti ‘‘gotrabhū’’ti vuccati. Idaṃ pāḷivavatthānaṃ –

‘‘Gotrabhu’’iti rassatta-vasena kathitaṃ padaṃ;

Napuṃsakanti viññeyyaṃ, ñāṇacittādipekkhakaṃ.

‘‘Gotrabhū’’iti dīghatta-vasena kathitaṃ pana;

Pulliṅgamiti viññeyyaṃ, puggalādikapekkhakaṃ.

Dīghabhāvena vuttaṃ tu, napuṃsakanti no vade;

Binduvantī’tare bhedā, tayo iti hi bhāsitā.

Īkārantā ca ūdantā, rassattaṃ yanti sāsane;

Napuṃsakattaṃ patvāna, sahabhu sīghayāyiti.

Cittena saha bhavatīti cittasahabhu, cittena saha na bhavatīti nacittasahabhu, rūpaṃ. Ukārantanapuṃsakaliṅganiddeso. Niyatanapuṃsakaliṅganiddesoyaṃ.

Aniyataliṅgānaṃ niyatanapuṃsakaliṅgesu pakkhittānaṃ bhūtaparābhūtasaddādīnaṃ niddeso nayānusārena suviññeyyova. Iccevaṃ napuṃsakaliṅgānaṃ bhūdhātumayānaṃ yathārahaṃ nibbacanādivasena niddeso vibhāvito. Iccevaṃ sabbathāpi liṅgattayaniddeso samatto.

Ulliṅganena vividhena nayena vuttaṃ,

Bhūdhātusaddamayaliṅgatikaṃ yadetaṃ;

Āliṅgiyaṃ piyatarañca sutaṃ suliṅgaṃ,

Poso kare manasi liṅgaviduttamicchaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Bhūdhātumayānaṃ tividhaliṅgikānaṃ nāmikarūpānaṃ vibhāgo

Catuttho paricchedo.

5. Okārantapulliṅganāmikapadamālā

Bhū dhātuto pavattānaṃ, nāmikānamito paraṃ;

Nāmamālaṃ pakāsissaṃ, nāmamālantarampi ca.

Vippakiṇṇakathā ettha, evaṃ vutte na hessati;

Pabhedo nāmamālānaṃ, paripuṇṇova hehiti.

Pubbācariyasīhānaṃ, tasmā idha mataṃ sutaṃ;

Purecaraṃ karitvāna, vakkhāmi savinicchayaṃ.

Puriso, purisā. Purisaṃ, purise. Purisena, purisehi, purisebhi. Purisassa, purisānaṃ. Purisā, purisasmā, purisamhā, purisehi, purisebhi. Purisassa, purisānaṃ. Purise, purisasmiṃ, purisamhi, purisesu. Bho purisa, bhavanto purisā.

Ayamāyasmatā mahākaccānena pabhinnapaṭisambhidena katasmā niruttipiṭakato uddharito purisaiccetassa pakatirūpassa nāmikapadamālānayo. Tatra purisavacanaekavacanaputhuvacanesu paccattavacanādīni bhavanti. Taṃ yathā? Puriso tiṭṭhati, purisā tiṭṭhanti. Tatra purisoti purisavacane ekavacane paccattavacanaṃ bhavati, purisāti purisavacane puthuvacane paccattavacanaṃ bhavati.

Purisaṃ passati, purise passati. Tatra purisanti purisavacane ekavacane upayogavacanaṃ bhavati, puriseti purisavacane puthuvacane upayogavacanaṃ bhavati.

Purisena kataṃ, purisehi kataṃ, purisebhi kataṃ. Tatra purisenāti purisavacane ekavacane karaṇavacanaṃ bhavati, purisehi, purisebhīti purisavacane puthuvacane karaṇavacanaṃ bhavati.

Purisassa dīyate, purisānaṃ dīyate. Tatra purisassāti purisavacane ekavacane sampadānavacanaṃ bhavati, purisānanti purisavacane puthuvacane sampadānavacanaṃ bhavati.

Purisā nissaṭaṃ, purisasmā nissaṭaṃ, purisamhā nissaṭaṃ, purisehi nissaṭaṃ, purisebhi nissaṭaṃ. Tatra purisāti purisavacane ekavacane nissakkavacanaṃ bhavati. Purisasmāti…pe… purisamhāti purisavacane ekavacane nissakkavacanaṃ bhavati, purisehi, purisebhīti purisavacane puthuvacane nissakkavacanaṃ bhavati.

Purisassa pariggaho, purisānaṃ pariggaho. Tatra purisassāti purisavacane ekavacane sāmivacanaṃ bhavati, purisānanti purisavacane puthuvacane sāmivacanaṃ bhavati.

Purise patiṭṭhitaṃ, purisasmiṃ patiṭṭhitaṃ, purisamhi patiṭṭhitaṃ, purisesu patiṭṭhitaṃ. Tatra puriseti purisavacane ekavacane bhummavacanaṃ bhavati, purisasminti…pe… purisamhīti…pe… purisesūti purisavacane puthuvacane bhummavacanaṃ bhavati.

Bho purisa tiṭṭha, bhavanto purisā tiṭṭhatha. Tatra bho purisaiti purisavacane ekavacane ālapanaṃ bhavati, bhavanto purisāiti purisavacane puthuvacane ālapanaṃ bhavatīti iminā nayena sabbattha nayo vitthāretabbo.

Yamakamahātherena katāya pana cūḷaniruttiyaṃ ‘‘bho purisa’’iti rassavasena ālapanekavacanaṃ vatvā ‘‘bho purisā’’iti dīghavasena ālapanabahuvacanaṃ vuttaṃ. Kiñcāpi tādiso nayo niruttipiṭake natthi, tathāpi bahūnamālapanavisaye ‘‘bho yakkhā’’itiādīnaṃ ālapanabahuvacanānaṃ jātakaṭṭhakathādīsu dissanato pasatthatarova hoti viññūnaṃ pamāṇañca, tasmā iminā yamakamahātheramatenapi ‘‘puriso purisā purisa’’ntiādīni vatvā āmantane ‘‘bho purisa, bho purisā, bhavanto purisā’’ti nāmikapadamālā yojetabbā.

Tattha purisoti paṭhamāya ekavacanaṃ. Purisāti bahuvacanaṃ. Purisanti dutiyāya ekavacanaṃ. Puriseti bahuvacanaṃ. Purisenāti tatiyāya ekavacanaṃ. Purisehi, purisebhīti dve bahuvacanāni. Purisassāti catutthiyā ekavacanaṃ. Purisānanti bahuvacanaṃ. Purisā, purisasmā, purisamhāti tīṇi pañcamiyā ekavacanāni. Purisehi, purisebhīti dve bahuvacanāni. Purisassāti chaṭṭhiyā ekavacanaṃ. Purisānanti bahuvacanaṃ. Purise, purisasmiṃ, purisamhīti tīṇi sattamiyā ekavacanāni. Purisesūti bahuvacanaṃ. Bho purisāti aṭṭhamiyā ekavacanaṃ. Bho purisā, bhavanto purisāti dve bahuvacanāni.

Kiñcāpetesu ‘‘purisā’’ti idaṃ paṭhamāpañcamīaṭṭhamīnaṃ, ‘‘purise’’ti idaṃ dutiyāsattamīnaṃ, ‘‘purisehi, purisebhī’’ti tatiyāpañcamīnaṃ, ‘‘purisāna’’nti catutthīchaṭṭhīnaṃ ekasadisaṃ, tathāpi atthavasena asaṅkarabhāvo veditabbo. Kathaṃ? ‘‘Puriso tiṭṭhati, purisā tiṭṭhanti. Purisaṃ passati, purise passatī’’tiādinā.

Tattha ca bhoti āmantanatthe nipāto. So na kevalaṃ ekavacanaṃyeva hoti, atha kho bahuvacanampi hotīti ‘‘bho purisā’’iti bahuvacanappayogopi gahito. ‘‘Bhavanto’’tidaṃ pana bahuvacanameva hotīti ‘‘purisā’’ti puna vuttanti daṭṭhabbaṃ. Iti yamakamahātherena ‘‘bho purisa’’iti rassavasena ālapanekavacanaṃ vatvā ‘‘bho purisā’’iti dīghavasena ālapanabahuvacanaṃ vuttaṃ. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca nipātabhūto bhosaddo ekavacanabahuvacanavasena dvidhā bhijjati. Atrimāni nidassanapadāni – ‘‘api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametīti, no hidaṃ bho gotama. Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, ehi bho samaṇa, bho pabbajita’’iccādipāḷito aṭṭhakathāto ca bhosaddassa ekavacanappayoge pavattinidassanaṃ, ‘‘tena hi bho mamapi suṇātha. Yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi, passatha bho imaṃ kulaputtaṃ. Bho yakkhā ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ. Aparisuddho panamhi, bho dhuttā tumhākaṃ kriyā mayhaṃ na ruccati. So te purise āha bho tumhe maṃ mārentā rañño dassetvāva mārethā’’ti iccādi pana pāḷito aṭṭhakathāto ca bhosaddassa bahuvacanappayoge pavattinidassanaṃ. Kaccāyanappakaraṇe pana ‘‘bho purisa, bho purisā’’ti padadvayaṃ ālapanekavacanavasena vuttaṃ. Taṃ yathā āgamehi na virujjhati, tathā gahetabbaṃ.

Keci pana adūraṭṭhassālapane ‘‘bho purisa’’iti rassavasena ālapanekavacanaṃ icchanti, dūraṭṭhassālapane pana ‘‘bho purisā’’iti dīghavasena ālapanekavacanaṃ icchanti. Adūraṭṭhānaṃ dūraṭṭhānañca purisānaṃ itthīnañca ālapane na kiñci vadanti. Tathā adūraṭṭhāya dūraṭṭhāya ca itthiyā ālapane te pucchitabbā ‘‘adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapane kathaṃ vattabba’’nti. Addhā te evaṃ puṭṭhā uttari kiñci vattuṃ na sakkhissanti. Evampi te ce vadeyyuṃ ‘‘bhavanto purisāti imināva adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapanaṃ bhavatī’’ti. Tadā te vattabbā ‘‘yadi bhavanto purisā’’ti iminā advejjhena vacanena adūraṭṭhānaṃ dūraṭṭhānañca purisānamālapanaṃ bhavati, evaṃ sante ‘‘bho purisa’’iti rassapadenapi dūraṭṭhassa ca purisassālapanaṃ vattabbaṃ, evaṃ avatvā kimatthaṃ adūraṭṭhassālapane ‘‘bho purisa’’iti rassavasena ālapanekavacanaṃ icchatha, kimatthañca dūraṭṭhassālapane ‘‘bho purisā’’iti dīghavasena ālapanekavacanaṃ icchatha.

Nanu ‘‘taggha bhagavā bojjhaṅgā, taggha sugata bojjhaṅgā’’tiādīsu ālapanapadabhūtaṃ ‘‘bhagavā’’iti dīghapadaṃ samīpe ṭhitakālepi dūre ṭhitakālepi buddhassālapanapadaṃ bhavitumarahateva, tathā ālapanapadabhūtaṃ ‘‘sugata’’iti rassapadampi. Yasmā panetesu ‘‘bhagavā’’ti ālapanapadassa na katthacipi rassattaṃ dissati, ‘‘sugatā’’ti ālapanapadassa ca na katthacipi dīghattaṃ dissati, tasmā dīgharassamattābhedaṃ acintetvā ‘‘purisa’’iti rassavasena vuttapadaṃ pakatissaravasena samīpe ṭhitassa purisassa āmantanakāle adūraṭṭhassālapanapadaṃ bhavati, āyatassaravasena dūre ṭhitapurisassa āmantanakāle dūraṭṭhassālapanapadaṃ bhavatīti gahetabbaṃ. Tathā ‘‘bhavanto purisā, bho yakkhā, bho dhuttā’’tiādīni dīghavasena vuttāni ālapanabahuvacanapadānipi pakatissaravasena samīpe ṭhitapurisānaṃ āmantanakāle adūraṭṭhānamālapanapadāni bhavanti, āyatassaravasena dūre ṭhitapurisādīnaṃ āmantanakāle dūraṭṭhānamālapanapadāni bhavantīti gahetabbāni. Tathā hi brāhmaṇā katthaci katthaci rassaṭṭhānepi dīghaṭṭhānepi āyatena sarena majjhimāyatena sarena accāyatena ca sarena vedaṃ paṭhanti likhitumasakkuṇeyyena gītassarena viya. Iti sabbakkharesupi āyatena sarenuccāraṇaṃ labbhateva likhitumasakkuṇeyyaṃ, tasmā asampathamanotaritvā ‘‘bho purisa’’iti vacanena dūraṭṭhassa ca adūraṭṭhassa ca purisassālapanaṃ bhavati, ‘‘bho purisā, bhavanto purisā’’ti imehi vacanehipi dūraṭṭhānañca adūraṭṭhānañca purisānamālapanaṃ bhavatīti daṭṭhabbaṃ. Iti dūraṭṭhassa adūraṭṭhānañca āyatena sarena āmantanameva pamāṇaṃ, na dīgharassamattāviseso, tasmā ‘‘bho sattha, bho rāja, bho gaccha, bho muni, bho daṇḍi, bho bhikkhu, bho sayambhu, bhoti kaññe, bhoti patti, bhoti itthi, bhoti yāgu, bhoti vadhu, bho kula, bho aṭṭhi, bho cakkhu’’iccevamādīhi padehi adūraṭṭhassālapanañca dūraṭṭhassālapanañca bhavati. ‘‘Bhavanto satthā, satthāro, bhotiyo kaññā, kaññāyo’’ti evamādīhipi padehi adūraṭṭhānañcālapanaṃ bhavatīti daṭṭhabbaṃ.

Idaṃ panettha sanniṭṭhānaṃ –

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

Āgacchu dovārikā khaggabandhā,

Kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ,

Aparādho ko nvidha mamajja atthi.

Evaṃ saddhammarājena, vohārakusalena ve;

Sudesite somanassa-jātake sabbadassinā.

Dūraṭṭhānepi rassattaṃ, ‘‘janinda’’iti dissati;

Na katthacipi dīghattaṃ, iti nīti mayā matā.

Idampettha vattabbaṃ ‘‘kuto nu bho idamāyātaṃ ‘dūraṭṭhassālapanaṃ adūraṭṭhassālapanami’ti’’? Saddasatthato. Saddasatthaṃ nāma na sabbaso buddhavacanassopakārakaṃ, ekadesena pana hoti.

Imasmiṃ pakaraṇe ‘‘bahuvacana’’nti vā ‘‘puthuvacana’’nti vā ‘‘anekavacana’’nti vā atthato ekaṃ, byañjanameva nānaṃ, tasmā sabbattha ‘‘bahuvacana’’nti vā ‘‘puthuvacana’’nti vā ‘‘anekavacana’’nti vā vohāro kātabbo, puthuvacanaṃ anekavacananti ca idaṃ sāsane niruttaññūnaṃ vohāro, itaraṃ saddasatthavidūnaṃ.

Kasmā pana imasmiṃ pakaraṇe dvivacanaṃ na vuttanti? Yasmā buddhavacane dvivacanaṃ nāma natthi, tasmā na vuttanti. Nanu buddhavacane vacanattayaṃ atthi, tathā hi ‘‘āyasmā’’ti idaṃ ekavacanaṃ, ‘‘āyasmantā’’ti idaṃ dvivacanaṃ, ‘‘āyasmanto’’ti idaṃ bahuvacananti? Tanna, yadi ‘‘āyasmantā’’ti idaṃ vacanaṃ dvivacanaṃ bhaveyya, ‘‘puriso purisā’’tiādīsu kataraṃ dvivacananti vadeyyātha, tasmā buddhavacane dvivacanaṃ nāma natthi. Teneva hi si yo aṃ yo nā hītiādinā ekavacanabahuvacanāneva dassitānīti.

Nanu ca bho ‘‘suṇantu me āyasmantā, ajja uposatho pannaraso. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti pāḷiyaṃ dve sandhāya ‘‘āyasmantā’’ti vuttaṃ, ‘‘uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā’’tiādīsu pana pāḷīsu bahavo sandhāya ‘‘āyasmanto’’ti vuttaṃ, na ca sakkā vattuṃ ‘‘yathā tathā vutta’’nti, parivāsādiārocanepi aṭṭhakathācariyehi viññātasugatādhippāyehi ‘‘dvinnaṃ ārocentena ‘āyasmantā dhārentū’ti, tiṇṇaṃ ārocentena ‘āyasmanto dhārentū’ti vattabba’’nti vuttattāti? Saccaṃ vuttaṃ, taṃ pana vinayavohāravasena vuttanti. Nanu vinayo buddhavacanaṃ, kasmā ‘‘buddhavacane dvivacanaṃ nāma natthī’’ti vadathāti? Saccaṃ vinayo buddhavacanaṃ, tathāpi vinayakammavasena vuttattā upalakkhaṇamattaṃ, na sabbasādhāraṇabahuvacanapariyāpannaṃ. Yadi hi ‘‘āyasmantā’’ti idaṃ dvivacanaṃ siyā, tappayogānipi kriyāpadāni dvivacanāneva siyuṃ, tathārūpānipi kriyāpadāni na santi. Na hi akkharasamayakovido jhānalābhīpi dibbacakkhunā vassasatampi vassasahassampi samavekkhanto buddhavacane ekampi kriyāpadaṃ dvivacananti passeyya, evaṃ kriyāpadesu dvivacanassābhāvā nāmikapadesu dvivacanaṃ natthi. Nāmikapadesu tadabhāvāpi kriyāpadesu tadabhāvo veditabbo. Sakkaṭabhāsāyaṃ dvīsupi dvivacanāni santi, māgadhabhāsāyaṃ pana natthi.

Apica ‘‘puthuvacana’’nti niruttivohāropi ‘‘buddhavacane dvivacanaṃ natthī’’ti etamatthaṃ dīpeti. Tañhi sakkaṭabhāsāyaṃ vuttā dvivacanato bahuvacanato ca visuṃbhūtaṃ vacanaṃ, tattha vā vuttehi atthehi visuṃbhūtassa atthassa vacanaṃ ‘‘puthuvacana’’nti vuccati. Kathamidaṃ sakkaṭabhāsāyaṃ vuttā dvivacanato bahuvacanato ca visuṃbhūtaṃ vacananti ce? Yasmā sakkaṭabhāsāyaṃ ‘‘puthuvacana’’nti vohāro natthi, tasmā idaṃ tehi sakkaṭabhāsāyaṃ vuttehi dvivacanabahuvacanehi visuṃbhūtaatthassa vacananti vuccati. Kathañca pana sakkaṭabhāsāyaṃ vuttehi visuṃbhūtassa atthassa vacananti puthuvacananti ce? Yasmā sakkaṭabhāsāyaṃ dve upādāya dvivacanaṃ vuttaṃ, na ticatupañcādike bahavo upādāya, bahavo pana upādāya bahuvacanaṃ vuttaṃ, na dve upādāya, ayaṃ sakkaṭabhāsāya viseso. Māgadhabhāsāyaṃ pana dviticatupañcādike bahavo upādāya puthuvacanaṃ vuttaṃ, tasmā sakkaṭabhāsāyaṃ vuttehi atthehi visuṃbhūtassa atthassa vacananti puthuvacananti vuccati. Ayaṃ māgadhabhāsāya viseso. Tasmātra puthubhūtassa, puthuno vā atthassa vacanaṃ ‘‘puthuvacana’’nti attho samadhigantabbo.

Idāni ‘‘puriso, purisā, purisa’’nti niruttipiṭakato uddharitanayaṃ nissāya pakatirūpabhūtassa bhūtasaddassa nāmikapadamālā vuccate –

Bhūto, bhūtā. Bhūtaṃ, bhūte. Bhūtena, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūtā, bhūtasmā, bhūtamhā, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūte, bhūtasmiṃ, bhūtamhi, bhūtesu. Bho bhūta, bhavanto bhūtā.

Atha vā ‘‘bho bhūtā’’iti bahuvacanaṃ viññeyyaṃ. Yathā panettha bhūtaiccetassa pakatirūpassa nāmikapadamālā purisanayena yojitā, evaṃ bhāvakādīnañca aññesañca taṃsadisānaṃ nāmikapadamālā purisanayena yojetabbā. Etthaññāni taṃsadisāni nāma ‘‘buddho’’tiādīnaṃ padānaṃ buddhaiccādīni pakatirūpāni.

Buddho dhammo saṅgho maggo,

Khandho kāyo kāmo kappo;

Māso pakkho yakkho bhakkho,

Nāgo megho bhogo yāgo.

Rāgo doso moho māno,

Makkho thambho kodho lobho;

Hāso vero dāho tejo,

Chando kāso sāso rogo.

Asso sasso isso sisso,

Sīho byaggho rukkho selo;

Indo sakko devo gāmo,

Cando sūro ogho dīpo.

Passo yañño cāgo vādo,

Hattho patto soso gedho;

Somo yodho gaccho accho,

Geho māḷo aṭṭo sālo.

Naro nago migo saso,

Suṇo bako ajo dijo;

Hayo gajo kharo saro,

Dumo talo paṭo dhajo.

Urago paṭago vihago bhujago,

Kharabho sarabho pasado gavajo;

Mahiso vasabho asuro garuḷo,

Taruṇo varuṇo baliso paligho.

Sālo dhavo ca khadiro,

Godhumo saṭṭhiko yavo;

Kaḷāyo ca kulattho ca,

Tilo muggo ca taṇḍulo.

Khattiyo brāhmaṇo vesso,

Suddo dhutto ca pukkuso;

Caṇḍālo patiko paṭṭho,

Manusso rathiko ratho.

Pabbajito gahaṭṭho ca,

Goṇo oṭṭho ca gadrabho;

Mātugāmo ca orodho,

Iccādīni vibhāvaye.

Kecettha vadeyyuṃ ‘‘nanu bho ‘orodhā ca kumārā cā’ti pāṭhassa dassanato orodhasaddo itthiliṅgo’’ti? Tanna, tattha hi ‘‘orodhā’’ti idaṃ okārantapulliṅgameva, nā’kārantitthiliṅgaṃ, tumhe pana ‘‘ākārantitthiliṅga’’nti maññamānā evaṃ vadatha, na panidaṃ ākārantitthiliṅgaṃ, atha kho ‘‘mātugāmā’’tipadaṃ viya bahuvacanavasena vuttamākārantapadanti. Nanu ca bho sammohavinodaniyādīsu orodhasaddassa itthiliṅgatā pākaṭā, kathanti ce? ‘‘Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva manaṃ palobhetvā ‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’ti supine ārocesi. Thero taṃ kathaṃ sutvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsū’’ti. Ettha hi ‘‘rājorodhāna’’nti vatvā ‘‘tā’’ti vuttattāva orodhasaddassa itthiliṅgatā pākaṭāti? Tanna, atthassa duggahaṇato. Duggahito hi ettha tumhehi attho, ettha pana orodhasaddena itthipadatthassa kathanato itthipadatthaṃ sandhāya ‘‘tā’’ti vuttattā ‘‘tā itthiyo’’ti ayamevattho. Tumhe pana amātāpitarasaṃvaddhattā ācariyakule ca anivuṭṭhattā etaṃ sukhumatthamajānantā yaṃ vā taṃ vā mukhārūḷhaṃ vadatha.

Bhuñjanatthaṃ kathanatthaṃ, mukhaṃ hotīti no vade;

Yaṃ vā taṃ vā mukhārūḷhaṃ, vacanaṃ paṇḍito naroti.

Na mayaṃbho yaṃ vā taṃ vā mukhārūḷhaṃ vadāma, aṭṭhakathācariyānaññeva vacanaṃ gahetvā vadāma, aṭṭhakathāyeva amhākaṃ paṭisaraṇaṃ, na mayaṃ tumhākaṃ saddahāmāti. Amhākaṃ saddahatha vā mā vā, mā tumhe ‘‘aṭṭhakathācariyānaññeva vacanaṃ gahetvā vadāmā’’ti aṭṭhakathācariye abbhācikkhatha. Na hi aṭṭhakathācariyehi ‘‘orodhasaddo itthiliṅgo’’ti vuttaṭṭhānamatthi, tasmāpi aṭṭhakathācariye abbhācikkhatha, na yuttaṃ buddhādīnaṃ garūnamabbhācikkhanaṃ mahato anatthassa lābhāya saṃvattanato. Vuttañhetaṃ bhagavatā ‘‘attanā duggahitena amhe ceva abbhācikkhati, bahuñca apuññaṃ pasavati, tato attānañca khaṇatī’’ti.

Evaṃ abbhācikkhanassa ayuttataṃ sāvajjatañca dassetvā punapi te idaṃ vattabbā – jātakaṭṭhakathāyampi tumhehi āhaṭaudāharaṇasadisaṃ udāharaṇamatthi, taṃ suṇātha. Kosiyajātakaṭṭhakathāyañhi ‘‘satthā jetavane viharanto ekaṃ sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kirekassa saddhassa pasannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpadhammā’’ti pāṭho dissati. Ettha hi ‘‘mātugāmaṃ ārabbha kathesī’’ti vatvā ‘‘sā’’ti vuttattā tumhākaṃ matena mātugāmasaddo itthiliṅgoyeva siyā, na pulliṅgo, kimidaṃ aṭṭhakathāvacanampi na passatha, tadeva pana aṭṭhakathāvacanaṃ passatha, kiṃ sā eva aṭṭhakathā tumhākaṃ paṭisaraṇaṃ, na tadaññāti.

Yadi saddaṃ apekkhitvā orodhasaddassa itthiliṅgattamicchatha, etthāpi saddamapekkhitvā mātugāmasaddassa itthiliṅgattamicchathāti. Evaṃ vuttā te niruttarā appaṭibhānā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyeyyuṃ. Etthāpi mātugāmasaddena itthipadatthassa kathanato itthipadatthaṃ sandhāya ‘‘sā’’ti vuttattā ‘‘sā itthī’’ti ayamevattho. Katthaci hi padhānavācakena pulliṅgena napuṃsakaliṅgena vā samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānuvattittāpulliṅgavasena vā napuṃsakaliṅgavasena vā niddisitabbattepi liṅgamanapekkhitvā itthipadatthamevāpekkhitvā itthiliṅganiddeso dissati. Taṃ yathā? ‘‘Idha visākhe mātugāmo susaṃvihitakammantā hoti saṅgahitaparijanā bhattumanāpaṃ carati, sambhataṃ anurakkhatī’’ti ca, ‘‘ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daliddā ca hoti appassakā appabhogā appesakkhā ca. Idha mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā, appampi vuttā samānā abhisajjati kuppati byāpajjati patitthiyati kopañca dosañca appaccayañca pātukarotī’’ti ca, ‘‘taṃ kho pana bhikkhave itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī pacchānipātinī kiṃkārapaṭissāvinī’’ti ca ime payogā.

Katthaci pana padhānavācakena napuṃsakaliṅgena samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānuvattittā napuṃsakaliṅgavasena niddisitabbattepi liṅgamanapekkhitvā purisapadatthamevāpekkhitvā pulliṅganiddeso dissati. Taṃ yathā? ‘‘Pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciranivāsino ahesuṃ. Taṃ kho pana rañño cakkavattissa pariṇāyakaratanaṃ ñātānaṃ pavesetā aññātānaṃ nivāretā’’ti. Katthaci padhānavācakena liṅgattayena samānādhikaraṇassa guṇasaddassa abhidheyyaliṅgānurūpaṃ niddeso dissati. Taṃ yathā? Sā itthī ‘‘sīlavatī kalyāṇadhammā. Aṭṭhahi kho nakulamāte dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Saddho purisapuggalo, saddhaṃ kulaṃ, cittaṃ dantaṃ sukhāvaha’’nti.

Seyyaiti saddo pana yebhuyyena okārantabhāve ṭhatvā liṅgattayānukūlo bhavati ekākāreneva tiṭṭhanato. Kathaṃ? Seyyo amitto matiyā upeto. Esāva pūjanā seyyo, ekāhaṃ jīvitaṃ seyyo.

‘‘Dhammena ca alābho yo,

Yo ca lābho adhammiko;

Alābho dhammiko seyyo,

Yañce lābho adhammiko.

Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

Sukhañca kāmamayikaṃ, dukkhañca pavivekikaṃ;

Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

Jīvitañca adhammena, dhammena maraṇañca yaṃ;

Maraṇaṃ dhammikaṃ seyyo, yañce jīve adhammika’’nti.

Evamayaṃ seyya iti saddo okārantabhāve ṭhatvā liṅgattayānukūlo bhavati. Katthaci pana ākārantabhāve ṭhatvā itthiliṅgānukūlo dissati ‘‘itthīpi hi ekacciyā, seyyā posa janādhipā’’ti. Niggahītanto pana hutvā napuṃsakaliṅgānukūlo apasiddho. Evaṃpakāre payoge kiṃ tumhe na passathāti. Evaṃ vuttā ca te niruttarāva bhavissanti.

Sacepi te ettha evaṃ vadeyyuṃ ‘‘tattha tattha suttappadese aṭṭhakathādīsu ca ‘mātugāmo’ti vā ‘mātugāmenā’ti vā okārantapulliṅgabhāvena mātugāmasaddassa dassanato pulliṅgabhūtaṃ mātugāmasaddaṃ anapekkhitvā itthipadatthameva apekkhitvā ‘‘sā itthī’’ti itthīsaddena saddassa sambandhaggahaṇaṃ mayaṃ sampaṭicchāma, ‘orodho’ti vā ‘orodhenā’ti vā okārantapulliṅgabhāvena ṭhitassa orodhasaddassa adassanato pana tumhehi vuttaṃ purimatthaṃ na sampaṭicchāmā’’ti. Tadā tesaṃ imāni vinayapāḷiyaṃ āgatapadāni dassetabbāni ‘‘tena kho pana samayena rājā udeno uyyāne paricāresi saddhiṃ orodhena, atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavocā’’ti. Evaṃ imāni suttapadāni dassetvā suttanipātaṭṭhakathāyaṃ ‘‘rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchamāno’’ti vacanañca dassetvā ‘‘gacchatha tumhe garukulamupagantvā bhagavato saddhammassa ciraṭṭhitatthaṃ sādhukaṃ padabyañjanāni uggaṇhathā’’ti uyyojetabbā.

Idāni mātugāmasaddādīsu kiñci vinicchayaṃ vadāma – mātugāmasaddo ca orodhasaddo ca dārasaddo cāti ime itthipadatthavācakāpi samānā ekantena pulliṅgā bhavanti. Tesu dārasaddassa ekasmiṃ atthe vattamānassāpi bahuvacanakattameva saddasatthavidū icchanti, na ekavacanakattaṃ. Mayaṃ pana dārasaddassa ekasmiṃ atthe ekavacanakattaṃ, yebhuyyena pana bahuvacanakattaṃ anujānāma, bavhatthe vattabbameva natthi. Pāḷiyañhi dārasaddo yebhuyyena bahuvacanako bhavati, ekavacanako appo. Tatrime payogā –

‘‘Dāsā ca dāsyo anujīvino ca,

Puttā ca dārā ca mayañca sabbe;

Dhammañcarāmapparalokahetu,

Tasmā hi amhaṃ daharā na miyyare’’ti ca,

‘‘Yo ñātīnaṃ sakhīnaṃ vā, dāresu paṭidissati;

Sahasā sampiyāyena, taṃ jaññāvasalo itī’’ti ca,

‘‘Sehi dārehi’santuṭṭho, vesiyāsu padissati;

Dissati paradāresu, taṃ parābhavato mukha’’nti ca,

‘‘Puttesu dāresu ca yā apekkhā’’ti ca byāse, samāse pana ‘‘puttadārā disā pacchā, puttadārehi mattano’’ti ca evamādayo bahuvacanappayogā bahavo bhavanti.

Ekavacanappayogā pana appā. Seyyathidaṃ? ‘‘Garūnaṃ dāre, dhammaṃ care yopi samuñjakaṃ care, dārañca posaṃ dadamappakasmi’’nti ca,

‘‘Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātalī’’ti ca,

‘‘Paradāraṃ na gaccheyyaṃ, sadārapasuto siya’’nti ca,

‘‘Yo icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddama’’nti ca

Evamādayo ekavacanappayogā appā.

Samāhāralakkhaṇavasena panesa dārasaddo napuṃsakaliṅgekavacanopi katthaci bhavati. ‘‘Ādāya puttadāraṃ. Puttadārassa saṅgaho’’iti evaṃ idha vuttappakārena liṅgañca atthañca sallakkhetvā ‘‘puriso purisā’’ti pavattaṃ purisasaddanayaṃ nissāya sabbesaṃ ‘‘bhūto bhāvako bhavo’’tiādīnaṃ bhūdhātumayānaṃ aññesañcokārantapadānaṃ nāmikapadamālāsu saddhāsampannehi kulaputtehi saddhammaṭṭhitiyā kosallamuppādetabbaṃ.

Kiṃ pana sabbāni okārantapadāni purisanaye sabbappakārena ekasadisāneva hutvā paviṭṭhānīti? Na paviṭṭhāni. Kānici hi okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni ca, kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca honti, ekadesena na paviṭṭhāni ca, kānici okārantapadāni purisanaye sabbathā appaviṭṭhāneva. Tatra katamāni kānici okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni ca? ‘‘Saro vayo ceto’’tiādīni. Saroiti hi ayaṃsaddo ususaddasaravanaakārādisaravācako ce, purisanaye sabbathā paviṭṭho. Rahadavācako ce, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Vayoiti saddo parihānivācako ce, purisanaye sabbathā paviṭṭho. Āyukoṭṭhāsavācako ce, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Ceto iti saddo yadi paṇṇattivācako, purisanaye sabbathā paviṭṭho. Yadi pana cittavācako, manogaṇapakkhikattā purisanaye ekadesena paviṭṭho. Manogaṇo ca nāma –

Mano vaco vayo tejo,

Tapo ceto tamo yaso;

Ayo payo siro chando,

Saro uro raho aho –

Ime soḷasa.

Idāni yathāvuttassa pākaṭīkaraṇatthaṃ manasaddādīnaṃ nāmikapadamālaṃ kathayāma –

Mano, manā. Manaṃ, mano, mane. Manasā, manena, manehi, manebhi. Manaso, manassa, manānaṃ. Manā, manasmā, manamhā, manehi, manebhi. Manaso, manassa, manānaṃ. Manasi, mane, manasmiṃ, manamhi, manesu. Bho mana, bhavanto manā.

Atha vā ‘‘bho manā’’iti bahuvacanampi ñeyyaṃ. Evaṃ vaco, vacā. Vacaṃ, vaco, vace. Vacasātiādinā nāmikapadamālā yojetabbā. Ahasaddassa pana bhummekavacanaṭṭhāne ahasi, ahe, ahasmiṃ, ahamhi, ahu, ahanīti yojetabbā.

Idāni rūpantaravisesadassanatthaṃ napuṃsakaliṅgassa manasaddassapi nāmikapadamālaṃ vadāma, aṭṭhāne ayaṃ kathitāti na codetabbaṃ.

Manaṃ, manāni, manā. Manaṃ, manāni, mane. Manena, manehi, manebhi. Manassa, manaso, manānaṃ. Manā, manasmā, manamhā, manehi, manebhi. Manassa, manaso, manānaṃ. Mane, manasmiṃ, manamhi, manesu. Bho mana, bhavanto manā. Atha vā ‘‘bho manāni, bho manā’’evampi bahuvacanaṃ veditabbaṃ. Evamuttaratrāpi nayo.

Ettha ca pulliṅgassa manasaddassa paccattakaraṇasampadānasāmibhummavacanāni mano manasā manaso manasīti rūpāni ṭhapetvā yāni sesāni, napuṃsakaliṅgassa ca manasaddassa paccattavacanāni ‘‘manaṃ manānī’’ti rūpāni ca, aṭṭhamyopayogavacanānaṃ ‘‘manaṃ manānī’’ti rūpadvayañca ṭhapetvā yāni sesāni, tāni sabbāni kamato samasamāni.

Keci okāranto manoiti saddo napuṃsakaliṅgoti vadanti, te vattabbā – yadi so napuṃsakaliṅgo siyā, tassadisehi vaco vayotiādisaddehipi napuṃsakaliṅgeheva bhavitabbaṃ, na ‘‘te napuṃsakaliṅgā’’ti garū vadanti, ‘‘pulliṅgā’’icceva vadanti. Yasmā ca pāḷiyaṃ ‘‘kāyo anicco; mano anicco’’ti ca ‘‘kāyo dukkho, mano dukkho’’ti ca ‘‘nicco vā anicco vāti anicco bhante’’ti ca evamādayo pulliṅgappayogā bahavo diṭṭhā. Tena ñāyati manosaddo ekantena pulliṅgoti. Yadi pana napuṃsakaliṅgosiyā, ‘‘anicco dukkho’’ti evamādīni taṃsamānādhikaraṇāni anekapadasatānipi napuṃsakaliṅgāneva siyuṃ. Na hi tāni napuṃsakaliṅgāni, atha kho abhidheyyaliṅgānuvattakāni vāccaliṅgāni. Evaṃ manosaddassa pulliṅgatā paccetabbāti, sace manosaddo napuṃsakaliṅgo na hoti, kathaṃ ‘‘manānī’’ti napuṃsakarūpaṃ dissatīti? Saccaṃ ‘‘manānī’’ti napuṃsakaliṅgameva, tathāpi manogaṇe pamukhabhāvena gahitassokārantassa manasaddassa rūpaṃ na hoti. Atha kiñcarahīti ce? Cittasaddena samānaliṅgassa samānasutittepi manogaṇe apariyāpannassa niggahītantasseva manasaddassa rūpaṃ. Manasaddo hi punnapuṃsakavasena dvidhā bhijjati ‘‘mano manaṃ’’iti yathā ‘‘ajjavoajjava’’nti. ‘‘Mano ce nappadussati. Santaṃ tassa manaṃ hotī’’ti hi pāḷi. Yadi ca so manosaddo napuṃsakaliṅgo na hoti.

‘‘Garu cetiyapabbatavattaniyā,

Pamadā pamadā pamadā vimadaṃ;

Samaṇaṃ sunisamma akā hasitaṃ,

Patitaṃ asubhesu munissa mano’’ti

Ettha manosaddena samānādhikaraṇo ‘‘patita’’nti saddo napuṃsakaliṅgabhāvena kasmā sannihito. Yasmā ca samānādhikaraṇapadaṃ napuṃsakaliṅgabhāvena sannihitaṃ, tasmā saddantarasannidhānavasena manosaddo napuṃsakaliṅgoti ñāyatīti? Tanna, samānādhikaraṇapadassa sabbattha liṅgavisesājotanato. Yadi hi samānādhikaraṇapadaṃ sabbattha liṅgavisesaṃ joteyya, ‘‘cattāro indriyānī’’ti etthāpi ‘‘cattāro’’ti padaṃ indriyasaddassa pulliṅgattaṃ kareyya, na ca kātuṃ sakkoti. Indriyasaddo hi ekantena napuṃsakaliṅgo. Yadi tumhe ‘‘patita’’nti samānādhikaraṇapadaṃ nissāya manosaddassa napuṃsakaliṅgattamicchatha, ‘‘cattāro indriyānī’’ti etthapi ‘‘cattāro’’ti samānādhikaraṇapadaṃ nissāya indriyasaddassa pulliṅgattaṃ icchathāti. Na mayaṃ bho indriyasaddassa pulliṅgattaṃ icchāma, atha kho napuṃsakaliṅgattaṃyeva icchāma, ‘‘cattāro’’ti padaṃ liṅgavipallāsavasena ṭhitattā ‘‘cattārī’’ti gaṇhāma, tasmā ‘‘cattāri indriyānī’’ti atthaṃ dhāremāti. Yadi evaṃ ‘‘patitaṃ asubhesu munissa mano’’ti etthāpi ‘‘patita’’nti padaṃ liṅgavipallāsavasena ṭhitanti mantvā ‘‘patito’’ti atthaṃ dhārethāti. Na dhārema ettha liṅgavipallāsassa anicchitabbato. Yadi hi manosaddo pulliṅgo siyā, taṃsamānādhikaraṇapadaṃ ‘‘patito’’ti vattabbaṃ siyā. Kimācariyo evaṃ vattuṃ na jāni, jānamāno eva so ‘‘patito’’ti nāvoca, ‘‘patita’’nti panāvoca, tena ñāyati ‘‘manosaddo napuṃsakaliṅgo’’ti. Mā tumhe evaṃ vadetha, samānādhikaraṇapadaṃ nāma katthaci padhānaliṅgamanuvattati, katthaci nānuvattati, tasmā na taṃ liṅgavisesajotane ekantato pamāṇaṃ. ‘‘Mātugāmo, orodho, āvuso visākha, ehi visākhe, cittāni aṭṭhīnī’’ti evamādirūpavisesoyeva pamāṇaṃ. Yadi samānādhikaraṇapadeyeva liṅgaviseso adhigantabbo siyā, ‘‘cattāro ca mahābhūtā’’tiādīsu liṅgavavatthānaṃ na siyā. Yasmā evamādīsupi ṭhānesu liṅgavavatthānaṃ hotiyeva. Kathaṃ? ‘‘Cattāro’’ti pulliṅgaṃ ‘‘mahābhūtā’’ti napuṃsakanti, tasmā ‘‘patitaṃ asubhesu munissa mano’’ti etthāpi ‘‘patita’’nti napuṃsakaliṅgaṃ ‘‘mano’’ti pulliṅganti vavatthānaṃ bhavatīti. Idaṃ sutvā te tuṇhī bhavissanti. Tato tesaṃ tuṇhībhūtānaṃ idaṃ vattabbaṃ – yasmā manogaṇe pavattānaṃ padānaṃ samānādhikaraṇapadāni katthaci napuṃsakavasena yojetabbāni, tasmā manogaṇe pamukhassa manosaddassapi samānādhikaraṇapadāni katthaci napuṃsakavasena yojitāni. Tathā hi pubbācariyā ‘‘saddhammatejavihataṃ vilayaṃ khaṇena, veneyyasattahadayesu tamo’payāti. Dukkhaṃ vaco etasminti dubbaco. Avanataṃ siro yassa soyaṃ avaṃsiro, appakaṃ rāgādi rajo yesaṃ paññāmaye akkhimhi te apparajakkhā’’tiādinā saddaracanaṃ kubbiṃsu, na pana tehi vaco siro rajosaddādīnaṃ napuṃsakaliṅgattaṃ vibhāvetuṃ īdisī saddaracanā katā, atha kho siromanosaddānaṃ manogaṇe pavattānaṃ pulliṅgasaddānaṃ katthacipi īdisānipi liṅgavipallāsavasena ṭhitāni samānādhikaraṇapadāni hontīti paresaṃ jānāpanādhippāyavatiyā anukampāya viracitā. Etthāpi tumhākaṃ matena manosaddassa napuṃsakaliṅgatte sati vaco siro iccādayopi napuṃsakaliṅgattamāpajjanti napuṃsakaliṅgavasena samānādhikaraṇapadānaṃ niddiṭṭhattā. Kiṃ panetesampi napuṃsakaliṅgattaṃ icchathāti. Addhā te idampi sutvā nibbeṭhetumasakkontā tuṇhī bhavissanti. Kiñcāpi te aññaṃ gahetabbakāraṇaṃ apassantā evaṃ vadeyyuṃ ‘‘yadi bho mano saddo napuṃsakaliṅgona hoti, kasmā veyyākaraṇā ‘manosaddo napuṃsakaliṅgo’ti vadantī’’ti? Te vattabbā – yadi tumhe veyyākaraṇamataṃ gahetvā manosaddassa napuṃsakaliṅgattaṃ rocetha, nanu bhagavāyeva loke asadiso mahāveyyākaraṇo mahāpuriso visārado parappavādamaddano. Bhagavantañhi padakā veyyākaraṇā ambaṭṭhamāṇavapokkharasātisoṇadaṇḍādayo ca brāhmaṇā saccakanigaṇṭhādayo ca paribbājakā vādena na sampāpuṇiṃsu, aññadatthu bhagavāyeva mattavāraṇagaṇamajjhe kesarasīho viya asambhīto nesaṃ nesaṃ vādaṃ maddesi, mahante ca ne atthe patiṭṭhāpesi, evaṃvidhena bhagavatā vohārakusalena yasmā ‘‘kāyo anicco’’ti ca ‘‘kāyo dukkho, mano anicco, mano dukkho’’ti ca evamādinā vuttā manosaddassa pulliṅgabhāvasūcanikā bahū pāḷiyo dissanti, tasmā manosaddo pulliṅgoyevāti sārato paccetabboti. Evaṃ vuttā te niruttarā appaṭibhānā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyissanti.

Idāni sarasaddādīnaṃ nāmikapadamālā visesato vuccate –

Saro, sarā. Saraṃ, sare. Sarena, sarehi, sarebhi. Sarassa, sarānaṃ. Sarā, sarasmā, saramhā, sarehi, sarebhi. Sarassa, sarānaṃ. Sare, sarasmiṃ, saramhi, saresu. Bho sara, bhavanto sarā.

Ayaṃ purisanaye sabbathā paviṭṭhassa ususaddasaravanaakārādisaravācakassa sarasaddassa nāmikapadamālā.

Ayaṃ pana purisanaye ekadesena paviṭṭhassa manogaṇapakkhikassa rahadavācakassa sarasaddassa nāmikapadamālā –

Saro, sarā. Saraṃ, saro, sare. Sarasā, sarena, sarehi, sarebhi. Saraso, sarassa, sarānaṃ. Sarā, sarasmā, saramhā, sarehi, sarebhi. Saraso, sarassa, sarānaṃ. Sarasi, sare, sarasmiṃ, saramhi, saresu. Bho sara, bhavanto sarā, bho sarā iti vā.

Vayo, vayā. Vayaṃ, vaye. Vayena, vayehi, vayebhīti purisanayena ñe yyo. Ayaṃ purisanaye sabbathā paviṭṭhassa parihānivācakassa vayasaddassa nāmikapadamālā.

Ayaṃ pana purisanaye ekadesena paviṭṭhassa manogaṇapakkhikassa āyukoṭṭhāsavācakassa vayasaddassa nāmikapadamālā – vayo, vayā. Vayaṃ, vayo, vaye. Vayasā, vayena, vayehi, vayebhīti mananayena ñeyyo. Tassa ceto paṭissosi, araññe luddagocaro. Cetā haniṃsu vedabbaṃ.

Ceto, cetā. Cetaṃ, cete. Cetena, cetehi, cetebhīti purisanayena ñeyyo. Ayaṃ purisanaye sabbathā paviṭṭhassa paṇṇattivācakassa cetasaddassa nāmikapadamālā.

Ayaṃ pana purisanaye ekadesena paviṭṭhassa cittavācakassa cetasaddassa nāmikapadamālā – ceto, cetā. Cetaṃ, ceto, cete. Cetasā, cetena, cetehi, cetebhīti mananayena ñeyyo. Yaso kulaputto, yasaṃ kulaputtaṃ, yasena kulaputtenāti ekavacanavasena purisanayena yojetabbā, ekavacanaputhuvacanavasena vā. Evaṃ kānici okārantapadāni purisanaye sabbathā paviṭṭhāni ca honti, ekadesena paviṭṭhāni cāti iminā nayena sabbapadāni paññācakkhunā upaparikkhitvā viseso veditabbo. Avisesaññuno hi evamādivibhāgaṃ ajānantā yaṃ vā taṃ vā byañjanaṃ ropentā yathādhippetaṃ atthaṃ virādhenti, tasmā yo ettha amhehi pakāsito vibhāgo, so saddhāsampannehi kulaputtehi sakkaccamuggahetabbo. Katamāni kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca ekadesena na paviṭṭhāni ca? Mano vaco tejosaddādayo ceva ayyasaddo ca, tatra manasaddādīnaṃ nāmikapadamālā heṭṭhā vibhāvitā.

Ayyasaddassa pana nāmikapadamālāyaṃ ‘‘ayyo, ayyā. Ayyaṃ, ayye’’ti purisanayena vatvā ālapanaṭṭhāne ‘‘bho ayya, bho ayyo’’ti dve ekavacanāni, ‘‘bhavanto ayyā, bhavanto ayyo’’ti dve bahuvacanāni ca vattabbāni. Ettha ayyo iti saddo paccattavacanabhāve ekavacanaṃ, ālapanavacanabhāve ekavacanañceva bahuvacanañca. Tatrime payogā ‘‘ayyo kira sāgato ambatitthikena nāgena saṅgāmesi, pivatu bhante ayyo sāgato kāpotikaṃ pasanna’’nti evamādīni ayyosaddassa paccattekavacanappayogāni, ‘‘atha kho sā itthī taṃ purisaṃ etadavoca ‘nāyyo so bhikkhu maṃ nippāṭesi, apica ahameva tena bhikkhunā gacchāmi, akārako so bhikkhu, gaccha khamāpehī’ti’’ evamādīni ayyosaddassa ālapanekavacanappayogāni, ‘‘etha’yyo rājavasatiṃ, nisīditvā suṇātha me. Etha mayaṃ ayyo samaṇesu sakyaputtiyesu pabbajissāmā’’ti evamādīni ayyosaddassa ālapanabahuvacanappayogāni. Bhavati catra –

Ayyo iti ayaṃ saddo, paccattekavaco bhave;

Ālapane bahuvaco, bhave ekavacopi ca –

Evaṃ kānici okārantapadāni purisanaye ekadesena paviṭṭhāni ca honti ekadesena na paviṭṭhāni ca.

Katamāni kānici okārantapadāni purisanaye sabbathā appaviṭṭhāni? Gosaddoyeva. Gosaddassa hi ayaṃ nāmikapadamālā –

Go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo. Gāvena, gavena, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāvā, gāvasmā, gāvamhā, gavā, gavasmā, gavamhā, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāve, gāvasmiṃ, gāvamhi, gave, gavasmiṃ, gavamhi, gāvesu, gavesu, gosu. Bho go, bhavanto gāvo, gavo. Ayaṃ purisanaye sabbathā appaviṭṭhassa gosaddassa nāmikapadamālā.

Nanu ca bho gosaddo attanā sambhūtagoṇasaddamālāvasena purisanaye ekadesena paviṭṭho ceva ekadesena na paviṭṭho cāti? Saccaṃ. Goṇasaddo gosaddavasena sambhūtopi ‘‘vatticchānupubbikā saddapaṭipattī’’ti vacanato gosaddato visuṃ amhehi gahetvā purisanaye pakkhitto. Tassa hi visuṃ gahaṇe yutti dissati syādīsu ekākāreneva tiṭṭhanato, tasmā gosaddato sambhūtampi goṇasaddaṃ anapekkhitvā suddhaṃ gosaddameva gahetvā purisanaye sabbathā gosaddassa appaviṭṭhatā vuttā.

Nanu ca bho paccattavacanabhūto goiti saddo purisoti saddena sadisattā purisanaye ekadesena paviṭṭhoti? Tanna, gosaddo hi niccamokāranto, na purisasaddādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhokārantaṭṭho. Teneva hi paccattavacanaṭṭhānepi ālapanavacanaṭṭhānepi goicceva tiṭṭhati. Yadi paccattavacanattaṃ paṭicca gosaddassa purisanaye ekadesena paviṭṭhatā icchitabbā, ‘‘kānici okārantapadānī’’ti evaṃ vuttā okārantakathā kamatthaṃ dīpeyya, nipphalāva sā kathā siyā, tasmā amhehi yathāvutto nayoyeva āyasmantehi manasi kātabbo. Evaṃ gosaddassa purisanaye sabbathā appaviṭṭhatā daṭṭhabbā.

Kecettha evaṃ puccheyyuṃ ‘‘gosaddassa tāva ‘go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ’ iccādinā nayena purisanaye sabbathā appaviṭṭhatā amhehi ñātā, jaraggava puṅgavādisaddā pana kutra naye paviṭṭhā’’ti? Tesaṃ evaṃ byākātabbaṃ ‘‘jaraggava puṅgavādisaddā sabbathāpi purisanaye paviṭṭhā’’ti. Tathā hi tesaṃ gosaddato ayaṃ viseso, jaranto ca so go cāti jaraggavo. Ettha nakāralopo takārassa ca gakārattaṃ bhavati samāsapadattā, samāse ca simhi pare gosaddassokārassa avādeso labbhati, tasmā pāḷiyaṃ ‘‘visāṇena jaraggavo’’ti ekavacanarūpaṃ dissati. Tathā hi aññattha anupapadattā gavoiti bahuvacanapadaṃyeva dissati. Idha pana sopapadattā samāsapadabhāvamāgamma ‘‘jaraggavo’’ti ekavacanapadaṃyeva dissati. Tathā hi jaraggavoti ettha jarantā ca te gavo cāti evaṃ bahuvacanavasena nibbacanīyatā na labbhati lokasaṅketavasena ekasmiṃ atthe nirūḷhattāti. ‘‘Jaraggavo, jaraggavā. Jaraggavaṃ, jaraggave. Jaraggavenā’’ti purisanayena nāmikapadamālā yojetabbā. Esa nayo puṅgavo sakyapuṅgavotiādīsupi.

Tatra puṅgavoti gunnaṃ yūthapati nisabhasaṅkhāto usabho. Yo pāḷiyaṃ ‘‘muhuttajātova yathā gavaṃpati, samehi pādehi phusī vasundhara’’nti ca ‘‘gavañce taramānānaṃ, ujuṃ gacchati puṅgavo’’ti ca āgato. Īdisesu pana ṭhānesu keci ‘‘pumā ca so go cāti puṅgavo’’ti vacanatthaṃ bhaṇanti. Mayaṃ pana padhāne nirūḷho ayaṃ saddoti vacanatthaṃ na bhaṇāma. Na hi puṅkokilotiādisaddānaṃ kokilādīnaṃ pumbhāvappakāsanamatte samatthatā viya imassa pumbhāvappakāsanamatte samatthatā sambhavati, atha kho padhānabhāvappakāsane ca samatthatā sambhavati. Tena ‘‘sakyapuṅgavo’’tiādīsu nisabhasaṅkhāto puṅgavo viyāti puṅgavo, sakyānaṃ, sakyesu vā puṅgavo sakyapuṅgavotiādinā samāsapadattho gahetabbo. Atha vā uttarapadatte ṭhitānaṃ sīhabyagghanāgādisaddānaṃ seṭṭhavācakattā ‘‘sakyapuṅgavo’’tiādīnaṃ ‘‘sakyaseṭṭho’’tiādinā attho gahetabbo. Iti sabbathāpi purisanaye pavattanato jaraggava puṅgavādisaddānaṃ gosaddassa padamālato visadisapadamālatā vavatthapetabbā. Gosaddassa pana purisanaye sabbathā appaviṭṭhatā ca vavatthapetabbā.

Āpasadde ācariyānaṃ liṅgavacanavasena matibhedo vijjati, tasmā taṃmatena tassa purisanaye sabbathā appaviṭṭhatā bhavati. ‘‘Aṅguttarāpesū’’ti pāḷiyā aṭṭhakathāyaṃ ‘‘mahiyā pana nadiyā uttarena āpo’’ti vuttaṃ, ṭīkāyaṃ pana taṃ ulliṅgitvā ‘‘mahiyā nadiyā āpo tassa janapadassa uttarena honti, tāsaṃ avidūrattā so janapado uttarāpo’’ti vuttaṃ. Evaṃ āpasaddassa ekantena itthiliṅgatā bahuvacanatā ca ācariyehi icchitā, tesaṃ mate āpoiti itthiliṅge paṭhamābahuvacanarūpe honte dutiyātatiyāpañcamīsattamīnaṃ bahuvacanarūpāni kīdisāni siyuṃ. Tathā hi ‘‘purise, purisehi purisebhi purisesū’’ti rūpavato pulliṅgassa viya okārantitthiliṅgassa ekāraehi kārādiyuttāni rūpāni katthacipi na dissanti. Ato tesaṃ mate padamālānayo atīva dukkaro.

Āpasaddassa garavo, saddasatthanayaṃ pati;

Bahuvacanatañcitthi-liṅgabhāvañca abravuṃ.

Iccāpasaddassa itthiliṅgabahuvacanantatā veyyākaraṇānaṃ mataṃ nissāya anumatāti veditabbā. Aṭṭhasāliniyaṃ pana āpo iti saddassa napuṃsakaliṅgekavacanavasena vutto payogo diṭṭho ‘‘omattaṃ pana āpo adhimattapathavīgatikaṃ jāta’’nti. Jātakapāḷiyaṃ tu tassekavacanantatā diṭṭhā. Tathā hi ‘‘suciṃ sugandhaṃ salilaṃ, āpo tatthābhisandatī’’ti. Imasmiṃ padese āpo iti saddo ekavacanaṭṭhāne ṭhito diṭṭho. Kecettha vadeyyuṃ ‘‘āpoti saṅkhaṃ gataṃ salilaṃ suci sugandhaṃ hutvā tattha abhisandatīti salilaṃsaddavasena ekavacanappayogo kato, na nāmasaddavasena. Āpasaddo hi ekantenitthiliṅgo ceva bahuvacananto ca. Tathā hi ‘āpo tatthābhisandantī’ti bahuvacanavasena tappayogo vattabbopi chandānurakkhaṇatthaṃ vacanavipallāsavasena niddiṭṭho’’ti. Tanna, ‘‘āpo tatthābhisandare’’ti vattuṃ sakkuṇeyyattā ‘‘tāni ajja padissare’’ti bahuvacanappayogā viya. Yasmā evaṃ na vuttaṃ, yasmā ca pana pāḷiyaṃ ‘‘āpo labbhati, tejo labbhati, vāyo labbhatī’’ti ekavacanappayogo dissati, tasmā ‘‘āpo’’ti saddassa ekavacanantatā paccakkhato diṭṭhāti.

Athāpi ce vadeyyuṃ – nanu pāḷiyaṃyeva tassa bahuvacanantatā paccakkhato diṭṭhā ‘‘āpo ca devā pathavī ca, tejo vāyo tadāgamu’’nti? Tampi na. Ettha hi ‘‘devā’’ti saddaṃ apekkhitvā ‘‘āgamu’’nti bahuvacanappayogo kato, na ‘‘āpo’’ti saddaṃ. Yadi ‘‘āpo’’ti saddaṃ sandhāya bahuvacanappayogo kato siyā, ‘‘pathavī’’ti ‘‘tejo’’ti ‘‘vāyo’’ti ca saddampi sandhāya bahuvacanappayogo kato siyā. Evaṃ sante pathavī tejo vāyosaddāpi bahuvacanakabhāvamāpajjeyyuṃ, na pana āpajjanti. Na hete bahuvacanakā, atha kho ekavacanakā eva. Rūḷhīvasena te pavattā pakatiāpādīsu atthesu appavattanato. Tathā hi āpokasiṇādīsu parikammaṃ katvā nibbattā devā ārammaṇavasena ‘‘āpo’’tiādināmaṃ labhantīti. Evaṃ vuttāpi te evaṃ vadeyyuṃ ‘‘nanu ca bho ‘aṅguttarāpesū’ti bahuvacanapāḷi dissatī’’ti? Te vattabbā – asampathamavatiṇṇā tumhe, na hi tumhe saddappavattiṃ jānātha, ‘‘aṅguttarāpesū’’ti bahuvacanaṃ pana ‘‘kurūsu aṅgesu aṅgānaṃ magadhāna’’ntiādīni bahuvacanāni viya rūḷhīvasena ekassāpi janapadassa vuttaṃ, na āpasaṅkhātaṃ atthaṃ sandhāya. ‘‘Aṅguttarāpesū’’ti ettha hi āpasaṅkhāto attho upasajjanībhūto, pulliṅgabahuvacanena pana vutto janapadasaṅkhāto atthoyeva padhāno ‘‘āgatasamaṇo saṅghārāmo’’ti ettha samaṇasaṅkhātaṃ atthaṃ upasajjanakaṃ katvā pavattassa āgatasamaṇasaddassa saṅghārāmasaṅkhāto attho viya, tasmā āpasaṅkhātaṃ atthaṃ gahetvā yo aṅguttarāpo nāma janapado, tasmiṃ aṅguttarāpesu janapadeti attho veditabbo. Tathā hi ‘‘aṅguttarāpesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo’’ti pāḷi dissati. Tattha uttarena mahāmahiyā nadiyā āpo yesaṃ te uttarāpā, aṅgā ca te uttarāpā cāti aṅguttarāpā, tesu aṅguttarāpesu. Evaṃ ekasmiṃ janapadeyeva bahuvacanaṃ na āpasaṅkhāte atthe, tena aṭṭhakathāyaṃ vuttaṃ ‘‘tasmiṃ aṅguttarāpesu janapade’’ti. Evaṃ vuttā te niruttarā bhavissanti.

Tathāpi ye evaṃ vadanti ‘‘āpasaddo itthiliṅgo ceva bahuvacanakocā’’ti. Te pucchitabbā ‘‘kiṃ paṭicca tumhe āyasmanto ‘āpasaddo itthiliṅgo ceva bahuvacanako cā’ti vadathā’’ti? Te evaṃ puṭṭhā evaṃ vadeyyuṃ – ‘‘aṅgāyeva so janapado, mahiyā pana nadiyā uttarena āpo, tāsaṃ avidūrattā uttarāpoti vuccatī’’ti ca ‘‘mahiyā pana nadiyā āpo tassa janapadassa uttarena honti, tāsaṃ avidūrattā so janapado uttarāpoti vuccatī’’ti ca evaṃ pubbācariyehi abhisaṅkhato saddaracanāviseso dissati, tasmā itthiliṅgo ceva bahuvacanako cā’’ti vadāmāti. Saccaṃ dissati, so pana saddasatthe veyyākaraṇānaṃ mataṃ gahetvā abhisaṅkhato, saddasatthañca nāma na sabbathā buddhavacanassopakārakaṃ, ekadesena pana hoti, tasmā kaccāyanappakaraṇe icchitānicchitasaṅgahavivajjanaṃ kātuṃ ‘‘jinavacanayuttañhi, liṅgañca nippajjate’’ti lakkhaṇāni vuttāni.

Yadi ca āpasaddo itthiliṅgabahuvacanako, kathaṃ āpoti padaṃ sijjhatīti? Āpasaddato paṭhamāyovacanaṃ katvā tassokārādesañca katvā āpoti padaṃ sijjhati ‘‘gāvo’’ti padamivāti. Visamamidaṃ nidassanaṃ, ‘‘gāvo’’ti padañhi niccokārantena gosaddena sambhūtaṃ. Tathā hi yomhi pare gosaddantassāvādesaṃ katvā tato yonamokārādesaṃ katvā ‘‘gāvo’’ti nipphajjati, āpasadde pana dve ādesā na santi. Buddhavacanañhi patvā āpasaddo akārantatāpakatiko jāto, na aññathāpakatikoti.

Evaṃ vuttāpi te ‘‘idameva saccaṃ, nāñña’’nti cetasi sannidhāya ādhānaggāhiduppaṭinissaggibhāve, ‘‘na vacanapaccanīkasātena suvijānaṃ subhāsita’’nti evaṃ vuttapaccanīkasātabhāve ca ṭhatvā evaṃ vadeyyuṃ ‘‘yatheva gāvosaddo, tatheva āposaddo kiṃ itthiliṅgo na bhavissati bahuvacanako cā’’ti? Tato tesaṃ imāni suttapadāni dassetabbāni. Seyyathidaṃ? ‘‘Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpaṃ meti maññati, āpaṃ abhinandatī’’ti evaṃ suttapadāni dassetvā ‘‘āpanti idaṃ kataravacana’’nti pucchitabbā. Addhā te āpasaddassa bahuvacanantabhāvameva icchamānā vakkhanti ‘‘dutiyābahuvacana’’nti. Te vattabbā ‘‘nanu yovacanaṃ na suyyatī’’ti? Te vadeyyuṃ ‘‘yovacanaṃ kataamādesattā na suyyatī’’ti. Yaṃ yaṃ bhonto icchanti, taṃ taṃ mukhārūḷhaṃ vadanti.

‘‘Āpato’’ti idaṃ pana kiṃ bhonto vadantīti? ‘‘Āpato’’ti idampi ‘‘bahuvacanakaṃ topaccayanta’’nti vadāma topaccayassa ekatthe ca bavhatthe ca pavattanato. Iti tumhe bahuvacanakattaṃyeva icchamānā ‘‘āposaddo ca yovacananto’’ti bhaṇatha, ‘‘āpato’’ti idampi ‘‘bahuvacanakaṃ topaccayanta’’nti bhaṇatha, ‘‘āpasmiṃ maññatī’’ti ettha pana ‘‘āpasmi’’ntidaṃ kataravacanantaṃ katarādesena sambhūtanti? Addhā te evaṃ puṭṭhā niruttarā bhavissanti. Tathā yesaṃ evaṃ hoti ‘‘āpasaddo itthiliṅgo ceva bahuvacanako cā’’ti, te pucchitabbā ‘‘yaṃ ācariyehi veyyākaraṇamataṃ gahetvā ‘yā āpo’ti ca ‘tāsa’nti ca vuttaṃ, tattha ‘kiṃ tāsa’nti vacane ‘āpāna’nti padaṃ ānetvā attho vattabbo, udāhu āpassā’’ti? ‘‘Āpāna’nti padamānetvā attho vattabbo’’ti ce, evañca sati ‘‘yā āpā’’ti vattabbaṃ ‘‘yā kaññā tiṭṭhantī’’ti padamiva. Atha ‘‘āpā’’ti padaṃ nāma natthi, ‘‘āpo’’ti padaṃyeva bahuvacanakanti ce, evaṃ sati ‘‘tāsa’’nti etthāpi ‘‘āpassā’’ti padaṃ ānetvā attho veditabbo. Kasmāti ce? Yasmā ‘‘āpo’’ti paccattekavacanassa tumhākaṃ matena bahuvacanatte sati ‘‘āpassā’’ti padampi bahuvacananti katvā tāsaṃsaddena yojetvā vattuṃ yuttitoti. Evaṃ sati ‘‘āpāna’’nti padassa abhāveneva bhavitabbaṃ. Yathā pana ‘‘puriso, purisā. Purisaṃ, purise’’ti ca, ‘‘go, gāvo, gavo. Gāvu’’nti ca ekavacanabahuvacanāni bhavanti, evaṃ ‘‘āpo, āpā. Āpaṃ, āpe’’ti ekavacanabahuvacanehi bhavitabbaṃ. Evañca sati ‘‘āpasaddo bahuvacanakoyeva hotī’’ti na vattabbaṃ.

Ye evaṃ vadanti, tesaṃ vacanaṃ sadosaṃ duppariharaṇīyaṃ mūlapariyāyasutte ‘‘āpaṃ maññati āpasmi’’nti ekavacanapāḷīnaṃ dassanato, visuddhimaggādīsu ca ‘‘vissandanabhāvena taṃ taṃ ṭhānaṃ āpoti appotīti āpo’’tiādikassa ekavacanavasena vuttanibbacanassa dassanato. Yathā pana pāḷiyaṃ itthiliṅgepi pariyāpanno gosaddo ‘‘tā gāvo tato tato daṇḍena ākoṭeyyā’’ti ca ‘‘annadā baladā cetā’’ti ca ādinā bavhatthadīpakehi itthiliṅgabhūtehi sabbanāmikapadehi ca asabbanāmikapadehi ca samānādhikaraṇabhāvena vutto dissati, na tathā pāḷiyaṃ bavhatthadīpakehi itthiliṅgabhūtehi sabbanāmikapadehi vā asabbanāmikapadehi vā samānādhikaraṇabhāvena vutto āpasaddo dissati. Yadi hi āpasaddo itthiliṅgo siyā, kaññasaddato āpaccayo viya āpasaddato āpaccayo vā siyā, nadasaddato viya ca īpaccayo vā siyā, ubhayampi natthi, ubhayābhāvato itthiliṅge vuttaṃ sabbampi vidhānaṃ tattha na labbhati, tena ñāyati ‘‘āpasaddo anitthiliṅgo’’ti. Nanu ca bho gosaddatopi āpaccayo natthi, tadabhāvato itthiliṅge vuttavidhānaṃ na labbhati, evaṃ sante kasmā soyeva itthiliṅgo hoti, na panāyaṃ āpasaddoti?

Ettha vuccate – gosaddo na niyogā itthiliṅgo, atha kho pulliṅgova. Itthiliṅgabhāve pana tamhā āpaccaye ahontepi īpaccayo vikappena hoti, aññampi itthiliṅge vuttavidhānaṃ labbhati. So hi niccamokārantatāpakatiyaṃ ṭhatvā ‘‘go, gāvī’’tiādinā attano itthiliṅgarūpānaṃ nibbattikāraṇabhūto, tena so itthiliṅgo bhavati. Āpasadde pana īpaccayādi na labbhati. Tena so itthiliṅgoti na vattabbo. Yathā vā gosaddassa avisadākāravohārataṃ paṭicca itthiliṅgabhāvo upapajjati, na tathā āpasaddassa. Āpasaddassa hi anākularūpakkamattā avisadākāravohāratā na dissati, yāya eso itthiliṅgo siyā. Evaṃ vuttā te niruttarā bhavissanti.

Tathā yesaṃ evaṃ hoti ‘‘āpasaddo sabbadā itthiliṅgo ceva bahuvacanako cā’’ti, te vattabbā – yathā itthiliṅgabhūtassa kaññāsaddassa paṭhamaṃ kaññaiti rassavasena ṭhapitassa āpaccayato paraṃ smiṃvacanaṃ sarūpato na tiṭṭhati, yaṃbhāvena ca bhāvena ca tiṭṭhati ‘‘kaññāyaṃ, kaññāyā’’ti, na tathā ‘‘itthiliṅga’’nti tumhehi gahitassa āposaddassa paṭhamaṃ āpaiti rassavasena ṭhapitassa paraṃ smiṃvacanaṃ yaṃbhāvena ca bhāvena ca tiṭṭhati, atha kho sarūpatoyeva tiṭṭhati ‘‘āpasmiṃ maññatī’’ti. Yadi pana āpasaddo itthiliṅgo siyā, smiṃvacanaṃ sarūpato na tiṭṭheyya. Yasmā ca smiṃvacanaṃ sarūpato tiṭṭhati, tasmā āpasaddo na itthiliṅgo. Na hi caturāsītidhammakkhandhasahassasaṅgahesu anekakoṭisatasahassesu pāḷippadesesu ekasmimpi pāḷippadese paṭhamaṃ akārantabhāvena ṭhapetabbānaṃ itthiliṅgasaddānaṃ parato ṭhitaṃ smiṃvacanaṃ sarūpato tiṭṭhatīti. Evaṃ vuttā te niruttarā bhavissanti.

Keci panettha evaṃ vadeyyuṃ ‘‘āpasaddo napuṃsakaliṅgo, tathā hi aṭṭhasāliniyaṃ ‘omattaṃ pana āpo adhimattapathavīgatikaṃ jāta’nti napuṃsakaliṅgabhāvena taṃsamānādhikaraṇapadāni niddiṭṭhānī’’ti? Tanna, manogaṇe pavattehi tama vaca sirasaddādīhi viya āpasaddenapi samānādhikaraṇapadānaṃ katthaci napuṃsakaliṅgabhāvena niddisitabbattā. Pubbācariyānañhi saddaracanāsu ‘‘saddhammatejavihataṃ vilayaṃ khaṇena, veneyyasattahadayesu tamo payātī’’ti ettha ‘‘tamo’’tipadena samānādhikaraṇaṃ ‘‘vihata’’nti napuṃsakaliṅgaṃ dissati, tathā ‘‘dukkhaṃ vaco etasmiṃ vipaccanīkasāte puggaleti dubbaco’’ti ettha ‘‘vaco’’ti padena samānādhikaraṇaṃ ‘‘dukkha’’nti napuṃsakaliṅgaṃ, ‘‘avanataṃ siro yassa so avanatasiro’’ti ettha ‘‘siro’’ti padena samānādhikaraṇaṃ ‘‘avanata’’nti napuṃsakaliṅgaṃ, ‘‘appaṃ rāgādirajo yesaṃ paññāmaye akkhimhi te apparajakkhā’’ti ettha ‘‘rajo’’ti padena samānādhikaraṇaṃ ‘‘appa’’nti napuṃsakaliṅgaṃ dissati. Na te ācariyā tehi samānādhikaraṇapadehi tamavacasirasaddādīnaṃ napuṃsakaliṅgattaviññāpanatthaṃ tathāvidhaṃ saddaracanaṃ kubbiṃsu, atha kho ‘‘sobhanaṃ mano tassāti sumano’’ti ettha viya manogaṇe pavattapulliṅgānaṃ payoge napuṃsakaliṅgabhāvenapi samānādhikaraṇapadāni katthaci hontīti dassanatthaṃ kubbiṃsu. Yathā ca ‘‘vihata’’ntiādikā saddaracanā tamavacasirasaddādīnaṃ napuṃsakaliṅgattaviññāpanatthaṃ na katā, tathā ‘‘omatta’’nti ca ‘‘adhimattapathavīgatikaṃ jāta’’nti ca saddaracanāpi āpasaddassa napuṃsakaliṅgattaviññāpanatthaṃ na katā. Yasmā pana manogaṇe pavattehi manasaddādīhi ekadesena samānagatikattā āpasaddenapi napuṃsakaliṅgassa samānādhikaraṇatā yujjati, tasmā aṭṭhasāliniyaṃ ‘‘omattaṃ pana āpo adhimattapathavīgatikaṃ jāta’’nti napuṃsakaliṅgassa āpasaddena samānādhikaraṇatā katā. Tathāpi āpasaddo manasaddādīhi ekadesena samānagatiko samāsapadatte majjhokārassa ‘‘āpokasiṇaṃ, āpogata’’ntiādippayogassa dassanato, tasmā ‘‘omatta’’ntiādivacanaṃ āpasaddassa napuṃsakaliṅgattaviññāpanatthaṃ vuttanti na gahetabbaṃ, liṅgavipariyayavasena pana katthaci evampi saddagati hotīti ñāpanatthaṃ vuttanti gahetabbaṃ. ‘‘Omatto’’ti ca ‘‘adhimattapathavīgatiko jāto’’ti ca liṅgaṃ parivattetabbaṃ. Yadi hi āpasaddo napuṃsakaliṅgo siyā, sanikārāni’ssa paccattopayogarūpāni buddhavacanādīsu vijjeyyuṃ, na tādisāni santi. Kiñci bhiyyo – okārantaṃ nāma napuṃsakaliṅgaṃ katthacipi natthi, niggahītantaikāranta ukārantavasena hi tividhāniyeva napuṃsakaliṅgāni. Tena āpasaddassa napuṃsakaliṅgatā nupapajjatīti. Evaṃ vuttā te niruttarā bhavissanti. Iccokārantavasena gahitassa āpasaddassa itthiliṅgatā ca napuṃsakaliṅgatā ca ekantato natthi, niggahītantavasena pana gahitassa katthaci napuṃsakaliṅgatā siyā ‘‘bhante nāgasena samuddo samuddoti vuccati, kena kāraṇena āpaṃ udakaṃ samuddoti vuccatī’’ti payogadassanato. Ettha paneke vadeyyuṃ ‘‘yadi bho okārantavasena gahitassa āpasaddassa itthinapuṃsakaliṅgavasena dviliṅgatā natthi, okāranto āpasaddo kataraliṅgo’’ti? Pulliṅgoti mayaṃ vadāmāti.

Yadi ca bho āpasaddo pulliṅgo. Yathā āpasaddassa pulliṅgatā paññāyeyya, nijjhānakkhamatā ca bhaveyya, tathā suttaṃ āharathāti. ‘‘Āharissāmisuttaṃ, na no suttāharaṇe bhāro atthī’’ti evañca pana vatvā tesaṃ imāni suttapadāni dassetabbāni. Seyyathidaṃ? ‘‘Āpo upalabbhatīti? Āmantā. Āpassa kattā kāretā upalabbhatīti? Na hevaṃ vattabbe. Atīto āpo atthīti? Āmantā. Tena āpena āpakaraṇīyaṃ karotīti? Na hevaṃ vattabbe. Āpaṃ maññati āpasmiṃ maññatī’’ti imāni suttapadāni.

Ettha ca ‘‘upalabbhatī’’tiādinā āpasaddassa ekavacanatā siddhā, tāya siddhāya bahuvacanatāpi siddhāyeva. Ekavacanatāyeva hi saddasatthe paṭisiddhā, na bahuvacanatā, tena ‘‘āpenā’’ti iminā pana āpasaddassa itthiliṅgabhāvavigamo siddho itthiliṅge enādesābhāvato. ‘‘Āpassa, āpasmi’’nti imināpi itthiliṅgabhāvavigamoyeva itthiliṅge sarūpato nā smā smiṃ vacanānamabhāvā. ‘‘Atīto’’ti iminā itthiliṅganapuṃsakaliṅgabhāvavigamo okārantanapuṃsakaliṅgassa abhāvato, okārantassa guṇanāmabhūtassa itthiliṅgassa ca abhāvato.

Apica buddhavacanādīsu ‘‘cittāni, rūpānī’’tiādīni viya sanikārānaṃ rūpānaṃ adassanato okārantabhāvena gahitassa napuṃsakaliṅgabhāvavigamo atīva pākaṭo. Aparampettha vattabbaṃ – ‘‘atīto āpo atthīti? Āmantā’’ti ettha ‘‘atīto’’ti iminā āpasaddassa visadākāravohāratāsūcakena okārantapadena tassa avisadākāravohāratāya ca ubhayamuttākāravohāratāya ca abhāvo siddho. Tassa ca avisadākāravohāratāya abhāve siddhe itthiliṅgabhāvo dūrataro. Ubhayamuttākāravohāratāya ca abhāve siddhe napuṃsakaliṅgabhāvopi dūrataroyeva. Iti na katthacipi okārantabhāvena gahito āpasaddo itthiliṅgo vā napuṃsakaliṅgo vā bhavati. Milindapañhe pana niggahītantavasena āgato napuṃsakaliṅgoti veditabbo, na cettha vattabbaṃ ‘‘atīto’’ti ‘‘tenā’’ti ca imāni liṅgavipallāsavasena vuttānīti vāccaliṅgānamanuvattāpakassa abhidheyyaliṅgabhūtassa āpasaddassa ‘‘kaññāya cittānī’’tiādīnaṃ viya itthinapuṃsakaliṅgarūpānaṃ abhāvato. Apica vohārakusalā tathāgatā tathāgatasāvakā ca, tehiyeva uttamapurisehi vohārakusalehi ‘‘atīto āpo’’tiādinā vuttattāpi ‘‘atīto’’ti ‘‘tenā’’ti ca imāni liṅgavipallāsavasena vuttānīti na cintetabbāni, tasmā taṃsamānādhikaraṇo okārantabhāvena gahito āpasaddo ekavacananto pulliṅgo ceva yathāpayogaṃ ekavacanabahuvacanako cāti veditabbo ‘‘āpo, āpā. Āpaṃ, āpe’’tiādinā yojetabbattā. Evaṃ vuttāni suttapadāni savinicchayāni sutvā addhā te āpasaddassa itthiliṅgabahuvacanatāvādino niruttarā bhavissanti.

Ettha koci vadeyya – pāḷiyaṃ pulliṅganayo ekavacananayo ca kiṃ aṭṭhakathāṭīkācariyehi na diṭṭho, ye āpasaddassa itthiliṅgabahuvacanattaṃ vaṇṇesunti? No na diṭṭho, diṭṭhoyeva so nayo tehi. Yasmā pana te na kevalaṃ sāṭṭhakathe tepiṭake buddhavacaneyeva visāradā, atha kho sakalepi saddasatthe visāradā, tasmā saddasatthe attano paṇḍiccaṃ pakāsetuṃ, ‘‘saddasatthe ca īdiso nayo vutto’’ti viññāpetuñca saddasatthanayaṃ gahetvā āpasaddassa itthiliṅgabahuvacanakattaṃ vaṇṇesunti natthi tesaṃ doso. Tathā hi mūlapariyāyasuttantaṭṭhakathāyaṃ tehiyeva vuttaṃ āpasaddassa pulliṅgekavacanakattasūcanakaṃ ‘‘lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo, tesū’’tiādi, tasmā natthi tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, na tesaṃ vacanaṃ codanābhājanaṃ. Ye pana ujuvipaccanīkavādā daḷhameva āpasaddassa itthiliṅgabahuvacanattaṃ mamāyanti, tesaṃyeva vacanaṃ codanābhājanaṃ. Yasmā pana mayaṃ pāḷinayānusārena antadvayavato āpasaddassa pulliṅgattaṃ napuṃsakaliṅgattañca vidadhāma, tasmā yo koci idaṃ vādaṃ madditvā aññaṃ vādaṃ patiṭṭhāpetuṃ sakkhissatīti netaṃ ṭhānaṃ vijjati, idañca pana ṭhānaṃ mahāgahanaṃ duppaṭivijjhanaṭṭhena, paramasukhumañca katañāṇasambhārehi paramasukhumañāṇehi paṇḍitehi vedanīyattā. Sabbamidañhi vacanaṃ tesu tesu ṭhānesu atthabyañjanapariggahaṇe sotūnaṃ paramakosallajananatthañceva sāsane ādaraṃ akatvā saddasatthamatena kālaṃ vītināmentānaṃ sāthalikānaṃ pamādavihāranisedhanatthañca sāsanassātimahantabhāvadīpanatthañca vuttaṃ, na attukkaṃsanaparavambhanatthanti imissaṃ nītiyaṃ saddhāsampannehi kulaputtehi yogo karaṇīyo bhagavato sāsanassa ciraṭṭhitatthaṃ.

Yasmā pana pāḷito aṭṭhakathā balavatī nāma natthi, tasmā pāḷinayānurūpeneva āpasaddassa nāmikapadamālaṃ yojessāma sotūnamasammohatthaṃ, kimettha saddasatthanayo karissati. Atrāyaṃ udānapāḷi ‘‘kiṃ kayirā udapānena, āpā ce sabbadā siyu’’nti.

Āpo, āpā. Āpaṃ, āpe. Āpena, āpehi, āpebhi. Āpassa, āpānaṃ. Āpā, āpasmā, āpamhā, āpehi, āpebhi. Āpassa, āpānaṃ. Āpe, āpasmiṃ, āpamhi, āpesu. Bho āpa, bhavanto āpā.

Sabbanāmādīhipi yojessāma – yo āpo, ye āpā. Yaṃ āpaṃ, ye āpe. Yena āpena, sesaṃ neyyaṃ, so āpo, te āpā. Atīto āpo, atītā āpā. Sesaṃ neyyaṃ. Iccevaṃ –

Purisena samā āpa-saddādī sabbathā matā;

Na sabbathāva gosaddo, purisena samo mato.

Manādī ekadesena, purisena samā matā;

Sarādī ekadesena, sabbathā vā samā matā.

Ye panettha saddā ‘‘manogaṇo’’ti vuttā, kathaṃ tesaṃ manogaṇabhāvo sallakkhetabboti? Vuccate tesaṃ manogaṇabhāvasallakkhaṇakāraṇaṃ –

Manogaṇo manogaṇā-

Dikā cevā’manogaṇo;

Iti saddā tidhā ñeyyā,

Manogaṇavibhāvane.

Ye te nā sa smiṃvisaye,

Sā so syantā bhavanti ca;

Samāsataddhitantatte,

Majjhokārā ca honti hi.

Sokārantapayogā ca, kriyāyogamhi dissare;

Evaṃvidhā ca te saddā, ñeyyā ‘‘manogaṇo’’iti.

Atra tassatthassa sādhakāni payogāni sāsanato ca lokato ca yathārahamāharitvā dassessāma – manasā ce pasannena, bhāsati vā karoti vā. Na mayhaṃ manaso piyo. Sādhukaṃ manasi karotha. Manopubbaṅgamā dhammā. Manoramaṃ, manodhātu, manomayena kāyena, iddhiyā upasaṅkami. Yo ve ‘‘dassa’’nti vatvāna, adāne kurute mano. Vacasā paricitā. Vacaso vacasi.

Vacorasmīhi bodhesi, veneyyakumudañcidaṃ;

Rāgo sārāgarahito, visuddho buddhacandimā.

Kassapassa vaco sutvā, alāto etadabravi;

Esa bhiyyo pasīdāmi, sutvāna munino vaco.

Sakhā ca mitto ca mamāsi sīvika, susikkhito sādhu karohi me vaco. Ekūnatiṃso vayasā subhadda. Vayaso, vayasi, vayovuddho, vayoguṇā anupubbaṃ jahanti. Jalantamiva tejasā. Tejaso, tejasi, tejodhātukusalo. Tejokasiṇaṃ. Tapasā uttamo, tapaso, tapasi, tapodhano, tapojigucchā. Kasmā bhavaṃ vijanamaraññanissito, tapo idha krubbasi brahmapattiyā. Cetasā aññāsi, evaṃ cetaso parivitakko udapādi, etamatthaṃ cetasi sannidhāya, cetoparivitakkamaññāya. Cetopariyañāṇaṃ, ceto paricchindati, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti. Tamasā, tamaso, tamasi, tamonudo, tamoharo. Navāhametaṃ yasasā dadāmi. Yasaso, yasasi, yaso bhogasamappito. Yasoladdhākho panasmākaṃ bhogā. Yasodharā devī, yaso laddhā na majjeyya. Ayasāva malaṃ samuṭṭhitaṃ. Ayaso, ayasi, ayopākārapariyantaṃ, ayasā paṭikujjitaṃ. Seyyo ayoguḷo bhutto, ayopatto, ayomayaṃ, ayo kantatīti ayokanto. Ghatena vā bhuñjassu payasā vā, sādhu khalu payaso pānaṃ yaññadattena, payasi ojā, payodharā, payonidhi. Sahassanetto sirasā paṭiggahi. Siraso, sirasi añjaliṃ katvā, vanditabbaṃ isiddhajaṃ. Siroruhā, siro chindati. Yo kāme parivajjeti, sappasseva padāsiro. Siro te vajjhayitvāna. Sarasā, saraso, tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa. Saroruhaṃ. Yaṃ etā upasevanti, chandasāvā dhanenavā. Sāvittī chandaso mukhaṃ. Chandasi, chandoviciti, chandobhaṅgo, urasā panudahissāmi, uraso, urasi jāyati, urasilomo, uromajjhe vijjhi. Rahasā, rahaso, rahasi, rahogato nisīditvā, evaṃ cintesahaṃ tadā. Ahasā, ahasi. Jāyanti tattha pārohā, ahorattānamaccayeti imāni payogāni. Ettha ca ‘‘manena, manassa, mane, manasmiṃ, manamhī’’tiādīni ca ‘‘manaāyatanaṃ tamaparāyano ayapatto chandahānī’’tiādīni ca ‘‘na manaṃ aññāsi. Yasaṃ laddhāna dummedho. ‘‘Siraṃ chindatī’’tiādīni ca rūpāni manogaṇabhāvappakāsakāni na hontīti na dassitāni, na alabbhamānavasena, tasmātra imā ādito paṭṭhāya manogaṇabhāvavibhāvinī gāthāyo bhavanti –

‘‘Manasā manaso manasi’’,

Itiādivasā ṭhitā;

Sā so syantā saddarūpā,

Vuttā ‘‘manogaṇo’’iti.

Manodhātu vacorasmi,

Vayovuddho tapoguṇo;

Tejodhātu tamonāso,

Yasobhogasamappito.

Cetoparivitakko ca, ayopatto payodharā;

Siroruhā saroruhaṃ, uromajjhe rahogato.

Chandobhaṅgo ahorattaṃ, manomaya’mayomayaṃ;

Evaṃvidho viseso yo, lakkhaṇantaṃ manogaṇe.

‘‘Vaco sutvā, siro chindi, ayo kantati’’ iccapi;

Upayogassa saṃsiddhi, lakkhaṇantaṃ manogaṇe.

Manogaṇe vuttanayo, itthiliṅge na labbhati;

Punnapuṃsakaliṅgesu, labbhateva yathārahaṃ.

Iccevaṃ sabbathāpi –

Sā so syantāni rūpāni, sandissanti manogaṇe;

Majjhokārantarūpā ca, sokārantūpayogatā.

Idaṃ manogaṇalakkhaṇaṃ. Evaṃ manogaṇalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

Atha manogaṇādilakkhaṇaṃ kathayāma –

Ye te nā sasmiṃvisaye,

Sā so syantā yathārahaṃ;

Samāsataddhitantatte,

Majjhokāro na honti tu.

Sokārantūpayogā ca,

Kriyāyoge na honti te;

Saddā evaṃvidhā sabbe;

Manogaṇādikā matā.

Seyyathidaṃ? ‘‘Bilaṃ padaṃ mukha’’miccādayo. Tesaṃ rūpāni bhavanti – bilasā, bilaso, bilasi, bilagato, bilaṃ pāvisi. Padasāva agamāsi, tīṇi padavārāni, mākāsi mukhasā pāpaṃ, mukhagataṃ bhojanaṃ chaḍḍāpeti. Saccena danto damasā upeto. Rasavaraṃ rasamayaṃ rasaṃ pivīti. Idaṃ manogaṇādikalakkhaṇaṃ.

Aparampi bhavati –

Ye samāsādibhāvamhi, majjhokārāva honti tu;

Nā sa smiṃvisaye sāso-syantā pana na hontihi.

Sokārantūpayogā ca,

Kriyāyoge na honti te;

Saddā evaṃvidhā cāpi,

Manogaṇādikā matā.

Seyyathidaṃ? ‘‘Āpo vāyo sarado’’iccevamādayo. Tesaṃ rūpāni bhavanti – āpodhātu, vāyodhātu, āpokasiṇaṃ, vāyokasiṇaṃ, āpomayaṃ, vāyomayaṃ, jīva tvaṃ saradosataṃ, saradakālo. Āpena, āpassa, āpe, āpasmiṃ, āpamhi. Vāyena, vāyassa, vāye, vāyasmiṃ, vāyamhi. Saradena, saradassa, sarade, saradasmiṃ, saradamhi. Āpaṃ āpato sañjānāti. Vāyaṃ vāyato sañjānāti. Saradaṃ pattheti, saradaṃ ramaṇīyā nadī.

Keci panettha vadeyyuṃ ‘‘nanu sāsane vāyasaddo viya vāyusaddopi manogaṇādīsu icchitabbo’’ti? Ettha vuccate –

‘‘Vāyu vāyo’’ti etesu, pacchimoyeva icchito;

Manogaṇādīsu nādi, ādiggahavasenidha.

‘‘Manodhātu vāyodhātu’’, iccādīni padāni hi;

Akārantavaseneva, majjhokārāni sijjhare.

Vāyusaddamhi gahite, ādiggahavasenidha;

‘‘Vāyodhātū’’ti omajjhaṃ, rūpameva na hessati.

Yathā hi āyusaddassa, rūpaṃ dissati gamaṃ;

‘‘Āyusā ekaputta’’nti, manasādipadaṃ viya.

Na tathā vāyusaddassa, rūpaṃ dissati gamaṃ;

Tasmā manogaṇādimhi, tasso’kāso na vijjati.

Tathā hi ‘‘vāyati iti, vāyo’’ iti garū vaduṃ;

‘‘Vāyodhātū’’ti etassa, padassatthaṃ tahiṃ tahiṃ.

Yattha pathavī ca āpo ca, tejo vāyo na gādhati;

Ettha āpādikaṃ sadda-ttikaṃ manogaṇādike.

Idampi manogaṇādikalakkhaṇaṃ. Ettha manogaṇādikā dvidhā bhijjanti bila padādito āpādito ca. Evaṃ manogaṇādikalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

Atha amanogaṇalakkhaṇaṃ kathayāma –

Ye ca visaye sontā, ye ca smāvisaye siyuṃ;

Saddā evaṃpakārā te, amanogaṇasaññitā.

Ke te? Atthabyañjanakkharasaddādayo ceva dīghorasaddā ca. Etesu hi atthasaddādīnaṃ vacanaṭṭhāne ‘‘atthaso byañjanaso akkharaso suttaso upāyaso sabbaso ṭhānaso’’tiādīni sontāni rūpāni bhavanti. Dīghorasaddānaṃ pana smāvacanaṭṭhāne ‘‘dīghaso oraso’’ti sontāni rūpāni bhavanti. Idaṃ amanogaṇalakkhaṇaṃ.

Aparampi bhavati –

Sabbathā vinimuttā ye, sā so syantādibhāvato;

Evaṃvidhāpi te saddā, amanogaṇasaññitā.

Ke te? ‘‘Puriso kaññā citta’’miccādayo. Idampi amanogaṇalakkhaṇaṃ. Evaṃ amanogaṇalakkhaṇaṃ anākulaṃ niggumbaṃ nijjaṭaṃ samuddiṭṭhaṃ.

Evaṃ dassitesu manogaṇalakkhaṇādīsu koci vadeyya ‘‘yadidaṃ tumhehi vuttaṃ ‘ye samāsādibhāvamhi, majjhokārāva honti tū’tiādinā manogaṇādikalakkhaṇaṃ, tena ‘‘parosataṃ gomayaṃ godhano’’iccādīsu goparasaddādayopi manogaṇādikabhāvaṃ āpajjantīti? Nāpajjanti. Kasmāti ce? Yasmā –

Ettha manogaṇādīnaṃ, antassottaṃ paṭiccidaṃ;

‘‘Majjhokārā’’ti vacanaṃ, vuttaṃ na tvāgamādikaṃ.

‘‘Parosataṃ gomaya’’nti-ādīsu amanogaṇo;

Pubbabhūtaṃ padaṃ ossā-gamattā’niccatāya ca.

Tasmā nāpajjanti. Iti sabbathāpi amanogaṇalakkhaṇaṃ nissesato dassitaṃ. Iccevaṃ manogaṇavibhāvanāyaṃ manogaṇo manogaṇādiko amanogaṇo cāti tidhā bhedo veditabbo.

Tattha manogaṇe pariyāpannasaddānaṃ samāsaṃ patvā ‘‘abyaggamanaso naro, thiracetasaṃ kulaṃ, saddheyyavacasā upāsikātiādinā liṅgattayavasena aññathāpi rūpāni bhavanti. Ettha pana keci evaṃ vadanti ‘‘yadā manasaddo sakatthe avattitvā ‘abyaggo mano yassa soyaṃ abyaggamanaso, alīno mano yassa soyaṃ alīnamanaso’ti evaṃ aññatthe vattati, tadā purisanayeneva nāmikapadamālā labbhati, na manogaṇanayenā’’ti. Taṃ na gahetabbaṃ ubhinnampi yathārahaṃ labbhanato. Tathā hi visuddhimagge puggalāpekkhanavasena ‘‘khantisoraccamettādi-guṇabhūsitacetaso. Ajjhesanaṃ gahetvānā’’ti ettha manogaṇanayo dissati. Taṭṭīkāyampi ‘‘ajjhesito dāṭhānāga-ttherena thiracetasā’’ti manogaṇanayo dissati, tasmā tesaṃ vacanaṃ na gahetabbaṃ. Evaṃ vadantā ca te abyaggamanasaddādīnaṃ abyaggamanasaiccādinā sakārantapakatibhāvena ṭhapetabbabhāvaṃ vibbhantamativasena cintetvā sabbāsu vibhattīsu, dvīsu ca vacanesu purisanayena yojetabbataṃ maññanti. Evañca sati ‘‘guṇabhūsitacetaso, thiracetasā’’ti chaṭṭhīcatutthītatiyārūpāni nasiyuṃ, aññāniyeva anabhimatāni rūpāni siyuṃ. Yasmā siyuṃ, tasmā evaṃ aggahetvā ayaṃ viseso gahetabbo.

Yattha hi samāsavasena manasaddo cetasaddādayo ca sakatthe avattitvā aññatthe vattanti, tattha sakārāgamānaṃ padānaṃ nāmikapadamālā purisanayena ca manogaṇe mananayena ca yathārahaṃ labbhati. Nissakārāgamānaṃ pana purisanayeneva labbhati. Yattha pana samāsavisayeyeva manādisaddā sakatthe vattanti, tattha nissakārāgamānaṃ nāmikapadamālā purisanayena ca manogaṇe mananayena ca labbhati.

Idāni imassatthassa āvibhāvatthaṃ, saddagatīsu ca viññūnaṃ kosalluppādanatthaṃ yathāvuttānaṃ padānaṃ padamālā tidhā katvā dassayissāma – ‘‘byāsatto mano yassa soyaṃ byāsattamanaso naro’’ti evamaccantaṃ puggalāpekkhakassa imassa padassa –

Byāsattamanaso naro, byāsattamanasā narā. Byāsattamanasaṃ naraṃ, byāsattamanase nare. Byāsattamanasā, byāsattamanena narena, byāsattamanehi, byāsattamanebhi narehi. Byāsattamanaso, byāsattamanassa narassa, byāsattamanānaṃ narānaṃ. Byāsattamanā, byāsattamanasmā, byāsattamanamhā narā, byāsattamanehi, byāsattamanebhi narehi. Byāsattamanaso, byāsattamanassa narassa, byāsattamanānaṃ narānaṃ. Byāsattamanasi, byāsattamane, byāsattamanasmiṃ, byāsattamanamhi nare, byāsattamanesu naresu. Bho byāsattamanasa nara, bhavanto byāsattamanasā narāti nāmikapadamālā bhavati.

Evaṃ sakārāgamassa labbhamānālabbhamānatā vavatthapetabbā. Ettha hi paṭhamādutiyāvibhattīnaṃ ekavacanabahuvacanaṭṭhāne ca tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāne ca yathārahaṃ gamo bhavati ādesasaravibhattisaraparattā. Ayañca nayo sukhumo sādhukaṃ manasi kātabbo.

Aparo nayo – ‘‘byāsatto mano yassa soyaṃ byāsattamano’’ti evampi puggalāpekkhakassa imassa padassa ‘‘byāsattamano naro, byāsattamanā narā. Byāsattamanaṃ nara’’ntiādinā purisanayeneva nāmikapadamālā bhavati. Ettha pana sabbathāpi gamo natthi. Aparopi nayo – ‘‘byāsatto ca so mano cāti byāsattamano’’ti evaṃ cittāpekkhakassapi imassa padassa ‘‘byāsattamano, byāsattamanā. Byāsattamanaṃ, byāsattamane. Byāsattamanasā, byāsattamanenā’’tiādinā manogaṇe mananayena nāmikapadamālā bhavati, ettha pana tatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva gamo bhavati ādesasaraparattā. Yathā ca ettha, evaṃ ‘‘alīnamanaso naro’’tiādīsupi ayaṃ tividho nayo veditabbo.

Napuṃsakaliṅge pana vattabbe ‘‘byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasaṃ kulaṃ, byāsattamanāni kulāni. Byāsattamanasā kulenā’’tiādinā nāmikapadamālā yojetabbā. Ettha pana paṭhamādutiyātatiyācatutthīchaṭṭhīsattamīnaṃ ekavacanaṭṭhāneyeva yathārahaṃ gamo bhavati ādesasaravibhattisaraparattā, ayampi nayo sukhumo sādhukaṃ manasi kātabbo.

Itthiliṅge pana vattabbe ‘‘byāsattamanasā itthī’’ti evaṃ paṭhamekavacanaṭṭhāneyeva gamaṃ vatvā tato ‘‘byāsattamanā, byāsattamanāyo itthiyo. Byāsattamanaṃ itthi’’nti kaññānayena yojetabbā. ‘‘Evaṃ saddheyyavacasā upāsikā, saddheyyavacāyo upāsikāyo. Saddheyyavacaṃ upāsika’’ntiādināpi. ‘‘Byāsattamanaṃ kulaṃ, byāsattamanā itthī’’tiādinā pana cittakaññānayena yojetabbā. Ettha pana sabbathāpi gamo natthi.

Sotūnaṃ ñāṇappabhedajananatthaṃ aparāpi nāmikapadamālāyo dassayissāma sahanibbacanena – mano eva mānasaṃ, samussāhitaṃ mānasaṃ yassa soyaṃ samussāhitamānaso. ‘‘Samussāhitamānaso, samussāhitamānasā. Samussāhitamānasaṃ, samussāhitamānase. Samussāhitamānasenā’’ti purisanayena yojetabbā. Sundarā medhā assa atthīti sumedhaso. ‘‘Sumedhaso, sumedhasā. Sumedhasaṃ, sumedhase. Sumedhasenā’’ti purisanayena, evaṃ ‘‘bhūrimedhaso’’tiādīnampi. Tatrime payogā –

‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Kiṃ nu tamhā vippavasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā’’ti.

Itthiliṅge vattabbe ‘‘samussāhitamānasā sumedhasā’’ti rūpāni, napuṃsake vattabbe ‘‘samussāhitamānasaṃ sumedhasa’’nti rūpāni, kaññā cittanayena etesaṃ padamālā yojetabbā. Okārantapulliṅgaṭṭhāne itthiliṅgādivinicchayo nayappakāsanatthaṃ kato. Visesato hi okārantakathāyeva idhādhippetā. Apica loke nīti nāma nānappakārehi kathitā eva sobhati, ayañca sāsane nīti, tasmā nānappakārehi kathitāti.

Sabbāni nayato evaṃ, okārantapadānime;

Pulliṅgāni pavuttāni, sāsanatthaṃ mahesino.

Viseso tesu kesañci, pāḷiyaṃ yo padissati;

Paccattavacanaṭṭhāne, pakāsessāmi taṃ’dhunā.

‘‘Vanappagumbe yatha phussitagge’’, itiādinayena hi;

Katthacodantapulliṅga-rūpāni aññathā siyuṃ.

Paccattavacanicceva, tañca rūpaṃ pakāsaye;

‘‘Paccatte bhummaniddeso’’, iti bhāsanti kecana.

Tatra kānici suttapadāni dassessāma – natthi attakāre, natthi parakāre, natthi purisakāre, pariyantakate saṃsāre, jīve sattame, na hevaṃ vattabbe, bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti. Imāni ekavacanabahuvacanavasena dvidhā gahetabbāni. Paccattekavacanabahuvacanānañca ekārādeso veditabbo.

Ye pana ‘‘vanappagumbeti paccattavacanassa bhummavacananiddeso’’ti vadanti, te vattabbā ‘‘yadi vanappagumbeti paccattavacanassa bhummavacananiddeso, evañca sati ‘thāliyaṃ odanaṃ pacatī’ti ettha viya ādhārasutisambhavato ‘gimhāna māse paṭhamasmiṃ gimhe’ti idaṃ kataratthaṃ jotetī’’ti? Te vadeyyuṃ ‘‘na mayaṃ bho ‘vanappagumbeti idaṃ bhummavacana’nti vadāma, atha kho ‘paccattavacanassa bhummavacananiddeso’ti vadāmā’’ti. Evampi dosoyeva tumhākaṃ, nanu ‘‘saṅghe gotami dehī’’ti etthāpi sampadānavacanassa bhummavacananiddesoti vuttepi saṅghassa dānakriyāya ādhārabhāvato ‘‘saṅghe’’ti vacanaṃ suṇantānaṃ ādhārasuti ca ādhāraparikappo ca hotiyeva. Na hi sakkā evaṃ pavattaṃ cittaṃ nivāretuṃ, tasmā ettha evaṃ pana viseso gahetabbo ‘‘paccattavacanassapi katthaci bhummavacanassa viya rūpaṃ hotī’’ti. Evañhi gahite na koci virodho. Īdisesu hi ṭhānesu niruttippabhedakusalo lokānukampako bhagavā paccattavacanavasena niddisitabbe sati evaṃ aniddisitvā lokassa sammohamuppādayanto viya kathaṃ bhummavacananiddesaṃ karissati, tasmā saddasāmaññalesamattaṃ gahetvā ‘‘bhummavacananiddeso’’ti na vattabbaṃ. Yadi saddasāmaññaṃ gahetvā bhummavacananiddesaṃ icchatha, ‘‘paccattekavacanassa upayogabahuvacananiddeso’’tipi icchitabbaṃ siyā.

Apica tatheva ‘‘attakāre’’ti paccattavacanassa bhummavacananiddese sati ādhārasutisambhavato ‘‘attakārasmiṃ kiñci vatthu natthī’’ti anadhippeto attho siyā, na pana ‘‘attakāro natthī’’ti adhippeto attho. ‘‘Upayogabahuvacananiddeso’’ti gahaṇepi upayogatthassa natthisaddena avattabbattā dosoyeva siyā, atthisaddādīnaṃ viya pana natthisaddassapi paṭhamāya yogato ‘‘attakāre’’ti idaṃ paccattavacanamevāti viññāyati. ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī’’ti etthāpi paccattavacanassa ‘‘bhummavacananiddeso’’ti vā ‘‘upayogavacananiddeso’’ti vā gahaṇe sati ‘‘bālā ca paṇḍitā cā’’ti ettakampi vattuṃ ajānanadoso siyā, ‘‘karissantī’’ti padayogato pana ‘‘bāle cā’’tiādi paccattavacanamevāti viññāyati. Yathā pana niggahītāgamavasenuccārite ‘‘cakkhuṃ udapādī’’ti pade paccattavacanassa ‘‘cakkhuṃ me dehi yācito’’ti ettha upayogavacanena sutivasena samānattepi paccattavacanatthoyeva sotāre paṭibhāti ‘‘udapādī’’tiākhyātena kathitattā, na pana vibhattivipallāsatthabhūto upayogavacanattho ‘‘udapādī’’tiākhyātena avacanīyattā, ‘‘cakkhuṃ udapādī’’ti hi bhagavatā vuttakāle ko ‘‘cakkhuṃ udapādī’’ti padaṃ parivattitvā atthamācikkhati, tathā ‘‘bāle paṇḍite’’tiādīnampi paccattavacanānaṃ aparehi ‘‘bāle paṇḍite’’tiādīhi bhummopayogavacanehi sutivasena samānattepi paccattavacanatthoyeva sotāre paṭibhāti, na itaravacanattho yathāpayogaṃ atthassa gahetabbattā. Iti ‘‘vanappagumbe, bāle, paṇḍite’’tiādīnaṃ suddhapaccattavacanattaññeva sārato paccetabbaṃ, na sutisāmaññena bhummopayogavacanattaṃ.

Yaṃ panācariyena jātakaṭṭhakathāyaṃ

‘‘Tayo giriṃ tiantaraṃ kāmayāmi,

Pañcālā kuruyo kekake ca;

Tatuttariṃ brāhmaṇa kāmayāmi,

Tikiccha maṃ brāhmaṇa kāmanīta’’nti –

Imassa kāmanītajātakassa saṃvaṇṇanāyaṃ ‘‘kekake cāti paccatte upayogavacanaṃ, tena kekakassa raṭṭhaṃ dassetī’’ti vuttaṃ. Evaṃ vadanto ca so ‘‘purise passati, purise patiṭṭhita’’nti, ‘‘passāmi loke sadhane manusse’’ti ca ādīsu yebhuyyena ‘‘purise, loke, sadhane, manusse’’tiādīnaṃ upayogabahuvacanabhummekavacanabhāvena āgatattā paccattekavacanabahuvacanabhāvassa pana apākaṭattā yebhuyyappavattiṃ sandhāya ‘‘idampi tādisamevā’’ti maññamāno vadati maññe. Ācariyā hi katthaci attano ruciyāpi visuṃ visuṃ kathenti. Ayaṃ pana amhākaṃ ruci – ‘‘kekake’’ti idaṃ paccattavacanameva ‘‘pañcālā, kuruyo’’ti sahajātapadāni viya, raṭṭhavācakattā pana ‘‘kuruyo’’ti padamiva bahuvacanavasena vuttaṃ. Na hi bhagavā ‘‘khattiyo, brāhmaṇo, vesso’’tiādīsu viya samānavibhattīhi niddisitabbesu sahajātapadesu pacchimaṃ upayogavacanavasena niddiseyya, yutti ca na dissati ‘‘pañcālā’’ti, ‘‘kuruyo’’ti paccattavacanaṃ vatvā ‘‘kekake’’ti upayogavacanassa vacane, tasmā ‘‘kekake’’ti idaṃ paccattavacanameva. Tathā hi sandhivisodhanavidhāyako ācariyo tādisānaṃ padānaṃ paccattavacanattaññeva vibhāvento sāmaṃ kate pakaraṇe ‘‘vanappagumbo vanappagumbe, sukhaṃ dukkhaṃ jīvo, sukhe dukkhe jīve’’ti āha, ṭīkāyampi ca tesaṃ paccattavacanabhāvameva vibhāvento ‘‘vanappagumbo, sukhaṃ, dukkhaṃ, jīvo’’ti sādhanīyaṃ rūpaṃ patiṭṭhapetvā niggahītalopavasena akārokārānañca ekārādesavasena ‘‘vanappagumbe, sukhe, dukkhe, jīve’’ti rūpanipphattimāha. Sā pāḷinayānu kūlā. Kaccāyanācariyenapi pāḷinayaṃ nissāya ‘‘dvipade tulyādhikaraṇe’’ti paccattabahuvacanapadaṃ vuttaṃ. Tenāha vuttiyaṃ ‘‘dve padāni tulyādhikaraṇānī’’ti. ‘‘Dvipade tulyādhikaraṇe’’ti ca idaṃ ‘‘aṭṭha nāgāvāsasatānī’’ti vattabbe ‘‘aṭṭha nāgāvāsasate’’ti padamiva vuccatīti daṭṭhabbaṃ.

Keci pana tesaṃ bhummekavacanattaṃ icchanti. Tattha yadi ‘‘vanappagumbe’’ti paccatte bhummavacanaṃ, ‘‘kekake’’ti ca paccatte upayogavacanaṃ, ‘‘esese eke ekaṭṭhe’’ti ettha ‘‘esese’’ti imānipi paccatte bhummavacanāni vā siyuṃ, upayogavacanāni vā. Yathetāni evaṃvidhāni na honti, suddhapaccattavacanāniyeva honti, tathā ‘‘vanappagumbe, kekake’’tiādīnipi tathāvidhāni na honti, suddhapaccattavacanāniyeva honti. Iccevaṃ sabbathāpi ‘‘vanappagumbe, bāle, paṇḍite, kekake’’ti, ‘‘viratte kosiyāyane, aṭṭha nāgāvāsasate, ke purise, esese’’ti evamādīnaṃ anekesaṃ purisaliṅgaitthiliṅganapuṃsakaliṅgasabbanāmaekavacanaanekavacanavasena sāsanavare ṭhitānaṃ padānaṃ nipphatti paccattekavacanaputhuvacanānamekārādesavaseneva bhavatīti avassamidaṃ sampaṭicchitabbaṃ. Evaṃ ‘‘vanappagumbe, bāle, paṇḍite’’tiādīnaṃ suddhapaccattavacanatā atīva sukhumā dubbiññeyyā, saddhena kulaputtena ācariye payirupāsitvā tadupadesaṃ sakkaccaṃ gahetvā jānitabbā. Buddhavacanasmiñhi saddato ca atthato ca adhippāyato ca akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtā pāḷinayā vividhā dissanti.

Tattha saddato tāva idaṃ sammuyhanaṭṭhānaṃ – ‘‘virattā kosiyāyanī’’ti vattabbe ‘‘viratte kosiyāyane’’ti itthiliṅgapaccattavacanaṃ dissati, ‘‘ko puriso’’ti vattabbe ‘‘ke purise’’ti sabbanāmikapaccattavacanaṃ dissati, ‘‘kinnāmo te upajjhāyo’’ti vattabbe ‘‘konāmo te upajjhāyo’’ti samāsapadaṃ pulliṅgavisayaṃ dissati. Kiṃ nāmaṃ etassāti konāmoti hi samāso. Tena ‘‘konāmā itthī, konāmaṃ kula’’nti ayampi nayo gahetabbo. ‘‘Kva te balaṃ mahārājā’’ti vattabbe ‘‘ko te balaṃ mahārājā’’ti ettha kvasaddena īsakaṃ samānasutiko sattamiyanto kosaddo dissati, kva kosaddā hi aññamaññamīsakasamānasutikā. Tathā ‘‘idha hemantagimhesu, idha hemantagimhisu, na tenatthaṃ abandhi so, na tenatthaṃ abandhisū’’ti aññānipi yojetabbāni.

Atthato pana idaṃ sammuyhanaṭṭhānaṃ – ‘‘yaṃ na kañcanadvepiñcha, andhena tamasā gata’’nti ettha nakāro ‘‘kata’’nti iminā sambandhitabbo. Na katanti kataṃ viyāti attho. Ettha hi nakāro upamāne vattati, na paṭisedhe.

‘‘Assaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso’’ti

Evamādīnipi aññāni yojetabbāni.

Adhippāyato idaṃ sammuyhanaṭṭhānaṃ – ‘‘taṇhaṃ asmimānaṃ sassatucchedadiṭṭhiyo dvādasāyatananissitaṃ nandirāgañca hantvā brāhmaṇo anīgho yātī’’ti vattabbepi tathā avatvā tamevatthaṃ gahetvā aññena pariyāyena

‘‘Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye;

Raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo’’ti

Vuttaṃ.

‘‘Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathaṃ, nibbanā hotha bhikkhavo’’ti

Evamādīnipi aññāni yojetabbāni. Evaṃ buddhavacane saddato ca atthato ca adhippāyato ca akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtā pāḷinayā vividhā dissanti. Yathāha –

‘‘Jānantā api saddasatthamakhilaṃ muyhanti pāṭhakkame,

Yebhuyyena hi lokanītividhurā pāṭhe nayā vijjare;

Paṇḍiccampi pahāya bāhiragataṃ ettheva tasmā budho,

Sikkheyyāmaladhammasāgaratare nibbānatitthūpage’’ti.

Evaṃ pāḷinayānaṃ dubbiññeyyattā ‘‘vanappagumbe, bāle ca, paṇḍite cā’’tiādīnaṃ suddhapaccattavacanattaññeva sārato paccetabbaṃ, na sutisāmaññena bhummopayogavacanattaṃ bhummopayogavacanehi tesaṃ samānasutikattepi paccattajotakattā. Samānasutikāpi hi saddā atthappakaraṇaliṅgasaddantarābhisambandhādivasena atthavisesajotakā bhavanti. Taṃ yathā? ‘‘Sīho gāyatī’’ti vutte ‘‘evaṃnāmako puriso’’ti attho viññāyati. ‘‘Sīho naṅguṭṭhaṃ cāletī’’ti vutte pana ‘‘migarājā’’ti viññāyati. Evaṃ atthavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. Saṅgāme ṭhatvā ‘‘sindhavamānehī’’ti vutte ‘‘asso’’ti viññāyati. Rogisālāyaṃ pana ‘‘sindhavamānehī’’ti vutte ‘‘lavaṇa’’nti viññāyati. Evaṃ pakaraṇavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. ‘‘Issā’’ti vutte ‘‘evaṃnāmikā dhammajātī’’ti viññāyati. ‘‘Isso’’ti vutte pana ‘‘acchamigo’’ti viññāyati. Evaṃ liṅgavasena ekadesasamānasutikānaṃ atthavisesajotanaṃ bhavati. Ettha pana kiñcāpi ‘‘devadattaṃ pakkosa ghaṭadhārakaṃ daṇḍadhāraka’’ntiādīsupi ghaṭadaṇḍādīni liṅgaṃ, tathāpi samānasutikādhikārattā na taṃ idhādhippetaṃ.

‘‘Issā uppajjatī’’ti ca ‘‘issā purisamanubandhiṃsū’’ti ca vutte pana sabbathā samānasutikānaṃ saddantarābhisambandhavasena yathāvuttaatthavisesajotanaṃ bhavati. Tathā ‘‘sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamatī’’ti vutte ‘‘migādhipo kesarasīho’’ti viññāyati. ‘‘Sīho samaṇuddeso, sīho senāpatī’’ti ca vutte pana ‘‘sīho nāma sāmaṇero, sīho nāma senāpatī’’ti viññāyati. Evampi saddantarābhisambandhavasena samānasutikānaṃ atthavisesajotanaṃ bhavati. ‘‘Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte’’ti evampi saddantarābhisambandhavasena samānasutikānaṃ paccattopayogatthasaṅkhātaatthavisesajotanaṃ bhavati. Tathā ‘‘siñca bhikkhu imaṃ nāvaṃ, aññataro bhikkhu bhagavantaṃ etadavocā’’ti evampi saddantarābhisambandhavasena samānasutikānaṃ ālapanatthapaccattatthasaṅkhātaatthavisesajotanaṃ bhavati, tasmā ‘‘vanappagumbe yatha phussitagge’’tiādīni bhummopayogavacanehi sadisattepisaddantarābhisambandhavasena suddhapaccattavacanānīti gahetabbāni. Paccattekavacanabahuvacanānaṃ eva hi ekārādesavasena evaṃvidhāni rūpāni bhavanti bhummopayogavacanāni viyāti. Nanu ca bho evaṃvidhānaṃ rūpānaṃ pāḷiyaṃ dissanato ‘ekārantampi pulliṅgaṃ atthī’ti vattabbanti? Na vattabbaṃ, okārantabhāvogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantapulliṅgaṃ nāma natthi, tasmā pulliṅgānaṃ yathāvuttasattavidhatāyeva gahetabbāti.

Keci pana vadeyyuṃ ‘‘yāyaṃ purisasaddanayaṃ gahetvā ‘bhūto, bhūtā. Bhūta’ntiādinā sabbesamokārantapadānaṃ nāmikapadamālā vibhattā, tattha catutthekavacanassa āyādesasahitāni rūpāni kimatthaṃ na vuttānī’’ti? Visesadassanatthaṃ. Tādisāni hi catutthekavacanarūpāni pāḷinaye porāṇaṭṭhakathānaye ca upaparikkhiyamāne ‘‘gatyatthakammani, nayanatthakammani, vibhattivipariṇāme, tadatthe cā’’ti saṅkhepato imesu catūsuyeva ṭhānesu, pabhedato pana sattasu ṭhānesu dissanti. Dānarocanadhāraṇanamoyogādibhede pana yattha katthaci sampadānavisaye na dissanti, iti imaṃ visesaṃ dassetuṃ na vuttānīti. Nanu dānakriyāyoge ‘‘abhirūpāya kaññā deyyā’’ti catutthekavacanassa āyādesasahitarūpadassanato imasmimpi saddanītippakaraṇe ‘‘purisāya, bhūtāyā’’tiādīni vattabbāni, evaṃ sante kasmā ‘‘dānarocanadhāraṇanamoyogādibhede pana yattha katthaci sampadānavisaye na dissantī’’ti vuttanti? Apāḷinayattā. ‘‘Abhirūpāya kaññā deyyā’’ti ayañhi saddasatthato āgato nayo, na buddhavacanato. Buddhavacanañhi patvā ‘‘abhirūpassa kaññā deyyā’’ti padarūpaṃ bhavissatīti. Nanu ca bho namoyogādīsupi catutthekavacanassa āyādeso dissatīti. Sāsanāvacarāpi hi nipuṇā paṇḍitā ‘‘namo buddhāyā’’tiādīni vatvā ratanattayaṃ vandanti. Keci pana –

‘‘Namo buddhāya buddhassa,

Namo dhammāya dhammino;

Namo saṅghāya saṅghassa,

Namokārena sotthi me’’ti ca,

‘‘Mukhe sarasi samphulle, nayanuppalapaṅkaje;

Pādapaṅkajapūjāya, buddhāya satataṃ dade’’ti ca,

‘‘Naro naraṃ yācati kiñci vatthuṃ, narena dūto pahito narāyā’’ti ca gāthāracanampi kubbantīti? Saccaṃ, sāsanāvacarāpi nipuṇā paṇḍitā ‘‘namo buddhāyā’’tiādīnivatvā ratanattayaṃ vandanti, gāthāracanampi kubbanti, evaṃ santepi te saddasatthe kataparicayavasena saddasatthato nayaṃ gahetvā tathārūpā gāthāpi cuṇṇiyapadānipi abhisaṅkharonti, ‘‘namo buddhāyā’’tiādīni vatvā ratanattayaṃ vandanti. Ye pana saddasatthe akataparicayā antamaso bāladārakā, tepi aññesaṃ vacanaṃ sutvā kataparicayavasena ‘‘namo buddhāyā’’tiādīni vatvā ratanattayaṃ vandanti, ‘‘namo buddhassā’’ti vadantā pana appakatarā. Katthaci hi padese kumārake akkharasamayaṃ uggaṇhāpentā garū akkharānamādimhi ‘‘namo buddhāyā’’ti sikkhāpenti, na pana ‘‘namo buddhassā’’ti, evaṃ santepi pāḷinaye porāṇaṭṭhakathānaye ca upaparikkhiyamāne ṭhapetvā gatyatthakammādiṭṭhānacatukkaṃ, pabhedato sattaṭṭhānaṃ vā dānarocanadhāraṇanamoyogādibhede yattha katthaci sampadānavisaye catutthekavacanassa āyādesasahitāni rūpāni na dissanti, tasmā kehici abhisaṅkhatāni ‘‘namo buddhāya, buddhāya dānaṃ dentī’’ti padāni pāḷiṃ patvā ‘‘namo buddhassa, buddhassa dānaṃ dentī’’ti aññarūpāni bhavantīti daṭṭhabbaṃ. Ayaṃ pana pāḷinayaaṭṭhakathānayānurūpena āyādesassa payogaracanā – ‘‘buddhāya saraṇaṃ gacchati, buddhaṃ saraṇaṃ gacchatī’’ti vā, ‘‘buddhāya nagaraṃ nenti, buddhaṃ nagaraṃ nentī’’ti vā, ‘‘buddhāya sakkato dhammo, buddhena sakkato dhammo’’ti vā, ‘‘buddhāya jīvitaṃ pariccajati, buddhassa atthāya jīvitaṃ pariccajatī’’ti vā, ‘‘buddhāya apenti aññatitthiyā, buddhasmā apenti aññatitthiyā’’ti vā, ‘‘buddhāya dhammatā, buddhassa dhammatā’’ti vā, ‘‘buddhāya pasanno, buddhe pasanno’’ti vā iti pabhedato imaṃ sattaṭhānaṃ vivajjetvā aññattha āyādeso na dissati. Tathā hi –

Pāṭhe mahānamakkāra-saṅkhāte sādhunandane;

Sampadāne namoyoge, āyādeso na dissati.

Ettha mahānamakkārapāṭho nāma ‘‘namo tassa bhagavato arahato sammāsambuddhassā’’ti pāṭho. Atrāpi āyādeso na dissati. Vammikasuttepi ‘‘namo karohi nāgassā’’ti evaṃ āyādeso na dissati. Ambaṭṭhasuttepi ‘‘sotthi bhadante hotu rañño, sotthi janapadassa’’. Evaṃ āyādeso na dissati.

‘‘Suppabuddha’’nti pāṭhassa, atthasaṃvaṇṇanāyapi;

Sampadāne namoyoge, āyādeso na dissati.

Tathā hi

‘‘Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā;

Yesaṃ divā ca ratto ca, niccaṃ buddhagatā satī’’ti

Imissā pāḷiyā aṭṭhakathāyaṃ ‘‘sammādiṭṭhikassa putto guḷaṃ khipamāno buddhānussatiṃ āvajjetvā ‘namo buddhassā’ti vatvā guḷaṃ khipatī’’ti āyādesavajjito saddaracanāviseso dissati. Sagāthāvaggavaṇṇanāyampi dhanañjānīsuttaṭṭhakathāyaṃ ‘‘tvaṃ ṭhitāpi nisinnāpi khipitvāpi kāsetvāpi ‘namo buddhassā’ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosī’’ti āyādesavajjito saddaracanāviseso dissati. Tathā tattha tattha ‘‘buddhappamukhassa bhikkhusaṅghassa dānaṃ deti. Tassa purisassa bhattaṃ na ruccati. Samaṇassa rocate saccaṃ, buddhassa chattaṃ dhāreti, buddhassa silāghate’’tiādinā āyādesavivajjito saddaracanāviseso dissati. Evaṃ dānarocanādīsu bahūsu sampadānavisayesu catutthekavacanassa āyādesasahitaṃ rūpaṃ na dissati.

Gatyatthakammādīsu pana catūsu ṭhānesu dissati. Tathā hi ‘‘mūlāya paṭikasseyya, appo saggāya gacchatī’’ti cettha gatyatthakammani dissati. Ettha hi ‘‘mūlaṃ paṭikasseyya, appo saggaṃ gacchatī’’ti ca attho. ‘‘Paṭikasseyyā’’ti cettha kasa gatiyanti dhātussa patiupasaggena visesitattā ‘‘ākaḍḍheyyā’’ti attho bhavati. ‘‘Ayaṃ puriso mama atthakāmo, yo maṃ gahetvāna dakāya netī’’ti ettha nayanatthakammani dissati. Ettha hi maṃ udakaṃ neti, attano vasanakasobbhaṃ pāpetīti attho. ‘‘Viramathāyasmanto mama vacanāyā’’ti ettha vibhattivipariṇāme dissati. Mama vacanato viramathāti hi nissakkavacanavasena attho. ‘‘Mahāgaṇāya bhattā me’’ti etthāpi vibhattivipariṇāme dissati. Mama mahato haṃsagaṇassa bhattāti hi sāmivacanavasena attho. Mama haṃsarājāti cettha adhippāyo. ‘‘Asakkatā casma dhanañcayāyā’’ti etthāpi vibhattivipariṇāme dissati. Mayaṃ dhanañcayassa rañño asakkatā ca bhavāmāti hi kattutthe sāmivacanaṃ. Tathā hi ‘‘dhanañcayassā’’ti vā ‘‘dhanañcayenā’’ti vā vattabbe evaṃ avatvā ‘‘dhanañcayāyā’’ti sampadānavacanaṃ dānakriyādikassa sampadānavisayassa abhāvato vibhattivipariṇāmeyeva yujjati, tasmā dhanañcayarājena mayaṃ asakkatā ca bhavāmāti attho gahetabbo. Aññampi vibhattivipariṇāmaṭṭhānaṃ maggitabbaṃ.

‘‘Virāgāya upasamāya nirodhāyā’’tiādīni pana anekasahassāni āyādesasahitāni saddarūpāni tadatthe pavattanti. Aṭṭhakathācariyāpi hi dhammavinayasaddatthaṃ vaṇṇentā ‘‘dhammānaṃ vinayāya. Anavajjadhammatthañhesa vinayo, na bhavabhogādiattha’’nti tadatthavaseneva āyādesasahitaṃ saddarūpaṃ payuñjiṃsu, evaṃ catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammani nayanatthakammani vibhattivipariṇāme tadatthe cāti imesu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisaye. Tathā hi niruttipiṭake ‘‘atthāyāti sampadānavacana’’nti āyādesasahitaṃ saddarūpaṃ vuttaṃ, purisasaddādivasena pana tādisāni rūpāni na vuttāni tādisānaṃ saddarūpānaṃ yattha katthaci appavattanato. Kaccāyanappakaraṇepi hi ‘‘āya catutthekavacanassa tū’’ti lakkhaṇassa vuttiyaṃ ‘‘atthāya hitāya sukhāya devamanussāna’’nti vuttaṃ. ‘‘Purisāyā’’ti vā ‘‘samaṇāyā’’ti vā ‘‘brāhmaṇāyā’’ti vā na vuttanti.

Ettha siyā – nanu bho tasseva vuttiyaṃ ‘‘catutthīti kimatthaṃ purisassa mukhaṃ. Ekavacanassāti kimatthaṃ purisānaṃ dadāti. Vāti kimatthaṃ dātā hoti samaṇassa vā brāhmaṇassa vā’’ti vuttattā ‘‘purisāya samaṇāya brāhmaṇāyā’’tiādīni padarūpāni nayato dassitāni, kevalaṃ pana mukhasaddayogato bahuvacanabhāvato vikappanato ca ‘‘purisāyā’’tiādīni na sijjhanti, mukhasaddayogādivirahite pana ṭhāne avassaṃ sijjhantīti? Ettha vuccate – ‘‘catutthīti kimatthaṃ purisassa mukha’’nti vadanto ‘‘sace āyādeso bhaveyya, catutthiyā eva bhavati, na chaṭṭhiyā’’ti dassento ‘‘mukha’’nti padaṃ dassesi, na ca tena ‘‘mukhasaddaṭṭhāne detītiādike sampadānavisayabhūte kriyāpade ṭhite āyādeso hotī’’ti dasseti. ‘‘Ekavacanassāti kimatthaṃ purisānaṃ dadātī’’ti vadantopi ‘‘ekavacanasseva āyādeso hoti, na bahuvacanassā’’ti dasseti. ‘‘Dadātī’’ti idaṃ padaṃ ‘‘purisāna’’nti padassa sampadānavacanattaṃ ñāpetuṃ avoca, na ca ‘‘detītiādike sampadānavisayabhūte kriyāpade sati catutthekavacanassa āyādeso hotī’’ti imamatthaṃ viññāpeti. ‘‘Vāti kimatthaṃ dātā hoti samaṇassa vā brāhmaṇassa vā’’ti ca vadantopi ‘‘sampadāneyeva vikappena āyādeso hotī’’ti viññāpeti, na dānādikriyaṃ paṭicca āyādesavidhānaṃ ñāpeti.

Yadi pana dānādikriyaṃ paṭicca āyādesavidhānaṃ siyā, vuttikārakena lakkhaṇassa vuttiyaṃ mūlodāharaṇeyeva ‘‘atthāya hitāyā’’ti tadatthapayogāni viya ‘‘purisāya dīyate’’tiādi vattabbaṃ siyā, na ca vuttaṃ. Kasmāti ce? Buddhavacane porāṇaṭṭhakathāsu ca tādisassa payogassa abhāvā. Niruttipiṭake hi pabhinnapaṭisambhido so āyasmā mahākaccāno ‘‘purisassa dīyate’’ti āyādesarahitāniyeva rūpāni dasseti, ‘‘atthāyāti sampadānavacana’’nti bhaṇantopi ca thero dānādikriyāpekkhaṃ akatvā catutthekavacanassa āyādesasahitaṃ rūpameva niddisi. Tena so payogo tadatthappayogoti viññāyati. Iti imehi kāraṇehi jānitabbaṃ ‘‘dānādikriyaṃ paṭicca āyādesavidhānaṃ na kata’’nti. Yajjevaṃ ‘‘atthāya hitāyā’’tiādīniyeva tadatthappayogāni ‘‘āya catutthekavacanassa tū’’ti lakkhaṇassa visayā bhaveyyuṃ, nāññānīti? Tanna, aññānipi visayāyeva tassa. Katamāni? ‘‘Mūlāya paṭikasseyya, appo saggāya gacchati, dakāya neti, viramathāyasmanto mamavacanāya, gaṇāya bhattā’’tiādīni. ‘‘Saggassa gamanena vā’’tiādīni pana dhikārattā avisayāvāti.

Nanu ca bho evaṃ sante vuttikārakena mūlodāharaṇesu ‘‘atthāya hitāya sukhāya devamanussāna’’nti vatvā ‘‘mūlāya paṭikasseyyā’’tiādīnipi vattabbāni, kimudāharaṇe pana ‘‘vāti kimatthaṃ saggassa gamanena vā’’ti vattabbanti? Saccaṃ, avacane kāraṇamatthi, taṃ suṇātha – ‘‘mūlāya paṭikasseyya, appo saggāya gacchatī’’ti ettha hi ‘‘mūlāya, saggāyā’’ti padāni suddhasampadānavacanāni na honti gatyatthakammani vattanato, tasmā mūlodāharaṇesu na vuttāni. Tathā ‘‘dakāya netī’’ti ettha ‘‘dakāyā’’ti padaṃ nayanatthakammani vattanato suddhasampadānavacanaṃ na hotīti na vuttaṃ. ‘‘Viramathāyasmanto mama vacanāyā’’ti ettha pana ‘‘vacanāyā’’ti padaṃ nissakkavacanatthe vattanato, ‘‘gaṇāya bhattā’’ti ettha ‘‘gaṇāyā’’ti padaṃ sāmivacanatthe vattanato, ‘‘asakkatā casma dhanañcayāyā’’ti ettha ‘‘dhanañcayāyā’’ti padaṃ kattuvasena sāmiatthe vattanato suddhasampadānavacanaṃ na hotīti na vuttaṃ. Kimudāharaṇepi ‘‘saggassā’’ti padaṃ gamanasaddasannidhānato gatyatthakammani vattanato suddhasampadānavacanaṃ na hotīti ‘‘vāti kimatthaṃ saggassa gamanena vā’’ti na vuttaṃ. Evañhettha vuttanayena buddhavacanaṃ porāṇaṭṭhakathānayañca patvā catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammādīsu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisayeti daṭṭhabbaṃ.

Nanu ca bho ‘‘candanasāraṃ jeṭṭhikāya adāsi suvaṇṇamālaṃ kaniṭṭhāyā’’ti dānappayoge catutthekavacanassa āyādesasahitarūpadassanato ‘‘rājakaññāya dīyate, rājakaññāya ruccati alaṅkāro, rājakaññāya chattaṃ dhāreti, rājakaññāya namo karohi, rājakaññāya sotthi bhavatu, rājakaññāya silāghate’’tiādīhipi payogehi bhavitabbaṃ, atha kasmā ‘‘buddhavacanaṃ porāṇaṭṭhakathānayañca patvā catutthekavacanassa āyādesasahitāni rūpāni gatyatthakammādīsu catūsuyeva ṭhānesu dissanti, na pana dānarocanādibhede yattha katthaci sampadānavisaye’’ti vadathāti? Uppathamavatiṇṇo bhavaṃ, na hi bhavaṃ amhākaṃ vacanatthaṃ jānāti. Ayañhettha amhākaṃ vacanattho – sabbānipi itthiliṅgāni ekavacanavasena tatiyācatutthīpañcamīchaṭṭhīsattamīṭhānesu samasamāni honti, appāni asamāni, tasmā tāni ṭhapetvā pulliṅganapuṃsakaliṅgesu purisādi cittādisaddānaṃ akārantapakatibhāve ṭhitānaṃ catutthekavacanassa āyādesasahitāni rūpāni buddhavacanādīsu dānarocanādibhede yattha katthaci sampadānavisaye na dissanti. Teneva hi ‘‘mūlāya, saggāya, dakāya, vacanāya, gaṇāyā’’tiādīni gatyatthakammādīsu tīsu ‘‘abhiññāya, sambodhāya, nibbānāyā’’ti evamādīni pana anekasatāni tiliṅgapadāni tadattheyevāti imesu catūsu ṭhānesu dissanti. ‘‘Deti, rocati, dhāretī’’tiādīsu pana suddhasampadānavisayesu na dissanti. Bhavanti catra –

Catutthekavacanassa, āyādesena saṃyutaṃ;

Rūpaṃ anitthiliṅgānaṃ, ṭhānesu catusuṭṭhitaṃ.

Gatyatthakammani ceva, nayanatthassa kammani;

Vibhattiyā vipallāse, tadatthe cāti niddise.

‘‘Mūlāya paṭikasseyya, appo saggāya gacchati’’;

Evaṃ gatyatthakammasmiṃ, diṭṭhamamhehi sāsane.

‘‘Dakāya neti’’ iccevaṃ, nayanatthassa kammani;

‘‘Vacanāyā’’ti nissakke, viramaṇappayogato.

‘‘Gaṇāya’’iti sāmismiṃ, ‘‘bhattā’’ti saddayogato;

‘‘Dhanañcayāyā’’ti padaṃ, kattutthe sāmisūcakaṃ.

‘‘Asakkatā’’ti saddassa, yogatoti viniddise;

Añño cāpi vipallāso, maggitabbo vibhāvinā.

‘‘Abhiññāya sambodhāya, nibbānāyā’’timāni tu;

Liṅgattayavaseneva, tadatthasmiṃ viniddise.

Evaṃ pāṭhānulomena, kathito āyasambhavo;

Idantu sukhumaṃ ṭhānaṃ, cintetabbaṃ punappunaṃ.

Okārantavaseneva, nānānayasumaṇḍitā;

Padamālā mahesissa, sāsanatthaṃ pakāsitā.

Imamatimadhurañce cittikatvā suṇeyyuṃ,

Vividhanayavicittaṃ sādhavo saddanītiṃ;

Jinavaravacanete saddato jātakaṅkhaṃ,

Kumudamiva’sinā ve suṭṭhu chindeyyumettha.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo okārantapulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo nāma

Pañcamo paricchedo.

Akārantokārantatāpakatikaokārantapulliṅgaṃ niṭṭhitaṃ.

6. Ākārantapulliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthārā, satthārehi, satthārebhi. Satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ. Satthari, satthāresu. Bho sattha, bho satthā, bhavanto satthāro.

Ayaṃ yamakamahātherena katāya cūḷaniruttiyā āgato nayo. Ettha ca niruttipiṭake ca kaccāyane ca ‘‘satthunā’’ti padaṃ anāgatampi gahetabbameva ‘‘dhammarājena satthunā’’ti dassanato. ‘‘Satthārā, satthunā, satthārehi, satthārebhī’’ti kamo ca veditabbo. Ettha ca asatipi atthavisese byañjanavisesavasena, byañjanavisesābhāvepi atthanānatthatāvasena saddantarasandassanaṃ niruttikkamoti ‘‘satthā’’ti padaṃ ekavacanabahuvacanavasena dvikkhattuṃ vuttanti veditabbaṃ. Niruttipiṭakādīsu pana ‘‘satthā’’ti paṭhamābahuvacanaṃ na āgataṃ. Kiñcāpi na āgataṃ, tathāpi ‘‘avitakkitā maccumupabbajantī’’ti pāḷiyaṃ ‘‘avitakkitā’’ti paṭhamābahuvacanassa dassanato ‘‘satthā’’ti padassa paṭhamābahuvacanattaṃ avassamicchitabbaṃ. Tathā vattā, dhātā, gantādīnampi taggatikattā. Tathā niruttipiṭake ‘‘satthāre’’ti dutiyābahuvacanañca ‘‘satthussa, satthāna’’nti catutthīchaṭṭhekavacanabahuvacanāni ca āgatāni, cūḷaniruttiyaṃ pana na āgatāni. Tattha ‘‘mātāpitaro poseti. Bhātaro atikkamatī’’ti dassanato ‘‘satthāre’’ti dutiyābahuvacanarūpaṃ ayuttaṃ viya dissati. Kaccāyanādīsu ‘‘bho sattha, bho satthā’’ iti rassadīghavasena ālapanekavacanadvayaṃ vuttaṃ. Niruttipiṭake ‘‘bho sattha’’ itirassavasena ālapanekavacanaṃ vatvā ‘‘bhavanto satthāro’’ti ārādesavasena ālapanabahuvacanaṃ vuttaṃ. Cūḷaniruttiyaṃ ‘‘bho sattha’’ iti rassavasena ālapanekavacanaṃ vatvā ‘‘bho satthā’’ iti dīghavasena ālapanabahuvacanaṃ lapitaṃ. Sabbametaṃ āgame upaparikkhitvā yathā na virujjhati, tathā gahetabbaṃ.

Idāni satthusaddassa yaṃ rūpantaraṃ amhehi diṭṭhaṃ, taṃ dassessāma – tathā hi ‘‘imesaṃ mahānāma tiṇṇaṃ satthūnaṃ ekā niṭṭhā udāhu puthu niṭṭhā’’ti pāḷiyaṃ ‘‘satthūna’’nti padaṃ diṭṭhaṃ, tasmā ayampi kamo veditabbo ‘‘satthu, satthussa, satthuno, satthānaṃ, satthārānaṃ, satthūna’’nti. Abhibhavitā, abhibhavitā, abhibhavitāro. Abhibhavitāraṃ, abhibhavitāro. Abhibhavitārā, abhibhavitunā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ, abhibhavitūnaṃ. Abhibhavitārā, abhibhavitārehi, abhibhavitārebhi. Abhibhavitu, abhibhavitussa, abhibhavituno, abhibhavitānaṃ, abhibhavitārānaṃ. Abhibhavitari, abhibhavitāresu. Bho abhibhavita, bho abhibhavitā, bhavanto abhibhavitāro. Yathā panettha abhibhavitu iccetassa pakatirūpassa nāmikapadamālā satthunayena yojitā, evaṃ paribhavituādīnañca aññesañca taṃsadisānaṃ nāmikapadamālā satthunayena yojetabbā. Etthaññāni taṃsadisāni nāma ‘‘vattā, dhātā’’iccādīnaṃ padānaṃ vattudhātu iccādīni pakatirūpāni.

Vattā dhātā gantā netā,

Dātā kattā cetā tātā;

Chettā bhettā hantā metā,

Jetā boddhā ñātā sotā.

Gajjitā vassitā bhattā, mucchitā paṭisedhitā;

Bhāsitā pucchitā khantā, uṭṭhātokkamitā tatā.

Nattā panattā akkhātā, sahitā paṭisevitā;

Netā vinetā iccādī, vattare suddhakattari.

Uppādetā viññāpetā, sandassetā pabrūhetā;

Bodhetādī caññe saddā, ñeyyā hetusmiṃ atthasmiṃ.

Kattā khattā nettā bhattā, pitā bhātātime pana;

Kiñci bhijjanti suttasmiṃ, taṃ pabhedaṃ kathessahaṃ.

Satthātiādīsu keci, upayogena sāminā;

Saheva niccaṃ vattanti, neva vattanti keci tu.

Tatra kattusaddādayo rūpantaravasena satthusaddato kiñci bhijjanti. Tathā hi ‘‘uṭṭhehi katte taramāno, gantvā vessantaraṃvadā’’ti ettha ‘‘katte’’ti idaṃ ālapanekavacanarūpaṃ, evañhi ‘‘bho kattā’’ti rūpato rūpantaraṃ nāma. ‘‘Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkamā’’ti ettha ‘‘khatte’’ti idañcālapanekavacanarūpaṃ. Evampi ‘‘bho khattā’’ti rūpato rūpantaraṃ nāma. ‘‘Nette ujuṃ gate satī’’ti ettha ‘‘nette’’ti idaṃ sattamiyā ekavacanarūpaṃ, etampi ‘‘nettarī’’ti rūpato rūpantaraṃ. ‘‘Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti ettha ‘‘bhattūsū’’ti idaṃ sattamiyā bahuvacanarūpaṃ. ‘‘Bhattāresū’’ti rūpato rūpantaraṃ, atra ‘‘bhattūsū’’ti dassanato, ‘‘mātāpitūsu paṇḍitā’’ti ettha ‘‘pitūsū’’ti dassanato ca ‘‘vattūsu dhātūsu gantūsu netūsu dātūsu kattūsū’’ti evamādinayopi gahetabbo. Ayaṃ nayo satthusaddepi icchitabbo viya amhe paṭibhāti.

Pitā, pitā, pitaro. Pitaraṃ, pitaro. Pitarā, pitunā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno, pitānaṃ, pitarānaṃ, pitūnaṃ. Pitarā, petyā, pitarehi, pitarebhi, pitūhi, pitūbhi. Pitu, pitussa, pituno, pitānaṃ, pitarānaṃ, pitūnaṃ. Pitari, pitaresu, pitūsu. Bho pita, bho pitā, bhavanto pitaro. Ettha pana ‘‘petyā, pitūna’’nti imaṃ nayadvayaṃ vajjetvā bhātusaddassa ca padamālā yojetabbā. Tattha ‘‘matyā ca petyā ca kataṃ susādhu, anuññātosi mātāpitūhi, mātāpitūnaṃ accayenā’’ti ca dassanato pitusaddassa ‘‘petyā, pitūhi, pitūbhi. Pitūna’’nti rūpabhedo ca, ‘‘pitaro’’ iccādīsu rassattañca satthusaddato viseso. Tattha ca ‘‘petyā’’ti idaṃ ‘‘jantuyo, hetuyo, hetuyā, adhipatiyā’’ti padāni viya acinteyyaṃ pulliṅgarūpanti daṭṭhabbaṃ.

Codanā sodhanā cātra bhavati – satthā pitā iccevamādīni nipphannattamupādāya ākārantānīti ca, paṭhamaṃ ṭhapetabbaṃ pakatirūpamupādāya ukārantānīti ca tumhe bhaṇatha, ‘‘hetu satthāradassanaṃ. Amātāpitarasaṃvaḍḍho. Kattāraniddeso’’tiādīsu pana satthāra iccādīni kathaṃ tumhe bhaṇathāti? Etānipi mayaṃ pakatirūpamupādāya ukārantānīti bhaṇāmāti. Nanu ca bho etāni akārantānīti? Na, ukārantāniyeva tāni. Nanu ca bho yo aṃ nādīni parabhūtāni vacanāni na dissanti yehi ukārantasaddānamantassa ārādeso siyā, tasmā akārantānīti? Na, īdise ṭhāne parabhūtānaṃ yo aṃ nādīnaṃ vacanānamanokāsattā. Tathā hi samāsavisayo eso. Samāsavisayasmiñhi acinteyyānipi rūpāni dissantīti. Evaṃ santepi bho ‘‘gāmato nikkhamatī’’ti payogassa viya asamāsavisaye ‘‘satthārato satthāraṃ gacchatī’’ti niddesapāḷidassanato ‘‘hetu satthāradassana’’ntiādīsu satthāra iccādīni akārantānīti cintetabbānīti? Na cintetabbāni ‘‘satthārato satthāraṃ gacchatī’’ti etthāpi ukārantattā. Ettha hi asamāsattepi topaccayaṃ paṭicca satthusaddassa ukāro ārādesaṃ labhati. Yāni pana tumhe ukārassa ārādesanimittāni yo aṃnādīni vacanāni icchatha, tāni īdise ṭhāne viññūnaṃ pamāṇaṃ na honti. Kāni pana hontīti ce? Asamāsavisaye topaccayo ca samāsavisaye parapadāni ca parapadābhāve syādivibhattiyo cāti imāneva īdise ṭhāne ekantena pamāṇaṃ honti. Tathā hi dhammapadaṭṭhakathāyaṃ ‘‘yāvadeva anatthāya, ñattaṃ bālassa jāyatī’’ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ ‘‘ayaṃ nimmātāpitaroti imasmiṃ pahaṭe daṇḍo natthī’’ti ettha nimmātāpitaroti imassa samāsavisayattā simhi pare ukāro ārādesaṃ labhati, tato sissa okārādeso, iccetaṃ padaṃ pakatirūpavasena ukārantaṃ bhavati. Nipphannattamupādāya ‘‘puriso, urago’’ti padāni viya okārantañca bhavati. Ayaṃ panettha samāsaviggaho ‘‘mātā ca pitā ca mātāpitaro, natthi mātāpitaro etassāti nimmātāpitaro’’ti. Pakatirūpavasena hi ‘‘nimmātāpitu’’ iti ṭhite sivacanasmiṃ pare ukārassa ārādeso hoti. Katthaci pana dhammapadaṭṭhakathāpotthake ‘‘ayaṃ nimmātāpitiko’’ti pāṭho dissati, eso pana ‘‘ayaṃ nimmātāpitaro’’ti padassa ayuttataṃ maññamānehi ṭhapitoti maññāma, na so ayutto aṭṭhakathāpāṭho. So hi umaṅgajātakaṭṭhakathāyaṃ ekapitaroti simhi ārādesapayogena sameti. Tathā hi –

‘‘Yathāpi niyako bhātā,

Saudariyo ekamātuko;

Evaṃ pañcālacando te,

Dayitabbo rathesabhā’’ti

Imissā pāḷiyā atthaṃ saṃvaṇṇentehi pāḷinayaññūhi garūhi ‘‘niyakoti ajjhattiko ekapitaro ekamātuyā jāto’’ti simhi ārādesapayogaracanā katā. Na kevalañca simhi ārādese pulliṅgappayogoyevamhehi diṭṭho, atha kho itthiliṅgappayogopi sāsane diṭṭho. Tathā hi vinayapiṭake cūḷavagge ‘‘assamaṇī hoti asakyadhītarā’’ti padaṃ dissati. Ayaṃ panettha samāsaviggaho ‘‘sakyakule uppannattā sakyassa bhagavato dhītā sakyadhītarā, na sakyadhītarā asakyadhītarā’’ti. Idhāpi simhi pare ukārassa ārādeso kato, itthiliṅgabhāvassa icchitattā āpaccayo, tato silopo ca daṭṭhabbo. Evaṃ samāsapadatte satthu pitu kattusaddānaṃ nāmikapadamālāyaṃ vuttarūpato koci koci rūpaviseso dissati. Aññesampi rūpaviseso nayaññunā maggitabbo suttantesu. Ko hi nāma samattho nissesato buddhavacanasāgare saṃkiṇṇāni vicitrāni paṇḍitajanānaṃ hadayavimhāpanakarāni padarūparatanāni samuddharitvā dassetuṃ, tasmā amhehi appamattakāniyeva dassitāni.

Adandhajātiko viññu-jātiko satataṃ idha;

Yogaṃ karoti ce satthu, pāḷiyaṃ so na kaṅkhati.

Ye panidha amhehi ‘‘satthā, abhibhavitā, vattā, kattā’’dayo saddā pakāsitā, tesu keci upayogavacanena saddhiṃ niccaṃ vattanti ‘‘pucchitā, okkamitā’’iccādayo. Tathā hi ‘‘abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā. Niddaṃ okkamitā’’tiādipayogā bahū dissanti. Keci sāmivacanena saddhiṃ niccaṃ vattanti ‘‘abhibhavitā, vattā’’iccādayo. Tathā hi ‘‘paccāmittānaṃ abhibhavitā, tassa bhavanti vattāro. Amatassa dātā. Parissayānaṃ sahitā. Anuppannassa maggassa, uppādetā naruttamo’’tiādipayogā bahū dissanti. Keci pana upayogavacanenapi saddhiṃ neva vattanti niyogā paññattiyaṃ pavattanato. Taṃ yathā? ‘‘Satthā, pitā, bhātā, nattā’’iccādayo. Ettha pana ‘‘upayogavacanena saddhiṃ niccaṃ vattantī’’tiādivacanaṃ kammabhūtaṃ atthaṃ sandhāya katanti veditabbaṃ.

Evaṃ ukārantatāpakatikānaṃ ākārantapadānaṃ pavattiṃ viditvā saddesu atthesu ca kosallamicchantehi puna liṅgaantavasena ‘‘satthā, sattho, sattha’’nti tikaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā. Tatra hi ‘‘satthā’’ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, ‘‘sattho’’ti idaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, ‘‘sattha’’ntidaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā niggahītantabhūtaṃ napuṃsakaliṅgaṃ. Tatra satthāti sadevakaṃ lokaṃ sāsati anusāsatīti satthā, ko so? Bhagavā. Satthoti saha atthenāti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjāya desantaraṃ gato janasamūho. Satthanti sāsati ācikkhati atthe etenāti satthaṃ, byākaraṇādigantho, atha vā sasati hiṃsati satte etenāti satthaṃ, asiādi. ‘‘Satthā, satthā, satthāro. Satthāraṃ, satthāro’’ti pure viya padamālā. ‘‘Sattho, satthā. Satthaṃ, satthe’’ti purisanayena padamālā. ‘‘Satthaṃ, satthāni, satthā. Satthaṃ, satthāni, satthe’’ti napuṃsake vattamāna cittanayena padamālā yojetabbā. Evaṃ tidhā bhinnāsu nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā.

Satthā tiṭṭhati sabbaññū, satthā yanti dhanatthikā;

Satthā apeti puriso, bhonto satthā dadātha saṃ.

Evaṃ sutisāmaññavasena sadisatā bhavati.

Satthaṃ yaṃ tikhiṇaṃ tena, sattho katvāna kappiyaṃ;

Phalaṃ satthussa pādāsi, satthā taṃ paribhuñjati.

Evaṃ asutisāmaññavasena asadisatā bhavati, tathā liṅgaantavasena. ‘‘Cetā ceto’’ti ca ‘‘tātā tāto’’ti ca dukaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘cetā’’ti paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ, tathā ‘‘tātā’’ti padampi. ‘‘Ceto’’ti idaṃ pana paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchā okārantabhūtaṃ pulliṅgaṃ, tathā ‘‘tāto’’ti padampi. Tatra cetāti cinoti rāsiṃ karotīti cetā, pākāracinanako puggalo, iṭṭhakavaḍḍhakīti attho. Cetoti cittaṃ, evaṃnāmako vā luddo. Ettha ca cittaṃ ‘‘cetayati cintetī’’ti atthavasena ceto, luddo pana paṇṇattivasena. Tātāti tāyatīti tātā. ‘‘Aghassa tātā hitassa vidhātā’’tissa payogo. ‘‘Tāto’’ti etthāpi tāyatīti tāto, puttānaṃ pitūsu, pitarānaṃ puttesu, aññesañca aññesu piyapuggalesu vattabbavohāro eso. ‘‘So nūna kapaṇo tāto, ciraṃ ruccati assame. Kicchenādhigatā bhogā, te tāto vidhamaṃ dhamaṃ. Ehi tātā’’tiādīsu cassa payogo veditabbo. ‘‘Cetā, cetā, cetāro. Cetāraṃ, cetāro’’ti satthunayena padamālā. ‘‘Ceto, cetā. Cetaṃ, cete. Cetasā, cetenā’’ti manogaṇanayena ñeyyā. Ayaṃ cittavācakassa cetasaddassa nāmikapadamālā. ‘‘Ceto, cetā. Cetaṃ, cete. Cetenā’’ti purisanayena ñeyyā. Ayaṃ paṇṇattivācakassa cetasaddassa nāmikapadamālā. ‘‘Tātā, tātā, tātāro. Tātāra’’nti satthunayena ñeyyā. ‘‘Tāto, tātā, tāta’’nti purisanayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā, tathā liṅgaantavasena ‘‘ñātā, ñāto, ñātaṃ, ñātā’’ti catukkaṃ katvā padānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘ñātā’’ti idaṃ paṭhamaṃ ukārantatāpakatiyaṃ ṭhatvā pacchā ākārantabhūtaṃ pulliṅgaṃ. ‘‘Ñāto ñāta’’nti imāni yathākkamaṃ paṭhamaṃ akārantatāpakatiyaṃ ṭhatvā pacchokārantaniggahītantabhūtāni vāccaliṅgesu punnapuṃsakaliṅgāni. Tathā hi ‘‘ñāto attho sukhāvaho. Ñātametaṃ kuraṅgassā’’ti nesaṃ payogā dissanti. ‘‘Ñātā’’ti idaṃ pana paṭhamaṃ ākārantatāpakatiyaṃ ṭhatvā pacchāpi ākārantabhūtaṃ vāccaliṅgesu itthiliṅgaṃ. Tathā hi ‘‘esā itthimayā ñātā’’ti payogo. Tatra pulliṅgapakkhe ‘‘jānātīti ñātā’’ti kattukārakavattamānakālavasena attho gahetabbo. Itthiliṅgādipakkhe ‘‘ñāyitthāti ñātā ñāto ñāta’’nti kammakārakātītakālavasena attho gahetabbo. Esa nayo aññatthāpi yathāsambhavaṃ daṭṭhabbo. ‘‘Ñātā, ñātā, ñātāro. Ñātāra’’nti satthunayena ñeyyā. ‘‘Ñāto, ñātā. Ñāta’’nti purisanayena ñeyyā. ‘‘Ñātaṃ, ñātāni, ñātā. Ñātaṃ, ñātāni, ñāte’’ti vakkhamānacittanayena ñeyyā. ‘‘Ñātā, ñātā, ñātāyo. Ñātaṃ, ñātā, ñātāyo’’ti vakkhamānakaññānayena ñeyyā. Evamimāsupi nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Aññesupi ṭhānesu yathārahaṃ iminā nayena sadisāsadisatā upaparikkhitabbā. Vattā dhātā gantādīnampi ‘‘vadatīti vattā, dhāretīti dhātā, gacchatīti gantā’’tiādinā yathāsambhavaṃ nibbacanāni ñeyyāni.

Yaṃ panettha amhehi pakiṇṇakavacanaṃ kathitaṃ, taṃ ‘‘aṭṭhāne idaṃ kathita’’nti na vattabbaṃ. Yasmā ayaṃ saddanīti nāma saddānamatthānañca yuttāyuttipakāsanatthaṃ katārambhattā nānappakārena sabbaṃ māgadhavohāraṃ saṅkhobhetvā kathitāyeva sobhati, na itarathā, tasmā nānappabhedena vattumicchāya sambhavato ‘‘aṭṭhāne idaṃ kathita’’nti na vattabbaṃ. Nānāupāyehi viññūnaṃ ñāpanatthaṃ katārambhattā ca pana punaruttidosopettha na cintetabbo, aññadatthu saddhāsampannehi kulaputtehi ayaṃ saddanīti piṭakattayopakārāya sakkaccaṃ pariyāpuṇitabbā.

Iti abhibhavitāpadasadisāni vattā, dhātā, gantādīni padāni dassitāni. Idāni ataṃsadisāni dassessāma. Seyyathidaṃ –

Guṇavā gaṇavā ceva, balavā yasavā tathā;

Dhanavā sutavā vidvā, dhutavā katavāpi ca.

Hitavā bhagavā ceva, dhitavā thāmavā tathā;

Yatavā cāgavā cātha, himaviccādayo ravā.

Punnapuṃsakaliṅgehi, akārantehi pāyato;

Vantusaddo paro hoti, tadantā guṇavādayo.

Saññāvā rasmivā ceva, massuvā ca yasassivā;

Iccādidassanāpeso, ākārivaṇṇukārato;

Itthiliṅgādīsu hoti, katthacīti pakāsaye.

Satimā gatimā attha-dassimā dhitimā tathā;

Mutimā matimā ceva, jutimā hirimāpi ca.

Thutimā ratimā ceva, yatimā balimā tathā;

Kasimā sucimā dhīmā, rucimā cakkhumāpi ca.

Bandhumā hetumā’yasmā, ketumā rāhumā tathā;

Khāṇumā bhāṇumā gomā, vijjumā vasumādayo.

Pāpimā puttimā ceva, candimiccādayopi ca;

Ataṃsadisasaddāti, viññātabbā vibhāvinā.

Ivaṇṇukārokārehi, mantusaddo paro bhave;

Ākārantā cikārantā, imantūti vibhāvaye.

Guṇavā, guṇavā, guṇavanto. Guṇavantaṃ, guṇavante. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇavā, bhavanto guṇavā, bhonto guṇavanto.

Ettha pana ‘‘etha tumhe āvuso sīlavāhothā’’ti ca,

‘‘Balavanto dubbalā honti, thāmavantopi hāyare;

Cakkhumā andhikā honti, mātugāmavasaṃ gatā’’ti ca

Pāḷiyaṃ ‘‘sīlavā, cakkhumā’’ti paṭhamābahuvacanassa dassanato ‘‘guṇavā’’ti paccattālapanaṭṭhāne bahuvacanaṃ vuttaṃ. ‘‘Guṇavā satimā’’tiādīsupi eseva nayo. Cūḷaniruttiyampi hi ‘‘guṇavā’’ti paccattālapanabahuvacanāni āgatāni, niruttipiṭake paccattekavacanabhāveneva āgataṃ, cūḷaniruttiyaṃ pana niruttipiṭake ca ‘‘bho guṇava’’iti rassavasena ālapanekavacanaṃ āgataṃ. Mayaṃ pana ‘‘taggha bhagavā bojjhaṅgā. Kathaṃ nu bhagavā tuyhaṃ sāvako sāsane rato’’tievamādīsu anekasatesu pāṭhesu ‘‘bhagavā’’iti ālapanekavacanassa dīghabhāvadassanato vantupaccayaṭṭhāne ‘‘bho guṇavā’’iccādi dīghavasena vacanaṃ yuttataraṃ viya maññāma, mantupaccayaṭṭhāne pana imantupaccayaṭṭhāne ca ‘‘sabbaverabhayātīta, pāde vandāmi cakkhuma. Evaṃ jānāhi pāpima’’iccādīsu pāḷipadesesu ‘‘cakkhuma’’iccādiālapanekavacanassa rassabhāvadassanato ‘‘bho satima, bho gatima’’iccādi rassavasena vacanaṃ yuttataraṃ viya maññāma, atha vā mahāparinibbānasuttaṭṭhakathāyaṃ ‘‘āyasmā tissa’’ itidīghavasena vuttālapanekavacanassa dassanato ‘‘bhagavā, āyasmā’’ itidīghavasena vuttapadamattaṃ ṭhapetvā vantupaccayaṭṭhānepi mantupaccayanayo netabbo, mantupaccayaṭṭhānepi vantupaccayanayo netabbo. Tathā hi kaccāyanādīsu ‘‘bho guṇavaṃ, bho guṇava, bho guṇavā’’iti niggahītarassadīghavasena tīṇi ālapanekavacanāni vuttāni, iminā ‘‘bho satimaṃ, bho satima, bho satimā’’ti evamādinayopi dassito. Paṭhamābahuvacanaṭṭhāne pana ‘‘guṇavanto, guṇavantā, guṇavantī’’ti tīṇi padāni vuttāni, imināpi ‘‘satimanto, satimantā, satimantī’’ti evamādinayopi dassito. Tesu ‘‘bho guṇavaṃ bho satimaṃ, guṇavantā, guṇavantī’’ti imāni padāni evaṃgatikāni ca aññāni padāni pāḷiyaṃ appasiddhāni yathā ‘‘āyasmantā’’ti padaṃ pasiddhaṃ, tasmā yaṃ cūḷaniruttiyaṃ vuttaṃ, yañca niruttipiṭake, yañca kaccāyanādīsu, taṃ sabbaṃ pāḷiyā aṭṭhakathāhi ca saddhiṃ yathā na virujjhati, gaṅgodakena yamunodakaṃ viya aññadatthu saṃsandati sameti, tathā gahetabbaṃ.

Apicettha ayampi viseso gahetabbo. Taṃ yathā? ‘‘Tuyhaṃ dhītā mahāvīra, paññavanta jutindharā’’ti pāḷiyaṃ ‘‘paññavanta’’iti ālapanekavacanassa dassanato.

‘‘Sabbā kirevaṃ pariniṭṭhitāni,

Yasassi naṃ paññavantaṃ visayha;

Yaso ca laddhā purimaṃ uḷāraṃ,

Nappajjahe vaṇṇabalaṃ purāṇa’’nti.

Imissā jātakapāḷiyā aṭṭhakathāyaṃ ‘‘paññavanta’’iti ālapanekavacanassa dassanato ca ‘‘bho guṇavanta, bho guṇavantā, bho satimanta, bho satimantā’’tiādīnipi ālapanekavacanāni avassamicchitabbāni. Tathā hi tissaṃ pāḷiyaṃ ‘‘yasassi paññavanta’’ iccālapanavacanaṃ aṭṭhakathācariyā icchanti. Nanti hi padapūraṇe nipātamattaṃ. Paññavantanti pana chandānurakkhaṇatthaṃ anusārāgamaṃ katvā vuttaṃ. Evaṃ pāvacane vantupaccayādisahitānaṃ saddānaṃ ‘‘bhagavā, āyasmā, paññavanta, cakkhuma, pāpima’’itidassitanayena ālapanappavatti veditabbā. Ettha ca ‘‘gaṅgābhāgīrathī nāma, himavantā pabhāvitā’’ti ca ‘‘kuto āgatattha bhanteti, himavantā mahārājā’’ti ca dassanato ‘‘guṇavantā’’ti pañcamiyā ekavacanaṃ kathitaṃ. Yathā guṇavantu saddassa nāmikapadamālā yojitā, evaṃ dhanavantubalavantādīnaṃ satimantu gatimantādīnañca nāmikapadamālā yojetabbā.

Idāni vidvādipadānaṃ guṇavāpadena samānagatikattampi sotūnaṃ payogesu sammohāpagamatthaṃ ekadesato nibbacanādīhi saddhiṃ vidvantuiccādipakatirūpassa nāmikapadamālā vuccate – ñāṇasaṅkhāto vedo assa atthīti vidvā, paṇḍito. Ettha ca vidvāsaddassa atthibhāve ‘‘iti vidvā samaṃ care’’tiādi āhaccapāṭho nidassanaṃ. Atrāyaṃ padamālā – vidvā, vidvā, vidvanto. Vidvantaṃ, vidvante. Vidvatā, vidvantena. Sesaṃ sabbaṃ neyyaṃ. Vedanāvā, vedanāvā, vedanāvanto. Vedanāvantaṃ, vedanāvante. Vedanāvatā, vedanāvantena. Sesaṃ sabbaṃ neyyaṃ. Evaṃ ‘‘saññāvācetanāvā saddhāvā paññavā sabbāvā’’iccādīsupi. Ettha ca ‘‘vedanāvantaṃ vā attānaṃ sabbāvantaṃ loka’’ntiādīni nidassanapadāni. Tattha sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Majjhedīghañhi idaṃ padaṃ. Yebhuyyena pana ‘‘paññavāpaññavanto’’tiādīni majjherassānipi bhavanti. Yasassino parivārabhūtā janā assa atthīti yasassivā, atha vā yasassī ca yasassivā cāti yasassivā. Ekadesasarūpekasesoyaṃ. ‘‘Yasassivā’’ti padassa pana atthibhāve –

‘‘Khattiyo jātisampanno, abhijāto yasassivā;

Dhammarājā videhānaṃ, putto uppajjate tavā’’ti

Idaṃ nidassanaṃ. ‘‘Yasassivā, yasassivā, yasassivanto. Yasassivantaṃ’’ iccādi netabbaṃ. Atthe dassanasīlaṃ atthadassi, kiṃ taṃ? Ñāṇaṃ. Atthadassi assa atthīti atthadassimā, ettha ca –

‘‘Taṃ tattha gatimā dhitimā, mutimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravī’’ti

Idametassatthassa sādhakaṃ vacanaṃ. ‘‘Atthadassimā, atthadassimā, atthadassimanto. Atthadassimantaṃ’’ iccādi netabbaṃ. Pāpaṃ assa atthīti pāpimā, akusalarāsisamannāgato māro. Puttā assa atthīti puttimā, bahuputto. ‘‘Socati puttehi puttimā’’ti ettha hi bahuputto ‘‘puttimā’’ti vuccati. Cando assa atthīti candimā. Candoti cettha candavimānamadhippetaṃ, candavimānavāsī pana devaputto ‘‘candimā’’ti. Tathā hi ‘‘cando uggato, pamāṇato cando āyāmavitthārato ubbedhato ca ekūnapaññāsayojano, parikkhepato tīhi yojanehi ūnadiyaḍḍhasatayojano’’tiādīsu candavimānaṃ ‘‘cando’’ti vuttaṃ. ‘‘Tathāgataṃ arahantaṃ, candimā saraṇaṃ gato’’tiādīsu pana candadevaputto ‘‘candimā’’ti. Aparo nayo – cando assa atthīti candimā. Candoti cettha candadevaputto adhippeto, tannivāsaṭṭhānabhūtaṃ pana candavimānaṃ ‘‘candimā’’ti. Tathā hi ‘‘rāhu candaṃ pamuñcassu, cando maṇimayavimāne vasatī’’tiādīsu candadevaputto ‘‘cando’’ti vutto.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃlokaṃpabhāseti, abbhā muttova candimā’’ti

Ādīsu pana tannivāsaṭṭhānabhūtaṃ candavimānaṃ ‘‘candimā’’ti vuttaṃ. Iti ‘‘cando’’ti ca ‘‘candimā’’ti ca candadevaputtassapi candavimānassapi nāmanti veditabbaṃ. Tatra ‘‘pāpimā puttimā candimā’’ti imāni pāpasaddādito ‘‘tadassatthi’’ iccetasmiṃ atthe pavattassa imantupaccayassa vasena siddhimupāgatānīti gahetabbāni.

Nanu ca bho mantupaccayavaseneva sādhetabbānīti? Na, katthacipi akārantato mantuno abhāvā. Nanu ca bho evaṃ santepi pāpa putta candato paṭhamaṃ ikārāgamaṃ katvā tato mantupaccayaṃ katvā sakkā sādhetunti? Sakkā rūpamattasijjhanato, nayo pana sobhano na hoti. Tathā hi pāpa puttādito akārantato ikārāgamaṃ katvā mantupaccaye vidhiyamāne aññehi guṇayasādīhi akārantehi ikārāgamaṃ katvā mantupaccayassa kātabbatāpasaṅgo siyā. Na hi anekesu pāḷisatasahassesu katthacipi akārantato guṇa yasādito ikārāgamena saddhiṃ mantupaccayo dissati, aṭṭhānattā pana pāpa puttādito akārantato ikārāgamaṃ akatvā imantupaccaye kateyeva ‘‘pāpimā puttimā’’tiādīni sijjhantīti.

Evaṃ santepi bho kasmā kaccāyanappakaraṇe mantupaccayova vutto, na imantupaccayoti? Dvayampi vuttameva. Kathaṃ ñāyatīti ce? Yasmā tattha ‘‘tapādito sī, daṇḍādito ika ī, madhvādito ro, guṇādito vantū’’ti imāni cattāri suttāni sannihitatodantasaddabhāvena vatvā majjhe ‘‘satyādīhi mantū’’ti aññathā suttaṃ vatvā tato sannihitatodantavasena ‘‘saddhādito ṇā’’ti suttaṃ vuttaṃ, tasmā tattha ‘‘satyādīhimantū’’ti visadisaṃ katvā vuttassa suttassa vasena imantu paccayo ca vuttoti viññāyati. Pakati hesācariyānaṃ yena kenaci ākārena attano adhippāyaviññāpanaṃ. Ettha ca dutiyo attho sarasandhivasena gahetabbo. Tathā hissa ‘‘satyādīhi mantū’’ti paṭhamo attho, ‘‘satyādīhi imantū’’ti dutiyo attho. Iti ‘‘seto dhāvatī’’ti payoge viya ‘‘satyādīhi mantū’’ti sutte bhinnasattisamavetavasena atthadvayapaṭipatti bhavati, tasmā paramasukhumasugambhīratthavatā anena suttena katthaci sati gati setu goiccādito mantupaccayo icchito. Katthaci sati pāpa puttaiccādito imantupaccayo icchitoti daṭṭhabbaṃ.

Yasmā pana satisaddo mantuvasena gatidhīsethugo iccādīhi, imantuvasena pāpaputtādīhi ca samānagatikattā tesaṃ pakārabhāvena gahito, tasmā evaṃ suttattho bhavati ‘‘satyādīhi mantu satippakārehi saddehi mantupaccayo hoti imantupaccayo ca yathārahaṃ ‘tadassatthi’ iccetasmiṃ atthe’’ti. Ayaṃ panettha adhippāyo – yathā ‘‘satimā’’ti ettha satīti ikārantato mantupaccayo hoti, tathā ‘‘gatimā, dhīmā, setumā, gomā’’tiādīsu ikāranta īkāranta ukārantaniccokārantato mantupaccayo hoti. Yathā ca ‘‘satimā’’ti ettha ‘‘satī’’ti ikārantato imantupaccayo hoti, tathā ‘‘gatimā, pāpimā, puttimā’’tiādīsu ikāranta akārantato imantupaccayo hoti. Evaṃ satippakārehi saddehi yathāsambhavaṃ mantu imantupaccayā hontīti.

Yajjevaṃ paccayadvayavidhāyakaṃ ‘‘daṇḍādito ika ī’’ti suttaṃ viya ‘‘satyādito imantu mantū’’ti vattabbaṃ, kasmā nāvocāti? Tathā avacane kāraṇamatthi. Yadi hi ‘‘daṇḍādito ika ī’’ti suttaṃ viya ‘‘satyādito imantu mantū’’ti suttaṃ vuttaṃ siyā, ekakkhaṇeyeva imantu mantūnaṃ vacanena daṇḍasaddato sambhūtaṃ ‘‘daṇḍiko daṇḍī’’ti rūpadvayamiva satigatiāditopi visadisarūpadvayamicchitabbaṃ siyā, tañca natthi, tasmā ‘‘satyādito imantu mantū’’ti na vuttaṃ. Apica tathā vutte bavhakkharatāya ganthagarutā siyā. Yasmā ca suttena nāma appakkharena asandiddhena sāravantena gūḷhaninnayena sabbatomukhena anavajjena bhavitabbaṃ. Kaccāyane ca yebhuyyena tādisāni gambhīratthāni suvisadañāṇavisayabhūtāni suttāni dissanti ‘‘upājhadhikissaravacane, sarā sare lopa’’ntiādīni, idampi tesamaññataraṃ, tasmā ‘‘satyādito imantu mantū’’ti na vuttaṃ. Evaṃ suttopadese akatepi imantunopi gahaṇatthaṃ bhinnasattisamavetavasena ‘‘satyādīhi mantū’’ti vuttanti daṭṭhabbaṃ.

Aparo nayo – ‘‘tapādito sī’’tiādīsu todantasaddassa bahuvacanantatā na suṭṭhu pākaṭā topaccayassa ekatthabavhatthesu vattanato, ‘‘satyādīhi mantū’’ti ettha pana hisaddassa bahuvacanatthatā atīva pākaṭā, tasmā bahuvacanaggahaṇena imantu paccayo hotītipi daṭṭhabbaṃ. Nanu ca bho vināpi imantupaccayena pāpamassatthīti pāpī, pāpī eva pāpimāti sakatthe paccaye kateyeva ‘‘pāpimā puttimā’’tiādīni sijjhanti ‘‘chaṭṭhamo so parābhavo’’ti ettha mapaccayena ‘‘chaṭṭhamo’’ti padaṃ viyāti? Atinayaññū bhavaṃ, atinayaññū nāmāti bhavaṃ vattabbo, na pana bhavaṃ saddagatiṃ jānāti, saddagatiyo ca nāma bahuvidhā. Tathā hi chaṭṭhoyeva chaṭṭhamo, ‘‘suttameva suttanto’’tiādīsu purisanayena yojetabbā saddagati, ‘‘devoyeva devatā’’tiādīsu kaññānayena yojetabbā saddagati, ‘‘diṭṭhi eva diṭṭhigata’’ntiādīsu cittanayena yojetabbā saddagati. Evaṃvidhāsu saddagatīsu ‘‘pāpī eva pāpimā’’tiādikaṃ kataraṃ saddagatiṃ vadesi? ‘‘Satthā rājā brahmā sakhā attā sā pumā’’tiādīsu ca kataraṃ saddagatiṃ vadesi? Katarasaddantogadhaṃ katarāya ca nāmikapadamālāyaṃ yojetabbaṃ maññasīti? So evaṃ puṭṭho addhā uttari kiñci adisvā tuṇhī bhavissati, tasmā tādiso nayo na gahetabbo. Tādisasmiñhi naye ‘‘pāpimatā pāpimato’’tiādīni rūpāni na sijjhanti, imantupaccayanayena pana sijjhanti, tasmā ayameva nayo pasatthataro āyasmantehi sammā citte ṭhapetabbo. Atridaṃ nidassanaṃ –

‘‘Jayo hi buddhassa sirīmato ayaṃ,

Mārassa ca pāpimato parājayo;

Ugghosayuṃ bodhimaṇḍe pamoditā,

Jayaṃ tadā devagaṇā mahesino’’ti ca,

‘‘Sākhāpattaphalūpeto, khandhimāvamahādumo’’ti ca.

Pāpimā, pāpimā, pāpimanto. Pāpimantaṃ. Sesaṃ neyyaṃ, esa nayo ‘‘khandhimā, puttimā’’tiādīsupi.

Idāni yathāpāvacanaṃ kiñcideva himavantu satimantādīnaṃ visesaṃ brūma. Himavantova pabbato. Satimaṃ bhikkhuṃ. Bandhumaṃ rājānaṃ. Candimaṃ devaputtaṃ. Satimassa bhikkhuno. Bandhumassa rañño. Iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjati. Iccādi viseso veditabbo. Apicettha ‘‘āyasmantā’’ti dvinnaṃ vattabbavacanaṃ, ‘‘āyasmanto’’ti bahūnaṃ vattabbavacananti ayampi viseso veditabbo. Tathā hi ‘‘dvinnaṃ ārocentena ‘āyasmantā dhārentū’ti, tiṇṇaṃ ārocentena ‘āyasmanto dhārentū’ti vattabba’’nti vuttaṃ. ‘‘Tiṇṇa’’nti cettha kathāsīsamattaṃ, tena catunnampi pañcannampi atirekasatānampīti dassitaṃ hoti. Bahavohi upādāya ‘‘uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā’’tiādikā pāḷiyo ṭhapitā. Tattha ‘‘āyasmantā’’tidaṃ vinayavohāravasena dveyeva sandhāya vuttattā na sabbasādhāraṇaṃ. Vinayavohārañhi vajjetvā aññasmiṃ vohāre na pavattati. ‘‘Āyasmanto’’tidaṃ pana sabbattha pavattatīti dvinnaṃ viseso veditabbo.

Tatra ‘‘himavanto’’ti idaṃ yebhuyyenekavacanaṃ bhavati, katthaci bahuvacanampi, tenāha niruttipiṭake thero ‘‘himavā tiṭṭhati, himavanto tiṭṭhantī’’ti. ‘‘Himavantova pabbato’’ti ayaṃ ekavacananayo yathārutapāḷivasena gahetabbo. Yathārutapāḷi ca nāma –

‘‘Dūre santo pakāsanti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

Gatimanto satimanto, dhitimanto ca so isi;

Saddhammadhārako thero, ānando ratanākaro’’

Iccādi. Ettha ‘‘puññavanto’’tiādīni anekesu ṭhānesu bahuvacanabhāvena punappunaṃ vadantānipi katthaci ekavacanāni honti, ekavacanabhāvo ca nesaṃ gāthāvisaye dissati, tasmā tāni yathāpāvacanaṃ gahetabbāni.

Evaṃ himavantusatimantusaddādīnaṃ visesaṃ ñatvā puna liṅgantavasena dviliṅgakapadānamattho ca pakatirūpassa nāmikapadamālā ca padānaṃ sadisāsadisatā ca vavatthapetabbā.

Tatra hi ‘‘sirimā’’ti padaṃ sutisāmaññavasena liṅgadvaye vattanato dvidhā bhijjati. ‘‘Sirimā puriso’’ti hi atthe ākārantaṃ pulliṅgaṃ, ‘‘sirimā nāma devī’’ti atthe ākārantaṃ itthiliṅgaṃ, ubhayampetaṃ ukārantatāpakatikā. Atha vā pana pacchimaṃ ākārantatāpakatikaṃ, sirī yassa atthi so sirimāti pulliṅgavasena nibbacanaṃ, sirī yassā atthi sā sirimāti itthiliṅgavasena nibbacanaṃ. Atrimāni kiñcāpi sutivasena nibbacanatthavasena ca aññamaññaṃ samānatthāni, tathāpi purisapadatthaitthipadatthavācakattā bhinnatthānīti veditabbāni. Esa nayo aññesupi īdisesu ṭhānesu netabbo. Sirimā, sirimā, sirimanto. Sirimantaṃ, sirimante. Sirimatā, sirimantena. Guṇavantusaddasseva nāmikapadamālā. Sirimā, sirimā, sirimāyo. Sirimaṃ, sirimā, sirimāyo. Sirimāya. Vakkhamānakaññānayena ñeyyā. Evaṃ dvidhā bhinnānaṃ samānasutikasaddānaṃ nāmikapadamālāsu padānaṃ sadisāsadisatā vavatthapetabbā. Samānanibbacanatthassapi hi asamānasutikassa ‘‘sirimā’’ti saddassa nāmikapadamālāyaṃ padānaṃ imehi padehi kācipi samānatā na labbhati. Atridaṃ vuccati –

‘‘Sirimā’’ti padaṃ dvedhā, pumitthīsu pavattito;

Bhijjatīti vibhāveyya, ettha pulliṅgamicchitaṃ.

Iti abhibhavitā padena visadisāni guṇavāsatimādīni padāni dassitāni saddhiṃ nāmikapadamālāhi. Idāni aparānipi tabbisadisāni padāni dassessāma saddhiṃ nāmikapadamālāhi. Seyyathidaṃ?

Rājā brahmā sakhā attā, ātumā sā pumā rahā;

Daḷhadhammā ca paccakkha-dhammā ca vivaṭacchadā.

Vattahā ca tathā vutta-sirā ceva yuvāpi ca;

Maghava addha muddhādi, viññātabbā vibhāvinā.

Ettha ‘‘sā’’ti padameva ākārantatāpakatikamākārantaṃ, sesāni pana akārantatāpakatikāni ākārantāni.

Rājā, rājā, rājāno. Rājānaṃ, rājaṃ, rājāno. Raññā, rājinā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññā, rājūhi, rājūbhi. Rañño, rājino, raññaṃ, rājūnaṃ, rājānaṃ. Raññe, rājini, rājūsu. Bho rāja, bhavanto rājāno, bhavanto rājā iti vā, ayamamhākaṃ ruci.

Niruttipiṭakādīsu ‘‘rājā’’ti bahuvacanaṃ na āgataṃ, cūḷaniruttiyaṃ pana āgataṃ. Kiñcāpi niruttipiṭakādīsu na āgataṃ, tathāpi ‘‘netādisā sakhā honti, labbhā me jīvato sakhā’’ti pāḷiyaṃ bahuvacanekavacanavasena ‘‘sakhā’’ti padassa dassanato ‘‘rājā’’ti bahuvacanaṃ icchitabbameva. Tathā ‘‘brahmā, attā’’iccādīnipi bahuvacanāni taggatikattā vinā kenaci rūpavisesena.

Ettha ca ‘‘gahapatiko nāma ṭhapetvā rājaṃ rājabhogaṃ brāhmaṇaṃ avaseso gahapatiko nāmā’’ti dassanato rājanti vuttaṃ, idaṃ pana niruttipiṭake na āgataṃ. ‘‘Sabbadattena rājinā’’ti dassanato ‘‘rājinā’’ti vuttaṃ. ‘‘Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti dassanato catutthīchaṭṭhīvasena ‘‘rājāna’’nti vuttaṃ. Kaccāyanarūpasiddhiganthesu pana ‘‘rājena, rājehi, rājebhi. Rājesū’’ti padāni vuttāni. Cūḷaniruttiniruttipiṭakesu tāni nāgatāni, anāgatabhāvoyeva tesaṃ yuttataro pāḷiyaṃ adassanato, tasmā etthetāni amhehi na vuttāni. Pāḷinaye hi upaparikkhiyamāne īdisāni padāni samāseyeva passāma, na panāññatra, atrime payogā – ‘‘āvutthaṃ dhammarājenā’’ti ca, ‘‘sivirājena pesito’’ti ca, ‘‘pajāpatissa devarājassa dhajagga’’nti ca, ‘‘nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane’’ti ca, evaṃ pāḷinaye upaparikkhiyamāne ‘‘rājenā’’tiādīni samāseyeva passāma, na kevalaṃ pāḷinaye porāṇaṭṭhakathānayepi upaparikkhiyamāne samāseyeva passāma, na panāññatra, evaṃ santepi suṭṭhu upaparikkhitabbamidaṃ ṭhānaṃ. Ko hi nāma sāṭṭhakathe tepiṭake buddhavacane sabbaso nayaṃ sallakkhetuṃ samattho aññatra pabhinnapaṭisambhidehi khīṇāsavehi.

Ettha ca samāsantagatarāja-saddassa nāmikapadamālāyo dvidhā vuccante okārantākārantavasena. Tatrokārantā ‘‘mahārājo yuvarājo sivirājo dhammarājo’’iccevamādayo bhavanti. Ākārantā pana ‘‘mahārājā yuvarājā sivirājā dhammarājā’’iccevamādayo. Ettha kiñcāpi pāḷiyaṃ porāṇaṭṭhakathāsu ca ‘‘mahārājo’’tiādīni na santi, tathāpi ‘‘sabbamitto sabbasakho, sabbabhūtānukampako’’ti pāḷiyaṃ ‘‘sabbasakho’’ti dassanato ‘‘mahārājo’’tiādīnipi avassamicchitabbāni. Tathā hi samāsesu ‘‘dhammarājena, dhammarājassā’’tiādīni dissanti. Etāni okārantarūpāni eva, kārantarūpāni. Mahārājo, mahārājā. Mahārājaṃ, mahārāje. Mahārājena, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārājā, mahārājasmā, mahārājamhā, mahārājehi, mahārājebhi. Mahārājassa, mahārājānaṃ. Mahārāje, mahārājasmiṃ, mahārājamhi, mahārājesu. Bho mahārāja, bhavanto mahārājā. Kaccāyanacūḷaniruttinayehi pana ‘‘bho mahārājā’’iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā ‘‘mahārājo’’ti okārantapadassa vasena, evaṃ ‘‘sivirājo dhammarājo devarājo’’tiādīnampi okārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Ayaṃ panākārantavasena nāmikapadamālā –

Mahārājā, mahārājā, mahārājāno. Mahārājānaṃ, mahārājaṃ, mahārājāno. Mahāraññā, mahārājinā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññā, mahārājūhi, mahārājūbhi. Mahārañño, mahārājino, mahāraññaṃ, mahārājūnaṃ. Mahāraññe, mahārājini, mahārājūsu. Bho mahārāja, bhavanto mahārājāno.

Idhāpi pakaraṇadvayanayena ‘‘bho mahārājā’’ iti ekavacanabahuvacanānipi daṭṭhabbāni. Yathā ca ‘‘mahārājā’’ti ākārantapadassa vasena, evaṃ ‘‘sivirājā, dhammarājā, devarājā’’tiādīnampi ākārantapadānaṃ vasena pakatirūpassa nāmikapadamālā yojetabbā.

Idha aparāpi atthassa pākaṭīkaraṇatthaṃ kriyāpadehi saddhiṃ yojetvā ākārantokārantānaṃ missakavasena nāmikapadamālā vuccate –

Mahārājā, mahārājo tiṭṭhati, mahārājāno, mahārājā tiṭṭhanti. Mahārājānaṃ, mahārājaṃ passati, mahārājāno, mahārāje passati. Mahāraññā, mahārājinā, mahārājena kataṃ, mahārājūhi, mahārājūbhi, mahārājehi, mahārājebhi kataṃ. Mahārañño, mahārājino, mahārājassa dīyate, mahāraññā, mahārājā, mahārājasmā, mahārājamhā nissaṭaṃ, mahārājūhi, mahārājūbhi, mahārājehi, mahārājebhi nissaṭaṃ. Mahārañño, mahārājino, mahārājassa pariggaho, mahāraññaṃ, mahārājūnaṃ, mahārājānaṃ pariggaho. Mahāraññe, mahārājini, mahārāje, mahārājasmiṃ, mahārājamhi patiṭṭhitaṃ, mahārājūsu, mahārājesu patiṭṭhitaṃ. Bho mahārāja tvaṃ tiṭṭha, bhonto mahārājāno, mahārājā tumhe tiṭṭhathāti. Evaṃ ‘‘yuvarājā, yuvarājo’’tiādīsupi.

Kecettha vadeyyuṃ ‘‘kasmā pakaraṇakattunā imasmiṃ ṭhāne mahanto vāyāmo ca mahanto ca parakkamo kato, nanvetesupi padesu kānici buddhavacane vijjanti, kānici na vijjantīti? Viññūhi te evaṃ vattabbā ‘‘pakaraṇakattārenettha so ca mahanto vāyāmo so ca mahanto parakkamo sāṭṭhakathe navaṅge satthusāsane saddesu ca atthesu ca sotārānaṃ suṭṭhu kosalluppādanena sāsanassopakāratthaṃ kato, yāni cetāni tena padāni dassitāni, etesu kānici buddhavacane vijjanti, kānici na vijjanti. Ettha yāni buddhavacane vijjanti, tāni vijjamānavasena gahitāni. Yāni na vijjanti, tāni porāṇaṭṭhakathādīsu vijjamānavasena pāḷinayavasena ca gahitānī’’ti. Atrāyaṃ saṅkhepato adhippāyavibhāvanā –

‘‘Idaṃ vatvā mahārājā, kaṃso bārāṇasiggaho;

Dhanuṃ tūṇiñca nikkhippa, saṃyamaṃ ajjhupāgamī’’ti

Idaṃ ākārantassa mahārājasaddassa nidassanaṃ. Yasmā ‘‘sabbasakho’’ti pāḷi vijjati, tasmā tena nayena ‘‘mahārājo’’tipi okāranto diṭṭho nāma hoti purisanayena yojetabbo ca. Teneva ca ‘‘tamabravi mahārājā. Nikkhamante mahārāje’’tiādīni dissanti.

Evaṃ mahārājasaddassa okārantatte siddhe ‘‘mahārājā, mahārājasmā, mahārājamhā’’ti pañcamiyā ekavacanañca ‘‘mahārāje, mahārājasmiṃ, mahārājamhī’’ti sattamiyā ekavacanañca siddhāni eva honti pāḷiyaṃ avijjamānānampi nayavasena gahetabbattā. ‘‘Rājena, rājassā’’tiādīni pana nayavasena gahetabbāni na honti. Kasmāti ce? Yasmā ‘‘rājā brahmā sakhā attā’’iccevamādīni ‘‘puriso urago’’tiādīni viya aññamaññaṃ sabbathā sadisāni na honti. Tathā hi nesaṃ ‘‘raññā brahmunā sakhinā attanā attena sānā pumunā’’tiādīni visadisānipi rūpāni bhavanti, tasmā tāni na sakkā nayavasena jānituṃ. Evaṃ dujjānattā pana pāḷiyaṃ porāṇaṭṭhakathāsu ca yathārutapadāneva gahetabbāni. Mahārājasaddādīnaṃ pana okārantabhāve siddheyeva ‘‘purisanayogadhā ime saddā’’ti nayaggahaṇaṃ dissati, tasmā amhehi nayavasena ‘‘mahārājā, mahārājasmā’’tiādīni vuttāni. Yathā hi –

‘‘Etañhi te durājānaṃ, yaṃ sesi matasāyikaṃ;

Yassa te kaḍḍhamānassa, hatthā daṇḍona muccatī’’ti

Ettha ‘‘hatthā’’ti, ‘‘attadaṇḍā bhayaṃ jāta’’nti ettha pana ‘‘daṇḍā’’ti ca okārantassa pañcamiyekavacanassa dassanato ‘‘uragā, paṭaṅgā, vihagā’’tiādīnipi okārantāni pañcamiyekavacanāni gahetabbāni honti. Yathā ca ‘‘dāṭhini mātimaññavho, siṅgālo mama pāṇado’’ti ettha ‘‘maññavho’’ti, ‘‘suddhā suddhehi saṃvāsaṃ, kappayavho patissatā’’ti ettha pana ‘‘kappayavho’’ti ca kriyāpadassa dassanato ‘‘gacchavho, bhuñjavho, sayavho’’tiādīnipi gahetabbāni honti. Gaṇhanti ca tādisāni padarūpāni sāsane sukusalā kusalā, tasmā amhehipi nayaggāhavasena ‘‘mahārājā, mahārājasmā’’tiādīni vuttāni. Nayaggāhavasena pana gahaṇe asati kathaṃ nāmikapadamālā paripuṇṇā bhavissanti, satiyeva tasmiṃ paripuṇṇā bhavanti.

Tathā hi buddhavacane anekasatasahassāni nāmikapadāni kriyāpadāni ca pāṭiekkaṃ pāṭiekkaṃ ekavacanabahuvacanakāhi sattahi aṭṭhahi vā nāmavibhattīhi channavutiyā ca ākhyātikavacanehi yojitāni na santi, nayavasena pana santiyeva, iti nayavasena ‘‘mahārājā, mahārājasmā’’tiādīni amhehi ṭhapitāni. ‘‘Mahārājā tiṭṭhanti, mahārājā tumhe tiṭṭhathā’’ti imāni pana ‘‘atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca kumbhaṇḍasenāyā’’ti dassanato,

‘‘Cattāro te mahārājā, samantā caturo disā;

Daddaḷhamānā aṭṭhaṃsu, vane kāpilavatthave’’ti

Dassanato ca vuttāni. ‘‘Mahārāja’’ntiādīnipi pāḷiñca pāḷinayañca disvā eva vuttāni. Asamāse ‘‘rājaṃ, rājenā’’tiādīni na passāma, tasmā suṭṭhu vicāretabbamidaṃ ṭhānaṃ. Idañhi duddasaṃ vīrajātinā jānitabbaṭṭhānaṃ. Sace panāyasmanto buddhavacane vā porāṇikāsu vā aṭṭhakathāsu asamāse ‘‘rājaṃ, rājenā’’tiādīni passeyyātha, tadā sādhukaṃ manasi karotha. Ko hi nāma sabbappakārena buddhavacane vohārappabhedaṃ jānituṃ samattho aññatra pabhinnapaṭisambhidehi mahākhīṇāsavehi.

Vuttañhetaṃ bhagavatā –

‘‘Vītataṇho anādāno, niruttipadakovido;

Akkharānaṃ sannipātaṃ, jaññā pubbāparāni cā’’ti.

Brahmā, brahmā, brahmāno. Brahmānaṃ, brahmaṃ, brahmāno. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmunā, brahmehi, brahmebhi, brahmūhi, brahmūbhi. Brahmassa, brahmuno, brahmānaṃ, brahmūnaṃ. Brahmani, brahmesu, bho brahma, bho brahme, bhavanto brahmāno.

Yamakamahātheraruciyā ‘‘bho brahmā’’iti bahuvacanaṃ vā. Ettha pana ‘‘paṇḍitapurisehi devehi brahmūhī’’ti ṭīkāvacanassa dassanato, ‘‘brahmūnaṃ vacīghoso hotī’’ti ca ‘‘brahmūnaṃ vimānādīsu chandarāgo kāmāsavo na hotī’’ti ca aṭṭhakathāvacanassa dassanato, ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti āhaccabhāsitassa ca dassanato ‘‘brahmūhi, brahmūbhi, brahmūnaṃ, brahme’’ti padāni vuttāni, etāni cūḷaniruttiniruttipiṭakakaccāyanesu na āgatāni.

Sakhā, sakhā, sakhino, sakhāno, sakhāyo. Sakhaṃ, sakhāraṃ, sakhānaṃ, sakhino, sakhāno, sakhāyo. Sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhārasmā, sakhinā, sakhārehi, sakhārebhi, sakhehi, sakhebhi. Sakhissa, sakhino, sakhīnaṃ, sakhārānaṃ, sakhānaṃ. Sakhe, sakhesu, sakhāresu. Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe, bhavanto sakhino, sakhāno, sakhāyo.

Yamakamahātheramatena ‘‘bho sakhā’’iti bahuvacanaṃ vā. Pāḷiyaṃ pana suvaṇṇakakkaṭajātake ‘‘hare sakhā kissa nu maṃ jahāsī’’ti dīghavasena vutto sakhāsaddo ālapanekavacanaṃ, tasmā yamakamahātheranayo na yujjatīti ce? No na yujjati. Yasmā ‘‘netādisā sakhā honti, labbhā me jīvato sakhā’’ti manojajātake sakhāsaddo ekavacanampi hoti bahuvacanampi. Tathā hi tattha paṭhamapāde bahuvacanaṃ, dutiyapāde panekavacanaṃ, tasmā yamakamahātherena paccattālapanabahuvacanaṭṭhāne sakhāsaddo vutto. Ettha ca ‘‘sabbamitto sabbasakho, sabbabhūtānukampako’’ti pāṭhānulomena samāse labbhamānassa sakhasaddassa nāmikapadamālā bhavati ‘‘sabbasakho, sabbasakhā, sabbasakhaṃ, sabbasakhe’’tiādinā purisanayena. Tatrāyaṃ samāsaviggaho – sabbesaṃ janānaṃ sakhā, sabbe vā janā sakhino etassāti sabbasakho, yathā sabbaverīti.

Attā, attā, attāno. Attānaṃ, attaṃ, attāno. Attanā, attena, attanehi, attanebhi. Attano, attānaṃ. Attanā, attanehi, attanebhi. Attano, attānaṃ. Attani, attanesu. Bho atta, bhavanto attā, bhonto attāno.

Ettha pana attaṃ niraṅkatvāna piyāni sevati.

‘‘Sace gacchasi pañcālaṃ, khippa’mattaṃ jahissasi;

Migaṃ panthānupannaṃva, mahantaṃ bhayamessatī’’ti

Pāḷīsu ‘‘atta’’nti dassanato ‘‘atta’’nti idha vuttaṃ, ‘‘attena vā attaniyena vā’’ti pāḷidassanato pana ‘‘attenā’’ti. Cūḷaniruttiyaṃ pana ‘‘attassā’’ti catutthīchaṭṭhīnamekavacanaṃ āgataṃ, etaṃ kaccāyane niruttipiṭake ca na dissati. Katthaci pana ‘‘attesū’’ti āgataṃ. Sabbānetāni sāṭṭhakathaṃ jinatantiṃ oloketvā gahetabbāni.

‘‘Ātumā, ātumā, ātumāno. Ātumānaṃ, ātumaṃ, ātumāno. Ātumena, ātumehi, ātumebhī’’tiādinā purisanayena vatvā ‘‘bho ātuma, bhavanto ātumā, ātumāno’’ti vattabbaṃ.

Tatra attasaddassa samāse ‘‘bhāvitatto, bhāvitattā. Bhāvitattaṃ, bhāvitatte. Bhāvitattena, bhāvitattehi, bhāvitattebhī’’ti purisanayeneva nāmikapadamālā yojetabbā.

Sā, sā, sāno. Sānaṃ, sāne. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sānā, sānehi, sānebhi. Sāssa, sānaṃ. Sāne, sānesu. Bho sā, bhavanto sāno. vuccati sunakho.

Ettha ca ‘‘na yattha sā upaṭṭhito hoti. Sāva vārenti sūkara’’nti nidassanapadāni. Keci pana saddassa dutiyātatiyādīsu ‘‘saṃ, se. Senā’’tiādīni rūpāni vadanti, taṃ na yuttaṃ. Na hi tāni ‘‘saṃ, se. Senā’’tiādīni rūpāni buddhavacane ceva aṭṭhakathādīsu ca niruttipiṭake ca dissanti. Evaṃ pana niruttipiṭake vuttaṃ ‘‘sā tiṭṭhati, sāno tiṭṭhanti. Sānaṃ passati, sāne passati. Sānā kataṃ, sānehi kataṃ, sānebhi kataṃ. Sāssa dīyate, sānaṃ dīyate. Sānā nissaṭaṃ, sānehi nissaṭaṃ, sānebhi nissaṭaṃ. Sāssa pariggaho, sānaṃ pariggaho. Sāne patiṭṭhitaṃ, sānesu patiṭṭhitaṃ. Bho sā, bhavanto sāno’’ti, tasmā niruttipiṭake vuttanayeneva nāmikapadamālā gahetabbā.

Atridaṃ vattabbaṃ – yathā ‘‘sehi dārehi asantuṭṭho’’tiādīsu pulliṅge vattamānassa ‘‘sako’’iti atthavācakassa sasaddassa ‘‘attano ayanti so’’ti etasmiṃ atthe ‘‘so, sā. Saṃ, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū’’ti purisanayena rūpāni bhavanti, na tathā sunakhavācakassa saddassa rūpāni bhavanti. Yathā vā ‘‘hiṃsanti attasambhūtā, tacasāraṃva saṃ phalaṃ. Sāni kammāni tappenti, kosalaṃ sena’santuṭṭhaṃ, jīvaggāhaṃ agāhayī’’tiādīsu napuṃsakaliṅge vattamānassa sakamiccatthavācakassa sasaddassa ‘‘saṃ, sāni, sā. Saṃ, sāni, se. Sena, sehi, sebhi. Sassa, sānaṃ. Sā, sasmā, samhā, sehi, sebhi. Sassa, sānaṃ. Se, sasmiṃ, samhi, sesū’’ti cittanayena rūpāni bhavanti, na tathā sunakhavācakassa saddassa rūpāni bhavanti. Evaṃ sante kasmā tehi ācariyehi dutiyātatiyāṭhāne ‘‘saṃ, se. Senā’’ti vuttaṃ, kasmā ca pañcamīṭhāne ‘‘sā, sasmā, samhā’’ti vuttaṃ, sattamīṭhāne ca ‘‘se, sasmiṃ, samhī’’ti ca vuttaṃ? Sabbametaṃ akāraṇaṃ, takkagāhamattena gahitaṃ akāraṇaṃ. Sunakhavācako hi saddo ākārantatāpakatiko, na purisa cittasaddādayo viya akārantatāpakatiko. Yāya imassa īdisāni rūpāni siyuṃ, sā ca pakati natthi. Na ceso ‘‘rājā, brahmā, sakhā, attā’’ iccevamādayo viya paṭhamaṃ akārantabhāve ṭhatvā pacchā paṭiladdhaākārantatā, atha kho niccamokārantatāpakatiko gosaddo viya niccakārantatāpakatiko. Niccakārantatāpakatikassa ca evarūpāni rūpāni na bhavanti, tasmā niruttipiṭake pabhinnapaṭisambhidena āyasmatā mahākaccāyanena na vuttāni. Sacepi maññeyyuṃ ‘‘attaṃ, attenā’ti ca dassanato ‘saṃ, senā’ti imāni pana gahetabbānī’’ti. Na gahetabbāni ‘‘rājā, brahmā, sakhā, attā, sā, pumā’’iccevamādīnaṃ aññamaññaṃ padamālāvasena visadisattā nayavasena gahetabbākārassa asambhavato. Īdise hi ṭhāne nayaggāhavasena gahaṇaṃ nāma sadosaṃyeva siyā, tasmā nayaggāhavasenapi na gahetabbāni.

Aparampi atra vattabbaṃ – yathā hi ‘‘sāhi nārīhi te yantī’’ti vutte ‘‘attano nārī’’ti, ‘‘sā nārī’’ti evaṃ atthavato itthiliṅgassa kaññāsaddena sadisassa saddassa ‘‘sā, sā, sāyo. Saṃ, sā, sāyo. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāhi, sābhi. Sāya, sānaṃ. Sāya, sāyaṃ, sāsū’’ti kaññānayena rūpāni bhavanti, na tathā imassa sunakhavācakassa saddassa rūpāni bhavanti. Evaṃ sante kasmā te ācariyā tatiyābahuvacanaṭṭhāne ca ‘‘sāhi, sābhī’’ti rūpāni icchanti, kasmā ca sattamībahuvacanaṭṭhāne ‘‘sāsū’’ti? Idampi akāraṇaṃ ākārantapulliṅgattā. Kasmā ca pana catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa rassavasena ‘‘sassa’’iti rūpaṃ icchanti? Idampi akāraṇaṃ sunakhavācakassa saddassa ākārantatāpakatikattā. Ākārantatāpakatikassa ca saddassa yathā akārantatāpakatikassa purisasaddassa ‘‘purisassā’’ti catutthīchaṭṭhekavacanarūpaṃ bhavati evarūpassa rūpassa abhāvato. Teneva āyasmā kaccāno niruttipiṭake sunakhavācakassa saddassa rūpaṃ dassento catutthīchaṭṭhekavacanaṭṭhāne pubbakkharassa dīghavasena ‘‘sāssa’’iti rūpamāha. Kasmā ca pana te ācariyā catutthekavacanaṭṭhāne ‘‘sāya’’iti rūpaṃ icchanti? Idampi akāraṇaṃ, ṭhapetvā hi ākārantitthiliṅge ghasaññato ākārato paresaṃ dīnaṃ āyādesañca akārantato punnapuṃsakaliṅgato parassa catutthekavacanassa āyādesañca ākārantapulliṅge aghato ākārantato parassa catutthekavacanassa katthacipi āyādeso na dissati. Niruttipiṭake ca tādisaṃ rūpaṃ na vuttaṃ, avacanaṃyeva yuttataraṃ buddhavacane aṭṭhakathādīsu ca anāgamanato. Yā panamhehi niruttipiṭakaṃ nissāya buddhavacanañca sunakhavācakassa saddassa nāmikapadamālā vuttā, sāyeva sārato paccetabbā. Etthāpi nānāatthesu vattamānānaṃ liṅgattayapariyāpannānaṃ sā so saṃiccetesaṃ tiṇṇaṃ padānaṃ pakatirūpassa nāmikapadamālāsu padānaṃ sadisāsadisatā daṭṭhabbā.

Ettha siyā – yo tumhehi saddo ‘‘taṃsaddatthe ca sunakhe ca sakamiccatthe ca vattatī’’ti icchito, kathaṃ taṃ ‘‘sā’’ti vutteyeva ‘‘imassa atthassa vācako’’ti jānantīti? Na jānanti, payogavasena pana jānanti lokiyajanā ceva paṇḍitā ca. Payogavasena hi ‘‘sā maddī nāgamāruhi, nātibaddhaṃva kuñjara’’ntiādīsu saddassa taṃsaddatthatā viññāyati, evaṃ saddo taṃsaddatthe ca vattati. ‘‘Na yattha sā upaṭṭhito hoti. Bhagavato sājātimpi sutvā sattā amatarasabhāgino bhavantī’’tiādīsu saddassa sunakhavācakatā viññāyati.

‘‘Annaṃ tavedaṃ pakataṃ yasassi,

Taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ,

Uttiṭṭhapiṇḍaṃ labhataṃ sapāko’’ti

Ettha pana saddassa rassabhāvakaraṇena ‘‘sapāko’’ti pāḷi ṭhitāti atthaṃ aggahetvā ‘‘sānaṃ sunakhānaṃ idaṃ maṃsanti sa’’miti atthaṃ gahetvā ‘‘saṃ pacatīti sapāko’’ti vuttanti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana ‘‘sapākoti sapākacaṇḍālo’’ icceva vuttaṃ. Tampi etadevatthaṃ dīpeti. Evaṃ saddo sunakhe ca vattati. ‘‘Sā dārā jantūnaṃ piyā’’ti vutte pana ‘‘sakā dārā sattānaṃ piyā’’ti atthadīpanavasena saddassa sakavācakatā paññāyati. Evaṃ saddo sakamiccatthe ca vattati. Iti saddaṃ payogavasena īdisatthassa vācakoti jānanti. Atridaṃ vuccati –

Taṃsaddatthe ca sunakhe,

Sakasmimpi ca vattati;

saddo so ca kho ñeyyo,

Payogānaṃ vasena ve.

Ettha ca pāḷiyaṃ ‘‘na yattha sā upaṭṭhito hotī’’ti ekavacanappayogadassanato ca,

‘‘Asantā kira maṃ jammā, tāta tātāti bhāsare;

Rakkhasā puttarūpena, sāva vārenti sūkara’’nti

Bahuvacanappayogadassanato ca, niruttipiṭake ‘‘sāno’’iccādidassanato ca ‘‘sā, sā, sāno. Sānaṃ, sāne. Sānā’’tiādinā sunakhavācakassa saddassa nāmikapadamālā kathitā.

Idāni pumasaddassa nāmikapadamālā vuccate –

Pumā, pumā, pumāno. Pumānaṃ, pumāne. Pumānā, pumunā, pumena, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumānehi, pumānebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pumānesu. Bho puma, bhavanto pumā, pumāno. ‘‘Bho pumā’’iti bahuvacane nayopi ñeyyo.

Ettha pana –

‘‘Thiyo tassa pajāyanti, na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare’’ti

Ayaṃ pāḷi pumasaddassa bahuvacanabhāvasādhikā, kaccāyane ‘‘he pumaṃ’’iti sānusāraṃ ālapanekavacanaṃ dissati. Tadanekesu pāḷippadesesu ca aṭṭhakathāsu ca sānusārānaṃ ālapanavacanānaṃ adassanato idha na vadāmi. Upaparikkhitvā yuttaṃ ce, gahetabbaṃ. ‘‘Yasassi naṃ paññavantaṃ visayhā’’ti ettha pana chandānurakkhaṇatthaṃ āgamavasenevānusāro hoti, na sabhāvatoti daṭṭhabbaṃ. Ayakārantavasena nāmikapadamālā.

‘‘Soḷasitthisahassānaṃ,

Na vijjati pumo tadā;

Ahorattānamaccayena,

Nibbatto ahamekako’’ti ca,

‘‘Yathā balākayonimhi, na vijjati pumo sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā tadā’’ti ca

Pāḷidassanato pana okārantavasenapi nāmikapadamālā veditabbā.

Pumo, pumā. Pumaṃ, pume. Pumena, pumehi, pumebhi. Pumassa, pumānaṃ. Pumā, pumasmā, pumamhā, pumehi, pumebhi. Pumassa, pumānaṃ. Pume, pumasmiṃ, pumamhi, pumesu. Bho puma, bhavanto pumā. ‘‘Bho pumā’’iti vā, evaṃ pumasaddassa dvidhā nāmikapadamālā bhavati.

Idāni missakanayo vuccate –

Pumā, pumo, pumā, pumāno. Pumānaṃ, pumaṃ, pumāne, pume. Pumānā, pumunā, pumena, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumānā, pumunā, pumā, pumasmā, pumamhā, pumānehi, pumānebhi, pumehi, pumebhi. Pumassa, pumuno, pumānaṃ. Pumāne, pume, pumasmiṃ, pumamhi, pumānesu, pumesu. Bho puma, bhavanto pumāno, bhavanto pumā. ‘‘Bho pumāno, bho pumā’’iti vā.

Idāni rahasaddassa nāmikapadamālā vuccate –

Rahā vuccati pāpadhammo. Rahā, rahā, rahino. Rahānaṃ, rahāne. Rahinā, rahinehi, rahinebhi. Rahassa, rahānaṃ. Rahā, rahānehi, rahānebhi. Rahassa, rahānaṃ. Rahāne, rahānesu. Bho raha, bhavanto rahino, bhavanto rahā.

Idāni daḷhadhammasaddassa nāmikapadamālā vuccate –

Daḷhadhammā, daḷhadhammā, daḷhadhammāno. Daḷhadhammānaṃ, daḷhadhammāne. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamminā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammā. ‘‘Bho daḷhadhammāno, bho daḷhadhammā’’iti puthuvacanampi ñeyyaṃ, evaṃ paccakkhadhammasaddassa nāmikapadamālā yojetabbā.

Ettha ca ‘‘seyyathāpi bhikkhave cattāro dhanuggahā daḷhadhammā’’ti idaṃ nidassanaṃ. Imissaṃ pana pāḷiyaṃ ‘‘daḷhadhammā’’ iti bahuvacanavasena āgatattā daḷhadhammasaddo ākārantotipi okārantotipi appasiddho tadantānaṃ bahuvacanabhāve tulyarūpattā. Tathāpi amhehi padamālā ākārantavaseneva yojitā. Īdisesu hi ṭhānesu daḷhadhammasaddo ākārantotipi okārantotipi vattuṃ yujjateva aparibyattarūpattā. Aññasmiṃ pana pāḷippadese atīva paribyatto hutvā okāranta daḷhadhammasaddo dvidhā dissati guṇasaddapaṇṇattivācakasaddavasena. Tattha ‘‘issatte casmi kusalo, daḷhadhammoti vissuto’’ti ettha daḷhadhammasaddo okāranto guṇasaddo. ‘‘Bārāṇasiyaṃ daḷhadhammo nāma rājā rajjaṃ kāresī’’ti ettha pana paṇṇattivācakasaddo. Evaṃ okāranto daḷhadhammasaddo dvidhā diṭṭho. Tassa pana ‘‘daḷhadhammo, daḷhadhammā. Daḷhadhammaṃ, daḷhadhamme’’ti purisanayena nāmikapadamālā ñeyyā, ākārantokārantānaṃ vasena missakapadamālā ca. Kathaṃ?

Daḷhadhammā, daḷhadhammo, daḷhadhammāno, daḷhadhammā. Daḷhadhammānaṃ, daḷhadhammaṃ, daḷhadhammāne, daḷhadhamme. Daḷhadhamminā, daḷhadhammena, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷadhamminā, daḷhadhammā, daḷhadhammasmā, daḷhadhammamhā, daḷhadhammehi, daḷhadhammebhi. Daḷhadhammassa, daḷhadhammānaṃ. Daḷhadhamme, daḷhadhammasmiṃ, daḷhadhammamhi, daḷhadhammesu. Bho daḷhadhamma, bhavanto daḷhadhammāno, bhavanto daḷhadhammāti. Evaṃ paccakkhadhammā, paccakkhadhammoti missakapadamālā ca yojetabbā.

Idāni vivaṭacchadasaddassa nāmikapadamālā vuccate –

Vivaṭacchadā, vivaṭacchadā, vivaṭacchadāno. Vivaṭacchadānaṃ, vivaṭacchadāne. Vivaṭacchadena, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchadā, vivaṭacchadehi, vivaṭacchadebhi. Vivaṭacchadassa, vivaṭacchadānaṃ. Vivaṭacchade, vivaṭacchadesu. Bho vivaṭacchada, bhavanto vivaṭacchadā, bhavanto vivaṭacchadāno.

Ayaṃ nāmikapadamālā ‘‘sace pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchadā’’ti pāḷidassanato ākārantavasena kathitā. ‘‘Loke vivaṭacchado’’tipi pāḷidassanato pana okārantavasenapi kathetabbā ‘‘vivaṭacchado, vivaṭacchadā, vivaṭacchadaṃ, vivaṭacchade’’ti. Missakavasenapi kathetabbā ‘‘vivaṭacchadā, vivaṭacchado, vivaṭacchadāno, vivaṭacchadā. Vivaṭacchadānaṃ, vivaṭacchadaṃ, vivaṭacchadāne, vivaṭacchade’’iti.

Idāni vattahasaddassa nāmikapadamālā vuccate – vattahāti sakko.

Vattahā, vattahāno. Vattahānaṃ, vattahāne. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahānā, vattahānehi, vattahānebhi. Vattahino, vattahānaṃ. Vattahāne, vattahānesu. Bho vattaha, bhavanto vattahāno. Atha vā ‘‘bho vattahā, bho vattahāno’’iccapi.

Idāni vuttasirasaddassa nāmikapadamālā vuccate –

Vuttasirā, vuttasirā, vuttasirāno. Vuttasirānaṃ, vuttasirāne. Vuttasirānā, vuttasirānehi, vuttasirānebhi. Vuttasirassa, vuttasirānaṃ, vuttasirā, vuttasirehi, vuttasirebhi. Vuttasirassa, vuttasirānaṃ. Vuttasire, vuttasiresu. Bho vuttasira, bhānto vuttasirānoti. ‘‘Vuttasiro’’ti okārantapāṭhopi dissati.

Idāni yuvasaddassa nāmikapadamālā vuccate –

Yuvā, yuvā, yuvāno, yuvānā. Yuvānaṃ, yuvaṃ, yuvāne, yuve. Yuvānā, yuvena, yuvānena, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvānā, yuvānasmā, yuvānamhā, yuvānehi, yuvānebhi, yuvehi, yuvebhi. Yuvānassa, yuvassa, yuvānānaṃ, yuvānaṃ. Yuvāne, yuvānasmiṃ, yuvānamhi, yuve, yuvasmiṃ, yuvamhi, yuvānesu, yuvāsu, yuvesu. Bho yuva, yuvāna, bhavanto yuvānā.

Imasmiṃ ṭhāne ekadesena ākārantanayo ca sabbathā okārantanayo ca ekadesena ca okārantanayoti tayo nayā dissanti.

Maghavasaddassapi ‘‘maghavā, maghavā, maghavāno, maghavānā’’tiādinā yuvasaddasseva nāmikapadamālāyojanaṃ kubbanti garū. Niruttipiṭake pana ‘‘maghavā tiṭṭhati, maghavanto tiṭṭhanti. Maghavantaṃ passati, maghavante passati. Maghavatā kataṃ, maghavantehi kataṃ, maghavantebhi kataṃ. Maghavato dīyate, maghavantānaṃ dīyate. Maghavatā nissaṭaṃ, maghavantehi nissaṭaṃ, maghavantebhi nissaṭaṃ. Maghavato pariggaho, maghavantānaṃ pariggaho. Maghavati patiṭṭhitaṃ, maghavantesu patiṭṭhitaṃ. Bho maghavā, bhavanto maghavanto’’ti guṇavāpadanayena vuttaṃ, tathā cūḷaniruttiyampi. Taṃ pāḷiyā saṃsandati sameti. Pāḷiyañhi ‘‘sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccatī’’ti vuttaṃ. Etena ‘‘maghoti nāmaṃ assa atthīti maghavā’’ti atthi atthavācakavantupaccayavasena padasiddhi dassitā hoti, tasmāssa guṇavantusaddassa viya ca nāmikapadamālā yojetabbā.

Idāni addhasaddassa nāmikapadamālā vuccate – addhasaddassa hi yaṃ kāle magge ca vattamānassa ‘‘atīto addhā. Dīgho addhā suduggamo’’tiādīsu ‘‘addhā’’ti paṭhamantaṃ rūpaṃ dissati, taṃ ‘‘addhā idaṃ mantapadaṃ sududdasa’’ntiādīsu ekaṃsatthe vattamānena ‘‘addhā’’ti nipātapadena samānaṃ. Nipātānaṃ pana padamālā na rūhati, nāmikānaṃyeva rūhati.

Addhā, addhā, addhāno. Addhānaṃ, addhāne. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhunā, addhānehi, addhānebhi. Addhuno, addhānaṃ. Addhani, addhāne, addhānesu. Bho addha, bhavanto addhā, addhāno.

Ettha kiñci payogaṃ dassessāma – tayo addhā. Addhānaṃ vītivatto. Iminā dīghena addhunā. Dīghassa addhuno accayena. Pathaddhuno pannaraseva cando. Ahū atītamaddhāne, samaṇo khantidīpano. Addhāne gacchante paññāyissati. Iccādayo ñeyyā. Ayampi panettha nīti veditabbā ‘‘addhānanti dutiyekavacanantavasena catutthīchaṭṭhībahuvacanavasena ca vuttaṃ rūpaṃ. ‘‘Addhānamaggapaṭippanno hotī’’tiādīsu dīghamaggavācakena ‘‘addhāna’’nti napuṃsakena sadisaṃ sutisāmaññavasenāti.

Idāni muddhasaddassa nāmikapadamālā vuccate –

Muddhā, muddhā, muddhāno. Muddhaṃ, muddhe, muddhāne. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhānā, muddhehi, muddhebhi. Muddhassa, muddhānaṃ. Muddhani, muddhanesu. Bho muddha, bhavanto muddhā, muddhāno.

Evaṃ abhibhavitāpadena visadisapadāni bhavanti. Iti nānānayehi abhibhavitāpadena sadisāni vattādīni visadisāni guṇavādīni rājasāiccādīni ca ākārantapadāni dassitāni saddhiṃ nāmikapadamālāhi.

Ettha yogaṃ sace poso, kare paṇḍitajātiko;

Tassa vohārabhedesu, vijambhe ñāṇamuttamaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo ākārantapulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo nāma

Chaṭṭho paricchedo.

Ukāranta avaṇṇantatāpakatikaṃ

Ākārantapulliṅgaṃ niṭṭhitaṃ.

7. Niggahītantapulliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā niggahītantapulliṅgānaṃ bhavanta karontaiccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma –

Gacchaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jaraṃ cavaṃ mīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ.

Gacchaṃ, gacchanto, gacchantā. Gacchantaṃ, gacchante. Gacchatā, gacchantehi, gacchanteti. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchatā, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchati, gacchantesu. Bho gacchaṃ, bho gacchā, bhavanto gacchanto.

Gacchādīni aññāni ca taṃsadisānaṃ evaṃ ñeyyānīti yamakamahātheramataṃ. Kiñcāpettha tatiyekavacanaṭṭhānādīsu ‘‘gacchantena, gacchantā, gacchantasmā, gacchantamhā, gacchantasmiṃ, gacchantamhī’’ti imāni padāni nāgatāni, tathāpi tattha tattha payogadassanato gahetabbāni.

Tatra yamakamahātherena ālapanavacanaṭṭhāneyeva ‘‘gacchanto, mahanto, caranto’’tiādīnaṃ bahuvacanattaṃ kathitaṃ, paccattavacanaṭṭhāne ekavacanattaṃ. Kehici pana paccattavacanaṭṭhāne ekavacanabahuvacanattaṃ, ālapanavacanaṭṭhāne bahuvacanattaṃyeva kathitaṃ. ‘‘Gacchaṃ, mahaṃ, cara’’ntiādīnaṃ pana ālapanaṭṭhāne ekavacanattaṃ. Mayaṃ pana buddhavacane anekāsu cāṭṭhakathāsu ‘‘gacchanto, mahanto’’tiādīnaṃ bahuvacanappayogānaṃ ‘‘gacchaṃ, mahaṃ’’iccādīnañca sānusārālapanekavacanappayogānaṃ adassanato ‘‘gacchanto bhāradvājo. Sa gacchaṃ na nivattati. Mahanto lokasannivāso’’tiādīnaṃ pana paccattekavacanappayogānaññeva dassanato tādisāni rūpāni anijjhānakkhamāni viya maññāma. Niruttipiṭake paccattālapanaṭṭhāne ‘‘mahanto, bhavanto, caranto’’tiādīnaṃ bahuvacanattameva kathitaṃ, na ekavacanattaṃ. Tathā hi tattha ‘‘mahaṃ bhavaṃ caraṃ tiṭṭha’’nti gāthaṃ vatvā ‘‘mahaṃ tiṭṭhati, mahanto tiṭṭhantī’’ti ca, ‘‘bho mahā, bhavanto mahanto’’ti ca, ‘‘bhavaṃ tiṭṭhati, bhavanto tiṭṭhantī’’ti ca ādi vuttaṃ.

Ettha pana ‘‘bhavaṃ, bhavanto’’ti padāni yattha ‘‘honto hontā’’ti kriyatthaṃ na vadanti, tattha ‘‘bhavaṃ kaccāno. Mā bhavanto evaṃ avacutthā’’tiādīsu viya aññasmiṃ atthe patanato ekavacanabahuvacanāni bhavanti, tasmā ‘‘santo sappurisā loke’’ti ettha ‘‘santo’’ti padassa viya ‘‘arahanto sammāsambuddhā’’ti ettha ‘‘arahanto’’ti padassa viya ca ‘‘bhavanto’’ti padassa bahuvacanattaṃ nijjhānakkhamaṃ. ‘‘Mahanto, caranto, tiṭṭhanto’’tiādīnaṃ pana bahuvacanattaṃ na nijjhānakkhamaṃ viya amhe paṭibhāti. Na hi katthacipi ‘‘santo, arahanto, bhavanto’’ti padavajjitānaṃ ‘‘gacchanto, mahanto, caranto’’tiādīnaṃ anekapadasatānaṃ bahuvacanantatāpayoge passāma. Tathā hi –

Bavhatte katthaci ṭhāne, ‘‘jāna’’miccādayo yathā;

Dissanti nevaṃ bavhatte, ‘‘gacchanto’’ itiādayo.

Bavhatte katthaci ṭhāne, ‘‘santo’’ iccādayopi ca;

Dissanti nevaṃ bavhatte, ‘‘gacchanto’’ itiādayo.

‘‘Arahanto’’ti bavhatte, ekanteneva dissati;

Nevaṃ dissanti bavhatte, ‘‘gacchanto’’ itiādayo.

Anekasatapāṭhesu, ‘‘viharanto’’tiādīsu;

Ekassapi bahukatte, pavatti na tu dissati.

Bahuvacananayena, ‘‘gacchanto’’ti padassa hi;

Gahaṇe sati bahavo, dosā dissanti saccato.

Yathekamhi ghare daḍḍhe, daḍḍhā sāmīpikā gharā;

Tathā bavhattavācitte, ‘‘gacchanto’’ti padassa tu.

‘‘Viharanto’’tiādīnaṃ, bavhattavācitā siyā;

Rūpanayo aniṭṭho ca, gahetabbo anekadhā.

Evaṃ santepi yasmā ‘‘niruttipiṭakaṃ nāma pabhinnapaṭisambhidena mahākhīṇāsavena mahākaccāyanena kata’’nti loke pasiddhaṃ, tasmā idaṃ ṭhānaṃ punappunaṃ upaparikkhitabbaṃ. Kiñcāpettha there gāravena evaṃ vuttaṃ, tathāpi pāḷinayaṃ garuṃ katvā diṭṭhenekavacananayena adiṭṭho bahuvacananayo chaḍḍetabbo. Evaṃ sati niggahītantesu nayo sobhano bhavati. Ayaṃ pana amhākaṃ ruci –

‘‘Bhavaṃ karaṃ arahaṃ saṃ, mahaṃ’’ iti padāni tu;

Visadisāni sambhonti, aññamaññanti lakkhaye.

‘‘Gacchaṃ caraṃ dadaṃ tiṭṭhaṃ, cintayaṃ bhāvayaṃ vadaṃ;

Jānaṃ passa’’ntiādīni, sadisāni bhavanti hi.

Tatra ‘‘jāna’’ntiādīni, katthaci parivattare;

Vibhattiliṅgavacana-vasenāti vibhāvaye.

Tatra tāva bhavantasaddassa nāmikapadamālā vuccati – bhavaṃsaddo hi ‘‘vaḍḍhanto, honto’’ti atthepi vadati. Tesaṃ vasena ayaṃ nāmikapadamālā.

Bhavaṃ, bhavanto, bhavantā. Bhavantaṃ, bhavante. Bhavantena, bhavantehi, bhavantebhi. Bhavantassa, bhavantānaṃ. Bhavantā, bhavantasmā, bhavantamhā, bhavantehi, bhavantebhi. Bhavantassa, bhavantānaṃ. Bhavante, bhavantasmiṃ, bhavantamhi, bhavantesu. He bhavanta, he bhavantā.

Tattha ‘‘bhavaṃ, bhavanto’’tiādīnaṃ ‘‘vaḍḍhantohonto’’tiādinā attho daṭṭhabbo. Tathā hi ‘‘suvijāno bhavaṃ hoti. Dhammakāmo bhavaṃ hoti. Rājā bhavanto nānāsampattīhi modati. Kuḷīradaho gaṅgāya ekābaddho, gaṅgāya pūraṇakāle gaṅgodakena pūrati, udake mandī bhavante dahato udakaṃ gaṅgāya otaratī’’ti payogā bhavanti, tasmā ayaṃ nāmikapadamālā sārato paccetabbā. Ettha bhavaṃsaddamattaṃ vajjetvā gacchamānacaramānasaddādīsu viya bhavantasadde ‘‘bhavanto, bhavantā’’ti purisanayopi labbhati, napuṃsakaliṅge vattabbe ‘‘bhavantaṃ, bhavantānī’’ti cittanayopi labbhati. Evaṃ vaḍḍhanabhavanatthavācakassa bhavantasaddassa nāmikapadamālā veditabbā.

Ayañca viseso ‘‘bhavanto’’ti padaṃ vaḍḍhanabhavanatthato aññatthe vattamānaṃ bahuvacanameva hoti, yathā ‘‘bhavanto āgacchantī’’ti. Vaḍḍhanabhavanatthesu vattamānaṃ ekavacanameva. Atrime payogā ‘‘anupubbena bhavanto viññutaṃ pāpuṇāti. Samaṇena nāma īdisesu kammesu abyāvaṭena bhavitabbaṃ, evaṃ bhavanto hi samaṇo susamaṇo assā’’ti. ‘‘Bhavaṃ’’ iti padaṃ pana ubhayatthāpi ekavacanameva, tasmā idāni ‘‘bhavaṃ ānando. Bhavanto āgacchanti, appasaddā bhavanto hontu, mā bhonto saddamakatthā’’ti evamādipayogadassanavasena vohāravisese pavattaṃ aññaṃ atthaṃ paṭicca aparāpi nāmikapadamālā vuccate –

Bhavaṃ, bhavanto, bhonto. Bhavantaṃ, bhavante. Bhavatā, bhotā, bhavantena, bhavantehi, bhavantebhi. Bhavato, bhoto, bhavantassa, bhavantānaṃ, bhavataṃ. Bhavatā, bhotā, bhavantehi, bhavantebhi. Bhavato, bhoto, bhavantassa, bhavantānaṃ, bhavataṃ. Bhavati, bhavante, bhavantasmiṃ, bhavantamhi, bhavantesu. Bho, bhavanto, bhonto iti.

Ettha pana ‘‘bho’’iccādīni tīṇi padāni yasmā vohāravisesapavattāni ālapanapadāni honti, tasmā ‘‘āvuso, bhante’’ti padāni viya bhosaddādiupapadavantāni na bhavanti, ‘‘bho purisa, bhavanto brāhmaṇā, bhonto samaṇā, bho rāja’’iccādīsu hi purisasaddādayoyeva bhosaddādi upapadavanto bhavanti. Idha ca ‘‘bhavaṃ ānando’’ti ettha bhavaṃsaddena samānatthāni ‘‘bho, bhavanto, bhonto’’ti padāni vuttāni, na pana ‘‘dhammakāmo bhavaṃ hotī’’ti ettha bhavaṃsaddena samānatthāni. Paṭhamasmiñhi naye vaḍḍhanatthavasena ‘‘bho bhavanta, bhavanto bhavantā, bhonto bhavantā’’ti bhosaddādayo ālapanapadānaṃ upapadāni bhavanti, na dutiyasmiṃ naye. Āmeḍitavasena pana ‘‘bho bho, bhavanto bhavanto, bhonto bhonto’’ti padāni bhavanti yathā ‘‘bhante bhante’’ti.

Atridaṃ bhūdhātuvasena saṅkhepato pāḷinidassanaṃ – kasmā bhavaṃ vijjanamaraññanissito. Kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi. Evaṃ bhoti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā. Mā bhavanto evaṃ avacuttha. Imaṃ bhonto nisāmetha. Evaṃ bho purisa jānāhi, pāpadhammā asaññatā iccevamādi. Ettha ‘‘bhavaṃ’’iccādīni bhūdhātumayāni nāmapadānīti veditabbāni.

Apica tesu ‘‘bho, bhavanto, bhonto’’ti imāni nipātapadānipi hontīti vavatthapetabbaṃ. ‘‘Bho purisā’’tiādīsu tesaṃ nipātānipātabhāve vivādo na karaṇīyo. Kaccāyanasmiñhi ‘‘bho ge tū’’ti vuttaṃ. Aññattha pana ‘‘āmantanatthe nipāto’’tiādi vuttaṃ. Tathā hi niruttimañjūsāyaṃ vuttaṃ ‘‘bhotidaṃ āmantanatthe nipāto. So na kevalaṃ ekavacanameva hoti, atha kho bahuvacanampi hotīti ‘bho purisā’ti bahuvacanappayogopi gahito. ‘Bhavanto’ti padaṃ pana bahuvacanameva hotīti ‘purisā’ti puna vutta’’nti. Pāḷiyañhi aṭṭhakathāsu ca nipātabhūto bhosaddo ekavacanabahuvacanavasena dvidhā dissati, itare pana bahuvacanavaseneva dissanti. Tesaṃ tu nipātapadatte rūpanipphādanakiccaṃ natthi. Tesu bhosaddassa nipātapadattā āhaccabhāsite nijjīvālapane itthiliṅgavisayo ‘‘ummujja bho puthusile, pariplava bho puthusile’’ti payogopi dissati. Atrimā bhosaddassa pavattiparidīpanī gāthāyo –

‘‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ’’;

Evamādīsu bhosaddo, ekavacanako mato.

‘‘Passatha bho imaṃ kula-putta’’miccevamādisu;

Bahuvacanako eso, bhosaddoti vibhāvaye.

Puggalālapane ceva, dhammassālapanepi ca;

Nijjīvālapane cāti, bhosaddo tīsu dissati.

Tatra dhammālapanamhi, ekavacova labbhati;

Itaresu siyā deka-vaco bahuvacopi ca.

Nicchitabbaṃ guṇīpadaṃ, dhammassālapane dhuvaṃ;

‘‘Acchariyaṃ vata bho’’ti, idamettha nidassanaṃ.

Icchitabbaṃ guṇīpadaṃ, puggalālapane pana;

‘‘Evaṃ bho purisa jānāhi’’, idamettha nidassanaṃ.

Guṇīpadaṃ asantampi, puggalālapanamhi tu;

Ajjhāharitvā pāvade, atthaṃ ‘‘bho ehi’’ādisu.

Ghaṭādīnaṃ ālapanaṃ, nijjīvālapanaṃ bhave;

Jīvaṃva lokiyā loke, ālapanti kadāci tu.

Nijjīvālapanaṃ appaṃ, atthaviññāpane siyā;

‘‘Ummujja bho puthusile’’, iti pāḷi nidassanaṃ.

Ettha liṅgavipallāsaṃ, keci icchanti paṇḍitā;

Tesaṃ matena bhotīti, liṅgaṃ vipariṇāmaye.

Atha vā pana bhosaddo, nipāto sopadaṃ viya;

Tasmā virodhatā nāssa, tiliṅge vacanadvaye.

Evaṃ santepi bhosaddo, dviliṅgeyeva pāyato;

Yasmā diṭṭho tato viññū, dviliṅgeyeva taṃ vade.

Itthiliṅgamhi sampatte, ‘‘bho’’ti iti payojaye;

Evaṃvidhaṃ payogañhi, suppayogaṃ budhābravuṃ.

Yajjevaṃ duppayogaṃva, siyā tumhehi dassitaṃ;

‘‘Ummujja bho puthusile’’, iccāhaccapadanti ce.

Duppayogaṃ na taṃ yasmā, vohārakusalena ve;

Jinena bhāsite dhamme, duppayogā na vijjare.

Itthiliṅgassa visaye, bhotisaddappayojanaṃ;

Kavīnaṃ pemanīyanti, mayā evamudīritaṃ.

Evaṃ bhavantasaddassa nāmikapadamālā pāḷinayānurūpaṃ dvidhā vibhattā vaḍḍhanabhavanatthatadaññatthavasena.

Karontasaddassa pana –

Karaṃ, karonto, karontā. Karontaṃ, karonte. Karotā, karontena, karontehi, karontebhi. Karoto, karontassa, karontānaṃ, karotaṃ. Karotā, karontā, karontasmā, karontamhā, karontehi, karontebhi. Karoto, karontassa, karontānaṃ, karotaṃ. Karonte, karontasmiṃ, karontamhi, karontesu. Bho karonta, bhavanto karontāti rūpāni bhavanti.

‘‘Karoto na kariyati pāpa’’nti idamettha karotosaddassa atthitānidassanaṃ. Itthiliṅge vattabbe ‘‘karontī, karontiyo’’tiādinā yojetabbāni, napuṃsakaliṅge vattabbe ‘‘karontaṃ, karontānī’’tiādinā yojetabbāni.

Arahantasaddassa –

Arahaṃ, arahanto. Arahantaṃ, arahante. Arahatā, arahantena, arahantehi, arahantebhi. Arahato, arahantassa, arahantānaṃ, arahataṃ. Arahatā, arahantā, arahantasmā, arahantamhā, arahantehi, arahantebhi. Arahato, arahantassa, arahantānaṃ, arahataṃ. Arahante, arahantasmiṃ, arahantamhi, arahantesu. Bho arahanta, bhavanto arahanto iti rūpāni bhavanti.

Ayaṃ guṇavācakassa arahantasaddassa nāmikapadamālā. ‘‘Arahā, arahanto, arahantā’’iti ca. Etañhi rūpaṃ samantapāsādikāyaṃ manussaviggahaṭṭhāne dissati. Uttarimanussadhammapāḷiyaṃ pana ‘‘mayañcamhā anarahanto’’ti padaṃ dissati. Arahantaṃ, arahante. Arahatā, sesaṃ vitthāretabbaṃ. Ayaṃ paṇṇattivācakassa arahantasaddassa nāmikapadamālā.

Tathā hi ‘‘arahaṃ sammāsambuddho. Arahaṃ sugato loke. Arahanto sammāsambuddhā’’tiādīsu arahaṃsaddādayo guṇavācakā. ‘‘Arahā ahosi. Ahañhi arahā loke. Eko arahā, ekasaṭṭhi arahanto loke ahesuṃ.

Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

Mayañcamhā anarahanto’’tiādīsu arahāsaddādayo paṇṇattivācakāti daṭṭhabbā. Idha itthinapuṃsakaliṅgavasena visuṃ vattabbanayo appasiddho. Yadi evaṃ āsavakkhayaṃ pattā itthī kathaṃ vattabbā, āsavakkhayaṃ pattaṃ cittaṃ kathaṃ vattabbanti? Itthī tāva ‘‘yaṃ itthī arahaṃ assa sammāsambuddho’’ti vacanato ‘‘araha’’nti vattabbā guṇavasena, paṇṇattivasena pana ‘‘itthī arahā ahosī’’ti vattabbā. Cittaṃ pana guṇavaseneva ‘‘arahaṃ citta’’nti vattabbanti.

Santasaddassa

Saṃ, santo, santo, santā. Saṃ, santaṃ, sante. Satā, santena, santehi, santebhi, sabbhi. Sato, santassa, santānaṃ, sataṃ, satānaṃ. Satā, santā, santasmā, santamhā, santehi, santebhi, sabbhi. Sato, santassa, santānaṃ, sataṃ, satānaṃ. Sati, sante, santasmiṃ, santamhi, santesu. Bho santa, bhavanto santoti rūpāni bhavanti.

Ettha pana ‘‘addhā hi tāta satanesa dhammo’’ti jayaddisajātakapāḷidassanato ‘‘satāna’’nti vuttaṃ. Tattha hi satanesāti satānaṃ esāti chedo, rassattaniggahītasaralopavasena ca rūpaniṭṭhānaṃ veditabbaṃ. Tathā hi tadaṭṭhakathāyaṃ ‘‘addhā ekaṃsena esa tāta satānaṃ paṇḍitānaṃ dhammo sabhāvo’’ti attho vutto. Ayaṃ ye loke ‘‘sappurisā’’ti ca ‘‘ariyā’’ti ca ‘‘paṇḍitā’’ti ca vuccanti, tesaṃ vācakassa santasaddassa nāmikapadamālā. Tappaṭisedhassa pana asaṃ, asanto, katthaci asantā iccapi. Tathā hi ‘‘asantā kira maṃ jammā, tāta tātāti bhāsare’’ti pāḷi dissati. ‘‘Asaṃ, asantaṃ, asante. Asatā’’tiādinā yojetabbā. Imasmiṃ atthe ‘‘santo, asanto’’timāni bahuvacanakāniyeva bhavanti, na katthacipi ekavacanakāni. Kasmā? Paṇṇattivācakattā. Aññatra pana ‘‘santo, danto’’tiādīsu ekavacanāniyeva ṭhapetvā vijjamānatthavācakasantosaddaṃ, kasmā? Apaṇṇattivācakattāti daṭṭhabbaṃ.

Idāni paṇṇattivācakānaṃ tesaṃ kānici payogāni kathayāma –

Sameti asatā asaṃ. Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ. Na sā sabhā yattha na santi santo. Asanto nirayaṃ yanti, santo saggaparāyaṇā. Asante nopaseveyya, sante seveyya paṇḍito. Sabbhireva samāsetha. Sataṃ dhammo iccevamādīni bhavanti.

Yo panamhehi padamālāyaṃ ‘‘sabbhī’’ti ayaṃ saddo tatiyāpañcamībahuvacanavasena yojito, so ca kho santaiti akārantapakativasena, aññattha pana ‘‘sabbhī’’ti ikārantapakativasena yojetabbo. Tathā hi sabbhīti sappuriso nibbānañca, sundarādhivacanaṃ vā etaṃ sabbhīti. Sabbo cāyamattho sāṭṭhakathāya ‘‘bahumpetaṃ asabbhi jātavedā’’ti imāya pāḷiyā ‘‘santo have sabbhi pavedayantī’’ti imāya ca dīpetabbo.

Ālapane ca paccatte, tatiyāpañcamīsu ca;

Samāsamhi ca yojeyya, sabbhisaddaṃ sumedhaso.

Atrāyaṃ yojanā – bho sabbhi tiṭṭha, sabbhi tiṭṭhati, sabbhi saha gacchati, sabbhi apehi, asabbhirūpo puriso. Yasmā panāyaṃ sāsanānukūlā, tasmā imissā tadanukūlattaṃ dassetuṃ idha sāsanato payoge dassessāma atakkāvacare vicitte sugatapāḷinaye sotūnaṃ visāradamatipaṭilābhatthaṃ. Taṃ yathā? Bahumpetaṃ asabbhi jātaveda, yaṃ taṃ vāladhinā’bhipūjayāma. Sabbhi kubbetha santhavaṃ. Yaṃ sālavanasmiṃ senako, pāpakammamakari asabbhirūpaṃ. Ābādhoyaṃ asabbhirūpo. Asammodako thaddho asabbhirūpo’’ti. Tattha ālapanavacane diṭṭheyeva paccattavacanaṃ pāḷiyaṃ sarūpato anāgatampi diṭṭhameva hoti. Tathā karaṇavacane diṭṭheyeva nissakkavacanampi diṭṭhameva hoti. Samāse saddarūpe diṭṭheyeva byāse saddarūpaṃ yathāsambhavaṃ diṭṭhameva hoti ṭhapetvā ‘‘hetusatthāradassana’’ntiādīni. Tattha ca nibbānavācako ce, sabbhisaddo itthiliṅgo santivisuddhi nibbutisaddā viya, so ca yamakamahātheramate rattinayena yojetabbo. Sabbesamikārantitthiliṅgānaṃ sādhāraṇo hi so nayo. Sundaratthavācako ce, aggi ratti aṭṭhinayehi yojetabbo vāccaliṅgattā. ‘‘Sabbhidhammabhūtaṃ nibbāna’’nti ettha hi sundaradhammabhūtaṃ nibbānanti attho. Evaṃ pāḷinayavasena ālapanādīsu pañcasu ṭhānesu sabbhisaddassa pavattiṃ ñatvā puna aṭṭhakathānayavasenapi tappavatti veditabbā. Kathaṃ? Yasmā sagāthāvaggassa aṭṭhakathāyaṃ ‘‘santo ‘sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetī’ti pavedayantī’’ti imasmiṃ padese ‘‘sabbhīhī’’ti hivacanavasena saddaracanāviseso aṭṭhakathācariyehi dassito, tasmā sabbhisaddo sabbesupi vibhattivacanesu yojetabbo. Atridaṃ vadāma –

Garū ‘‘sabbhīhi saddhi’’nti, atthaṃ bhāsiṃsu pāḷiyā;

Yato tato sabbhisaddaṃ, dhīro sabbattha yojaye.

‘‘Asabbhirūpo’’itipi, samāsavisaye sutaṃ;

Yasmā tasmā sabbhisaddaṃ, viññū sabbadhi yojaye.

‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye’’ti ettha pana ‘‘asabbhā’’tipadaṃ vicitravuttīsu taddhitapaccayesu ṇyapaccayavasena nipphattimupāgatanti veditabbaṃ. Kathaṃ? Yebhuyyena asabbhīsu bhavaṃ asabbhaṃ. Kiṃ taṃ? Akusalaṃ, tato asabbhā akusaladhammā nivāraye ca, kusaladhamme patiṭṭhapeyyāti attho. ‘‘Amhe asabbhāhi vācāhi vikkosamānā tibbāhi sattīhi hanissantī’’ti ettha tu asabbhīnaṃ etāti asabbhā, na vā sabbhīnaṃ etātipi asabbhāti nibbacanaṃ, ṇyapaccayavasena ca padasiddhi veditabbā. Yā ca panettha amhehi santasaddassa ‘‘saṃ, santo. Saṃ, santaṃ, sante’’tiādinā padamālā dassitā, tattha ‘‘sameti asatā asa’’nti pāḷiyaṃ ‘‘asa’’nti pade diṭṭheyeva ‘‘sa’’nti padaṃ pāḷiyaṃ anāgatampi diṭṭhameva hoti yugaḷabhāvena vijjamānatārahattā. Evaṃ diṭṭhena adiṭṭhassa gahaṇaṃ veditabbaṃ. Atha vā ‘‘asa’’nti ettha na saṃ asanti samāsaviggahavasenādhigantabbattā ‘‘sa’’miti padaṃ diṭṭhameva hoti. Evamaññatrāpi nayo. Tatra santi sappuriso. Asanti asappuriso. Itthiliṅgevattabbe ‘‘asatī, asā’’ti rūpāni bhavanti. ‘‘Asatī, asatī, asatiyo, asā. Asatiṃ, asatī, asatiyo. Asāya, asatiyā, asatīhi, asatībhi. Asatiyā, asatīna’’nti vakkhamāna itthinayena nāmikapadamālā yojetabbā.

Ettha pana ‘‘asā lokitthiyo nāma, velā tāsaṃ na vijjati. Mā ca vasaṃ asatīnaṃ nigacche’’tiādīni dassetabbāni. Asāti cettha asatīti ca samānatthā, asantajātikāti hi tesaṃ attho. Yasmā pana jātakaṭṭhakathāyaṃ ‘‘asāti asatiyo lāmikā, atha vā sātaṃ vuccati sukhaṃ, taṃ tāsu natthi, attani paṭibaddhacittānaṃ asātameva dentītipi asā, dukkhā, dukkhavatthubhūtāti attho’’ti atthaṃ saṃvaṇṇesuṃ, tasmā sātaṃ natthi etissanti asāti atthe ‘‘asā’’ti padassa yathā ritto assādo etthāti rittassantipadassa luttuttarakkharassa ‘‘rittassaṃ, rittassāni. Rittassa’’nti cittanayena nāmikapadamālā yojetabbā, tathā ‘‘asā, asā, asāyo. Asaṃ, asā, asāyo. Asāyā’’ti kaññānayena yojetabbā.

Ettha ca yo amhehi ‘‘santo’’iti saddo dassito. So katthaci ekavacanabahuvacanabhāvena saṃvijjamānasaddassatthampi vadati, tassa vasena ayaṃ nāmikapadamālā –

Santo, santo, santā. Santaṃ, sante. Satā, santena, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Satā, santā, santasmā, santamhā, santehi, santebhi. Sato, santassa, sataṃ, santānaṃ. Sati, sante, santasmiṃ, santamhi, santesu. Bho santa, bhavanto santo, bhavanto santā.

Ettha pana ‘‘ayaṃ kho bhikkhave aṭṭhamo bhaddo assājānīyo santo saṃvijjamāno lokasmiṃ. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Asatā tucchā musā abhūtena abbhācikkhanti. Bhave kho sati jāti hoti’’iccevamādīni payogāni bhavanti. ‘‘Saṅkhāresu kho sati viññāṇaṃ hotī’’tiādīsu pana satisaddo vacanavipallāsavasena ṭhitoti gahetabbo.

Tatra ekavacanabahuvacanavasena dvidhā ṭhitesu santosaddesu bahuvacanasantosaddaṃ ṭhapetvā sesā samānasaddassatthampi vadanti, tasmā ‘‘santoti samāno, santāti samānā’’tiādinā attho kathetabbo. Samānoti imassa ca ‘‘honto’’ti attho ‘‘pahu samāno vipulatthacintī, kiṃ kāraṇā me na karosi dukkha’’ntiādīsu viya. Payogāni pana –

‘‘Yo mātaraṃ pitaraṃ vā, jiṇṇakaṃ gatayobbanaṃ;

Pahu santo na bharati, taṃ parābhavato mukhaṃ.

Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti

Evamādīni bhavanti.

Apica santosaddo yasmā ‘‘kilanto’’ti ca ‘‘upasanto’’ti ca ‘‘niruddho’’ti ca atthaṃ vadati, tasmā tesaṃ vasena santasaddassa ‘‘santo, santā. Santaṃ, sante. Santenā’’ti purisanayena nāmikapadamālā veditabbā. Ettha ca ‘‘santo tasito. Dīghaṃ santassa yojanaṃ. Santo danto niyato brahmacārī. Santo niruddho atthaṅgato abbhatthaṅgato’’tiādīni payogāni. Napuṃsakaliṅge vattabbe ‘‘santaṃ, santānī’’ti cittanayena nāmikapadamālā. Sā ca ‘‘saṃvijjamānaṃ samānaṃ kilantaṃ upasantaṃ niruddha’’miti atthadīpakāpadavatīti veditabbā. Atha vā ‘‘upādāne kho sati bhavo hotī’’tiādīsu napuṃsakappayogadassanato santasaddassa saṃvijjamānasaddatthavācakatte tatiyāpañcamīcatutthīchaṭṭhīsattamīṭhāne ‘‘satā, sato, sataṃ, satī’’ti padāni adhikāni vattabbāni, sesāni cittanayena ñeyyāni. Itthiliṅge pana vattabbe ‘‘santā, santā, santāyo. Santaṃ, santā, santāyo. Santāyā’’ti kaññānayena ca, santī, santī, santiyo. Santiṃ, santī, santiyo. Santiyā’’ti itthinayena ca nāmikapadamālā yojetabbā. Etāsu paṭhamā ‘‘saṃvijjamānā kilantā upasantā niruddhā’’ti atthadīpakāpadavatī, ettha payogā suviññeyyāva. Dutiyā pana ‘‘saṃvijjamānā samānā’’ti atthadīpakāpadavatī. Tathā hi ‘‘santī āpatti āvikātabbā’’ti ettha saṃvijjamānā ‘‘santī’’ti vuccati.

‘‘Yāya mātu bhato poso,

Imaṃ lokaṃ avekkhati;

Tampi pāṇadadiṃ santiṃ,

Hanti kuddho puthujjano’’ti

Ettha pana samānā ‘‘santī’’ti vuccati. Aparāpi itthiliṅge vattabbe padamālā veditabbā. Santīsaddassa hi saṃvijjamānasaddatthavācakatte ‘‘jātiyā kho sati jarāmaraṇaṃ hotī’’tiādinā itthiliṅgappayogadassanato sattamīṭhāne ‘‘sati, satiyā, satiyaṃ, santiyā, santiyaṃ, santīsū’’ti rūpāni vattabbāni. Sesāni itthinayena ñeyyāni. Ayaṃ tatiyā, ettha ca ‘‘asantiyā āpattiyā tuṇhī bhavitabba’’nti pāḷi ‘‘santiyā’’iccādīnaṃ atthibhāve nidassanaṃ. Aparo nayo – satīsaddassa ‘‘samānā’’ti imasmiṃ atthe ‘‘yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī’’ti ca ‘‘ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ sati’’nti ca pāḷidassanato ‘‘satī, satī, satiyo. Satiṃ, satī, satiyo. Satiyā’’tiādīnipi rūpāni yojetabbāni, saṃyoge nakāralopavasena vā.

Idāni ‘‘santo, santā’’ti padadvayassa payoganicchayaṃ kathayāma payogesu sotūnaṃ asammūḷhabhāvāya. Tathā hi ‘‘sappurisā’’ti vā ‘‘paṇḍitā’’ti vā bahuvacanavasena atthaṃ vattukāmena ‘‘santo danto’’ti evaṃ vuttaekavacanasadisaṃ ‘‘santo’’ti bahuvacanaṃ vattabbaṃ. ‘‘Saṃvijjamāno’’ti ekavacanavasena atthaṃ vattukāmena ‘‘santo’’ti ekavacanaṃ vattabbaṃ. ‘‘Saṃvijjamānā’’ti bahuvacanavasena atthaṃ vattukāmena ‘‘santo sappurisā’’ti, ‘‘santo saṃvijjamānā’’ti ca evaṃ vuttabahuvacanasadisaṃ ‘‘santo’’ti vā ‘‘santā’’ti vā bahuvacanaṃ vattabbaṃ, ‘‘kilanto’’ti vā ‘‘samāno’’ti vā ‘‘upasanto’’ti vā ‘‘niruddho’’ti vā ekavacanavasena atthaṃ vattukāmena ‘‘santo sappurisā’’ti evaṃ vuttabahuvacanasadisaṃ ‘‘santo’’ti ekavacanaṃ vattabbaṃ. Teyevatthe bahuvacanavasena vattukāmena pana ‘‘santā sūnehi pādehi, ko ne hatthe gahessatī’’ti ettha viya ‘‘santā’’ti bahuvacanaṃ vattabbaṃ. Ayaṃ nīti sādhukaṃ manasi kātabbā. Idañhi mandabuddhīnaṃ sammohaṭṭhānaṃ. Ayampi panettha saṅgaho veditabbo –

‘‘Tiliṅgatthe ca ekatthe, bavhatthepi ca dissati;

Sattamyanto satisaddo, vipallāse bahumhi so’’ti.

Idāni mahantasaddassa nāmikapadamālā vuccate –

Mahaṃ, mahā, mahanto, mahantā. Mahantaṃ, mahante. Mahatā, mahantena, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahatā, mahantā, mahantasmā, mahantamhā, mahantehi, mahantebhi. Mahato, mahantassa, mahantānaṃ, mahataṃ. Mahati, mahante, mahantasmiṃ, mahantamhi, mahantesu. Bho maha, bho mahā, bhavanto mahantoti ayamamhākaṃ ruci.

Ettha ‘‘mahanto, mahantā. Mahantaṃ, mahante. Mahantenā’’ti purisanayopi labbhati, tasmā ‘‘bho mahanta, bhavanto mahantā’’ti ālapanapadāni yojetabbāni. Napuṃsakaliṅge vattabbe ‘‘mahantaṃ, mahantānī’’ti cittanayopi labbhati. Itthiliṅge vattabbe ‘‘mahatī, mahatī, mahatiyo. Mahatiṃ, mahatī, mahatiyo. Mahatiyā, mahatīhi mahatībhī’’ti itthinayopi labbhati. ‘‘Mahatiyā ca yakkhasenāyā’’tiādīnettha nidassanapadāni. Aparopi ‘‘mahantā, mahantā, mahantāyo. Mahanta’’nti kaññānayopi labbhati, ‘‘mahantā nidhikumbhiyo’’tiādīnettha nidassanapadāni. Kaccāyane pana ‘‘mahantī’’iti padaṃ diṭṭhaṃ. Taṃ ‘‘guṇavantī, kulavantī’’iccādīni viya pāḷiyaṃ appasiddhattā vīmaṃsitabbaṃ.

Nanu bho yasmā sāsanepi ‘‘gacchantī, carantī’’tiādīni ca ‘‘iddhimantī’’ti ca padaṃ dissati, tasmā ‘‘mahantī, guṇavantī’’tiādīnipi bhavitabbanti? Na bhavitabbaṃ tathārūpassa nayassa vasena aggahetabbattā, ‘‘mahatī, guṇavatī’’iccādinayasseva dassanato ca. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca ‘‘seyyathāpi nāma mahatī naṅgalasīsā, itthī siyā rūpavatī, sā ca sīlavatī siyā. Satimatī cakkhumatī. Iddhimatī pattimatī’’ti ca ‘‘mahatiṃ senaṃ disvā mahosadhasenā mandā, ayaṃ ativiya mahatī senā dissatī’’ti ca ādīni payogāni dissanti, na ‘‘mahantī, rūpavantī’’iccādīni.

Keci pana ‘‘mahāiti saddo byāse na labbhati, samāseyeva labbhati ‘mahāpuriso’ti ettha viyā’’ti vadanti, taṃ na gahetabbaṃ. ‘‘Mahā te upāsaka pariccāgo. Mahā vatāyaṃ bhante bhūmicālo. Ghoso ca vipulo mahā. Bārāṇasirajjaṃ nāma mahā. Senā sādissate mahā’’ti payogadassanato. Evaṃ byāsepi labbhatīti veditabbaṃ, tasmā ‘‘mahaṃ, mahā, mahanto, mahantā. Bho mahanta, bhavanto mahantā’’ti pulliṅge, ‘‘mahantaṃ, mahā, mahantāni. Bho mahanta, bhavanto mahantānī’’ti napuṃsakaliṅge, ‘‘mahantā, mahā, mahantā, mahantāyo. Bhoti mahante, bhotiyo mahantā, mahantāyo’’ti itthiliṅge sabbaṃ sampuṇṇaṃ yojetabbaṃ. Samāse pana ‘‘mahāsatto mahāupāsako mahāupāsikā mahabbalo mahāvanaṃ mahaggataṃ mahapphalaṃ mahabbhaya’’ntiādīni rūpāni bhavanti, taddhite ‘‘mahattano mahattaṃ mahantattaṃ mahantatā’’ti rūpāni bhavanti. Gacchantasaddassa pana ‘‘gacchanto gacchantā’’ti rūpāni vatvā sesāni mahantasadde vuttanayena vitthāretvā nāmikapadamālā veditabbā. Tathā ‘‘gacchanto, gacchantā’’ti purisanayo ca ‘‘gacchantaṃ, gacchantānī’’ti cittanayo ca ‘‘gacchantī, gacchantī, gacchantiyo’’ti itthinayo ca gahetabbo. Evaṃ liṅgattayavasena ‘‘caraṃ caranto carantaṃ carantī, dadaṃ dadanto dadantaṃ dadantī’’tiādīnaṃ anekapadasahassānaṃ nāmikapadamālā vitthāretabbā.

Ye panācariyā ‘‘gacchanto’’tiādīnaṃ paccattālapanabahuvacanattañca ‘‘gacchaṃ’’iccādīnaṃ ālapanekavacanattañca icchanti, te samamhehi payogo sāsane na diṭṭho nayavasenāgahetabbattā. Tasmā tāni ettha na vadāma. Ayaṃ pana viseso diṭṭho. Seyyathidaṃ?

‘‘Gacchaṃ vidhama’’miccādi-padāni munisāsane;

Katthacākhyātikā honti, katthaci pana nāmikā.

‘‘Tassāhaṃ santike gacchaṃ,

So me satthā bhavissati;

Vidhamaṃ deva te raṭṭhaṃ,

Putto vessantaro tava.

Adhammaṃ sārathi kayirā, mañce tvaṃ nikkhanaṃ vane’’;

Iccevamādayo ñeyyā, payogā ettha dhīmatā.

‘‘Gacchissāmi vidhamī’’ti-ādinā jinasāsane;

Nānākālapurisānaṃ, vasenatthaṃ vade vidū.

Nāmatte pana ‘‘gacchanto, vidhamanto’’tiādinā;

‘‘Gaccha’’miccevamādīna-matthamatthavidū vade.

Idāni samagatikattepi ‘‘jānaṃ, passa’’ntiādīnaṃ liṅgavibhattivacanantaravasena yo viseso dissati, taṃ vadāma. Tathā hi ‘‘sā jānaṃyeva āha na jānāmīti, passaṃyeva āha na passāmī’’ti evamādīsu jānaṃ passaṃ saddānaṃ ‘‘jānantī passantī’’ti liṅgantaravasena parivattanaṃ bhavatīti daṭṭhabbaṃ. Iminā ‘‘gacchaṃ’’iti saddassapi yathāpayogaṃ ‘‘gacchantī’’ti itthiyā kathanattho labbhati tehi samānagatikattā, na ‘‘gacchanto’’ti saddassa ‘‘gacchantī’’ti itthiyā kathanattho labbhati tehi asamānagatikattāti kāraṇaṃ dassitaṃ hoti. ‘‘Api nu tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’’ti ettha ‘‘jānantā passantā’’ti vacanantaravasena parivattanaṃ bhavatīti daṭṭhabbaṃ. Iminā pana ‘‘gacchaṃ’’iti saddassapi yathāpayogaṃ ‘‘gacchantā’’ti bahuvacanattho labbhati tehi samānagatikattā, na ‘‘gacchante’’ti saddassa ‘‘gacchantā’’ti bahuvacanattho labbhati tehi asamānagatikattāti kāraṇaṃ dassitaṃ hoti. Esa nayo uttaratrāpi. ‘‘Bharanti mātāpitaro, pubbe katamanussara’’nti ettha anussaraṃsaddassa ‘‘anussarantā’’ti vacanantaravasena parivattanaṃ bhavati. ‘‘Saddhammo garukātabbo, saraṃ buddhāna sāsana’’nti ettha saraṃsaddassa sarantenāti vibhattantaravasena parivattanaṃ bhavati. ‘‘Phusaṃ bhūtāni saṇṭhānaṃ, manasā gaṇhato yathā’’ti ettha phusaṃsaddassapi ‘‘phusantassā’’ti vibhattantaravasena parivattanaṃ bhavati. Tathā ‘‘yācaṃ adadamappiyo’’ti etthāpi yācaṃsaddassa ‘‘yācantassā’’ti vibhattantaravasena parivattanaṃ bhavati. Yācanti vā yācitabbaṃ dhanaṃ, iminā nayena nānappakārato parivattanaṃ veditabbaṃ. Iti ‘‘bhavaṃkara’’ntiādīnaṃ visadisapadamālā ca ‘‘gacchaṃ, cara’’ntiādīnaṃ sadisapadamālā ca ‘‘jānaṃ, passa’’ntiādīnaṃ liṅgavibhattivacanantaravasena katthaci parivattananti ayaṃ tividhopi ākāro ākhyātikapadatthavibhāvanāya saddhiṃ kathito pāvacanavare sotūnaṃ saddesvatthesu ca visāradabuddhipaṭilābhatthaṃ. Sabbametañhi sandhāya imā gāthā vuttā –

‘‘Bhavaṃ karaṃ arahaṃ saṃ, mahaṃ’’iti padāni tu;

Visadisāni sambhonti, aññamaññanti lakkhaye.

‘‘Gacchaṃ caraṃ dadaṃ tiṭṭhaṃ, cintayaṃ bhāvayaṃ vadaṃ;

Jānaṃ passa’’ntiādīni, samānāni bhavanti hi.

Tatra ‘‘jāna’’ntiādīnaṃ, katthaci parivattanaṃ;

Liṅgavibhattivacana-ntarato pana dissatīti.

Apica ayaṃ sabbesampi niggahītantapulliṅgānaṃ pakati, yadidaṃ dvīsu liṅgesu chasu vibhattīsu terasasu vacanesu aññataraliṅgavibhattivacanavasena parivattanaṃ. Ayampi panettha nīti veditabbā.

‘‘Gacchaṃ cara’’ntiādīni, vippakatavaco siyuṃ;

‘‘Gacchamāno caramāno’’, iccādīni padāni ca.

‘‘Mahaṃ bhava’’nti etāni, vippakatavacopi ca;

Avippakatavaco ca, siyuṃ atthānurūpato.

‘‘Arahaṃ sa’’nti etāni, vinimuttāni sabbathā;

Ākāraṃ tividhampetaṃ, kare citte sumedhasoti.

Savinicchayoyaṃ niggahītantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ākārantatāpakatikaṃ niggahītantapulliṅgaṃ niṭṭhitaṃ.

Idāni dhanabhūtiiccetassa pakatirūpassa aññesañca taṃsadisānaṃ nāmikapadamālāvibhāgaṃ vakkhāmi pubbācariyamataṃ purecaraṃ katvā.

Aggi, aggī, aggayo. Aggiṃ, aggī, aggayo. Agginā, aggīhi, aggībhi. Aggissa, aggino, aggīnaṃ. Agginā, aggīhi, aggībhi. Aggissa, aggino, aggīnaṃ. Aggismiṃ, aggimhi, aggīsu. Bho aggi, bho aggī, bhavanto aggayo. Yamakamahātheramataṃ.

Ettha kiñcāpi nissakkavacanaṭṭhāne ‘‘aggismā, aggimhā’’ti imāni nāgatāni, tathāpi tattha tattha taṃsadisappayogadassanato gahetabbāni. ‘‘Agginā, aggismā, aggimhā’’ti kamo ca veditabbo.

Dhanabhūti, dhanabhūtī, dhanabhūtayo. Dhanabhūtiṃ, dhanabhūtī, dhanabhūtayo. Dhanabhūtinā, dhanabhūtīhi, dhanabhūtībhi. Dhanabhūtissa, dhanabhūtino, dhanabhūtīnaṃ. Dhanabhūtinā, dhanabhūtismā, dhanabhūtimhā, dhanabhūtīhi, dhanabhūtībhi. Dhanabhūtissa, dhanabhūtino, dhanabhūtīnaṃ. Dhanabhūtismiṃ, dhanabhūtimhi, dhanabhūtīsu. Bho dhanabhūti, bho dhanabhūtī, bhavanto dhanabhūtayo.

Siribhūti sotthibhūti, suvatthibhūti aggini;

Gini joti dadhi pāṇi, isi sandhi muni maṇi.

Byādhi gaṇṭhi ravi muṭṭhi, kavi giri kapi nidhi;

Kucchi vatthi vidhi sāli, vīhi rāsi ahi masi.

Sāti kesi kimi bondi, bodhi dīpi pati hari;

Ari dhani timi kali, sārathyudadhi añjali,

Adhipati narapati, asi ñāti nirūpadhi;

Samādhi jaladhiccādī, dhanabhūtisamā matā.

Atha vā etesu adhipatisaddassa ‘‘adhipatiyā sattā’’ti pāḷidassanato ‘‘adhipatiyā’’ti sattamīrūpampi icchitabbaṃ. Apica ‘‘asāre sāramatino’’ti pāḷiyaṃ ikārantasamāsapadato yovacanassa noādesadassanato kvaci adhipatiiccādīnaṃ ikārantasamāsapadānaṃ ‘‘adhipatino’’tiādināpi paccattopayogarūpāni icchitabbāni īkārantānaṃ daṇḍīsaddādīnaṃ ‘‘daṇḍino’’tiādīni paccattopayogasampadānasāmivacanarūpāni viya. Gahapatijānipatisaddādīnaṃ pana samāsapadānampi evarūpāni paccattopayogarūpāni na icchitabbāni ‘‘gahapatayo jānipatayo’’tiādinā nayena yathāpāvacanaṃ gahetabbarūpattā. Isi munisaddānaṃ panālapanaṭṭhāne ‘‘ise, muse’’ti rūpantarampi gahetabbaṃ ‘‘putto uppajjataṃ ise. Paṭiggaṇha mahāmune’’ti dassanato.

Ye panettha amhehi aggini ginisaddā vuttā, tatreke evaṃ vadanti ‘‘agginisaddo paccattekavacanabhāveyeva labbhati, na paccattabahuvacanabhāve upayogabhāvādīsu vā’’ti. Keci pana ‘‘pāḷiyaṃ agginisaddo nāma natthi, ginisaddoyeva atthī’’ti vadanti. Keci ‘‘ginisaddo nāma natthi, agginisaddoyevatthī’’ti vadanti. Sabbametaṃ na yujjati aggini ginisaddānamupalabbhanato, sabbāsupi vibhattīsu dvīsu vacanesu yojetabbatādassanato ca. Tathā hi suttanipāte kokālikasutte

‘‘Na hi vaggu vadanti vadantā,

Nābhijavanti na tāṇamupenti;

Aṅgāre santhate senti,

Agginiṃ sampajjalitaṃ pavisantī’’ti

Imasmiṃ padese ‘‘aggini’’nti upayogavacanaṃ dissati. Tenāha aṭṭhakathācariyo ‘‘agginiṃ sampajjalitanti samantatojālaṃ sabbadisāsu ca sampajjalitamaggi’’nti. Tatreva ca suttanipāte kokālikasutte

‘‘Atha lohamayaṃ pana kumbhiṃ,

Agginisañjalitaṃ pavisanti;

Paccanti hi tāsu cirarattaṃ,

Agginisamāsu samuplavāte’’ti

Imasmiṃ padese samāsavisayattā agginisañjalitanti agginīhi sañjalitanti attho labbhati, tathā agginisamāsūti agginīhi sadisāsūti atthopi. Evaṃ samāsavidhānamukhena ‘‘agginīhī’’ti karaṇavacanampi dissati.

Ginisaddopi ca pāḷiyaṃ dissati. Tathā hi ‘‘tameva kaṭṭhaṃ dahati, yasmā so jāyate ginī’’ti cūḷabodhicariyāyaṃ ginisaddo diṭṭho. Keci panettha sandhivasena akāralopaṃ saññogādissa ca gakārassa lopaṃ vadanti, tampi na yujjati tassā pāḷiyā aṭṭhakathāyaṃ ‘‘yasmāti yato kaṭṭhā. Ginīti aggī’’ti evaṃ ginisaddassa ulliṅgetvā vacanato. Tathā ‘‘channā kuṭi āhito ginī’’ti imassa dhaniyasuttassa aṭṭhakathāyaṃ ‘‘āhitoti ābhato jālito vā. Ginīti aggī’’ti vacanato, tatheva ca ‘‘mahāgini pajjalito, anāhāropasammatī’’ti imissā theragāthāya saṃvaṇṇanāyaṃ ‘‘ginīti aggī’’ti vacanato. Yadi hi ginisaddo visuṃ na siyā, aṭṭhakathācariyā ‘‘jāyate ginī’’tiādīni ‘‘jāyate agginī’’tiādinā padacchedavasena atthaṃ vadeyyuṃ. Yasmā evaṃ na vadiṃsu, ‘‘ginīti aggī’’ti pana vadiṃsu, tena ñāyati ‘‘ginisaddopi visuṃ atthī’’ti. Ye ‘‘ginisaddo natthī’’ti vadanti, tesaṃ vacanaṃ na gahetabbameva sāsane ginisaddassupalabbhanato. Suttanipātaṭṭhakathāyañhi ‘‘channā kuṭi āhito ginī’’ti pāṭhassa saṃvaṇṇanāyameva ‘‘tesu ṭhānesu aggini ‘ginī’ti vohariyatī’’ti tassa abhidhānantaraṃ vuttaṃ, tasmā mayamettha gāthāracanaṃ karissāma –

Videharaṭṭhamajjhamhi, yaṃ taṃ nāmena vissutaṃ;

Raṭṭhaṃ pabbataraṭṭhanti, dassaneyyaṃ manoramaṃ.

Dhammakoṇḍavhayaṃ tattha, nagaraṃ atthi sobhanaṃ;

Tamhi ṭhāne manussānaṃ, bhāsā eva giniccayaṃ.

‘‘Gini ginī ginayo’’ti-ādinā pavade vidū;

Padamālaṃ yathā aggi-saddasseva sumedhaso.

Iti alābu lābusaddā viya aggini ginisaddāpi bhagavato pācane dissantīti veditabbā. Yathā pana agginisaddassa sabbāsu vibhattīsu dvīsu vacanesu yojetabbatā siddhā, tathā ginisaddassapi siddhāva hoti. Tasmātra –

Aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā, agginīhi, agginībhi. Agginissa, agginīnaṃ. Aggininā, agginismā, agginimhā, agginīhi, agginībhi. Agginissa, agginīnaṃ. Agginismiṃ, agginimhi, agginīsu. Bho aggini, bhavanto agginī, bhavanto agginayo.

‘‘Gini, ginī, ginayo. Giniṃ, ginī, ginayo, gininā’’ti sabbaṃ yojetabbaṃ. Iti pāḷinayānusārena aggini ginisaddānaṃ nāmikapadamālā yojitā. Atha vā yathā sakkaṭabhāsāyaṃ satva paddhasvāminīti saññogavasena vuttānaṃ saddānaṃ māgadhabhāsaṃ patvā sattavapadumasuvāminīti nissaññogavasena uccāritā pāḷi dissati ‘‘tvañca uttamasattavo’’tiādinā, tathā sakkaṭabhāsāyaṃ agnīti saññogavasena vuttassa māgadhabhāsaṃ patvā ‘‘agginī’’ti saññoganakāravasena uccāritā pāḷi dissati ‘‘agginiṃ sampajjalitaṃ pavisantī’’tiādikā. Yathā ca veyyākaraṇehi sakkaṭabhāsābhūto agnisaddo sabbāsu vibhattīsu tīsu vacanesu yojiyati, tathā māgadhabhāsābhūto agginisaddopi sabbāsu vibhattīsu dvīsu vacanesu yojetabbova hoti, tasmā so idhamhehi yojiyati, ginisaddopi agginisaddena samānatthattā, īsakañca sarūpattā tatheva yojiyatīti daṭṭhabbaṃ.

Ettha siyā – yadi agginisaddo sabbesu vibhattivacanesu yojetabbo, atha kasmā kaccāyane ‘‘aggissinī’’ti lakkhaṇena simhi pare aggisaddantassa iniādeso dassitoti? Saccaṃ, yathā navakkhattuṃ ṭhapetvā katekasesassa dasasaddassa yovacanamhi navādesaṃ katvā yovacanassa utiādesaṃ kasmā ‘‘navutī’’ti rūpe nipphanne puna ‘‘navutī’’ti pakatiṃ ṭhapetvā tato naṃvacanaṃ katvā ‘‘navutīna’’nti rūpaṃ nipphāditaṃ. Itthiliṅge pana diekavacanāni katvā tesaṃ ādesaṃ katvā ‘‘navutiyā’’ti rūpaṃ nipphāditaṃ. Tathā hi ‘‘channavutīnaṃ pāsaṇḍānaṃ dhammānaṃ pavaraṃ yadidaṃ sugatavinayaṃ navutiyā haṃsasahassehi parivuto’’tiādīni payogāni dissanti. Tathā simhi aggisaddantassa iniādesakaraṇavasena ‘‘agginī’’ti rūpe nipphannepi puna ‘‘agginī’’ti pakatiṃ ṭhapetvā tato yoaṃnādayo vibhattiyo katvā ‘‘aggini, agginī, agginayo. Agginiṃ, agginī, agginayo. Aggininā’’tiādīni kathaṃ na nipphajjissantīti sanniṭṭhānaṃ kātabbaṃ.

Savinicchayoyaṃ ikārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ikārantatāpakatikaṃ ikārantapulliṅgaṃ niṭṭhitaṃ.

Idāni bhāvī iccetassa pakatirūpassa aññesañca taṃsadisānaṃ nāmikapadamālāvibhāgaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā.

Daṇḍī, daṇḍī, daṇḍino. Daṇḍiṃ, daṇḍī, daṇḍino. Daṇḍinā, daṇḍīhi, daṇḍībhi. Daṇḍissa, daṇḍino, daṇḍīnaṃ. Daṇḍinā, daṇḍīhi, daṇḍībhi. Daṇḍissa, daṇḍino, daṇḍīnaṃ. Daṇḍismiṃ, daṇḍimhi, daṇḍīsu. Bho daṇḍi, bho daṇḍī, bhavanto daṇḍino. Yamakamahātheramataṃ.

Ettha kiñcāpi ‘‘daṇḍina’’nti upayogekavacanañca ‘‘daṇḍismā, daṇḍimhā’’ti nissakkavacanañca ‘‘daṇḍinī’’ti bhummekavacanañca nāgataṃ, tathāpi tattha tattha taṃsadisassa payogassa dassanato gahetabbameva.

‘‘Bhaṇa samma anuññāto, atthaṃ dhammañca kevalaṃ;

Santi hi daharā pakkhī, paññavanto jutindharā’’ti

Pāḷiyaṃ ‘‘pakkhī’’iti paccattabahuvacanassa dassanato pana ‘‘daṇḍī’’iti paccattopayogabahuvacanāni vuttānīti daṭṭhabbaṃ.

Bhāvī, bhāvī, bhāvino. Bhāviṃ, bhāvinaṃ, bhāvī, bhāvino. Bhāvinā, bhāvīhi, bhāvībhi. Bhāvissa, bhāvino, bhāvīnaṃ. Bhāvinā, bhāvismā, bhāvimhā, bhāvīhi, bhāvībhi. Bhāvissa, bhāvino, bhāvīnaṃ. (Bhāvini) bhāvismiṃ, bhāvimhi, bhāvīsu. Bho bhāvi, bho bhāvī, bhavanto bhāvino.

Evaṃ vibhāvī sambhāvī, paribhāvī dhajī gaṇī;

Sukhī rogī sasī kuṭṭhī, makuṭī kusalī balī.

Jaṭī yogī karī yānī, tomarī musalī phalī;

Dantī mantī sudhī medhī, bhāgī bhogī nakhī sikhī.

Dhammī saṅghī ñāṇī atthī, hatthī cakkhī pakkhī dāṭhī;

Raṭṭhī chattī mālī cammī, cārī cāgī kāmī sāmī.

Mallakārī pāpakārī, sattughātī dīghajīvī;

Dhammavādī sīhanādī, bhūmisāyī sīghayāyī.

Vajjadassī ca pāṇī ca, yasassiccādayopi ca;

Etesaṃ koci bhedo tu, ekadesena vuccate.

Īkārantapulliṅgapadesu hi ‘‘vajjadassī, pāṇī’’iccevamādīnaṃ upayogabhummavacanaṭṭhāne ‘‘vajjadassinaṃ, pāṇine’’tiādīnipi rūpāni bhavanti. Ettha ca –

‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Evaṃ jarā ca maccu ca, adhivattanti pāṇine.

Samupagacchati sasini gaganatalaṃ.

Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Ucchinno saha raṭṭhena, majjhāraññaṃ tadā ahu.

Susukhaṃ vata jīvāma, verinesu averino’’ti

Evamādayo payogā veditabbā, ayaṃ nayo daṇḍīpadādīsupi labbhateva samānagatikattā daṇḍīpadādīnaṃ vajjadassīpadādīhi. Tasmā upayogaṭṭhāne ‘‘daṇḍiṃ, daṇḍinaṃ, daṇḍino, daṇḍine’’ti yojetabbaṃ. Bhummaṭṭhāne ‘‘daṇḍismiṃ, daṇḍimhi, daṇḍini, daṇḍine, daṇḍīsu, daṇḍinesū’’ti yojetabbaṃ. Esa nayo gāmaṇī senānīiccādīni vajjetvā yathārahaṃ īkārantapulliṅgesu netabbo.

Savinicchayoyaṃ īkārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Īkārantatāpakatikaṃ īkārantapulliṅgaṃ niṭṭhitaṃ.

Idāni bhūdhātumayānaṃ ukārantapulliṅgānaṃ appasiddhattā aññesaṃ ukārantapulliṅgānaṃ vasena pakatirūpassa nāmikapadamālaṃ pūressāma. Katamāni tāni? ‘‘Bhikkhu hetu setu ketu rāhu bhāṇu khāṇu saṅku ucchu veḷu maccu jantu sindhu bandhu ruru neru sattu babbu paṭu bindu garu’’iccādīni.

Bhikkhu, bhikkhū, bhikkhavo. Bhikkhuṃ, bhikkhū, bhikkhavo. Bhikkhunā, bhikkhūhi, bhikkhūbhi. Bhikkhussa, bhikkhuno, bhikkhūnaṃ. Bhikkhunā, bhikkhusmā, bhikkhumhā, bhikkhūhi, bhikkhūbhi. Bhikkhussa, bhikkhuno, bhikkhūnaṃ. Bhikkhusmiṃ, bhikkhumhi, bhikkhūsu. Bho bhikkhu, bhavanto bhikkhū, bhikkhave, bhikkhavo. Bhikkhuādīni aññāni ca taṃsadisāni evaṃ ñeyyāni.

Ayampi panettha viseso ñeyyo – hetu, hetū, hetuyo, hetavo. Hetuṃ, hetū, hetuyo, hetavo. Bho hetu, bhavanto hetū, hetave, hetavo. Sesaṃ bhikkhusamaṃ.

Atha vā ‘‘hetuyā’’tiādīnaṃ dassanato ‘‘dhenuyā’’ti itthiliṅgarūpena sadisaṃ ‘‘hetuyā’’ti pulliṅgarūpampi sattamīṭhāne icchitabbaṃ. Kānici hi pulliṅgarūpāni kehici itthiliṅgarūpehi sadisāni bhavanti. Taṃ yathā? ‘‘Uṭṭhehi katte taramāno. Ehi bālekhamāpehi, kusarājaṃ mahabbalaṃ. Bhātarā mātarā adhipatiyā rattiyā hetuyo dhenuyo matyā petyā’’ti evaṃ nayadassanena ‘‘hetuyā tīṇi. Adhipatiyā satta. Uṭṭhehi katte’’tiādīsu liṅgavipallāsacintā na uppādetabbā.

Jantu, jantū, jantuyo, jantuno, jantavo. Jantuṃ, jantū, jantuyo, jantuno, jantavo. Bho jantu, bhavanto jantū, jantave jantavo. Sesaṃ bhikkhusamaṃ.

Garu, garū, garavo, garuno. Garuṃ, garū, garavo, garuno. Bho garu, bhavanto garū, garavo, garuno. Sesaṃ bhikkhusamaṃ. Ettha pana ‘‘bhattu ca garuno sabbe, paṭipūjeti paṇḍitā’’tipāḷinidassanaṃ. Tatra ‘‘bhikkhave’’ti āmantanapadaṃ cuṇṇiyapadesveva dissati, na gāthāsu. ‘‘Bhikkhavo’’ti paccattapadaṃ gāthāsuyeva dissati, na cuṇṇiyapadesu, apica ‘‘bhikkhave’’ti āmantanapadaṃ sāvakassa bhikkhūnaṃ āmantanapāḷiyaṃ sandhivisayeyeva dissati, na asandhivisaye, buddhassa pana bhikkhūnaṃ āmantanapāḷiyaṃ sandhivisayepi asandhivisayepi dissati. ‘‘Bhikkhavo’’ti āmantanapadaṃ buddhassa bhikkhūnaṃ āmantanapāḷiyaṃ gāthāsu ca dissati, cuṇṇiyapadesu ca sandhivisayeyeva dissati. Sāvakassa pana bhikkhūnaṃ āmantanapāḷiyaṃ na dissatīti ayaṃ dvinnaṃ viseso daṭṭhabbo. Tathā hi ‘‘evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyāthā’’tiādīsu ‘‘bhikkhave’’ti padaṃ cuṇṇiyapadesveva diṭṭhaṃ. ‘‘Bhikkhavo tisatā ime, yācanti pañjalīkatā’’tiādīsu ‘‘bhikkhavo’’ti paccattapadaṃ gāthāsuyeva diṭṭhaṃ. ‘‘Āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhave’’ti evamādīsu sāvakassa bhikkhūnaṃ āmantanapāḷīsu sandhivisayeyeva ‘‘bhikkhave’’ti padaṃ diṭṭhaṃ. ‘‘Bhikkhū āmantesi sotukāmattha bhikkhave’’ti ‘‘idha bhikkhave bhikkhū’’tiādīsu pana buddhassa bhikkhūnaṃ āmantanapāḷīsu sandhivisayāvisayesu ‘‘bhikkhave’’ti padaṃ diṭṭhaṃ. ‘‘Araññe rukkhamūle vā, suññāgāreva bhikkhavo’’ti ‘‘tatra kho bhagavā bhikkhū āmantesi bhikkhavo’’ti evamādīsu buddhassa bhikkhūnaṃ āmantanapāḷīsu ‘‘bhikkhavo’’ti āmantanapadaṃ gāthāsu ca diṭṭhaṃ, cuṇṇiyapadesu ca sandhivisayeyeva diṭṭhaṃ. Iccevaṃ –

Cuṇṇiyeva pade diṭṭhaṃ, ‘‘bhikkhave’’ti padaṃ dvidhā;

Yato pavattate sandhi-visayāvisayesu taṃ.

‘‘Bhikkhavo’’ti padaṃ diṭṭhaṃ, gāthāyañceva cuṇṇiye;

Padasmimpi ca sandhissa, visayevāti niddiseti.

Savinicchayoyaṃ ukārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ukārantatāpakatikaṃ ukārantapulliṅgaṃ niṭṭhitaṃ.

Idāni pana sayambhūiccetassa pakatirūpassa taṃsadisānañca nāmikapadamālaṃ kathayāma –

Sayambhū, sayambhū, sayambhuvo. Sayambhuṃ, sayambhū, sayambhuvo. Sayambhunā, sayambhūhi, sayambhūbhi. Sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhunā, sayambhusmā, sayambhumhā, sayambhūhi, sayambhūbhi. Sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmiṃ, sayambhumhi, sayambhūsu. Bho sayambhu, bho sayambhū, bhavanto sayambhū, sayambhuvo. Evaṃ pabhū abhibhūvibhū iccādīnipi.

Sabbaññū, sabbaññū, sabbaññuno. Sabbaññuṃ, sabbaññū, sabbaññuno. Bho sabbaññu, bhavanto sabbaññū, sabbaññuno, sesāsu vibhattīsu padāni bhikkhusadisāni bhavanti, evaṃ vidū viññū kataññū maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū vadaññū avadaññū iccādīni.

Tatra ‘‘ye ca laddhā manussattaṃ, vadaññū vītamaccharā’’ti ettha ‘‘vadaññū’’ti paccattabahuvacanassa dassanato sayambhū sabbaññū iccādīnampi paccattopayogabahuvacanattaṃ gahetabbaṃ. Apica ‘‘vidū, viññū’’tiādīsu ‘‘paracittavidunī’’ti itthiliṅgadassanato itthiliṅge vattabbe ‘‘vidunī, vidunī, viduniyo. Viduniṃ, vidunī, viduniyo. Viduniyā’’ti itthinayena padamālā kātabbā. Tathā ‘‘viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti ettha ‘‘viññū’’ti itthiliṅgadassanato ‘‘kodhanā akataññū ca, pisuṇā mittabhedikā’’ti ettha ca ‘‘akataññū’’ti itthiliṅgadassanatopi ‘‘viññū, viññū, viññuyo. Viññuṃ, viññū, viññuyo. Viññuyā’’ti ca ‘‘kataññū, kataññū, kataññuyo. Kataññuṃ, kataññū, kataññuyo, kataññuyāti ca jambūnayena padamālā kātabbā. Evaṃ ‘‘maggaññū, dhammaññū’’iccādīsupi. ‘‘Sayambhū’’ti pade pana ‘‘sayambhu ñāṇaṃ gotrabhu citta’’nti dassanato napuṃsakaliṅgatte vattabbe ‘‘sayambhu, sayambhū, sayambhūni. Sayambhuṃ, sayambhū, sayambhūnī’’ti napuṃsake āyunayopi gahetabbo. Esa nayo sesesupi yathārahaṃ gahetabbo.

Savinicchayoyaṃ ūkārantapulliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ūkārantatāpakatikaṃ ūkārantapulliṅgaṃ niṭṭhitaṃ.

Iti sabbathāpi pulliṅgānaṃ pakatirūpassa

Nāmikapadamālāvibhāgo samatto.

Yasmā panāyaṃ samattopi pāvacanādīsu yaṃ yaṃ ṭhānaṃ sotūnaṃ sammuyhanaṭṭhānaṃ dissati, tattha tattha sotūnamanuggahāya codanāsodhanāvasena saṃsayaṃ samugghāṭetvā puna vattabbo hoti, tasmā kiñci padesamettha kathayāma.

Yaṃ kira bho pāḷiyaṃ ‘‘saññate brahmacārayo, apace brahmacārayo’’ti ca rūpaṃ ikārantassa aggisaddassa ‘‘aggayo’’ti rūpamiva vuttaṃ, taṃ tathā avatvā īkārantassa daṇḍīsaddassa ‘‘daṇḍino’’ti rūpamiva ‘‘brahmacārino’’icceva vattabbanti? Saccaṃ, tattha ‘‘brahmaṃ caratīti brahmacāri yathā munātīti munī’’ti evaṃ ikārantavasena icchitattā. ‘‘Munayo aggayo’’ti rūpāni viya ‘‘brahmacārayo’’ti rūpaṃ bhavati. Aññattha pana ‘‘brahmaṃ caraṇasīloti brahmacārī, yathā dukkaṭaṃ kammaṃ karaṇasīloti dukkaṭakammakārī’’ti evaṃ tassīlatthaṃ gahetvā īkārantavasena gahaṇe ‘‘dukkaṭakammakārino’’ti rūpamiva ‘‘daṇḍo assa atthīti daṇḍī’’ti īkārantassa saddassa ‘‘daṇḍino’’ti rūpamiva ca ‘‘brahmacārino’’ti rūpaṃ bhavati. Tathā hi ‘‘ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissantī’’ti pāḷi dissati. Evaṃ ikārantavasena ‘‘brahmacārayo’’ti paccattopayogālapanabahuvacanarūpaṃ yujjati, puna īkārantavasena ‘‘brahmacārino’’ti paccattopayogālapanabahuvacanarūpampi yujjati, tasmā ‘‘brahmacāri, brahmacārī, brahmacārayo’’ti agginayena, ‘‘brahmacārī, brahmacārī, brahmacārino’’ti daṇḍīnayena ca padamālā gahetabbā.

Yaṃ pana āyasmā buddhaghoso ‘‘yathā sobhanti yatino, sīlabhūsanabhūsitā’’ti ettha yatisaddassa ikārantassa aggisaddassa ‘‘aggayo’’ti rūpaṃ viya ‘‘yatayo’’ti rūpaṃ avatvā kasmā īkārantassa daṇḍīsaddassa ‘‘daṇḍino’’ti rūpaṃ viya ‘‘yatino’’ti rūpaṃ dasseti. Nanvesā pamādalekhā viya dissati. Yathā hi ‘‘kukkuṭā maṇayo daṇḍā sivayo deva te kuddhā’’ti pāḷigatiyā upaparikkhiyamānāya ‘‘yatayo’’ti rūpeneva bhavitabbaṃ ikārantattāti? Nāyaṃ pamādalekhā. ‘‘Vadanasīlo vādī’’ti ettha viya tassīlatthaṃ gahetvā īkārantavasena yojane niddosattā, tasmā ‘‘yatanasīlo yatī’’ti evaṃ tassīlatthaṃ cetasi sannidhāya īkārantavasena ‘‘yatino’’ti sampadānasāmīnamekavacanasadisaṃ paccattabahuvacanarūpaṃ bhadantena buddhaghosena dassitanti daṭṭhabbaṃ. Upayogālapanabahuvacanarūpampi tādisameva.

Yattha pana tassīlatthaṃ aggahetvā ‘‘yo munāti ubho loke, muni tena pavuccatī’’ti ettha viya ‘‘yatati vīriyaṃ karotīti yatī’’ti kattukārakavasena ikārantabhāvo gayhati. Tattha ‘‘munayo maṇayo sivayo’’ti yokārantarūpāni viya ‘‘yatayo’’ti yokārantaṃ paccattabahuvacanarūpañca upayogālapanabahuvacanarūpañca bhavati, evaṃ īkārantapulliṅgānaṃ tīsu ṭhānesu yokārantāneva rūpāni bhavantīti daṭṭhabbaṃ.

Yadi evaṃ ikārantapulliṅgānaṃ sāramati suddhadiṭṭhisammādiṭṭhimicchādiṭṭhivajirabuddhi saddādī kathanti? Etesaṃ pana ikārantavasena niddiṭṭhānampi samāsapadattā agginaye aṭṭhatvā yathāsambhavaṃ daṇḍīnaye tiṭṭhanato nokārantāneva rūpāni. Tathā hi ‘‘asāre sāramatino’’ti nokārantapaccattabahuvacanapāḷi dissati, upayogālapanabahuvacanarūpampi tādisameva daṭṭhabbaṃ. Nanu ca bho kaccāyanappakaraṇe ‘‘atthe visāradamatayo’’ti ettha samāsapadassa ikārantapulliṅgassa yokārantassa paccattabahuvacanapāṭhassa dassanato sāramatisaddādīnampi ‘‘visāradamatayo’’ti rūpena viya yokārantehi rūpehi bhavitabbanti? Napi bhavitabbaṃ buddhavacane samāsapadānaṃ ikārantapulliṅgānaṃ ‘‘visāradamatayo’’ti rūpasadisassa rūpassa adassanatoti.

Nanu ca bho buddhavacane ‘‘pañcime gahapatayo ānisaṃsā. Te honti jānipatayo, aññamaññaṃ piyaṃvadā’’ti samāsapadānaṃ ikārantapulliṅgānaṃ ‘‘visāradamatayo’’ti rūpasadisāni yokārantāni rūpāni dissanti. Evaṃ sante kasmā ‘‘buddhavacane samāsapadānaṃ ikārantapulliṅgānaṃ ‘‘visāradamatayo’’ti rūpasadisassa yokārantassa rūpassa adassanato’’ti vuttanti? Ettha vuccate – visadisattaṃ paṭicca. Gahapatisaddādīsu hi yasmā patisaddo sabhāveneva pulliṅgo, na tu samāsato pubbe itthiliṅgapakatiko hutvā pacchā pulliṅgabhāvaṃ patto, tasmā īdisesu ṭhānesu ‘‘gahapatayo, jānipatayo’’ti yokārantāni, ‘‘senāpatayo, senāpatino’’ti yo nokārantāni ca paccattopayogālapanabahuvacanarūpāni bhavanti. Tathā hi ‘‘tattakā senāpatino’’ti aṭṭhakathāpāṭho dissati. Yasmā pana sāramati suddhadiṭṭhisammādiṭṭhi micchādiṭṭhi vajirabuddhi saddādīsu matidiṭṭhisaddādayo samāsato pubbe itthiliṅgapakatikā hutvā pacchā bahubbīhisamāsavasena pulliṅgabhāvappattā, tasmā īdisesu ṭhānesu ‘‘sāramatino suddhadiṭṭhino sammādiṭṭhino micchādiṭṭhino vajirabuddhino’’tiādīni’nokārantāniyeva paccattopayogālapanabahuvacanarūpāni bhavanti, sampadānasāmīnamekavacanehi sadisānīti niṭṭhametthāvagantabbaṃ.

Seṭṭhi sārathicakkavattisāmiiccetesu kathanti? Ettha pana ayaṃ viseso veditabbo – katthaci pāṭhe ‘‘seṭṭhī sārathī cakkavattī sāmī’’ti antakkharassa dīghattaṃ dissati, katthaci pana ‘‘seṭṭhi sārathi cakkavatti sāmi’’iti antakkharassa rassattaṃ dissati. Kiñcāpi rassattametesaṃ dissati, tathāpi tattha tattha paccattavacanādibhāvena ‘‘seṭṭhino sārathino’’tiādipayogadassanato rassaṃ katvā etāni uccāriyantīti ñāyati, tasmā evaṃ nibbacanattho gahetabbo – seṭṭhaṃ dhanasāraṃ, ṭhānantaraṃ vā assa atthīti seṭṭhī. Assadammādayo sāraṇasīloti sārathī. Cakkaṃ pavattanasīloti cakkavattī. Saṃ etassa atthīti sāmīti. Assatthikatassīlatthasaddā hi nokārantarūpavasena samānagatikā bhavanti yathā ‘‘daṇḍino bhūmisāyino’’ti. Aparopi nibbacanattho īkārantavasena assadammādayo sāretīti sārathī. Tathā hi ‘‘purisadamme sāretīti purisadammasārathī’’ti vuttaṃ. Cakkaṃ vattetīti cakkavattī. Evaṃ kattukārakavasena īkārantattaṃ gahetvā katthaci labbhamānampi ikārantattaṃ anapekkhitvā buddhavacanānurūpena ‘‘sārathino cakkavattino’’tiādīni nokārantarūpāni gahetvā daṇḍīnayena yojetabbāni ‘‘daṇḍinī’’tiādikaṃ vajjitabbaṃ vajjetvā. Evaṃ ‘‘seṭṭhino sārathino cakkavattino sāmino’’tiādīni nokārantāniyeva rūpāni ñeyyāni.

Atra kiñci payogaṃ nidassanamattaṃ kathayāma. ‘‘Tāta tayo seṭṭhino amhākaṃ bahūpakārā’’ti ca ‘‘te katabhattakiccā ‘mahāseṭṭhino mayaṃ gamissāmā’ti vadiṃsū’’ti ca ‘‘sārathino āhaṃsū’’ti ca ‘‘dve cakkavattino’’ti ca evamādīni. Tattha kiñcāpi katthaci ‘‘seṭṭhi sārathi’’iccādi rassattapāṭho dissati, tathāpi so sabhāvena rassattabhāvo pāṭho na hoti, dīghassa rassattakaraṇapāṭhoti veditabbo. Padamālā cassa vuttanayena veditabbā.

Mahesīti ettha kathanti? ‘‘Mahesī’’ti ettha kiñcāpi mahesīsaddo īkārantavasena niddisiyati, tathāpi isisaddena samānagatikattā isisaddassa aggisaddena samānapadamālattā agginayena padamālā kātabbā. Nanu ca bho ettha tassīlattho dissati ‘‘mahante sīlakkhandhādayo dhamme esanasīloti mahesī’’ti, tasmā ‘‘bhūmisāyī’’ti padassa viya daṇḍīnayeneva padamālā kātabbāti? Na kātabbā tassīlatthassa asambhavato. Imassa hi ‘‘mahante sīlakkhandhādayo dhamme esi gavesi esitvā ṭhitoti mahesī’’ti atassīlattho eva yujjati. Katakaraṇīyesu buddhādīsu ariyesu pavattanāmattā. Isisaddena cāyaṃ saddo īsakaṃ samāno kevalaṃ samāsapariyosāne dīghavasena uccāriyati, rassavasena pana ‘‘mahā isi mahesī’’ti sandhiviggaho. Yasmā rassattaṃ gahetvā tassa padamālākaraṇaṃ yujjati, tasmā ‘‘saṅgāyiṃsu mahesayo’’ti ikārantarūpaṃ dissati. Na hi sāṭṭhakathe tepiṭake buddhavacane katthacipi catutthīchaṭṭhekavacanarūpaṃ viya ‘‘mahesino’’ti paccattopayogālapanabahuvacanarūpaṃ dissati. Tasmā īkārantavasena uccāritassapi sato rassavasena uccāritassa viya ‘‘mahesi, mahesī, mahesayo. Mahesiṃ, mahesī, mahesayo. Mahesinā’’ti padamālā kātabbā. Apica mahesīsaddo yattha rājaggubbarivācako, tattha itthiliṅgo hoti, tabbasena pana ‘‘mahesī, mahesī, mahesiyo. Mahesiṃ, mahesī, mahesiyo. Mahesiyā’’ti ca vakkhamānaitthīnayena padamālā kātabbā. Hatthīsadde kathanti? Hatthīsaddassa pana hattho assa atthīti evaṃ īkārantavasena gahaṇe ‘‘hatthino’’ti rūpaṃ bhavati. Tathā hi ‘‘vane hatthino’’ti payogo dissati. Tasseva tasmiṃyevatthe rassaṃ katvā gahaṇe ‘‘hatthayo’’ti rūpaṃ bhavati. Tathā hi –

‘‘Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā.

Evameva manussesu, daharo cepi paññavā;

Sopi tattha mahā hoti, neva bālo sarīravā’’ti

Imasmiṃ keḷisīlajātake ‘‘hatthayo’’ti āhaccapadaṃ dissati. Evamassa daṇḍīnayena ca agginayena ca dvidhā padamālā, veditabbā. Iminā nayena avuttesupi ṭhānesu pāḷinayānurūpena porāṇaṭṭhakathānurūpena ca padamālā yojetabbā.

Ettāvatā bhūdhātumayānaṃ pulliṅgānaṃ nāmikapadamālā saddhiṃ liṅgantarehi saddantarehi atthantarehi ca nānappakārato dassitā.

Imaṃ saddanītiṃ sunītiṃ vicittaṃ,

Sapaññehi sammā parīpālanīyaṃ;

Sadā suṭṭhu cinteti vāceti yo so,

Naro ñāṇavitthinnataṃ yāti seṭṭhaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo niggahītantādipulliṅgānaṃ

Pakatirūpassa nāmikapadamālāvibhāgo

Sattamo paricchedo.

Sabbathāpi pulliṅgaṃ samattaṃ.

8. Itthiliṅganāmikapadamālā

Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma –

Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāhi, kaññābhi. Kaññāya, kaññānaṃ. Kaññāya, kaññāyaṃ, kaññāsu. Bhoti kaññe, bhotiyo kaññā, kaññāyo. Ayamamhākaṃ ruci.

Ettha ‘‘kaññā’’ti ekavacanabahuvacanavasena vuttaṃ, niruttipiṭake bahuvacanavasena vutto nayo natthi. Tathā hi tattha ‘‘saddhā tiṭṭhati, saddhāyo tiṭṭhanti. Saddhaṃ passati, saddhāyo passatī’’ti ettakameva vuttaṃ, ‘‘saddhā’’ti bahuvacanaṃ na āgataṃ. Kiñcāpi nāgataṃ, tathāpi ‘‘bāhā paggayha pakkanduṃ, sivikaññā samāgatā. Ahetu appaccayā purisassa saññā uppajjantipi nirujjhantipī’’tiādipāḷidassanato bāhākaññā saññāsaddādīnaṃ bahuvacanatā gahetabbā. Cūḷaniruttiyaṃ ‘‘bhoti kaññe, bhoti kaññā’’ti dve ekavacanāni vatvā ‘‘bhotiyo kaññāyo’’ti ekaṃ bahuvacanaṃ vuttaṃ. Niruttipiṭake pana ‘‘bhoti saddhā’’ti ekavacanaṃ vatvā ‘‘bhotiyo saddhāyo’’ti ekaṃ bahuvacanaṃ vuttaṃ. Mayaṃ panettha ‘‘ehi bāle khamāpehi, kusarājaṃ mahabbalaṃ. Phussatī varavaṇṇābhe. Ehi godhe nivattassū’’tiādipāḷidassanato ‘‘bhoti kaññe, bhotiyo kaññā, kaññāyo’’ti evaṃpakārāniyeva ālapanekavacanabahuvacanāni icchāma. Ettha ‘‘bhoti kaññe’’ti ayaṃ nayo ammādīsu mātādīsu ca na labbhati.

Bhāvikā, bhāvikā, bhāvikāyo. Bhāvikaṃ, bhāvikā, bhāvikāyo. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāhi, bhāvikābhi. Bhāvikāya, bhāvikānaṃ. Bhāvikāya, bhāvikāyaṃ, bhāvikāsu. Bhoti bhāvike, bhotiyo bhāvikā, bhāvikāyo.

Evaṃ heṭṭhuddiṭṭhānaṃ sabbesaṃ bhūdhātumayānaṃ ‘‘bhāvanā vibhāvanā’’iccevamādīnaṃākārantapadānaṃ aññesañcākārantapadānaṃ nāmikapadamālā yojetabbā. Etthaññāni ākārantapadāni nāma saddhādīni.

Saddhā medhā paññā vijjā, cintā mantā taṇhā’bhijjhā;

Icchā pucchā jāyā māyā, mettā mattā sikkhā saṅkhā.

Jaṅghā bāhā gīvā jivhā, vācā chāyā gaṅgā nāvā;

Niddā kantā sālā mālā, velā vīṇā bhikkhā lākhā.

Gāthā senā lekhā’pekkhā, āsā pūjā esā kaṅkhā;

Aññā muddā khiḍḍā bhassā, bhāsā kīḷā sattā cetā.

Pipāsā vedanā saññā, cetanā tasiṇā pajā;

Devatā vaṭṭakā godhā, balākā vasudhā sabhā.

Ukkā sephālikā sikkā, salākā vālikā sikhā;

Kāraṇā visikhā sākhā, vacā vañjhā jaṭā ghaṭā.

Pīḷā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā nindā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā ejā,

Khattiyā sakkharā surā;

Dolā tulā silā līlā,

Lāle’ḷā mekhalā kalā.

Vaḷavā suṇisā mūsā, mañjūsā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā parisā nisā;

Mātikiccādayo ceva, bhāvikāpadasādisā.

Ammannambā ca tātā ca, kiñcideva samā siyuṃ;

Mātā dhītā panattādī, puthageva ito siyuṃ.

Parisāsaddassa pana sattamīṭhāne ‘‘parisāya, parisāyaṃ, parisati, parisāsū’’ti yojetabbaṃ ‘‘ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattentī’’ti pāḷidassanato. Ammādīnaṃ pana ‘‘ammā, ammā, ammāyo’’tiādinā kaññānayena vatvā avasāne ‘‘bhoti amma, bhoti ammā, bhotiyo ammā, ammāyo’’tiādinā yojetabbaṃ.

Mātā, mātā, mātaro. Mātaraṃ, mātaro. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātarā, mātuyā, matyā, mātūhi, mātūbhi. Mātu, mātuyā, matyā, mātarānaṃ, mātānaṃ, mātūnaṃ. Mātari, mātuyā, matyā, mātuyaṃ, matyaṃ, mātūsu. Bhoti mātā, bhotiyo mātā, mātaro.

Ettha pana yasmā pāḷiyaṃ itthiliṅgānaṃ sakārantāni rūpāni ehi ebhi esukārantādīni ca enantādīni ca na dissanti, tasmā kehici vuttānipi ‘‘mātussa mātarehī’’tiādīni na vuttāni, esa nayo itaresupi. ‘‘Yaṃkiñcitthikataṃ puññaṃ, mayhañca mātuyā ca te. Anuññāto ahaṃ matyā’’ti pāḷidassanato pana karaṇasampadānanissakkasāmibhummavacanaṭṭhāne ‘‘mātuyā, matyā’’ti ca vuttaṃ itthiliṅgaṭṭhāne samānagatikattā tesaṃ vacanānaṃ. Tathā hi ummādantijātake ‘‘matyā’’ti padaṃ pañcamītatiyekavacanavasena āgataṃ, yathā pana ‘‘khattiyā’’ti padaṃ majjhasaralopavasena ‘‘khatyā’’ti bhavati, tathā ‘‘mātuyā mātuya’’nti ca padaṃ ‘‘matyā, matya’’nti bhavati, ayaṃ nayo dhītusaddādīsu na labbhati.

Dhītā, dhītā, dhītaro. Dhītaṃ, dhītaraṃ, dhītaro. Dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītarā, dhītuyā, dhītūhi, dhītūbhi. Dhītu, dhītuyā, dhītarānaṃ, dhītānaṃ, dhītūnaṃ. Dhītari, dhītuyā, dhītuyaṃ, dhītūsu. Bhoti dhītu, bhoti dhītā, bhotiyo dhītā, dhītaro. Ettha pana.

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā’’ti

Pāḷiyaṃ ‘‘dhīta’’nti dassanato upayogavacanaṭṭhāne ‘‘dhīta’’nti vuttaṃ, tasmā idaṃ sārato gahetabbaṃ, tathā pāḷiyaṃ ‘‘assamaṇī hoti asakyadhītarā’’ti samāsapadassa dassanato tatiyekavacanantapadasadisaṃ ‘‘seṭṭhidhītarā’’tiādikaṃ paṭhamekavacanantampi samāsapadaṃ gahetabbameva, niruttipiṭake pana ‘‘mātā dhītā’’ti padadvayaṃ saddhānaye pakkhitta, tamamhehi ‘‘saddhāyā’’ti padassa viya ‘‘mātāyā’’tiādīnaṃ pāḷiādīsu byāse adassanato visuṃ gahitaṃ samāseyeva hi īdisiṃ saddagatiṃ passāma ‘‘rājamātāya rājadhītāya seṭṭhidhītāyā’’ti. Evaṃ kaññānayopi ekadesena labbhati, tathā ‘‘acchariyaṃ nandamāte, abbhutaṃ nandamāte’’ti pāḷiyaṃ ‘‘nandamāte’’ti dassanato ‘‘bhoti rājamāte, bhoti rājadhīte’’ti evamādinayopi labbhati, tatra nandamāteti nandassa mātā nandamātā, bhoti nandamāte, evaṃ samāseyeva īdisī saddagati hoti, tasmā samāsapadatte ‘‘mātu dhītu duhitu’’iccetesaṃ pakatirūpānaṃ dve koṭṭhāsā gahetabbā paṭhamaṃ dassitarūpakoṭṭhāso ca kaññānayo rūpakoṭṭhāso cāti. Nattādīni padāni na kevalaṃ pulliṅgāniyeva honti, atha kho itthiliṅgānipi. Tathā hi ‘‘visākhāya nattā kālaṅkatā hoti. Catasso mūsikā gādhaṃ kattā, no vasitā’’tiādīni payogāni sāsane dissanti.

Nattā, nattā, nattāro. Nattaṃ, nattāraṃ, nattāro. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ nattānaṃ, nattūnaṃ. Nattārā, nattuyā, nattūhi, nattūbhi. Nattu, nattuyā, nattārānaṃ, nattānaṃ, nattūnaṃ. Nattari, nattuyā, nattuyaṃ, nattūsu. Bhoti natta, bhoti nattā, bhotiyo nattā, nattāro.

Evaṃ ‘‘kattā vasitā bhāsitā’’ iccādīsupi samāsapadatte pana ‘‘rājamātāya nandamāte’’tiādīni viya ‘‘rājanattāya, rājanatte’’tiādīni rūpāni bhavanti.

Savinicchayoyaṃ ākārantukārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ākārantukārantatāpakatikaṃ

Ākārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūmipadādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Ratti, rattī, rattiyo. Rattiṃ, rattī, rattiyo. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattīhi, rattībhi. Rattiyā, rattīnaṃ. Rattiyā, rattiyaṃ, rattīsu. Bhoti ratti, bhotiyo rattiyo. Yamakamahātheramataṃ.

‘‘Bhūmi, bhūmī, bhūmiyo. Bhūmiṃ, bhūmī, bhūmiyo’’ti sabbaṃ neyyaṃ. Evaṃ ‘‘bhūti satti patti vutti mutti kitti khanti titti siddhi iddhi vuddhi suddhi buddhi bodhi pīti nandi mati asani vasani sati gati vuḍḍhi yuvati aṅguli bondi diṭṭhi tuṭṭhi nābhi’’ iccādīnampi nāmikapadamālā yojetabbā. Apica ‘‘ratyo amoghā gacchanti. Divā ca ratto ca haranti ye baliṃ. Na bhūmyā caturaṅgulo. Seti bhūmyā anutthunaṃ. Bhūmyā so patitaṃ pāsaṃ. Gīvāya paṭimuñcati. Imā ca nabhyo satarājicittitā. Sateratā vijjurivappabhāsare’’ti evamādīnaṃ payogānaṃ dassanato ratti bhūmi nābhisaddādīnaṃ ayampi nāmikapadamālāviseso veditabbo. Kathaṃ?

Ratti, rattī, rattiyo, ratyo. Rattiṃ, rattī, rattiyo, ratyo. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattīhi, rattībhi. Rattiyā, ratyā, rattīnaṃ. Rattiyā, ratyā, rattiyaṃ ratyaṃ, ratto, rattīsu. Bhoti ratti, bhotiyo rattī, rattiyo, ratyo.

Ettha ‘‘ratto’’ti rūpanayaṃ vajjetvā ‘‘bhūmi, bhūmī, bhūmiyo, bhūmyo’’ti sabbaṃ neyyaṃ.

Nābhi, nābhī, nābhiyo, nabhyo. Nābhiṃ, nābhī, nābhiyo, nabhyo. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhīhi, nābhībhi. Nābhiyā, nabhyā, nābhīnaṃ. Nābhiyā, nabhyā, nābhiyaṃ, nabhyaṃ, nābhīsu. Bhoti nābhi, bhotiyo nābhī, nābhiyo, nabhyo.

Bodhi, bodhī, bodhiyo, bojjho. Bodhiṃ, bodhiyaṃ, bojjhaṃ, bodhī, bodhiyo, bojjho. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhīhi, bodhībhi. Bodhiyā, bojjhā, bodhīnaṃ. Bodhiyā, bojjhā, bodhiyaṃ, bojjhaṃ, bodhīsu. Bhoti bodhi, bhotiyo bodhī, bodhiyo, bojjho.

Ettha pana ‘‘bujjhassu jina bodhiyaṃ. Aññatra bojjhā tapasā’’ti vicitrapāḷinayadassanato vicitranayā nāmikapadamālā vuttā. Sabbopi cāyaṃ nayo aññatthāpi yathārahaṃ yojetabbo.

Savinicchayoyaṃ ikārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ikārantatāpakatikaṃ ikārantitthiliṅgaṃ

Niṭṭhitaṃ.

Idāni bhūrīsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Itthī, itthī, itthiyo. Itthiṃ, itthī, itthiyo. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthīhi, itthībhi. Itthiyā, itthīnaṃ. Itthiyā, itthiyaṃ, itthīsu. Bhoti itthi, bhotiyo itthiyo. Yamakamahātheramataṃ.

‘‘Bhūrī, bhūrī, bhūriyo. Bhūriṃ, bhūrī, bhūri yo’’ti itthiyā samaṃ. Evaṃ bhūtī bhotī vibhāvinī iccādīnaṃ bhūdhātumayānaṃ aññesañca īkārantasaddānaṃ nāmikapadamālā yojetabbā. Etthaññe īkārantasaddā nāma –

‘‘Mātulānī ca bhaginī, bhikkhunī sāmugī ajī;

Vāpī pokkharaṇī devī, nāgī yakkhinī rājinī.

Dāsī ca brāhmaṇī muṭṭha-ssatinī sīghayāyinī;

Sākiyānī’’ti cādīni, payogāni bhavanti hi.

Tatra ‘‘pokkharaṇī dāsī, brāhmaṇi’’ccādinaṃ gati;

Aññathāpi siyā gāthā-cuṇṇiyesu yathārahaṃ.

‘‘Kusāvatī’’tiādīnaṃ, gāthāsveva visesato;

Rūpāni aññathā honti, ekavacanato vade.

‘‘Kāsī avantī’’iccādī, bahuvacanato vade;

‘‘Candavatī’’tiādīni, payogassānurūpato.

Tathā hi ‘‘pokkharañño sumāpitā. Tā ca sattasatā bhariyā, dāsyo sattasatāni ca. Dārake ca ahaṃ nessaṃ, brāhmaṇyā paricārake. Najjo sandanti. Najjā nerañjarāya tīre. Lakkhyā bhava nivesanaṃ.

Bārāṇasyaṃ mahārāja, kākarājā nivāsako;

Asītiyā sahassehi, supatto parivārito.

Rājā yathā vessavaṇo naḷiñña’’nti

Evamādīnaṃ pāḷīnaṃ dassanato pokkharaṇī iccādīnaṃ nāmikapadamālāyo savisesā yojetabbā. Kathaṃ? ‘Pokkharaṇī, pokkharaṇī, pokkharaṇiyo, pokkharañño. Pokkharaṇi’’ntiādinā vatvā karaṇasampadānanissakkasāmivacanaṭṭhāne ‘‘pokkharaṇiyā, pokkharaññā’’ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana ‘‘pokkharaṇiyā, pokkharaññā, pokkharaṇiyaṃ, pokkharañña’’nti ca ekavacanāni vattabbāni. Sabbattha ca padāni paripuṇṇāni kātabbāni. Tathā ‘‘dāsī, dāsī, dāsiyo, dāsyo. Dāsiṃ, dāsiyaṃ, dāsī, dāsiyo, dāsyo’’ti vatvā karaṇavacanaṭṭhānādīsu ‘‘dāsiyā, dāsyā’’ti ekavacanāni vattabbāni. Bhummavacanaṭṭhāne pana ‘‘dāsiyā, dāsyā, dāsiyaṃ, dāsya’’nti ca ekavacanāni vattabbāni. Sabbattha padāni paripuṇṇāni kātabbāni. Ettha pana ‘‘yaṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ. Phusissāmi vimuttiya’’nti payogānaṃ dassanato aṃvacanassa yamādesavasena ‘‘dāsiya’’nti vuttaṃ. Tesu ca ‘‘ghare jātaṃva dāsiya’’nti ettha aṃvacanassa yamādesato aññopi saddanayo labbhati. Kathaṃ? Yathā daharī eva ‘‘dahariyā’’ti vuccati, evaṃ dāsī eva ‘‘dāsiyā’’ti.

Ettha pana ‘‘passāmi vohaṃ dahariṃ, kumāriṃ cārudassana’’nti ca ‘‘ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ sati’’nti ca pāḷi nidassanaṃ, upayogavacanicchāya ‘‘dāsiya’’nti vuttaṃ, imasmiṃ panādhippāye ‘‘dāsiyā, dāsiyā, dāsiyāyo. Dāsiyaṃ, dāsiyā, dāsiyāyo. Dāsiyāyā’’ti kaññānayeneva nāmikapadamālā bhavati ‘‘kumāriyā’’ti saddasseva. Tathā hi ‘‘kumāriye upaseniye’’ti pāḷi dissati. Tathā ‘‘pupphavatiyā, pupphavatiyaṃ, pupphavatiyāya, pupphavatiyāyaṃ, bhoti pupphavatiye’’ti kaññānayanissitena ekavacananayena nāmikapadamālā bhavati.

Ettha pana ‘‘atīte ayaṃ bārāṇasī pupphavatiyā nāma ahosi. Rājāsi luddakammo, ekarājā pupphavatiyāyaṃ. Uyyassu pubbena pupphavatiyāyā’’ti pāḷi ca aṭṭhakathāpāṭho ca nidassanaṃ. Aparo nayo – ‘‘dāsiyā dahariyā kumāriyā’’tiādīsu kakārassa yakārādesopi daṭṭhabbo. Brāhmaṇīsaddassa tu ‘‘brāhmaṇī, brāhmaṇī, brāhmaṇiyo, brāhmaṇyo. Brāhmaṇi’’ntiādīni vatvā karaṇavacanaṭṭhānādīsu ‘‘brāhmaṇiyā, brāhmaṇyā’’ti ekavacanāni vattabbāni, sabbattha ca padāni paripuṇṇāni kātabbāni. Nadīsaddassa ‘‘nadī, nadī, nadiyo, najjo. Nadi’’ntiādinā vatvā ‘‘nadiyā, najjā’’ti ca ‘‘nadiyaṃ, najja’’nti ca vattabbaṃ, sabbattha ca padāni paripuṇṇāni kātabbāni. Itthiliṅgesu hi paccattabahuvacane diṭṭheyeva upayogabahuvacanaṃ anāgatampi diṭṭhameva hoti, tathā upayogabahuvacane diṭṭheyeva paccattabahuvacanaṃ anāgatampi diṭṭhameva hoti, karaṇasampadānanissakkasāmibhummavacanānampi aññatarasmiṃ diṭṭheyeva aññataraṃ diṭṭhameva hoti. Tathā hi ‘‘dāsā ca dāsyo anujīvino cā’’ti ettha ‘‘dāsyo’’ti paccattabahuvacane diṭṭheyeva aparampi ‘‘dāsyo’’ti upayogabahuvacanaṃ taṃsadisattā diṭṭhameva hoti.

‘‘Sakko ca me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dvirattaṃ vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siya’’nti

Ettha ‘‘ummādantyā’’ti karaṇavacane diṭṭheyeva taṃsadisāni sampadānanissakkasāmibhummavacanānipi diṭṭhāniyeva honti. ‘‘Brāhmaṇyā paricārake’’ti ettha ‘‘brāhmaṇyā’’ti sāmivacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkabhummavacanānipi diṭṭhāniyeva honti. ‘‘Seti bhūmyā anutthuna’’nti ettha ‘‘pathabyā cārupubbaṅgī’’ti ettha ca ‘‘bhūmyā, pathabyā’’ti sattamiyā ekavacane diṭṭheyeva taṃsadisāni karaṇasampadānanissakkasāmivacanānipi diṭṭhāniyeva honti. ‘‘Bārāṇasyaṃ mahārājā’’ti ettha ‘‘bārāṇasya’’nti bhummavacane diṭṭheyeva taṃsadisāni aññānipi ‘‘brāhmaṇyaṃ ekādasyaṃ pañcamya’’ntiādīni bhummavacanāni diṭṭhāniyeva honti.

Gaṇhanti ca tādisāni rūpāni pubbācariyāsabhāpi gāthābhisaṅkharaṇavasena. Sāsanepi pana etādisāni rūpāni yebhuyyena gāthāsu sandissanti.

Kusāvatī. Kusāvatiṃ. Kusāvatiyā, kusāvatyā. Kusāvatiyaṃ, kusāvatyaṃ. Bhoti kusāvati.

Bārāṇasī. Bārāṇasiṃ. Bārāṇasiyā, bārāṇasyā. Bārāṇasiyaṃ, bārāṇasyaṃ, bārāṇassaṃ iccapi, bhoti bārāṇasi.

Naḷinī. Naḷiniṃ. Naḷiniyā, naḷiññā. Naḷiniyaṃ, naḷiññaṃ. Bhoti naḷini. Aññānipi yojetabbāni.

Gāthāvisayaṃ pana patvā ‘‘kusāvatimhi, bārāṇasimhi, naḷinimhī’’tiādinā saddarūpānipiyojetabbāni. Tathā hi pāḷiyaṃ ‘‘kusāvatimhi’’ādīni mhiyantāni itthiliṅgarūpāni gāthāsuyeva paññāyanti, na cuṇṇiyapadaracanāyaṃ. Akkharasamaye pana tādisāni rūpāni anivāritāni ‘‘nadimhā cā’’tiādidassanato. Yaṃ pana aṭṭhakathāsu cuṇṇiyapadaracanāyaṃ ‘‘sammādiṭṭhimhī’’tiādikaṃ itthiliṅgarūpaṃ dissati, taṃ akkharavipallāsavasena vuttanti daṭṭhabbaṃ cuṇṇiyapadaṭṭhāne ‘‘sammādiṭṭhiyaṃ paṭisandhiyaṃ sugatiyaṃ duggatiya’’ntiādidassanato. Ayaṃ panettha niyamo sugatasāsane gāthāyaṃ cuṇṇiyapadaṭṭhāne ca ‘‘kaññā ratti itthī yāgu vadhū’’ti evaṃ pañcantehi itthiliṅgehi saddhiṃ nā sa smā smiṃ mhā mhiiccete saddā sarūpato parattaṃ na yanti. Mhisaddo pana gāthāyaṃ ivaṇṇantehi itthiliṅgehi saddhiṃ parattaṃ yāti. Tatridaṃ vuccati –

‘‘Gāthāyaṃ cuṇṇiye cāpi, nā sasmādī sarūpato;

kārantaivaṇṇanta-itthīti parataṃ gatā.

Mhisaddo pana gāthāyaṃ, ivaṇṇantitthibhī saha;

Ya’to parattametassa, payogāni bhavanti hi.

Yathā balākayonimhi, na vijjati pumo sadā;

Kusāvabhimhi nagare, rājā āsi mahīpatī’’ti.

Evaṃ kusāvatī iccādīni aññathā bhavanti, nagaranāmattā panekavacanānipi, na janapadanāmāni viya bahuvacanāni. ‘‘Kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Evaṃ avantī avantiyo’’tiādināpi nāmikapadamālā yojetabbā. Aññānipi padāni gahetabbāni. Evaṃ kāsīiccādīni janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti atthassa ekattepi.

Candavatī, candavatiṃ, candavatiyā, candavatiyaṃ, bhoti candavati, evaṃ ekavacanavasena vā, candavatiyo, candavatiyo, candavatīhi, candavatībhi, candavatīnaṃ, candavatīsu, bhotiyo candavatiyo, evaṃ bahuvacanavasena vā nāmikapadamālā veditabbā, aññānipi padāni yojetabbāni. ‘‘Candavatī’’iccādīni hi ekissā bahūnañcitthīnaṃ paṇṇattibhāvato payogānurūpena ekavacanavasena vā bahuvacanavasena vā yojetabbāni bhavanti. Esa nayo aññatrāpi.

Savinicchayoyaṃ īkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Īkārantatāpakatikaṃ īkārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūdhātumayānaṃ ukārantitthiliṅgānaṃ appasiddhattā aññena ukārantitthiliṅgena nāmikapadamālaṃ pūressāma –

Yāgu, yāgū, yāguyo. Yāguṃ, yāgū, yāguyo. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāgūhi, yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyā, yāguyaṃ, yāgūsu. Bhoti yāgu, bhotiyo yāgū, yāguyo.

Evaṃ ‘‘dhātu dhenu kāsu daddu kaṇḍu kacchu rajju’’iccādīni. Tatra dhātusaddo rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkasaṅkhātadhātuvācako pulliṅgo, sabhāvavācako pana sugatādīnaṃ sārīrikavācako lokadhātuvācako ca cakkhādivācako ca itthiliṅgo, bhū hū karapacādisaddavācako itthiliṅgoceva pulliṅgo ca. Atra panitthiliṅgo adhippeto.

Savinicchayoyaṃukārantitthiliṅgānaṃ nāmikapadamālāvibhāgo.

Ukārantatāpakatikaṃ ukārantitthiliṅgaṃ niṭṭhitaṃ.

Idāni bhūsaddādīnaṃ nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Jambū, jambū, jambuyo. Jambuṃ, jambū, jambuyo. Jambuyā, jambūhi, jambūbhi. Jambuyā, jambūnaṃ. Jambuyā, jambūhi, jambūbhi. Jambuyā, jambūnaṃ. Jambuyā, jambuyaṃ, jambūsu. Bhoti jambu, bhotiyo jambū, jambuyo. Yamakamahātheramataṃ.

Ettha jambūsaddassa itthiliṅgattaṃ ‘‘ambā sālā ca jambuyo’’tiādinā pasiddhaṃ. ‘‘Ime te jambukā rukkhā’’ti ettha pana rukkhasaddaṃ apekkhitvā ‘‘jambukā’’ti pulliṅganiddeso katoti daṭṭhabbaṃ. Tathā hi jambūti kathetabbāti jambukā. Ke re ge saddeti dhātu. Atha vā itthiliṅgavasena jambū eva jambukā, jambukā ca tā rukkhā cāti jambukārukkhā, yathā laṅkādīpo, pulliṅgapakkhe vā samāsavasena ‘‘jambukarukkhā’’ti vattabbe gāthāvisayattā chandānurakkhaṇatthaṃ dīghaṃ katvā ‘‘jambukārukkhā’’ti vuttaṃ ‘‘saraṇāgamane kañcī’’ti ettha viya.

Bhū, bhū, bhuyo. Bhuṃ, bhū, bhuyo. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhuyaṃ, bhūsu. Bhoti bhu, bhotiyo bhū, bhuyo.

Evaṃ ‘‘abhū, abhū, abhuyo. Abhuṃ, abhū, abhuyo. Abhuyā’’tiādinā yojetabbā. Atra ‘‘abhuṃ me kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasī’’ti nidassanapadaṃ.

‘‘Vadhū ca sarabhū ceva, sarabū sutanū camū;

Vāmūrū nāganāsūrū’’, iccādī jambuyā samā.

Idaṃ pana sukhumaṃ ṭhānaṃ suṭṭhu manasi kātabbaṃ. ‘‘Vadaññū, vadaññū, vadaññuyo. Vadaññuṃ, vadaññū, vadaññuyo. Vadaññuyā’’ti jambūsamaṃ yojetabbaṃ. Evaṃ ‘‘maggaññū dhammaññū kataññū’’iccādīsupi.

Nanu ca bho –

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti

Evamādippayogadassanato vadaññūsaddādīnaṃ pulliṅgabhāvo pasiddho, evaṃ sante kasmā idha itthiliṅganayo dassitoti? Vadaññūiccādīnaṃ ekantapulliṅgabhāvābhāvato dviliṅgāni tesaṃ vāccaliṅgattā. Tathā hi –

‘‘Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi, appamattā punappuna’’nti ca,

‘‘Kodhanā akataññū cā’’ti ca itthiliṅgapayogikā bahū pāḷiyo dissanti, tasmā evaṃ nīti amhehi ṭhapitā.

Savinicchayoyaṃ ūkārantitthiliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ūkārantatāpakatikaṃ ūkārantitthiliṅgaṃ niṭṭhitaṃ.

Okārantapadaṃ bhūdhātumayaṃ itthiliṅgamappasiddhaṃ, aññaṃ panokārantaṃ itthiliṅgaṃ pasiddhaṃ.

Okārantaṃ itthiliṅgaṃ, gosaddoti vibhāvaye;

Gosaddasseva pulliṅge, rūpamassāhu kecana;

Tathā hi keci ‘‘go, gāvo, gavo. Gāvu’’ntiādinā nayena vuttāni pulliṅgassa gosaddassa rūpāni viya itthiliṅgassa gosaddassa rūpāni icchanti, tesaṃ mate majjhe bhinnasuvaṇṇānaṃ vaṇṇavisesābhāvo viya rūpavisesābhāvato gosaddassa itthiliṅgabhāvapaṭipādanaṃ anijjhānakkhamaṃ. Kasmāti ce? Yasmā mātugāmasaddassa ‘‘mātugāmo, mātugāmā. Mātugāma’’ntiādinā nayena dve padamālā katvā ekā pulliṅgassa padamālā, ekā itthiliṅgapadamālāti vuttavacanaṃ viya idaṃ vacanaṃ amhe paṭibhāti, tasmā anijjhānakkhamaṃ.

Apica itthiliṅgassa gosaddassa rūpesu pulliṅgassa gosaddassa rūpehi samesu santesu kathaṃ gosaddassa itthiliṅgabhāvo siyā? Rūpamālāvisesābhāvato. Yathā hi ratti aggi aṭṭhisaddānaṃ ikārantabhāvena samattepi itthiliṅgapumanapuṃsakaliṅgalakkhaṇabhūto rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso dissati, na tathā tehācariyehi abhimatassa itthiliṅgassa gosaddassa rūpamālāviseso dissati. Yathā pana dvinnaṃ dhātusaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāviseso bhavati, yathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ, yathā ca dvinnaṃ āyusaddānaṃ punnapuṃsakaliṅgapariyāpannānaṃ rūpamālāviseso dissati, tathā dvinnaṃ gosaddānaṃ pumitthiliṅgapariyāpannānaṃ rūpamālāvisesena bhavitabbaṃ. Avisesatte sati kathaṃ tesaṃ pumitthiliṅgavavatthānaṃ siyā, kathañca visadāvisadākāravohāratā siyā. Idaṃ ṭhānaṃ atīva saṇhasukhumaṃ paramagambhīraṃ mahāgahanaṃ na sakkā sabbasattānaṃ mūlabhāsābhūtāya sabbaññujineritāya māgadhikāya sabhāvaniruttiyā nayaṃ sammā ajānantena akatañāṇasambhārena kenaci ajjhogāhetuṃ vā vijaṭetuṃ vā, amhākaṃ pana mate dvinnaṃ gosaddānaṃ rūpamālāviseso ceva dissati, pumitthiliṅgavavatthānañca dissati, visadāvisadākāravohāratā ca dissati, napuṃsakaliṅgassa tadubhayamuttākāravohāratā ca dissatīti daṭṭhabbaṃ.

Idāni imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne imaṃ nītiṃ ṭhapessāma. Evañhi sati pariyattisāsane paṭipannakā nikkaṅkhabhāvena na kilamissanti. Ettha tāva atthaggahaṇe viññūnaṃ kosalluppādanatthaṃ tisso nāmikapadamālāyo kathessāma – seyyathidaṃ?

Gāvī, gāvī, gāviyo. Gāviṃ, gāvī, gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāviyā, gāvīnaṃ. Gāviyā, gāvīhi, gāvībhi. Gāviyā, gāvīnaṃ. Gāviyā, gāviyaṃ, gāvīsu. Bhoti gāvi, bhotiyo gāvī, gāviyo.

Ayaṃ gosaddato vihitassa īpaccayassa vasena nipphannassa itthivācakassa īkārantitthiliṅgassa gāvīsaddassa nāmikapadamālā.

Go, gāvo, gavo. Gāvuṃ, gāvaṃ, gavaṃ, gāvo, gavo. Gāvena, gavena, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāvā, gāvasmā, gāvamhā, gavā, gavasmā, gavamhā, gohi, gobhi. Gāvassa, gavassa, gavaṃ, gunnaṃ, gonaṃ. Gāve, gāvasmiṃ, gāvamhi, gave, gavasmiṃ, gavamhi, gāvesu, gavesu, gosu. Bho go, bhavanto gāvo, gavo.

Ayaṃ pumavācakassa okārantapulliṅgassa gosaddassa nāmikapadamālā.

Go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāviṃ, gāvo, gāvī gavo. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gohi, gobhi. Gavaṃ, gunnaṃ, gonaṃ. Gosu. Bhoti go, bhotiyo gāvo, gāvī, gavo. Ayaṃ pumitthivācakassa okārantassitthipulliṅgassa gosaddanāmikapadamālā.

Ettha pana ‘‘gāvu’’nti padaṃ ekantapumavācakattā na vuttanti daṭṭhabbaṃ, ekantapumavācakattañcassa āhaccapāḷiyā ñāyati ‘‘idha pana bhikkhave vassūpagataṃ bhikkhuṃ itthī nimantesi ‘ehi bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā te demi, khettaṃ vā te demi, vatthuṃ vā te demi, gāvuṃ vā te demi, gāviṃ vā te demi. Dāsaṃ vā te demi, dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī’ti’’ evaṃ āhaccapāḷiyā ñāyati.

Ettha hi ‘‘gāvu’’nti vacanena pumā vutto, ‘‘gāvi’’nti vacanena itthī, yaṃ pana imissaṃ okārantitthiliṅgapadamālāyaṃ ‘‘gāvī’’ti padaṃ catukkhattuṃ vuttaṃ, taṃ ‘‘kaññā’’ti padaṃ viya itthiliṅgassa avisadākāravohāratāviññāpane samatthaṃ hoti. Na hi itaresu liṅgesu samānasutikabhāvena catukkhattuṃ āgatapadaṃ ekampi atthi, ‘‘gāvī gāvi’’nti ca imesaṃ saddānaṃ katthaci ṭhāne itthipumesu sāmaññavasena pavattiṃ upari kathayissāma. Yā panamhehi okārantitthiliṅgassa ‘‘go, gāvī, gāvo, gāvī, gavo. Gāvaṃ, gavaṃ, gāvi’’ntiādinā nayena padamālā katā, tattha gosaddato siyonaṃ īkārādeso aṃvacanassa ca iṃkārādeso bhavati, tena okārantitthiliṅgassa ‘‘gāvī gāvī gāvi’’nti rūpāni dassitāni. Tathā hi mukhamattadīpaniyaṃ saddasatthavidunā vajirabuddhācariyena niruttinaye kosallavasena gosaddato yonakārādeso vutto. Yathā pana gosaddato yonakārādeso bhavati, tathā sissīkārādeso aṃvacanassa ca iṃkārādeso bhavati. Atrimā nayaggāhaparidīpaniyo gāthā –

Īpaccayā siddhesvapi, ‘‘gāvī gāvī’’tiādisu;

Paṭhamekavacanādi-antesu jinasāsane.

Vadatā yonamīkāraṃ, gosaddassitthiyaṃ pana;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Kiñca bhiyyo aṭṭhakathāsu ca –

‘‘Gāvo’’ti vatvā ‘‘gāvi’’nti-vacanena panitthiyaṃ;

Avisadattamakkhātuṃ, nayo dinnoti no ruci.

Tathā hi samantapāsādikādīsu aṭṭhakathāsu ‘‘cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighathambhamatthake nisinno dvāraṃ pattaṃ pattaṃ gāviṃ ‘eko dve’ti sakkharaṃ khipitvā gaṇetī’’ti imasmiṃ padese ‘‘gāvo’’ti vatvā ‘‘gāvi’’nti vacanena itthipumavācakassa okārantitthiliṅgassa gosaddassa avisadākāravohāratā vihitā. ‘‘Gāvo’’ti hi iminā sāmaññato itthipumabhūtā goṇā gahitā, tathā ‘‘gāvi’’nti imināpi itthibhūto pumabhūto ca goṇo. Evaṃ ‘‘gāvo’’ti ca ‘‘gāvi’’nti ca ime saddā saddasatthavidūhi aṭṭhakathācariyehi niruttinayakusalatāya samānaliṅgavasena ekasmiṃyeva pakaraṇe ekasmiṃyeva vākye piṇḍīkatā. Yadi hi itthiliṅge vattamānassa itthipumavācakassa okārantitthiliṅgassa gosaddassa padamālāyaṃ ‘‘gāvī gāvi’’miccetāni rūpāni na labbheyyuṃ, aṭṭhakathāyaṃ ‘‘gāvo’’ti vatvā ‘‘gāva’’nticceva vattabbaṃ siyā, ‘‘gāvi’’nti pana na vattabbaṃ. Yathā ca pana aṭṭhakathācariyehi ‘‘gāvo’’ti itthipumavasena sabbesaṃ gunnaṃ saṅgāhakavacanaṃ vatvā teyeva gāvo sandhāya puna ‘‘dvāraṃ pattaṃ pattaṃ gāvi’’nti saddaracanaṃ kubbiṃsu, tasmā ‘‘gāvi’’nti idampi sabbasaṅgāhakavacanamevāti daṭṭhabbaṃ. Asabbasaṅgāhakavacanaṃ idaṃ gāvīsaddena itthiyāyeva gahetabbattāti ce? Na, pakaraṇavasena atthantarassa viditattā. Na hi sabbavajesu ‘‘itthiyoyeva vasanti, na pumāno’’ti ca, ‘‘pumānoyeva vasanti, na itthiyo’’ti ca sakkā vattuṃ. Apica ‘‘gāvimpi disvā palāyanti ‘bhikkhū’ti maññamānā’’ti pāḷi dissati, etthāpi ‘‘gāvi’’nti vacanena itthibhūto pumabhūto ca sabbo go gahitoti daṭṭhabbaṃ. Itarathā ‘‘itthibhūtoyeva go bhikkhūti maññitabbo’’ti āpajjati. Iti pāḷinayena itthiliṅge vattamānamhā itthipumavācakasmā gosaddato aṃvacanassa iṃkārādeso hotīti viññāyati.

Vajirabuddhācariyenapi gosaddato īpaccaye kātabbepi akatvā yonamīkārādeso kato. Tassādhippāyo evaṃ siyā gosaddato īpaccaye kate sati īpaccayavasena ‘‘gāvī’’ti nipphannasaddo yattha katthaci visaye ‘‘migī morī kukkuṭī’’iccādayo viya itthivācakoyeva siyā, na katthacipi itthipumavācako, tasmā sāsanānukūlappayogavasena yonakārādeso kātabboti. Iti vajirabuddhācariyamate gosaddato yonaṃ īkārādeso hotīti ñāyati.

Kiñca bhiyyo – yasmā aṭṭhakathācariyehi ‘‘gāvo piṭṭhiyaṃ paharitvā’’tiādinā nayena racitāya ‘‘dvāraṃ pattaṃ pattaṃ gāviṃ ‘eko dve’ti sakkharaṃ khipitvā gaṇetī’’ti vacanapariyosānāya saddaracanāyaṃ ‘‘eko gāvī, dve gāvī’’ti atthayojanānayo vattabbo hoti, ‘‘gāvi’’nti upayogavacanañca dissati. Iti aṭṭhakathācariyānaṃ mate gosaddato siyonamīkārādeso aṃvacanassa iṃkārādeso hotīti ñāyati. Tasmāyevamhehi yā sā okārantatāpakatikassa itthiliṅgassa gosaddassa ‘‘go, gāvī, gāvo, gāvī, gavo, gāvaṃ, gāvi’’ntiādinā nayena padamālā ṭhapitā, sā pāḷinayānukūlā aṭṭhakathānayānukūlā kaccāyanācariyamataṃ gahetvā padanipphattijanakassa garuno ca matānukūlā, ‘‘gāvī’’ti padassa catukkhattuṃ āgatattā pana okārantitthiliṅgassa gosaddassa avisadākāravohārattañca sādheti. Iccesā pāḷinayādīsu ñāṇena sammā upaparikkhiyamānesu atīva yujjati, natthettha appamattakopi doso. Ettha pana paccattopayogālapanānaṃ bahuvacanaṭṭhāne ‘‘gāviyo’’ti padañca karaṇasampadānanissakkasāmīnamekavacanaṭṭhāne ‘‘gāviyā’’ti padañca karaṇanissakkānaṃ bahuvacanaṭṭhāne ‘‘gāvīhi gāvībhī’’ti padāni ca sampadānasāmīnaṃ bahuvacanaṭṭhāne ‘‘gāvīna’’nti padañca bhummavacanaṭṭhāne ‘‘gāviyā, gāviyaṃ, gāvīsū’’ti padāni cāti imāni vitthārato soḷasa padāni ekantena īpaccayavasena siddhattā ekantitthivācakattā ca na vuttānīti daṭṭhabbaṃ.

Ayaṃ panettha nicchayo vuccate sotūnaṃ nikkaṅkhabhāvāya – itthiliṅgapadesu hi ‘‘gāvī gāvi’’nti imāni īpaccayavasena vā īkāriṃkārādesavasena vā sijjhanti. Etesu pacchimanayo idhādhippeto, pubbanayo aññattha. Tathā ‘‘gāvī gāvi’’nti imāni īpaccayavasenapi siddhattā yebhuyyena itthivācakāni bhavanti īkāriṃkārādesavasenapi siddhattā. Katthaci ekakkhaṇeyeva sabbasaṅgāhakavasena itthipumavācakāni bhavanti. Etesupi pacchimoyeva nayo idhādhippeto, pubbanayo aññattha. ‘‘Gāviyo. Gāviyā, gāvīhi, gāvībhi. Gāvīnaṃ. Gāviyaṃ, gāvīsū’’ti etāni pana īpaccayavaseneva siddhattā sabbathāpi itthīnaṃyeva vācakāni bhavanti. Itthibhūtesveva godabbesu lokasaṅketavasena visesato pavattattā ekantato itthidabbesu pavattāni ‘‘migī morī kukkuṭī’’iccādīni padāni viya. Kiñcāpi pana ‘‘nadī mahī’’iccādīnipi itthiliṅgāni īpaccayavaseneva siddhāni, tathāpi tāni aviññāṇakattā tadatthānaṃ itthidabbesu vattantīti vattuṃ na yujjati. Itthipumanapuṃsakabhāvarahitā hi tadatthā. Yasmā pana itthiliṅge gosadde enayogo esukāro ca na labbhati, tasmā ‘‘gāvena gavena gāvesu gavesū’’ti padāni na vuttāni. Yasmā ca itthiliṅgena gosaddena saddhiṃ sasmāsmiṃvacanāni sarūpato parattaṃ na yanti, tasmā ‘‘gāvassa gavassa gāvasmā gavasmā gāvasmiṃ gavasmi’’nti padāni na vuttāni. Yasmā ca tattha smāvacanassa ādesabhūto ākāro ca mhākāro ca na labbhati, tasmā ‘‘gāvā gavā gāvamhā gavamhā’’ti padāni na vuttāni. Yasmā ca smiṃvacanassa ādesabhūto ekāro ca mhikāro ca na labbhati, tasmā ‘‘gāve gave gāvamhi gavamhī’’ti padāni na vuttāni. Apica ‘‘yāya tāyā’’tiādīhi samānādhikaraṇapadehi yojetuṃ ayuttattāpi ‘‘gāvena gavenā’’tiādīni itthiliṅgaṭṭhāne na vuttāni. Tathā hi ‘‘yāya tāya’’iccādīhi saddhiṃ ‘‘gāvena gavenā’’tiādīni na yojetabbāni ekantapulliṅgarūpattā.

Keci panettha vadeyyuṃ – yā tumhehi okārantatāpakatikassa itthiliṅgassa gosaddassa ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādinā nayena padamālā ṭhapitā, sā ‘‘mātugāmo itthī mātugāmā itthiyo’’ti vuttasadisā ca hotīti? Tanna. Mātugāmaitthīsaddā hi nānāliṅgā pumitthiliṅgabhāvena, nānādhātukā ca gamu isudhātuvasena, imasmiṃ pana ṭhāne go gāvīsaddā ekaliṅgā itthi liṅgabhāvena, ekadhātukā ca gamudhātuvasenāti. Yajjevaṃ goṇasaddassa gosaddassādesavasena kaccāyanena vuttattā tadādesattaṃ ekadhātukattañcāgamma tenāpi saddhiṃ missetvā padamālā vattabbāti? Na, goṇasaddassa accantapulliṅgattā akārantatāpakatikattā ca. Tathā hi so visuṃ pulliṅgaṭṭhāne uddiṭṭho. Ayaṃ pana ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādikā padamālā okārīkārantapadāni missetvā katāti na sallakkhetabbā, atha kho vikappena gosaddato paresaṃ si yo aṃvacanānaṃ īriṃkārādesavasena vuttapadavantattā okārantitthiliṅgapadamālā icceva sārato paccetabbā.

Idāni gosaddassa itthiliṅgabhāvasādhakāni suttapadāni lokikappayogāni ca kathayāma – ‘‘seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, tā gāvo tato tato daṇḍena ākoṭeyya.

Annadā baladā cetā, vaṇṇadā sukhadā ca tā;

Etamatthaṃ vasaṃ ñatvā, nāssu gāvo haniṃsu te.

Sabbā gāvo samāharati. Gamissanti bhante gāvo vacchagiddhiniyo’’ti imāni suttapadāni. ‘‘Gosu duyhamānāsu gato’’tiādīni pana lokikappayogāni. Iti gosaddassa itthiliṅgabhāvopi pulliṅgabhāvo viya sārato paccetabbo.

Tatra ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādīni kiñcāpi itthiliṅgabhāvena vuttāni, tathāpi yathāpayogaṃ ‘‘pajā devatā’’tipadāni viya itthipurisavācakāneva bhavanti, tasmā itthiliṅgavasena ‘‘sā go’’ti vā ‘‘tā gāvo’’ti vā vutte itthipumabhūtā sabbepi goṇā gahitāti veditabbā. Na hi īdise ṭhāne ekantato liṅgaṃ padhānaṃ, atthoyeva padhāno. ‘‘Vajegāvo duhantī’’ti vutte kiñcāpi ‘‘gāvo’’ti ayaṃ saddo pumepi vattati, tathāpi duhanakriyāya pume asambhavato atthavasena itthiyo ñāyante. ‘‘Gāvī duhantī’’ti vutte pana liṅgavasena atthavasena ca vacanato ko saṃsayamāpajjissati viññū. ‘‘Tā gāvo carantī’’ti vutte itthiliṅgavasena vacanato kadāci kassaci saṃsayo siyā ‘‘nanu itthiyo’’ti, pulliṅgavasena pana ‘‘te gāvo carantī’’ti vutte saṃsayo natthi, itthiyo ca pumāno ca ñāyante pulliṅgabahuvacanena katthaci itthipumassa gahitattā. ‘‘Athettha sīhā byagghā cā’’tiādīsu viya ‘‘gāvī caratī’’ti ca ‘‘gāviṃ passatī’’ti ca vutte itthī viññāyate gāvīsaddena itthiyā gahetabbattā. Lokikappayogesu hi sāsanikappayogesu ca gāvīsaddena itthī gayhati. Ekaccaṃ pana sāsanikappayogaṃ sandhāya ‘‘gāvī’’ti, ‘‘gāvi’’nti ca ‘‘itthipurisasādhāraṇavacanamavocumha. Tathā hi ‘‘seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assā’’ti pāḷi dissati. Aṭṭhakathāsu ca ‘‘gāvo’’ti itthipumasādhāraṇaṃ saddaracanaṃ katvā puna tadeva itthipumaṃ sandhāya ‘‘dvāraṃ pattaṃ pattaṃ gāvi’’nti racitā saddaracanā dissati.

Ettha hi gojātiyaṃ ṭhitā itthīpi pumāpi ‘‘gāvī’’ti saṅkhaṃ gacchati. Visesato pana ‘‘gāvī’’ti idaṃ itthiyā adhivacanaṃ. Tathā hi tattha tattha pāḷippadesādīsu ‘‘acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī’’ti, ‘‘gāvuṃ vā te demi, gāviṃ vā te demī’’ti ca ‘‘tiṇasīho kapotavaṇṇagāvīsadiso’’ti ca payogadassanato itthī kathiyatīti vattabbaṃ. Gosaddena pana ‘‘goduhanaṃ. Gadduhanaṃ. Gokhīraṃ godhano gorūpāni cā’’ti dassanato itthīpi pumāpi kathiyatīti vattabbaṃ.

Idāni okārantassa itthiliṅgassa gosaddassa padamālāyaṃ pāḷinayādinissito atthayuttinayo vuccate viññūnaṃ kosallajananatthaṃ –

Sā go gacchati, sā gāvī gacchati, tā gāvo, gāvī, gavo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ passati, tā gāvo, gāvī, gavo passati. Tāhi gohi, gobhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ deti. Tāhi gohi, gobhi apeti. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ siṅgāni. Tāsu gosu patiṭṭhitaṃ. Bhoti go tvaṃ tiṭṭha, bhotiyo gāvo gāvī, gavā tumhe tiṭṭhatha.

Aparopi vuccate –

Sā go nadiṃ tarantī gacchati, sā gāvī nadiṃ tarantī gacchati, tā gāvo, gāvī, gavo nadiṃ tarantīyo gacchanti. Taṃ gāvaṃ, gāviṃ, gavaṃ nadiṃ tarantiṃ passati, tā gāvo, gāvī, gavo nadiṃ tarantiyo passati. Tāhi gohi, gobhi nadiṃ tarantīhi kataṃ. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ deti. Tāhi gohi, gobhi nadiṃ tarantīhi apeti. Tāsaṃ gavaṃ, gunnaṃ, gonaṃ nadiṃ tarantīnaṃ santakaṃ. Tāsu gosu nadiṃ tarantīsu patiṭṭhitanti.

Tatra yā sā ‘‘go, gāvī, gāvo, gāvī, gavo’’tiādinā okārantassitthiliṅgassa gosaddassa padamālā ṭhapitā, sā ‘‘go, gāvo gavo’’tiādinā vuttassa okārantapulliṅgassa gosaddassa padamālāto savisesā paccattopayogālapanaṭṭhāne catunnaṃ kaññāsaddānaṃ viya gāvīsaddānaṃ vuttattā. Yasmā panāyaṃ viseso, tasmā imassa okārantitthiliṅgassa gosaddassa aññesamitthiliṅgānaṃ viya avisadākāravohāratā sallakkhetabbā, na pulliṅgānaṃ viya visadākāravohāratā, nāpi napuṃsakaliṅgānaṃ viya ubhayamuttākāravohāratā sallakkhetabbā. Ettha nicchayakaraṇī gāthā vuccati –

Duvinnaṃ dhātusaddānaṃ, yathā dissati nānatā;

Gosaddānaṃ tathā dvinnaṃ, icchitabbāva nānatā.

Tathā hi pumitthiliṅgavasena dvinnaṃ dhātusaddānaṃ viseso dissati. Taṃ yathā?

Dhātu, dhātū, dhātavo. Dhātuṃ, dhātū, dhātavo. Dhātunā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmā, dhātumhā, dhātūhi, dhātūbhi. Dhātussa, dhātūnaṃ. Dhātusmiṃ, dhātumhi, dhātūsu. Ayaṃ pulliṅgaviseso.

Dhātu, dhātū, dhātuyo. Dhātuṃ, dhātū, dhātuyo. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātūhi, dhātūbhi. Dhātuyā, dhātūnaṃ. Dhātuyā, dhātuyaṃ, dhātūsu. Ayaṃ itthiliṅgassa viseso.

Yathā ca dvinnaṃ dhātusaddānaṃ viseso paññāyati, tathā dvinnampi gosaddānaṃ viseso paññāyateva. Yathā ca punnapuṃsakaliṅgānaṃ dvinnaṃ āyusaddānaṃ ‘‘āyu, āyū, āyavo’’tiādinā, ‘‘āyu, āyū, āyūnī’’tiādinā ca viseso paññāyati, yathā dvinnampi gosaddānaṃ viseso paññāyateva. Tathā hi visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅgaṃ.

Idāni imamevatthaṃ pākaṭataraṃ katvā saṅkhepato kathayāma – purisoti visadākāravohāro, kaññāti avisadākāravohāro, rūpanti ubhayamuttākāravohāro. Puriso tiṭṭhati, kaññā tiṭṭhati, kaññā tiṭṭhanti, kaññā passati, bhotiyo kaññā tiṭṭhatha, etthekapadamasamaṃ, cattāri samāni. Purisā tiṭṭhanti, purisā nissaṭaṃ, bhavanto purisā gacchatha. Kaññāyo tiṭṭhanti, kaññāyo passati, bhotiyo kaññāyo gacchatha, tīṇi tīṇi samāni. Purisaṃ passati, kaññaṃ passati, dve asamāni. Purise passati, purise patiṭṭhitaṃ, dve samāni. Tena purisena kataṃ, tāya kaññāya kataṃ, tāya kaññāya deti, tāya kaññāya apeti, tāya kaññāya santakaṃ, tāya kaññāya patiṭṭhitaṃ, ekamasamaṃ, pañca samāni. Evaṃ pulliṅgassa visadākāravohāratā dissati, itthiliṅgassa avisadākāravohāratā dissati. Napuṃsakaliṅgassa pana ‘‘rūpaṃ, rūpāni, rūpā. Rūpaṃ, rūpāni, rūpe. Bho rūpa, bhavanto rūpāni, rūpā’’ti evaṃ tīsu paccattopayogālapanaṭṭhānesu sanikārāya visesāya rūpamālāya vasena ubhayamuttākāravohāratā dissati, pumitthiliṅgānaṃ tīsu ṭhānesu sanikārāni rūpāni sabbadā na santi, iti visadākāravohāro pulliṅgaṃ, avisadākāravohāro itthiliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbaṃ.

Ayaṃ nayo ‘‘saddhā sati hirī, yā itthī saddhā pasannā, te manussā saddhā pasannā, pahūtaṃ saddhaṃ paṭiyattaṃ, saddhaṃ kula’’ntiādīsu samānasutikasaddesupi padamālāvasena labbhateva. Yā ca pana itthiliṅgassa avisadākāravohāratā vuttā, sā ekaccesupi saṅkhyāsaddesu labbhati. Tathā hi vīsatiādayo navutipariyantā saddā ekavacanantā itthiliṅgāti vuttā, ettha ‘‘vīsatiyā’’ti pañcakkhattuṃ vattabbaṃ, tathā ‘‘tiṃsāyā’’tiādīnaṃ ‘‘navutiyā’’ti padapariyantānaṃ, evaṃ vīsatiādīnaṃ kaññāsaddasseva avisadākāravohāratā labbhatīti avagantabbaṃ. Yadi evaṃ ticatusaddesu kathanti? Ticatusaddā pana yasmā ‘‘tayo tisso tīṇi, cattāro caturo catasso cattārī’’ti attano attano rūpāni abhidheyyaliṅgānugabhattā yathāsakaliṅgavasena ‘‘purisā kaññāyo cittānī’’tiādīhi visadāvisadobhayarahitākāravohārasaṅkhātehi saddehi yogaṃ gacchanti, tasmā paccekaliṅgavasena visadāvisadobhayarahitākāravohārāti vattumarahanti.

Sabbanāmesupi ayaṃ tividho ākāro labbhati rūpavisesayogato. Kathaṃ? Punnapuṃsakavisaye ‘‘tassa kassa’’ iccādīni sabbāni sabbanāmikarūpāni catutthīchaṭṭhiyantāni bhavanti, itthiliṅgavisaye ‘‘tassā kassā’’ iccādīni sabbanāmikarūpāni tatiyācatutthīpañcamīchaṭṭhīsattamiyantāni bhavanti, tasmā sabbanāmattepi itthiliṅgassa avisadākāravohāratā ekantato sampaṭicchitabbā. Ettha pana sulabhāni catutthīchaṭṭhīrūpāni anāharitvā sudullabhabhāvena tatiyāpañcamīsattamīrūpāni sāsanato āharitvā dassessāma bhagavato pāvacane nikkaṅkhabhāvena sotūnaṃ paramasaṇhasukhumañāṇādhigamatthaṃ. Taṃ yathā? ‘‘Āyasmā udāyī yena sā kumārikā tenupasaṅkami, upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammanīye nisajjaṃ kappesī’’ti. Ettha ‘‘tassā’’ti tatiyāya rūpaṃ, ‘‘tassā’’ti tatiyāya rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni tatiyārūpāni pāḷiyaṃ anāgatānipidiṭṭhāniyeva nāma tesaṃ aññamaññasamānagatikattā, diṭṭhena ca adiṭṭhassapi yuttassa gahetabbattā. ‘‘Kassāhaṃ kena hāyāmī’’ti ettha ‘‘kassā’’ti pañcamiyā rūpaṃ, ‘‘kassā’’ti pañcamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni pañcamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. ‘‘Aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hotī’’ti ca ettha ‘‘tassā aññatarissā’’ti ca sattamiyā rūpaṃ, tasmiṃ diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāmāti.

Nanu ca bho ‘‘tassā kumārikāya saddhi’’nti ettha ‘‘tassā’’ti idaṃ vibhattivipallāsena vuttaṃ, ‘‘tāyā’’ti hissa attho, tathā ‘‘kassāhaṃ kena hāyāmī’’ti idampi vibhattivipallāsena vuttaṃ. ‘‘Kāyā’’ti hissa attho. ‘‘Aññatarissā itthiyā paṭibaddhacitto’’ti etthāpi ‘‘aññatarissā’’ti idaṃ vibhattivipallāsena vuttaṃ. ‘‘Aññatarissa’’nti hissa atthoti? Tanna, īdisesu cuṇṇiyapadavisayesu vibhattivipallāsassa anicchitabbattā. Nanu ca bho cuṇṇiyapadavisayepi ‘‘saṅghe gotami dehī’’tiādīsu ‘‘saṅghassā’’ti vibhattivipallāsatthaṃ vadanti garūti? Saccaṃ, tathāpi tādisesu ṭhānesu dve adhippāyā bhavanti ādhārapaṭiggāhakabhāvena bhummasampadānānamicchitabbattā. Tathā hi ‘‘saṅghassa dethā’’ti vattukāmassa sato ‘‘saṅghe dethā’’ti vacanaṃ na virujjhati, yujjatiyeva. Tathā ‘‘saṅghe dethā’’ti vattukāmassapi sato ‘‘saṅghassa dethā’’ti vacanampi na virujjhati, yujjatiyeva, yathā pana alābu lābusaddesu visuṃ visuṃ vijjamānesupi ‘‘lābūni sīdanti silā plavantī’’ti ettha chandānurakkhaṇatthaṃ akāralopo hotīti akkharalopo buddhiyā kariyati. Tathā ‘‘saṅghe gotami dehī’’tiādīsupi buddhiyā vibhattivipallāsassa parikappanaṃ katvā ‘‘saṅghassā’’ti vipallāsatthamicchanti ācariyā. Tasmā ‘‘saṅghe gotami dehi. Vessantare varaṃ datvā’’tiādīsu vibhattivipallāso yutto ‘‘tassā kumārikāyā’’tiādīsu pana na yutto, vibhattivipallāso ca nāma yebhuyyena ‘‘neva dānaṃ viramissa’’ntiādīsu gāthāsu icchitabbo.

Tathāpi vadeyya yā sā tumhehi ‘‘tassā methunaṃ dhammaṃ paṭisevatī’’ti pāḷi ābhatā, na sā sattamīpayogā. ‘‘Tassā’’ti hi idaṃ chaṭṭhiyantapadaṃ ‘‘tassāmakkaṭiyāaṅgajāte methunaṃ dhammaṃ paṭisevatī’’ti atthasambhavatoti? Tanna, aṭṭhakathāyaṃ ‘‘tassāti bhummavacana’’nti vuttattā. Kiñca bhiyyo – aṭṭhakathāyaṃyeva ‘‘tassā ca sikkhāya sikkhaṃ paripūrento sikkhati, tasmiñca sikkhāpade avītikkamanto sikkhatī’’ti imasmiṃ padese ‘‘tassā’’ti bhummavacanaṃ niddeso katoti. Nanu ca bho tatthāpi ‘‘tassā’’ti idaṃ vibhattivipallāsavasena bhummatthe sāmivacananti? ‘‘Ativiya tvaṃ vibhattivipallāsanaye kusalosi, vibhattivipallāsiko nāmā’’ti bhavaṃ vattabbo. Yo tvaṃ dhammasaṅgāhakattherehi vuttapāḷimpi ullaṅghasi, aṭṭhakathāvacanampi ullaṅghasi, aparampi te niddesapāḷiṃ āharissāma. Sace tvaṃ paṇḍitajātiko, saññattiṃ gamissasi. Sace apaṇḍitajātiko, attano gāhaṃ amuñcantoyeva saññattiṃ na gamissati, sāsane cittiṃ katvā suṇohīti. ‘‘Tasmā hi sikkhetha idheva jantū’’ti imissā pāḷiyā atthaṃ niddisantena pabhinnapaṭisambhidena satthukappena aggasāvakena dhammasenāpatinā āyasmatā sāriputtena ‘‘idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme’’ti evaṃ ‘‘imissā’’ti padaṃ bhummavacanavasena vuttaṃ. Tañhi ‘‘idhā’’ti padassa atthavācakattā sattamiyā rūpanti viññāyati. Iti ‘‘imissā’’ti sattamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma.

Aparampi te sabbalokānukampakena sabbaññunā āhaccabhāsitaṃ pāḷiṃ āharissāma, cittiṃ katvā suṇohi, ‘‘aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā apubbaṃ acarimaṃ dve arahanto sammāsambuddhā uppajjeyyu’’nti ettha ‘‘ekissā’’ti idaṃ sattamiyā rūpaṃ. Evaṃ ‘‘ekissā’’ti sattamiyā rūpe diṭṭheyeva ‘‘sabbassā katarissā’’tiādīni sattamiyā rūpāni pāḷiyaṃ anāgatānipi diṭṭhāniyeva nāma. Na hi sabbathāpi vohārā sarūpato pāḷiādīsu dissanti, ekacce dissanti, ekacce na dissantiyeva. Atridaṃ vuccati –

‘‘Tassā’’iccādayo saddā, ‘‘tāya’’iccādayo viya;

Ñeyyā pañcasu ṭhānesu, tatiyādīsu dhīmatā.

Tiṇṇannaṃ pana dīnaṃ, hoti sabyapadesato;

‘‘Tassā kassā’’tiādīni, bhavanti tatiyādisu.

Atra panāyaṃ pāḷinayavibhāvanā aṭṭhakathānayavibhāvanā ca – tassā kaññāya saddhiṃ gacchati, tassā kaññāya kataṃ, tassā kaññāya deti, tassā kaññāya apeti, tassā kaññāya ayaṃ kaññā hīnā, tassā kaññāya ayaṃ kaññā adhikā, tassā kaññāya santakaṃ, tassā kaññāya patiṭṭhitanti. Dullabhāyaṃ nīti sādhukaṃ cittiṃ katvā pariyāpuṇitabbā sāsanassa ciraṭṭhitatthaṃ. Evaṃ sabbathāpi pāḷiaṭṭhakathānayānusārena itthiliṅgassa avisadākāravohāratā ñātabbā.

Evaṃ pana ñatvā viññujātinā ‘‘dvinnaṃ gosaddānaṃ rūpamālāvisesena liṅganānattaṃ hotī’’ti niṭṭhametthāvagantabbaṃ. Gosaddo hi ‘‘puriso mātugāmo orodho āpo satthā’’tiādayo viya na niyogā visadākāravohāro, nāpi ‘‘kaññā ratti itthī’’tiādayo viya niyogā avisadākāravohāro. Tathā hi ayaṃ pulliṅgabhāve dhātusaddo viya visadākāravohāro, itthiliṅgabhāve avisadākāravohāro. Iti imassa atthassa sotūnaṃ ñāpanena paramasaṇhasukhumañāṇappaṭilābhattaṃ ‘‘go, gāvī gāvo. Gāviṃ, gavo’’tiādinā okārantassa itthiliṅgassa gosaddassa āveṇikā nāmikapadamālā vuttā. Ettha pana ‘‘gāvi’’nti ekakkhattumāgataṃ, ‘‘go gohī’’tiādīni dvikkhattuṃ, ‘‘gāvo gāvī gāva’’nti tikkhattuṃ, ‘‘gāviyā’’ti pañcakkhattuṃ, evamettha pañcakkhattuṃ āgatapadānaṃ vasena avisadākāro dissatīti idaṃ itthiliṅganti gahetabbaṃ. Imañhi nayaṃ muñcitvā natthi añño nayo yena gosaddo itthiliṅgo siyā. Tasmā idameva amhākaṃ mataṃ sārato paccetabbaṃ. Pumitthiliṅgasaṅkhātānaṃ dvinnaṃ gosaddānaṃ rūpamālāya nibbisesataṃ vadantānaṃ pana ācariyānaṃ mataṃ pulliṅge vattamānena gosaddeni’tthiliṅge vattamānassa gosaddassa rūpamālāya sadisatte sati mātugāmasaddassa nāmikapadamālāyo samaṃ yojetvā pumitthiliṅgabhāvaparikappanaṃ viya hotīti na sārato paccetabbaṃ.

Ettha pana kiñci liṅgasaṃsandanaṃ kathayāma – heṭṭhā niddiṭṭhassa okārantapulliṅgassa gosaddassa nāmikapadamālāyaṃ ‘‘gāvuṃ gāvaṃ gāvenā’’tiādīni ekakkhattumāgatāni, ‘‘go gohī’’tiādīni dvikkhattuṃ, ‘‘gāvo gavo gava’’nti imāni pana ‘‘satthā rājā’’tiādīni viya tikkhattuṃ, catukkhattuṃ vā panettha pañcakkhattuṃ vā āgatapadāni na santi. Tadabhāvato visadākāro dissati. Purisasaddassa nāmikapadamālāyampi ‘‘puriso purisa’’ntiādīni ekakkhattumāgatāni, ‘‘purise’’tiādīni dvikkhattuṃ, ‘‘purisā’’ti tikkhattuṃ. Evaṃ visadākāro dissati. Ākārantitthiliṅgassa pana ‘‘kañña’’ntiādīni ekakkhattumāgatāni, ‘‘kaññāhī’’tiādīni dvikkhattuṃ, ‘‘kaññāyo’’tiādīni tikkhattuṃ, ‘‘kaññā’’ti idaṃ catukkhattuṃ, ‘‘kaññāyā’’ti idaṃ pana pañcakkhattuṃ. Evaṃ avisadākāro dissati. Ākārantapulliṅgassatu ‘‘sattharī’’tiādīni ekakkhattumāgatāni, ‘‘satthū’’tiādīni dvikkhattuṃ, ‘‘satthā’’tiādīni tikkhattuṃ, evaṃ visadākāro dissati. Iminā nayena sabbāsupi pumitthiliṅgapadamālāsu visadākāro ca avisadākāro ca veditabbo. Napuṃsakaliṅgassa pana nāmikapadamālāyaṃ ‘‘cittenā’’tiādīni ekakkhattumāgatāni, ‘‘citta’’ntiādīni dvikkhattuṃ, ‘‘cittānī’’ti idaṃ tikkhattuṃ āgataṃ. Aṭṭhi āyusaddādīsupi eseva nayo. Ettha ubhayamuttākāro dissati. Kiñcāpettha catukkhattuṃ pañcakkhattuṃ vā āgatapadānaṃ abhāvato visadākāro upalabbhamāno viya dissati, tathāpi yasmā ‘‘cittaṃ aṭṭhi āyū’’tiādīni napuṃsakāni ‘‘gacchaṃ aggi bhikkhū’’tiādīnaṃ pulliṅgānaṃ nayena appavattanato visadākārañca, ‘‘ratti yāgū’’tiādīnaṃ itthiliṅgānaṃ nayena appavattanato avisadākārañca ubhayamanupagamma visesato ‘‘cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte’’tiādinā sanikārāya rūpamālāya rūpavantāni bhavanti, tasmā tesamākāro ubhayamuttoti daṭṭhabbo.

Tividhopāyaṃ ākāro sakkaṭabhāsāsu na labbhati. Tenesa sabbesupi byākaraṇasatthesu na vutto. Sabbasattānaṃ pana mūlabhāsābhūtāya jineritāya māgadhikāya sabhāvaniruttiyā labbhati. Tathā hi ayaṃ niruttimañjūsāyaṃ vutto –

Kiṃ panetaṃ liṅgaṃ nāma? Keci tāva vadanti –

‘‘Thanakesavatī itthī, massuvā puriso siyā. Ubhinnamantaraṃ etaṃ, itaro’bhayamuttako’ti

Vuttattā visiṭṭhā thanakesādayo liṅga’’nti, etaṃ na sabbattha, gaṅgāsālārukkhādīnaṃ thanādinā sambandhābhāvato.

Apare vadanti – ‘‘na liṅgaṃ nāma paramatthato kiñci atthi, lokasaṅketarūḷho pana vohāro liṅgaṃ nāmā’’ti. Idamettha sanniṭṭhānaṃ. Sabbaliṅgikopi saddo hoti taṭaṃ taṭī taṭoti. Yadi ca paramatthato liṅgaṃ nāma siyā, kathaṃ aññamaññaviruddhānaṃ tesaṃ ekattha samāveso bhavati, tasmā yassa kassaci atthassa avisadākāravohāro itthiliṅgaṃ, visadākāravohāro pulliṅgaṃ, ubhayamuttākāravohāro napuṃsakaliṅganti veditabbanti.

Ettha pana nāmikapadamālāsaṅkhātapabandhavaseneva avisadākāravohārāditā gahetabbā, na ekekapadavasena. Tathā hi ‘‘kaññā puriso citta’’nti ca, ‘‘kaññāyo purisā cittānī’’ti ca evamādikassa ekekapadassa avisadākāravohārāditā na dissati. Yasmā pana pabandhavasena visadākāravohārādibhāve siddheyeva samudāyāvayavattā ekekapadassapi avisadākāravohārāditā sijjhateva.

Keci pana nāmikapadamālāsaṅkhātaṃ pabandhaṃ aparāmasitvā ekekapadavaseneva avisadākāravohārādikaṃ icchanti, te vattabbā ‘‘yadi ekekapadasseva avisadākāravohārāditā siyā, evaṃ sante ‘kaññā purisā satthā guṇavā rājā’tiādīnaṃ padānaṃ ākārasutivasena, ‘puriso satthāro kaññāyo’tiādīnaṃ pana okārasutivasena, ‘cittaṃ purisaṃ kañña’ntiādīnaṃ anusārasutivasena aññamaññaṃ samānasutisambhavā kathaṃ avisadākāravohārāditā siyā’’ti? Kiñcāpi te evaṃ vadeyyuṃ ‘‘siyā eva, nānattaṃ pana tesaṃ duppaṭivedha’’nti. Te vattabbā ‘‘mā tumhe evamavacuttha, dujjānatarampi nibbānaṃ kathanasamatthaṃ puggalaṃ nissāya jānanti, tasmā suṭṭhu upaparikkhitvā vadethā’’ti. Evañca pana vatvā tato uttari te pañhaṃ pucchitabbā ‘‘bodhisaddo āyusaddo ca kataraliṅgo’’ti. Te jānantā evaṃ vakkhanti ‘‘bodhisaddo itthiliṅgo ceva pulliṅgo ca, āyusaddo ca pana napuṃsakaliṅgo ca pulliṅgo cāti dviliṅgā ete saddā’’ti. Te vattabbā ‘‘yadi bodhisaddo ca āyusaddo ca dviliṅgā ete saddā, evaṃ sante dvinnaṃ bodhisaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ kathaṃ avisadākāravohāratā ca visadākāravohāratā ca siyā, kathañca pana dvinnaṃ āyusaddānaṃ ekapadabhāvena vavatthitānaṃ accantasamānasutikānaṃ ubhayamuttākāravohāratā ca visadākāravohāratā ca siyā’’ti? Evaṃ vuttā te addhā kiñci uttari apassantā niruttarā bhavissanti. Saddasatthavidū pana saddasatthato nayaṃ gahetvā vadanti –

‘‘Ese’sā eta’miti ca,

Pasiddhi atthesu yesu lokassa;

‘Thīpumanapuṃsakānī’ti,

Vuccante tāni nāmānī’’ti.

Tesaṃ kira ayamadhippāyo – ‘‘eso puriso, eso mātugāmo, eso rājā, esā itthī, esā latā, etaṃ napuṃsakaṃ, etaṃ citta’’nti evaṃ purisādīsu yesu atthesu lokassa ‘‘eso esā eta’’nti ca pasiddhi hoti, tesu atthesu tāni nāmāni ‘‘pumitthinapuṃsakaliṅgānī’’ti vuccanti, taṃdvārena aññānipīti. Evaṃ vadantehi tehi ‘‘iminā nāma ākārena ‘eso esā eta’nti nāmāni aññāni ca pulliṅgādināmaṃ labhantī’’ti ayaṃ viseso na dassito, saddhammanayaññūhi pana neruttikehi dassito ‘‘yassa kassaci atthassa avisadākāravohāro itthiliṅga’’ntiādinā.

Keci pana ‘‘avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅga’’ntiādīni vadanti, taṃ na gahetabbaṃ. Yadi hi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, evaṃ sante mātugāmakalattakantakaṇṭakagumbādayopi vohārā itthiliṅgāni siyuṃ avisadākārattā tadatthānaṃ. Yadi pana visadākārānaṃ atthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante ‘‘devatā saddhā ñāṇa’’miccādayopi vohārā pulliṅgāni siyuṃ visadākārattā tadatthānaṃ. Atha vā yadi avisadākārānaṃ atthānaṃ vācako vohāro itthiliṅgaṃ, visadākārānaṃ panatthānaṃ vācako vohāro pulliṅgaṃ, evaṃ sante ekassevatthassa ekakkhaṇe dvīhi liṅgehi na vattabbatā siyā –

‘‘Atthakāmosi me yakkha, hitakāmāsi devate;

Karomi te taṃ vacanaṃ, tvaṃsi ācariyo mamā’’ti.

Yadi ca ubhayamuttākārānaṃ atthānaṃ vācako vohāro napuṃsakaliṅgaṃ, evaṃ sante ubhayamuttākārānaṃ atthānaṃ tiṇarukkhādīsu ‘‘idaṃ nāmā’’ti niyamābhāvato liṅgavacanaṃ viruddhaṃ siyā. Apica ‘‘paññāratanaṃ. Sāriputtamoggallānaṃ sāvakayuga’’nti ca ādinā napuṃsakaliṅgavacanena tadatthānampi ubhayamuttākāratā vuttā siyā. Apica ekampi tīraṃ ‘‘taṭaṃ taṭī taṭo’’ti tīhi liṅgehi na vattabbaṃ siyā. Ekampi ca ñāṇaṃ ‘‘paññāṇaṃ paññā pajānanā amoho’’tiādinā tīhi liṅgehi na vattabbaṃ siyā, tasmā taṃ nayaṃ aggahetvā yathāvuttoyeva nayo gahetabbo.

Lokasmiñhi itthīnaṃ heṭṭhimakāyo visado hoti, uparimakāyo avisado, uramaṃsaṃ avisadaṃ, gamanādīnipi avisadāni. Itthiyo hi gacchamānā avisadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā avisadaṃ bhuñjanti. Purisampi hi avisadaṃ disvā ‘‘mātugāmo viya gacchati tiṭṭhati nipajjati nisīdati khādati bhuñjatī’’ti vadanti. Iti yathā itthiyo yebhuyyena avisadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena avisadākārā, teyeva itthiliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Kaññā devatā dhītalikā dubbā saddhā ratti itthī yāgu vadhū’’ iccevamādīni. Purisānaṃ pana heṭṭhimakāyo avisado hoti, uparimakāyo visado, uramaṃsaṃ visadaṃ, gamanādīnipi visadāni honti. Purisā hi gacchamānā visadaṃ gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā visadaṃ bhuñjanti. Itthimpi hi gamanādīni visadāni kurumānaṃ disvā ‘‘puriso viya gacchatī’’tiādīni vadanti. Iti yathā purisā yebhuyyena visadākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā yebhuyyena visadākārā, teyeva pulliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Puriso mātugāmo orodho āpo rukkho moho satthā’’ iccevamādīni. Yathā ca pana napuṃsakā ubhayamuttākārā, tathā yassa kassaci saviññāṇakassa vā aviññāṇakassa vā atthassa ye vohārā ubhayamuttākārā, teyeva napuṃsakaliṅgāni nāma bhavanti. Taṃ yathā? ‘‘Cittaṃ rūpaṃ itthāgāraṃ kalattaṃ nāṭakaṃ ratanaṃ ñāṇaṃ aṭṭhi āyu’’iccevamādīni. Iccevaṃ nāmikānaṃ sabbesampi vohārānaṃ –

Visadāvisadākārā, ākāro’bhayamuttako;

Liṅgassa lakkhaṇaṃ etaṃ, ñeyyaṃ syādippabandhato.

Idaṃ ṭhānaṃ dubbinivijjhaṃ mahāvanagahanaṃ niggumbaṃ nijjaṭaṃ katvā dassitaṃ sādhukaṃ manasi kātabbaṃ. Iti sabbesaṃ nāmikapadānaṃ pabandhanissitena avisadākāravohārādibhāvena itthiliṅgādibhāvassa sambhavato dvinnampi gosaddānaṃ pabandhanissitena avisadākāravohārādibhāvena yathāsakaṃ itthiliṅgādibhāvo veditabbo.

Savinicchayoyaṃ okārantitthiliṅgassa nāmikapadamālāvibhāgo.

Okārantatāpakatikaṃ okārantitthiliṅgaṃ niṭṭhitaṃ.

Evaṃ sabbathāpi ākāranta ivaṇṇanta uvaṇṇantokārantavasena chabbidhāni itthiliṅgāni niravasesato gahitāni bhavanti. Etesu pana kesañci ākārantānaṃ īkārantānañca katthaci paccattekavacanassa ekārādesavasena yo pabhedo dissati, so idāni vuccati. Tathā hi –

‘‘Na tvaṃ rādha vijānāsi, aḍḍharatte anāgate;

Abyayataṃ vilapasi, viratte kosiyāyane’’ti

Imasmiṃ rādhajātake ‘‘virattā’’ti ākārantavasena vattabbe paccattavacanassa ekārādesavasena ‘‘viratte’’ti vuttaṃ. Tathā ‘‘kosiyāyanī’’ti īkārantavasena vattabbe paccattavacanassa ekārādesavasena ‘‘kosiyāyane’’ti vuttaṃ. Tena aṭṭhakathācariyo ‘‘viratte kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā’’ti atthaṃ saṃvaṇṇesi. Nanu ca bho pāḷiyaṃ ‘‘viratte’’ti, ‘‘kosiyāyane’’ti ca paccattavacanassa dassanato ‘‘ekārantampi itthiliṅgaṃ atthī’’ti vattabbanti? Na vattabbaṃ ākārīkārantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ itthiliṅgaṃ nāma natthi, tasmā itthiliṅgānaṃ yathāvuttā chabbidhatāyeva gahetabbā.

Iccevaṃ itthiliṅgānaṃ, pakiṇṇanayasālinī;

Padamālā vibhattā me, sāsanatthaṃ sayambhuno.

Saddanītisūriyoyaṃ,

Anekasuvinicchayarasmikalāpo;

Saṃsayandhakāranudo,

Kassa matipadumaṃ na vikāse.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Itthiliṅgānaṃ nāmikapadamālāvibhāgo

Aṭṭhamo paricchedo.

9. Napuṃsakaliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ ‘‘bhūtaṃ’’iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma –

Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa, cittānaṃ. Cittā, cittasmā, cittamhā, cittehi, cittebhi. Cittassa, cittānaṃ. Citte, cittasmiṃ, cittamhi, cittesu. Bho citta, bho cittā, bhavanto cittāni. Yamakamahātheramataṃ.

Ettha kiñcāpi ‘‘cittā’’ti paccattabahuvacanaṃ ‘‘citte’’ti upayogabahuvacanañca anāgataṃ, tathāpi tattha tattha aññesampi tādisānaṃ niggahītantanapuṃsakarūpānaṃ dassanato vibhaṅgapāḷiyañca ‘‘cha cittā abyākatā’’tiādidassanato gahetabbameva, tasmā ‘‘cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte’’ti kamo veditabbo. Niggahītantānañhi napuṃsakaliṅgānaṃ katthaci okārantapulliṅgānaṃ viya paccattopayogabahuvacanāni bhavanti. Tāni ca pulliṅgena vā saliṅgena vā aliṅgena vā saddhiṃ samānādhikaraṇāni hutvā kevalāni vā pāvacane sañcaranti. Atra ‘‘cattāro satipaṭṭhānā. Cattāro sammappadhānā. Sabbe mālā upentimaṃ. Yassa ete dhanā atthi. Cattāro mahābhūtā. Tīṇindriyā. Dve indriyā. Dasindriyā. Dve mahābhūte nissāya dve mahābhūtā, pañca viññāṇā, caturo aṅge adhiṭṭhāya, semi vammikamatthake, rūpā saddā rasā gandhā. Rūpe ca sadde ca atho rase ca. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti evamādayo anekasatā pāḷippadesā daṭṭhabbā.

Ettha pana ‘‘satipaṭṭhānā’’tiādīni padāni liṅgavipallāsavasena vuttānīti na gahetabbāni satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato. ‘‘Cattāro’’tiādīniyeva pana padāni liṅgavipallāsavasena vuttānīti gahetabbāni niyogā niggahītantehi napuṃsakaliṅgehi satipaṭṭhānasaddādīhi saddhiṃ tesaṃ samānādhikaraṇabhāvassa dassanatoti.

Kecettha vadeyyuṃ – nanu ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādippayogadassanato satipaṭṭhānasaddādīnaṃ okārantapulliṅgabhāvo labbhati. Evaṃ sante kasmā tumhehi ‘‘satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato’’ti vuttaṃ, kasmā ca ekantato satipaṭṭhānasaddādīnaṃ niggahītantanapuṃsakaliṅgatā anumatā, nanu ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādidassanato ‘‘cattāro satipaṭṭhānā’’tiādīsupi ‘‘satipaṭṭhānasaddādayo liṅgavipallāsavasena vuttā’’ti vattabbāti? Na vattabbā, kasmāti ce? ‘‘Satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsupi satipaṭṭhānacittasaddādīnaṃ liṅgavipallāsavasena anicchitabbato. Tattha hi pulliṅgena dhammasaddena yojetuṃ dhammissaro bhagavā dhammāpekkhaṃ katvā ‘‘satipaṭṭhāno, citto, cittā’’ti ca abhāsi. Kevalā hi satipaṭṭhāna cittasaddādayo okārantapulliṅgabhāvena katthacipi yojitā na santi, niggahītantanapuṃsakabhāvena pana yojitā santi.

Tathā hi ‘‘citto gahapatī’’ti etthāpi pulliṅgagahapatisaddaṃ apekkhitvā viññāṇe pavattaṃ cittanāmaṃ paṇṇattivasena puggale āropetvā puggalavācakaṃ katvā ‘‘citto’’ti vuttaṃ. Yadi pana viññāṇasaṅkhātaṃ cittamadhippetaṃ siyā, ‘‘citta’’micceva vucceyya. Tasmā ‘‘citto gahapati, cittā itthī’’tiādīsu liṅgavipallāso na icchitabbo sāpekkhattā cittasaddādīnaṃ. Yathā ca ettha, evaṃ ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsupi liṅgavipallāso na icchitabbo. ‘‘Cattāro satipaṭṭhānā’’tiādīsu pana satipaṭṭhānasaddādīnaṃ apekkhitabbāni padāni na santi, yehi te pulliṅgāni siyuṃ, tasmā ‘‘cattāro’’tiādīniyeva padāni parivattetvā ‘‘cattāri, sabbāni, etānī’’ti napuṃsakaliṅgavasena gahetvā ‘‘satipaṭṭhānā, sammappadhānā’’tiādīhi padehi yojetabbāni. Īdisesu ṭhānesu keci aṭṭhakathācariyā nikāralopaṃ icchanti ‘‘yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje, nimittāni padissantī’’ti ettha viya. Adassanañhi lopo, tasmā ‘‘cattāri satipaṭṭhānāni, cattāri sammappadhānāni, sabbāni mālānī’tiādikā yojanā kātabbā.

Keci pana ‘‘sabbe mālā upenti ma’’nti ettha mālāsaddaṃ itthiliṅganti maññitvā pulliṅgabhūtaṃ sabbesaddaṃ itthiliṅgavasena parivattetvā ‘‘sabbā mālā’’ti atthaṃ kathenti. Taṃ kiñcāpi yuttataraṃ viya dissati, tathāpi na gahetabbaṃ. Na hi so bhagavā liṅgaṃ naññāsi, na ca ‘‘sabbā mālā upenti ma’’nti dve padāni itthiliṅgāni katvā vattuṃ na sakkhi. Yo evaṃ visadisaliṅgāni padāni uccāresi. Jānantoyeva pana bhagavā vattuṃ sakkontoyeva ca ‘‘sabbe mālā upenti ma’’nti visadisaliṅgāni padāni uccāresi, tasmā pulliṅgabhūtaṃ sabbesaddaṃ ‘‘sabbānī’’ti napuṃsakaliṅgavasena parivattetvā vibhaṅgapāḷiyaṃ ‘‘tīṇindriyā’’ti padaṃ viya luttanikārena napuṃsakaliṅgena mālāsaddena yojetvā ‘‘sabbāni mālānī’’ti attho gahetabbo katthaci ‘‘yassa ete dhanā atthī’’ti ettha viya. Ettha hi yassa etāni dhanānīti attho. Idampettha sallakkhitabbaṃ. Mālāsaddo dviliṅgo itthinapuṃsakavasena. Tiṭṭhatu tassitthiliṅgattaṃ suviññeyyattā, napuṃsakatte pana tīṇi mālāni. ‘‘Mālehi ca gandhehi ca bhagavato sarīraṃ pūjentī’’tiādayo napuṃsakappayogānipi bahū sandissantīti.

Yadi pana bho mālasaddo itthinapuṃsakavasena dviliṅgo, ‘‘sabbe mālā upenti ma’’nti ettha mālāsaddassa itthiliṅgabhāvaparikappane ko doso atthīti? Attheva itthiliṅgasaddassa pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassābhāvato, napuṃsakaliṅgassa pana pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassa upalabbhanato. Teneva ca ‘‘ete dhanā’’tiādayo payogā pāvacane bahudhā diṭṭhā. Etthāpi pana vadeyyuṃ ‘‘dhanātiādīni vipallāsavasena pulliṅgāniyeva ‘‘ete’’tiādīhi samānādhikaraṇapadehi yojitattā’’ti. Na, napuṃsakāniyevetāni. Yadi hi ‘‘dhanā’’tiādīni pulliṅgāni siyuṃ, katthaci paccattekavacanaṭṭhāne ‘‘eso’’tiādīhi okārantasamānādhikaraṇapadehi yojitā okārantadhanasaddādayo siyuṃ. Tathārūpānaṃ abhāvato pana ‘‘dhanā indriyā viññāṇā’’tiādayo saddā napuṃsakaliṅgāniyeva honti. Ayaṃ nayo paccattabahuvacanaṭṭhāneyeva labbhati. Napuṃsakaliṅgāni hi visadākārāni pulliṅgarūpāni viya hutvā pulliṅgehipi saddhiṃ caranti, napuṃsakā viya purisavesadhārino purisehīti niṭṭhametthāvagantabbaṃ.

Athāpi te pubbe vuttavacanaṃ puna parivattetvā evaṃ vadeyyuṃ ‘‘citto gahapati, cittā itthī’’tiādīsu cittaṃ etassa atthīti citto, cittaṃ etissā atthīti cittā yathā ‘‘saddho, saddhā’’ti evaṃ assatthīti atthavasena gahetabbato liṅgavipallāso nicchitabbo, ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīni pana evarūpassa atthassa aggahetabbato ‘‘satipaṭṭhānaṃ dhammo, cittaṃ dhammo, cittāni dhammā’’ti vattabbe liṅgavipallāsena ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādi vuttanti liṅgavipallāso icchitabbo’’ti? Tanna, ‘‘citto gahapatī’’tiādīsu pana ‘‘satipaṭṭhāno dhammo’’tiādīsu ca cittasatipaṭṭhānasaddādīnaṃ gahapati dhammādīnaṃ apekkhanavasena niccaṃ pulliṅgabhāvassa icchitattā.

Tathā hi ekantanapuṃsakaliṅgopi puññasaddo abhisaṅkhārāpekkhanavasena ‘‘puñño abhisaṅkhāro’’ti pulliṅgo jāto, tathā ekantanapuṃsakaliṅgāpi paduma maṅgalasaddādayo aññassatthassāpekkhanavasena ‘‘padumo bhagavā, padumā devī, maṅgalo bhagavā, maṅgalā itthī’’ti ca pumitthiliṅgā jātā. Ekantapulliṅgāpi hatthivisesavācakā kālāvaka gaṅgeyyasaddādayo kulāpekkhanavasena ‘‘kālāvakañca gaṅgeyya’’ntiādinā napuṃsakaliṅgā jātā. Tadapekkhanavasena hi aṭṭhakathāyaṃ ‘‘kālāvako ca gaṅgeyyo’’tiādi pulliṅganiddeso dissati. Evaṃ taṃtadatthānamapekkhanavasena taṃtaṃpakatiliṅgaṃ nāsetvā aparaṃ liṅgaṃ patiṭṭhāpetvā niddeso dissati, na ca tāni sabbānipi liṅgāni taddhitavasena aññaliṅgāni jātāni, atha kho gahapatidhammādīnaṃ apekkhanavaseneva aññaliṅgāni jātāni, tasmā ‘‘petāni bhoti puttāni, khādamānā tuvaṃ pure. Siviputtāni cavhaya. Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā’’tiādīsuyeva liṅgavipallāso icchitabbo anaññāpekkhakattā vuttadhammasaddādīnaṃ, na pana ‘‘citto gahapati, cittā itthī, satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsu cittasaddādīnaṃ vipallāso icchitabbo gahapati dhammādīnaṃ apekkhakattā tesanti niṭṭhametthāvagantabbaṃ, idañca ekaccānaṃ sammohaṭṭhānaṃ, tasmā saddhammaṭṭhitiyā ayaṃ nīti saddhāsampannehi kulaputtehi sādhukaṃ manasi kātabbā.

Badaratitthavihāravāsī ācariyadhammapālo pana ‘‘aparimāṇā padā aparimāṇā akkharā aparimāṇā byañjanāti pāḷippadese ‘padā akkharā byañjanā’ti liṅgavipallāso katoti daṭṭhabba’’nti āha. Etthāpi mayaṃ ‘‘padā’’ti idaṃ ‘‘indriyā rūpā’’tiādīni viya napuṃsakaliṅgamevāti vadāma okārantavasena paṭhamekavacanantabhāvābhāvato, itaradvayaṃ pana napuṃsakaliṅgantipi pulliṅgantipi gahetabbaṃ niggahītantokārantavasena paṭhamekavacanantabhāvassūpalabbhanato. Tathā hi ‘‘puttāni latāni pabbatāni dhammānī’’tiādīnaṃyeva liṅgavipallāsāni icchitabbāni niggahītantavasena paṭhamekavacanantatāya anupaladdhito, tesañcokārantākārantavasena paṭhamekavacanantatādassanato. ‘‘Jarādhammaṃ mā jīrī’’ti idaṃ pana aññapadatthavasena napuṃsakaṃ jātanti daṭṭhabbaṃ.

Bhūtaṃ, bhūtāni, bhūtā. Bhūtaṃ, bhūtāni, bhūte. Bhūtena, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūtā, bhūtasmā, bhūtamhā, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūte, bhūtasmiṃ, bhūtamhi, bhūtesu. Bho bhūta, bhavanto bhūtāni, bhavanto bhūtā. Evaṃ cittanayena nāmikapadamālā bhavati.

Iminā nayena ‘‘mahābhūtaṃ bhavittaṃ bhūnaṃ bhavana’’miccādīnaṃ bhūdhātumayānaṃ niggahītantapadānaṃ aññesañca ‘‘vatta’’miccādīnaṃ niggahītantapadānaṃ nāmikapadamālā veditabbā.

Vattaṃ rūpaṃ sotaṃ ghānaṃ, dukkhaṃ pupphaṃ jhānaṃ ñāṇaṃ;

Dānaṃ sīlaṃ puññaṃ pāpaṃ, vajjaṃ saccaṃ yānaṃ chattaṃ.

Sakaṭaṃ kanakaṃ tagaraṃ nagaraṃ, taraṇaṃ caraṇaṃ dharaṇaṃ maraṇaṃ;

Nayanaṃ vadanaṃ karaṇaṃ lavanaṃ, vasanaṃ pavanaṃ bhavanaṃ gaganaṃ.

Amataṃ puḷinaṃ mālaṃ, āsanaṃ savanaṃ mukhaṃ;

Padumaṃ uppalaṃ vassaṃ, locanaṃ sādhanaṃ sukhaṃ.

Tāṇaṃ mūlaṃ dhanaṃ kūlaṃ, maṅgalaṃ naḷinaṃ phalaṃ;

Hiraññaṃ ambujaṃ dhaññaṃ, jālaṃ liṅgaṃ padaṃ jalaṃ.

Aṅgaṃ paṇṇaṃ susānaṃ saṃ, āvudhaṃ hadayaṃ vanaṃ;

Sopānaṃ cīvaraṃ pāṇaṃ, alātaṃ indriyaṃ kulaṃ.

Lohaṃ kaṇaṃ balaṃ pīṭhaṃ, aṇḍaṃ ārammaṇaṃ puraṃ;

Araññaṃ tīramassattha-miccādīni samuddhare.

Imāni cittasaddena sabbathāpi sadisāni, imāni pana visadisāni. Seyyathidaṃ –

‘‘Cammaṃ vesma’’ntiādīni, ekadhāyeva bhijjare;

‘‘Kammaṃ thāmaṃ guṇava’’nti-ādīni tu anekadhā.

Kathaṃ?

Camme, cammasmiṃ, cammamhi, cammani, vesme, vesmasmiṃ, vesmamhi, vesmani, ghamme, ghammasmiṃ, ghammamhi, ghammani. Evaṃ aññānipi yojetabbāni.

Kammaṃ, kammāni, kammā. Kammaṃ, kammāni, kamme. Kammena, kammunā, kammanā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kammasmā, kammamhā, kammunā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kamme, kammasmiṃ, kammamhi, kammani, kammesu. Bho kamma, bhavanto kammāni, bhavanto kammā.

Thāmasaddassa pana tatiyekavacanaṭṭhānādīsu ‘‘thāmena, thāmunā, thāmassa, thāmuno’’ti ca, ‘‘thāmā, thāmasmā, thāmamhā, thāmunā’’ti ca yojetabbaṃ.

Vantu mantu imantupaccayavataṃ pana niggahītantasaddānaṃ ‘‘guṇavaṃ cittaṃ, rucimaṃ pupphaṃ, pāpimaṃ kulaṃ’’ iccādipayogavasena –

Guṇavaṃ, guṇavantāni, guṇavantā, guṇavanti. Guṇavantaṃ, guṇavantāni, guṇavante guṇavanti. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇava, bhavanto guṇavantāni, guṇavanti.

Evaṃ ‘‘rucimaṃ, rucimantāni, rucima’’ntiiccādinā, ‘‘pāpimaṃ, pāpimantāni, pāpima’’nti iccādinā ca yojetabbaṃ. Apicettha ‘‘guṇavaṃ balavaṃ yasavaṃ satimaṃ gatimaṃ’’iccādinā payogā vitthāretabbā.

Karontasaddassa ‘‘karontaṃ cittaṃ, karontaṃ kula’’nti payogavasena –

Karontaṃ, karontāni, karontā, karonti. Karontaṃ, karontāni, karonte, karonti. Karotā, karontena, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karotā, karontā, karontasmā, karontamhā, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karoti, karonte, karontasmiṃ, karontamhi, karontesu. Bho karonta, bhavanto, karontāni, karontā, karontīti yojetabbaṃ.

Gacchantasaddassa tu ‘‘gacchantaṃ cittaṃ, gacchantaṃ kula’’nti payogavasena –

Gacchantaṃ, gacchantāni, gacchantā. Gacchantaṃ, gacchantāni, gacchante. Gacchatā, gacchantena, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchatā, gacchantā, gacchantasmā, gacchantamhā, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchati, gacchante, gacchantasmiṃ, gacchantamhi, gacchantesu. Bho gacchaṃ, bho gacchantā, bhavanto gacchantāni, gacchantāti yojetabbaṃ.

Evaṃ ‘‘carantaṃ dadantaṃ tiṭṭhantaṃ cintayanta’’ntiādīsupi nāmikapadamālā yojetabbā.

Mahantasaddassa pana koci bhedo, tathā hi ‘‘bārāṇasirajjaṃ nāma mahā’’ti evaṃ ‘‘mahā’’iti napuṃsakapayogadassanato ‘‘mahantaṃ, mahā, mahantāni, mahantā. Mahantaṃ, mahantāni, mahante. Mahatā’’ti kamo veditabbo. Sabbānetāni cittasaddena visadisāni.

Savinicchayoyaṃ niggahītantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Avaṇṇukārantatāpakatikaṃ niggahītantaṃ

Napuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni tassīlatthassa katarassassa atthavibhāvi iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Aṭṭhi, aṭṭhī, aṭṭhīni. Aṭṭhiṃ, aṭṭhī, aṭṭhīni. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhismiṃ, aṭṭhimhi, aṭṭhīsu. Bho aṭṭhi, bhavanto aṭṭhī, bhavanto aṭṭhīni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne ‘‘aṭṭhismā, aṭṭhimhā’’ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanā gahetabbāni. Yathā pana aṭṭhisaddassa, evaṃ ‘‘satthi dadhi vāri akkhi acchi’’iccādīnampi rūpāni bhavanti.

Atthavibhāvi, atthavibhāvī, atthavibhāvīni. Atthavibhāviṃ, atthavibhāvī, atthavibhāvīni. Atthavibhāvinā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvinā, atthavibhāvismā atthavibhāvimhā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvismiṃ, atthavibhāvimhi, atthavibhāvīsu. Bho atthavibhāvi, bhavanto atthavibhāvī, bhavanto atthavibhāvīni.

Evaṃ ‘‘dhammavibhāvi, cittānuparivatti, sukhakāri’’iccādīnipi. Tattha aṭṭhi satthiādīni padhānaliṅgāni anaññāpekkhakattā, atthavibhāvi dhammavibhāviādīni appadhānaliṅgāni aññāpekkhakattā.

Savinicchayoyaṃ ikārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ivaṇṇantatāpakatikaṃ ikārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni katarassassa gotrabhu iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Āyu, āyū, āyūni. Āyuṃ, āyū, āyūni. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyusmiṃ, āyumhi, āyūsu. Bho āyu, bhavanto āyū, bhavanto āyūni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne ‘‘āyusmā, āyumhā’’ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanato gahetabbāni. Ettha ca āyusaddo puṃnapuṃsakaliṅgo daṭṭhabbo. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca tassa dviliṅgatā dissati. ‘‘Punarāyu ca me laddho, evaṃ jānāhi mārisa. Āyu cassā parikkhīṇo ahosī’’tiādīsu hi āyusaddo pulliṅgo, tabbasena ‘‘āyu, āyū, āyavo’’tiādinā bhikkhunayena yathāsambhavaṃ nāmikapadamālā yojetabbā. ‘‘Aggaṃ āyu ca vaṇṇo ca. Kittakaṃ panassa āyū’’tiādīsu pana napuṃsakaliṅgo, tabbasena ‘‘āyu, āyū, āyūnī’’ti yojitā.

Gotrabhu, gotrabhū, gotrabhūni. Gotrabhuṃ, gotrabhū, gotrabhūni. Gotrabhunā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhunā, gotrabhusmā, gotrabhumhā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhusmiṃ, gotrabhumhi, gotrabhūsu. Bho gotrabhu, bhavanto gotrabhū, bhavanto gotrabhūni. Bho gotrabhū, bho gotrabhūni, evaṃ bahuvacanaṃ vā. Ayamamhākaṃ mataṃ, evaṃ ‘‘cittasahabhu’’iccādīnaṃ bhūdhātumayānaṃ ukārantasaddānaṃ aññesampi taṃsadisānaṃ nāmikapadamālā yojetabbā. Puggalavācako pana ūkāranto gotrabhūsaddo pulliṅgapariyāpannattā sabbaññūnaye paviṭṭho. Tatraññe saddā nāma ‘‘cakkhu vasu dhanu dāru tipu madhu siṅgu hiṅgu cittagu’’iccādayo.

Savinicchayoyaṃ ukārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Uvaṇṇokārantatāpakatikaṃ

Ukārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

Evaṃ niggahītanta ikāranta ukārantavasena tividhāni napuṃsakaliṅgāni niravasesato gahitāneva honti. Tesu kesañci niggahītantānaṃ kvaci paccattekavacanassa bahuvacanassa ekārādesavasena bhedo dissati. Seyyathidaṃ? ‘‘Sukhe dukkhe. Ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate’’iccevamādi. Nanu bho evaṃvidhānaṃ rūpānaṃ pāḷiyaṃ dassanato ‘‘ekārantampi napuṃsakaliṅgaṃ atthī’’ti vattabbanti? Na vattabbaṃ niggahītantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ napuṃsakaliṅgaṃ nāma natthi. Tasmā napuṃsakaliṅgānaṃ yathāvuttā tividhatāyeva gahetabbāti.

Napuṃsakānamiccevaṃ, liṅgānaṃ nayasālinī;

Padamālā vibhattā me, sāsanatthaṃ mahesino.

Yassesā paguṇā sadda-nītiresā subhāvitā;

Sāsane kulaputtānaṃ, saraṇaṃ so parāyaṇaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Napuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo

Navamo paricchedo.

10. Liṅgattayamissakanāmikapadamālā

Adhikūnakato ceka-kkharato ca ito paraṃ;

Tīṇi liṅgāni missetvā, padamālamanākulaṃ.

Nānāsukhumasaṅketa-gatesvatthesu viññunaṃ;

Gambhīrabuddhicāratthaṃ, pavakkhāmi yathābalaṃ.

Itthī thī ca pabhā bhā ca, girā rā pavanaṃ vanaṃ;

Udakañca dakaṃ kañca, vitakko iti cādayo.

Bhū bhūmi ceva araññaṃ, araññānīti cādayo;

Paññā paññāṇaṃ ñāṇañca, iccādī ca tidhā siyuṃ.

Ko vi sā ceva bhā rā ca, thī dhī ku bhū tatheva kaṃ;

Khaṃ go mo mā ca saṃ yaṃ taṃ, kimiccādī ca ekikāti.

Ayaṃ liṅgattayamissako nāmikapadamālāuddeso. Tatra itthī, itthī, itthiyo. Itthiṃ…pe… bhotiyo itthiyo.

Thī thī, thiyo. Thiṃ, thī, thiyo. Thiyā, thīhi, thībhi. Thiyā, thīnaṃ. Thiyā, thīhi, thībhi. Thiyā, thīnaṃ. Thiyā, thiyaṃ, thīsu. Bhoti thi, bhotiyo thī, bhotiyo thiyo. Ettha –

‘‘Kukkuṭā maṇayo daṇḍā, thiyo ca puññalakkhaṇā;

Uppajjanti apāpassa, katapuññassa jantuno;

Thiyā guyhaṃ na saṃseyya; Thīnaṃ bhāvo durājāno’’ti

Ādīni nidassanapadāni.

Pabhā, pabhā, pabhāyo. Pabhaṃ…pe… bhotiyo pabhāyo.

Bhā, bhā, bhāyo. Bhaṃ, bhā, bhāyo. Bhāya, bhāhi, bhābhi. Bhāya, bhānaṃ. Bhāya, bhāhi, bhābhi. Bhāya, bhānaṃ. Bhāya, bhāyaṃ, bhāsu. Bhoti bhe, bhotiyo bhā, bhotiyo bhāyo. Ettha ca ‘‘bhākaro bhānu’’iccādīni nidassanapadāni.

Girā, girā, girāyo. Giraṃ…pe… bhotiyo girāyo. ‘‘Vācā girā byappatho. Ye vohaṃ kittayissāmi, girāhi anupubbaso’’ti imāni girāsaddassa itthiliṅgabhāve nidassanapadāni.

Suvaṇṇavācako saddo pulliṅgo, idha pana saddavācako saddo itthiliṅgo.

Rā, rā, rāyo. Raṃ, rā, rāyo. Rāya, rāhi, rābhi. Rāya, rānaṃ. Rāya, rāhi, rābhi. Rāya, rānaṃ. Rāya, rāyaṃ, rāsu. Bhoti re, bhotiyo rā, bhotiyo rāyo.

Rā vuccati saddo. Aggaññasuttaṭīkāyañhi ‘‘rā saddo tiyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamakālo’’ti vuttaṃ. Tasmā saddassa saddavācakatte ‘‘rattī’’ti padaṃ nidassanaṃ.

Pavanaṃ, pavanāni, pavanā. Pavanaṃ, pavanāni, pavane.

Vanaṃ, vanāni, vanā. Vanaṃ, vanāni, vane. Sesaṃ sabbaṃ neyyaṃ.

Pavana vanasaddā kadāci samānatthā kadāci bhinnatthā. Te hi araññavācakatte samānatthā ‘‘te dhamme paripūrento, pavanaṃ pāvisiṃ tadā. Saputto pāvisiṃ vana’’ntiādīsu. Yathākkamaṃ pana te vāyutaṇhāvanavācakatte bhinnatthā ‘‘paramaduggandhapavanavicarite. Chetvā vanañca vanathaṃ, nibbanā hotha bhikkhavo’’tiādīsu.

Udakaṃ, udakāni, udakā. Udakaṃ, udakāni, udake.

Dakaṃ, dakāni, dakā. Dakaṃ, dakāni, dake. Sesaṃ sabbaṃ neyyaṃ.

‘‘Ambapakkaṃ dakaṃ sītaṃ. Thalajā dakajā pupphā’’tiādīnettha nidassanapadāni. ‘‘Nīlodaṃ vanamajjhato. Mahodadhi. Udabindunipātena, udakumbhopi pūratī’’ti pāḷippadesesu pana samāsantagatanāmattā udasaddeneva udakattho vutto ‘‘rittassāda’’nti vattabbaṭṭhāne ‘‘rittassa’’nti saddena rittassādattho viya. Pāḷiyañhi kevalo udasaddo na diṭṭhapubbo. Atthi ce, suṭṭhu manasi kātabbo.

Kaṃ, kāni, kā. Kaṃ, kāni, ke. Kena, kehi, kebhi. Kassa, kānaṃ. Kā, kasmā, kamhā, kehi, kebhi. Kassa, kānaṃ. Ke, kasmiṃ, kamhi, kesu. Bho ka, bhavanto kā, bhavanto kāni. Bhosaddena vā bahuvacanaṃ yojetabbaṃ ‘‘bho kāni, bho kā’’ti.

Ettha kaṃ vuccati udakaṃ sīsaṃ sukhañca. Atra ‘‘kantāro kandaro kevaṭṭā kesā karuṇā nāko’’tiādīni payogāni veditabbāni. Tatra kantāroti kaṃ vuccati udakaṃ, tena taritabbo atikkamitabboti kantāro, nirudakappadeso. Corakantārantiādīsu pana rūḷhiyā duggamanaṭṭhānepi kantārasaddo pavattatīti daṭṭhabbaṃ. Kandaroti etthāpi kaṃ vuccati udakaṃ, tena dārito bhinnoti kandaro. Kevaṭṭātiādīsu pana ke udake vattanato gahaṇatthaṃ pavattanato kevaṭṭā. Ke sīse senti uppajjantīti kesā. Kaṃ sukhaṃ rundhatīti karuṇā. Nākoti saggo. Kanti hi sukhaṃ, na kaṃ akaṃ, dukkhaṃ, taṃ natthi etthāti nākoti attho gahetabbo. Yathettha itthīsaddādīnaṃ nāmikapadamālā yojitā, evaṃ ‘‘vitakko vicāro ābhā padīpo’’tiādīnampi yojetabbā.

Bhū, bhū, bhuyo. Bhuṃ, bhū, bhuyo. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhūhi, bhūbhi. Bhuyā, bhūnaṃ. Bhuyā, bhuyaṃ, bhūsu. Bhoti bhu, bhotiyo bhū, bhotiyo bhuyo. Ettha ca ‘‘bhūruho bhūpālo bhūbhujo bhūtala’’nti nidassanapadāni.

Bhūmi, bhūmī, bhūmiyo; Sesaṃ vitthāretabbaṃ;

Araññaṃ, araññāni, araññā; Sesaṃ vitthāretabbaṃ.

Araññānī vuccati mahāaraññaṃ, ‘‘gahapatānī’’ti padamiva inīpaccayavasena sādhetabbaṃ padaṃ itthiliṅgañca. ‘‘Araññānī’’ti hi aṭṭhakathāpāṭhopi dissati.

Araññānī, araññānī, araññāniyo. Araññāniṃ, araññānī, araññāniyo. Araññāniyā, araññānīhi, araññānībhi. Araññāniyā, araññānīnaṃ. Araññāniyā, araññānīhi, araññānībhi. Araññāniyā, araññānīnaṃ. Araññāniyā, araññāniyaṃ, araññānīsu. Bhoti araññāni, bhotiyo araññānī, bhotiyo araññāniyo.

Yathettha uttarādhikavasena yojitā, evaṃ ‘‘sabhā, sabhāya’’ntiādīsupi yojetabbā. Sabhāyanti sabhā eva, liṅgabyattayavasena pana evaṃ vuttaṃ. ‘‘Sabhāye vā dvāramūle vā vatthabba’’nti pāḷi ettha nidassanaṃ.

Paññā, paññā, paññāyo. Paññaṃ, paññā, paññāyo. Paññāya.

Paññāṇaṃ, paññāṇāni, paññāṇā. Paññāṇaṃ, paññāṇāni, paññāṇe. Paññāṇena.

‘‘Tathā hi bhante bhagavato sīlapaññāṇaṃ. Sādhu paññāṇavā naro’’tiādīnettha nidassanapadāni.

Ñāṇaṃ, ñāṇāni, ñāṇā. Ñāṇaṃ, ñāṇāni, ñāṇe. Ñāṇena. Sesaṃ sabbaṃ neyyaṃ. ‘‘Aggi aggini gini’’iccādīsupi uttarādhikavasena nāmikapadamālā yojetabbā.

Ko vī sādīsupi ekakkharesu ko vuccati brahmā vāto ca sarīrañca, tassa tabbācakatte ime payogā. Seyyathidaṃ?

‘‘Jinena yena ānītaṃ, lokassa amitaṃ hitaṃ;

Tassa pādambujaṃ vande, kamoḷialisevitaṃ.

Kakudharukkho. Karajakāyo’’ iccevamādayo. Tattha kamoḷialisevitanti vandantānaṃ anekasatānaṃ brahmānaṃ moḷibhamarasevitanti kavayo icchanti. Kakudharukkhoti ettha pana ko vuccati vāto, tassa yo kujjhati, vātarogāpanayanavasena taṃ nivāreti, tasmā so rukkho kakudhoti vuccatībhi ācariyā. Karajakāyoti ettha tu ko vuccati sarīraṃ, tattha pavatto rajo karajo. Kiṃ taṃ? Sukkasoṇitaṃ. Tañhi ‘‘rāgo rajo, na ca pana reṇu vuccatī’’ti evaṃ vuttarāgarajaphalattā sarīravācakena kasaddena visesetvā phalavohārena ‘‘karajo’’ti vuccati. Tena sukkasoṇitasaṅkhātena karajena sambhūto kāyo karajakāyoti ācariyā. Tathā hi ‘‘kāyo mātāpettikasambhavo’’ti vutto, mahāassapūrasuttaṭīkāyaṃ pana ‘‘kariyati gabbhāsaye khipiyatīti karo, sambhavo. Karato jātoti karajo, mātāpettikasambhavoti attho. Mātuādīnaṃ saṇṭhāpanavasena karato jātoti apare, ubhayathāpi karajakāyanti catusantatirūpamāhā’’ti vuttaṃ. Ayaṃ panattho idha nādhippeto, purimoyevattho adhippeto kasaddādhikārattā.

Ko, kā. Kaṃ, ke. Kena, kehi, kebhi. Kassa, kānaṃ. Kā, kasmā, kamhā, kehi, kebhi. Kassa, kānaṃ. Ke, kasmiṃ, kamhi, kesu. Bho ka, bhavanto kā.

Tatra vi vuccati pakkhī. Tathā hi pakkhīnaṃ issaro supaṇṇarājā vindoti kathiyati. Etamatthañhi sandhāya pubbācariyenapi ayaṃ gāthā bhāsitā –

‘‘Saddhānate muddhani saṇṭhapemi, muninda nindāpagataṃ tavaggaṃ;

Devindanāgindanarindavinda-na taṃ vibhinnaṃ caraṇāravinda’’nti.

Tattha vīnaṃ indoti vindo, pakkhijātiyā jātānaṃ supaṇṇānaṃ rājāti attho.

Viṃ, vī, vayo. Viṃ, vī, vayo. Vinā, vīhi, vībhi. Vissa, vino, vīnaṃ. Vinā, vismā, vimhā, vīhi, vībhi. Vissa, vino, vīnaṃ. Vismiṃ, vimhi, vīsu. Bho vi, bhavanto vayo.

vuccati sunakho, ‘‘mātā me atthi, sā mayā posetabbā’’tiādīsu pana saddo sabbanāmikapariyāpanno parammukhavacano tasaddena sambhūto daṭṭhabbo. saddassa bhā rā thī bhū kasaddānañca nāmikapadamālā heṭṭhā pakāsitā.

Dhī vuccati paññā. Ettha ca ‘‘amacce tāta jānāhi, dhīre atthassa kovide’’ti. ‘‘Dhīmā, dhīmati, sudhī, sudhinī, dhīyutta’’nti ca ādīni nidassanapadāni.

Dhī, dhī, dhiyo. Dhiṃ, dhī, dhiyo. Dhiyā, dhīhi, dhībhi. Dhiyā, dhīnaṃ. Dhiyā, dhīhi, dhībhi. Dhiyā, dhīnaṃ. Dhiyā, dhiyaṃ, dhīsu. Bhoti dhi, bhotiyo dhī, bhotiyo dhiyo.

Ku vuccati pathavī. Ettha ca ‘‘kudālo. Kumudaṃ. Kuñjaro’’ti imāni nidassanapadāni. Tatra kuṃ pathaviṃ dālayati padāleti bhindati etenāti kudālo. Kuyaṃ pathaviyaṃ modatīti kumudaṃ. Kuṃ jaratīti kuñjaro. Tathā hi vimānavatthuaṭṭhakathāyaṃ vuttaṃ ‘‘kuṃ pathaviṃ tadabhighātena jarayatīti kuñjaro’’ti.

Ku, kū, kuyo. Kuṃ, kū, kuyo. Kuyā, kūhi, kūbhi. Kuyā, kūnaṃ. Kuyā, kūhi, kūbhi. Kuyā, kūnaṃ. Kuyā, kuyaṃ, kūsu. Bhoti ku, bhotiyo kū, bhotiyo kuyo.

Kha’mindriyaṃ pakathitaṃ, kha’mākāsamudīritaṃ;

Saggaṭṭhānampi khaṃ vuttaṃ, suññattampi ca khaṃ mataṃ.

Tatrindriyaṃ cakkhuviññāṇādīnaṃ gatinivāsabhāvato ‘‘kha’’nti vuccati, ākāsaṃ vivittaṭṭhena. Saggo katasucaritehi ekantena gantabbatāya ‘‘kha’’nti saṅkhaṃ gacchati. ‘‘Khago yathā hi rukkhagge, nilīyantova sākhino. Sākhaṃ ghaṭṭetī’’ti ca, ‘‘khe nimmito acari aṭṭhasataṃ sayambhū’’ti ca ādi ettha nidassanaṃ.

Khaṃ, khāni, khā. Khaṃ, khāni, khe. Khena, khehi, khebhi. Khassa, khānaṃ. Khā, khasmā, khamhā, khehi, khebhi. Khassa, khānaṃ. Khe, khasmiṃ, khamhi, khesu. Bho kha, bhavanto khāni, bhavanto khā.

Gosaddassa atthuddhāro vuccate –

Go goṇe cindriye bhūmyaṃ, vacane ceva buddhiyaṃ;

Ādicce rasmiyañceva, pānīyepi ca vattate;

Tesu atthesu goṇe thi-pumā ca itare pumā.

Tathā hi ‘‘gosu duyhamānāsu gato. Gopañcamo’’tiādīsu gosaddo goṇe vattati. Gocaroti etthindriyepi vattati gāvo cakkhādīnindriyāni caranti etthāti gocaro. Tathā hi porāṇā kathayiṃsu ‘‘gāvo caranti etthāti gocaro, gocaro viya gocaro, abhiṇhaṃ caritabbaṭṭhānaṃ. Gāvovācakkhādīnindriyāni, tehi caritabbaṭṭhānaṃ gocaro’’ti. ‘‘Gomatiṃ gotamaṃ name’’ti porāṇakaviracanāyaṃ pana pathaviyaṃ vattati. ‘‘Bhūripaññaṃ gotamaṃ sammāsambuddhaṃvandāmī’’ti hi attho. Tathā suttanipātaṭṭhakathāyavāseṭṭhasuttasaṃvaṇṇanappadese ‘‘gorakkhanti khettarakkhaṃ, kasirakkhanti vuttaṃ hoti. Pathavī hi ‘‘go’’ti vuccati, tappabhedo ca khetta’’nti vuttaṃ.

‘‘Gottavasena gotamo’’ti ettha tu vacane buddhiyañca vattati. Tenāhu porāṇā ‘‘gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ gaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabba’’nti. Tathā hi taṃgottajātā suddhodanamahārājādayopi gotamotveva vuccanti. Bhena bhagavā attano pitaraṃ suddhodanamahārājānaṃ ‘‘atikkantavarā kho gotama tathāgatā’’ti avoca. Vessavaṇopi mahārājā bhagavantaṃ ‘‘vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama’’nti avoca, āyasmāpi vaṅgīso āyasmantaṃ ānandaṃ ‘‘sādhu nibbāpanaṃ brūhi, anukampāya gotamā’’ti avoca. Evaṃ idaṃ sāmaññarūpaṃ gaṃ tāyatīti gottanti vuttaṃ. Taṃ pana gotamagottakassapagottādivasena bahuvidhaṃ.

Tathā gosaddo ādicce vattati. ‘‘Gogottaṃ gotamaṃ name’’ti porāṇakaviracanā ettha nidassanaṃ, ādiccabandhuṃ gotamaṃ sammāsambuddhaṃ vandāmīti attho. Ādiccopi hi gotamagotte jāto bhagavāpi, evaṃ tena samānagottatāya tattha tattha ‘‘ādiccabandhū’’tiādinā bhagavato thomanā dissati ‘‘pucchāmi taṃ ādiccabandhu, vivekaṃ santipadañca mahesī’’ti ca, ‘‘vande jetavanaṃ niccaṃ, vihāraṃ ravibandhuno’’ti ca, ‘‘lokekabandhu’maravindasahāyabandhu’’nti ca. ‘‘Uṇhagū’’ti ettha pana gosaddo rasmiyaṃ vattati. Uṇhā gāvo rasmiyo etassāti uṇhagū, sūriyo. Pubbācariyāpi hi chandovicitisatthe imamevatthaṃ byākariṃsu.

‘‘Gosītacandana’’nti ettha pānīye vattati. Gosaddena hi jalaṃ vuccati. Go viya sītaṃ candanaṃ, tasmiṃ pana uddhanato uddharitapakkuthitatelamhi pakkhitte taṅkhaṇaññeva taṃ telaṃ susītalaṃ hoti.

Ettheke vadanti ‘‘kasmā bho ‘gopadatthe vattamāno gosaddo itthiliṅgo ceva pulliṅgo cā’ti vadatha, kasmā ca pana ‘indriyapathavīvacanabuddhisūriyarasmipānīyesu vattamāno pulliṅgo’ti vadatha, etesu sūriyatthe vattamāno pulliṅgo hotu, nanu indriyavacanapānīyesu vattamānena pana gosaddena napuṃsakaliṅgena bhavitabbaṃ, pathavībuddhirasmīsu vattamānena itthiliṅgena bhavitabbaṃ indriyādipathavādipadatthesu vattamānānaṃ indriyasaddādipathavīsaddādīnaṃ napuṃsakitthiliṅgavasena niddesassa dassanato’’ti? Tanna, niyamābhāvato. Itthipadatthe vattamānassāpi hi sato kassaci saddassa pulliṅgavasena niddeso dissati yathā ‘‘orodho’’ti. Purisapadatthe vattamānassāpi ca sato kassaci itthiliṅgavasena niddeso dissati, yathā ‘‘atthakāmosi me yakkha, hitakāmāsi devate’’ti. Itthipurisapadatthesu pana avattamānānampi sataṃ kesañci saddānaṃ ekasmiṃyeva ñāṇādiatthe vattamānānaṃ itthipumanapuṃsakaliṅgavasena niddeso dissati yathā ‘‘paññā amoho ñāṇa’’nti, ‘‘taṭaṃtaṭītaṭo’’ti ca. Tathā hi anitthibhūtopi samāno ‘‘mātulā’’ti itthiliṅgavasena rukkhopi nāmaṃ labhati, tabbasena nagarampi. Tenāha cakkavattisuttaṭīkāyaṃ ‘‘mātulāti itthiliṅgavasena laddhanāmo eko rukkho, tāya āsannappadese māpitattā nagarampi ‘mātulā’tveva paññāyittha. Tena vuttaṃ mātulāyanti evaṃnāmake nagare’’ti.

Gosaddassa nāmikapadamālā heṭṭhā pakāsitā.

Mo vuccati cando, aṭṭhakathāyaṃ pana ‘‘mā vuccati cando’’ti ākārantapāṭho dissati, okārantapāṭhena tena bhavitabbaṃ sakkaṭabhāsāya ekakkharakosato nayaṃ gahetvā ‘‘mo sivo candimā cevā’’ti okārantavasena vattabbattā. Ettha ca okārantavasena vuttassa masaddassa candavācakatte ‘‘puṇṇamī, puṇṇamā’’ti ca nidassanapadāni. Tattha puṇṇo mo etthāti puṇṇamī, evaṃ puṇṇamā, rattāpekkhaṃ itthiliṅgavacanaṃ. Ettha pana ‘‘visākhapuṇṇamāya rattiyā paṭhamayāmepubbenivāsaṃ anussarī’’ti idaṃ nidassanaṃ. Ettha siyā – yadi ‘‘puṇṇamā’’ti ayaṃsaddo rattāpekkho itthiliṅgo.

‘‘Puṇṇamāye yathā cando, parisuddho virocati;

Tatheva tvaṃ puṇṇamano, viroca dasasahassiyaṃ.

Anvaddhamāse pannarase, puṇṇamāye uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātumupāgami’’nti

Ādīsu kathaṃ ‘‘puṇṇamāye’’ti padasiddhīti? Yakārassa yekārādesavasena. Dhammissarena hi bhagavatā ‘‘puṇṇamāyā’’ti vattabbe ‘‘puṇṇamāye’’ti vadatā yakārassa ṭhāne yekāro paṭhito itthiliṅgavisaye ttākārassa ṭhāne ttekāro viya, kārassa ṭhāne nekāro viya ca. Tathā hi yathā ‘‘abyayataṃ vilapasi viratte kosiyāyane’’ti imasmiṃ rādhajātake ‘‘virattā’’ti vattabbe ‘‘viratte’’ti vadantena ttākārassa ṭhāne ttekāro paṭhito, ‘‘kosiyāyanī’’ti ca vattabbe ‘‘kosiyāyane’’ti vadantena kārassa ṭhāne nekāro paṭhito. Evaṃ ‘‘puṇṇamāyā’’ti vattabbe ‘‘puṇṇamāye’’ti vadatā yakārassa ṭhāne yekāro paṭhito. Yathā ca ‘‘dakkhitāye aparājitasaṅgha’’nti imasmiṃ mahāsamayasuttappadese ‘‘dakkhitāyā’’ti vattabbe ‘‘dakkhitāye’’ti vadatā yakārassa ṭhāne yekāro paṭhito, evamidhāpi. Yathā pana ‘‘sabhāye vā dvāramūle vā’’ti ettha ‘‘sabhāya’’nti liṅgabyattayavasena sabhā vuttā, na tathā idha ‘‘puṇṇamāya’’nti liṅgabyattayena puṇṇamā vuttā, atha kho ‘‘puṇṇamā’’ti ākārantitthiliṅgavasena vuttā. Tathā hi ‘‘puṇṇamāyo’’ti padaṃ yakāraṭṭhāne yekāruccāraṇavasena sambhūtaṃ bhummavacananti daṭṭhabbaṃ.

vuccati sirī. Tathā hi vidvamukhamaṇḍanaṭīkāyaṃ ‘‘mālinī’’ti padassatthaṃ vadatā ‘‘mā vuccati lakkhī, alinī bhamarī’’ti vuttaṃ. Lakkhīsaddo ca sirīsaddena samānattho, tena ‘‘mā vuccati sirī’’ti attho amhehi anumato, tathā porāṇehipi ‘‘maṃ siriṃ dhāreti vidadhāti cāti mandhātā’’ti attho pakāsito, tasmā ‘‘mālinī mandhātā’’ti ca imānettha nidassanapadāni. Tatra pulliṅgassa tāva masaddassa ayaṃ nāmikapadamālā –

Mo, mā. Maṃ, me. Mena, mehi, mebhi. Massa, mānaṃ. Mā, masmā, mamhā, mehi, mebhi. Massa, mānaṃ. Me, masmiṃ, mamhi, mesu. Bho ma, bhavanto mā.

Ayaṃ pana itthiliṅgassa saddassa nāmikapadamālā –

Mā, mā, māyo. Maṃ, mā, māyo. Māya, māhi, mābhi. Māya, mānaṃ. Māya, māhi, mābhi. Māya, mānaṃ. Māya, māyaṃ, māsu. Bhoti me, bhotiyo māyo.

Ettha pana sirīvācako saddo ca saddavācako saddo cāti ime samānagatikā ekakkharattā niccakārantapakatikattā itthiliṅgattā ca.

Tatra saṃ vuccati santacitto puriso. Yaṃ loke ‘‘sappuriso’’ti ca, ‘‘ariyo’’ti ca, ‘‘paṇḍito’’ti ca vadanti, tassetaṃ adhivacanaṃ yadidaṃ ‘‘sa’’nti. Evaṃ sappurisāriyapaṇḍitavācakassa saṃsaddassa paccattavacanavasena atthibhāve ‘‘sameti asatā asa’’nti idaṃ payoganidassanaṃ. Ettha hi ‘‘na saṃ asa’’nti samāsacintāya sappurisāsappurisapadatthā saṃ asaṃsaddehi vuttāti ñāyanti, tasmā ‘‘sappurisapadattho paccattavacanena saṃsaddena vutto natthī’’ti vacanaṃ na vattabbaṃ. Ye ‘‘natthī’’ti vadanti, tesaṃ vacanaṃ na gahetabbaṃ. Nāmikapadamālā panassa ‘‘saṃ, santaṃ, sante’’tiādinā heṭṭhā pakāsitā. Napuṃsakaliṅgatte saṃ vuccati dhanaṃ, ‘‘manussassaṃ. Parassaṃ. Sabbassaṃ. Sabbassaharaṇaṃ. Parassaharaṇa’’ntiādīnettha nidassanapadāni. Tattha manussassa saṃ manussassaṃ. Evaṃ parassa saṃ parassaṃ. Sabbassa saṃ sabbassaṃ. Tassa haraṇaṃ parassaharaṇaṃ sabbassaharaṇanti samāso. Tathā saṃ vuccati sukhaṃ santi ca. Vuttañhi tabbācakattaṃ porāṇakaviracanāyaṃ –

‘‘Devadevo saṃdehī no, hīno devātidehato;

Hatopapātasaṃsāro, sāro saṃ detu dehina’’nti.

Tasmā ayamettha gāthā, ‘‘sakalalokasaṅkaro dīpaṅkaro’’ti ettha ‘‘saṅkaro’’ti padañcanidassanaṃ. ‘‘Saṃ, sāni, sā. Saṃ, sāni, se. Sena’’iccādi pubbe pakāsitanayena ñeyyaṃ. Ettha ca sotūnaṃ sugatamatavare kosallajananatthaṃ samāsantagatassa saṃsaddassa nāmikapadamālaṃ paripuṇṇaṃ katvā kathayāma –

Manussassaṃ, manussassāni, manussassā. Manussassaṃ, manussassāni, manussasse. Manussassena, manussassehi, manussassebhi. Manussassassa, manussassānaṃ. Manussassā, manussassasmā, manussassamhā, manussassehi, manussassebhi. Manussassassa, manussassānaṃ. Manussasse, manussassasmiṃ, manussassamhi, manussassesu. Bho manussassa, bhonto manussassāni, manussassā. Esa nayo ‘‘parassaṃ sabbassa’’ntiādīsupi, sabbānetāni padāni abhidheyyaliṅgānīti gahetabbāni.

Yaṃ taṃ kimitisaddānaṃ, nāmamālaṃ panattari;

Sabbanāmaparicchede, pakāsissaṃ tiliṅgato.

Iccevaṃ heṭṭhā uddiṭṭhānaṃ ko vi sādīnaṃ nāmikapadamālā saddhiṃ atthantaranidassanapadehi vibhattā. Tatridaṃ liṅgavavatthānaṃ –

Ko vi sā honti pulliṅge, bhā rā thī dhī ku bhū thiyaṃ;

Kaṃ khaṃ napuṃsake go tu, pume cevitthiliṅgake.

Mo pume itthiliṅge mā, saṃ pume ca napuṃsake;

Yaṃ taṃ kimiti sabbatra, liṅgesveva pavattare.

Ito aññānipi ekakkharāni upaparikkhitvā gahetabbāni.

Evaṃ viññūnaṃ nayaññūnaṃ saddaracanāvisaye paramavisuddhavipulabuddhipaṭilābhatthaṃ paramasaṇhasukhumatthesu payogesu asammohatthaṃ suvaṇṇatale sīhavijambhanena kesarīsīhassa vijambhanamiva tepiṭake buddhavacane ñāṇavijambhanena vijambhanatthañca adhikūnekakkharavasena liṅgattayaṃ missetvā nāmikapadamālā vibhattā.

Sadde bhavanti kusalā na tu keci atthe,

Atthe bhavanti kusalā na tu keci sadde.

Kosallameva paramaṃ dubhayattha tasmā,

Yogaṃ kareyya satataṃ matimā varanti.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu

Viññūnaṃ kosallatthāya kate saddanītippakaraṇe

Liṅgattayamissako nāmikapadamālāvibhāgo

Dasamo paricchedo.

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ;

Bhāsissaṃ padamālāyo, bhāsitassānurūpato.

Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu vāccaliṅgāni nāma abhidheyyaliṅgānuvattakāni bhavanti, tasmā sabbāni bhūdhātumayāni ca vāccaliṅgāni abhidheyyaliṅgānurūpato yojetabbāni. Tesaṃ bhūdhātumayāni vāccaliṅgāni sarūpato nāmikapadamālāya ayojitānipi tattha tattha nayato yojitāni, tasmā na dāni dassessāma. Abhūdhātumayānipi kiñcāpi nayato yojitāni, tathāpi sotārānaṃ payogesu kosallajananatthaṃ kathayāma, nāmikapadamālañca nesaṃ dassessāma kiñci payogaṃ vadantā.

Dīgho rasso nīlo pīto,

Sukko kaṇho seṭṭho pāpo;

Saddho suddho ucco nīco,

Katotīto iccādīni.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānataṃ.

Dīgho, dīghā. Dīghaṃ, dīghe. Dīghena, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghā, dīghasmā, dīghamhā, dīghehi, dīghebhi. Dīghassa, dīghānaṃ. Dīghe, dīghasmiṃ, dīghamhi, dīghesu. Bho dīgha, bhavanto dīghā. ‘‘Dīghāti maṃ pakkoseyyāthā’’ti idamettha nidassanaṃ.

Dīghā, dīghā, dīghāyo. Dīghaṃ, dīghā, dīghāyo. Dīghāya. Sesaṃ kaññānayena ñeyyaṃ.

Dīghaṃ, dīghāni, dīghā. Dīghaṃ, dīghāni, dīghe. Dīghena. Sesaṃ cittanayena ñeyyaṃ. Rassādīni ca evameva vitthāretabbāni. Ayaṃ vāccaliṅgānaṃ nāmikapadamālā, ‘‘guṇanāmānaṃ nāmikapadamālā’’ti vattuṃ vaṭṭati.

Abhidheyyakaliṅgesu, savisesāni yāni hi;

Tesaṃ dāni yathāpāḷiṃ, padamālaṃ kathessahaṃ.

Katamāni tāni padāni, yāni savisesāni?

Bhavābhavādikaṃ laṅkā-dīpo iccādikāni ca;

Bodhi sandhīti cādīni, savisesāni honti tu.

Etesu hi –

Bhavābhavapadaṃ deka-vaco bahuvaco kvaci;

Samāse asamāsepi, sambhavo tassa icchito.

Viggahañca padatthañca, vatvā padassimassa me;

Vuccamānamavikkhittā, padamālaṃ nibodhatha.

Bhavo ca abhavo ca bhavābhavaṃ. Atha vā bhavo ca abhavo ca bhavābhavāni, ayaṃ viggaho. Tatra bhavoti khuddako bhavo. Abhavoti mahanto bhavo. Vuddhatthavācako hettha akāro. Ettha ca sugatiduggativasena hīnapaṇītavasena ca khuddakamahantatā veditabbā. Atha vā bhavoti vuddhi. Abhavoti avuddhi. Ayaṃ padattho. Ayaṃ pana nāmikapadamālā –

Bhavābhavaṃ, bhavābhavaṃ, bhavābhavena, bhavābhavassa, bhavābhavā, bhavābhavasmā, bhavābhavamhā, bhavābhavassa, bhavābhave, bhavābhavasmiṃ, bhavābhavamhi, bho bhavābhava. Iti bhavābhavapadaṃ ekavacanakaṃ bhavati. Dissati ca tassekavacanatā pāḷiyaṃ aṭṭhakathāyañca –

‘‘Atītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imasmiṃ kappe caritaṃ, pavakkhissaṃ suṇohi me’’

Iti vā,

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattiñca bahūvidhaṃ;

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ’’

Iti vā evaṃ pāḷiyaṃ bhavābhava padassa ekavacanatā diṭṭhā.

Aṭṭhakathāyampi

‘‘Asambudhaṃ buddhanisevitaṃ yaṃ,

Bhavābhavaṃ gacchati jīvaloko;

Namo avijjādikilesajāla-

Viddhaṃsino dhammavarassa tassā’’ti

Evaṃ tassekavacanatā diṭṭhā.

Bhavābhavāni, bhavābhavā, bhavābhavāni, bhavābhave, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavehi, bhavābhavebhi, bhavābhavānaṃ, bhavābhavesu, bhavanto bhavābhavāni. Iti bhavābhavapadaṃ bahuvacanakampi bhavati. Dissati ca tassa bahuvacanakatā pāḷiyaṃ ‘‘dhonassa hi natthi kuhiñci loke. Pakappikā diṭṭhi bhavābhavesū’’ti. Ubhayampi nayaṃ vomissetvā nāmikapadamālā yojetabbā. Kathaṃ? ‘‘Bhavābhavaṃ, bhavābhavāni. Bhavābhavaṃ, bhavābhavāni. Bhavābhavena, bhavābhavehi, bhavābhavebhi’’iccevamādinā cittanayena yojetabbā.

Napuṃsakekavacana-bahuvacanakā imā;

Padamālā samāsatte, katāti paridīpaye.

Samāsakapadañceva, asamāsakameva ca;

Bhavābhavapadaṃ dvedhā, iti vidvā vibhāvaye.

Napuṃsakaṃ samāsatte, pulliṅgamitarattane;

Napuṃsakaṃ tu pāyena, ekavacanakaṃ vade.

‘‘Bhavo ca abhavo cā’’ti, samāsatthaṃ vade budho;

‘‘Bhavato bhava’’miccatthaṃ, asamāsassa bhāsaye.

Pulliṅgattamhi so ñeyyo, nissakkaupayogato;

Evaṃ visesato jaññā, bhavābhavapadaṃ vidū.

Yathā cettha bhavābhavapadassa nāmikapadamālā yojitā, evaṃ ‘‘kammākammaṃ phalāphala’’ntiādīnampi nāmikapadamālā yojetabbā. Atthopi nesaṃ yathārahaṃ vattabbo. Yebhuyyenetāni ekavacanakāni bhavanti. Evaṃ tāva bhavābhavapadādīnaṃ visesavantatā daṭṭhabbā.

Laṅkādīpo, laṅkādīpaṃ, laṅkādīpena, laṅkādīpassa, laṅkādīpā, laṅkādīpasmā, laṅkādīpamhā, laṅkādīpassa, laṅkādīpe, laṅkādīpasmiṃ, laṅkādīpamhi, bho laṅkādīpa. Ayaṃ samāsatte nāmikapadamālā. Asamāsattepi pana yojetabbā.

Laṅkā dīpo, laṅkaṃ dīpaṃ, laṅkāya dīpena, laṅkāya dīpassa, laṅkāya dīpā, laṅkāya dīpasmā, laṅkāya dīpamhā, laṅkāya dīpassa, laṅkāya dīpe, laṅkāya dīpasmiṃ, laṅkāya dīpamhi, bhoti laṅke dīpa. Ayaṃ byāse nāmikapadamālā. Ayaṃ nayo ‘‘jambudīpo’’ti ettha na labbhati kevalena jambūsaddena jambudīpassa akathanato, yathā kevalena laṅkāsaddena laṅkādīpo kathiyati. Ayaṃ pana byāse padamālānayo visesato kabbaracanāyaṃ kavīnaṃ upakārāya saṃvattati sāsanassāpi. Tathā hi byāsavasena porāṇakaviracanā dissati –

‘‘Vandāmi selamhi samantakūṭe,

Laṅkāya dīpassa sikhāyamāne;

Āvāsabhūte sumanāmarassa,

Buddhassa taṃ pādavaḷañjamagga’’nti.

Sāsanepi byāsavasena ‘‘dibbo ratho pāturahu, vedehassa yasassino’’tiādikā pāḷi dissati.

Yathā pana ‘‘jambudīpo’’ti ettha ayaṃ nayo na labbhati, tathā ‘‘nāgadīpo’’tiādīsupi kevalena jambūsaddena jambudīpassa akathanamiva kevalena nāgasaddādinā nāgadīpādīnaṃ akathanatoti. Nanu ca bho ‘‘buddhassa jambunadaraṃsino taṃ, dāṭhaṃ mayaṃ jambunarā namāmā’’ti porāṇakaviracanāyaṃ jambūsaddena jambudīpo vutto ‘‘jambudīpanarā’’ti atthasambhavatoti? Saccaṃ ‘‘jambudīpanarā’’ti attho sambhavati, kevalena pana jambūsaddena jambudīpatthaṃ na vadati, kintu ‘‘jambudīpanarā’’ti vattabbe gāthāvisayattā adhikakkharadosaṃ parivajjantena dīpasaddalopaṃ katvā ‘‘jambunarā’’ti vuttaṃ, evaṃ uttarapadalopavasena vutto jambusaddo narasaddaṃ paṭicca samāsabalena ‘‘jambudīpanarā’’ti atthappakāsane samattho hoti, na kevalo byāsakāle, tathā hi ‘‘jambū’’ti vutte jambudīpo na ñāyati, atha kho jamburukkhoyeva ñāyati.

Kiṃ pana bho ‘‘kāko dāso, kākaṃ dāsaṃ, kākena dāsenā’’ti ayaṃ nayo labbhati, na labbhatīti? Labbhati, kākasaddena kākanāmakassa dāsassa kathanaṃ hoti. Yadi evaṃ ‘‘jambudīpo’’ti etthāpi ‘‘jambunāmako dīpo’’ti atthaṃ gahetvā ‘‘jambū dīpo, jambuṃ dīpaṃ, jambuyā dīpenā’’ti ayaṃ nayo labbhatīti? Na labbhati jambūsaddassa paṇṇattivasena dīpe appavattanato. Jambūsaddo hi rukkheyeva paṇṇattivasena pavattati, na dīpe. Yathā pana cittavohāro cittanāmake gahapatimhipi manepi pavattati ‘‘citto gahapati. Cittaṃ mano mānasa’’ntiādīsu. Yathā ca kusavohāro kusanāmake raññepi kusatiṇepi pavattati –

‘‘Pabhāvatiñca ādāya, maṇiṃ verocanaṃ kuso;

Kusāvatiṃ kusarājā, agamāsi mahabbalo;

Kuso yathā duggahito, hatthamevānukantatī’’ti

Ādīsu, tathā kākasaddopi vāyase, evaṃnāmake dāsepi pavattati ‘‘kāko ravati, kāko nāma dāso saṭṭhiyojanāni gacchatī’’tiādīsu. Jambūsaddo pana gahapatimanādīsu citta kusa kākasaddā viya paṇṇattivasena dīpasmiṃ na pavattati, tasmā yathāvuttoyeva nayo manasikaraṇīyo.

Yathā panettha ‘‘laṅkādīpo’’ti saddassa nāmikapadamālā samāsavasena byāsavasena ca yojitā, evaṃ ‘‘pubbavidehadīpo, aparagoyānadīpo, uttarakurudīpo, assayujanakkhattaṃ, citramāso, vessantararājā, setavatthaṃ, dibbaratho’’tiādīnampi nāmikapadamālā samāsavasena byāsavasena ca yojetabbā. Pubbavidehādisaddehi pubbavidehadīpādīnaṃ kathanañca veditabbaṃ. ‘‘Dibbaratho’’tiādīnaṃ samāsagatapadānaṃ payojane sati byāsavasena visuṃ kattabbatā ca veditabbā. Tathā hi byāsavasena ‘‘dibbo ratho’’tiādinā dvinnaṃ dvinnaṃ padānaṃ samānādhikaraṇavasena paccekavibhattiyuttabhāve sati gāthāsu vuttipālanasukhuccāraṇaguṇo bhavati. So ca sāsanānukūlo hi ayaṃ nayo ṭhapito. Tathā hi pāvacane ‘‘dibbo ratho pāturahu, vedehassa yasassino’’tiādikā pāḷiyo bahū dissanti, evaṃ laṅkādīpādisaddānaṃ visesavantatā bhavati.

Idāni bodhisandhiādīnaṃ visesavantatā vuccati –

Bodhi sandhi vibhattā’yu, dhātuyeva pajāpati;

Dāmā dāmaṃ tathā saddhā, saddhaṃ taṭaṃ taṭī taṭo.

Byañjanaṃ byañjano attho, atthamakkharamakkharo;

Ajjavaṃ ajjavo ceva, tathā maddavagāravā.

Vaco vacīti cādīni, samarūpā sarūpato;

Dvittiliṅgāni sambhonti, yathāsambhavamuddise.

Etesu hi bodhisaddassa tāva ‘‘bodhi rājakumāro’’ti ca, ‘‘ariyasāvako ‘bodhī’ti vuccati, tassa bodhissa aṅgoti bojjhaṅgo’’ti ca evaṃ puggalavacanassa ‘‘bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā’’ti pulliṅge agginayena nāmikapadamālā bhavati.

Rukkhamagganibbānasabbaññutaññāṇavacanassa pana ‘‘bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā’’ti itthiliṅge rattinayena nāmikapadamālā bhavati.

Keci pana ‘‘rukkhavacano bodhisaddo pulliṅgo’’ti vadanti, taṃ āgamena viruddhaṃ viya dissanato vicāretabbaṃ. Na hi āgame rukkhavacanassa bodhisaddassa pulliṅgabhāvo dissati, puggalavacanassa pana dissati. Yadi ca ‘‘sālo dhavo khadīro’’tiādīnaṃ viya rukkhavacanassa bodhisaddassa pulliṅgattaṃ siyā, jambū simbalī pāṭalīsaddādīnaṃ rukkhavācakattā pulliṅgattaṃ siyā, na tesaṃ imassa ca rukkhavācakattepi pulliṅgabhāvo upalabbhati. Yadi hi rukkhavacano bodhisaddo pulliṅgo, evaṃ sante nibbānavacano sabbaññutaññāṇavacano ca bodhisaddo napuṃsakaliṅgo siyā ‘‘nibbāna’’ntiādinā napuṃsakaliṅgavasena niddiṭṭhassa nibbānādino atthassa kathanato.

Ye evaṃ vadanti ‘‘rukkhavacano bodhisaddo pulliṅgo’’ti, te ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vuttamatthaṃ cetasi sannidhāya ‘‘bujjhati etthāti bodhī’’ti nibbacanavasena ‘‘kiṃ rukkhavacano bodhisaddo pulliṅgo na bhavissatī’’ti maññamānā vadanti maññe. Nevaṃ daṭṭhabbaṃ, evañca pana daṭṭhabbaṃ, ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vadantehi garūhi ñāṇavacanaṃ itthi liṅgabhūtaṃ bodhīti ñāṇassa nāmaṃ paṇṇattiantaraparikappanenatthaṃ parikappentena bujjhanaṭṭhānabhūte rukkhe āropetvā rukkho ‘‘bodhī’’ti vutto, tasmā īdisesu ṭhānesu nibbacane ādaro na kātabbo. Na hi ‘‘bujjhati etthāti bodhī’’ti nibbacanakaraṇaṃ rukkhavacanassa bodhisaddassa pulliṅgattaṃ kātuṃ sakkoti saṅketasiddhattā vohārassa, tasmā rukkhaṃ sayaṃ abodhimpi samānaṃ bodhiyā paṭilābhaṭṭhānattā saṅketasiddhena ‘‘bodhī’’ti itthiliṅgavohārena voharanti sāsanikā, bodhiyā vā kāraṇattā phalavohārena. Etamatthaṃyeva hi sandhāya ‘‘bodhi vuccati catūsu maggesu ñāṇaṃ, taṃ ettha bhagavā pattoti rukkhopi bodhicceva vuccatī’’ti vuttanti daṭṭhabbaṃ, evaṃ ‘‘bodhī’’ti itthiliṅgavasena rukkhanāmaṃ pavattatīti. Tenāha āyasmā sāriputto dhammasenāpati anudhammacakkavattī vohārakusalo itthiliṅgavohārena ‘‘buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇappaṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Apica tattha tattha ‘‘bodhiyā sākhā’’ti ca, ‘‘kenaṭṭhena mahābodhi, kassa sambandhinī ca sā’’ti ca,

‘‘Hatthato muttamattā sā, asītiratanaṃ nabhaṃ;

Uggantvāna tadā muñci, chabbaṇṇā rasmiyo subhā’’ti ca

Evamādayo rukkhavācakassa bodhisaddassa itthiliṅgabhāve payogā dissanti.

Atha vā rukkhavācako bodhisaddo dviliṅgo pumitthiliṅgavasena. Tathā hi samantapāsādikāyaṃ vinayasaṃvaṇṇanāyaṃ mahāveyyākaraṇassa pāḷinayaviduno buddhaghosācariyassa evaṃ saddaracanā dissati ‘‘sakkhissasi tvaṃ tāta pāṭaliputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetu’’nti ca, ‘‘sāpi kho mahābodhisamārūḷhā nāvā passato mahārājassa mahāsamuddatalaṃ pakkhandā’’ti ca tassa rukkhavācakassa bodhisaddassa ‘‘bujjhati etthāti bodhī’’ti nibbacanavasena ‘‘bodhi, bodhī, bodhayo. Bodhiṃ, bodhī, bodhayo. Bodhinā’’tiādinā padamālā veditabbā. Rukkhavācakasseva pana tassa ñāṇe pavattitthiliṅgavohārena saṅketasiddhena rūḷhatthadīpakena ‘‘bodhi, bodhī, bodhiyo. Bodhiṃ, bodhī, bodhiyo. Bodhiyā’’tiādinā padamālā veditabbā. Iccevaṃ –

Puggalavācako bodhi-saddo pulliṅgiko bhave;

Ñāṇādivācako itthi-liṅgoyeva siyā sadā.

Bodhipādapavacano, pumitthiliṅgiko bhave;

Evaṃ santepi etassa, itthiliṅgattameva tu;

Icchitabbataraṃ yasmā, dhammasenāpatīritaṃ.

Sandhisaddādīnampi nayānusārena nāmikapadamālā yojetabbā. Sandhisaddo hi sarasandhiādivācako pulliṅgo, paṭisandhiyādivācako itthiliṅgo ‘‘sandhino. Sandhiyā’’tiādidassanato. Vibhattisaddo vibhajanavācako itthiliṅgo, syādivācako pulliṅgo ceva itthiliṅgo ca ‘‘vibhattissa. Vibhattiyā’’tiādidassanato.

Āyusaddo pana jīvitindriyavācakoyeva hutvā punnapuṃsakaliṅgo, ‘‘punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti ‘‘ettakaṃyeva te āyu, cavanakālo bhavissatī’’ti ca dassanato.

Dhātusaddo sabhāvādivācako itthiliṅgo, karapacādivācako pumitthiliṅgo ‘‘cakkhudhātuyā. Karotissa dhātussa. Dhātuyo dhātuyā’’ti dassanato.

Pajāpatisaddo devavisesavācako pulliṅgo, kalattajinamātucchāvācako itthiliṅgo ‘‘pajāpatissa devarājassa dhajaggaṃ ullokeyyātha’’, ‘‘attano pajāpatiyā saddhiṃ mahāpajāpatiyā’’ti ca dassanato.

Dāmā dāmaṃ saddā mālatīdāmādibhedabhinnassa ekassa vatthussa yathākkamaṃ itthinapuṃsakaliṅgā. Tathā hi ‘‘mālatīdāmā lolāḷiṅgalīlā. Mālatīdāmaṃ. Siṅghitaṃ dāmaṃ bhamarehi. Ratanadāmā. Ratanadāma’’nti ca dviliṅgabhāve lokikappayogā dissanti sāsanānukūlā.

Saddhaṃ saddhāsaddā pana bhinnavatthūnaṃ vācakā itthinapuṃsakaliṅgā, saddhāsaddo pasādalakkhaṇavācako itthiliṅgo, saddhaṃsaddo matakabhattavācako napuṃsakaliṅgo ‘‘saddhā saddahanā. Mayamassubho gotamabrāhmaṇā nāma dānāni dema saddhāni karomā’’ti dassanato. Imasmiṃ pana ṭhāne ‘‘saddho puriso, saddhā itthī, saddhaṃ kula’’nti imāni vāccaliṅgattā saṅgahaṃ na gacchantīti daṭṭhabbāni.

Taṭaṃ taṭī taṭotime saddā tīrasaṅkhāte ekasmiṃyevatthe thīpunnapuṃsakaliṅgā.

Byañjanasaddo upasecanaliṅgavākyāveṇikasarīrāvayavavācako napuṃsakaliṅgo, akkharavācako punnapuṃsakaliṅgo. Tatrupasecane ‘‘sūpaṃ vā byañjanaṃ vā’’ti napuṃsakaniddeso dissati. Tathā liṅge ‘‘itthibyañjanaṃ purisabyañjana’’nti napuṃsakaniddeso. Vākye ‘‘padabyañjanāni sādhukaṃ uggahetvā’’ti napuṃsakaliṅganiddeso. Āveṇike ‘‘asīti anubyañjanānī’’ti napuṃsakaniddeso. Sarīrāvayave ‘‘kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjana’’nti evaṃ napuṃsakaniddeso. Ettha hi anubyañjanaṃ nāma hatthapādasitahasitakathitavilokitādibhedo ākāro. So eva ‘‘sarīrāvayavo’’ti vuccatīti. Akkhare ‘‘byañjano. Byañjana’’nti ca punnapuṃsakaniddeso.

Atthasaddo nibbānavacano napuṃsakaliṅgo, abhidheyyadhanakāraṇapayojananivatyābhisandhānādivacano pana pulliṅgo. Tathā hi kathāvatthumhi ‘‘atthatthamhī’’ti imissā pāḷiyā atthasaṃvaṇṇanāyaṃ ‘‘atthaṃ vuccati nibbāna’’nti napuṃsakaliṅganiddesena atthasaddo vutto. Iti atthasaddo dviliṅgo.

Akkharasaddo ca ‘‘yo pubbo akkharo akkharānī’’ti ca dassanato. Apica akkharasaddo nibbānavacano nāmapaṇṇattivacano ca sabbadānapuṃsakaliṅgo bhavati ‘‘padamaccutamakkharaṃ, mahājanasammatoti kho vāseṭṭha ‘mahāsammato’tveva paṭhamaṃ akkharaṃ nibbatta’’nti evamādīsu. ‘‘Akkharāya deseti, akkharakkharāya āpatti pācittiyassā’’ti ettha pana pulliṅgotipi napuṃsakaliṅgotipi vattabbo, itthiliṅgoti pana na vattabbo. Ayañhi ‘‘asakkatā casma dhanañcayāya. Viramathāyasmanto mamavacanāyā’’tiādīsu ‘‘dhanañcayāya, vacanāyā’’ti saddā viya vibhattivipallāsena vutto, na liṅgavipallāsavasenāti.

Ajjava maddava gāravasaddā pana punnapuṃsakaliṅgā. ‘‘Ajjavo ca maddavo ca. Ajjavamaddavaṃ. Gāravo ca nivāto ca. Saha āvajjite thūpe, gāravaṃ hoti me tadā’’ti ca ādidassanato.

Vacovacīsaddā pana ghaṭoghaṭīsaddā viya pumitthiliṅgā, tattha vacīsaddassa ‘‘vacī, vacī, vaciyo. Vaciṃ, vacī, vaciyo. Vaciyā’’ti nāmikapadamālā yojetabbā. Keci ‘‘duccaritapayogaviññattisaddādīsu paresu vacasaddassanto īkāro hoti, tena ‘‘vacīduccarita’’ntiādīni rūpāni dissantī’’ti vadanti, taṃ na gahetabbaṃ vacasaddato visuṃ vacīsaddassa dassanato. Atrimāni pāḷito ca aṭṭhakathāto ca nidassanapadāni. ‘‘Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī, vaciñca vacīsaṅkhāre ca ṭhapetvā avasesā na ceva vacī, na ca vacīsaṅkhāro. Gadito vacībhi satimābhinande’’ti imāni pāḷito nidassanapadāni. ‘‘Copanasaṅkhātā vacī eva viññatti vacīviññatti, vaciyā bhedo vacībhedo’’ti imāni aṭṭhakathāto nidassanapadāni. Iminā nayena aññesampi sarūpāsarūpapadānaṃ yathārahaṃ dvitiliṅgatā vavatthapetabbā. Evaṃ abhidheyyakaliṅgesu savisesāni abhidheyyaliṅgāni veditabbāni.

Idāni katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhibhantaliṅgānañca dhammādivasena nāmikapadamālā vuccate. Tathā hi –

Dhammabho puggalā ceva, dhammapuggalatopi ca;

Ekantadhammato ceva, tathevekantapuggalā.

Padamālā siyuṃ tāsu, paccattādivasena tu;

Padaṃ samaṃ visamañca, jaññā sabbasamampi ca.

Kathaṃ? ‘‘Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchāvāco, micchādiṭṭhiko, micchāsaṅkappī’’ iccetesaṃ nāmikapadamālā evaṃ veditabbā.

‘‘Micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhiyo. Micchādiṭṭhiyā’’ti evaṃ dhammato, ‘‘micchādiṭṭhi, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhiṃ, micchādiṭṭhī, micchādiṭṭhino. Micchādiṭṭhinā’’ti evaṃ puggalato, ‘‘micchāsaṅkappo, micchāsaṅkappā. Micchāsaṅkappa’’nti evaṃ dhammapuggalato, ‘‘micchāvācā, micchāvācā, micchāvācāyo. Micchāvācaṃ, micchāvācā micchāvācāyo. Micchāvācāya’’ evaṃ ekantadhammato, ‘‘micchāvāco, micchāvācā. Micchāvācaṃ, micchāvāce. Micchāvācena’’ evaṃ ekantapuggalato, ‘‘micchādiṭṭhiko. Micchādiṭṭhikā. Micchādiṭṭhika’’nti evampi ekantapuggalato, ‘‘micchāsaṅkappī, micchāsaṅkappino. Micchāsaṅkappi’’nti evampi ekantapuggalato nāmikapadamālā bhavati. Paccattopayogavacanādivasena pana padaṃ sadisaṃ visadisaṃ sabbathā sadisampi ca bhavati. Esa nayo sammādiṭṭhisammāsaṅkappādīsupi.

Atrime āhaccabhāsitā payogā – avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati pahoti. Micchāsatissa micchāsamādhi pahotīti. Vijjāgatassa bhikkhave viddasuno sammādiṭṭhi pahoti. Sammādiṭṭhissa sammāsaṅkappo pahotīti vitthāro, evaṃ katthaci vāccaliṅgabhūtānaṃ abhidheyyaliṅgānañca taddhitantaliṅgānañca nāmikapadamālā sappayogā kathitā.

Idāni nevābhidheyyaliṅgassa bhavitabbasaddassa ca abhidheyyaliṅgānaṃ sotthi suvatthi saddānañca vāccaliṅgābhidheyyaliṅgassa abbhutasaddassa ca vāccaliṅgassa abhūtasaddassacāti imesaṃ kiñci visesaṃ kathayāma, nāmikapadamālañca yathārahaṃ yojessāma. Etesu hi bhavitabbasaddo ekantabhāvavācako napuṃsakaliṅgo ekavacanantoyeva hoti. Tatiyantapadehi evaṃsadda nasaddādīhi ca yojetabbo ca hoti. Nāssa nāmikapadamālā labbhati, atrime ca payogā ‘‘saddhammagarukena bhavitabbaṃ, no āmisagarukena, iminā corena bhavitabbaṃ, imehi corehi bhavitabbaṃ, imāya coriyā bhavitabbaṃ, imāhi corīhi bhavitabbaṃ, anena cittena bhavitabbaṃ, imehi cittehi bhavitabbaṃ, evaṃ bhavitabbaṃ, aññathā bhavitabba’’nti. Atridaṃ vuccati –

Bhavitabbapadaṃ niccaṃ, sabbaññuvarasāsane;

Paṭhamekavaco bhāva-vācakañca napuṃsakaṃ.

Tatiyantapadehevaṃ-saddādīhi ca dhīmatā;

Yojetabbaṃva sambhoti, iti vidvā vibhāvaye.

Ayaṃ ‘‘bhavitabba’’nti padassa viseso.

Sotthi bhaddante hotu rañño, sotthiṃ gacchati nhāpito. Sotthināmhi samuṭṭhito. Suvatthi, suvatthiṃ, suvatthinā, ayaṃ dhasātthisaddādīnaṃ viseso.

Ayaṃ pana ‘‘abbhutaṃ abhūta’’nti dvinnaṃ viseso. Bhūsaddassa bbhū, saṃyogapare paṭisedhatthavati aitinipāte upapade sati ekantena rassattamupayāti. Kvatthe? ‘‘Abhūtapubbaṃ bhūta’’ntiādīsvatthesu. Tathāvidhe asaññogapare rassattaṃ na upayāti. Kvatthe? ‘‘Asacca’’ntiādīsvatthesu. Tathā hi ‘‘abbhuta’’nti padassa ‘‘abhūtapubbaṃ bhūta’’ntipi attho bhavati, ‘‘abbhutakaraṇa’’ntipi attho bhavati. ‘‘Abhūta’’nti padassa pana ‘‘asacca’’ntipi attho bhavati, ‘‘ajāta’’ntipi attho bhavati. Tatra ‘‘acchariyaṃ vata bho abbhutaṃ vata bho. Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ’’ iccevamādayo ‘‘abhūtapubbaṃ bhūta’’nti atthe payogā.

‘‘Tvaṃ maṃ nāgena ālampa,

Ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha,

Āsahassehi pañcahī’’ti

Iccevamādayo abbhutakaraṇatthe payogā. Evaṃ rassavasena, dīghavasena pana nissaṃyoge ‘‘abhūtaṃ atacchaṃ. Atathaṃ’’iccevamādayo asaccatthe payogā, ‘‘abhūtaṃ ajātaṃ asañjāta’’nti iccevamādayo ajātatthe payogā. Bhavanti catra –

‘‘Abhūtapubbaṃ bhūta’’nti, atthasmiṃ abbhutantidaṃ;

Padaṃ viññūhi viññeyyaṃ, rassabhāvena saṇṭhitaṃ.

Abbhutakaraṇatthepi, abbhutanti padaṃ tathā;

Saṇṭhitaṃ rassabhāvena, iti vidvā vibhāvaye.

Abhūtamiti dīghatta-vasena kathitaṃ pana;

Padaṃ samadhigantabba-masaccājātavācakaṃ.

Abbhutaṃ, abbhutāni. Cittanayena, abbhuto, abbhutā. Abbhutaṃ, purisanayena, abbhutā, abbhutā, abbhutāyo. Abbhutaṃ. Kaññānayena ñeyyaṃ. Evaṃ bhūtasaddassapi nāmikapadamālā tidhā gahetabbā. Atra ‘‘abbhuta’’miti padaṃ vāccaliṅgampi bhavati abhidheyyaliṅgampi. ‘‘Abhūta’’miti padaṃ pana vāccaliṅgaṃ abhidheyyaliṅgampi vā saccasaddo viya katthaci. Itissa yathārahaṃ ayampi sappayogā nāmikapadamālā kathitā.

Idāni āgamikānaṃ kosallajananatthaṃ padasamodhānavasena nāmikapadamālā vuccate – buddho bhagavā, buddhā bhagavanto. Buddhaṃ bhagavantaṃ, buddhe bhagavante. Buddhena bhagavatā, sesaṃ vitthāretabbaṃ. Ayaṃ padamālā ekavacanabahuvacanavasena ñeyyā.

Devā tāvatiṃsā. Deve tāvatiṃse. Devehi tāvatiṃsehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā padamālā.

So bhagavā jānaṃ passaṃ arahaṃ sammāsambuddho, taṃ bhagavantaṃ jānantaṃ passantaṃ arahantaṃ sammāsambuddhaṃ, tena bhagavatā jānatā passatā arahatā sammāsambuddhena, tassa bhagavato jānato passato arahato sammāsambuddhassa. Sesaṃ vitthāretabbaṃ. Ekavacanavasena ñeyyā padamālā.

Rājā suddhodano, rājānaṃ suddhodanaṃ, raññā suddhodanena. Sesaṃ vitthāretabbaṃ.

Rājā passenadī kosalo, rājānaṃ passenadiṃ kosalaṃ, raññā passenadinā kosalena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho seniyo bimbisāro, rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ, raññā māgadhena seniyena bimbisārena. Sesaṃ vitthāretabbaṃ.

Rājā māgadho ajātasattu vedehiputto, rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ, raññā māgadhena ajātasattunā vedehiputtena. Sesaṃ vitthāretabbaṃ.

Mahāpajāpatī gotamī, mahāpajāpatiṃ gotamiṃ, mahāpajāpatiyā gotamiyāti pañcakkhattuṃ vattabbaṃ. Mahāpajāpatiyaṃ gotamiyaṃ, bhoti mahāpajāpati gotami.

Makkhali gosālo. Makkhaliṃ gosālaṃ. Makkhalinā gosālena. Sesaṃ vitthāretabbaṃ.

Sāriputtamoggallānaṃ sāvakayugaṃ. Sāriputtamoggallānaṃ sāvakayugaṃ, sāriputtamoggallānena sāvakayugena, sāriputtamoggallānassa sāvakayugassa. Sesaṃ vitthāretabbaṃ. Sabbāpetā padamālā ekavacanavasena ñeyyā. Sāriputtamoggallānā aggasāvakā, sāriputtamoggallāne aggasāvake, sāriputtamoggallānehi aggasāvakehi. Sesaṃ vitthāretabbaṃ. Bahuvacanavasena ñeyyā. Ito aññesupi eseva nayo.

So dāro, sā dārā. Saṃ dāraṃ, se dāre. Sena dārena. Sesaṃ vitthāretabbaṃ. Sā nārī, sā nāriyo. Saṃ nāriṃ, sā nāriyo. Sāya nāriyā. Sesaṃ vitthāretabbaṃ. Saṃ kammaṃ, sāni kammāni. Sena kammena. Saṃ phalaṃ, sāni phalāni. Sena phalena. Sesaṃ vitthāretabbaṃ.

Paṭhamaṃ jhānaṃ, paṭhamaṃ jhānaṃ, paṭhamena jhānena, paṭhamassa jhānassa. Sesaṃ vitthāretabbaṃ.

Catutthī disā, catutthiṃ disaṃ, catutthiyā disāya.

Dhammī kathā, dhammiṃ kathaṃ, dhammiyā kathāya, dhammiyaṃ kathāyaṃ. Evaṃ anupubbī kathā, evarūpī kathā. Iminā nayena aññesupi ṭhānesu padasamodhānavasena liṅgato ca antato ca vacanato ca apekkhitabbaṃ. Padato ca nānappakārā nāmikapadamālā yojetabbā.

Idāni ekappakārānaṃ saddānaṃ liṅgaantavasena nānattaṃ veditabbaṃ. Kathaṃ? Yādiso, yādisī, yādisaṃ. Tādiso, tādisī, tādisaṃ. Etādiso, etādisī, etādisaṃ. Kīdiso, kīdisī, kīdisaṃ. Īdiso, īdisī, īdisaṃ. Ediso, edisī, edisaṃ. Sadiso, sadisī, sadisaṃ. Kadāci pana ‘‘yādisā tādisā’’ti evamādīni itthiliṅgarūpānipi bhavanti. Nāmikapadamālā nesaṃ purisa itthī cittanayena yojetabbā.

Idāni samāsataddhitapadabhūtānaṃ amamasaddādīnaṃ nāmikapadamālā vuccate – amamo, amamā, amamaṃ, amame. Amamena. Sesaṃ vitthāretabbaṃ.

Mayhako, mayhakā. Mayhakaṃ, mayhake. Mayhakena. Sesaṃ vitthāretabbaṃ.

Āmā, āmā, āmāyo. Āmaṃ, āmā, āmāyo. Sesaṃ vitthāretabbaṃ.

Tatra amamoti natthi taṇhāmamattaṃ diṭṭhimamattañca etassāti amamo, ko so, arahāyevāti vattuṃ vaṭṭati. Apica yesataṇhāpi sadiṭṭhīpi ‘‘mama ida’’nti mamattaṃ na karonti, tepi amamāyeva. Ettha ca ‘‘manussā tattha jāyanti, amamā apariggahā’’ti idaṃ sāsanato nidassanaṃ. ‘‘Amamo nirahaṅkāro’’ti idaṃ pana lokato nidassanaṃ. Itthiliṅge vattabbe ‘‘amamā, amamā, amamāyo’’ti padamālā. Napuṃsake vattabbe ‘‘amamaṃ, amamānī’’ti padamālā. Tatra mayhakoti ‘‘idampi mayhaṃ idampi mayha’’nti vippalapatīti mayhako, eko pakkhiviseso. Vuttañhetaṃ jātake

‘‘Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, ‘mayhaṃ mayha’nti kandatī’’ti.

Itthiliṅge vattabbe ‘‘mayhakī, mayhakī, mayhakiyo’’ti padamālā. Tatra āmāti ‘‘āma ahaṃ tumhākaṃ dāsī’’ti evaṃ dāsibhāvaṃ paṭijānātīti āmā. Gehadāsī. Vuttañhetaṃ jātakesu ‘‘yattha dāso āmajāto, ṭhito thullāni gacchatī’’ti ca, ‘‘āmāya dāsāpi bhavanti loke’’ti ca, tasmā imānevettha nidassanapadāni.

Idāni kati katipaya katimīsaddānaṃ viseso vuccate yathārahaṃ nāmikapadamālā ca. Tatra katimīsaddassa nāmikapadamālā na labbhati ‘‘ajja bhante katimī’’ti evaṃ pucchāvasena āgatamattato. Kati katipayasaddānaṃ pana labbhateva, sā ca bahuvacanikā. Visuddhimaggaṭīkāyaṃ pana katipayasaddo ekavacaniko vutto. Kati purisā tiṭṭhanti, kati purise passati. Kati itthiyo, kati kulāni. Kati lokasmiṃ chiddāni yattha cittaṃ na tiṭṭhati. Kati kusalā. Kati dhātuyo. Kati āyatanāni. Katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ. Katibhi rajamāneti, katibhi parisujjhati. Katipayā purisā, katipayā itthiyo, katipayāni cittāni. Imā pana nāmikapadamālā.

Kati. Katihi, katibhi. Katinaṃ. Katisu.

Katipayā. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesu. Katipayāyo. Katipayāhi, katipayābhi. Katipayānaṃ. Katipayāsu. Katipayāni. Katipaye. Katipayehi, katipayebhi. Katipayānaṃ. Katipayesūti. Sabbāpetā sattannaṃ vibhattīnaṃ vasena ñeyyā, samāsavidhimhipi kati katipayasaddā bahuvacanavaseneva yojetabbā. ‘‘Katisaṅgātigo bhikkhu, oghatiṇṇoti vuccati. Katipayajanakata’’ntiādīsu hi ‘‘kati kittakā saṅgā katisaṅgā’’tiādinā sabbadā bahuvacanasamāso daṭṭhabbo.

Idāni rūḷhīsaddānaṃ nāmikapadamālā vuccate – idha rūḷhīsaddā nāma yevāpanakasaddādayo. Yevāpanako, yevāpanakā. Yevāpanakaṃ. Yevāpano, yevāpanā. Yevāpanaṃ. Yaṃvāpanakaṃ, yaṃvāpanakāni. Sesaṃ sabbattha vitthāretabbaṃ. Tatra yevāpanakoti ‘‘phasso hoti vedanā hotī’’tiādinā vuttā phassādayo viya sarūpato avatvā ‘‘ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā’’ti evaṃ ‘‘yevāpanā’’ti padena vutto yevāpanako, evaṃ ‘‘yevāpano’’ti etthāpi. Tathā ‘‘yaṃ vā panaññampi atthi rūpa’’nti evaṃ ‘‘yaṃvāpanā’’ti padena vuttaṃ yaṃvāpanakaṃ. Esa nayo yathārahaṃ yassakaṃ yatthakantiādīsupi netabbo.

Ettha siyā – nanu ca bho panasaddo nipāto, nipātānañca abyayabhāvo siddho tīsu liṅgesu sabbavibhattivacanesu ca vayābhāvato, so kasmā ‘‘yevāpano’’ti okāranto jātoti? Saccaṃ panasaddo nipāto, so ca kho ‘‘ye vā pana tasmiṃ samaye’’ti vā, ‘‘yaṃ vā panaññampī’’ti vā, ‘‘brāhmaṇā panā’’ti vā evamādīsu nipāto, ‘‘yevāpanako’’ti vā, ‘‘yevāpano’’ti vā evamādīsu nipāto nāma na hoti. Anukaraṇamattañhetaṃ, tasmā īdisesu panasaddasahitā payogā rūḷhīsaddāti gahetabbā. Yajjevaṃ kasmā nibbacanamudāhaṭanti? Atthassa pākaṭīkaraṇatthaṃ.

Tayodhammajātakaṃ. Tayodhammajātakaṃ. Tayodhammajātakena. Tayodhammajātakassa. Tayodhammajātakā, tayodhammajātakasmā. Sesaṃ vitthāretabbaṃ.

Tayosaṅkhārā. Tayosaṅkhāre. Tayosaṅkhārehi, tayosaṅkhārebhi. Tayosaṅkhārānaṃ. Sesaṃ vitthāretabbaṃ.

Cattāripurisayugo saṅgho. Cattāripurisayugaṃ saṅghaṃ. Cattāripurisayugena saṅghena. Cattāripurisayugassa saṅghassa. Sesaṃ vitthāretabbaṃ.

Satokārī, satokārī, satokārino. Satokāriṃ, satokārī, satokārino. Satokārinā, satokārīhi, satokārībhi. Satokārissa. Sesaṃ vitthāretabbaṃ. Ettha satokārīti saratīti sato, sato eva hutvā karaṇasīloti satokārī.

Aparesampi rūḷhīsaddānaṃ nāmikapadamālā vuccate saddhimatthavibhāvanāya. Aṅgā. Aṅge. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgehi, aṅgebhi. Aṅgānaṃ. Aṅgesu. Bhonto aṅgā.

Aṅgā janapado. Aṅge janapadaṃ. Aṅgehi, aṅgebhi janapadena. Aṅgānaṃ janapadassa. Aṅgehi, aṅgebhi janapadasmā. Aṅgānaṃ janapadassa. Aṅgesu janapade. Bhonto aṅgā janapada. Evaṃ magadhakosalādīnampi yojetabbā.

Itthiliṅge kāsī, kāsiyo, kāsī, kāsiyo. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīhi, kāsībhi. Kāsīnaṃ. Kāsīsu. Bhotiyo kāsiyo. Atrāyamatthavibhāvanā – kāsī, kāsiyo janapado. Kāsī, kāsiyo janapadaṃ. Kāsīhi, kāsībhi janapadena. Kāsīnaṃ janapadassa. Kāsīhi, kāsībhi janapadasmā. Kāsīnaṃ janapadassa. Kāsīsu janapade. Bhotiyo kāsiyo janapada. Evaṃ avantīcetī vajjī iccetesampi padānaṃ yojetabbā. Tenāhu aṭṭhakathācariyā ‘‘kurūsu janapade’’ti. Evaṃ aṅgādīni atthassa ekattepi janapadanāmattā rūḷhīvasena bahuvacanāneva bhavanti. Tathā hi tattha tattha ‘‘aṅgesu viharati. Magadhesu cārikaṃ caramāno’’tiādinā, ‘‘aṅgānaṃ magadhānaṃ kāsīnaṃ kosalāna’’ntiādinā ca bahuvacanapāḷiyo dissanti. Evaṃ rūḷhīsaddānaṃ nāmikapadamālā bhavanti.

Idāni aparāpi ito savisesatarā saddabhede sammohaviddhaṃsanakārikā paramasukhumañāṇāvahā nāmikapadamālāyo kathayāma sotūnaṃ atthabyañjanaggahaṇe paramakosallasampādanatthaṃ. Tā ca kho ‘‘sambuddho paṭijānāsi. Kassako paṭijānāsi. Upāsako paṭijānāsi. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’tiādayo pāḷinaye nissāyeva. Tattha sambuddhopaṭijānāsīti ‘‘tvaṃ ‘ahaṃ sammāsambuddho’ti paṭijānāsī’’ti itisaddalopavasena attho gahetabbo. Esa nayo ‘‘kassako paṭijānāsī’’tiādīsupi. ‘‘Sammāsambuddhassa te paṭijānato’’ti ettha pana ‘‘ahaṃ sammāsambuddho’’ti paṭijānantassa tavāti evaṃ itisaddalopayojanāvasena añño saddasanniveso teneva añño atthapaṭivedho ca bhavati. ‘‘Khīṇāsavassa te paṭijānatoti’’ādīsupi eseva nayo. Aṭṭhakathāyaṃ pana sammāsambuddhassa te paṭijānatoti ‘‘ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā’’ti evaṃ paṭijānato tavāti yo attho vutto, sopi yathādassito atthoyeva. Evaṃpakāraṃ ñatvā paṇḍitajātiyena kulaputtena amhehi vuccamānā ‘‘ahaṃ sammāsambuddho’ti tvaṃ paṭijānāsī’’ti etasmiṃ atthe sakriyāpadā ayaṃ padamālā vavatthapetabbā –

Sammāsambuddho tvaṃ paṭijānaṃ tiṭṭhasi. Sammāsambuddhaṃ taṃ paṭijānantaṃ passati. Sammāsambuddhena te paṭijānatā dhammo desito. Sammāsambuddhassa te paṭijānato dīyate. Sammāsambuddhasmā tayā paṭijānatā apeti. Sammāsambuddhassa te paṭijānato dhammo. Sammāsambuddhasmiṃ tayi paṭijānante patiṭṭhitanti. Tathā ‘‘khīṇāsavo tvaṃ paṭijānāsī’’tiādināpi vitthāretabbaṃ.

Iddhimā bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Iddhimanto bhikkhū ekopi hutvā bahudhā honti, bahudhāpi hutvā eko hontīti imasmiṃ panatthe ayampi sakriyāpadā padamālā vavatthapetabbā –

Ekopi hutvā bahudhā honto bahudhāpi hutvā eko honto bhikkhu tiṭṭhati, ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā bhikkhū tiṭṭhanti. Ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ bhikkhuṃ passati, ekopi hutvā bahudhā honte bahudhāpi hutvā eko honte bhikkhū passati. Ekopi hutvā bahudhā hontena bahudhāpi hutvā eko hontena bhikkhunā dhammo desito, ekopi hutvā bahudhā hontehi bahudhāpi hutvā eko hontehi bhikkhūhi dhammo desito. Ekopi hutvā bahudhā hontassa bahudhāpi hutvā eko hontassa bhikkhuno dīyate. Sesaṃ vitthāretabbaṃ. Bho ekopi hutvā bahudhā honta bahudhāpi hutvā eko honta bhikkhu tvaṃ dhammaṃ desehi, bhonto ekopi hutvā bahudhā hontā bahudhāpi hutvā eko hontā tumhe dhammaṃ desethāti. Imasmiṃ ṭhāne kevaṭṭasuttaṃ sādhakaṃ. ‘‘Idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṃ…pe… tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko honta’’nti idaṃ kevaṭṭasuttaṃ.

Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappento bhikkhu evaṃ vadati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentā bhikkhū evaṃ vadanti. Ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappentaṃ bhikkhuṃ passati, ekoekāya mātugāmena saddhiṃ raho nisajjaṃ kappente bhikkhū passati. Sabbaṃ vitthāretabbaṃ. Ettha pana ‘‘na tveva ekoekāya, mātugāmena sallape’’tiādikaṃ pāḷipadaṃ sādhakaṃ. Ettha hi ekoekāyāti idaṃ abyayapadasadisaṃ rūḷhīpadanti gahetabbaṃ, aññamaññanti saddassa viya ca ekapadattūpagamanañcassa veditabbaṃ. Bhikkhu vinā dutiyena sayaṃ eko hutvā ekāya itthiyā saddhinti imasmiṃ atthe ‘‘ekoekāyā’’ti idaṃ padaṃ na rūḷhīpadanti daṭṭhabbaṃ. Evaṃ santepi na ‘‘eko’’ti saddo ‘‘bhikkhū’’ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, ‘‘nisajjaṃ kappenta’’ntiādi na vattabbaṃ siyā. ‘‘Ekāyā’’ti saddopi na ajjhāharitabbena ‘‘itthiyā’’ti padena samānādhikaraṇo. Yadi samānādhikaraṇo siyā, ‘‘mātugāmenā’’ti na vattabbaṃ siyā visesābhāvato dviruttabhāvāpajjanato ca. Kiñca bhiyyo ‘‘mātugāmenā’’ti vuttattā ‘‘ekenā’’ti vattabbaṃ siyā, ekantato pana ‘‘ekoekāyā’’ti idaṃ padaṃ pumitthisaṅkhātaṃ atthaṃ apekkhati, na samānādhikaraṇapadaṃ, tasmā ‘‘dve jānipatayo aññamaññaṃ sallapentī’’tiādīsu ‘‘aññamañña’’nti padassa viya ca ‘‘ekoekāyā’’ti imassa ekapadattañca nisajjaṃ kappentassa bhikkhuno visesanattañca veditabbaṃ. Atha vā yassaṃ nisajjakriyāyaṃ bhikkhupi ekova hoti, itthīpi ekāva. Sā kriyā rūḷhīvasena ‘‘ekoekāyā’’ti vuccati, tādisāya ekoekāya nisajjakriyāya bhikkhu mātugāmena saddhintipi attho gahetabbo. Iminā nayena aññesampi rūḷhīsaddānaṃ nāmikapadamālā yathāpayogaṃ ekavacanabahuvacanavasena yojetabbā. Iccevaṃ vāccābhidheyyaliṅgādīnaṃ nāmikapadamālā nānappakārato pakāsitā.

Sumadhuratarasaddanitiṃ imaṃ,

Paṭutaramatitaṃ susikhe varaṃ;

Viduvimatitamopahariṃ raviṃ,

Matikumudapabodhinisāpatiṃ.

Kataviññūjanassāsa-sāsanassābhivuddhiyā;

Dhiyā nītimimaṃ sādhu, sādhukaññeva lakkhaye.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Vāccābhidheyyaliṅgādiparidīpano nāmikapadamālāvibhāgo

Ekādasamo paricchedo.

Ettāvatā bhūdhātumayānaṃ pulliṅgānaṃ itthiliṅgānaṃ napuṃsakaliṅgānañca nāmikapadamālā yathārahaṃ liṅgantarehi saddantarehi atthantarehi ca saddhiṃ nānappakārato dassitā. Sabbanāmāni hi ṭhapetvā nayato aññāni kānici nāmāni aggahitāni nāma natthi.

12. Sabbanāmataṃsadisanāmanāmikapadamālā

Ito paraṃ pavakkhāmi, sabbanāmañca tassamaṃ;

Nāmañca yojitaṃ nānā-nāmeheva visesato.

Yāni honti tiliṅgāni, anukūlāni yāni ca;

Tiliṅgānaṃ visesena, padānetāni nāmato.

‘‘Sabbasādhāraṇakāni, nāmāni’’cceva atthato;

Sabbanāmāni vuccanti, sattavīsati saṅkhato.

Tesu kānici rūpehi, sesāññehi ca yujjare;

Kānici pana saheva, etesaṃ lakkhaṇaṃ idaṃ.

Etasmā lakkhaṇā muttaṃ, na padaṃ sabbanāmikaṃ;

Tasmātītādayo saddā, guṇanāmāni vuccare.

Sabbanāmāni nāma – sabba katara katama ubhaya itaraañña aññatara aññatama pubba para apara dakkhiṇa uttara adharayata eta ima amukiṃ eka ubha dviti catu tumha amha iccetāni sattavīsa.

Etesu sabbasaddo sakalattho, so ca sabbasabbādivasena ñeyyo. Katara katamasaddā pucchanatthā. Ubhayasaddo dviavayavasamudāyavacano. Itarasaddo vuttapaṭiyogīvacano. Aññasaddo adhigatāparavacano. Aññatara aññatamasaddā aniyamatthā. Pubbādayo uttarapariyantā disākālādivavatthāvacanā. Tathā hi pubba parā para dakkhiṇuttarasaddā pulliṅgatte yathārahaṃ kāladesādivacanā, itthiliṅgatte disādivacanā, napuṃsakaliṅgatte ṭhānādivacanā. Adharasaddopi heṭṭhimatthavācako vavatthāvacanoyeva, so ca tiliṅgo ‘‘adharo patto. Adharā araṇī, adharaṃ bhājana’’miti, yaṃsaddo aniyamattho. Taṃsaddo parammukhāvacano. Etasaddo samīpavacano. Imasaddo accantasamīpavacano. Amusaddo dūravacano. Kiṃsaddo pucchanattho. Ekasaddo saṅkhādivacano. Vuttañhi –

Ekasaddo aññatthaseṭṭhaasahāyasaṅkhādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti, ittheke abhivadantī’’tiādīsu aññatthe dissati. ‘‘Cetaso ekodibhāva’’ntiādīsu seṭṭhe. ‘‘Eko vūpakaṭṭho’’tiādīsu asahāye. ‘‘Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu saṅkhāyanti.

Yatthesa saṅkhāvacano, tatthekavacanantova. Ubhasaddo dvisaddapariyāyo. Dviticatusaddā saṅkhāvacanā, sabbakālaṃ bahuvacanantāva. Tumhasaddo yena katheti, tasmiṃ vattabbavacanaṃ. Amhasaddo attani vattabbavacanaṃ.

Idāni tesaṃ nāmikapadamālaṃ kathayāma –

Sabbo, sabbe. Sabbaṃ, sabbe. Sabbena, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmā, sabbamhā, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmiṃ, sabbamhi, sabbesu. Bho sabba, bhavanto sabbe.

Tatra ‘‘sabbo bhūto, sabbe bhūtā’’tiādinā, ‘‘sabbo puriso, sabbe purisā’’tiādinā ca nayena sabbāni pulliṅganāmehi saddhiṃ yojetabbāni. Yāni pana yamakamahātherena punnapuṃsakavisaye sabba katara katamādīnaṃ aññānipi rūpāni vuttāni. Taṃ yathā?

‘‘Sabbā’’ iccādikaṃ rūpaṃ, nissakke bhummake pana;

‘‘Sabbe’’ iccādikaṃ rūpaṃ, yamakena pakāsitaṃ.

Tañce upaparikkhitvā, yuttaṃ gaṇhantu yogino;

Sabbanāmikarūpañhi, vividhaṃ dubbudhaṃ yato.

Sabbā, sabbā, sabbāyo. Sabbaṃ, sabbā, sabbāyo. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāya, sabbassā, sabbāhi, sabbābhi. Sabbāya, sabbassā, sabbāsaṃ. Sabbāyaṃ, sabbassā, sabbassaṃ, sabbāsu. Bhoti sabbe, bhotiyo sabbā, sabbāyo. Itthiliṅgatte nāmikapadamālā.

Ettha ‘‘sabbā bhāvikā, sabbā bhāvikāyo’’ti, ‘‘sabbā kaññā, sabbā kaññāyo’’ti ca ādinā itthiliṅgasabbanāmāni sabbehi itthiliṅgehi saddhiṃ yojetabbāni. Ettha ca ‘‘sabbassā’’ti padaṃ tatiyācatutthīpañcamīchaṭṭhīsattamīvasena pañcadhā vibhattaṃ ‘‘tassā kumārikāya saddhi’’nti karaṇappayogādidassanato. Sabbassā kaññāya kataṃ. Sabbassā kaññāya deti. Ayaṃ kaññā sabbassā kaññāya hīnā virūpā. Ayaṃ kaññā sabbassā kaññāya uttamā abhirūpā. Sabbassā kaññāya apeti, sabbassā kaññāya dhanaṃ. Sabbassā kaññāya patiṭṭhitaṃ.

Sabbaṃ, sabbāni. Sabbaṃ, sabbāni. Sabbena, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmā, sabbamhā, sabbehi, sabbebhi. Sabbassa, sabbesaṃ, sabbesānaṃ. Sabbasmiṃ, sabbamhi, sabbesu. Bho sabba, bhavanto sabbāni. Napuṃsakaliṅgatte nāmikapadamālā.

Ettha ‘‘sabbaṃ bhūtaṃ, sabbāni bhūtāni. Sabbaṃ cittaṃ, sabbāni cittānī’’ti ca ādinā napuṃsakaliṅgasabbanāmāni sabbehi napuṃsakaliṅgehi saddhiṃ yojetabbāni. Evaṃ sabbasaddassa liṅgattayavasena padamālā bhavati.

Idānissa parapadena saddhiṃ samāso veditabbo ‘‘sabbasādhāraṇo sabbaverī’’iti. Tattha sabbesaṃ sādhāraṇo sabbasādhāraṇo. Sabbesaṃ verī, sabbe vā verino yassa soyaṃ sabbaverīti samāsaviggaho. Yathā pana sabbasaddassa padamālā liṅgattayavasena yojitā, evaṃ katarasaddādīnampi adharasaddapariyantānaṃ yojetabbā.

Tatrāyaṃ ubhayasaddavajjito pulliṅgapeyyālo –

Kataro, katare. Kataraṃ…pe… bho katara, bhavanto katare. Katamo, katame. Itaro, itare. Añño, aññe. Aññataro, aññatare. Aññatamo, aññatame. Pubbo, pubbe. Paro, pare. Aparo, apare. Dakkhiṇo, dakkhiṇe. Uttaro, uttare. Adharo, adhare…pe… bho adhara, bhavanto adhareti.

Ayaṃ pana ubhayasaddasahito napuṃsakaliṅgapeyyālo –

Kataraṃ, katarāni. Kataraṃ…pe… bho katara, bhavanto katarāni. Katamaṃ. Ubhayaṃ. Itaraṃ. Aññaṃ. Aññataraṃ. Aññatamaṃ. Pubbaṃ. Paraṃ. Aparaṃ. Dakkhiṇaṃ. Uttaraṃ. Adharaṃ, adharāni. Adharaṃ…pe… bho adhara, bhavanto adharānīti.

Idāni punnapuṃsakaliṅgānaṃ parasaddādīnaṃ rūpantaraniddeso vuccati. Kaccāyanasmiñhi ‘‘purisā’’ti viya ‘‘parā’’ti paṭhamābahuvacanaṃ dissati. Evarūpo nayo aparasabbakatarādīsu aññatamapariyosānesu navasu appasiddho, labbhamāno pubbadakkhiṇuttarādharesu catūsu labbheyya. Tathā ‘‘purise’’ti viya pāḷiādīsu ‘‘pubbe’’ti saccasaṅkhepe ‘‘itare’’ti, kaccāyane ca ‘‘pare’’ti sattamīekavacanaṃ dissati. Evarūpo nayo sabba aññasaddesu appasiddho, labbhamāno katarakatamādīsu sesesu adharapariyosānesu dvādasasu labbheyya. Tathā ‘‘purisā’’ti viya sabbā katarā iccādi pañcamīekavacananayo pāḷiādīsu appasiddho. Evaṃ santepi ayaṃ nayo punappunaṃ upaparikkhitvā yutto ce, gahetabbo.

Ayaṃ pana ubhayasaddasahito itthiliṅgapeyyālo –

Katarā, katarā, katarāyo. Kataraṃ…pe… bhoti katare, bhotiyo katarā, katarāyo. Katamā. Ubhayā. Itarā. Aññatarā. Aññatamā. Pubbā. Parā. Aparā. Dakkhiṇā. Uttarā. Adharā, adharā, adharāyo. Adharaṃ…pe… bhoti adhare, bhotiyo adharā, adharāyoti.

Yasmā panetesu itara añña aññatara aññatamānaṃ pāḷiyādīsu ‘‘itarissā’’tiādidassanato koci bhedo vattabbo, tasmā catutthīchaṭṭhīnaṃ ekavacanaṭṭhāne ‘‘itarissā, itarāya, aññissā, aññāya. Aññatarissā, aññatarāya, aññatamissā, aññatamāyā’’ti yojetabbaṃ. Tathā tatiyāpañcamīnamekavacanaṭṭhāne ‘‘tassā kumārikāya saddhiṃ. Kassāhaṃ kena hāyāmī’’ti karaṇanissakkappayogadassanato sattamiyā panekavacanaṭṭhāne ‘‘itarissā, itarissaṃ, itarāya, itarāyaṃ, aññissā, aññissaṃ, aññāya, aññāyaṃ, aññatarissā, aññatarissaṃ, aññatarāya, aññatarāyaṃ, aññatamissā, aññatamissaṃ, aññatamāya, aññatamāya’’nti yojetabbaṃ ‘‘aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hotī’’ti pāḷidassanato.

Tatra sabbasaddo sabbasabbaṃ, padesasabbaṃ, āyatanasabbaṃ, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī’’tiādīsu sabbasabbasmiṃ āgato. ‘‘Sabbesaṃ vo sāriputtā subhāsitaṃ pariyāyenā’’tiādīsu padesasabbasmiṃ. ‘‘Sabbaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasi karotha, bhāsissāmi…pe… katamañca bhikkhave sabbaṃ cakkhuñceva rūpā ca…pe… mano ceva dhammā cā’’ti ettha āyatanasabbasmiṃ. ‘‘Sabbaṃ sabbato sañjānātī’’tiādīsu sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadeso, itaresu tīsu sappadesoti veditabbo. Iccevaṃ –

Sabbasabbapadesesu, atho āyatanepi ca;

Sakkāye cāti catūsu, sabbasaddo pavattati.

Katara katamasaddesu katarasaddo appesu ekaṃ vā dve vā tīṇi vā bhiyyo vā appamupādāya vattati. Katamasaddo bahūsu ekaṃ vā dve vā tīṇi vā bahuṃ vā upādāya vattati. Katarasaddo hi appavisayo, katamasaddo bahuvisayo. Tatrime payogā ‘‘katarena maggena gantabbaṃ. Samuddo kataro ayaṃ. Katamo tasmiṃ samaye phasso hoti. Katame dhammā kusalā. Disā catasso vidisā catasso, uddhaṃ adho dasa disatā, imāyo, katamaṃ disaṃ tiṭṭhati nāgarājā’’. Iccevamādayo bhavanti. Ubhayo. Ubhayaṃ. Ubhayo. Ubhayena. Sesaṃ pulliṅge sabbasaddasamaṃ. Ubhayo janā tiṭṭhanti. Ubhayo jane passati. Yathā ubho puttā. Ubho putteti. ‘‘Ubhayo’’ti hi padaṃ ‘‘ubho’’ti padamiva bahuvacanantabhāvena pasiddhaṃ, na tvekavacanantabhāvena. Ettha hi –

‘‘Ekarattena ubhayo, tuvañca dhanusekha ca;

Annamevābhinandanti, ubhayo devamānusā’’

‘‘Ubhayo te pitābhātaro’’ti tadatthasādhakāni nidassanapadāni veditabbāni. Yadā panāyasmanto ‘‘ubhayo’’ti ekavacanantaṃ passeyyātha, tadā sādhukaṃ manasi karotha. Ko hi samattho anantanayapaṭimaṇḍite sāṭṭhakathe tepiṭake jinasāsane niravasesato nayaṃ daṭṭhuṃ dassetuñca aññatra āgamādhigamasampannena pabhinnapaṭisambhidena. Idañcetthupalakkhitabbaṃ –

Aññasaddo pubbasaddo, dakkhiṇo cuttaro paro;

Sabbanāmesu gayhanti, asabbanāmikesupi.

Etesañhi sabbanāmesu saṅgaho vibhāvitova.

Idāni asabbanāmesu saṅgaho vuccate – tattha aññasaddo tāva yadā bālavācako, tadā sabbanāmaṃ nāma na hoti. Asabbanāmattā ca sabbathāpi purisa kaññā cittanayeneva yojetabbo. Tathā hi na jānātīti añño, bālo puriso. Na jānātīti aññā, bālā itthī. Na jānātīti aññaṃ, bālaṃ kulanti vacanattho. Evaṃ viditvā pulliṅgaṭṭhāne ‘‘añño, aññā. Aññaṃ, aññe’’tiādinā purisanayeneva nāmikapadamālā yojetabbā. Itthiliṅgaṭṭhāne ‘‘aññā, aññā, aññāyo’’tiādinā kaññānayeneva, napuṃsakaliṅgaṭṭhāne ‘‘aññaṃ, aññānī’’tiādinā cittanayeneva yojetabbā.

Imasmiñhi atthavisese bālajane vattukāmena ‘‘aññā janā’’ti avatvā ‘‘aññe janā’’ti vutte tassa taṃ vacanaṃ adhippetatthaṃ na sādheti aññathā atthassa gahetabbattā. Tathā ‘‘aññānaṃ janāna’’nti avatvā ‘‘aññesaṃ janānaṃ, aññesānaṃ janāna’’nti vā vutte tassa taṃ vacanaṃ adhippetatthaṃ na sādheti. Tathā ‘‘aññānaṃ itthīna’’nti avatvā ‘‘aññāsaṃ itthīna’’nti vuttepi, ‘‘aññānaṃ kulāna’’nti avatvā ‘‘aññesaṃ kulānaṃ, aññesānaṃ kulāna’’nti vā vuttepi. Sabbanāmikavasena pana adhigatāparavacanicchāyaṃ ‘‘aññe janā’’tiādinā vattabbaṃ, na ‘‘aññā janā’’tiādinā. Tathā hi ‘‘aññā janā’’tiādinā vuttavacanaṃ adhippetatthaṃ na sādheti aññathā atthassa gahetabbattā. Iti yattha ‘‘aññā janā’’tiādivacanaṃ upapajjati, ‘‘aññe janā’’tiādivacanaṃ nupapajjati, yattha pana ‘‘aññe janā’’tiādivacanaṃ upapajjati, ‘‘aññā janā’’tiādivacanaṃ nupapajjati. Yā etasmiṃ atthavisese sallakkhaṇā paññā, ayaṃ nītiyā maggo yuttāyuttivicāraṇe hetuttā, lokasmiñhi yuttāyuttivicāraṇā nītīti vuttā. Sā ca vinā paññāya na sijjhati. Evaṃ aññasaddo asabbanāmikopi bhavati.

Pubba dakkhiṇuttara parasaddesu pubbasaddo yattha padhānavācako, yattha ca ‘‘semhaṃ pubbo’’tiādīsu lohitakopajavācako, tattha asabbanāmiko. Paṭhamatthe tiliṅgo, dutiyatthe ekaliṅgo. Uttamatthavācako pana uttarasaddo ca parasaddo ca asabbanāmiko tiliṅgoyeva. Tathā ‘‘dakkhiṇassā vahantima’’nti ettha viya susikkhitatthacaturatthavācako dakkhiṇasaddo. ‘‘Petānaṃ dakkhiṇaṃ dajjā’’tiādīsu pana deyyadhammavācako dakkhiṇāsaddo niyogā itthiliṅgo asabbanāmikoyeva. Evaṃ añña pubba dakkhiṇuttara parasaddā asabbanāmikāpi santīti tesaṃ sabbanāmesupi asabbanāmesupi saṅgaho veditabbo.

Idāni katarasaddādīnaṃ parapadena saddhiṃ samāso nīyate ‘‘kataragāmavāsī katamagāmavāsī. Ubhayagāmavāsino, itaragāmavāsī aññataragāmavāsī, pubbadisā, parajano, dakkhiṇadisā, uttaradisā, adharapatto’’ti. Tatra ‘‘kataro gāmo kataragāmo, katamo gāmo katamagāmo, ubhayo gāmā ubhayagāmā’’tiādinā yathārahaṃ samāsaviggaho, katarasaddassa pana katamasaddena saddhiṃ samāsaṃ icchanti dvidhā ca rūpāni garū ‘‘kataro ca katamo ca katarakatame katarakatamā vā’’ti. Tasmā sabbanāmikanayena suddhanāmikesu purisanayena ca katara katamasaddassa nāmikapadamālā yojetabbā, tenassa sampadānasāmivacanaṭṭhānesu ‘‘katarakatamesaṃ, katarakatamesānaṃ, katarakatamāna’’nti tīṇi rūpāni siyuṃ ‘‘katarā ca katamā ca katarakatamā’’ti evaṃ itthiliṅgavasena katasamāse pana sabbanāmikanayena, suddhanāmikesu kaññānayena ca yojetabbā. ‘‘Katarañca katamañca katarakatamānī’’ti evaṃ napuṃsakaliṅgavasena katasamāse sabbanāmikanayena, suddhanāmikesu cittanayena ca yojetabbā.

Ayaṃ panettha visesopi veditabbo – pubbāparādisaddā dvandasamāsādividhiṃ patvā sehi rūpehi rūpavanto na honti, taṃ yathā? Pubbāparā, adharuttarā, māsapubbā purisā, diṭṭhapubbā purisā, tathāgataṃ diṭṭhapubbā sāvakā, idaṃ pulliṅgatte paṭhamābahuvacanarūpaṃ. Etthekāro ādesabhūto na dissati. Pubbāparānaṃ adharuttarānaṃ, māsapubbānaṃ purisānaṃ, idaṃ pulliṅgatte catutthīchaṭṭhīnaṃ bahuvacanarūpaṃ. Ettha saṃ sānamiccete ādesabhūtā na dissanti. Tathāgataṃ diṭṭhapubbānaṃ sāvakānaṃ, tathāgataṃ diṭṭhapubbānaṃ sāvikānaṃ, kulānaṃ vā, idaṃ tiliṅgatte catutthīchaṭṭhīnaṃ bahuvacanarūpaṃ. Etthāpi saṃ sānamiccete ādesabhūtā na dissanti. Māsapubbāyaṃ māsapubbāya, piyapubbāyaṃ piyapubbāya, idamitthiliṅgatte sattamīcatutthīchaṭṭhīnaṃ ekavacanarūpaṃ. Etthādesabhūtā saṃ sā na dissanti. Māsapubbānaṃ itthīnaṃ, piyapubbānaṃ itthīnaṃ, idamitthiliṅgatte catutthīchaṭṭhībahuvacanarūpaṃ. Ettha panādesabhūto samicceso na dissati. Aññānipi yathāsambhavaṃ yojetabbāni, pubbāparādīnaṃ samāsaviggahaṃ samāsaparicchede pakāsessāma.

Idāni yaṃsaddassa nāmikapadamālā vuccate –

Yo, ye. Yaṃ, ye. Yena, yehi, yebhi. Yassa, yesaṃ, yesānaṃ. Yasmā, yamhā, yehi, yebhi. Yassa, yesaṃ, yesānaṃ. Yasmiṃ, yamhi, yesu. Idaṃ pulliṅgaṃ. Yaṃ, yāni. Yaṃ, yāni. Yena. Sesaṃ pulliṅgasadisaṃ. Atha vā yaṃ, yāni, yā. Yaṃ, yāni, ye. Yena. Sesaṃ pulliṅgasadisaṃ. Katthaci hi nikāralopo bhavati. Atha vā pana nikārassa ārekārādesāpi gāthāvisaye.

‘‘Yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje;

Nimittāni padissanti, tāni ajja padissare’’ti ca,

‘‘Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto’’ti ca idamettha pāḷinidassanaṃ. Idaṃ napuṃsakaliṅgaṃ.

Yā, yā, yāyo. Yaṃ, yā, yāyo. Yāya, yāhi, yābhi. Yāya, yassā, yāsaṃ. Yāya, yāhi, yābhi. Yāya, yassā, yāsaṃ. Yassaṃ, yāyaṃ, yāsu. Itthiliṅgaṃ. Evaṃ yaṃsaddassa liṅgattayavasena padamālā bhavati. Etthālapanapadāni na labbhanti. Tathā taṃsaddādīnaṃ padamālādīsupi.

Ettha pana yanti saddassa atthuddhāro vuccate – yanti saddo ‘‘yaṃ me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhante bhagavato’’tiādīsu paccattavacane dissati. ‘‘Yantaṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī’’tiādīsu upayogavacane. ‘‘Aṭṭhā nametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā’’tiādīsu karaṇavacane. ‘‘Yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādī’’tiādīsu bhummavacane dissati. Etthedaṃ vuccati –

‘‘Paccatte upayoge ca, bhumme ca karaṇepi ca;

Catūsvetesu ṭhānesu, yanti saddo pavattatī’’ti.

Parapadena saddhiṃ yaṃsaddassa samāsopi veditabbo ‘‘yaṃkhandhādi, yaṃguṇā, yagguṇā’’ti. Tattha yo khandhādi yaṃkhandhādi, ye guṇā yaṃguṇāti samāsaviggaho. Tathā hi visuddhimagge ‘‘yaṃguṇanemittikañcetaṃ nāmaṃ, tesaṃ guṇānaṃ pakāsanatthaṃ imaṃ gāthaṃ vadantī’’ti etasmiṃ pade ‘‘ye guṇā yaṃguṇā, yaṃguṇā eva nimittaṃ yaṃguṇanimittaṃ, tato jātaṃ ‘bhagavā’ti idaṃ nāmanti yaṃguṇanemittika’’nti nibbacanamicchitabbaṃ. Yagguṇāti ettha pana ‘‘yassa guṇā yagguṇā’’ti nibbacanaṃ. Tathā hi –

‘‘Api sabbaññutā paññā, yagguṇantaṃ na jāniyā;

Atha kā tassa vijaññā, taṃ buddhaṃ bhūguṇaṃ name’’ti

Porāṇakaviracanāyaṃ ‘‘yassa guṇā yagguṇā’’ti nibbacanamicchitabbaṃ.

Yasaddassa samāsamhi, saddhiṃ parapadehi ve;

Niggahītāgamo vātha, dvibhāvo vā siyā dvidhā.

Evaṃ yasaddassa samāso sallakkhitabbo.

Idāni tasaddassa nāmikapadamālā vuccate –

So, te. Naṃ, taṃ, ne, te. Nena, tena, nehi, tehi, nebhi, tebhi. Assa, nassa, tassa, ‘nesaṃ, tesaṃ (āsaṃ). Asmā, nasmā, tasmā, namhā, tamhā, nehi, tehi, nebhi, tebhi. Assa, nassa, tassa, nesaṃ, tesaṃ (āsaṃ). Asmiṃ, nasmiṃ, tasmiṃ, amhi, namhi, tamhi, tyamhi, nesu, tesu. Idaṃ pulliṅgaṃ. Ettha ca āsaṃsaddassa atthibhāve ‘‘nevāsaṃ kesā dissanti, hatthapādā ca jālino’’ti gāthā nidassanaṃ, so ca tiliṅgo daṭṭhabbo. Tyamhīti padassa atthibhāve –

‘‘Yadāssa sīlaṃ paññañca, soceyyañcādhigacchati;

Atha vissāsate tyamhi, guyhañcassa na rakkhatī’’ti

Ayaṃ gāthā nidassanaṃ. Ayamettha rūpaviseso sallakkhitabbo – ariyavinayeti vā sappurisavinayeti vā. Ese se eke ekaṭṭheti pāḷippadese paccattekavacanakānameta tasaddānaṃ ekārantaniddesopi dissatīti.

Ettha pana tesaddassa atthuddhāro vuccate – tesaddo ‘‘na te sukhaṃ pajānanti, ye na passanti nandana’’ntiādīsu taṃsaddassa vasena paccattabahuvacane āgato, ‘‘te na passāmi dārake’’tiādīsu upayogabahuvacane. ‘‘Namo te purisājañña, namo te purisuttama. Namo te buddha vīratthū’’ti ca ādīsu tumhasaddassa vasena sampadāne, tuyhanti atthoti vadanti. ‘‘Kinte diṭṭhaṃ kinti te diṭṭhaṃ, upadhī te samatikkantā, āsavā te padālitā’’ti ca ādīsu karaṇe. ‘‘Kinte vataṃ kiṃ pana brahmacariya’’ntiādīsu sāmiatthe, tavāti atthoti vadanti. Etthetaṃ vuccati –

‘‘Paccatte upayoge ca, karaṇe sampadāniye;

Sāmimhi cāti tesaddo, pañcasvatthesu dissatī’’ti.

Taṃ, tāni. Taṃ, tāni. Nena, tena iccādi. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

, tā, tāyo. Naṃ, taṃ, nā, tā, nāyo, tāyo. Nāya, tāya, nāhi, tāhi, nābhi, tābhi. Assā, nassā, (tissā,) tassā, nāya, tāya, nāsaṃ, tāsaṃ, sānaṃ, āsaṃ. Assā, nassā, tassā, nāya, tāya, nāhi, tāhi, nābhi, tābhi. Assā, nassā, (tissā,) tassā, nāya, tāya, nāsaṃ, tāsaṃ, sānaṃ, āsaṃ. Nāya, tāya, assaṃ, nassaṃ, tissaṃ, tassaṃ, nāyaṃ, tāyaṃ, nāsu, tāsu, tyāsu. Idaṃ itthiliṅgaṃ.

Ettha pana ‘‘abhikkamo sānaṃ paññāyati, nāsaṃ kujjhanti paṇḍitā. Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā. Bījāni tyāsu ruhantī’’ti payogadassanato ‘‘sānaṃ āsaṃ tyāsū’’ti imāni vuttāni akkharacintakānaṃ ñāṇacakkhusammuyhanaṭṭhānabhūtāni. Evaṃ parammukhavacanassa taṃsaddassa nāmikapadamālā bhavati.

Ettha ca idaṃ vattabbaṃ –

‘‘Taṃ tvaṃ gantvāna yācassu’’, iccādīsu padissare;

Ādo taṃ tetiādīni, nantiādīni no tathā.

Naṃ ne nenātiādīni, vo noiccādayo viya;

Padato parabhāvamhi, diṭṭhāni jinasāsane.

‘‘Atha naṃ atha ne āha, na ca naṃ paṭinandati’’;

Iccādīni payogāni, dassetabbāni viññunā.

Ko cettha vadeyya –

‘‘Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā’’ti

Ettha

Padato aparattepi, nāsaṃsaddassa dassanā;

Ādopi icchitabbāva, naṃ neiccādayo iti.

So panevantu vattabbo, ‘‘tava vāde na labbhati;

Nāsaṃsaddo nasaddo ca, āsaṃsaddo ca labbhare.

Tasmā ‘āsaṃ na kujjhanti, itthīnaṃ paṇḍitā’iti;

Atthova bhavate evaṃ, suṭṭhu dhārehi paṇḍitā’’ti.

Atha vā yasmā niruttipiṭake ‘‘naṃ purisaṃ passati, ne purise passatī’’tiādinā padato aparattepi ‘‘naṃ, ne’’ iccādīni padāni vuttāni, tasmā tenāpi nayena padato aparānipi tāni kadāci siyuṃ. Mayaṃ pana pāḷinayānusārena tesaṃ pavattiṃ vadāma, idaṃ ṭhānaṃ suṭṭhu vicāretabbaṃ.

Ettha pana tasaddassa parapadehi saddhiṃ samāsopi veditabbo ‘‘taṃputto, taṃsadiso, tanninno, tappoṇo, tappabbhāro, tabbhūto, tagguṇo, tassadiso’’ti.

Tasaddassa samāsamhi, saddhiṃ parapadehi ve;

Niggahītāgamo pubba-pade dvittantu pacchime.

Evaṃ tasaddassa samāso sallakkhitabbo.

Idāni etasaddassa nāmikapadamālā vuccate –

Eso, ete. Etaṃ, ete. Etena, etehi, etebhi. Etassa, etesaṃ, etesānaṃ. Etasmā, etamhā, etehi, etebhi. Etassa, etesaṃ, etesānaṃ. Etasmiṃ, etamhi, etesu. Idaṃ pulliṅgaṃ.

Etaṃ, etāni. Etaṃ, etāni. Sesaṃ pulliṅgasadisaṃ, idaṃ napuṃsakaliṅgaṃ.

Esā, etā, etāyo. Etaṃ, etā, etāyo. Etāya, etāhi, etābhi. Etāya, etissā, etissāya, etāsaṃ. Etāya, etāhi, etābhi. Etāya, etissā, etissāya, etāsaṃ. Etāya, etissaṃ, etāsu. Idaṃ itthiliṅgaṃ. Evaṃ etasaddassa nāmikapadamālā bhavati.

Parapadenettha saddhiṃ samāsopissa veditabbo ‘‘etadatthāya lokasmiṃ, nidhi nāma nidhiyyati. Etapparamāyeva devatā sannipatitā ahesu’’ntiādīsu.

Samāse etasaddassa, saddhiṃ parapadehi ve;

Niggahītāgamo pubba-pade hoti na hoti ca.

Idāni idaṃsaddassa nāmikapadamālā vuccate –

Ayaṃ, ime. Imaṃ, ime. Anena, iminā, ehi, ebhi, imehi, imebhi. Assa, imassa, esaṃ, esānaṃ, imesaṃ, imesānaṃ. Asmā, imasmā, imamhā, ehi, ebhi, imehi, imebhi. Assa, imassa, esaṃ, esānaṃ, imesaṃ, imesānaṃ. Asmiṃ, imasmiṃ, amhi, imamhi, esu, imesu. Idaṃ pulliṅgaṃ.

Idaṃ, imāni. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

Ayaṃ, imā, imāyo. Imaṃ, imā, imāyo. Imāya, imāhi, imābhi. Assā, assāya, imissā, imissāya, imāya, imāsaṃ. Assā, imissā, imāya, imāhi, imābhi. Assā, assāya, imissā, imissāya, imāya, imāsaṃ. Assaṃ, imissaṃ, imāya, imāyaṃ, imāsu. Idaṃ itthiliṅgaṃ. Evaṃ idaṃsaddassa nāmikapadamālā bhavati.

Kaccāyane tu ‘‘imassidamaṃsisu napuṃsake’’ti imasaddoyeva pakatibhāvena vutto, idha pana idaṃsaddoyeva ‘‘idappaccayatā’’ti ettha ‘‘ida’’nti pakatiyā dassanato. Tathā hi ‘‘imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā’’ti vuttaṃ. Ettha ca idappaccayā eva idappaccayatāti saddena padaṃ vaḍḍhitaṃ na kiñci atthantaraṃ yathā devo eva devatāti. Idappaccayānaṃ samūho idappaccayatāti samūhatthaṃ saddamāha yathā janānaṃ samūho janatāti. Cūḷaniruttiyaṃ niruttipiṭake ca idaṃsaddoyeva pakatibhāvena vutto.

Samāse idaṃsaddassa, saddhiṃ parapadena ve;

Idappaccayatātveva, rūpaṃ dvittaṃ siyuttare.

Idāni amusaddassa nāmikapadamālā vuccate –

Asu, amu, amū. Amuṃ, amū. Amunā, amūhi, amūbhi. Amussa, dussa, amūsaṃ, amūsānaṃ. Amusmā, amumhā, amūhi, amūbhi. Amussa, dussa, amūsaṃ, amūsānaṃ. Amusmiṃ, amumhi, amūsu. Idaṃ pulliṅgaṃ.

Aduṃ, amūni. Sesaṃ pulliṅgasadisaṃ. Idaṃ napuṃsakaliṅgaṃ.

Asu, amu, amū, amuyo. Amūṃ, amū, amuyo. Amuyā, amūhi, amūbhi. Amussā, amuyā, amūsaṃ, amūsānaṃ. Amuyā, amūhi, amūbhi. Amussā, amuyā, amūsaṃ, amūsānaṃ. Amuyā, amuyaṃ, amussaṃ, amūsu. Idaṃ itthiliṅgaṃ. Evaṃ amusaddassa nāmikapadamālā bhavati, samāso pana appasiddho.

Tatra ‘‘dussa me khettapālassa, rattibhattaṃ apābhata’’nti payogadassanato ‘‘dussā’’ti padamamhehi ṭhapitaṃ. Kakārāgamavasena aññānipi asabbanāmikarūpāni bhavanti. Tesaṃ vasena ayaṃ liṅgattayassa nāmikapadamālā vuccate –

‘‘Asuko, asukā. Asukaṃ, asuke’’tiādinā, ‘‘amuko, amukā. Amukaṃ, amuke’’tiādinā ca purisanayopi labbhati. ‘‘Asukā, asukāyo’’tiādinā, ‘‘amukā, amukāyo’’tiādinā ca kaññānayopi labbhati. ‘‘Asukaṃ, asukānī’’tiādinā, ‘‘amukaṃ, amukānī’’tiādinā ca cittanayopi labbhati. Imānettha padāni asabbanāmikānipi kakārāgamavasena nānattadassanatthaṃ vuttāni.

Idāni kiṃsaddassa nāmikapadamālā vuccate –

Ko, ke. Kaṃ, ke. Kena, kehi, kebhi. Kassa, kissa, kesaṃ. Kasmā, kamhā, kehi, kebhi. Kassa, kissa, kesaṃ. Kasmiṃ, kismiṃ, kamhi, kimhi, kesu. Idaṃ pulliṅgaṃ.

Rūpavisesopettha veditabbo ‘‘ke gandhabbe ca rakkhase nāge, ke kimpurise ca mānuse, ke paṇḍite sabbakāmadade, dīghaṃ rattaṃ bhattā me bhavissati, ke ca chave pāthikaputte, kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā’’ti pāḷidassanato. Yasmā pana ke gandhabbe ca rakkhase nāge itiādīsu pāḷīsu ‘‘ke’’ti paccattavacanaṃ ekārantampi dissati, tasmā ‘‘ke’’ti rūpabhedo cettha ñeyyo. Tathā ‘‘kissassa ekadhammassa, vadhaṃ rocesi gotama. Kismiṃ me sivayo kuddhā. Kamhi kāle tayā vīra, patthitā bodhimuttamā’’tiādīni ca nidassanapadāni ñeyyāni. Apica –

‘‘Ko te balaṃ mahārāja’’, itiādīsu pāḷisu;

Kvasaddatthe vattatīti, ñeyyā ko iccayaṃ suti.

Petaṃ taṃ sāmamaddakkhiṃ, ko nu tvaṃ sāma jīvasi;

Iti pāṭhe kathaṃsaddā-bhidheyye vattatīti ca.

Etesu dvīsu atthesu, diṭṭho ko iccayaṃ ravo;

Nipātoti gahetabbo, sutisāmaññato ruto.

Napuṃsakaliṅge kaṃ, kāni. Kaṃ, kāni. Sesaṃ pulliṅgasadisaṃ yojetabbaṃ. Atha vā ‘‘kiṃ cittaṃ. Kiṃ rūpaṃ. Kiṃ parābhavato mukhaṃ. Kiṃ icchasī’’tiādipayogadassanato pana ‘‘kiṃ, kāni. Kiṃ, kānī’’ti vatvā sesaṃ pulliṅgasadisaṃ yojetabbaṃ. Ayaṃ nayo yuttataro, idaṃ napuṃsakaliṅgaṃ.

Kā, kā, kāyo. Kaṃ, kā, kāyo. Kāya, kāhi, kābhi. Kāya, kassā, kāsaṃ, kāsānaṃ. Kāya, kassā, kāhi, kābhi. Kāya, kassā, kāsaṃ kāsānaṃ. Kāya, kassā, kāyaṃ, kassaṃ, kāsu.

Ettha pana kāyoti padassa atthibhāve ‘‘kāyo amoghā gacchantī’’ti nidassanaṃ daṭṭhabbaṃ. Idaṃ itthiliṅgaṃ. Evaṃ kiṃsaddassa nāmikapadamālā bhavati. Etthetassa atthuddhāro vuccate – kiṃ saddo ‘‘kiṃ rājā yo lokaṃ na rakkhati. Kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā’’tiādīsu garahane āgato. ‘‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādīsu aniyame. ‘‘Kinte vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī’’tiādīsu nippayojanatāyaṃ. ‘‘Kiṃ na kāhāmi te vaco’’tiādīsu sampaṭicchane. ‘‘Kiṃsūdha vittaṃ purisassa seṭṭha’’ntiādīsu pucchāyaṃ, pucchā ca nāma kāraṇapucchādivasena anekavidhā, ato kāraṇapucchādivasenapi kiṃsaddassa pavatti vitthārato ñeyyā. Tathā hi ayaṃ ‘‘kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi. Kiṃ nu jātiṃ na rocesi. Kena tetādiso vaṇṇo’’tiādīsu kāraṇapucchāyaṃ vattati. ‘‘Kiṃ kāsuyā karissatī’’tiādīsu kiccapucchāyaṃ. ‘‘Kiṃ sīlaṃ. Ko samādhī’’tiādīsu sarūpapucchāyaṃ. ‘‘Kiṃ khādasi. Kiṃ pivasī’’tiādīsu vatthupucchāyaṃ. ‘‘Khādasi kiṃ pivasi ki’’ntiādīsu kriyāpucchāyaṃ vattati. Adiṭṭhajotanāpucchāti evamādikā pana pañcavidhā pucchā kiṃsaddassa atthuddhāre anāharitabbattā anāgatāti daṭṭhabbaṃ. Etthetaṃ vuccati –

Garahāyaṃ aniyame, nippayojanatāya ca;

Sampaṭicchanapucchāsu, kiṃsaddo sampavattati.

Parapadena saddhiṃ samāsopissa veditabbo ‘‘kiṃsamudayo, kiṃvedano, kiṃsaññojano’’ti. Ettha ‘‘ko, ke. Kā, kā, kāyo. Kiṃ, kānī’’ti evaṃ liṅgattayavasena vibhattāni kiṃsaddamayāni padāni samāsapadatte puna kimiti pakatibhāveneva tiṭṭhanti. Nāmasaddena pana samāse tesaṃ dvidhā gati dissati ‘‘kinnāmo, konāmo’’ti. Sabbāni panetāni itthinapuṃsakaliṅgavasena bahuvacanavasena ca yojetabbāni.

Kiṃsaddassa samāsamhi, saddhiṃ nāmaravena ve;

‘‘Kinnāmo’’ iti ‘‘konāmo’’, iti cevaṃ gati dvidhā.

‘‘Konāmo te upajjhāyo’’, iccādettha nidassanaṃ;

Sahaññena samāsamhi, ‘‘kiṃ kiṃ’’icceva suyyate.

Tathā hi ‘‘kiṃcitto tvaṃ bhikkhu. Kiṃkārapaṭissāvinī’’tiādīsu kiṃsaddo sarūpamavijahanto tiṭṭhati. Tattha hi kiṃcittaṃ yassa so kiṃcitto. ‘‘Kiṃ karomi sāmī’’ti evaṃ kinti kāro karaṇaṃ saddanicchāraṇaṃ kiṃkāro, taṃ paṭissāvetīti kiṃkārapaṭissāvinītiādi nibbacanamicchitabbaṃ. ‘‘Kinnaro. Kiṃpakkamiva bhakkhita’’ntiādīsu pana nibbacanamappasiddhaṃ, kiṃsaddoyeva padāvayavabhāvena suto. Tathā hi so katthaci padāvayavabhāvena katthaci nu su nukho kāraṇādisaddehi sahacāribhāvena ca suyyati. Atrime payogā – esā te itthī kiṃ hoti. Ete manussā tumhākaṃ kiṃ honti. Kimpurisānuciṇṇo. Kiṃ nu bhītova tiṭṭhasi. Kiṃsuchetvā sukhaṃ seti. Kiṃ nukho kāraṇaṃ. Kiṃ kāraṇā amma tuvaṃ pamajjasi, kiñhi nāma cajantassa, vācāya adadamappakanti evamādayo. Atridaṃ vuccati –

‘‘Visuṃ padāvayavo vā, hutvā nvādīhi vā pana;

Yutto saddehi kiṃsaddo, diṭṭho sugatasāsane.

Pāḷinayānusārena, sesānaṃ sambhavopi ca;

Ñeyyo viññūhi saddhamma-nayaññūhi pabhedato’’ti.

Idāni sabbanāmikabhāve ṭhitehi ko kaṃsaddehi samānasutikānaṃ aññesaṃ ko kaṃsaddānaṃ nāmikapadamālāviseso vattabbo siyā, so heṭṭhā liṅgattayamissakaparicchede vutto. Asabbanāmikattā pana purisa cittanayeneva vibhatto. Tathā hi yadā kosaddo brahmavātakāyatthavācako, kaṃsaddo pana sirojalasukhatthavācako, tadā tāni padāni asabbanāmikāni, kasmā? Akiṃsaddamayattā sabbanāmikarūpasaṅkhātehi asādhāraṇarūpehi virahitattā pucchatthato atthantaravācakattā ca. Ettha pana samānasutivasena atthantaraviññāpanatthaṃ kosaddo kaṃsaddoti ca vuttaṃ, ekantato pana sabbanāmikatte kiṃsaddoyeva, suddhanāmatte kasaddoyevāti gahetabbaṃ. Iccevaṃ –

Kāye brahmani vāte ca, sīse jalasukhesu ca;

Kasaddo vattatī tīsu, pumā tīsu napuṃsako.

Evaṃ sabbanāmabhūtānaṃ kiṃkasaddānaṃ pavatti veditabbā.

Idha vuttappakārānaṃ, atthānaṃ dāni saṅgaho;

Paññāvepullakaraṇo, ekadesena vuccate.

Kiṃ kiṃpakkena sadisaṃ, kāyo kiṃpabhavo vada;

Kiṃpakkasadiso kāmo, kāyo taṇhādisambhavo.

Uṇhakāle ka’micchanti, ka’micchanti pipāsitā;

Paccāmittā ka’micchanti, ka’micchanti dukhaṭṭitā.

Kāyassa kassa ko āyo,

Ko nātho kassa bhūtale;

Kassa kaṃ jhānajaṃ sātaṃ,

Kassaṅgesu ca kaṃ paranti.

pana tā heṭṭhā amhehi liṅgattayavasena kiṃsaddassa sabbanāmikasaññitassa nāmikapadamālā vibhattā, etāsu pulliṅganapuṃsakaliṅgaṭṭhāne ‘‘kebhi, kissa, kasmā, kamhā, kamhī’’ti imāni padāni pahāya itthiliṅgaṭṭhāne ‘‘kāyo, kābhi, kāsānaṃ, kāyaṃ, kassa’’nti imāni ca padāni pahāya tato tato sesapadato yathāsambhavaṃ cisaddaṃ canasaddaṃ canaṃsaddañca nipātetvā evarūpāni rūpāni gahetabbāni. Seyyathidaṃ?

Koci, keci, kecana. Kiñci, kiñcanaṃ, keci, kecana. Kenaci, kehici. Kassaci, kesañci. Pañcamiyā ekavacanaṃ ūnaṃ pāḷiyaṃ anāgatattā. Kehici. Kassaci, kesañci. Kasmiñci, kismici, kesuci. Pulliṅganapuṃsakaliṅgavasena daṭṭhabbāni. Atra kismicīti anusāralopavasena vuttaṃ.

Itthiliṅgavasena pana kāci itthī, kāci itthiyo. Kāci, kāci. Kiñci, kāci. Kāyaci, kāhici. Kāyaci, kassāci, kāsañci. Kāyaci, kāhici. Kāyaci, kassāci, kāsañci. Kāyaci, kāsucīti rūpāni.

Ettha ‘‘iti bhāsanti kecana, na naṃ hiṃsāmi kiñcana’’ntiādayo payogā veditabbā. Iti liṅgattayavasena vuttāni koci kāci kiñcītiādīni appamattakānaṃ saṅgāhakavacanānīti veditabbāni.

Punetāniyeva yathārahaṃ yaṃsaddena yojetvā dassessāmi –

Yo koci, ye keci. Yaṃ kiñci, ye keci. Yena kenaci, yehi kehici. Yassa kassaci, yesaṃ kesañci. Yasmā kasmāci, yehi kehici. Yassa kassaci, yesaṃ kesañci. Yasmiṃ kasmiñci, yesu kesuci.

Ettha ‘‘yo koci maṃ aṭṭhi katvā suṇeyya. Ye kecime atthi rasā pathabyā, saccaṃ tesaṃ sādhutaraṃ rasāna’’ntiādayo payogā veditabbā. Pulliṅgarūpāni.

Yaṃ kiñci, yāni kānici. Yaṃ kiñci, yāni kānici. Sesaṃ pulliṅgasadisaṃ. Ettha ‘‘yaṃ kiñci ratanaṃ atthi, dhataraṭṭhanivesane. Yaṃ kiñci vittaṃ idha vā huraṃ vā. Yāni kānici rūpānī’’tiādayo payogā veditabbā. Napuṃsakaliṅgarūpāni.

Yā kāci itthī, yā kāci itthiyo. Yaṃ kiñci, yā kāci. Yāya kāyaci, yāhi kāhici. Yāya kāyaci, yāsaṃ kāsañci. Yāya kāyaci, yāhi kāhici. Yāya kāyaci, yāsaṃ kāsañci. Yāya kāyaci, yāsu kāsuci.

Ettha ‘‘yā kāci vedanā atītānāgatapaccuppannā’’tiādayo payogā veditabbā. Itthiliṅgarūpāni. Iti liṅgattayavasena vuttāni yo koci, yā kāci, yaṃ kiñcītiādīni anavasesapariyādānavacanānīti veditabbāni. Sabbāni cetāni na nipātapadāni, nipātapatirūpakā saddagatiyoti veditabbāni. Yadi nipātapadāni siyuṃ, tīsu liṅgesu sattasu vibhattīsu ekākārena tiṭṭheyyuṃ, na ca tiṭṭhanti, tasmā na nipātapadāni, nipātapatirūpakā saddagatiyoyeva.

Apica ya ta kiṃ etaiccetehi sabbanāmehi liṅgānurūpato ttakattikapaccaye katvā vatticchāyaṃ yāni padāni sijjhanti, tāni paricchedavacanāni asabbanāmikāniyeva bhavanti. Tesaṃ nāmikapadamālā purisa citta kaññānayena yojetabbā. Taṃ yathā?

Yattako jano, yattakaṃ cittaṃ, yattikā itthī. Tattako, tattakaṃ, tattikā. Kittako, kittakaṃ, kittikā. Ettako, ettakaṃ, ettikāti. Imāni padāni asabbanāmikānipi paccayavasena sambhūtatthantaresu viññūnaṃ kosallatthaṃ vuttāni.

Idāni saṅkhādivacanassa ekasaddassa nāmikapadamālā vuccate –

Ekasaddo hi saṅkhāvacano ca hoti asadisavacano ca asahāyavacano ca ekaccavacano ca missībhūtavacano ca. Yadā saṅkhā’sadisā’sahāyavacano, tadā ekavacanako bhavati.

Eko, ekaṃ, ekena, ekassa, ekasmā, ekamhā, ekassa, ekasmiṃ, ekamhīti. Evaṃ saṅkhādivacano ekasaddo ekavacanako. Tathā hi ‘‘eko dve tayo’’ti saṅkhāvisaye ekasaddo ekavacanakova. ‘‘Ekomhi sammāsambuddho. Eko rāja nipajjāmī’’ti asadisāsahāyakathanepi ekavacanakova. Ayaṃ ekavacanikā sabbanāmikapadamālā.

Yadā pana saṅkhatthā ca asahāyā ca bahū vattabbā siyuṃ, tadā ekasaddato kakārāgamaṃ katvā ekakā, ekake, ekakehi, ekakebhi. Purisanaye bahuvacanavasena nāmikapadamālā yojetabbā. Tathā hi saṅkhatthāpi bahū honti. ‘‘Cattāro ekakā siyu’’nti hi vuttaṃ. Asahāyāpi bahū honti. Tathā hi ‘‘ayampi gahapati ekova āgato, ayampi ekova āgato’’ti vattabbe ‘‘ime gahapatayo ekakā āgatā’’ti vattabbatā dissati. Ayaṃ nayo sabbanāmikapakkhaṃ na bhajati asādhāraṇarūpābhāvato, atthantaraviññāpanatthaṃ pana vutto.

Yadā ekaccavacano, tadā ‘‘eke, eke, ekehi, ekebhi ekesaṃ, ekehi, ekebhi, ekesaṃ, ekesū’’ti vattabbaṃ. Ayampi bahuvacanikā sabbanāmikapadamālā. Ettha eketi ekacce. Esa nayo sesesupi. Yadā pana missībhūtavacano, tadā ‘‘ekā, eke, ekehi, ekebhi, ekāna’’nti purisanaye bahuvacanavasena vattabbaṃ. ‘‘Pañcālo ca videho ca, ubho ekā bhavantu te’’ti pāḷi dissati. Ayaṃ nayo sabbanāmikapakkhaṃ na bhajati asādhāraṇarūpābhāvato, atthantaraviññāpanatthaṃ pana vutto. Tattha ekā bhavantūti ekībhavantu missībhavantu, gaṅgodakena yamunodakaṃ viya aññadatthu saṃsandantu samentūti vacanattho.

Ācariyā pana evaṃ vibhāgaṃ adassetvā ekasaddassa sabbanāmattameva gahetvā sabbasaddassa viya nāmikapadamālaṃ yojenti. Kathaṃ?

Eko, eke. Ekaṃ, eke. Ekena, ekehi, ekebhi. Ekassa, ekesaṃ, ekesānaṃ. Ekasmā, ekamhā, ekehi, ekebhi. Ekassa, ekesaṃ, ekesānaṃ. Ekasmiṃ, ekamhi, ekesūti. Ayaṃ sabbanāmikapadamālāti veditabbā.

Keci ‘‘ekasaddo saṅkhyātulyāsahāyaññavacano. Yadā saṅkhyāvacano, tadā sabbatthekavacanantova, aññattha bahuvacanantopi, eko ekā ekaṃ iccādi sabbattha sabbasaddasamaṃ. Saṃsāsveva viseso’’ti liṅgattaye yojanānayaṃ vadanti. Evaṃ vadantā ca te vibhāgaṃ adassetvā vadanti. Mayaṃ pana sotūnaṃ payogesu kosalluppādanatthaṃ vibhāgaṃ dassetvā vadāma.

Apicettha ayaṃ visesopi sallakkhitabbo ‘‘eke ekaṭṭhe same samabhāge’ti pāḷippadese paccattekavacanassa ekasaddassa ekārantaniddesopi dissatī’’ti. Pulliṅgarūpāni.

Ekaṃ, ekāni. Ekaṃ, ekāni. Sesaṃ pulliṅgasadisaṃ. Tattha ekānīti ekaccāni. Esa nayo sesabahuvacanesupi, napuṃsakaliṅgarūpāni.

Ekā, ekā, ekāyo. Ekaṃ, ekā, ekāyo. Ekāya, ekāhi, ekābhi. Ekāya, ekissā, ekāsaṃ. Ekāya, ekāhi, ekābhi. Ekāya, ekissā, ekāsaṃ. Ekāya, ekāyaṃ, ekissaṃ, ekāsu. Ettha bahuvacanaṭṭhāne ekāti ekaccā, ekāhīti ekaccāhi, ekāsanti ekaccānaṃ ekāsūti ekaccāsu. Itthiliṅgarūpāni. Sabbānetāni sabbanāmāni ekavacanabahuvacanavasena vuttāni.

Apica ekasadde vicchāvasena vattabbe liṅgattayarūpāni ekavacanāneva bhavanti. Kathaṃ?

Ekeko, ekekaṃ, ekekena, ekekassa, ekekasmā, ekekamhā, ekekassa, ekekasmiṃ, ekekamhīti pulliṅgarūpāni.

Ekekaṃ, ekekaṃ. Sesaṃ pulliṅgasadisaṃ, napuṃsakaliṅgarūpāni. Ekekā, ekekaṃ, ekekāya, ekekissā, ekekāya, ekekissā, ekekāyaṃ, ekekissaṃ. Itthiliṅgarūpāni.

Sabbānetāni vicchāsabbanāmānīti vattuṃ vaṭṭati. Bahuvacanāni panettha na santi payogābhāvato. Iti imesu vicchāvasena vuttesu liṅgattayarūpesu samāsacintā na uppādetabbā anibbacanīyattā vicchāsaddānaṃ. Tathā hi ‘‘pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilā viya taṭataṭāyantā saṅkhārā bhijjantī’’tiādīsu pabbapabbasaddādīnaṃ samāsakaraṇavasena nibbacanaṃ pubbācariyehi na dassitaṃ. Yasmā ca vicchāyaṃ vattamānānaṃ dvirutti lokato eva siddhā, na lakkhaṇato, tasmā tattha samāsacintā na uppādetabbā.

Idāni ekacca ekatiya ekacciyasaddānaṃ nāmikapadamālāyo vuccante – pulliṅge tāva ekacco, ekacce. Ekaccaṃ, ekacce. Sesaṃ purisasaddasamaṃ. Ettha ekacceti paccattabahuvacanameva sabbanāmikarūpasamaṃ asādhāraṇarūpattā. ‘‘Idhekacco kulaputto. Idhekacce moghapurisā’’ti nidassanapadāni.

Ekatiyo, ekatiye. Ekatiyaṃ, ekatiye. Sesaṃ purisasaddasamaṃ. Idhāpi ekatiyeti paccattabahuvacanameva sabbanāmikarūpasamaṃ asādhāraṇarūpattā. Ekatiye manussā.

‘‘Na vissase ekatiyesu eva,

Agārisu pabbajitesu cāpi;

Sādhūpi hutvāna asādhu honti;

Asādhu hutvā puna sādhu hontī’’ti

Nidassanapadāni. Ekacciyasaddassa atthitāyaṃ pana –

‘‘Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro.

Ekacciyaṃ āhāra’’nti nidassanapadāni. Ekacciyo, ekacciyā. Ekacciyaṃ, ekacciyeti sabbathāpi purisanayo. Pulliṅgarūpāni.

Ekaccaṃ, ekaccāni. Ekaccaṃ, ekaccāni. Sesaṃ pulliṅgasadisaṃ. Ekatiyaṃ, ekatiyāni. Ekatiyaṃ, ekatiyāni. Sesaṃ pulliṅgasadisaṃ. Ekacciyaṃ, ekacciyāni. Ekacciyaṃ, ekacciyāni. Sesaṃ pulliṅgasadisaṃ. Napuṃsakaliṅgarūpāni.

‘‘Ekaccā, ekaccā, ekaccāyo’’ti kaññānayena, tathā ‘‘ekatiyā, ekatiyā, ekatiyāyo. Ekatiya’’nti ca, ‘‘ekacciyā, ekacciyā, ekacciyāyo. Ekacciya’’nti ca kaññānayena yojetabbaṃ. Itthiliṅgarūpāni.

Idāni ekākī ekākiyasaddavasena nāmikapadamālā vuccante –

Ekākī, ekākī, ekākino. Ekākiṃ, ekākī, ekākino. Daṇḍīnayena ñeyyā. Ekākiyo, ekākiyā. Ekākiyaṃ, ekākiye. Ekākiyena. Purisanayena ñeyyaṃ. Pulliṅgarūpāni.

Ekāki kulaṃ, ekākī, ekākīni. Ekākiṃ, ekākī, ekākīni. Sesaṃ pulliṅgasadisaṃ. Ekākiyaṃ, ekākiyāni. Ekākiyaṃ, ekākiyāni. Sesaṃ pulliṅgasadisaṃ. Napuṃsakaliṅgarūpāni.

Ekākinī, ekākinī, ekākiniyo. Ekākiniṃ, ekākinī, ekākiniyo. Ekākiniyāti itthīsadisaṃ. Ekākiyā, ekākiyā, ekākiyāyo. Ekākiyaṃ, ekākiyā, ekākiyāyo. Ekākiyāyāti kaññāsadisaṃ. Itthiliṅgarūpāni. Sabbāni panetāni asabbanāmikarūpāni atthantaraviññāpanatthaṃ vuttānīti daṭṭhabbāni.

Idāni dvisaddapariyāyassa sadā bahuvacanantassa sabbanāmikapadassa ubhasaddassa nāmikapadamālā vuccate –

‘‘Ubho, ubho, ubhohi, ubhobhi, ubhinnaṃ, ubhohi, ubhobhi, ubhinnaṃ, ubhosū’’ti ayaṃ pāḷinayānurūpena vuttapadamālā. Atrime payogā – ubho kumārā nikkītā. Ubho itthiyo tiṭṭhanti, ubho cittāni tiṭṭhanti, ubho putte adāsi. Ubho kaññāyo passati. Ubho pādāni bhinditvā, saññamissāmi vo ahaṃ. Ubhohi hatthehi. Ubhohi bāhāhi, ubhohi cittehi, ubhinnaṃ janānaṃ, ubhinnaṃ itthīnaṃ, ubhinnaṃ cittānaṃ, ubhosu purisesu, ubhosu itthīsu, ubhosu passesūti, ayamasmākaṃ ruci. Ācariyā pana ‘‘ubhehi, ubhebhi, ubhesū’’tipi icchanti. Kaccāyanepi hi ‘‘ubhe tappurisā’’ti vuttaṃ. Sabbānipi etāni manasi kātabbāniyeva. Ubhasaddassa samāso appasiddho. Liṅgattayasādhāraṇarūpāni.

Idāni saṅkhāvacanānaṃ dviti catusaddānaṃ sadā bahuvacanantānaṃ sabbanāmānaṃ nāmikapadamālāyo vuccante –

Dve, dve, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīsu. Cūḷaniruttiyaṃ pana ‘‘dvinnanna’’nti padamālā āgatā. Imāni ahaṃsaddādīni viya itthi liṅgādibhāvavinimuttānipi tīsu liṅgesu yujjante ‘‘dve purisā, dve itthiyo, dve cittāni’’iccevamādinā. Imānipi liṅgattayasādhāraṇāni rūpāni.

‘‘Dve’’ti rūpaṃ dvisaddassa, yaṃ samāsamhi taṃ bhave;

Dvitippakatikaṃyeva, nānādesehi sā siyā.

Dvibhāvo ceva dvebhāvo, dvirattañca duvassako;

Dohaḷinī dupattañca, taddhitatte dvayaṃ dvayaṃ.

Tayo, tayo, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīsu. Imāni pulliṅgarūpāni.

Tisso, tisso, tīhi, tībhi, tissannaṃ, tīhi, tībhi, tissannaṃ, tīsu. Imāni itthiliṅgarūpāni. Cūḷaniruttiyaṃ ‘‘tissannanna’’nti catutthīchaṭṭhīnaṃ bahuvacanamāgataṃ, niruttipiṭake pana ‘‘tiṇṇanna’’nti. Tāni sāṭṭhakathe tepiṭake buddhavacane punappunaṃ upaparikkhitvā dissanti ce, gahetabbāni.

Tīṇi, tīṇi, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīhi, tībhi, tiṇṇaṃ, tiṇṇannaṃ, tīsu. Imāni napuṃsakaliṅgarūpāni. Katthaci pana pāḷippadese tīṇisaddassa ṇikāralopopi bhavati ‘‘dve vāti vā udakaphusitānī’’ti. ‘‘Tiṇṇannaṃ kho bhikkhave indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā’’ti idaṃ ‘‘tiṇṇanna’’nti padassa atthibhāve nidassanaṃ.

Yāni rūpāni vuttāni, ‘‘tisso tīṇi tayo’’iti;

Samāsavisaye tāni, titippakatikā siyuṃ.

Yasmā tissa samāsamhi, saddhiṃ parapadena ve;

‘‘Tivedanaṃ ticitta’’nti, ‘‘tiloka’’nti ca niddise.

Ettha napuṃsakattaṃva, pāsaṃsaṃ pāyavuttito;

Pumattampettha icchanti, ‘‘tibhavo khāyate’’iti.

Cattāro, caturo, cattāro, caturo, catūhi, catūbhi, catubbhi, catunnaṃ, catūhi, catūbhi, catubbhi, catunnaṃ, catūsu. Imāni pulliṅgarūpāni.

Catasso, catasso, catūhi, catūbhi, catubbhi, catassannaṃ, catunnaṃ, catūhi, catūbhi, catubbhi, catassannaṃ, catunnaṃ, catūsu. Imāni itthiliṅgarūpāni. Itthiliṅgaṭṭhāne ‘‘catunna’’nti padaṃ cūḷaniruttiyaṃ niruttipiṭake pāḷiyaṃ aṭṭhakathāsu ca dassanato vuttaṃ. Tathā hi cūḷaniruttiyaṃ itthiliṅgaṭṭhāne ‘‘catunna’’nti āgataṃ, niruttipiṭake ‘‘catunnaṃ kaññāna’’nti āgataṃ. Pāḷiyaṃ pana soṇadantasuttādīsu ‘‘samaṇo gotamo catunnaṃ parisānaṃ piyo manāpo’’ti āgataṃ. Aṭṭhakathāsu ca pana suttantaṭṭhakathāyaṃ ‘‘catūhi acchariyabbhutadhammehi samannāgato catunnaṃ parisānaṃ piyo manāpo’’ti āgataṃ. Sattilaṅghajātakaṭṭhakathāyaṃ ‘‘ācariyo panassa catunnaṃ sattīnaṃ laṅghanaṃ sippaṃ jānātī’’ti āgataṃ.

Cattāri, cattāri, catūhi, catūbhi, catubbhi, catunnaṃ, catūhi, catūbhi, catubbhi, catunnaṃ, catūsu. Imāni napuṃsakaliṅgarūpāni.

‘‘Cattāro’’ti ‘‘catasso’’ti, ‘‘cattārī’’ti ca sadditaṃ;

Rūpaṃ samāsabhāvamhi, catuppakatikaṃ bhave.

Nidassanapadānettha, kamato kamakovido;

‘‘Catubbidhaṃ catussālaṃ, catusacca’’nti niddise.

Imāni dveādikāni sabbanāmikāni bahuvacanāniyeva bhavanti, na ekavacanāni. Cūḷaniruttiyaṃ pana tīsu liṅgesu ‘‘catassanna’’nti vuttaṃ, taṃ anijjhānakkhamaṃ viya dissati.

Idāni tumhaamhasaddānaṃ nāmikapadamālā vuccante, tesu yena katheti, tassālapane tumhavacanāni bhavanti.

Tvaṃ, tuvaṃ, tumhe. Taṃ, tuvaṃ, tvaṃ, tavaṃ, tumhe. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayā, tvayā, tumhehi, tumhebhi. Tuyhaṃ, tava, tumhaṃ, tumhākaṃ. Tayi, tvayi, tumhesu. Tatra ‘‘tvaṃ puriso, tvaṃ itthī, tvaṃ citta’’ntiādinā yojetabbāni.

Attayoge amhavacanāni bhavanti.

Ahaṃ, ahakaṃ, mayaṃ, amhe. Maṃ, mamaṃ, amhe. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayā, amhehi, amhebhi. Mayhaṃ, mama, amhaṃ, amhākaṃ, asmākaṃ. Mayi, amhesu, asmesu.

Ettha pana ‘‘kathaṃ amhe karomase’’ti pāḷidassanato ‘‘tumhe’’ti paccattavacanassa viya ‘‘amhe’’ti paccattavacanassapi atthitā veditabbā, ‘‘ahaka’’nti rūpantarampi icchitabbaṃ. Tassa atthibhāve ‘‘ahakañca cittavasānugā bhāsissa’’nti esā pāḷi nidassanaṃ. Ettha hi ahakanti ahaṃ iccevattho. Tatra ‘‘ahaṃ puriso, ahaṃ kaññā, ahaṃ citta’’ntiādinā yojetabbāni. Imānipi liṅgattayasādhāraṇarūpāni.

Kaccāyanacūḷaniruttiniruttipiṭakesu pana ‘‘tumhākaṃ amhāka’’nti ca dutiyābahuvacanaṃ vuttaṃ. Kaccāyane ‘‘tumhānaṃ amhāna’’nti ca paṭhamādutiyābahuvacanaṃ, ‘‘tumhaṃ amha’’nti ca catutthīchaṭṭhekavacanaṃ, paṭhamādutiyābahuvacanañca vuttaṃ, cūḷaniruttiniruttipiṭake pana ‘‘tumhaṃ amha’’nti ca dutiyekavacanaṃ vuttaṃ, ‘‘tumhe amhe’’ti ca catutthīchaṭṭhībahuvacanaṃ vuttaṃ. Etāni upaparikkhitvā sāṭṭhakathesu suttantesu dissanti ce, gahetabbāni.

Tumhaamhasaddānaṃ pana parapadehi saddhiṃ samāse ‘‘maṃdīpā’’tiādayo payogā tathāgatādimukhato sambhavanti. ‘‘Ete gāmaṇi maṃdīpā maṃleṇā maṃsaraṇā’’ti hi tathāgatamukhato, ‘‘tayyogo mayyogo’’ti niruttaññumukhato, kābyādāse ca ‘‘tvaṃmukhaṃ kamaleneva, tulyaṃ nāññena kenacī’’ti ca ‘‘candena tvaṃmukhaṃ tulya’’nti ca kavimukhato.

Tattha hi ahaṃ dīpo etesanti maṃdīpā, ahaṃ leṇaṃ etesanti maṃleṇā, evaṃ maṃsaraṇā. Tumhena yogo tayyogo, tumhasaddena yogo iccevattho. Amhena yogo mayyogo, amhasaddena yogo iccevattho. Tava mukhaṃ tvaṃmukhaṃ. Bahuvacanavasenapi nibbacanīyaṃ ‘‘tumhākaṃ mukhaṃ tvaṃmukha’’nti. Ettha ca pāḷiyaṃ ‘‘maṃdīpā’’iccādidassanato ‘‘tvaṃdīpā’’tiādīni kābyādāse ca ‘‘tvaṃmukha’’nti dassanato tvaṃvaṇṇo, tvaṃsaro, maṃmukhaṃ, maṃvaṇṇo, maṃsaroādīni gahetabbāni. Tattha tvaṃ dīpo etesanti tvaṃdīpā, tumhe vā dīpā etesanti tvaṃdīpā, tava vaṇṇo tvaṃvaṇṇo. Mama mukhaṃ maṃmukhaṃ, amhākaṃ vā mukhaṃ maṃmukhanti nibbacanāni. Esa nayo aññesupi īdisesu ṭhānesu.

Samāse tumhaamhākaṃ, honti parapadehi ve;

‘‘Tvaṃmukha’’nti ca ‘‘maṃdīpā, tayyogo mayyogo’’ti ca.

Etthāha ‘‘kiṃ ettakameva tumhaamhasaddānaṃ rūpaṃ, udāhu aññampi atthī’’ti? Atthi ‘‘te me’’ iccādīni. Yadi evaṃ kasmā padamālā visuṃ na vuttāti? Avacane kāraṇamatthi. Atridaṃ kāraṇaṃ –

‘‘Te me vo no’’ti rūpāni, parāni padato yato;

Tato nāmikapantīsu, na tu vuttāni tāni me.

Ettha ca mayaṃ me vo nosaddānamatthuddhāro vuccate – tesaddassa pana vuttova. Yasmā aṭṭhakathācariyā mayaṃsaddaṭṭhānepi mayāsaddo, mayāsaddaṭṭhānepi ca mayaṃsaddo icceva vadanti, tasmā mayampi tatheva vadāma. Mayaṃsaddo ‘‘anuññātapaṭiññātā, tevijjāmayamasmubho’’tiādīsu asmadatthe āgato. ‘‘Mayaṃ nissāya hemāya, jātā mandosisūpagā’’ti ettha paññattiyaṃ. ‘‘Manomayā pītibhakkhā sayaṃpabhā’’tiādīsu nibbattiatthe. Bāhirena paccayena vinā manasāva nibbattāti manomayā. ‘‘Yaṃnūnāhaṃ sabbamattikāmayaṃ kuṭikaṃ kareyya’’ntiādīsu vikāratthe. ‘‘Dānamayaṃ sīlamaya’’ntiādīsu padapūraṇamatte. ‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāra’’nti ettha vikāratthe padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇameva sovaṇṇanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe mayasaddo daṭṭhabbo. Nibbattiatthotipi vattuṃ vaṭṭati. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte mayasaddo daṭṭhabbo.

Mesaddo ‘‘kicchena me adhigataṃ, halaṃ dāni pakāsitu’’ntiādīsu karaṇe āgato. Mayāti attho. ‘‘Tassa me bhante bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu sampadāne, mayhanti atthoti vadanti. ‘‘Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato’’tiādīsu sāmiatthe, mamāti atthoti ca vadanti. Etthetaṃ vuccati –

Karaṇe sampadāne ca, sāmiatthe ca āgato;

Mesaddo iti viññeyyo, viññunā nayadassinā.

Ettha pana ṭhatvā aṭṭhakathācariyehi kate te mesaddānamatthavivaraṇe vinicchayaṃ brūma tesamadhippāyappakāsanavasena sotūnaṃ saṃsayasamugghāṭanatthaṃ. Tathā hi aṭṭhakathācariyā temesaddānaṃ sampadānatthavasena ‘‘tuyhaṃ mayha’’nti atthaṃ saṃvaṇṇesuṃ, sāmiatthavasena pana ‘‘tava mamā’’ti. Evaṃ yvāyaṃ tehi asaṅkarato niyamo dassito, so sāṭṭhakathe tepiṭake buddhavacane kuto labbhā. Tathā hi temesaddatthavācakā tuyhaṃ mayhaṃsaddā tava mamasaddā ca sampadānasāmiatthesu aniyamato pavattanti.

Tatrime payogā – idaṃ tuyhaṃ dadāmi. Tuyhaṃ vikappemi. Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa, āhutiṃ paggahessāmi. Esa hi tuyhaṃ pitā narasīho. Tuyhaṃ pana mātā kahanti. Mayhameva dānaṃ dātabbaṃ, na aññesaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ. Na mayhaṃ bhariyā esā. Assamo sukato mayhaṃ. Sabbaññutaṃ piyaṃ mayhaṃ. Tāta mayhaṃ mātu mukhaṃ aññādisaṃ, tumhākaṃ aññādisaṃ. Mayhaṃ sāmiko idāni marissati. Tava dīyate, tava silāghate, mama silāghate, pabbajjā mama ruccati. Tava putto. Ubho mātāpitā mamāti evaṃ aniyamato pavattanti.

Cūḷaniruttiyañhi yamakamahātherena catutthīchaṭṭhīnaṃ anaññarūpattaṃ vuttaṃ ‘‘catutthīchaṭṭhīnaṃ sabbattha anaññaṃ, tatiyāpañcamīnaṃ bahuvacanañcā’’ti. Yadi evaṃ aṭṭhakathācariyā ‘‘namo te purisājañña. Namo te buddha vīratthū’tiādīsu tuyhaṃsaddassa vasena sampadāne, tuyhanti hi attho. ‘Kinte vataṃ kiṃ pana brahmacariya’ntiādīsu sāmiatthe, tavāti hi attho’’tiādīni vadantā ‘‘ayuttaṃ saṃvaṇṇanaṃ saṃvaṇṇesu’’ntipi, ‘‘passitabbaṃ na passiṃsū’’tipi āpajjantīti? Yuttaṃyeva te saṃvaṇṇayiṃsu, passitabbañca passiṃsu. Tathā hi te ‘‘saddasatthampi ekadesato sāsanānukūlaṃ hotī’’ti paresamanukampāya saddasatthato nayaṃ gahetvā sampadānatthavasena te mesaddānaṃ ‘‘tuyhaṃ mayha’’nti atthaṃ saṃvaṇṇayiṃsu, sāmiatthavasena pana ‘‘tava mamā’’ti. Saddasatthe hi catutthīchaṭṭhīrūpāni sabbathā visadisāni, sāsane pana sadisāni. Tasmā sāsane sāmaññena pavattāni catutthīchaṭṭhīrūpāni saddasatthe visesena pavattehi catutthīchaṭṭhīrūpehi samānagatikāni katvā paresamanukampāya sampadānatthe tuyhaṃ mayhaṃsaddānaṃ pavattiniyamo, sāmiatthe ca tava mamasaddānaṃ pavattiniyamo dassito. Yasmā pana paresamanukampāya ayaṃ niyamo, tasmā karuṇāyevāyaṃparādho, na aṭṭhakathācariyānaṃ. Tāya eva hi tehi evaṃ saṃvaṇṇanā katāti.

Keci panettha evaṃ vadeyyuṃ – nanu ca bho aṭṭhakathācariyehi saddanayaṃ nissāya te mesaddānaṃ sāmiatthe vattamānānaṃ ‘‘tava mamā’’ti atthavacanena ‘‘tuyhaṃ maṃsena medena, na mayhaṃ bhariyā esā’’tiādīsu sāmivisayesu vibhattivipallāsanayo dassitoti sakkā vattuṃ, tathā saddanayaññeva nissāya te mesaddānaṃ sampadānatthe vattamānānaṃ ‘‘tuyhaṃ mayha’’nti atthavacanena ‘‘bhattaṃ tava na ruccati. Pabbajjā mama ruccatī’’tiādīsupi sampadānavisayesu vibhattivipallāsanayo dassitoti sakkā vattunti? Na sakkā, gāthāsu viya cuṇṇiyapadaṭṭhānepi tuyhaṃ mayhaṃ tava mamasaddānaṃ aniyamena dvīsu atthesu pavattanato. Na hi īdise ṭhāne gāthāyaṃ vā cuṇṇiyapadaṭṭhāne vā vibhattivipallāso icchitabbo. ‘‘Tassa rajjassahaṃ bhīto. Kiṃ nu kho ahaṃ tassa sukhassa bhāyāmī’’tiādīsuyeva pana ṭhānesu icchitabbo.

Yadi saddanayaṃ nissāya ‘‘tuyhaṃ maṃsena medenā’’tiādīsu vibhattivipallāso icchitabbo siyā, ‘‘brāhmaṇassa piyaputtadānaṃ adāsi. Brāhmaṇassa pitā adāsī’’tiādīsupi saddanayaṃ nissāya ‘‘brāhmaṇāyā’’tiādinā vibhattivipallāsattho vacanīyo siyā catutthīchaṭṭhīrūpānaṃ satthe visuṃ vacanato. Evañca sati ko dosoti ce? Attheva doso, yasmā dānayoge vā namoyoge vā āyādesasahitāni catutthīchaṭṭhīrūpāni sāṭṭhakathe tepiṭake buddhavacane nupalabbhanti, tasmā ‘‘brāhmaṇāyā’’tiādinā vibhattivipallāsatthavacane ayaṃ doso yadidaṃ avijjamānaggahaṇaṃ. Yasmā pana īdisesu ṭhānesu vibhattivipallāsakaraṇaṃ sāvajjaṃ, tasmā ‘‘tuyhaṃ maṃsena medenā’’tiādīsupi vibhattivipallāso na icchitabbo.

Catutthīchaṭṭhīrūpāni hi anaññāni dissanti ‘‘purisassa adāsi, purisassa dhanaṃ brāhmaṇānaṃ adāsi, brāhmaṇānaṃ santaka’’nti. Tathā hi pāvacane sa naṃsaddā sampadānasāmiatthesu sāmaññena pavattanti, tappavatti ‘‘aggassa dātā medhāvī’’tiādīhi payogehi dīpetabbā. ‘‘Aggassa dātā medhāvī’’ti ettha hi ‘‘aggassā’’ti ayaṃ saddo yadā kriyāpaṭiggahaṇaṃ paṭicca sampadānatthe pavattati, tadā ‘‘aggassa ratanattayassa dātā’’ti atthavasena pavattati. Yadā pana kriyaṃ paṭicca kammabhūte sāmiatthe pavattati, tadā ‘‘aggassa deyyadhammassa dātā’’ti atthavasena pavattati. Evaṃ sabbathāpi vipallāso tumhākaṃ saraṇaṃ na hotīti. Tathā saddanayaṃ nissāya ‘‘sampadānavacana’’nti tumhehi daḷhaṃ gahitassa mayhaṃsaddassa sāmiatthavasena paṇṇattiyaṃ dassanato vibhattivipallāso tumhākaṃ saraṇaṃ na hoteva. Tathā hi –

‘‘Sakuṇo mayhako nāma, girisānudarīcaro;

Pakkaṃ pipphalimāruyha, ‘mayhaṃ mayha’nti kandatī’’ti

Ettha mayhakoti ekāya sakuṇajātiyā nāmaṃ. So hi loluppacāritāya ‘‘idampi mayhaṃ, idampi mayha’’nti kāyati ravatīti mayhakoti vuccati mayhasaddūpapadassa ke re ge saddeti dhātussa vasena.

Atrāyaṃ padasodhanā – yadi tuyhaṃ mayhaṃsaddā dhuvaṃ sampadānatthe, tava mamasaddā ca sāmiatthe bhaveyyuṃ, evaṃ sante lokavohārakusalena sabbaññunā tassa sakuṇassa ‘‘mayhako’’ti paṇṇatti na vattabbā siyā anantogadhasampadānatthattā, antogadhasāmyatthattā pana ‘‘mamako’’ icceva paññatti vattabbā siyā. Etthapi ‘‘mayhako’’ti idaṃ vibhattivipallāsavasena vuttanti ce? Na, paṇṇattivisaye vibhattivipariṇāmassa aṭṭhānattā anavakāsattā.

Apicettha mayhaṃsaddo sarūpato vibhatyantabhāvena tiṭṭhati kasaddena ekapadattūpagamanato, evaṃ santepi ‘‘mayhako’’ti ayaṃ sakuṇavisesavācako saddo paccattavacanabhāve ṭhitoyeva īsakaṃ sāmiatthampi jotayati sujampati rājapurisasaddā viya. Imināpi kāraṇena vibhattivipallāso tumhākaṃ saraṇaṃ na hoti. Iti ‘‘mayhako’’ti paṇṇattiyaṃ vattamānassa padāvayavabhūtassa mayhasaddassa avipallāsavacanalesena tuyhaṃ tava mamasaddesupi vibhattivipallāso na icchitabboti siddhaṃ. Tasmā aṭṭhakathācariyehi sampadānasāmiatthesu sāmaññena pavattānampi samānānaṃ tuyhaṃ mayhaṃ tava mamasaddānaṃ saddanayaññeva nissāya paresamanukampāya vuttappakāro niyamo dassitoti avagantabbaṃ. Iccevaṃ –

‘‘Tuyhaṃ mayha’’ntime sadde, sampadāne garū vaduṃ;

‘‘Tava mamā’’ti sāmimhi, nayamādāya satthato.

Evaṃ santepi etesaṃ, niyamo natthi pāḷiyaṃ;

Koci tesaṃ viseso ca, diṭṭho amhehi taṃ suṇa.

Sāmyatthasampadānatthā, sambhavanti yahiṃ duve;

‘‘Tuyhaṃ mayha’’ntime saddā, te payogā na dullabhā.

‘‘Tava mamā’’time saddā, pāyā sāmimhi vattare;

Sampadāne yahiṃ honti, te payogā panappakā.

Tavato mamato tuyhaṃ-mayhaṃsaddāva sāsane;

Pāṭhe nekasahassamhi, sāmiatthe pavattareti.

Sabbāpi imā nītiyo paramasukhumā sududdasā vīrajātinā sādhukaṃ manasi kātabbā.

Vo nosaddesu pana vosaddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. ‘‘Kacci vo anuruddhā samaggā sammodamānā’’tiādīsu hi paccatte dissati. ‘‘Gacchatha bhikkhave paṇāmemi vo’’tiādīsu upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu karaṇe. ‘‘Vanapatthapariyāyaṃ vo bhikkhave desessāmī’’tiādīsu sampadāne. ‘‘Sabbesaṃ vo sāriputtā subhāsita’’ntiādīsu sāmivacane. ‘‘Ye hi voariyā parisuddhā kāyakammantā’’tiādīsu padapūraṇamatte. Etthetaṃ vuccati –

‘‘Paccatte upayoge ca, karaṇe sampadāniye;

Sāmissa vacane ceva, tatheva padapūraṇe;

Imesu chasu ṭhānesu, vosaddo sampavattati’’.

Nosaddo paccattopayogakaraṇasampadānasāmivacanāvadhāraṇanusaddatthesu paṭisedhe nipātamatte ca vattati. Ayañhi ‘‘gāmaṃ no gaccheyyāmā’’ti ettha paccatte dissati. ‘‘Mā no ajja vikantiṃsu, rañño sūdā mahānase’’tiādīsu upayoge. ‘‘Na no vivāho nāgehi, katapubbo kudācana’’ntiādīsu karaṇe. ‘‘Saṃvibhajetha no rajjenā’’tiādīsu sampadāne. ‘‘Satthā no bhagavā anuppatto’’tiādīsu sāmivacane. ‘‘Na no samaṃ atthi tathāgatenā’’ti ettha avadhāraṇe. ‘‘Abhijānāsi no tvaṃ mahārājā’’tiādīsu nusaddatthe, pucchāyantipi vattuṃ vaṭṭati. ‘‘Subhāsitaññeva bhāseyya, no ca dubbhāsitaṃ bhaṇe’’tiādīsu paṭisedhe. ‘‘Na no sabhāyaṃ na karonti kiñcī’’tiādīsu nipātamatte. Etthetaṃ vuccati –

Paccatte cupayoge ca, karaṇe sampadāniye;

Sāmyāvadhāraṇe ceva, nusaddatthe nivāraṇe;

Tathā nipātamattamhi, nosaddo sampavattati.

Idāni sabbanāmānaṃ yathārahaṃ saṃkhittena missakapadamālā vuccate –

Yo so, ye te. Yaṃ taṃ, ye te. Yena tena. Sesaṃ vitthāretabbaṃ. Yā sā, yā tā. Yaṃ taṃ, yā tā. Yāya tāya. Sesaṃ vitthāretabbaṃ. Yaṃ taṃ, yāni tāni. Sesaṃ vitthāretabbaṃ. Iminā nayena liṅgattayayojanā kātabbā.

‘‘Eso so, ete te. Ayaṃ so, ime te. So ayaṃ te ime’’tiādinā yathāpayogaṃ padamālā yojetabbā. Tathā hi ‘‘yo so bhagavā sayambhū anācariyako. Ete te bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā. Ayaṃ so sārathi etī’’ti evamādayo vicittappayogā dissanti. Iti sabbanāmikapadānaṃ missakapadamālā yojetabbā.

Mayā sabbatthasiddhassa, sāsane sabbadassino;

Sabbattha sāsane suṭṭhu, kosallatthāya sotunaṃ.

Asabbanāmanāmehi, sabbanāmapadehi ve;

Saha sabbāni vuttāni, sabbanāmāni pantito.

Etesu katayogānaṃ, sukhumatthavijānanaṃ;

Akicchapaṭivedhena, bhavissati na saṃsayo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Sabbanāmataṃsadisanāmānaṃ nāmikapadamālāvibhāgo nāma

Dvādasamo paricchedo.

13. Savinicchayasaṅkhyānāmanāmikapadamālā

Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo;

Bhūdhātujehi rūpehi, aññehi cupayojituṃ.

Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ ṭhapetvā idha asabbanāmānaṃ pañca cha sattādīnaṃ saṅkhyānāmānaṃ nāmikapadamālā bhūdhātumayehi aññehi ca rūpehi yojanatthaṃ vuccate –

Pañca, pañcahi, pañcabhi, pañcannaṃ, pañcasu. Sattannaṃ vibhattīnaṃ vasena ñeyyaṃ. ‘‘Pañca bhūtā, pañca abhibhavitāro, pañca purisā, pañca bhūmiyo, pañca kaññāyo, pañca bhūtāni, pañca cittānī’’tiādinā sabbattha yojetabbaṃ. Cha, chahi, chabhi, channaṃ, chasu, chassu itipi. ‘‘Chassu loko samuppanno, chassu krubbati santhava’’nti hi pāḷi. Satta, sattahi, sattabhi, sattannaṃ, sattasu. Aṭṭha, aṭṭhahi, aṭṭhabhi, aṭṭhannaṃ, aṭṭhasu. Nava, navahi, navabhi, navannaṃ, navasu. Dasa, dasahi, dasabhi, dasannaṃ, dasasu. Evaṃ ekādasa. Dvādasa, bārasa. Terasa, tedasa, teḷasa. Catuddasa, cuddasa. Pañcadasa, pannarasa. Soḷasa. Sattarasa. Aṭṭhārasa, aṭṭhārasahi, aṭṭhārasabhi, aṭṭhārasannaṃ, aṭṭhārasasu. Sabbametaṃ bahuvacanavasena gahetabbaṃ.

Ekūnavīsati, ekūnavīsaṃ iccādipi. Ekūnavīsāya, ekūnavīsāyaṃ, ekūnavīsa bhikkhū tiṭṭhanti, ekūnavīsaṃ bhikkhū passati, evaṃ ‘‘kaññāyo cittānī’’ti ca ādinā yojetabbaṃ. Ekūnavīsāya bhikkhūhi dhammo desito, ekūnavīsāya kaññāhi kataṃ, ekūnavīsāya cittehi kataṃ, ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti, ekūnavīsāya kaññānaṃ dhanaṃ deti, ekūnavīsāya cittānaṃ ruccati, ekūnavīsāya bhikkhūhi apeti. Evaṃ kaññāhi cittehi. Ekūnavīsāya bhikkhūnaṃ santakaṃ, evaṃ kaññānaṃ cittānaṃ. Ekūnavīsāyaṃ bhikkhūsu patiṭṭhitaṃ. Evaṃ ‘‘kaññāsu cittesū’’ti yojetabbaṃ. Ekūnavīsati, ekūnavīsatiṃ, ekūnavīsatiyā, ekūnavīsatiyaṃ.

Vīsati, vīsatiṃ, vīsatiyā, vīsatiyaṃ. Vīsa, vīsaṃ, vīsāya, vīsāyaṃ. Tathā ekavīsa dvāvīsa bāvīsa tevīsa catuvīsa iccādīsupi. Tiṃsa, tiṃsaṃ, tiṃsāya, tiṃsāyaṃ. Cattālīsa, cattālīsaṃ, cattālīsāya, cattālīsāyaṃ. Cattārīsa iccādipi. Paññāsa, paññāsaṃ, paññāsāya, paññāsāyaṃ. Paṇṇāsa, paṇṇāsaṃ, paṇṇāsāya, paṇṇāsāyaṃ. Saṭṭhi, saṭṭhiṃ, saṭṭhiyā, saṭṭhiyaṃ. Sattati, sattatiṃ, sattatiyā, sattatiyaṃ. Sattari iccādipi. Asīti, asītiṃ, asītiyā, asītiyaṃ. Navuti. Navutiṃ, navutiyā, navutiyaṃ.

Itthañca aññathāpi saṅkhyārūpāni gahetabbāni. Ekūnavīsehi, ekūnavīsānaṃ, ekūnavīsesu. ‘‘Channavutīna’’nti ca ādināpi saṅkhyārūpānaṃ katthaci dassanato keci saddasatthavidū ūnavīsatisaddaṃ sabbadāpi ekavacanantamitthiliṅgameva payuñjanti. Keci ‘‘vīsatiādayo ānavuti ekavacanantā itthiliṅgā’’ti vadanti. Keci panāhu –

‘‘Saddā saṅkhyeyyasaṅkhāsu, ekatte vīsatādayo;

Saṅkhatthe dvibahuttamhi, tā tu cānavutitthiyo’’ti.

Ettha dvivacanaṃ chaḍḍetabbaṃ buddhavacane tadabhāvato. Sabbesampi ca tesaṃ yathāvuttavacanaṃ kiñci pāḷippadesaṃ patvā yujjati, kiñci pana patvā na yujjati vīsativīsaṃtiṃsaṃiccādīnañhi saṅkhatthānaṃ saddānaṃ bahuvacanappayogavasenapi pāḷiyaṃ dassanato, kaccāyane ca yovacanasambhūtarūpavantatādassanato. Tasmā yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve tesamekavacanantatā veditabbā atthi natthisaddānaṃ viya.

Atthinatthisaddā hi nipātattā ekattepi bahuttepi pavattanti ‘‘puttā matthi dhanammatthi. Natthi attasamaṃ pemaṃ. Natthi samaṇabrāhmaṇā’’tiādīsu. Aliṅgattepi panetesaṃ katthaci itthiliṅgabhāvo diṭṭho. Abhidhamme hi dhammasenāpatinā anudhammacakkavattinā vohārakusalena vohārakusalasādhakena ‘‘atthiyā nava. Natthiyā navā’’ti ekavacanantaṃ itthiliṅgarūpaṃ dassitaṃ, tasmā vīsativīsatimiccādīnampi yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve ekavacanantatā veditabbā.

Tattheke ‘‘hetuyā adhipatiyā’’ti ca idaṃ liṅgavipallāsavasena gahetabbaṃ maññanti. Tammativasena ‘‘hetumhi adhipatimhī’’ti pulliṅgabhāvo paṭipādetabbo, ‘‘hetupaccaye adhipatipaccaye’’ iccevattho. Atha vā ‘‘hetuyā adhipatiyā’’ti dvayamidaṃ itthiliṅgarūpapaṭibhāgaṃ pulliṅgarūpanti gahetabbaṃ ‘‘hetuyo jantuyo’’tiādīnaṃ itthiliṅgarūpapaṭibhāgānaṃ pulliṅgarūpānampi vijjamānattā, ‘‘atthiyā natthiyā’’ti idaṃ pana liṅgavipallāsavasena vuttanti na gahetabbaṃ atthi natthisaddānaṃ aliṅgabhedattā. Na hi atthi natthisaddā tīsu liṅgesu ekasmimpi antogadhā. Etesu hi atthisaddo ākhyātanipātavasena bhijjati ‘‘atthi santi saṃvijjati. Atthikhīrā brāhmaṇī’’tiādīsu, natthisaddo pana nipātoyeva. Iccevaṃ atthi natthisaddānaṃ nipātānañca liṅgavacanavasena kathanaṃ yujjati itthiliṅgādivasena ekattādivasena ca appavattanato. Vuttañca –

‘‘Sadisaṃ tīsu liṅgesu, sabbāsu ca vibhattisu;

Vacanesu ca sabbesu, yaṃ na byeti tadabyaya’’nti.

Ettha siyā – nanu ca bho ‘‘atthi sakkā labbhā iccete paṭhamāyā’’ti vacanato atthisaddo paṭhamāya vibhattiyā yutto, evaṃ sante kasmā ‘‘sadisaṃ tīsu liṅgesū’’tiādi vuttanti? Saccaṃ atthisaddo paṭhamāya vibhattiyā yutto, tathā natthisaddo atthisaddassa vacanalesena gahetabbattā yugaḷapadattā ca. Idaṃ pana ‘‘sadisaṃ tīsu liṅgesū’’tiādivacanaṃ upasagganipātasaṅkhāte asaṅkhyāsadde sandhāya vuttaṃ, na ekekamasaṅkhyāsaddaṃ sandhāya. Tathā hi ‘‘asaṅkhyā’’ti ca ‘‘abyayā’’ti ca laddhavohāresu upasagganipātesu upasaggā sabbepi sabbavibhattivacanakā. Nipātānaṃ pana ekacce paṭhamādīsu yathārahaṃ vibhattiyuttā, ekacce avibhattiyuttā. Tattha ye yadaggena vibhattiyuttā, te tadaggena tabbacanakā. Upasagganipātesu hi paccekaṃ ‘‘idaṃ nāma vacana’’nti laddhuṃ na sakkā, sabbasaṅgāhakavasena pana ‘‘sadisaṃ tīsu liṅgesū’’tiādi pubbācariyehi vuttaṃ. Kaccāyanācariyenapi imamevatthaṃ sandhāya ‘‘sabbāsamāvusopasagganipātādīhi cā’’ti vuttaṃ. Na hi āvusosaddato sabbāpi vibhattiyo labbhanti, atha kho ālapanatthavācakattā ekavacanikaanekavacanikā paṭhamāvibhattiyoyeva labbhanti. Ayamasmākaṃ khanti.

Keci pana sabbehipi nipātehi sabbavibhattilopaṃ vadanti, taṃ na gahetabbaṃ. ‘‘Atthi sakkā labbhā iccete paṭhamāya. Divā bhiyyo namo iccete paṭhamāya ca dutiyāya cā’’tiādivacanato, padapūraṇamattānañca avibhattiyuttānaṃ atha khalu vata vatha iccādīnaṃ nipātānaṃ vacanato. Etthāpi siyā ‘‘nanu ca bho avibhattiyuttānampi nipātānaṃ sambhavato atthi natthisaddānaṃ avibhattiko niddeso kātabbo, atha kimatthaṃ ‘atthiyā nava, natthiyā navā’ti savibhattiko niddeso kato’’ti? Sabbathā vibhattīhi vinā atthassa niddisitumasakkuṇeyyattāti.

Yadi evaṃ ‘‘atthi sakkā labbhā iccete paṭhamāyā’’ti vacanato atthi natthisaddā luttāya paṭhamāya vibhattiyā vasena paṭhamāvibhattikāyeva niddisitabbā, evamakatvā kasmā sattamyantavasena ‘‘atthiyā natthiyā’’ti niddiṭṭhāti? Saccaṃ, atthi natthisaddā paṭhamāvibhattiyuttāyeva niddisitabbā, tathāpi ‘‘atthipaccaye nava, natthipaccaye navā’’ti etassatthassa paridīpane paṭhamāya okāso natthi, sattamiyāyeva pana atthi, tasmā ‘‘atthiyā nava, natthiyā navā’’ti vuttaṃ. Iti atthiyānatthiyāsaddānaṃ sattamyantabhāve siddheyeva tatiyācatutthīpañcamīchaṭṭhiyantabhāvopi siddhoyeva hoti. Tasmā ‘‘atthibhāvo atthitā’’tiādīsupi atthiyā bhāvo atthibhāvo, natthiyā bhāvo natthibhāvo, atthiyā bhāvo atthitābhiādinā samāsataddhitaviggaho avassamicchitabbo. Yadidamamhehi vuttaṃ, taṃ ‘‘pāḷiyā virujjhatī’’ti na vattabbaṃ pāḷinayānusārena vuttattāti.

Evaṃ hotu, kasmā bho ‘‘atthiyā, natthiyā’’ti itthiliṅganiddeso kato, nanu nipātopasaggā aliṅgabhedāti? Saccaṃ, idaṃ pana ṭhānaṃ atīva sukhumaṃ, tathāpi pubbācariyānubhāvaññeva nissāya vinicchayaṃ brūma. Yathā hi vīsatiiccādīnaṃ saṅkhyāsaddānaṃ sarūpato adabbavācakattepi dabbavācakānaṃ latāmatirattiitthī yāguvadhūsaddānaṃ viya itthiliṅgabhāvo saddasatthavidūhi anumato, evaṃ adabbavācakattepi atthi natthisaddānaṃ katthaci itthiliṅgabhāvo saddhammavidūhi anumato. Tenāha āyasmā dhammasenāpati ‘‘atthiyā nava, natthiyā navā’’ti. Atha vā ‘‘atthiyā, natthiyā’’ti imāni liṅgabhāvavinimuttāni sattamiyantāni nipātapadānītipi gahetabbāni, na ettha codetabbaṃ, evarūpāni nipātapadāni pubbācariyehi vuttāni na santi, tasmā chaḍḍetabbamidaṃ vacananti.

Pāvacanasmiñhi garūhi aniddiṭṭhānipi anekavihitāni nipātapadāni sandissanti, nāpi ‘‘hetuyā, adhipatiyā, atthiyā, natthiyā’’ti evamādīsu ‘‘apasaddā ime’’ti virodho uppādetabbo. Na hi acinteyyānubhāvena pāramitāpuññena nipphannena anāvaraṇañāṇena sabbaṃ ñeyyamaṇḍalaṃ hatthatale āmalakaṃ viya paccakkhaṃ katvā passato buddhassa vacane aññesaṃ vācāvippalāpo avassaṃ labbhatīti. Nanu ca bho ‘‘hetuyā, adhipatiyā, atthiyā, natthiyā’’ti ca idaṃ sāriputtattheravacanaṃ tena nikkhittattā. Tathāgatena hi tāvatiṃsabhapane desitakāle imāni padāni na santi, evaṃ sante kasmā ‘‘buddhavacana’’nti vadathāti? Buddhavacanaṃyeva nāma. Āyasmato hi sāriputtassa tathāgatena nayo dinno, tenapi pabhinnapaṭisambhidena satthukappena aggasāvakena satthu santikā nayaṃ labhitvā byañjanaṃ suropitaṃ kataṃ. Sabbepi hi paṭisambhidappattā ariyā dunniruttiṃ na vadanti niruttipabhedasmiṃ sukusalattā, tasmā aññesamavisayo esa ariyānaṃ vohāroti daṭṭhabbaṃ.

Idāni satādīnaṃ nāmikapadamālā vuccate –

Sataṃ, satāni, satā. Sataṃ, satāni, sate. Satena, satehi, satebhi. Satassa, satānaṃ. Satā, satasmā, satamhā, satehi, satebhi. Satassa, satānaṃ. Sate, satasmiṃ, satamhi, satesu. Evaṃ sahassaṃ, sahassānīti yojetabbaṃ. Dasasahassaṃ satasahassaṃ dasasatasahassanti etthāpi eseva nayo. Ayaṃ panettha payogo ‘‘sataṃ bhikkhū, sataṃ itthiyo, sataṃ cittāni. Bhikkhūnaṃ sataṃ, itthīnaṃ sataṃ, cittānaṃ sataṃ. Sahassādīsupi eseva nayo. Itthañca aññathāpi saddarūpāni bhavanti. Koṭi, koṭī, koṭiyo. Rattinayena ñeyyaṃ.

Ekappabhutito yāva, dasakā yā pavattati;

Saṅkhyā tāva sā saṅkhyeyya-ppadhānāti garū vaduṃ.

Vīsatito yāva satā, yā saṅkhyā tāva sā pana;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānāti ca vaṇṇayuṃ.

Apica –

Vīsato yāva koṭiyā, saṅkhyā tāva hi sā khalu;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānā cāti niddise.

Tathā hi ‘‘asīti koṭiyo hitvā, hiraññassāpi pabbaji’’nti, ‘‘khīṇāsavā vītamalā, samiṃsu satakoṭiyo’’ti ca pāḷi dissati.

Imasmiṃ pana ṭhāne sabbesaṃ saṅkhyāsaddarūpānaṃ pākaṭīkaraṇena viññūnaṃ sukhumañāṇapaṭilābhatthaṃ sāṭṭhakathaṃ udānapāḷippadesaṃ aññañca pāḷippadesamaṭṭhakathāvacanañca āharitvā dassayissāmi –

‘‘Yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni, navuti tesaṃ dukkhāni. Yesaṃ asīti…pe… yesaṃ sattati. Yesaṃ saṭṭhi. Yesaṃ paññāsaṃ, yesaṃ cattārīsaṃ, yesaṃ tiṃsaṃ. Yesaṃ kho visākhe vīsaṃ piyāni, vīsati tesaṃ dukkhāni. Yesaṃ dasa. Yesaṃ nava. Yesaṃ aṭṭha. Yesaṃ satta. Yesaṃ cha. Yesaṃ pañca. Yesaṃ cattāri. Yesaṃ tīṇi. Yesaṃ dve. Yesaṃ ekaṃ piyaṃ, tesaṃ ekaṃ dukkha’’nti.

Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. ‘‘Sataṃ piya’’ntipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyāsaṅkhyeyyappadhānā, tasmā ‘‘yesaṃ dasa piyāni, dasa tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Keci pana ‘‘yesaṃ dasa piyānaṃ, dasa tesaṃ dukkhāna’’ntiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyeyyappadhānā saṅkhyāppadhānā ca, tasmā tatthāpi saṅkhyeyyappadhānaṃyeva gahetvā ‘‘yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Sabbesampi ca yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhanti pāṭho, na pana dukkhassāti. Ekasmiñhi padakkame ekarasāva bhagavato desanā hotīti. Tasmā yathāvuttanayāva pāḷi veditabbā. Ayaṃ tāva sāṭṭhakatho udānapāḷippadeso.

Idāni añño pāḷippadeso aṭṭhakathāpāṭhappadeso ca nīyate –

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññā sahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasi’’nti

Pāḷi. Ettha ‘‘sataṃ hatthī’’tiādīni visesitāni, ‘‘sahassānī’’ti visesanaṃ, tasmā sataṃsaddaṃ sahassasaddena yojetvā ‘‘hatthī’’tiādīni pana upapadaṃ katvā attho gahetabbo. Hatthī sataṃ sahassāni. Assā sataṃ sahassāni. Assatarīrathā sataṃ sahassāni. Āmukkamaṇikuṇḍalā kaññā sataṃ sahassāni. Idaṃ saṅkhyeyyappadhānavasenatthagahaṇaṃ. Saṅkhyāppadhānavasena pana ayampi attho gahetabbo ‘‘hatthīnaṃ satasahassaṃ, assānaṃ satasahassaṃ, assatarīrathānaṃ satasahassaṃ, āmukkamaṇikuṇḍalānaṃ kaññānaṃ satasahassa’’nti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. ‘‘Yojanānaṃ satānucco, himavā pañca pabbato’’ti ayamaṭṭhakathāpāṭho. Ettha ‘‘pañcā’’ti saddaṃ satasaddena saddhiṃ yojetvā ‘‘sippikānaṃ sataṃ natthī’’ti ettha viya himavā pabbato yojanānaṃ pañca satāni uccoti saṅkhyāppadhānavasena attho gahetabbo. ‘‘Pañca satānī’’ti ca addhuno accantasaṃyogavasena upayogavacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. Satamiti saddo ‘‘sataṃ homi, sahassaṃ homī’’tiādīsu ekavacano. ‘‘Athetthekasataṃ khatyā, anuyantā yasassino’’tiādīsu bahuvacano. Evaṃ sahassādīnampi ekavacanabahuvacanatā labbhati. Tathā hi ‘‘bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatī’’ti ettha ‘‘satasahassa’’nti ekavacanaṃ. ‘‘Parosahassaṃ kho panassa puttā bhavissantī’’ti ettha sahassanti bahuvacananti daṭṭhabbaṃ.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama’’nti

Pāḷi. Ettha ‘‘kappe ca satasahasse caturo ca asaṅkhiyeti sāmiatthe upayogabahuvacanaṃ, tasmā ‘‘mahākappānaṃ satasahassānaṃ catunnaṃ asaṅkhiyānaṃ matthake’’ti attho gahetabbo, ‘‘matthake’’ti cettha vacanaseso. ‘‘Kappasatasahassādhikānaṃ catunnaṃ asaṅkhiyānaṃ matthake’’iccevattho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācana’’nti

Pāḷi. Ettha ‘‘kappe’’ti accantasaṃyogavasena upayogabahuvacanaṃ. ‘‘Satasahasse kappe’’ti kappasaddasambandhena cāyaṃ pulliṅganiddeso upayoganiddeso ca. Samānādhikaraṇañhi idaṃ kappasaddena. ‘‘Caturo ca asaṅkhiye’’ti acchantasaṃyogavasena upayogabahuvacanāni. Kassa pana asaṅkhiyeti? Aññassa avuttattā kappassa ca vuttattā pakaraṇato ‘‘kappāna’’nti ayamattho viññāyateva. Na hi vuttaṃ vajjetvā avuttassa kassaci gahaṇaṃ yuttanti. Casaddo sampiṇḍanattho ‘‘mahākappānaṃ caturo asaṅkhyeyye satasahasse ca mahākappe’’ti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū’’ti pāḷi. Ettha ghaṭāti ghaṭānaṃ. Sāmiatthe hi idaṃ paccattavacanaṃ. ‘‘Ghaṭānaṃ anekasahassāni’’ iccevattho. Kumbhīnañca satā bahūti anekāni ca kumbhīnaṃ satāni. Ettha nikāralopo daṭṭhabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo’’ti

Pāḷi. Ettha dasavīsasahassānanti dasasahassānaṃ vīsasahassānañca. Dhammābhisamayoti catusaccappaṭivedho. Ekadvinnanti sīsamattakathanaṃ, tena ‘‘ekassa ceva dvinnañca tiṇṇaṃ catunnaṃ…pe… dasanna’’ntiādinā nayena asaṅkhyeyyoti attho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā’’ti

Pāḷi. Ettha cattāri satasahassānīti idaṃ liṅgabhedavasena ‘‘chaḷabhiññā mahiddhikā’’ti imehi dvīhi padehi samānādhikaraṇaṃ. Īdisesu hi ṭhānesu asaṅkhyeyya vācakopi saddo napuṃsakova hoti, tasmā ‘‘cattāri satasahassānī’’ti ca ‘‘chaḷabhiññā’’ti ca ‘‘mahiddhikā’’ti ca etaṃ padattayaṃ samānādhikaraṇaṃ. Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahaddhikānanti sāmiatthe paccattavacanaṃ daṭṭhabbaṃ. Imasmiṃ panatthe ‘‘cattāri satasahassānī’’ti ayaṃ saṅkhyāvacano bhavati. ‘‘Tīṇi satasahassāni, nāriyo samalaṅkatā’’tiādīsupi ayaṃ nayo netabbo. ‘‘Tā ca satta satā bhariyā, dāsyo satta satāni cā’’ti pāḷi. Ettha satāti ‘‘satānī’’ti napuṃsakavasena gahetabbaṃ, na itthiliṅgavasena. ‘‘Satā’’ti hi ‘‘pañca cittā vipākā’’tiādīni viya napuṃsakarūpaṃ. Itthiliṅgabhūtā hi satasaddo natthi, tathā pulliṅgabhūto. Yadi ca dviliṅgo satasaddo siyā, evañca sati ‘‘puriso, kaññā’’ti ca okārantapulliṅgaākārantitthirūpehipibhavitabbaṃ. Rūpadvayampi satasaddassa natthi, tena ñāyati ‘‘satasaddo ekantanapuṃsako’’ti.

Nanu ca bho ‘‘tā devatā sattasatā uḷārā’’ti ettha satasaddo itthiliṅgo hutvā dissatīti? Na, napuṃsakoyevāti. Nanu ca bho devatāsaddena samānādhikaraṇoti? Saccaṃ samānādhikaraṇo, tathāpi napuṃsakoyeva. Īdisesu hi saṅkhyāvisayesu samānādhikaraṇabhāvo appamāṇo. Tathā hi ‘‘pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciravāsino ahesu’’nti napuṃsakaliṅgena pulliṅgassa samānādhikaraṇatā dissati, tasmā ‘‘tā devatā sattasatā uḷārā’’ti etthāpi ‘‘sattasatānī’’ti napuṃsakabhāvoyevāti avagantabbo. ‘‘Satta hatthisate datvā’’tiādīsupi satasaddo napuṃsakoyeva. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Navutikoṭisahassehi, parivāresi mahāmunī’’ti pāḷi. Ettha ‘‘navutikoṭisahassehi bhikkhūhī’’ti vā ‘‘bhikkhūnaṃ navutikoṭisahassehī’’ti vā saṅkhyeyyasaṅkhyāpadhānavasena attho gahetabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Satasahassavassāni, āyu tassa mahesino’’ti pāḷi. Ettha ‘‘satasahassavassānī’’ti kālassa accantasaṃyogavasena upayogavacanaṃ. Tathā ‘‘dasavassasahassāni, agāra’majjha so vasī’’ti pāḷiyampi. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Ito satasahassamhi, kappe uppajji nāyako’’ti pāḷi, ‘‘ekanavute ito kappe’’ti pāḷi ca. Ettha satasahassamhi kappeti satasahassānaṃ kappānaṃ matthake. Ekanavute kappeti ekanavutiyā kappānaṃ matthaketi bhummavacanassa sāmibhummavacanavasena attho gahetabbo. Tathā hi ‘‘bhagavati brahmacariyaṃ vussatī’’ti ettha bhummavacanassa ‘‘bhagavato santike’’ti sāmibhummavacanavasena attho gahito. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Yadi tattha sahassāni, satāni nahutāni ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjatī’’ti

Pāḷi. Ayametassā attho – tattha vane vāḷānaṃ sahassāni ca satāni ca nahutāni ca yadi vijjanti. Atha vā sahassāni satānīti satasahassāni, vāḷānaṃ satasahassāni ca nahutāni ca yadi vijjanti, evaṃ vijjantesupi vāḷesu kocīti kvaci. Kocisaddo hi ‘‘ko te balaṃ mahārājā’’ti ettha kosaddo viya kvasaddatthe vattati, nimittatthe cāyaṃ niddeso. Tena ‘‘koci kvaci kismiñci vāḷe ekassapi vāḷamigassa kāraṇā nevamhākaṃ bhayaṃ vijjatī’’ti attho gahetabbo. Atha vā kocīti kiñci appamattakampi. Ettha pana ‘‘vāḷesū’’ti nimittatthe bhummaṃ. Vāḷānaṃ kāraṇā appamattakampi amhākaṃ bhayaṃ na vijjatīti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Sabbaṃ satasahassāni, chattiṃsaparimaṇḍalaṃ;

Dasañceva sahassāni, aḍḍhuḍḍhāni satāni cā’’ti

Aṭṭhakathāpāṭho. Ettha yasmā saddato samānavibhattiliṅgavacanānaṃ padānaṃ asamānavibhattiliṅgavacanānaṃ vā atthato pana samānānaṃ dūre ṭhitānampi ekasambandho hoti, itaresaṃ samīpe ṭhitānampi na hoti, tasmā ‘‘sabba’’ntidaṃ ‘‘parimaṇḍala’’ntiminā sambandhitabbaṃ. ‘‘Chattiṃsā’’ti idaṃ pana ‘‘satasahassānī’’timinā sambandhitabbaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā’’ti

Aṭṭhakathāpāṭho. Ettha ‘‘duve’’ti visesanaṃ, ‘‘satasahassānī’’ti visesitabbaṃ. Tathā ‘‘cattārī’’ti visesanaṃ, ‘‘nahutānī’’ti visesitabbaṃ. Tathā hi ‘‘satasahassāni nahutāni cā’’ti imāni ‘‘duve cattārī’’ti imehi visesitabbattā ‘‘dvisatasahassaṃ catunahuta’’nti atthappakāsanāni bhavanti. Evaṃ santepi ‘‘duve’’iccādīnaṃ saṅkhyāsaddānaṃ ‘‘satasahassānī’’tiādīhi saṅkhyāsaddehi samānādhikaraṇatā pubbācariyehi na vuttā. Yasmā pana yathā ‘‘duve puthujjanā vuttā. Satasahassaṃ bhikkhū’’tiādīsu samānādhikaraṇatā labbhati dabbavācakattā visesitabbapadānaṃ, na tathā ‘‘duve satasahassānī’’tiādīsu adabbavācakattā visesitabbapadānaṃ, tasmā īdisesu ṭhānesu samānādhikaraṇatā na icchitabbā yuttiyā abhāvato. Yadi evaṃ ‘‘kusalā, rūpaṃ, cakkhumā’’tiādīnaṃ viya imesamaññamaññasambandharahitā siyāti? Na, visesanavisesitabbabhāvena gahitattā. Yajjevaṃ samānādhikaraṇabhāvo laddhabboti? Na, niyamābhāvato. Ekantena hi guṇaguṇīnaṃyeva visesanavisesitabbānaṃ samānādhikaraṇabhāvo, na itaresaṃ visesanavisesitabbattepi.

Tattha ‘‘ettaka’’nti pamāṇavacanaṃ. ‘‘Bahalattenā’’ti visesane tatiyā. Ubhayena imamatthaṃ dasseti ‘‘ayaṃ vasundharā bahalattena yojanānaṃ duve satasahassāni cattāri nahutāni ca ettakaṃ saṅkhātā’’ti. ‘‘Ettaka’’nti padassa ca ‘‘duve satasahassāni cattāri nahutāni cā’’ti imehi vā ‘‘vasundharā’’ti iminā vā samānādhikaraṇatā na icchitabbā. Ettakanti hi bhāvanapuṃsakaṃ, yaṃ saddasatthe kriyāvisesananti vadanti. Tassa ‘‘ettakena pamāṇena’’iccevattho. Apica ‘‘duve satasahassāni cattāri na hutāni cā’’ti imesampi ‘‘vasundharā’’ti iminā samānādhikaraṇatā na icchitabbā ‘‘bhikkhūnaṃ sata’’nti ettha satasaddassa viya saṅkhyāvacanamattattā. Tathā hi ‘‘ettaka’’nti vuttaṃ. ‘‘Saṅkhātā’’ti pana ‘‘aya’’nti ca imesaṃ ‘‘vasundharā’’ti iminā samānādhikaraṇatā labbhati. Sabbopāyaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Dasettha rājiyo setā, dassanīyā manoramā;

Cha piṅgalā pannarasa, haliddā tā catuddasā’’ti

Pāḷi. Ettha cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalā rājiyoti attho gahetabbo.

Tathā –

‘‘Puttāpi tassa bahavo, ‘ekanāmā’ti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā’’ti

Pāḷi. Ettha pana ‘‘ekanavutī’’ti vattabbe ‘‘asīti dasa eko cā’’ti vuttaṃ. Vicitrasaddaracanañhi pāvacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Tiṃsapurisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahi’maṃ cara’’nti

Pāḷi. Ettha ‘‘purisānaṃ tiṃsasahassāni navuti ca satāni tiṃsa nāvutyo’’ti vuccanti. Imasmiṃ pana ṭhāne tiṃsasaddato sahassasaddassa navutisaddato ca satasaddassa lopaṃ katvā ‘‘tiṃsa nāvutyo’’ti vuttanti na gahetabbaṃ. Evañhi gahaṇe sati yattha katthacipi edisī saddaracanā kātabbā siyā, katāya ca edisāya saddaracanāya atthāvagamo vinā upadesena suṇantānaṃ na siyā, tasmā nevaṃ gahetabbaṃ. Evaṃ pana gahetabbaṃ – ‘‘tiṃsa nāvutyo’’ti idaṃ lokasaṅketarūḷhaṃ vacanaṃ, saṅketarūḷhassa pana vacanassattho yasmā gahitapubbasaṅketehi sutvā ñāyate, na upadesato, tasmā brahmadattena raññā vuttakālepi satthārā taṃ kathaṃ āharitvā vuttakālepi sabbe manussā vināpi upadesena vacanatthaṃ jānantīti gahetabbaṃ.

Tiṃsañceva sahassāni, navuti ca satāni tu;

Tiṃsa nāvutiyo nāma, vuttā umaṅgajātake.

Yasmā pāvacane santi, nayā ceva acintiyā;

Vohārā ca suguḷhatthā, dayāpannena desitā.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

Saddhammatthāya me tasmā, saṅkhyāmālāpi bhāsitā;

Sappayogā yathāyogaṃ, sahevatthavinicchayā.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo saṅkhyānāmānaṃ nāmikapadamālāvibhāgo

Nāma

Terasamo paricchedo.

14. Atthattikavibhāga

Bhūdhātu tāya nipphanna-rūpañcāti idaṃ dvayaṃ;

Katvā padhānamamhehi, sabbametaṃ papañcitaṃ.

Bhavatissa vasā dāni, vakkhāmatthattikaṃ varaṃ;

Atthuddhāro tumantañca, tvādiyantaṃ tikaṃ idha.

Tasmā tāva bhūdhātuto pavattassa bhūtasaddassa atthuddhāro nīyate –

Khandhasattāmanussesu, vijjamāne ca dhātuyaṃ;

Khīṇāsave rukkhādimhi, bhūtasaddo pavattati.

Uppāde cāpi viññeyyo, bhūtasaddo vibhāvinā;

Vipule sopasaggoyaṃ, hīḷane vidhamepi ca;

Parājaye vediyane, nāme pākaṭatāya ca.

Vuttañhetaṃ – bhūtasaddo pañcakkhandhāmanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. ‘‘Bhūtamidanti bhikkhave samanupassathā’’tiādīsu hi ayaṃ pañcakkhandhesu dissati. ‘‘Yānīdha bhūtāni samāgatānī’’ti ettha amanusse. ‘‘Cattāro kho bhikkhu mahābhūtā hetū’’ti ettha dhātūsu. ‘‘Bhūtasmiṃ pācittiya’’ntiādīsu vijjamāne. ‘‘Yo ca kālaghaso bhūto’’ti ettha khīṇāsave. ‘‘Sabbeva nikkhipissanti, bhūtā loke samussaya’’nti ettha satte. ‘‘Bhūtagāmapātabyatāyā’’ti ettha rukkhādīsūti. Mūlapariyāyasuttaṭṭhakathāya vacanaṃ idaṃ. Ṭīkāyamādisaddena uppādādīni gayhare. Vuttañhetaṃ – ‘‘jātaṃ bhūtaṃ saṅkhata’’ntiādīsu bhūtasaddo uppāde dissati. Saupasaggo pana ‘‘pabhūtamariyo pakaroti puñña’’ntiādīsu vipule. ‘‘Yebhuyyena bhikkhūnaṃ paribhūtarūpo’’tiādīsu hīḷane. ‘‘Sambhūto sāṇavāsī’’tiādīsu paññattiyaṃ. ‘‘Abhibhūto māro vijito saṅgāmo’’tiādīsu vidhamane. ‘‘Parābhūtarūpokho ayaṃ acelo pāthikaputto’’tiādīsu parājaye. ‘‘Anubhūtaṃ sukhadukkha’’ntiādīsu vediyane. ‘‘Vibhūtaṃ paññāyā’’tiādīsu pākaṭīkaraṇe dissati, te sabbe ‘‘rukkhādīsū’’tiādisaddena saṅgahitāti daṭṭhabbāti.

Idāni tumantapadāni vuccante –

Bhavituṃ, ubbhavituṃ, samubbhavituṃ, pabhavituṃ, parābhavituṃ, atibhavituṃ, sambhavituṃ, vibhavituṃ, bhotuṃ, sambhotuṃ, vibhotuṃ, pātubhavituṃ, pātubbhavituṃ vā, pātubhotuṃ. Imāni akammakāni tumantapadāni.

Paribhotuṃ paribhavituṃ, abhibhotuṃ abhibhavituṃ, adhibhotuṃ adhibhavituṃ, atibhotuṃ atibhavituṃ, anubhotuṃ anubhavituṃ, samanubhotuṃ samanubhavituṃ, abhisambhotuṃ abhisambhavituṃ. Imāni sakammakāni tumantapadāni, sabbānetāni suddhakattari bhavanti.

‘‘Bhāvetuṃ, pabhāvetuṃ, sambhāvetuṃ, vibhāvetuṃ, paribhāvetuṃ’’iccevamādīni hetukattari tumantapadāni, sabbānipi hetukattari tumantapadāni sakammakāniyeva bhavanti. Uddesoyaṃ.

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitunti hotuṃ vijjituṃ paññāyituṃ sarūpaṃ labhituṃ. Ettha vuttanayānusārena sesānampi tumantānaṃ niddeso vitthāretabbo, sabbāni tumantapadāni catutthiyatthe vattanti ‘‘tvaṃ mama cittamaññāya, nettaṃ yācitumāgato’’ti ettha viya. Yācitunti hi yācanatthāyāti attho. Tasmā bhavituntiādīnampi ‘‘bhavanatthāyā’’ti vā ‘‘bhavanattha’’nti vā ‘‘bhavanāyā’’ti vā ādinā attho gahetabbo. Apica ‘‘nekkhammaṃ daṭṭhu khemato’’ti ettha ‘‘daṭṭhu’’nti padassa ‘‘disvā’’ti atthadassanato yathārahaṃ tumantāni tvāsaddantapadatthavasenapi gahetabbāni. Etāni ca nipātapadesu saṅgahaṃgacchanti. Vuttañhi niruttipiṭake nipātapadaparicchede ‘‘tuṃ iti catutthiyā’’ti. Tatrāyamattho ‘‘tuṃ iti etadanto nipāto catutthiyā atthe vattatī’’ti.

Tumantakathā samattā.

Idāni tvādiyantapadāni vuccante –

Bhavitvā, bhavitvāna, bhavituna, bhaviya, bhaviyāna. Ubbhavitvā, ubbhavitvāna, ubbhavituna, ubbhaviya, ubbhaviyāna. Esa nayo ‘‘samubbhavitvā, parābhavitvā, sambhavitvā, vibhavitvā, pātubbhavitvā’’ti etthāpi. Imāni akammakāni ussukkanatthāni tvādiyantapadāni.

Bhutvā, bhutvāna, paribhavitvā, paribhavitvāna, paribhavituna, paribhaviya, paribhaviyāna, paribhuyya. Abhibhavitvā, abhibhavitvāna, abhibhavituna, abhibhaviya, abhibhaviyāna, abhibhuyya. Esa nayo ‘‘adhibhavitvā, atibhavitvā, anubhavitvā’’ti etthāpi. Idañcettha nidassanaṃ. ‘‘Tamavoca rājā anubhaviyāna tampi, eyyāsi khippaṃ ahamapi pūjaṃ kassa’’nti. Anubhutvā, anubhutvāna. Adhibhotvā, adhibhotvāna.

‘‘Saṭṭhi kappasahassāni, devaloke ramissati;

Aññe deve adhibhotvā, issaraṃ kārayissatī’’ti

Idamettha pāḷinidassanaṃ, imāni sakammakāni ussukkanatthāni tvādiyantapadāni. Imāni cattāri suddhakattariyeva bhavanti.

‘‘Bhāvetvā, bhāvetvāna. Pabhāvetvā, pabhāvetvāna. Sambhāvetvā, sambhāvetvāna. Vibhāvetvā, vibhāvetvāna. Paribhāvetvā, paribhāvetvāna’’iccevamādīni sakammakāni ussukkanatthāni tvādiyantapadāni hetukattariyeva bhavanti. Uddesoyaṃ.

Tatra samānatthapadesu ekamevādipadaṃ gahetvā niddeso kātabbo – bhavitvāti hutvā paññāyitvā sarūpaṃ labhitvā. Evaṃ vuttanayānusārena sesānampi tvādiyantapadānaṃ niddeso vitthāretabbo. Ayaṃ pana viseso bhutvāti sampattiṃ anubhutvāti sakammakavasena attho gahetabbo. Bhutvā anubhutvāti imesañhi samānatthataṃ saddhammavidū icchanti. Atridaṃ vuccati –

‘‘Bhutvā bhutvāna’’iccete, ‘‘anubhutvā’’timassa hi;

Atthaṃ sūcenti ‘‘hutvā’’ti, padassa pana neva te.

Keci ‘‘bhūtvā’’ti dīghattaṃ, tassa icchanti sāsane;

Dīghatā rassatā ceva, dvayampetaṃ padissati.

Saddasatthe ca ‘‘bhūtvā’’ti, dīghattasañhitaṃ padaṃ;

‘‘Bhavitvā’’ti padassatthaṃ, dīpeti na tu sāsane.

‘‘Hutvā’’iti padaṃyeva, dīpeti jinasāsane;

‘‘Bhavitvā’’ti padassatthaṃ, natthi aññattha taṃ padaṃ.

Iccevaṃ savisesantu, vacanaṃ sāradassinā;

Sāsane saddasatthe ca, viññunā pekkhitabbakaṃ.

Evaṃ ussukkanatthe pavattāni tvādiyantapadānipi niddiṭṭhāni, sabbānetāni avibhattikānīti gahetabbāni. Niruttipiṭake hi nipātaparicchede avibhattikāni katvā tvādiyantapadāni vuttāni. Saddatthavidūnaṃ pana mate paṭhamādivibhattivasena savibhattikāni bhavanti.

Imasmiñca pana tvādiyantādhikāre idañcupalakkhitabbaṃ – bhutvā gacchati, bhutvā gato, bhutvā gamissasi, kasitvā vapati. Umaṅgā nikkhamitvāna, vedeho nāvamāruhi. Bhutvāna bhikkhu bhikkhassu iccādī samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogā. ‘‘Bhutvā gacchatī’’ti ettha hi ‘‘bhutvā’’ti idaṃ pubbakālakriyādīpakaṃ padaṃ. ‘‘Gacchatī’’ti idaṃ pana uttarakālakriyādīpakaṃ, samānakattukāni cetāni padāni ekakattukānaṃ kriyānaṃ vācakattā. Tathā hettha yo gamanakriyāya kattā, so eva bhuñjanakriyāya kattubhūto daṭṭhabbo. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

‘‘Andhakāraṃ nihantvāna, uditoyaṃ divākaro;

Vaṇṇaṃ paññāvabhāsehi, obhāsetvā samuggato’’

Iccādīnipi pana samānakattukānaṃ samānakāle tvādisaddappayogā. Ettha hi ‘‘nihantvānā’’ti padaṃ samānakālakriyādīpakaṃ padaṃ. ‘‘Udito’’ti idaṃ pana uttarakālakriyādīpakaṃ padanti na vattabbaṃ samānakālakriyāya idhādhippetattā. Tasmāyeva samānakālakriyādīpakaṃ padanti gahetabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Keci pana ‘‘mukhaṃ byādāya sayati, akkhiṃ parivattetvā passatī’’ti udāharanti. Apare ‘‘nisajja adhīte, ṭhatvā kathetī’’ti. Tattha byādānaparivattanuttarakālo byādānūpasamalakkhaṇaṃ passanakriyāya lakkhiyati. ‘‘Nisajja adhīte, ṭhatvā kathetī’’ti ca samānakālatāyapi ajjhenakathanehi pubbepi nisajjaṭṭhānāni hontīti sakkā pubbuttarakālatā sambhāvetuṃ, tasmā purimāniyeva udāharaṇāni yuttāni. Udayasamakālameva hi tannivattanīyanivattananti.

‘‘Dvāramāvaritvā pavisati’’iccādi samānakattukānaṃ aparakāle tvādisaddappayogo. Yasmā panettha pavisanakriyā purimā, āvaraṇakriyā pana pacchimā, tasmā ‘‘āvaritvā’’ti idaṃ aparakālakriyādīpakaṃ padanti veditabbaṃ. ‘‘Pavisatī’’ti idaṃ pana pubbakālakriyādīpakaṃ padanti. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo. Apare ‘‘dha’nti kacca patito daṇḍo’’ti udāharaṇanti. Abhighātabhūtasamāyoge pana abhighātajasaddassa samānakālatā ettha labbhatīti idhāpi purimāniyeva udāharaṇāni yuttānīti.

‘‘Pisācaṃ disvā cassa bhayaṃ hoti. Paññāya cassa disvā āsavā parikkhīṇā’’iccādi asamāne kattari payogo. Ettha hi pisācaṃ disvā purisassa bhayaṃ hoti, paññāya disvā assa puggalassa āsavā parikkhīṇā. Evaṃ samānakattukatā dhātūnaṃ na labbhati dassanakriyāya purisesu pavattanato, bhavanādikriyāya ca bhayādīsu pavattanatoti daṭṭhabbaṃ. Ayaṃ nayo aññatrāpi īdisesu ṭhānesu netabbo.

Idampi panettha upalakkhitabbaṃ ‘‘appatvā nadiṃ pabbato, atikkamma pabbataṃ nadī’’iccādi parāparayogo. ‘‘Sīhaṃ disvā bhayaṃ hoti, ghataṃ pivitvā balaṃ jāyate, ‘dha’nti katvā daṇḍo patito’’iccādi lakkhaṇahetuādippayogo. ‘‘Nhatvā gamanaṃ, bhutvā sayanaṃ. Upādāya rūpa’’miccāpi byattayena saddasiddhippayogoti.

Iccevaṃ sabbathāpi samānakattukānaṃ dhātūnaṃ pubbakāle tvādisaddappayogo, samānakattukānaṃ samānakāle tvādisaddappayogo, samānakattukānaṃ aparakāle tvādisaddappayogo, asamānakattukānaṃ tvādisaddappayogo, parāparayogo, lakkhaṇahetuādippayogo, byattayena saddasiddhippayogoti sattadhā tvādiyantānaṃ padānaṃ payogo veditabbo.

Yadi evaṃ kasmā kaccāyane ‘‘pubbakālekakattukānaṃ tuna tvāna tvā vā’’ti pubbakāleyeva ekakattukaggahaṇaṃ katanti? Yetuyyena tvādiyantānaṃ padānaṃ purimakālakriyādīpanato. Kaccāyane hi yebhuyyena pavattiṃ sandhāya ‘‘pubbakālekakattukāna’’nti vuttaṃ. Yasmā pana ‘‘iti katvā’’tiādīnaṃ padānaṃ hetuatthavasenapi pubbācariyehi attho saṃvaṇṇito, tasmā ‘‘bhavitvā’’tiādīnaṃ bhūdhātumayānaṃ tvādisaddantānaṃ padānaṃ aññesañca ‘‘pacitvā’’tiādīnaṃ yathāpayogaṃ ‘‘bhavanahetu pacanahetū’’tiādinā hetuatthopi gahetabbo. Atridaṃ vuccati –

Hetutthepi yato honti, saddā ussukkanatthakā;

Tasmā hetuvasenāpi, vadeyyatthaṃ vicakkhaṇo.

‘‘Iti katvā’’ti saddassa, atthasaṃvaṇṇanāsu hi;

‘‘Iti karaṇahetū’’ti, attho dhīrehi gayhati.

‘‘Gacchāmi dāni nibbānaṃ, yattha gantvā na socati’’;

Iti pāṭhepi hetuttho, gayhate pubbaviññubhi.

‘‘Yasmiṃ nibbāne gamana-hetū’’ti hi kathīyate;

Hetutthevaṃ yathāyoga-maññatrāpi ayaṃ nayo.

Evaṃ bhūtasaddassa atthuddhāro ca tumantapadañca tvādiyantapadañcāti atthattikaṃ vibhattaṃ.

Yo imamatthatikaṃ suvibhattaṃ,

Kaṇṇarasāyanamāgamikānaṃ;

Dhārayate sa bhave gatakaṅkhā,

Pāvacanamhi gate sukhumatthe.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Atthattikavibhāgo nāma

Cuddasamo paricchedo.

Evaṃ nānappakārato bhūdhāturūpāni dassitāni.

Padamālā niṭṭhitā.