Namo tassa bhagavato arahato sammāsambuddhassa

Padarūpasiddhi

Ganthārambha

[Ka]

Visuddhasaddhammasahassadīdhitiṃ,

Subuddhasambodhiyugandharoditaṃ;

Tibuddhakhettekadivākaraṃ jinaṃ,

Sadhammasaṅghaṃ sirasā’bhivandiya.

[Kha]

Kaccāyanañcācariyaṃ namitvā,

Nissāya kaccāyanavaṇṇanādiṃ;

Bālappabodhatthamujuṃ karissaṃ,

Byattaṃ sukaṇḍaṃ padarūpasiddhiṃ.

1. Sandhikaṇḍa

Tattha jinasāsanādhigamassa akkharakosallamūlakattā taṃ sampādetabbanti dassetuṃ abhidheyyappayojanavākyamidamuccate.

1. Attho akkharasaññāto.

Yo koci lokiyalokuttarādibhedo vacanattho, so sabbo akkhareheva saññāyate. Sithiladhanitādiakkharavipattiyañhi atthassa dunnayatā hoti, tasmā akkharakosallaṃ bahūpakāraṃ buddhavacanesu, ettha padānipi akkharasannipātarūpattā akkharesveva saṅgayhanti.

Tasmā akkharakosallaṃ, sampādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

Saññāvidhāna

Tatthādo tāva saddalakkhaṇe vohāraviññāpanatthaṃ saññāvidhānamārabhīyate.

2. Akkharāpādayo ekacattālīsaṃ.

Akkharā api ādayo ekacattālīsaṃ, te ca kho jinavacanānurūpā akārādayo niggahītantā ekacattālīsamattā vaṇṇā paccekaṃ akkharā nāma honti. Taṃ yathā – ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti akkharā.

Nakkharantīti akkharā, a ādi yesaṃ te ādayo. Akārādīnamanukkamo panesa ṭhānādikkamasannissito, tathā hi ṭhānakaraṇappayatanehi vaṇṇā jāyante, tattha cha ṭhānāni kaṇṭhatālumuddhadantaoṭṭhanāsikāvasena.

Tattha – avaṇṇa kavagga hakārā kaṇṭhajā.

Ivaṇṇa cavagga yakārā tālujā. Ṭavagga rakāra ḷakārā muddhajā. Tavagga lakāra sakārā dantajā. Uvaṇṇa pavaggā oṭṭhajā. Ekāro kaṇṭhatālujo. Okāro kaṇṭhoṭṭhajo.

Vakāro dantoṭṭhajo.

Niggahītaṃ nāsikaṭṭhānajaṃ.

Ṅa ña ṇa na mā sakaṭṭhānajā, nāsikaṭṭhānajā cāti.

Hakāraṃ pañcameheva, antaṭṭhāhi ca saṃyutaṃ;

Orasanti vadantettha, kaṇṭhajaṃ tadasaṃyutaṃ.

Karaṇaṃ jivhāmajjhaṃ tālujānaṃ, jivhopaggaṃ muddhajānaṃ, jivhāggaṃ dantajānaṃ, sesā sakaṭṭhānakaraṇā.

Payatanaṃ saṃvutādikaraṇaviseso. Saṃvutattamakārassa, vivaṭattaṃ sesasarānaṃ sakārahakārānañca, phuṭṭhaṃ vaggānaṃ, īsaṃphuṭṭhaṃ yaralavānanti.

Evaṃ ṭhānakaraṇappayatanasutikālabhinnesu akkharesu sarā nissayā, itare nissitā. Tattha –

Nissayādo sarā vuttā, byañjanā nissitā tato;

Vaggekajā bahuttādo, tato ṭhānalahukkamā.

Vuttañca –

‘‘Pañcannaṃ pana ṭhānānaṃ, paṭipāṭivasāpi ca;

Nissayādippabhedehi, vutto tesamanukkamo’’ti.

Ekenādhikā cattālīsaṃ ekacattālīsaṃ, etena gaṇanaparicchedena –

Adhikakkharavantāni, ekatālīsato ito;

Na buddhavacanānīti, dīpetācariyāsabho.

Apiggahaṇaṃ heṭṭhā vuttānaṃ apekkhākaraṇatthaṃ.

3. Tatthodantā sarā aṭṭha.

Tattha tesu akkharesu akārādīsu okārantā aṭṭha akkharā sarā nāma honti. Taṃ yathā – a ā i ī u ū e o-iti sarā.

O anto yesaṃ te odantā, dakāro sandhijo, saranti gacchantīti sarā, byañjane sārentītipi sarā.

‘‘Tatthā’’ti vattate.

4. Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti. Taṃ yathā – a i u-iti rassā.

Lahukā mattā pamāṇaṃ yesaṃ te lahumattā, mattāsaddo cettha accharāsaṅghātaakkhinimīlanasaṅkhātaṃ kālaṃ vadati, tāya mattāya ekamattā rassā, dvimattā dīghā, aḍḍhamattā byañjanā. Lahuggahaṇañcettha chandasi diyaḍḍhamattassāpi gahaṇatthaṃ. Rassakālayogato rassā, rassakālavanto vā rassā.

Sararassaggahaṇāni ca vattante.

5. Aññe dīghā.

Tattha aṭṭhasu saresu rassehi aññe dvimattā pañca sarā dīghā nāma honti. Taṃ yathā – ā ī ū e o-iti dīghā.

Aññaggahaṇaṃ diyaḍḍhamattikānampi saṅgahaṇatthaṃ. Dīghakāle niyuttā, tabbanto vā dīghā. Kvaci saṃyogapubbā ekārokārā rassā iva vuccante. Yathā – ettha, seyyo, oṭṭho, sotthi. Kvacīti kiṃ? Maṃ ce tvaṃ nikhaṇaṃ vane. Putto tyāhaṃ mahārāja.

6. Dumhi garu.

Dvinnaṃ samūho du, tasmiṃ dumhi. Saṃyogabhūte akkhare pare yo pubbo rassakkharo, so garusañño hoti. Yathā – datvā, hitvā, bhutvā.

‘‘Garū’’ti vattate.

7. Dīgho ca.

Dīgho ca saro garusañño hoti. Yathā – nāvā, nadī, vadhū, dve, tayo. Garukato añño ‘‘lahuko’’ti veditabbo.

8. Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā aḍḍhamattā akkharā kakārādayo niggahītantā tettiṃsa byañjanā nāma honti. Vuttehi aññe sesā. Byañjīyati etehi atthoti byañjanā. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ-iti byañjanā. Kakārādīsvakāro uccāraṇattho.

‘‘Byañjanā’’ti vattate.

9. Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcavīsati byañjanā pañcapañcavibhāgena vaggā nāma honti. Taṃ yathā – ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma-iti vaggā.

Te pana paṭhamakkharavasena kavaggacavaggādivohāraṃ gatā, vaggoti samūho, tattha pañcapañcavibhāgenāti vā pañca pañca etesamatthīti pañcapañcaso, mo anto yesaṃ te mantā.

10. Aṃiti niggahītaṃ.

Akāro uccāraṇattho, itisaddo panānantaravuttanidassanattho, aṃiti yaṃ akārato paraṃ vuttaṃ bindu, taṃ niggahītaṃ nāma hoti. Rassassaraṃ nissāya gayhati, karaṇaṃ niggahetvā gayhatīti vā niggahītaṃ.

Karaṇaṃ niggahetvāna, mukhenāvivaṭena yaṃ;

Vuccate niggahītanti, vuttaṃ bindu sarānugaṃ.

Idha avuttānaṃ parasamaññānampi payojane sati gahaṇatthaṃ paribhāsamāha.

11. Parasamaññā payoge.

Yā ca pana parasmiṃ sakkataganthe, paresaṃ vā veyyākaraṇānaṃ samaññā ghosāghosalopasavaṇṇasaṃyogaliṅgādikā, tā payoge sati etthāpi yujjante.

Parasmiṃ, paresaṃ vā samaññā parasamaññā, veyyākaraṇe, veyyākaraṇamadhītānaṃ vā samaññātyattho. Payujjanaṃ payogo, viniyogo.

Tattha vaggānaṃ paṭhamadutiyā, sakāro ca aghosā. Vaggānaṃ tatiyacatutthapañcamā, ya ra lava ha ḷā cāti ekavīsati ghosā nāma.

Ettha ca vaggānaṃ dutiyacatutthā dhanitātipi vuccanti, itare sithilāti. Vināso lopo. Rassassarā sakadīghehi aññamaññaṃ savaṇṇā nāma, ye sarūpātipi vuccanti. Sarānantaritāni byañjanāni saṃyogo. Dhātuppaccayavibhattivajjitamatthavaṃ liṅgaṃ. Vibhatyantaṃ padaṃ. Iccevamādi.

Iti saññāvidhānaṃ.

Sarasandhividhāna

Atha sarasandhi vuccate.

Loka aggapuggalo, paññā indriyaṃ, tīṇi imāni, no hi etaṃ, bhikkhunī ovādo, mātu upaṭṭhānaṃ, sametu āyasmā, abhibhū āyatanaṃ, dhanā me atthi, sabbe eva, tayo assu dhammā, asanto ettha na dissanti itīdha sarādisaññāyaṃ sabbasandhikaraṇaṭṭhāne byañjanaviyojanatthaṃ paribhāsamāha.

12. Pubbamadhoṭhitamassaraṃ sarena viyojaye.

Sarenāti nissakke karaṇavacanaṃ, sahayoge vā, sandhitabbe sarasahitaṃ pubbabyañjanaṃ anatikkamanto adhoṭhitamassarañca katvā sarato viyojayeti sarato byañjanaṃ viyojetabbaṃ. Ettha ca assaraggahaṇasāmatthiyena ‘‘byañjana’’nti laddhaṃ.

13. Sarā sare lopaṃ.

Sarā kho sabbepi sare pare ṭhite lopaṃ papponti. Lopoti adassanaṃ anuccāraṇaṃ. Ettha sarāti kāriyīniddeso. Bahuvacanaṃ panettha ekekasmiṃ sare pare bahūnaṃ lopañāpanatthaṃ. Sareti nimittaniddeso, nimittasattamī cāyaṃ, nimittopādānasāmatthiyato vaṇṇakālabyavadhāne sandhikāriyaṃ na hoti. Lopanti kāriyaniddeso, idaṃ pana suttaṃ upari paralopavidhānato pubbalopavidhānanti daṭṭhabbaṃ, evaṃ sabbattha sattamīniddese pubbasseva vidhi, na parassa vidhānanti veditabbaṃ.

‘‘Assaraṃ, adhoṭhita’’nti ca vattate, siliṭṭhakathane paribhāsamāha.

14. Naye paraṃ yutte.

Sararahitaṃ kho byañjanaṃ adhoṭhitaṃ parakkharaṃ naye yutte ṭhāneti paranayanaṃ kātabbaṃ. Ettha yuttaggahaṇaṃ niggahītanisedhanatthaṃ, tena ‘‘akkocchi maṃ avadhi ma’’ntiādīsu paranayanasandeho na hoti.

Lokaggapuggalo, paññindriyaṃ, tīṇimāni, nohetaṃ, bhikkhunovādo, mātupaṭṭhānaṃ, sametāyasmā, abhibhāyatanaṃ, dhanā matthi, sabbeva, tayassu dhammā, asantettha na dissanti.

Yassa idāni, saññā iti, chāyā iva, kathā eva kā, iti api, assamaṇī asi, cakkhu indriyaṃ, akataññū asi, ākāse iva, te api, vande ahaṃ, so ahaṃ, cattāro ime, vasalo iti, moggallāno āsi bījako, pāto evātīdha pubbalope sampatte ‘‘sare’’ti adhikāro, idha pana ‘‘atthavasā vibhattivipariṇāmo’’ti katvā ‘‘saro, saramhā, lopa’’nti ca vattamāne –

15. Vā paro asarūpā.

Asamānarūpamhā saramhā paro saro lopaṃ pappoti vā. Samānaṃ rūpaṃ assāti sarūpo, na sarūpo asarūpo, asavaṇṇo. Yasmā pana mariyādāyaṃ, abhividhimhi ca vattamāno āupasaggo viya saddo dvidhā vattate, katthaci vikappe, katthaci yathāvavatthitarūpapariggahe, idha pana pacchime, tato niccamaniccamasantañca vidhimettha saddo dīpeti. ‘‘Naye paraṃ yutte’’ti paraṃ netabbaṃ.

Yassadāni yassa idāni, saññāti saññā iti, chāyāva chāyā iva, kathāva kā kathā eva kā, itīpi iti api, assamaṇīsi assamaṇī asi. Cakkhundriya miti niccaṃ. Akataññūsi akataññū asi, ākāseva ākāse iva, tepi te api, vandehaṃ vande ahaṃ, sohaṃ so ahaṃ, cattārome cattāro ime, vasaloti vasalo iti, moggallānosi bījako moggallāno āsi bījako, pātova pāto eva.

Idha na bhavati – pañcindriyāni, saddhindriyaṃ, sattuttamo, ekūnavīsati, yassete, sugatovādo, diṭṭhāsavo, diṭṭhogho, cakkhāyatanaṃ, taṃ kutettha labbhā iccādi.

Bhavati ca vavatthitavibhāsāya.

Avaṇṇato sarodānī-tīvevādiṃ vinā paro;

Na luppataññato dīgho, āsevādivivajjito.

Bandhussa iva, upa ikkhati, upa ito, ava icca, jina īritaṃ, na upeti, canda udayo, yathā udake itīdha pubbāvaṇṇassarānaṃ lope kate ‘‘paro, asarūpe’’ti ca vattate, tathā ‘‘ivaṇṇo yaṃ navā’’ti ito ivaṇṇaggahaṇañca, ‘‘vamodudantāna’’nti ito uggahaṇañca sīhagatiyā idhānuvattetabbaṃ.

16. Kvacāsavaṇṇaṃ lutte.

Ivaṇṇabhūto, ukārabhūto ca paro saro asarūpe pubbassare lutte kvaci asavaṇṇaṃ pappoti. Natthi savaṇṇā etesanti asavaṇṇā, ekārokārā, tattha ṭhānāsannavasena ivaṇṇukārānamekārokārā honti.

Bandhusseva, upekkhati, upeto, avecca, jineritaṃ, nopeti, candodayo, yathodake. Kvacīti kiṃ? Tatrime, yassindriyāni, mahiddhiko, sabbītiyo, tenupasaṅkami, lokuttaro. Lutteti kiṃ? Cha ime dhammā, yathā idaṃ, kusalassa upasampadā. Asarūpeti kiṃ? Cattārimāni, mātupaṭṭhānaṃ.

Ettha ca satipi heṭṭhā ggahaṇe kvacikaraṇato avaṇṇe eva lutte idha vuttavidhi hotīti daṭṭhabbaṃ. Tato idha na bhavati – diṭṭhupādānaṃ, pañcahupāli, mudindriyaṃ, yo missaroti.

Tatra ayaṃ, buddha anussati, sa atthikā, paññavā assa, tadā ahaṃ, yāni idha bhūtāni, gacchāmi iti, ati ito, kikī iva, bahu upakāraṃ, madhu udakaṃ, su upadhāritaṃ, yopi ayaṃ, idāni ahaṃ, sace ayaṃ, appassuto ayaṃ, itara itarena, saddhā idha vittaṃ, kamma upanissayo, tathā upamaṃ, ratti uparato, vi upasamo iccatra pubbassarānaṃ lope kate –

‘‘Kvacī’’ti adhikāro, ‘‘paro, lutte’’ti ca vattate.

17. Dīghaṃ.

Saro kho paro pubbassare lutte kvaci dīghabhāvaṃ pappotīti ṭhānāsannavasena rassassarānaṃ savaṇṇadīgho.

Tatrāyaṃ, buddhānussati, sātthikā, paññavāssa, tadāhaṃ, yānīdha bhūtāni, gacchāmīti, atīto, kikīva, bahūpakāraṃ, madhūdakaṃ, sūpadhāritaṃ, yopāyaṃ, idānāhaṃ, sacāyaṃ, appassutāyaṃ, itarītarena, saddhīdha vittaṃ, kammūpanissayo, tathūpamaṃ, rattūparato, vūpasamo.

Kvacīti kiṃ? Aciraṃ vata’yaṃ kāyo, kimpimāya, tīṇimāni, pañcasupādānakkhandhesu, tassattho, pañcaṅgiko, munindo, satindriyaṃ, lahuṭṭhānaṃ, gacchāmahaṃ, tatridaṃ, pañcahupāli, natthaññaṃ. Lutteti kiṃ? Yathā ayaṃ, nimi iva rājā, kikī iva, su upadhāritaṃ.

Lokassa iti, deva iti, vi ati patanti, vi ati nāmenti, saṅghāṭi api, jīvitahetu api, vijju iva, kiṃsu idha vittaṃ, sādhu iti itīdha parassarānaṃ lope kate –

‘‘Lutte, dīgha’’nti ca vattate.

18. Pubbo ca.

Pubbo saro parassare lutte kvacidīghaṃ pappoti. Caggahaṇaṃ luttadīghaggahaṇānukaḍḍhanatthaṃ, taṃ ‘‘cānukaḍḍhitamuttaratra nānuvattate’’ti ñāpanatthaṃ.

Lokassāti, devāti, vītipatanti, vītināmenti, saṅghāṭīpi, jīvitahetūpi, vijjūva, kiṃsūdha vittaṃ, sādhūti.

Kvacīti kiṃ? Yassadāni, itissa, idānipi, tesupi, cakkhundriyaṃ, kinnumāva.

Adhigato kho me ayaṃ dhammo, putto te ahaṃ, te assa pahīnā, pabbate ahaṃ, ye assa itīdha pubbalope sampatte –

19. Yamedantassādeso.

Ekārassa padantabhūtassa ṭhāne sare pare kvaci yakārādeso hoti. Akāremeteyesaddādissevāyaṃ vidhi, yanti yaṃ rūpaṃ, e eva anto edanto, ādesiṭṭhāne ādissatīti ādeso. ‘‘Byañjane’’ti adhikicca ‘‘dīgha’’nti dīgho.

Adhigato kho myāyaṃ dhammo, putto tyāhaṃ, tyāssa pahīnā, pabbatyāhaṃ, yyāssa.

Kvacīti kiṃ? Te nāgatā, puttā matthi. Antaggahaṇaṃ kiṃ? Dhammacakkaṃ pavattento, damento cittaṃ.

Yāvatako assa kāyo, tāvatako assa byāmo, ko attho, atha kho assa, ahaṃ kho ajja, yo ayaṃ, so assa, so eva, yato adhikaraṇaṃ, anu addhamāsaṃ, anu eti, su āgataṃ, su ākāro, du ākāro, cakkhu āpāthaṃ, bahu ābādho, pātu akāsi, na tu evātīdha –

20. Vamodudantānaṃ.

Okārukārānaṃ antabhūtānaṃ sare pare kvaci vakārādeso hoti. Ka kha ya tasaddādiokārassedaṃ gahaṇaṃ.

Yāvatakvassa kāyo, tāvatakvassa byāmo, kvattho, atha khvassa, ahaṃ khvajja, yvāyaṃ, svassa, sveva, yatvādhikaraṇaṃ, anvaddhamāsaṃ, anvebhi, svāgataṃ, svākāro, dvākāro, cakkhvāpāthaṃ, bahvābādho, pātvākāsi, na tveva.

Kvacīti kiṃ? Ko attho, atha kho aññatarā, yohaṃ, sohaṃ, cattārome, sāgataṃ, sādhāvuso, hotūti. Antaggahaṇaṃ kiṃ? Savanīyaṃ, viravanti.

Paṭisanthāravutti assa, sabbā vitti anubhuyyate, vi añjanaṃ, vi ākato, nadī āsanno itīdha maṇḍūkagatiyā ‘‘asarūpe’’ti vattate.

21. Ivaṇṇo yaṃ navā.

Pubbo ivaṇṇo asarūpe sare pare yakāraṃ pappoti navā. I eva vaṇṇo ivaṇṇo, navāsaddo kvacisaddapariyāyo.

Paṭisanthāravutyassa, sabbā vityānubhuyyate, byañjanaṃ, byākato, nadyāsanno.

Navāti kiṃ? Pañcahaṅgehi, tāni attani, gacchāmahaṃ, muttacāgī anuddhato. Asarūpeti kiṃ? Itihidaṃ, aggīva, atthīti.

Ati antaṃ, ati odātā, pati ayo, pati āharati, pati eti, iti assa, iti etaṃ, itiādi itīdha ‘‘ivaṇṇo yaṃ navā’’ti yakārādese sampatte –

22. Sabbo canti.

Atipatiitīnaṃ tisaddassedaṃ gahaṇaṃ.

Sabbo tiicceso saddo sare pare kvaci cakāraṃ pappoti. ti niddesato akatayakārassevāyaṃ vidhi, itarathā kvaciggahaṇassa ca ‘‘atissa cantassā’’tisuttassa ca niratthakatā siyā. ‘‘Paradvebhāvo ṭhāne’’ti dvittaṃ.

Accantaṃ, accodātā, paccayo, paccāharati, pacceti, iccassa, iccetaṃ, iccādi.

Kvacīti kiṃ? Itissa, iti ākaṅkhamānena.

‘‘Te na vāivaṇṇe’’ti ito ‘‘na ivaṇṇe’’ti ca vattate.

23. Atissa cantassa.

Atiiccetassa antabhūtassa tisaddassa ivaṇṇe pare ‘‘sabbo caṃ tī’’ti vuttarūpaṃ na hoti. Atissāti atiupasaggānukaraṇametaṃ. Tenevettha vibhattilopābhāvo. Ettha ca antasaddo saddavidhinisedhappakaraṇato atisaddantabhūtaṃ tisaddameva vadati, na ivaṇṇanti daṭṭhabbaṃ, itarathā idaṃ suttameva niratthakaṃ siyā.

‘‘Ivaṇṇo yaṃ navā’’tīdha, asarūpādhikārato;

Ivaṇṇassa sarūpasmiṃ, deso ca na sambhave.

Cakāro anuttasamuccayattho, tena itipatīnamantassa ca na hoti. Ati isigaṇo atīsigaṇo, evaṃ atīto, atīritaṃ, itīti, itīdaṃ, patīto.

Abhi akkhānaṃ, abhi uggato, abhi okāso itīdha yakāre sampatte –

‘‘Sare’’ti vattate.

24. Abbho abhi.

Abhiiccetassa sabbassa sare pare abbhādeso hoti.

‘‘Abhī’’ti paṭhamantassa, vuttiyaṃ chaṭṭhiyojanaṃ;

Ādesāpekkhato vuttaṃ, ‘‘aṃmo’’tiādike viya.

Pubbassaralopo, abbhakkhānaṃ, abbhuggato, abbhokāso.

Adhi agamā, adhi upagato, adhi ogāhetvā itīdha

25. Ajjho adhi.

Adhiiccetassa sabbassa sare pare ajjhādeso hoti. Ajjhagamā, ajjhupagato, ajjhogāhetvā.

Abhi icchitaṃ, adhi īritaṃ itīdha

‘‘Abbho abhi, ajjho adhī’’ti ca vattate.

26. Te na vā ivaṇṇe.

Te ca kho abhiadhiiccete upasaggā ivaṇṇe pare abbho ajjhoiti vuttarūpā na honti vā. Saralopaparanayanāni. Abhicchitaṃ, adhīritaṃ. ti kiṃ? Abbhīritaṃ, ajjhiṇamutto, ajjhiṭṭho.

Ekamidha ahantīdha

27. Do dhassa ca.

Dhaiccetassa sare pare kvaci dakāro hoti. Ekasaddato parassa idhassa dhakārassevāyaṃ, saralopadīghā. Ekamidāhaṃ. Kvacīti kiṃ? Idheva.

Casaddena kvaci sādhussa dhassa hakāro, yathā – sāhu dassanaṃ.

Yathā eva tathā evātīdha

‘‘Navā’’ti vattate, ‘‘saramhā’’ti ca.

28. Evādissa ri pubbo ca rasso.

Yathātathādvayaparassedaṃ gahaṇaṃ. Dīghasaramhā parassa evasaddādibhūtassa ekārassa rikāro hoti, pubbo ca saro rasso hoti navā. Yathariva, tathariva. Navāti kiṃ? Yatheva, tatheva.

Ti antaṃ,ti addhaṃ, aggi agāre, sattamī atthe, pañcamī antaṃ, du aṅgikaṃ, bhikkhu āsane, puthu āsane, sayambhū āsane itīdha yavādesesu sampattesu –

‘‘Saññā’’ti vattate.

29. Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇauvaṇṇaiccete yathākkamaṃ jhalasaññā honti. Vaṇṇaggahaṇaṃ savaṇṇaggahaṇatthaṃ.

Jhalasaññā pasaññāva, na liṅgantaṃva nissitā;

Ākhyāte liṅgamajjhe ca, dviliṅgante ca dassanā.

30. Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iyauvaiccete ādesā honti vā sare pare, saralopo.

Tiyantaṃ, tiyaddhaṃ, aggiyāgāre, sattamiyatthe, pañcamiyantaṃ, duvaṅgikaṃ, bhikkhuvāsane, puthuvāsane, sayambhuvāsane. ti kiṃ? Agyāgāre, sattamīatthe, bhikkhuāsane nisīdati.

Go ajinaṃ, go eḷakaṃ itīdha

‘‘Go, avo, samāse’’ti ca vattate.

31. O sare ca.

Goiccetassa okārassa sare pare avādeso hoti samāse. Gavājinaṃ, gaveḷakaṃ. Casaddaggahaṇena uvaṇṇassa uvaavādesā. Yathā – bhuvi, pasavo.

Putha evātīdha

32. Go sare puthassāgamo kvaci.

Puthaiccetassa nipātassa ante kvaci gakārāgamo hoti sare pare. Āgacchatīti āgamo, asantuppatti āgamo. Ettha ca ‘‘sare’’ti nimittāsannavasena puthassa anteti labbhati. Puthageva, putha eva.

Pā evātīdha

‘‘Sare, go, āgamo, kvacī’’ti ca vattate.

33. Pāssa canto rasso.

iccetassa ante sare pare kvaci gakārāgamo hoti, ssa anto ca saro rasso hoti. Pageva vutyassa, pā eva.

‘‘Vā, sare’’ti ca vattate.

34. Yava ma da na ta ra lā cāgamā.

Sare pare yakārādayo aṭṭha āgamā honti vā. Casaddena gakārāgamo ca, vavatthitavibhāsatthoyaṃ saddo.

Tattha yakārāgamo yathādibho ikārekārādīsu. Yathā idaṃ yathayidaṃ, byañjaneti adhikicca ‘‘rassa’’nti rassattaṃ, yathā idaṃ vā, yathā eva, yathāyeva, yatheva, evaṃ māyidaṃ, māyevaṃ, taṃyidaṃ, taṃyeva, nayidaṃ, nayimassa, nayimāni, navayime dhammā, buddhānaṃyeva, santiyeva, bodhiyāyeva, satiyeva, pathavīyeva, dhātuyeva, tesuyeva, soyeva, pāṭiyekkaṃ.

Tathā sare vipariyādito ca. Vi añjanā viyañjanā, byañjanā vā, evaṃ viyākāsi, byākāsi. Pariantaṃ pariyantaṃ, evaṃ pariyādānaṃ, pariyuṭṭhānaṃ, pariyesati, pariyosānamiti niccaṃ. Ni āyogo niyāyogo. Idha na bhavati, parikkhato, upaparikkhati.

Vakāro tisaddādito avaṇṇukāresu. Ti aṅgulaṃ tivaṅgulaṃ, evaṃ tivaṅgikaṃ, bhūvādayo, migī bhantā vudikkhati, pavuccati, pāguññavujutā.

Makāro lahuppabhutito sare chandānurakkhaṇādimhi. Lahu essati lahumessati, evaṃ garumessati, idhamāhu, kena te idha mijjhati, bhadro kasāmiva, ākāse mabhipūjayi, ekamekassa, yena midhekacce, āsatimeva.

Dakāro uupasagga saki kenaci kiñci kismiñci koci sammā yāva tāva puna ya te’tattasādīhi. Uupasaggato niccaṃ, u aggo udaggo, evaṃ udayo, udapādi, udāhaṭaṃ, udito, udīritaṃ, udeti.

Nipātato ca, saki eva sakideva, evaṃ sakadāgāmi, mahāvuttisuttena ikārassa akāro. Tathā kenacideva, kiñcideva, kismiñcideva, kocideva, sammā attho sammadattho, rassattaṃ. Evaṃ sammadakkhāto, sammadaññā vimuttānaṃ, sammadeva, yāvadatthaṃ, yāvadeva, tāvadeva, punadeva.

Nāmato, yadatthaṃ, tadatthaṃ, yadantarā, tadantarā, tadaṅgavimutti, etadatthaṃ, attadatthaṃ, sadatthapasuto siyā. Yatetattasehi samāseyeva.

Ādisaddena aññadatthaṃ, manasādaññā vimuttānaṃ, bahudeva rattiṃ, ahudeva bhayaṃ.

ti kiṃ? Kenaci atthakāmena, sammā aññāya, yāvāhaṃ, tāvāhaṃ, punāparaṃ, attatthaṃ.

Nakāro āyatādimhi. Ito āyati ito nāyati, ciraṃ nāyati.

Takāro yasmā tasmā ajjādito ihaggādimhi. Yasmātiha, tasmātiha, ajjatagge.

Rakāro ni dupātu puna dhī pāta caturādito. Ni antaraṃ nirantaraṃ, evaṃ nirālayo, nirindhano, nirīhakaṃ, niruttaro, nirojaṃ. Du atikkamo duratikkamo, durāgataṃ, duruttaṃ. Pāturahosi, pāturahesuṃ. Punarāgaccheyya, punaruttaṃ, punareva, punareti. Dhiratthu. Pātarāso.

Catusaddādito, caturaṅgikaṃ, caturārakkhā, caturiddhipādapaṭilābho, caturoghanittharaṇatthaṃ. Bhatturatthe, vuttiresā, pathavīdhāturevesā.

Tathā sarato ivevesu chandānurakkhaṇe. Nakkhattarājāriva tārakānaṃ, vijjurivabbhakūṭe, āraggeriva sāsapo, sāsaporiva āragge, usabhoriva, sabbhireva samāsetha.

ti kiṃ? Dvādhiṭṭhitaṃ, pātvākāsi, punapi.

Lakāro chasaṅkhyāhi. Laḷānamaviseso. Cha abhiññā chaḷabhiññā, chaḷaṅgaṃ, chaḷāsīti, chaḷaṃsā, saḷāyatanaṃ.

ti kiṃ? Cha abhiññā.

Iti sarasandhividhānaṃ niṭṭhitaṃ.

Itthiliṅga

Atha itthiliṅgāni vuccante.

Akāranto itthiliṅgasaddo appasiddho.

Ākāranto itthiliṅgo kaññāsaddo. ‘‘Kañña’’iti ṭhite –

176. Itthiyamato āppaccayo.

Itthiyaṃ vattamānā akārantato liṅgamhā paro āppaccayo hoti.

Pakatyatthajotakā itthi-ppaccayā syādayo viya;

Ṇādayo paccayatthassa, sakatthassāpi vācakā.

‘‘Saralopo’’tiādinā pubbassare lutte, paranayane ca kate ‘‘dhātuppaccayavibhattivajjitamatthavaṃ liṅga’’nti vuttattāva paccayantassāpi aliṅgattā vibhattuppattiyamasampattāyaṃ ‘‘taddhitasamāsakitakā nāmaṃ vā’tavetunādīsu cā’’ti ettha vaggahaṇena itthippaccayantassāpi nāmabyapadeso. Pure viya syādyuppatti, ‘‘sesato lopaṃ gasipī’’ti silopo. Sā kaññā.

Bahuvacane ‘‘ālapane si gasañño’’ti ito ‘‘sañño’’, ‘‘te itthikhyā po’’ti ito ‘‘itthikhyā’’ti ca vattate.

177. Ā gho.

Liṅgassanto ākāro yadā itthikhyo, tadā ghasañño hotīti ghasaññāyaṃ ‘‘ghapato ca yonaṃ lopo’’ti vikappena yolopo. Tā kaññā kaññāyo.

Ālapane ‘‘sakhato gasse vā’’ti ito ‘‘gassā’’ti vattate.

178. Ghate ca.

Ghato parassa gassa ekāro hoti, saralopādi. Bhoti kaññe, bhotiyo kaññā kaññāyo.

Aṃmhi saralopapakatibhāvā kaññaṃ, kaññā kaññāyo.

Tatiyādīsu ‘‘āya catutthekavacanassa tū’’ti ito ‘‘āyo, ekavacanāna’’nti ca vattate.

179. Ghato nādīnaṃ.

Ghasaññato liṅgassākārā paresaṃ dīnaṃ smiṃpariyantānaṃ ekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti. Saralopaparanayanāni. Kaññāya, kaññāhi kaññābhi, kaññāya, kaññānaṃ, kaññāya, kaññāhi kaññābhi, kaññāya, kaññānaṃ.

Smiṃmhi –

180. Ghapato smiṃ yaṃ vā.

Ghapato parassa smiṃvacanassa yaṃ hoti vā, aññatthāyādeso. Kaññāyaṃ kaññāya, kaññāsu.

Evamaññepi –

Saddhā medhā paññā vijjā, cintā mantā vīṇā taṇhā;

Icchā mucchā ejā māyā, mettā mattā sikkhā bhikkhā.

Jaṅghā gīvā jivhā vācā,

Chāyā āsā gaṅgā nāvā;

Gāthā senā lekhā sālā,

Mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā, cetanā tasiṇā pajā;

Devatā vaṭṭakā godhā, balākā parisā sabhā.

Ūkāsephālikā laṅkā, salākā vālikā sikhā;

Visākhā visikhā sākhā, vacā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā niddā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā jāyā,

Khattiyā sakkharā surā;

Dolā tulā silā līlā,

Lāle’lā mekhalā kalā.

Vaḷavā’lambusā mūsā, mañjūsā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā vasudhādayo.

Ammādīnaṃ ālapaneva rūpabhedo. Ammā, ammā ammāyo.

Gassa ‘‘ghate cā’’ti ekāre sampatte –

181. Na ammādito.

Ammā annāiccevamādito parassa gassa ālapanekavacanassa na ekārattaṃ hoti. ‘‘Ākāro vā’’ti rassattaṃ.

Bhoti amma bhoti ammā, bhotiyo ammā ammāyo. Evaṃ annā, annā annāyo, bhoti anna bhoti annā, bhotiyo annā annāyo. Ambā, ambā ambāyo, bhoti amba bhoti ambā, bhotiyo ambā ambāyo iccādi.

Ākārantaṃ.

Ikāranto itthiliṅgo rattisaddo;

Tatheva syādyuppatti, silopo, ratti.

Bahuvacane ‘‘saññā, ivaṇṇuvaṇṇā’’ti ca vattate.

182. Te itthikhyā po.

Itthiyā ākhyā saññā itthikhyā, liṅgassantā te ivaṇṇuvaṇṇā yadā itthikhyā, tadā pasaññā hontīti pasaññāyaṃ ‘‘ghapato cā’’tiādinā yolopo, ‘‘yosu kata’’iccādinā dīgho. Rattī rattiyo ratyo vā, he ratti, he rattī he rattiyo.

‘‘Aṃmo’’tiādinā niggahītaṃ, rattiṃ, rattī rattiyo;

Tatiyādīsu ‘‘ekavacanānaṃ, nādīna’’nti ca vattate.

183. Pato yā.

Pasaññato ivaṇṇuvaṇṇehi paresaṃ dīnamekavacanānaṃ vibhattigaṇānaṃ ādeso hoti. Rattiyā, rattīhi rattībhi rattihi rattibhi, rattiyā, rattīnaṃ rattinaṃ.

Pañcamiyaṃ –

184. Amā pato smiṃsmānaṃ vā.

Paiccetasmā paresaṃ smiṃ smāiccetesaṃ yathākkamaṃ aṃ āādesā honti vā. Vavatthitavibhāsatthoyaṃ saddo, tena uvaṇṇantato na honti, ivaṇṇantatopi yathāpayogaṃ.

‘‘Sare, yakāro’’ti ca vattate, sīhamaṇḍūkagatīhi yovacanekavacanaggahaṇañca.

185. Pasaññassa ca.

Pasaññassa ivaṇṇassa yovacanekavacanavibhattīnamādese sare pare yakāro hoti. Ettha ca yakārassevādhikārato pasaññaggahaṇena ivaṇṇova gayhati, caggahaṇaṃ ‘‘ratto’’tiādīsu nivattanatthaṃ. Ratyā rattiyā, rattīhi rattībhi rattihi rattibhi, rattiyā, rattīnaṃ rattinaṃ. Smiṃvacane amādesayakārādesā, ratyaṃ. ‘‘Ghapato smiṃ yaṃ vā’’ti yaṃādeso, rattiyaṃ.

Aññattha ‘‘aṃ, smiṃ, vā’’ti ca vattate.

186. Ādito o ca.

Ādiiccetasmā smiṃvacanassa aṃ oādesā honti vā. Casaddena aññasmāpi ā aṃ oādesā. Ratyā rattiṃ ratto rattiyā, rattīsu rattisu.

Evamaññānipi –

Patti yutti vutti kitti, mutti titti khanti kanti;

Santi tanti siddhi suddhi, iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti sūti, nandi sandhi sāṇi koṭi;

Diṭṭhi vuḍḍhi tuṭṭhi yaṭṭhi, pāḷi āḷi nāḷi keḷi;

Sati mati gati cuti, dhiti yuvati vikati.

Rati ruci rasmi asani vasani osadhi aṅguli dhūli dundubhi doṇi aṭavi chavi ādīni ikārantanāmāni.

Ikārantaṃ.

Īkāranto itthiliṅgo itthīsaddo;

‘‘Ittha’’itīdha ‘‘itthiyaṃ, paccayo’’ti ca vattate.

187. Nadādito vā ī.

Nadādito vā anadādito vā itthiyaṃ vattamānā liṅgamhā īppaccayo hoti. ggahaṇamanadādisampiṇḍanatthaṃ, tena puthugavādito ca ī.

Saralope ‘‘kvacāsavaṇṇaṃ lutte’’ti asavaṇṇe sampatte pakatibhāvo nāmabyapadeso, syādyuppatti. Itthī, itthī ‘‘agho rassa’’ntiādinā rassattaṃ, itthiyo. Sambodhane ‘‘jhalapā rassa’’nti rassattaṃ. Bhoti itthi, bhotiyo itthī itthiyo.

Dutiyekavacane ‘‘ghapato smiṃ yaṃ vā’’ti ito ‘‘vā’’ti vattate.

188. Aṃ yamīto pasaññato.

Pasaññato īkārato parassa aṃvacanassa yaṃ hoti vā. Itthiyaṃ itthiṃ, itthī itthiyo, itthiyā, itthīhi itthībhi, itthiyā, itthīnaṃ, itthiyā, itthīhi itthībhi, itthiyā, itthīnaṃ, itthiyaṃ itthiyā, itthīsu.

Evaṃ nadī, nadī. Yolopābhāve ‘‘tato yonamo tū’’ti ettha tusaddena yonamokāro ca, ‘‘pasaññassa cā’’ti īkārassa yakāro, ‘‘yavataṃ talana’’iccādinā dyassa jakāro, dvittaṃ. Najjo sandanti, nadiyo.

Ettha cevaṃ sijjhantānaṃ najjoādīnaṃ vuttiyaṃ ānattaggahaṇādinā nipphādanaṃ atraja sugatādīnaṃ viya nipphādanūpāyantaradassanatthanti daṭṭhabbaṃ.

He nadi, he nadī he najjo he nadiyo, nadiyaṃ nadiṃ, nadī najjo nadiyo.

Amādisutte ā patoti yogavibhāgena kvaci nāsānañcāttaṃ, tena na jaccā vasalo hoti, pathabyā ekarajjenāti ādi ca sijjhati, pure viya yakārajakārādesadvittāni.

Najjā kataṃ nadiyā, nadīhi nadībhi, najjā nadiyā, nadīnaṃ, najjā nadiyā, nadīhi nadībhi, najjā nadiyā, nadīnaṃ, najjaṃ nadiyaṃ nadiyā, nadīsu.

Aññepi –

Mahī vetaraṇī vāpī, pāṭalī kadalī ghaṭī;

Nārī kumārī taruṇī, vāruṇī brāhmaṇī sakhī.

Gandhabbī kinnarī nāgī, devī yakkhī ajī migī;

Vānarī sūkarī sīhī, haṃsī kākī ca kukkuṭī –

Iccādayo itthīsaddasamā.

Tatheva mātulasaddato īppaccaye kate –

189. Mātulādīnamānattamīkāre.

Mātula ayyakavaruṇaiccevamādīnamanto ānattamāpajjate īkāre paccaye pare, antāpekkhāyaṃ chaṭṭhī, saralopādi. Mātulānī, evaṃ ayyakānī, varuṇānī, sesaṃ itthīsaddasamaṃ.

Anadādīsu puthusaddato īppaccayo. ‘‘O sare cā’’ti ettha casaddena ukārassa avādeso. Puthavī, puthaviyo. Sasmā smiṃsu puthabyā puthaviyā, puthabyā puthaviyā, puthabyaṃ puthaviyaṃ puthaviyā iccādi.

Gosaddato ‘‘nadādito vā ī’’ti īppaccayo. Mahāvuttinā vā ‘‘gāva se’’ti ettha gāvaiti yogavibhāgena vā okārassa āvādeso. Gāvī, gāvī gāviyo iccādi itthīsaddasamaṃ.

‘‘Mānava’’itīdha ‘‘itthiyaṃ, vā, ī’’ti ca vattate.

190. Ṇava ṇika ṇeyya ṇantuhi.

Ṇava ṇika ṇeyya ṇantuppaccayantehi itthiyaṃ vattamānehi liṅgehi īppaccayo hoti. dhikāro katthaci nivattanattho, saralopādi. Mānavī, evaṃ nāvikī, venateyyī, gotamī.

‘‘Guṇavantu ī’’itīdha ‘‘vā’’ti vattate.

191. Ntussa tamīkāre.

Sabbasseva ntuppaccayassa takāro hoti vā īkārappaccaye pare, aññattha saralopādi. Guṇavatī, guṇavatī guṇavatiyo, guṇavantī, guṇavantī guṇavantiyo iccādi itthīsaddasamaṃ.

Evaṃ kulavatī, sīlavatī, yasavatī, rūpavatī, satimatī, gottamatī.

Mahantasaddato ‘‘nadādito vā ī’’ti īppaccayo, ntubyapadeso vikappena takārādeso. Mahatī mahantī.

‘‘Bhavanta ī’’itīdha ‘‘īkāre’’ti vattate.

192. Bhavato bhoto.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāre itthigate pare. Sā bhotī, bhotī bhotiyo, he bhoti, he bhotī bhotiyo iccādi.

‘‘Bhikkhu’’ itīdha ‘‘itthiya’’nti vattate ‘‘vā’’ti ca.

193. Patibhikkhurājīkārantehi inī.

Pati bhikkhu rāja iccetehi īkārantehi ca itthiyaṃ vattamānehi liṅgehi inīppaccayo hoti.

‘‘Saralopo’mādesa’’iccādisutte tuggahaṇena kvaci pubbalopassa nisedhanato ‘‘vā paro asarūpā’’ti saralopo. Bhikkhunī, bhikkhunī bhikkhuniyo iccādi.

Gahapatisaddato inī, ‘‘atta’’miti vattate.

194. Patissinīmhi.

Patisaddassa anto attamāpajjate inīppaccaye pare. Tatheva parasare lutte ‘‘pubbo cā’’ti dīgho, gahapatānī.

Tatheva rājasaddato inī, saralopapakatibhāvā, rājinī. Īkārantesu daṇḍīsaddato inī, saralopādi, daṇḍinī, daṇḍinī daṇḍiniyo, evaṃ hatthinī, medhāvinī, tapassinī, piyabhāṇinī iccādi.

‘‘Pokkharinī’’ itīdha ‘‘tesu vuddhī’’tiādinā ikāranakārānaṃ akāraṇakārādesā, pokkharaṇī, pokkharaṇī. ‘‘Tato yonamo tū’’ti sutte tuggahaṇena yonamokāro ca, īkārassa yakāro, ‘‘yavata’’miccādisutte kāraggahaṇena ṇyassa ñakāro, dvittaṃ. Pokkharañño pokkharaṇiyo vā iccādi.

dhikāro anuttasamuccayattho, tena vidū yakkhāditopi inī, paracittavidunī, saraloparassattāni, paracittavidunī paracittaviduniyo, yakkhinī yakkhiniyo, sīhinī sīhiniyo iccādi.

Īkārantaṃ.

Ukāranto itthiliṅgo yāgusaddo.

Tassa rattisaddasseva rūpanayo. Amādesādiabhāvova viseso.

Yāgu, yāgū yāguyo, he yāgu, he yāgū yāguyo, yāguṃ, yāgū yāguyo, yāguyā, yāgūhi yāgūbhi yāguhi yāgubhi, yāguyā, yāgūnaṃ yāgunaṃ, yāguyā, yāgūhi yāgūbhi yāguhi yāgubhi, yāguyā, yāgūnaṃ yāgunaṃ, yāguyaṃ yāguyā, yāgūsu yāgusu.

Evaṃ dhātu dhenu kāsu daddu kacchu kaṇḍu rajju kareṇu piyaṅgu sassuādīni.

Mātusaddassa bhedo. Tassa pitusaddasseva rūpanayo. ‘‘Āratta’’miti bhāvaniddesena ārādesābhāve ‘‘pato yā’’ti desova viseso.

Mātā, mātaro, bhoti māta, bhoti mātā bhotiyo mātaro, mātaraṃ, mātare mātaro, mātarā mātuyā matyā, ‘‘tesu vuddhī’’tiādinā ukāralopo, rassattañca. Mātarehi mātarebhi mātūhi mātūbhi mātuhi mātubhi, mātu mātussa mātuyā, mātarānaṃ mātānaṃ mātūnaṃ mātunaṃ, mātarā mātuyā, mātarehi mātarebhi mātūhi mātūbhi, mātu mātussa mātuyā, mātarānaṃ mātānaṃ mātūnaṃ mātunaṃ, mātari, mātaresu mātūsu mātusu.

Evaṃ dhītā, dhītaro, duhitā, duhitaro iccādi.

Ukārantaṃ.

Ūkāranto itthiliṅgo jambūsaddo.

Jambū, jambū jambuyo, he jambu, he jambū jambuyo, jambuṃ, jambū jambuyo iccādi itthīsaddasamaṃ.

Evaṃ vadhū ca sarabhū, sarabū sutanū camū;

Vāmūrū nāganāsūrū, samāni khalu jambuyā.

Ūkārantaṃ.

Okāranto itthiliṅgo gosaddo.

Tassa pulliṅgagosaddasseva rūpanayo.

Kaññā ratti nadī itthī, mātulānī ca bhikkhunī;

Daṇḍinī yāgu mātā ca, jambū gotitthisaṅgaho.

Itthiliṅgaṃ niṭṭhitaṃ.

Napuṃsakaliṅga

Atha napuṃsakaliṅgāni vuccante.

Akāranto napuṃsakaliṅgo cittasaddo.

Pure viya syādyuppatti, ‘‘citta si’’ itīdha –

‘‘Napuṃsakehi, ato nicca’’nti ca vattate.

195. Siṃ.

Si, aṃiti dvipadamidaṃ. Akārantehi napuṃsakaliṅgehi parassa sivacanassa aṃ hoti niccaṃ. Saralopapakatibhāvādi, cittaṃ.

Bahuvacane ‘‘yonaṃ ni napuṃsakehī’’ti vattate.

196. Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ niccaṃ ni hoti. ‘‘Sabbayonīnamāe’’ti nissa vā ākāro. Aññattha ‘‘yosu kata’’iccādinā dīgho. Cittā cittāni.

Yonaṃ nibhāve cāette, siddhepi avisesato;

‘‘Ato nicca’’nti ārambhā, āettaṃ kvacidevidha.

Ālapane galopo. He citta, he cittā cittāni, dutiyāyaṃ nissa vikappenekāro. Cittaṃ, citte cittāni. Sesaṃ purisasaddena samaṃ.

Evamaññānipi –

Puñña pāpa phala rūpa sādhanaṃ,

Sota ghāna sukha dukkha kāraṇaṃ;

Dāna sīla dhana jhāna locanaṃ,

Mūla kūla bala jālamaṅgalaṃ.

Naḷina liṅga mukha’ṅga jala’mbujaṃ,

Pulina dhañña hirañña padā’mataṃ;

Paduma vaṇṇa susāna vanā’yudhaṃ,

Hadaya cīvara vattha kuli’ndriyaṃ.

Nayana vadana yāno’dāna sopāna pānaṃ,

Bhavana bhuvana lohā’lāta tuṇḍa’ṇḍa pīṭhaṃ;

Karaṇa maraṇa ñāṇā’rammaṇā’rañña tāṇaṃ,

Caraṇa nagara tīracchatta chiddo’dakāni –

Iccādīni.

Kammasaddassa tatiyekavacanādīsu rūpabhedo.

Kammaṃ, kammā kammāni, he kamma, he kammā kammāni, kammaṃ, kamme kammāni.

‘‘Vā, u, nāmhi, cā’’ti ca vattate.

197. A kammantassa ca.

Kammasaddantassa ukāra akārādesā honti vā mhi vibhattimhi. Antaggahaṇena thāmaddhādīnamantassapi uttaṃ. Casaddaggahaṇena yuva maghavānamantassa ā hoti kvaci nā suiccetesu. Kammunā kammanā kammena vā, kammehi kammebhi.

Sasmāsu ‘‘u nāmhi cā’’ti ettha casaddena puma kammathāmantassa cukāro vā sasmāsūti uttaṃ. Kammuno kammassa, kammānaṃ, kammunā kammā kammamhā kammasmā, kammehi kammebhi, kammuno kammassa, kammānaṃ.

Smiṃvacane ‘‘brahmato tu smiṃnī’’ti ettha tusaddena kvaci ni hoti. Kammani kamme kammamhi kammasmiṃ, kammesu.

Evaṃ thāmunā thāmena thāmasā vā, thāmuno thāmassa, thāmunā thāmā. Addhunā, addhuno iccādi purimasamaṃ.

Guṇavantu si, ‘‘savibhattissa, ntussa, simhī’’ti ca vattate.

198. Aṃ napuṃsake.

Napuṃsake vattamānassa liṅgassa sambandhino ntuppaccayassa savibhattissa aṃ hoti simhi vibhattimhi. Guṇavaṃ cittaṃ.

Yomhi ‘‘ntussanto yosu cā’’ti attaṃ, ikāro ca. Guṇavanti, guṇavantāni, sesaṃ ñeyyaṃ.

Gacchanta si, ‘‘simhi gacchantādīnaṃ ntasaddo a’’miti aṃ. Gacchaṃ gacchantaṃ, gacchantā gacchantāni.

Akārantaṃ.

Ākāranto napuṃsakaliṅgo assaddhāsaddo.

‘‘Assaddhā’’iti ṭhite –

‘‘Samāsassā’’ti adhikicca ‘‘saro rasso napuṃsake’’ti samāsantassa rassattaṃ, samāsattā nāmabyapadeso, syādyuppatti. Sesaṃ cittasamaṃ.

Assaddhaṃ kulaṃ, assaddhā assaddhāni kulāni iccādi.

Tathā mukhanāsikāsaddo. Tassa dvandekattā sabbatthekavacanameva. Mukhanāsikaṃ, he mukhanāsika, mukhanāsikaṃ, mukhanāsikena iccādi.

Ākārantaṃ.

Ikāranto napuṃsakaliṅgo aṭṭhisaddo.

Syādyuppatti, silopo, aṭṭhi.

‘‘Vā’’ti vattate.

199. Yonaṃ ni napuṃsakehi.

Napuṃsakaliṅgehi paresaṃ sabbesaṃ yonaṃ ni hoti vā.

Aṭṭhīni, aññattha niccaṃ yolopo, dīgho ca, aṭṭhī, tathā he aṭṭhi, he aṭṭhī aṭṭhīni, aṭṭhiṃ, aṭṭhī aṭṭhīni, aṭṭhinā iccādi aggisaddasamaṃ.

Evaṃ satthi dadhi vāri akkhi acchi acci iccādīni.

Ikārantaṃ.

Īkāranto napuṃsakaliṅgo sukhakārīsaddo.

‘‘Sukhabhārī si’’ itīdha anapuṃsakattābhāvā sismimpi ‘‘agho rassa’’miccādinā rassattaṃ, silopo. Sukhakāri dānaṃ, sukhakārī sukhakārīni, he sukhakāri, he sukhakārī he sukhakārīni, sukhakārinaṃ sukhakāriṃ, sukhakārī sukhakārīni.

Sesaṃ daṇḍīsaddasamaṃ. Evaṃ sīghayāyīādīni.

Īkārantaṃ.

Ukāranto napuṃsakaliṅgo āyusaddo. Tassa aṭṭhisaddasseva rūpanayo.

Āyu, āyū āyūni, he āyu, he āyū he āyūni, āyuṃ, āyū āyūni, āyunā āyusāti manogaṇādittā siddhaṃ. Āyūhi āyūbhi, āyuno āyussa, āyūnamiccādi.

Evaṃ cakkhu vasu dhanu dāru tipu madhu hiṅgu siggu vatthu matthu jatu ambu assuādīni.

Ukārantaṃ.

Ūkāranto napuṃsakaliṅgo gotrabhūsaddo.

Gotrabhū si, napuṃsakattā rassattaṃ, silopo. Gotrabhu cittaṃ, gotrabhū gotrabhūni, he gotrabhu, he gotrabhū he gotrabhūni, gotrabhuṃ, gotrabhū gotrabhūni, gotrabhunā iccādi pulliṅge abhibhūsaddasamaṃ.

Evaṃ abhibhū sayambhū dhammaññūādīni.

Ūkārantaṃ.

Okāranto napuṃsakaliṅgo cittagosaddo.

‘‘Cittā gāvo assa kulassā’’ti atthe bahubbīhisamāse kate ‘‘saro rasso napuṃsake’’ti okārassa ṭhānappayatanāsannattā rassattamukāro, syādyuppatti, silopo. Cittagu kulaṃ, cittagū cittagūni iccādi āyusaddasamaṃ.

Okārantaṃ.

Cittaṃ kammañca assaddha-mathaṭṭhi sukhakāri ca;

Āyu gotrabhū dhammaññū, cittagūti napuṃsake.

Napuṃsakaliṅgaṃ niṭṭhitaṃ.

Sabbanāma

Atha sabbanāmāni vuccante.

Sabba, katara, katama, ubhaya, itara, añña, aññatara, aññatama, pubba, para, apara, dakkhiṇa, uttara, adhara, ya, ta, eta, ima, amu, kiṃ, eka, ubha, dvi, ti, catu, tumha, amha iti sattavīsati sabbanāmāni, tāni sabbanāmattā tiliṅgāni.

Tattha sabbasaddo niravasesattho, so yadā pulliṅgavisiṭṭhatthābhidhāyī, tadā rūpanayo. Pure viya syādyuppatti, ‘‘so’’ti sissa okāro, saralopaparanayanāni. Sabbo jano.

Bahuvacane ‘‘sabba yo’’ itīdha ‘‘parasamaññā payoge’’ti sabbādīnaṃ sabbanāmasaññā.

‘‘Yo’’ti vattate.

200. Sabbanāmakārate paṭhamo.

Sabbesaṃ itthipumanapuṃsakānaṃ nāmāni sabbanāmāni, tesaṃ sabbesaṃ sabbanāmasaññānaṃ liṅgānaṃ akārato paro paṭhamo yo ettamāpajjate. Sabbe purisā.

Akāratoti kiṃ? Sabbā amū.

He sabba sabbā, he sabbe, sabbaṃ, sabbe, sabbena, sabbehi sabbebhi.

Catutthekavacane āyādese sampatte –

‘‘Ato, ā e, smāsmiṃnaṃ, āya catutthekavacanassā’’ti ca vattate.

201. Tayo neva ca sabbanāmehi.

Akārantehi sabbanāmehi paresaṃ smā smiṃ iccetesaṃ, catutthekavacanassa ca ā e āyaiccete ādesā neva hontīti āyādesābhāvo. Caggahaṇaṃ katthaci paṭisedhanivattanatthaṃ, tena pubbādīhi smā smiṃnaṃ ā e ca honti. Sabbassa.

‘‘Akāro, e’’ti ca vattate.

202. Sabbanāmānaṃ naṃmhi ca.

Sabbesaṃ sabbanāmānaṃ akāro ettamāpajjate naṃmhi vibhattimhi.

‘‘Sabbanāmato’’ti ca vattate.

203. Sabbato naṃ saṃsānaṃ.

Sabbato sabbanāmato parassa naṃvacanassa saṃ sānaṃiccete ādesā honti.

Sabbesaṃ sabbesānaṃ, sabbasmā sabbamhā, sabbehi sabbebhi, sabbassa, sabbesaṃ sabbesānaṃ, sabbasmiṃ sabbamhi, sabbesu.

Itthiyaṃ ‘‘itthiyamato āppaccayo’’ti āppaccayo. Aññaṃ kaññāsaddasamaṃ aññatra sa naṃ smiṃvacanehi. Sabbā pajā, sabbā sabbāyo, he sabbe, he sabbā sabbāyo, sabbaṃ, sabbā sabbāyo, sabbāya, sabbāhi sabbābhi.

Catutthekavacane ‘‘sabbanāmato vā’’, sabbato koti ito ‘‘sabbato’’ti ca vattate.

204. Ghapato smiṃsānaṃ saṃsā.

Sabbato sabbanāmato ghapasaññato smiṃ saiccetesaṃ yathākkamaṃ saṃsāādesā honti vā.

‘‘Saṃsāsvekavacanesu cā’’ti vattate.

205. Gho rassaṃ.

Ghasañño ākāro rassamāpajjate saṃsāsvekavacanesu vibhattādesesu paresu.

‘‘Sāgamo’’ti vattate.

206. Saṃsāsvekavacanesu ca.

Saṃ sāiccetesu ekavacanaṭṭhānasambhūtesu vibhattādesesu paresu liṅgamhā sakārāgamo hoti.

Sabbassā sabbāya, sabbāsaṃ sabbāsānaṃ, sabbāya, sabbāhi sabbābhi, sabbassā sabbāya, sabbāsaṃ sabbāsānaṃ.

Smiṃmhi ‘‘sabbanāmato, ghapato’’ti ca vattate.

207. Netāhi smimāyayā.

Etehi sabbanāmehi ghapasaññehi parassa smiṃvacanassa neva āya yādesā hontīti āyābhāvo. dhikārato kvaci hoti dakkhiṇāya uttarāyāti ādi.

Saṃyamādesā, sabbassaṃ sabbāyaṃ, sabbāsu.

Napuṃsake sabbaṃ cittaṃ, sabbāni, he sabba, he sabbāni, sabbaṃ, sabbāni. Sesaṃ pulliṅge viya ñeyyaṃ.

Evaṃ katarādīnaṃ aññatamasaddapariyantānaṃ tīsupi liṅgesu rūpanayo.

Tattha katarakatamasaddā pucchanatthā.

Ubhayasaddo dviavayavasamudāyavacano.

Itarasaddo vuttappaṭiyogavacano.

Aññasaddo adhikatāparavacano.

Aññatara aññatamasaddā aniyamatthā.

‘‘Yo, sabbanāmakārate paṭhamo’’ti ca vattate.

208. Dvandaṭṭhā vā.

Dvandasamāsaṭṭhā sabbanāmakārato paro paṭhamo yo ettamāpajjate vā. Kataro ca katamo cāti katarakatame, katarakatamā vā iccādi.

Pubbādayo disādivavatthānavacanā.

Pubbo kālo. Bahuvacane ‘‘dhātuliṅgehi parā paccayā’’ti ettha parāti niddesato pubbādīhi yovacanassa vikappenekāro.

Pubbe pubbā, he pubba, he pubbe he pubbā, pubbaṃ, pubbe, pubbena, pubbehi pubbebhi, pubbassa, pubbesaṃ pubbesānaṃ. ‘‘Smāsmiṃnaṃ vā’’ti vikappenākārekārā. Pubbā pubbasmā pubbamhā, pubbehi pubbebhi, pubbassa, pubbesaṃ pubbesānaṃ, pubbe pubbasmiṃ pubbamhi, pubbesu.

Itthiyaṃ pubbā disā, pubbā pubbāyo iccādi sabbāsaddasamaṃ.

Napuṃsake pubbaṃ ṭhānaṃ, pubbāni, he pubba, he pubbāni, pubbaṃ, pubbāni, sesaṃ pulliṅgasamaṃ. Evaṃ parāparadakkhiṇuttarādharasaddā.

‘‘Sabbanāmato, dvandaṭṭhā’’ti ca vattate.

209. Nāññaṃ sabbanāmikaṃ.

Dvandaṭṭhā sabbanāmato parassa yovacanassa ṭhapetvā ettaṃ aññaṃ sabbanāmikaṃ kāriyaṃ na hotīti saṃsānamādesābhāvo. Pubbāparānaṃ, pubbuttarānaṃ adharuttarānaṃ, ‘‘nāññaṃ sabbanāmika’’nti vinādhikārena yogena tatiyāsamāsepi. Māsapubbāya, māsapubbānaṃ.

‘‘Nāññaṃ sabbanāmika’’nti ca vattate.

210. Bahubbīhimhi ca.

Bahubbīhimhi ca samāse sabbanāmikavidhānaṃ nāññaṃ hoti. Piyapubbāya, piyapubbānaṃ, piyapubbe.

Casaddaggahaṇena disatthasabbanāmānaṃ bahubbīhimhi sabbanāmikavidhānaṃva hoti.

Dakkhiṇassā ca pubbassā ca yadantarāḷanti atthe bahubbīhi, dakkhiṇapubbassaṃ, dakkhiṇapubbassā, evaṃ uttarapubbassaṃ, uttarapubbassā iccādi.

Yatetasaddādīnamālapane rūpaṃ na sambhavati. Yasaddo aniyamattho.

Yo puriso, ye purisā, yaṃ, ye. Yā kaññā, yā yāyo, yaṃ, yā yāyo. Yaṃ cittaṃ, yāni, yaṃ, yāni. Sesaṃ sabbattha sabbasaddasamaṃ.

Ta eta ima amu kiṃiccete parammukha samīpa accantasamīpadūra pucchanatthavacanā.

Tasaddassa bhedo. ‘‘Ta si’’ itīdha –

‘‘Anapuṃsakassāyaṃ simhīti, sa’’miti ca vattate.

211. Etatesaṃ to.

Eta taiccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi. So puriso.

Sabbanāmaggahaṇañca, ito taggahaṇañca vattate.

212. Tassa vā nattaṃ sabbattha.

Taiccetassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu. Ne te, naṃ taṃ, ne te, nena tena, nehi nebhi tehi tebhi.

‘‘Sabbassa, tassa vā sabbatthā’’ti ca vattate.

213. Sasmāsmiṃsaṃsāsvattaṃ.

Taiccetassa sabbanāmassa sabbasseva attaṃ hoti vā sa smā smiṃ saṃ sāiccetesu vacanesu sabbattha liṅgesu. Assa nassa tassa, nesaṃ tesaṃ nesānaṃ tesānaṃ.

‘‘Smāhismiṃnaṃ mhābhimhi vā’’ti ito ‘‘smāsmiṃnaṃ, mhāmhī’’ti ca vattate.

214. Na timehi katākārehi.

Ta imaiccetehi katākārehi paresaṃ smāsmiṃnaṃ mhā mhiiccete ādesā na honti.

Pakatisandhividhāna

Atha sarānameva sandhikāriye sampatte pakatibhāvo vuccate.

‘‘Sarā, pakatī’’ti ca vattate.

35. Sare kvaci.

Sarā kho sare pare kvaci chandabhedāsukhuccāraṇaṭṭhāne, sandhicchārahitaṭṭhāne ca pakatirūpāni honti, na lopādesavikāramāpajjanteti attho.

Tattha pakatiṭṭhānaṃ nāma ālapanantā anitismiṃ acchandānurakkhaṇe asamāse padantadīghā ca ikārukārā ca nāmapadantātītakriyādimhīti evamādi.

Ālapanantesu tāva – katamā cānanda aniccasaññā, katamā cānanda ādīnavasaññā, sāriputta idhekacco, ehi sivika uṭṭhehi, upāsakā idhekacco, bhoti ayye, bhikkhu arogaṃ tava sīlaṃ, siñca bhikkhu imaṃ nāvaṃ, bhikkhave evaṃ vadāmi, pañcime gahapatayo ānisaṃsā iccevamādīsu pakatibhāvo, pubbassaralopayavādesādayo na honti.

Kvaciggahaṇena itismiṃ chandānurakkhaṇe sandhi hoti, yathā – sakkā devīti, namo te buddha vīratthu.

Sareti kiṃ? Sādhu mahārājāti, evaṃ kira bhikkhūti.

Asamāse padantadīghesu – āyasmā ānando gāthā ajjhabhāsi, devā ābhassarā yathā, tevijjā iddhippattā ca, bhagavā uṭṭhāyāsanā, bhagavā etadavoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhūtavādī atthavādī, yaṃ itthī arahā assa, sāmāvatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhūujjhāyiṃsu, bhikkhū evamāhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amatapadaṃ, saṅgho āgacchatu, ko imaṃ pathaviṃ viccessati, āloko udapādi, eko ekāya, cattāro oghā.

Nipātesupi – are ahampi, sace imassa kāyassa, no abhikkamo, aho acchariyo, atho anto ca, atha kho āyasmā, atho oṭṭhavacittakā, tato āmantayī satthā.

Kvaciggahaṇena akāra itīvevetthādīsu sandhipi. Yathā – āgatattha, āgatamhā, katamāssu cattāro, appassutāyaṃ puriso, itthīti, ca marīva, sabbeva, sveva, eseva nayo, parisuddhetthāyasmanto, nettha, taṃ kutettha labbhā, sacesa brāhmaṇa, tathūpamaṃ, yathāha.

Asamāseti kiṃ? Jivhāyatanaṃ, avijjogho, itthindriyaṃ, abhibhāyatanaṃ, bhayatupaṭṭhānaṃ. Acchandānurakkhaṇeti kiṃ? Saddhīdha vittaṃ purisassa seṭṭhaṃ, yo missaro.

Nāmapadantaikārukāresu – gāthāhi ajjhabhāsi, pupphāni āhariṃsu, satthu adāsi.

Kvacīti kiṃ? Manasākāsi.

36. Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpā hontīti yebhuyyena dīgharassalopehi vikārābhāvo. Yathā – accayo, paccayo, bhāsati vā karoti vā, vedanākkhandho, bhāgyavā, bhadro kasāmiva, dīyati, tuṇhībhūto, so dhammaṃ deseti.

Iti pakatisandhividhānaṃ niṭṭhitaṃ.

Byañjanasandhividhāna

Atha byañjanasandhi vuccate.

‘‘Byañjane’’ti adhikāro, ‘‘sarā, kvacī’’ti ca vattate.

37. Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ pappontīti suttasukhuccāraṇachandānurakkhaṇaṭṭhānesu dīgho.

Tyassa pahīnā tyāssa pahīnā, svassa svāssa, madhuva maññati bālo madhuvā maññatī bālo, tathā evaṃ gāme munī care, khantī paramaṃ tapo titikkhā, na maṅkū bhavissāmi, svākkhāto, yvāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca suhujū ca, anūpaghāto, dūrakkhaṃ, dūramaṃ, sūrakkhaṃ, dūharatā.

Kvacīti kiṃ? Tyajja, svassa, patiliyyati.

Yiṭṭhaṃ vā hutaṃ vā loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvī guṇena so itīdha –

Pubbasmiṃyevādhikāre –

38. Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ pappontīti chandānurakkhaṇe, āgame, saṃyoge ca rassattaṃ.

Chandānurakkhaṇe tāva yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāvi guṇena so.

Āgame yathayidaṃ, sammadakkhāto.

Saṃyoge parākamo parakkamo, āsādo assādo, evaṃ taṇhakkhayo, jhānassa lābhimhi, vasimhi, thullaccayo.

Kvacīti kiṃ? Māyidaṃ, manasā daññā vimuttānaṃ, yathākkamaṃ, ākhyātikaṃ, dīyyati, sūyyati.

Eso kho byantiṃ kāhiti, so gacchaṃ na nivattati iccatra –

Tasmiṃyevādhikāre –

39. Lopañca tatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti, tatra lutte ṭhāne akārāgamo ca hoti. Etatasaddantokārassevāyaṃ lopo.

Esa kho byantiṃ kāhiti, sa gacchaṃ na nivattati, evaṃ esa dhammo, esa pattosi, sa muni, sa sīlavā.

Kvacīti kiṃ? Eso dhammo, so muni, so sīlavā.

Casaddena etasaddantassa sarepi kvaci lopo. Yathā – esa attho, esa ābhogo, esa idāni.

Vipariṇāmena ‘‘saramhā, byañjanassā’’ti ca vattate.

40. Paradvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne. Dvinnaṃ bhāvo dvibhāvo, so eva dvebhāvo.

Ettha ca ṭhānaṃ nāma rassākārato paraṃ pa pati paṭikamukusa kudha kī gaha juta ñāsi su sambhū sara sasādīnamādibyañjanānaṃ dvebhāvaṃ, tika taya tiṃsa vatādīnamādi ca, vatu vaṭudisādīnamantañca, u du ni-upasagga ta catu cha santasaddādesādiparañca, apadantā nākāradīghato yakārādi ca,

Yavataṃ talanādīna-mādeso ca sayādinaṃ;

Saha dhātvantassādeso, sīsakāro tapādito.

Chandānurakkhaṇe ca – ghara jhe dhaṃsu bhamādīnamādi ca, rassākārato vaggānaṃ catutthadutiyā ca iccevamādi.

Tattha pa pati paṭīsu tāva – idha pamādo idhappamādo, evaṃ appamādo, vippayutto, suppasanno, sammā padhānaṃ sammappadhānaṃ, rassattaṃ, appativattiyo, adhipatippaccayo, suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno, suppaṭipatti.

Kamādidhātūsu – pakkamo, paṭikkamo, hetukkamo, ākamati akkamati, evaṃ parakkamati, yathākkamaṃ.

Pakkosati, paṭikkosati, anukkosati, ākosati, akkosati.

Akkuddho, atikkodho.

Dhanakkīto, vikkayo, anukkayo.

Paggaho, viggaho, anuggaho, niggaho, candaggaho, diṭṭhiggāho.

Pajjoto, vijjotati, ujjoto.

Kataññū, viññū, paññāṇaṃ, viññāṇaṃ, anuññā, manuññā, samaññā.

Avassayo, nissayo, samussayo.

Appassuto, vissuto, bahussuto, āsavā assavā.

Passambhanto, vissambhati.

Aṭṭassaro, vissarati, anussarati.

Passasanto, vissasanto, mahussasanto, āsāso assāso.

Avissajjento, vissajjento, pariccajanto, upaddavo, upakkiliṭṭho, mittaddu, āyabbayo, udabbahi iccādi.

Saramhāti kiṃ? Sampayutto, sampatijāto, sampaṭicchannaṃ, saṅkamanto, saṅgaho.

Ṭhāneti kiṃ? Mā ca pamādo, patigayhati, vacīpakopaṃ rakkheyya, ye pamattā yathā matā, manopakopaṃ rakkheyya, idha modati, pecca modati.

Tikādīsu – kusalattikaṃ, pītittikaṃ, hetuttikaṃ, vedanāttikaṃ, lokattayaṃ, bodhittayaṃ, vatthuttayaṃ. Ekattiṃsa, dvattiṃsa, catuttiṃsa. Sīlabbataṃ, subbato, sappītiko, samannāgato, punappunaṃ iccādi.

Vatu vaṭu disādīnamante yathā – vattati, vaṭṭati, dassanaṃ, phasso iccādi.

U du ni upasaggādiparesu – ukaṃso ukkaṃso. Dukaraṃ dukkaraṃ, nikaṅkho nikkaṅkhe.

Evaṃ uggataṃ, duccaritaṃ, nijjaṭaṃ, uññātaṃ, unnati, uttaro, dukkaro, niddaro, unnato, duppañño, dubbalo, nimmalo, uyyutto, dullabho, nibbatto, ussāho, dussaho, nissāro.

Tathā takkaro, tajjo, tanninno, tappabhavo, tammayo.

Catukkaṃ, catuddisaṃ, catuppādo, catubbidhaṃ, catussālaṃ.

Chakkaṃ, channavuti, chappadikā, chabbassāni.

Sakkāro, sakkato, saddiṭṭhi, sappuriso, mahabbalo.

Ṭhāneti kiṃ? Nikāyo, nidānaṃ, nivāso, nivāto, tato, catuvīsati, chasaṭṭhi.

Yakārādimhi – nīyyati, sūyyati, abhibhūyya, viceyya, vineyya, dheyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo.

Ādisaddena etto, ettāvatā.

Anākāraggahaṇaṃ kiṃ? Mālāya, dolāya, samādāya.

Ṭhāneti kiṃ? Upanīyati, sūyati, toyaṃ.

Yavatamādese – jāti andho, vipali āso, ani āyo, yadi evaṃ, api ekacce, api ekadā iccatra, ikārassa ‘‘ivaṇṇo yaṃ navā’’ti yakāre kate –

‘‘Sabbassa so dāmhi vā’’ti ito maṇḍūkagatiyā ti vattate.

41. Yavataṃ talanadakārānaṃ byañjanāni calañajakārattaṃ.

Yakāravantānaṃ talanadakārānaṃ saṃyogabyañjanāni yathākkamaṃ calañajakārattamāpajjante vā.

Kāraggahaṇaṃ yavataṃ sakāra ka ca ṭa pavaggānaṃ sakārakacaṭapavaggādesatthaṃ, tathā yavataṃ ta dha ṇakārānaṃ cha jhañakārādesatthañca, tato yavatamādesassa anena dvibhāvo.

Jaccandho, vipallāso, aññāyo, yajjevaṃ, appekacce appekadā.

ti kiṃ? Paṭisanthāravutyassa, bālyaṃ, ālasyaṃ.

Saramhāti kiṃ? Añāyo, ākāsānañcāyatanaṃ.

Tapādito simhi – tapassī, yasassī.

Chandānurakkhaṇe – nappajjahe vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatinti.

Vaggacatutthadutiyesu pana tasmiṃyevādhikāre ‘‘paradvebhāvo ṭhāne’’ti ca vattate.

Vaggacatutthadutiyānaṃ sadisavasena dvibhāve sampatte niyamatthamāha.

42. Vagge ghosāghosānaṃ tatiyapaṭhamā.

Saramhā parabhūtānaṃ vagge ghosāghosānaṃ byañjanānaṃ yathākkamaṃ vaggatatiya paṭhamakkharā dvibhāvaṃ gacchanti ṭhāneti ṭhānāsannavasena tabbagge tatiyapaṭhamāva honti.

Ettha ca sampatte niyamattā ghosāghosaggahaṇena catutthadutiyāva adhippetā, itarathā aniṭṭhappasaṅgosiyā. Tena ‘‘kataññū, tannayo, tammayo’’tiādīsu vaggapañcamānaṃ satipi ghosatte tatiyappasaṅgona hoti, ṭhānādhikārato vā.

Gharādīsu pa u du niādiparacatutthesu tāva – pagharati paggharati, evaṃ uggharati, ugghāṭeti, dugghoso, nigghoso, eseva cajjhānaphalo, paṭhamajjhānaṃ, abhijjhāyati, ujjhāyati, viddhaṃseti, uddhaṃsito, uddhāro, niddhāro, niddhano, niddhuto, vibbhanto, ubbhato, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catuddhā, cabhubbhi, chaddhā, saddhammo, sabbhūto, mahaddhano, mahabbhayaṃ.

Yavata mādesādīsu – bojjhaṅgā, āsabbhaṃ, bujjhitabbaṃ, bujjhati.

Ṭhāneti kiṃ? Sīlavantassa jhāyino, ye jhānappasutā dhīrā, nidhānaṃ, mahādhanaṃ.

Rassākāratoparaṃ vaggadutiyesu – pañca khandhā pañcakkhandhā, evaṃrūpakkhandho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Setachattaṃ setacchattaṃ, evaṃ sabbacchannaṃ, vicchinnaṃ, bodhicchāyā, jambucchāyā, samucchedo. Tatra ṭhito tatraṭṭhito, evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, adhiṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito, suppaṭṭhāno. Yasatthero, yattha, tattha, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ, catuttho, kuttha. Papphoṭeti, mahapphalaṃ, nipphalaṃ, vipphāro, paripphuseyya, madhupphāṇitaṃ.

Ākārato – ākhāto ākkhāto, evaṃ taṇhākkhayo, āṇākkhettaṃ, saññākkhandho, āchādayati, ācchādayati, evaṃ ācchindati, nāvāṭṭhaṃ, āttharati, āpphoṭeti.

Saramhāti kiṃ? Saṅkhāro, taṅkhaṇe, sañchannaṃ, taṇṭhānaṃ, santhuto, tamphalaṃ.

Ṭhāneti kiṃ? Pūvakhajjakaṃ, tassa chaviyādīni chinditvā, yathā ṭhitaṃ, kathaṃ, kammaphalaṃ.

Nikamati, nipatti, nicayo, nicarati, nitaraṇaṃ iccatra – ‘‘do dhassa cā’’ti ettha caggahaṇassa bahulatthattā tena caggahaṇena yathāpayogaṃ bahudhā ādeso siyā.

Yathā – ni upasaggato kamu pada ci cara tarānaṃ paṭhamassa vaggadutiyo iminā dvittaṃ, nikkhamati, nipphatti, nicchayo, niccharati, nittharaṇaṃ.

Tathā bo vassa kuva diva siva vajādīnaṃ dvirūpassāti vakāradvayassa bakāradvayaṃ, yathā – kubbanto, evaṃ kubbāno, kubbanti, sadhātvantayādesassa dvittaṃ. Divati dibbati, evaṃ dibbanto, sibbati, sibbanto, pavajati pabbajati, pabbajanto, nivānaṃ nibbānaṃ, nibbuto, nibbindati, udabbayaṃ iccādi.

Lo rassa pari taruṇādīnaṃ kvaci. Paripanno palipanno, evaṃ palibodho, pallaṅkaṃ, taruṇo taluno, mahāsālo, māluto, sukhumālo.

Ṭo tassa dukkatādīnaṃ kvaci. Yathā – dukkataṃ dukkaṭaṃ, evaṃ sukaṭaṃ, pahaṭo, patthaṭo, uddhaṭo, visaṭo iccādi.

Ko tassa niyatādīnaṃ kvaci. Niyato niyako.

Yo jassa nijādissa vā, nijaṃputtaṃ niyaṃputtaṃ.

Ko gassa kulūpagādīnaṃ, kulūpago kulūpako.

Tathā ṇo nassa pa pariādito. Panidhānaṃ paṇidhānaṃ, evaṃ paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo, ninnayo niṇṇayo, evaṃ uṇṇato, oṇato iccādi.

Patiaggi, patihaññati itīdha –

43. Kvaci paṭi patissa.

Patiiccetassa upasaggassa sare vā byañjane vā pare kvaci paṭiādeso hoti pubbassaralopo. Paṭaggi, paṭihaññati.

Kvacīti kiṃ? Paccattaṃ, patilīyati.

Puthajano puthabhūtaṃ itīdha ‘‘anto’’ti vattate.

44. Puthassu byañjane.

Puthaiccetassa anto saro ukāro hoti byañjane pare, dvittaṃ. Puthujjano, puthubhūtaṃ.

Byañjaneti kiṃ? Putha ayaṃ. ‘‘Puthassa a putha’’iti samāseneva siddhe puna antaggahaṇādhikārena kvaci aputhantassāpi uttaṃ sare.

Mano aññaṃ manuññaṃ, evaṃ imaṃ evumaṃ, paralopo, iti evaṃ itvevaṃ, ukārassa vakāro.

Avakāso, avanaddho, avavadati, avasānamitīdha –

‘‘Kvaci byañjane’’ti ca vattate.

45. O avassa.

Avaiccetassa upasaggassa okāro hoti kvaci byañjane pare. Okāso, onaddho, ovadati, osānaṃ.

Kvacīti kiṃ? Avasānaṃ, avasussatu.

Byañjaneti kiṃ? Avayāgamanaṃ, avekkhati.

Avagate sūriye, avagacchati, avagahetvā itīdha –

‘‘Avasse’’ti vattate oggahaṇañca.

46. Tabbiparītūpapade byañjane ca.

Avasaddassa upapade tiṭṭhamānassa tassokārassa viparīto ca hoti byañjane pare.

Tassa viparīto tabbiparīto, upoccāritaṃ padaṃ upapadaṃ, okāraviparītoti ukārassetaṃ adhivacanaṃ. Casaddo katthaci nivattanattho, dvittaṃ. Uggate sūriye, uggacchati, uggahetvā.

Atippakho tāva, parasataṃ, parasahassaṃ itīdha –

‘‘Āgamo’’ti vattate.

47. Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hotīti atippa parasaddehi okārāgamo ‘‘yavamada’’iccādisutte casaddena atippato gakārāgamo ca.

Atippago kho tāva, parosataṃ, parosahassaṃ, ettha ‘‘sarā sare lopa’’nti pubbassaralopo.

Manamayaṃ, ayamayaṃ itīdha ‘‘manogaṇādīna’’nti vattate.

48. Etesamo lope.

Etesaṃ manogaṇādīnamanto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, evaṃ manoseṭṭhā, ayopatto, tapodhano, tamonudo, siroruho, tejokasiṇaṃ, rajojallaṃ, ahorattaṃ, rahogato.

Ādisaddena āpodhātu, vāyodhātu.

Sīhagatiyā dhikārato idha na bhavati, manamattena manacchaṭṭhānaṃ, ayakapallaṃ, tamavinodano, manaāyatanaṃ.

Iti byañjanasandhividhānaṃ niṭṭhitaṃ.

Niggahītasandhividhāna

Atha niggahītasandhi vuccate.

Taṇhaṃ karo, raṇaṃ jaho, saṃ ṭhito, jutiṃ dharo, saṃ mato itīdha ‘‘niggahīta’’nti adhikāro, ‘‘byañjane’’ti vattate.

49. Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahītaṃ kho vaggantaṃ vā pappotīti nimittānusvarānaṃ ṭhānāsannavasena tabbaggapañcamo hoti. Vavatthitavibhāsatthoyaṃ saddo. Tena ‘‘taṇhaṅkaro, raṇañjaho, saṇṭhito, jutindharo, sammato’’tiādīsu niccaṃ.

Taṅkaroti taṃ karoti, taṅkhaṇaṃ taṃkhaṇaṃ, saṅgaho saṃgaho, taṅghataṃ taṃ ghataṃ. Dhammañcare dhammaṃ care, tañchannaṃ taṃ channaṃ, tañjātaṃ taṃ jātaṃ, taññāṇaṃ taṃ ñāṇaṃ. Taṇṭhānaṃ taṃ ṭhānaṃ, taṇḍahati bhaṃ ḍahati. Tantanoti taṃ tanoti, tanthiraṃ taṃ thiraṃ, tandānaṃ taṃ dānaṃ, tandhanaṃ taṃ dhanaṃ, tanniccutaṃ taṃ niccutaṃ. Tampatto taṃ patto, tamphalaṃ taṃ phalaṃ, tesambodho tesaṃ bodho, sambhūto saṃbhūto, tammittaṃ taṃ mittaṃ. Kiṅkato kiṃ kato, dātuṅgato dātuṃ gatoti evamādīsu vikappena.

Idha na bhavati, na taṃ kammaṃ kataṃ sādhu, saraṇaṃ gacchāmi.

Sati copari ggahaṇe vijjhantare vā idha ggahaṇakaraṇamatthantaraviññāpanatthaṃ, tena niggahītassa saṃupasaggapumantassa le lakāro. Yathā – paṭisaṃlīno paṭisallīno, evaṃ paṭisallāṇo, sallakkhaṇā, sallekho, sallāpo, puṃliṅgaṃ pulliṅgaṃ.

Paccattaṃ eva, taṃ eva, tañhi tassa, evañhi vo itīdha ‘‘vā’’ti adhikāro.

50. Ehe ñaṃ.

Ekārahakāre pare niggahītaṃ kho ñakāraṃ pappoti vā, ekāre ñādesassa dvibhāvo.

Paccattaññevapaccattaṃ eva, taññeva taṃ eva, tañhi tassa tañhi tassa, evañhi vo evañhi vo.

Vavatthitavibhāsattā saddassa evahinipātato aññattha na hoti, yathā – evametaṃ, evaṃ hoti.

Saṃyogo, saṃyojanaṃ, saṃyato, saṃyācikāya, yaṃ yadeva, ānantarikaṃ yamāhu itīdha ‘‘ña’’miti vattate.

51. Sa ye ca.

Niggahītaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā, ñādesassa dvittaṃ.

Saññogo saṃyogo, saññojanaṃ saṃyojanaṃ, saññato saṃyato, saññācikāya saṃyācikāya, yaññadeva yaṃ yadeva, ānantarikaññamāhu ānantarikaṃ yamāhu.

saddassa vavatthitavibhāsattāva saṃpadantato ca sabbanāmayakāraparato ca niggahītā aññattha na hoti. Yathā – etaṃ yojanaṃ, taṃ yānaṃ, saraṇaṃ yanti.

Ettha ca ‘‘saha ye cā’’ti vattabbe ‘‘sa ye cā’’ti vacanato suttantesu sukhuccāraṇatthamakkharalopopīti daṭṭhabbaṃ, tena paṭisaṅkhāya yoniso paṭisaṅkhā yoniso, sayaṃ abhiññāya sacchikatvā sayaṃ abhiññā sacchikatvā, pariyesanāya pariyesanātiādi sijjhati.

Taṃ ahaṃ brūmi, yaṃ āhu, dhanaṃ eva, kiṃ etaṃ, nindituṃ arahati, yaṃ aniccaṃ, taṃ anattā, etaṃ avoca, etaṃ eva iccatra –

52. Madā sare.

Niggahītassa kho sare pare makāradakārādesā honti vā. Ettha ca saddādhikārassa vavatthitavibhāsattā dakāro yatetasaddato parasseva.

Tamahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, ninditumarahati, yadaniccaṃ, tadanattā, etadavoca, etadeva.

ti kiṃ? Taṃ ahaṃ, etaṃ eva, akkocchi maṃ avadhi maṃ.

Ettha ca madāti yogavibhāgena byañjanepi vā makāro. Tena ‘‘buddhama saraṇama gacchāmī’’tiādi sijjhati.

Tāsaṃ ahaṃ santike, vidūnaṃ aggaṃ, tassa adāsiṃ ahaṃ itīdha ‘‘sare’’ti vattate.

53. Kvaci lopaṃ.

Niggahītaṃ kho sare pare lopaṃ pappoti kvaci chandānurakkhaṇe sukhuccāraṇaṭṭhāne. Pubbassaralopo, parassa asaṃyogantassa dīgho.

Tāsāhaṃ santike, vidūnaggaṃ, tassa adāsāhaṃ, tathāgatāhaṃ, evāhaṃ, kyāhaṃ.

Kvacīti kiṃ? Evamassa, kimahaṃ.

Ariyasaccānaṃ dassanaṃ, etaṃ buddhānaṃ sāsanaṃ, saṃratto, saṃrāgo, saṃrambho, avisaṃhāro, ciraṃ pavāsiṃ, gantuṃ kāmo, gantuṃ mano itīdha ‘‘kvaci lopa’’nti vattate.

54. Byañjane ca.

Niggahītaṃ kho byañjane ca pare lopaṃ pappoti kvaci chandānurakkhaṇādimhi. Rakārahakāresu upasaggantassa dīgho.

Ariyasaccāna dassanaṃ, etaṃ buddhāna sāsanaṃ, sāratto, sārāgo, sārambho, avisāhāro, cirappavāsiṃ, dvittaṃ, gantukāmo, gantumano.

Kvacīti kiṃ? Etaṃ maṅgalamuttamaṃ.

Kataṃ iti, kiṃ iti, abhinanduṃ iti, uttattaṃ iva, cakkaṃ iva, kaliṃ idāni, kiṃ idāni, tvaṃ asi, idaṃ api, uttariṃ api, dātuṃ api, sadisaṃ eva itīdha ‘‘niggahītamhā, lopa’’nti ca vattate.

55. Paro vā saro.

Niggahītamhā paro saro lopaṃ pappoti vā. Niggahītassa vaggantattaṃ.

Katanti, kinti, abhinandunti, uttattaṃva, cakkaṃva, kalindāni, kindāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadisaṃva.

ti kiṃ? Kataṃ iti, kimiti, dātumapi, sāmaṃ eva.

Ayampi saddassa vavatthitavibhāsattā itīvīdānisīpevādito aññattha na hoti. Yathā – ahaṃ ettha, etaṃ ahosi.

Evaṃ assa te āsavā, pupphaṃ assā uppajjati itīdha sare pare lutte vipariṇāmena ‘‘parasmiṃ, sare, lutte’’ti ca vattate.

56. Byañjano ca visaññogo.

Niggahītamhā parasmiṃ sare lutte byañjano saññogo ce, visaññogova hotīti saṃyogekadesassa purimabyañjanassa lopo.

Dvinnaṃ byañjanānamekatra ṭhiti saññogo, idha pana saṃyujjatīti saññogo, purimo vaṇṇo, vigato saññogo assāti visaññogo, paro.

Evaṃ sa te āsavā, pupphaṃsā uppajjati.

Lutteti kiṃ? Evamassa.

Casaddena tiṇṇaṃ byañjanānaṃ sarūpasaṃyogopi visaññogo hoti. Yathā – agyāgāraṃ, vutyassa.

Cakkhu udapādi, ava siro, yāvacidha bhikkhave, aṇuthūlāni, ta sampayuttā ibhīdha ‘‘sare, āgamo, kvaci, byañjane’’ti ca vattate.

57. Niggahitañca.

Niggahītañca āgamo hoti sare vā byañjane vā kvaci sukhuccāraṇaṭṭhāne. Niggahītassa rassānugatattā rassatoyevāyaṃ.

Cakkhuṃ udapādi, avaṃsiro, yāvañcidha bhikkhave, aṇuṃthūlāni, taṃsampayuttā, evaṃ taṅkhaṇe, taṃsabhāvo.

Kvacīti kiṃ? Na hi etehi, idha ceva.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sanamaṃ itīdha lopādesakāriye sampatte yebhuyyena tadapavādatthamāha.

58. Aṃ byañjane niggahītaṃ.

Niggahītaṃ kho byañjane pare aṃiti hoti.

Akāro uccāraṇattho, ‘‘saralopo’’tiādinā pubbassaralopo vā.

Evaṃ vutte, taṃ sādhu, ekaṃ samayaṃ bhagavā, aggiṃva sandhamaṃ.

Idha avuttavisesānampi vuttanayātidesatthamatidesamāha.

59. Anupadiṭṭhānaṃ vuttayogato.

Ye idha amhehi visesato na upadiṭṭhā upasagganipātādayo, tesaṃ vuttayogato vuttanayena sarasandhādīsu vuttanayānusārena rūpasiddhi veditabbā.

Tena ‘‘do dhassa cā’’ti sutte casaddena pariyādīnaṃ rahanādivaṇṇassa vipariyayo yavādīhi, yathā – pariyudāhāsi payirudāhāsi, ariyassa ayirassa, bahvābādho bavhābādho, na abhineyya anabhineyya.

‘‘Taṃ imināpi jānāthā’’ti ettha ‘‘paro vā saro’’ti sare lutte ‘‘tatrākāro’’ti yogavibhāgena akāro niggahītassa dakāro, tadamināpi jānātha iccādi.

Iti niggahītasandhividhānaṃ niṭṭhitaṃ.

Saññāvidhānaṃ sarasandhi sandhi,

Nisedhanaṃ byañjanasandhi sandhi;

Yo niggahītassa ca sandhikappe,

Sunicchayo sopi mayettha vutto.

Iti rūpasiddhiyaṃ sandhikaṇḍo

Paṭhamo.

2. Nāmakaṇḍa

Atha nāmikavibhatyāvatāro vuccate.

Atthābhimukhaṃ namanato, attani catthassa nāmanato nāmaṃ, dabbābhidhānaṃ.

Taṃ pana duvidhaṃ anvattharuḷhīvasena, tividhaṃ pumitthinapuṃsakaliṅgavasena. Yathā – rukkho, mālā, dhanaṃ.

Catubbidhaṃ sāmaññaguṇakriyāyadicchāvasena, yathā – rukkho, nīlo, pācako, sirivaḍḍhotiādi.

Aṭṭhavidhaṃ avaṇṇivaṇṇuvaṇṇokāraniggahītantapakatibhedena.

Pulliṅga

Tattha paṭhamaṃ akārantamhā pulliṅgā jātinimittā purisasaddā syādivibhattiyo parā yojīyante.

60. Jinavacanayuttañhi.

Adhikāroyaṃ. Tattha pañca māre jitavāti jino, buddho. Jinassa vacanaṃ jinavacanaṃ, tassa jinavacanassa yuttaṃ jinavacanayuttaṃ, tepiṭakassa buddhavacanassa māgadhikāya sabhāvaniruttiyā yuttaṃ anurūpamevāti idaṃ adhikāratthaṃ veditabbaṃ.

Sā māgadhī mūlabhāsā, narā yāyādikappikā;

Brahmāno ca’ssutālāpā, sambuddhā cāpi bhāsare.

Adhikāro pana tividho sīhagatikamaṇḍūkagatikayathānupubbikavasena, ayaṃ pana sīhagatiko pubbāparavilokanato, yathānupubbikoyeva vā.

Sakkatavisadisaṃ katvā jinavacanānurūpavasena pakatiṭṭhapanatthaṃ paribhāsamāha.

61. Liṅgañca nipaccate.

Liṅgaṃpāṭipadikaṃ, yathā yathā jinavacanayuttañhi liṅgaṃ, tathā tathā idha liṅgaṃ nipaccate ṭhapīyati. Casaddena dhātavo cāti jinavacanānurūpato ‘‘purisa’’iti liṅge ṭhapite tato tassa dhātuppaccayavibhattivajjitassa atthavato saddassa ‘‘parasamaññā payoge’’ti paribhāsato liṅgasaññāyaṃ –

Ito paraṃ vibhattippaccayādividhāne sabbattha liṅgaggahaṇamanuvattate.

62. Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi parā vibhattiyo honti. Casaddaggahaṇena tavetunādipaccayantanipātatopi. Kammādivasena, ekattādivasena ca liṅgatthaṃ vibhajantīti vibhattiyo.

Kā ca pana tā vibhattiyo? ‘‘Vibhattiyo’’ti adhikāro.

63. Siyo, aṃyo, nāhi, sanaṃ, smāhi, sanaṃ, smiṃsu.

Syādayo dvisatta vibhattiyo nāma honti. Tattha si, yo iti paṭhamā, aṃ, yo iti dutiyā, nā, hi iti tatiyā, sa, naṃ iti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Idaṃ pana saññādhikāraparibhāsāvidhisuttesu saññāsuttanti daṭṭhabbaṃ, vuttañhi vuttiyaṃ ‘‘vibhattiiccanena kvattho, amhassa mamaṃ savibhattissa se’’ti, itarathā purimasuttena ekayogo kattabboti. Ettha ca paṭhamādivohāro, ekavacanādivohāro ca anvatthavasena, parasamaññāvasena vā siddhoti veditabbo.

Ekassa vacanaṃ ekavacanaṃ, bahūnaṃ vacanaṃ bahuvacanaṃ, dvinnaṃ pūraṇī dutiyātiādi, itarathā purimasutte casaddena saññākaraṇe appakataniratthakavidhippasaṅgo siyā.

‘‘Jinavacanayuttañhi, liṅgañca nipaccate’’ti ca vattate. Idha pana padanipphādanampi jinavacanassāvirodhenāti ñāpetuṃ paribhāsantaramāha.

64. Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ uparodho na hoti, tathā tathā idha liṅgaṃ, casaddenākhyātañca nipaccate, nipphādīyatīti attho. Teneva idha ca ākhyāte ca dvivacanāggahaṇaṃ, sakkatavisadisato vibhattippaccayādividhānañca katanti daṭṭhabbaṃ.

Tattha avisesena sabbasyādivibhattippasaṅge ‘‘vatticchānupubbikā saddappavattī’’ti vatticchāvasā –

65. Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hotīti paṭhamā. Tatthāpi aniyamenekavacanabahuvacanappasaṅge ‘‘ekamhī vattabbe ekavacana’’nti paribhāsato liṅgatthassekattavacanicchāyaṃ paṭhamekavacanaṃ si.

‘‘Ato nenā’’ti ito ‘‘ato’’ti vattate, liṅgaggahaṇañca.

66. So.

Si, oiti dvipadamidaṃ. Liṅgassa akārato parassa sivacanassa okāro hoti.

Suttesu hi paṭhamāniddiṭṭhassa kāriyino chaṭṭhīvipariṇāmena vivaraṇaṃ ādesāpekkhanti daṭṭhabbaṃ.

Ettha ca ti vibhatti gayhate vibhattikāriyavidhippakaraṇato, ‘‘tato ca vibhattiyo’’ti ito vibhattiggahaṇānuvattanato vā, evaṃ sabbattha syādīnaṃ kāriyavidhāne vibhattiyevāti daṭṭhabbaṃ.

‘‘Vā paro asarūpā’’ti paralope sampatte tadapavādena pubbalopamāha.

67. Saralopo’mādesappaccayādimhi saralope tu pakati.

Pubbassarassa lopo hoti aṃvacane, ādesappaccayādibhūte ca sare pare, saralope kate tu parasarassa pakatibhāvo hoti. Ettha ca ‘‘saralope’’ti punaggahaṇaṃ imināva katasaralopanimitteyeva parassa vikāre sampatte pakatibhāvatthaṃ. Parasarassa pakatibhāvavidhānasāmatthiyato amādesappaccayādibhūte sare paretipi siddhaṃ.

Tyādivibhattiyo cettha, paccayattena gayhare;

Ādiggahaṇamākhyāta-kitakesvāgamatthidaṃ.

Paccayasāhacariyā, cādeso pakatīparo;

Padantassaralopo na, tena’bbhāhādike pare.

Tuggahaṇaṃ bhikkhunīādīsu saralopanivattanatthaṃ, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ. Puriso tiṭṭhati.

Puriso ca puriso cāti purisa purisaiti vattabbe –

68. Sarūpānamekasesvasakiṃ.

Sarūpānaṃ samānarūpānaṃ padabyañjanānaṃ majjhe ekova sissate, aññe lopamāpajjante asakinti ekaseso. Ettha ca ‘‘sarūpāna’’nti vuttattāva siddhe asakimpayoge punāsakiṃgahaṇaṃ ekavibhattivisayānamevāsakimpayoge evāyanti dassanatthaṃ, na ca vicchāpayoge’tippasaṅgo. ‘‘Vaggā pañcapañcaso mantā’’ti ettha ‘‘pañcapañcaso’’ti niddeseneva vicchāpayogasiddhiyā ñāpitattā, atha vā sahavacanicchāya’maya’mekaseso.

Yogavibhāgato cettha, ekasesvasakiṃ iti;

Virūpekaseso hoti, vā ‘‘pitūna’’ntiādisu.

Tattheva liṅgatthassa bahuttavacanicchāyaṃ ‘‘bahumhi vattabbe bahuvacana’’nti paṭhamābahuvacanaṃ yo, purisa yo itīdha ‘‘ato, vā’’ti ca vattate.

69. Sabbayonīnamāe.

Akārantato liṅgamhā paresaṃ sabbesaṃ paṭhamāyonīnaṃ, dutiyāyonīnañca yayākkamaṃ ākārekārādesā honti vāti ākāro, sabbaggahaṇaṃ sabbādesatthaṃ, saralopādi purimasadisameva, purisā tiṭṭhanti.

Vā icceva rūpā rūpāni, aggayo, munayo.

saddoyaṃ vavatthitapibhāsattho, tena cettha –

Niccameva ca pulliṅge, aniccañca napuṃsake;

Asantaṃ jhe katatte tu, vidhiṃ dīpeti suti.

Tatthevālapanavacanicchāyaṃ ‘‘liṅgatthe paṭhamā’’ti vattate.

70. Ālapane ca.

Abhimukhaṃ katvā lapanaṃ ālapanaṃ, sambodhanaṃ. Tasmiṃ ālapanatthādhike liṅgatthābhidhānamatte ca paṭhamāvibhatti hoti. Pure viya ekavacanādi.

Purisa si iccatra –

71. Ālapane si gasañño.

Ālapanatthe vihito si gasañño hotīti gasaññāyaṃ ‘‘bho ge tū’’ti ito ‘‘ge’’ti vattate.

72. Akārapitādyantānamā.

Liṅgassa sambandhī akāro ca pitusatthuiccevamādīnamanto ca ākārattamāpajjate ge pare.

‘‘Ge, rassa’’miti ca vattate.

73. Ākāro vā.

Liṅgassa sambandhī ākāro rassamāpajjate ge pare vikappena, adūraṭṭhassālapanevāyaṃ.

74. Sesato lopaṃ gasipi.

‘‘Siṃ, so, syā ca, sakhato gasse vā, ghate cā’’ti evamādīhi niddiṭṭhehi añño seso nāma, tato sesato liṅgamhā gasiiccete lopamāpajjante. Apiggahaṇaṃ dutiyatthasampiṇḍanatthaṃ, ettha ca satipi siggahaṇe vaiti vacanameva ñāpakamaññatthāpi siggahaṇe ālapanāggahaṇassa. Keci ālapanābhibyattiyā bhavantasaddaṃ vā hesaddaṃ vā payujjante. Bho purisa tiṭṭha, he purisā vā.

Bahuvacane na viseso, bhavanto purisā tiṭṭhatha.

Tattheva kammatthavacanicchāyaṃ ‘‘va,’’ti vattate.

75. Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā vikaroti, yaṃ vā pāpuṇāti, taṃ kārakaṃ kriyānimittaṃ kammasaññaṃ hoti.

76. Kammatthe dutiyā.

Kammatthe dutiyāvibhatti hoti. Pure viya dutiyekavacanaṃ aṃ, ‘‘saralopo’’tiādinā sare lutte ‘‘dīgha’’nti dīghe sampatte pakatibhāvo ca, purisaṃ passa.

Bahuvacane ‘‘sabbayonīnamāe’’ti yovacanassekāro, purise passa.

Tattheva kattuvacanicchāyaṃ –

77. Yo karoti sa kattā.

Yo attappadhāno kriyaṃ karoti, so kattusañño hoti.

‘‘Tatiyā’’ti vattate.

78. Kattari ca.

Kattari ca kārake tatiyāvibhatti hotīti tatiyekavacanaṃ .

79. Ato nena.

Enāti avibhattikaniddeso. Akārantato liṅgamhā parassa vacanassa enādeso hoti, saralopādi, purisena kataṃ.

Bahuvacanamhi –

80. Suhisvakāro e.

Su, hiiccetesu vibhattirūpesu paresu liṅgassa sambandhī akāro ettamāpajjate.

81. Smāhismiṃnaṃ mhābhimhi vā.

Sabbato liṅgamhā smā hi smiṃiccetesaṃ yathākkamaṃ mhā, bhi, mhiiccete ādesā honti vā, purisehi, purisebhi kataṃ.

Tattheva karaṇavacanicchāyaṃ –

82. Yena vā kayirate taṃ karaṇaṃ.

Yena vā kayirate, yena vā passati, yena vā suṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

83. Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti, sesaṃ kattusamaṃ, āviṭṭhena purisena so puññaṃ karoti, purisehi, purisebhi.

Tattheva sampadānavacanicchāyaṃ –

84. Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo, yassa vā rocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti.

85. Sampadāne catutthī.

Sampadānakārake catutthīvibhatti hotīti catutthiyā ekavacanaṃ sa.

86. Sāgamo se.

Sabbato liṅgamhā sakārāgamo hoti se vibhattimhi pare. Purisassa dhanaṃ dadāti.

Bahuvacanamhi ‘‘dīgha’’nti vattate.

87. Sunaṃhisu ca.

Su naṃ hiiccetesu paresu liṅgassa antabhūtā sabbe rassasarā dīghamāpajjante, caggahaṇamikārukārānaṃ kvaci nivattanatthaṃ. Purisānaṃ.

Tatthevāpādānavacanicchāyaṃ –

88. Yasmā dapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā avadhibhūtā apeti, yasmā vā bhayaṃ, yasmā vā ādatte, taṃ kārakaṃ apādānasaññaṃ hoti.

89. Apādāne pañcamī.

Apādānakārake pañcamīvibhatti hotīti pañcamiyā ekavacanaṃ smā.

‘‘Ato, sabbesaṃ, ā e’’ti ca vattate.

90. Smāsmiṃna vā.

Akārantato liṅgamhā sabbesaṃ smā smiṃiccetesaṃ yathākkamaṃ ākārekārādesā honti vā, aññattha mhādeso. Purisā apeti, purisamhā, purisasmā.

Bahuvacane sabbattha tatiyāsamaṃ, hissa bhiādeso hoti. Purisehi, purisebhi apeti.

Tattheva sāmivacanicchāyaṃ –

91. Yassa vā pariggaho taṃ sāmi.

Yassa vā pariggaho, taṃ sāmisaññaṃ hoti.

92. Sāmismiṃ chaṭṭhī.

Sāmismiṃ chaṭṭhīvibhatti hoti. Ṭhapetvā āyādesaṃ sabbattha catutthīchaṭṭhīnaṃ samānaṃ rūpaṃ. Purisassa etaṃ dhanaṃ, purisānaṃ.

Tattheva okāsavacanicchāyaṃ –

93. Yodhāro tamokāsaṃ.

Yo kattukammānaṃ kriyāya ādhāro, taṃ kārakaṃ okāsasaññaṃ hoti.

94. Okāse sattamī.

Okāsakārake sattamīvibhatti hotīti sattamiyā ekavacanaṃ smiṃ, tassa ‘‘smāsmiṃnaṃ vā’’ti ekāro, mhiādeso ca, purise patiṭṭhitaṃ, purisamhi, purisasmiṃ.

Bahuvacane ‘‘suhisvakāro e’’ti ekāro, purisesu.

Puriso, purisā, bho purisa bho purisā vā, bhavanto purisā, purisaṃ, purise, purisena, purisehi purisebhi, purisassa, purisānaṃ, purisā purisasmā purisamhā, purisehi purisebhi, purisassa, purisānaṃ, purise purisasmiṃ purisamhi, purisesu.

Tathā sugato, sugatā, bho sugata bho sugatā vā, bhavanto sugatā, sugataṃ, sugate, sugatena, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugatā sugatasmā sugatamhā, sugatehi sugatebhi, sugatassa, sugatānaṃ, sugate sugatasmiṃ sugatamhi, sugatesu.

Evaṃ surā’sura naro’raga nāga yakkhā,

Gandhabba kinnara manussa pisāca petā;

Mātaṅga jaṅgama turaṅga varāha sīhā,

Byaggha’ccha kacchapa taraccha miga’ssa soṇā.

Āloka loka nilayā’nila cāga yogā, vāyāma gāma

Nigamā’gama dhamma kāmā;

Saṅgho’gha ghosa paṭighā’sava kodha lobhā,

Sārambha thambha mada māna pamāda makkhā.

Punnāga pūga panasā’sana campaka’mbā,

Hintāla tāla bakula’jjuna kiṃsukā ca;

Mandāra kunda pucimanda karañja rukkhā,

Ñeyyā mayūra sakunaṇḍaja koñca haṃsā –

Iccādayopi.

Manogaṇādissa tu nāsasmāsmiṃsu viseso. Aññattha purisasamaṃ.

Mano, manā, he mana he manā vā, bhavanto manā, manaṃ, mane.

‘‘Vā’’ti vattate.

95. Manogaṇādito smiṃnānamiā.

Manopabhuti gaṇo manogaṇo, manogaṇādito smiṃ, nāiccetesaṃ yathākkamaṃ ikārākārādesā honti vā. Ādiggahaṇena bilapadāditopi.

‘‘Manogaṇādito’’ti vattate.

96. Sa sare vāgamo.

Eteheva manogaṇādīhi sare pare gamo hoti vā. Manasā, manena.

Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘mano manā manaṃ mane manaāyatana’’ntiādīsu na hoti. ‘‘Mānasikaṃ, cetasika’’ntiādīsu niccaṃ. Manehi, manebhi.

‘‘Manogaṇādito, vā’’ti ca vattate.

97. Sassa co.

Manogaṇādito parassa sassa vibhattissa okāro hoti vā. gamo.

Manaso manassa, manānaṃ, manā manasmā manamhā, manehi manebhi, manaso manassa, manānaṃ, manasi mane manasmiṃ manamhi, manesu.

Evaṃ vaco vayo tejo,

Tapo ceto tamo yaso;

Ayo payo siro chando,

Saro uro raho aho –

Iccādi manogaṇo.

Guṇavantusaddassa bhedo. Guṇavantu si itīdha –

‘‘Savibhattissa, ntussā’’ti ca adhikāro.

98. Ā simhi.

Sabbasseva ntupaccayassa savibhattissa āādeso hoti simhi vibhattimhi. Guṇavā.

‘‘Yomhi, paṭhame’’sīhagatiyā ‘‘vā’’ti ca vattate.

99. Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti vā yomhi paṭhame, guṇavanto tiṭṭhanti.

‘‘Sunaṃhisu, atta’’nti ca vattate.

100. Ntussanto yosu ca.

Ntupaccayassa anto ukāro attamāpajjate sunaṃhi yoiccetesu, caggahaṇena aññesu aṃ nā smāsmiṃsu ca. Guṇavantā, chaṭṭhiyā siddhepi antādese puna antaggahaṇakaraṇato yonaṃ ikāro ca kvaci. Guṇavanti.

‘‘A’’miti vattate.

101. Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇaiccete ādesā honti ge pare.

Bho guṇavaṃ bho guṇava bho guṇavā, bhavanto guṇavanto guṇavantā, guṇavantaṃ, guṇavante.

‘‘Vā’’ti vattate.

102. Totitā sasmiṃnāsu.

Sabbasseva ntupaccayassa savibhattissa toti tāādesā honti vā sasmiṃnāiccetesu yathāsaṅkhyaṃ. Guṇavatā guṇavantena, guṇavantehi guṇavantebhi.

103. Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassaiccayamādeso hoti vā se vibhattimhi. Guṇavantassa guṇavato.

104. Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi. Guṇavataṃ guṇavantānaṃ.

‘‘Amha tumha ntu’’iccādinā smāvacanassa nābyapadeso.

Guṇavatā guṇavantā guṇavantasmā guṇavantamhā, guṇavantehi guṇavantebhi, guṇavantassa guṇavato, guṇavataṃ guṇavantānaṃ, guṇavati guṇavante guṇavantasmiṃ guṇavantamhī, guṇavantesu.

Evaṃ gaṇavā kulavā balavā yasavā dhanavā sutavā bhagavā himavā phalavā sīlavā paññavā iccādayo.

Himavantusaddato simhi kate –

‘‘Attaṃ, ntussa’nto’’ti ca vattamāne –

105. Simhī vā.

Ntupaccayassa anto attaṃ hoti vā simhi vibhattimhi. Himavanto, himavā, sesaṃ samaṃ.

Puna ggahaṇakaraṇaṃ himavantusaddato aññatra attanisedhanatthaṃ, vavatthitavibhāsatthoyaṃ saddo. Tena guṇavantādīsu nātippasaṅgo.

Evaṃ satimā dhitimā gatimā matimā mutimā muttimā jutimā sirimā hirimā thutimā ratimā yatimā sucimā kalimā balimā kasimā rucimā buddhimā cakkhumā bandhumā hetumā setumā ketumā rāhumā bhāṇumā khāṇumā vijjumā iccādayo.

Tattha satimantu bandhumantusaddānaṃ aṃsesu rūpabhedo. ‘‘Attaṃ, ntussā’’ti ca vattate.

106. Sabbassa vā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu. Idhāpi saddassa vavatthitavibhāsattā nātippasaṅgo. Satimaṃ satimantaṃ, bandhumaṃ bandhumantaṃ, satimassa satimato satimantassa, bandhumassa bandhumato bandhumantassa, sesaṃ samaṃ.

Gacchantasaddassa bhedo, gacchanta si,

‘‘Vā’’ti vattate.

107. Simhi gacchantādīnaṃ ntasaddo aṃ.

Gacchanticcevamādīnaṃ antappaccayantānaṃ ntasaddo aṃrūpaṃ āpajjate vā simhi vibhattimhi. Saralopasilopā, so gacchaṃ, gacchanto vā gaṇhāti.

‘‘Gacchantādīnaṃ, ntasaddo’’ti ca vattamāne –

108. Sesesu ntuva.

Gacchantādīnaṃ ntasaddo ntupaccayova daṭṭhabbo sesesu vibhattippaccayesu, asmimhi kāriyātidesoyaṃ. Sesaṃ guṇavantusamaṃ.

Te gacchanto gacchantā, bho gacchaṃ bho gaccha bho gacchā, bhavanto gacchanto gacchantā, [gacchaṃ] gacchantaṃ, gacchante, gacchatā gacchantena, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchatā gacchantasmā gacchantamhā, gacchantehi gacchantebhi, gacchato gacchantassa, gacchataṃ gacchantānaṃ, gacchati gacchante gacchantasmiṃ gacchantamhī, gacchantesu.

Evaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jīraṃ cavaṃ mīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ –

Iccādayo.

Bhavantasaddassa ga yo nā savacanesu viseso. So bhavaṃ.

‘‘Bhavato’’ti vattate.

109. Obhāvo kvaci yosu vakārassa.

Bhavantaiccetassa vakārassa obhāvo hoti kvaci yoiccetesu. Te bhonto bhavanto bhavantā.

‘‘Bhavato’’ti vattate.

110. Bho ge tu.

Sabbasseva bhavantasaddassa bho hoti ge pare. Tusaddena bhante, bhontādi ca, galopo, bho bhante bhonta bhontā, bhonto bhavanto bhavantā, bhavantaṃ, bhonte bhavante.

Nāsesu ‘‘obhāvo kvacī’’ti yogavibhāgena obhāvo.

Bhotā bhavatā bhavantena, bhoto bhavato bhavantassa iccādi.

111. Bhadantassa bhaddanta bhante.

Sabbasseva bhadantasaddassa bhaddanta bhanteiccete ādesā honti kvaci ge pare yosu ca. Bho bhaddanta bhante, bhadanta bhadantā vā iccādi purisasaddasamaṃ.

112. Santasaddassa so bhe bo cante.

Sabbasseva santasaddassa sasaddādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Casaddaggahaṇena abhakārepi samāse kvaci sakārādeso. Sabbhi.

Bheti kiṃ? Santehi, sesaṃ gacchantasaddasamaṃ.

Atthi rāja brahma atta sakhasaddādīnaṃ bhedo, tatheva syādyuppatti, ‘‘rāja si’’iti ṭhite –

‘‘Brahmattasakharājādito’’ti adhikāro.

113. Syā ca.

Brahma atta sakha rājaiccevamādito sivacanassa ākāro hoti. Ādisaddena ātumādisaddato ca. Saralopādi. Rājā tiṭṭhati.

114. Yonamāno.

Brahmattasakharājādito yonaṃ ānoādeso hoti. Rājāno tiṭṭhanti, bho rāja bho rājā, bhavanto rājāno.

‘‘Vā’’ti vattate.

115. Brahmattasakharājādito amānaṃ.

Brahmādīhi parassa aṃvacanassa ānaṃ hoti vā. Rājānaṃ passa rājaṃ vā, rājāno.

‘‘Savibhattissa, rājassā’’ti ca vattate.

116. Nāmhi raññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi. Raññā kataṃ rājena vā.

117. Rājassa rāju sunaṃhisu ca.

Sabbassa rājasaddassa rājuādeso hoti su naṃ hiiccetesu vacanesu. Casaddo vikappanattho, ‘‘sunaṃhisu cā’’ti dīgho, rājūhi rājūbhi, rājehi rājebhi vā.

‘‘Savibhattissā’’ti adhikāro.

118. Rājassa raññorājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi. Rañño, rājino deti.

‘‘Rājassā’’ti vattate.

119. Raññaṃ naṃ mhī vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi. Raññaṃ rājūnaṃ rājānaṃ.

Pañcamiyaṃ –

120. Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāva.

Amhatumhanturājabrahmattasakhasatthupituiccevamādīhi smāvacanaṃ va daṭṭhabbanti smāvacanassa nābhāvātideso. Atideso pana chabbidho.

Vuttañca –

‘‘Byapadeso nimittañca, taṃrūpaṃ taṃsabhāvatā;

Suttañceva tathā kāri-yātidesoti chabbidho’’ti.

Tatrāyaṃ brahmattasakhādīsu pāṭhasāmatthiyato rūpātideso. Sesaṃ tatiyāsamaṃ.

Raññā apeti, rājūhi rājūbhi, rājehi rājebhi, rañño, rājino santakaṃ, raññaṃ rājūnaṃ rājānaṃ.

‘‘Rājassā’’ti vattate.

121. Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhi vibhattimhi. Raññe, rājini patiṭṭhitaṃ, rājūsu rājesu.

Brahmasaddassa ca ga nā sa smiṃsu viseso. Brahmā, brahmāno.

Ālapane ca ‘‘e’’ti vattate.

122. Brahmato gassa ca.

Brahmasaddato gassa ca ekāro hoti, caggahaṇaṃ eggahaṇānukaḍḍhanatthaṃ, bho brahme, bhavanto brahmāno, brahmānaṃ brahmaṃ, brahmāno.

Vipariṇāmena ‘‘brahmassa, anto’’ti ca vattate.

123. Uttaṃ sanāsu.

Brahmasaddassa anto uttamāpajjate sa nāiccetesu vacanesu. Uttamiti bhāvaniddeso katthaci abhāvadassanattho. Brahmunā, brahmehi brahmebhi.

Sasmiṃ utte kate ‘‘ivaṇṇuvaṇṇā jhalā’’ti lasaññāyaṃ –

124. Jhalato sassa no vā.

Jhalasaññehi ivaṇṇuvaṇṇehi parassa saiccetassa vacanassa noiccādeso hoti vā. Brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā, uttamiti yogavibhāgena aññatthāpi uttaṃ.

Pañcamiyaṃ nābhāvātideso. Brahmunā, brahmehi brahmebhi, brahmuno brahmassa, brahmānaṃ brahmūnaṃ vā.

125. Brahmato tu smiṃ ni.

Brahmasaddato smiṃvacanassa ni hoti. Tusaddena kammacammamuddhādito ca kvaci. Brahmani, brahmesu.

Attasaddassa tatiyādīsveva viseso.

Attā, attāno, bho atta bho attā, bhavanto attāno, attānaṃ attaṃ, attāno.

mhi ‘‘akammantassa cā’’ti ettha casaddena attantassa attaṃ vā. Attanā attena vā.

126. Attanto hismimanattaṃ.

Attasaddassa anto anattamāpajjate hismiṃ pare. Attanehi attanebhi.

‘‘Tato, attato’’ti ca vattate.

127. Sassa no.

Tato attasaddato sassa vibhattissa no hoti. Attano, attānaṃ.

128. Smā .

Tato attasaddato smāvacanassa hoti. Attanā apeti.

Nābhāvātideseneva siddhepi uttarasuttena ekayogamakatvā bhinnayogakaraṇaṃ atthantaraviññāpanatthaṃ, tena attantatakārassa rakāro jakāre kvaci. Atrajo attajo vā. Attanehi attanebhi, attano, attānaṃ.

‘‘Attato’’ti vattate.

129. Tato smiṃ ni.

Tato attasaddato smiṃvacanassa ni hoti. Attani, attesu.

Sakhasaddassa bhedo. Sakhā, sakhāno.

‘‘Yona’’miti vattate.

130. Sakhato cāyono.

Sakhasaddato yonaṃ āyo noādesā ca honti. Sakhāyo.

131. Sakhantassi nonānaṃsesu.

Sakhasaddantassa ikārādeso hoti nonānaṃsaiccetesu paresu. Sakhino tiṭṭhanti.

Ālapane gasaññāyaṃ –

132. Sakhato gasse vā.

Sakhato gassa akāra ākāra ikāra īkāraekārādesā honti. saddena aññasmāpi kvaci ekāro. Yathā – bhaddante ise iti.

A ca ā ca i ca ī ca e cātipi e, pubbassarānaṃ kamena lopo.

Bho sakha bho sakhā bho sakhi bho sakhī bho sakhe, bhavanto sakhāno sakhāyo sakhino.

‘‘Sakhantassa, āro cā’’ti ca vattate.

133. Sunamaṃsu vā.

Sakhantassa āro bhoti vā sunaṃ aṃiccetesu paresu. Sakhāraṃ sakhānaṃ sakhaṃ, sakhāno sakhāyo sakhino, sakhinā.

‘‘Sakhantassā’’ti vattate.

134. Āro himhi vā.

Sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi sakhārebhi, sakhehi sakhebhi.

Ikārādese ‘‘jhalato sassa no vā’’ti no. Sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

Smāvacanassa bhāvo. Sakhinā, sakhārehi sakhārebhi sakhehi sakhebhi, sakhino sakhissa, sakhārānaṃ sakhīnaṃ.

‘‘Sakhato’’ti ca vattate.

135. Smime.

Sakhato smiṃvacanassa ekāro hoti. Niccatthoyamārambho. Sakhe, sakhāresu sakhesu.

Ātumasaddassa paṭhamādutiyāsu attasaddasseva rūpanayo. Ātumā, ātumāno, bho ātuma bho ātumā, bhavanto ātumāno, ātumānaṃ ātumaṃ, ātumāno, ātumena iccādi purisasamaṃ.

Pumasaddassa bhedo. Puma si,

‘‘Savibhattissā’’ti adhikāro.

136. Pumantassā simhi.

Pumasaddassa savibhattissa ākārādeso hoti simhi vibhattimhi. Antaggahaṇena maghavayuvādīnamantassa ca. Pumā.

‘‘Pumantassā’’ti adhikāro.

137. Yosvāno.

Pumantassa savibhattissa ānoādeso hoti yosu vibhattīsu. Pumāno.

138. Amālapanekavacane.

Pumantassa savibhattissa aṃ hoti ālapanekavacane pare. He pumaṃ, he pumāno, pumaṃ, pumāno.

‘‘Ā, vā’’ti ca vattate.

139. U nāmhi ca.

Pumantassa āuādesā honti vā mhi vibhattimhi. Casaddena pumakammathāmantassa cu’kāro vā sasmāsu. Pumānā pumunā pumena vā.

‘‘Āne’’ti vattate.

140. Hivibhattimhi ca.

Pumantassa hivibhattimhī ca āneādeso hoti. Vibhattiggahaṇaṃ savibhattiggahaṇanivattanatthaṃ. Pumānehi pumānebhi.

Casaddena yuvamaghavādīnamantassa vā ānādeso hoti sabbavibhattīsu. ‘‘U nāmhi cā’’ti ettha casaddena pumantassukāro vā sasmāsu vibhattīsu. ‘‘Jhalato sassa no vā’’ti no. Pumuno pumassa, pumānaṃ.

‘‘Smā, nā’’ti vattate.

141. Jhalato ca.

Jhalaiccetehi smāvacanassa hoti. Caggahaṇaṃ kvaci nivattanatthaṃ. Pumānā pumunā pumā pumasmā pumamhā, pumānehi pumānebhi pumehi pumebhi, pumuno pumassa, pumānaṃ.

142. Āne smiṃmhi vā.

Pumantassa savibhattissa āneādeso hoti vā smiṃmhi vibhattimhi. Pumāne pume pumasmiṃ pumamhi.

143. Susmimā .

Pumantassa suiccetasmiṃ pare āādeso hoti vā. Pumāsu pumesu.

Yuvādīsu ‘‘yuva si’’ itīdha –

‘‘Pumantassā simhī’’ti ettha antaggahaṇena ākāro, ‘‘hivibhattimhi cā’’ti sutte casaddena ānādeso ca.

Yuvā yuvāno, yuvānā yuvā, he yuva he yuvā he yuvāna he yuvānā, bhavanto yuvānā, yuvānaṃ yuvaṃ, yuvāne yuve.

‘‘Akammantassa cā’’ti ettha casaddena yuvamaghavādīnamantassa ā hoti vā nāsuiccetesūti āttaṃ.

Yuvānā yuvena yuvānena vā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvānā yuvānasmā yuvānamhā, yuvānehi yuvānebhi yuvehi yuvebhi, yuvānassa yuvassa, yuvānānaṃ yuvānaṃ, yuvāne yuvānasmiṃ yuvānamhi yuve yuvamhi yuvasmiṃ, yuvānesu yuvāsu yuvesu.

Evaṃ maghavā maghavāno, maghavānā iccādi yuvasaddasamaṃ.

Akārantaṃ.

Ākāranto pulliṅgo saddo.

Sā si, silopo, sā sunakho.

Bahuvacane –

144. Agho rassamekavacanayosvapi ca.

Ghasaññakaākāravajjito liṅgassanto saro rassamāpajjate ekavacanesu yosu ca paresūti rassattaṃ. Apiggahaṇaṃ simhi nivattanatthaṃ. Sesaṃ neyyaṃ.

Sā tiṭṭhanti, he sa he sā, he sā, saṃ, se, sena, sāhi sābhi, sassa sāya, sānaṃ, sā sasmā samhā, sāhi sābhi, sassa, sānaṃ, se sasmiṃ samhi, sāsu.

Evaṃ paccakkhadhammā gāṇḍīvadhanvāpabhutayo.

Ākārantaṃ.

Ikāranto pulliṅgo aggisaddo. Syādyuppatti, aggi si,

‘‘Anto, simhi, vā’’ti ca vattate.

145. Aggissini.

Aggissa anto ini hoti vā simhi vibhattimhi. ‘‘Sesato lopaṃ gasipī’’ti silopo. Aggini aggi.

Bahuvacane ‘‘ivaṇṇuvaṇṇā jhalā’’ti jhalasaññāyaṃ –

‘‘Jhalato, vā’’ti ca vattate.

146. Ghapato ca yonaṃ lopo.

Ghapasaññehi itthivācakehi ākārivaṇṇuvaṇṇehi, jhalasaññehi ca paresaṃ yovacanānaṃ lopo hoti vā. Vavatthitavibhāsāyaṃ.

147. Yosu katanikāralopesu dīghaṃ.

Liṅgassantabhūtā sabbe rassasarā yosu katanikāralopesu dīghamāpajjante. Katā nikāralopā yesaṃ te katanikāralopā. Aggī.

‘‘Pañcādīnamatta’’nti ito ‘‘atta’’miti vattate.

148. Yosvakatarasso jho.

Yosu paresu akatarasso jho attamāpajjate. Aggayo.

Jhoti kiṃ? Rattiyo.

Ālapanepevaṃ. He aggi, he aggī he aggayo.

Dutiyekavacane pubbassaralope sampatte –

149. Aṃ mo niggahītaṃ jhalapehi.

Jhalapaiccetehi parassa aṃvacanassa, makārassa ca niggahītaṃ ādeso hoti. Aggiṃ.

Aggī aggayo, agginā, aggīhi aggībhi, ‘‘sunaṃhisu cā’’ti ettha caggahaṇena katthaci dīghābhāvo. Aggihi aggibhi.

‘‘Jhalato sassa no vā’’ti no. Aggino aggissa, aggīnaṃ.

‘‘Smā nā’’ti vattamāne ‘‘jhalato cā’’ti vikappena . Agginā aggismā aggimhā, aggīhi aggībhi aggihi aggibhi, aggino aggissa, aggīnaṃ agginaṃ, aggimhi aggismiṃ, aggīsu aggisu.

Evamaññepi –

Joti pāṇi gaṇṭhi muṭṭhi, kucchi vatthi sāli vīhi;

Byādhi odhi bodhi sandhi, rāsi kesi sāti dīpi.

Isi muni maṇi dhani yati giri ravi kavi,

Kapi asi masi nidhi vidhi ahi kimi pati;

Hari ari timi kali bali jaladhi gahapati,

Urudhiti varamati nirupadhi adhipati.

Añjali sārathi atithi samādhi udadhippabhutayo.

Ikārantaṃ.

Īkāranto pulliṅgo daṇḍīsaddo.

‘‘Daṇḍī si’’ itīdha –

‘‘Agho rassamekavacanayosvapi cā’’ti rassatte sampatte etthevāpiggahaṇena sismiṃ tadabhāve siddhe niyamatthamāha.

‘‘Rassa’’nti vattamāne –

150. Na sismimanapuṃsakāni.

Sismiṃ napuṃsakavajjitāni liṅgāni na rassamāpajjanteti rassattābhāvo, silopo. Daṇḍī tiṭṭhati.

Anapuṃsakānīti kiṃ? Sukhakāri dānaṃ.

Ettha ca –

Visadāvisadākāra-vohārobhayamuttakā;

Pumādijānane hetu-bhāvato liṅgamīritā.

Yolope daṇḍī tiṭṭhanti.

Itaratra ‘‘agho rassa’’miccādinā rassatte kate –

‘‘Jhato, katarassā’’ti ca vattate.

151. Yonaṃ no.

Sabbesaṃ yonaṃ sālapanānaṃ jhato katarassā paresaṃ noiccādeso hoti. Daṇḍino tiṭṭhanti.

Katarassāti kiṃ? Aggayo.

Adhikāraṃ vinā ‘‘yonaṃ,

No’’ti yogavibhāgato;

Kvaci akatarassāpi,

No sāramatino yathā.

Ālapane ‘‘ge’’ti vattate.

152. Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare. Bho daṇḍi.

‘‘Agho rassa’’ntiādināva siddhepi rassatte punārambho niyamattho, tena ‘‘bho go’’tiādīsu na bhavati. Daṇḍī daṇḍino.

Dutiyāyaṃ rassatte kate ‘‘a’’miti vattate, ‘‘ghapato smiṃ yaṃ vā’’ti ito maṇḍūkagatiyā ‘‘vā’’ti vattate.

153. Naṃ jhato katarassā.

Jhato katarassā parassa aṃvacanassa naṃ hoti vā. Daṇḍinaṃ daṇḍiṃ, daṇḍī daṇḍino, daṇḍinā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhalato cā’’ti . Daṇḍinā daṇḍismā daṇḍimhā, daṇḍīhi daṇḍībhi, daṇḍino daṇḍissa, daṇḍīnaṃ.

‘‘Jhato, katarassā’’ti ca vattate, pure viya ‘‘vā’’ti ca.

154. Smiṃ ni.

Jhato katarassā parassa smiṃvacanassa niiccādeso hoti vā. Daṇḍini daṇḍismiṃ daṇḍimhi, daṇḍīsu.

Evamaññānipi –

Dhammī saṅghī ñāṇī hatthī, cakkī pakkhī dāṭhī raṭṭhī;

Chattī mālī vammī yogī, bhāgī bhogī kāmī sāmī.

Dhajī gaṇī sasī kuṭṭhī, jaṭī yānī sukhī sikhī;

Dantī mantī karī cāgī, kusalī musalī balī.

Pāpakārī sattughātī, mālyakārī dīghajīvī;

Dhammacārī sīghayāyī, sīhanādī bhūmisāyī –

Iccādīni īkārantanāmāni.

Gāmaṇīsaddassa tu sattamiyaṃ bhedo.

Gāmaṇī, gāmaṇī gāmaṇino, bho gāmaṇi, bhonto gāmaṇī bhonto gāmaṇino, gāmaṇinaṃ gāmaṇiṃ, gāmaṇī gāmaṇino.

Sesaṃ daṇḍīsamaṃ. Niādesābhāvova viseso. Evaṃ senānī sudhīppabhutayo.

Īkārantaṃ.

Ukāranto pulliṅgo bhikkhusaddo.

Tatheva bhikkhusaddato si, silopo. So bhikkhu.

Bahuvacane ‘‘ghapato ca yonaṃ lopo’’ti yolopo, ‘‘yosu kata’’iccādinā dīgho. Te bhikkhū.

Lopābhāve ‘‘vā, yona’’nti ca vattate.

155. Lato vokāro ca.

Lasaññato paresaṃ yovacanānaṃ vokārādeso hoti vā. Kāraggahaṇena yonaṃ no ca hoti. Casaddaggahaṇaṃ katthaci nivattanatthaṃ. Atha vā caggahaṇaṃ noggahaṇānuvattanatthaṃ, tena jantusabbaññūādito yonaṃ no ca hoti. saddo vavatthitavibhāsattho. Tena –

Bhikkhuppabhutito niccaṃ, vo yonaṃ hetuādito;

Vibhāsā na ca vo no ca, amuppabhutito bhave.

‘‘Attaṃ, akatarasso’’ti ca vattate.

156. Vevosu lo ca.

Ve voiccetesu ca paresu akatarasso lo attamāpajjate. Bhikkhavo, bho bhikkhu, bhavanto bhikkhū.

Lopābhāve –

157. Akatarassā lato yvālapanassa vevo.

Akatarassā lato parassa ālapane vihitassa yoiccetassa ve voādesā honti. Attaṃ. Bhavanto bhikkhave bhikkhavo. ‘‘Aṃ mo niggahītaṃ jhalapehī’’ti niggahītaṃ.

Bhikkhuṃ, bhikkhū bhikkhavo, bhikkhunā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhunā bhikkhusmā bhikkhumhā, bhikkhūhi bhikkhūbhi bhikkhuhi bhikkhubhi, bhikkhuno bhikkhussa, bhikkhūnaṃ bhikkhunaṃ, bhikkhumhi bhikkhusmiṃ, bhikkhūsu bhikkhusu.

Evaṃ setu ketu rāhu bhānu paṅgu ucchu veḷu maccu sindhu bandhu neru meru sattu kāru hetu jantu ruru paṭu iccādayo.

Hetujantusaddānaṃ paṭhamādutiyāsu viseso.

Hetu, hetū hetavo hetuyo, bho hetu, bhonto hetū hetave hetavo, hetuṃ, hetū hetavo hetuyo. Sesaṃ bhikkhusamaṃ.

Jantu, jantū jantavo. Kāraggahaṇena yonaṃ no ca hoti. Jantuno jantuyo, bho jantu, jantū jantave jantavo, jantuṃ, jantū jantavo jantuno jantuyo iccādi.

Satthusaddassa bhedo. ‘‘Satthu si’’itīdha –

‘‘Anto’’ti vattate.

158. Satthupitādīnamā sismiṃ silopo ca.

Satthu pitu mātu bhātu dhītu kattuiccevamādīnamanto āttamāpajjate sismiṃ, silopo ca hoti. Satthā.

‘‘Satthu pitādīna’’nti adhikāro.

159. Aññesvārattaṃ.

Satthu pitādīnamanto sivacanato aññesu vacanesu ārattamāpajjate. Ārattamitibhāvaniddesena katthaci aniyamaṃ dasseti.

Āraggahaṇamanuvattate.

160. Tato yonamo tu.

Tato ārādesato sabbesaṃ yonaṃ okārādeso hoti.

Tuggahaṇena aññehipi catuubhanadīgavādīhi yonamokāro hoti, saralopādi. Satthāro.

Ālapane ‘‘akārapitādyantānamā’’ti āttaṃ. ‘‘Ge rassa’’nti adhikicca ‘‘ākāro vā’’ti vikappena rassattaṃ, valopo. Bho sattha bho satthā, bhavanto satthāro, satthāraṃ, satthāre satthāro.

‘‘Tato’’ti ca vattate.

161. Nā ā.

Tato ārādesato vacanassa ākārādeso hoti. Satthārā, satthunāti ārattamitibhāvaniddesena siddhaṃ. Satthārehi satthārebhi.

‘‘Vā naṃmhī’’ti ito ‘‘vā’’ti vattate.

162. U sasmiṃ salopo ca.

Satthu pituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca hoti. Ārādesāpavādoyaṃ. Satthu, aññattha bhāvaniddesenārābhāvo. Satthussa satthuno.

‘‘Āratta’’nti vattate.

163. Vā naṃmhi.

Satthu pituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi. Satthārānaṃ.

Ārābhāve ‘‘vā naṃmhī’’ti vattate.

164. Satthunattañca.

Satthusaddantassa, pitādīnamantassa ca attaṃ hoti vā naṃmhi vibhattimhi, puna satthuggahaṇaṃ satthuno niccavidhānatthaṃ. Satthānaṃ.

‘‘Amhatumhanturājabrahmattasakhasatthupitādīhi smā nāvā’’ti smāvacanassabhāvo. Satthārā, satthārehi satthārebhi, satthu satthuno satthussa, satthārānaṃ satthānaṃ.

‘‘Ārato’’ti vattate.

165. Tato smimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti. Puna tatoggahaṇena aññasmāpi smiṃvacanassa ikāro. Yathā – bhuvi, divi.

166. Āro rassamikāre.

Ārādeso rassamāpajjate ikāre pare, satthari, satthāresu.

Evaṃ kattā, kattāro, bho katta bho kattā, bhavanto kattāro, kattāraṃ, kattāre kattāro, kattārā, kattārehi kattārebhi. ‘‘U sasmiṃ salopo cā’’ti uttaṃ, salopo ca. Kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattārā, kattārehi kattārebhi, kattu kattuno kattussa, kattārānaṃ kattānaṃ kattūnaṃ kattunaṃ, kattari, kattāresu, ārābhāve kattūsu kattusu.

Evaṃ –

Bhattu vattu netu sotu, ñātu jetu chettu bhettu. Dātu dhātu nattu boddhu, viññāpetu ādayopi.

‘‘U sasmiṃ salopo cā’’ti vattate.

167. Sakamandhātādīnañca.

Sakamandhātuiccevamādīnamanto ca uttamāpajjate sasmiṃ, salopo ca, niccaṃ punabbidhānā. Sakamandhātu viya assa rājino vibhavo, sesaṃ samaṃ. Evaṃ mahāmandhātuppabhutayo.

Pitusaddassa bhedo. Simhi āttaṃ, silopo, pitā.

Yomhi ‘‘āro, rassa’’nti ca vattate.

168. Pitādīnamasimhi.

Pitādīnamārādeso rassamāpajjate asimhi vibhattimhi. Sismiṃ ārādesābhāvepi asimhīti adhikavacanamatthantaraviññāpanatthaṃ, tena toādimhi pitādīnamikāro ca. Yathā – pitito, mātito, bhātito, dhītito, pitipakkho, mātipakkhoti.

Pitaro, sesaṃ kattusamaṃ. Bho pita bho pitā, bhavanto pitaro, pitaraṃ, pitare pitaro, pitarā pitunā, pitarehi pitarebhi. Bhāvaniddesena ārādesābhāve pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ, dīghābhāve pitunaṃ vā, pitarā, pitarehi pitarebhi pitūhi pitūbhi pituhi pitubhi, pitu pituno pitussa, pitarānaṃ pitānaṃ pitūnaṃ pitunaṃ, pitari, pitaresu pitūsu pitusu.

Evaṃ bhātā, bhātaro iccādi.

Ukārantaṃ.

Ūkāranto pulliṅgo abhibhūsaddo.

Tatheva syādyuppatti, silopo. So abhibhū, yolope kate te abhibhū.

‘‘Agho rassa’’ntiādinā rassattaṃ, vokāro. Katarassattā attābhāvo. Abhibhuvo, bho abhibhu, bhavanto abhibhū abhibhuvo.

Katarassattā veādeso na hoti. Sesaṃ bhikkhusaddasamaṃ, rassattameva viseso. Abhibhuṃ, abhibhū abhibhuvo, abhibhunā, abhibhūhi abhibhūbhi, abhibhuno abhibhussa, abhibhūnaṃ iccādi.

Evaṃ sayambhū, vessabhū, parābhibhū, sahabhūādayo. Sahabhūsaddassa yonaṃ noādesova viseso. Sahabhū, sahabhū sahabhuvo sahabhuno iccādi.

Tathā sabbaññūsaddassa yosveva viseso. So sabbaññū te sabbaññū, yolopābhāve rassattaṃ, ‘‘lato vokāro cā’’ti ettha kāraggahaṇena yonaṃ noādeso. dhikārassa vavatthitavibhāsattā na ca vokāro. Sabbaññuno, bho sabbaññu, bhonto sabbaññū sabbaññuno, sabbaññuṃ, sabbaññū sabbaññuno iccādi.

Evaṃ maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū kataññū tathaññū viññū vidū vedagū pāragū iccādayo.

Ūkārantaṃ.

Ekāranto appasiddho.

Okāranto pulliṅgo gosaddo.

Tato syādyuppatti, silopo, go gacchati.

‘‘Gāva se’’ti ito ‘‘go’’ti adhikāro, ‘‘āvā’’ti ca vattate.

169. Yosu ca.

Goiccetassa okārassa āvādeso hoti yosu. Casaddena nā smā smiṃsuiccetesu ca. ‘‘Tato yonamo tū’’ti ettha tuggahaṇena yonamokāro, saralopādi. Gāvo tiṭṭhanti.

170. Avaṃmhi ca.

Goiccetassa okārassa āva avaiccete ādesā honti aṃmhi vibhattimhi. Seddena yo nā sa smāsmiṃsuiccetesu ca avādeso hoti. Gavo gacchanti, he go, he gāvo he gavo.

Dutiyāyaṃ ‘‘aṃmhī’’ti vattate.

171. Āvassu vā.

Āvaiccetassa gāvādesassa antasarassa ukārādeso hoti vā aṃmhi vibhattimhi. Āvassa a āva, tassa āvasaddantassa. ‘‘Aṃmo’’tiādinā niggahītaṃ. Gāvuṃ gāvaṃ gavaṃ, gāvo gavo.

‘‘Goṇa, vā’’ti vattate.

172. Suhināsu ca.

Su hi nāiccetesu sabbassa gosaddassa goṇādeso hoti vā. Casaddena sesesu ca. Goṇo, goṇā, he goṇa he goṇā, goṇaṃ, goṇe, goṇena, goṇehi goṇebhi, goṇassa.

173. Goṇa naṃmhi vā.

Sabbassa gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi. Goṇānaṃ, goṇā goṇasmā goṇamhā, goṇehi goṇebhi, goṇassa, goṇānaṃ, goṇe goṇasmiṃ goṇamhi, goṇesu.

Goṇādesābhāve gāvena gavena, gohi gobhi.

174. Gāva se.

‘‘Go āva se’’iti tipadamidaṃ. Gossa o go, gosaddokārassa āvādeso hoti se vibhattimhi. Gāvassa gavassa.

Naṃmhi ‘‘go, avā’’ti ca vattate.

175. Tato namaṃ patimhālutte ca samāse.

Tato gosaddato parassa naṃvacanassa aṃādeso hoti, gosaddokārassa avādeso ca patimhi pare alutte ca samāse. Casaddena asamāsepi aṃ avādesā. Gavaṃpatissa therassa, gavaṃ.

‘‘Suhināsu cā’’ti ettha casaddena naṃmhi guādeso. ‘‘No ca dvādito naṃmhī’’ti sutte casaddena nakārāgamo ca. Gunnaṃgonaṃ vā.

Gāvā gāvamhā gāvasmā gavā gavamhā gavasmā, gohi gobhi, gāvassa gavassa, gavaṃ gunnaṃ gonaṃ, gāve gāvamhi gāvasmiṃ gave gavamhi gavasmiṃ, gāvesu gavesu gosu.

Okārantaṃ.

Puriso guṇavā rājā, sā’ggi daṇḍī ca bhikkhu ca;

Satthā’bhibhū ca sabbaññū, goti pulliṅgasaṅgaho.

Pulliṅgaṃ niṭṭhitaṃ.

Asmā nasmā tasmā namhā tamhā, nehi nebhi tehi tebhi, assa nassa tassa, nesaṃ tesaṃ nesānaṃ tesānaṃ, asmiṃ nasmiṃ tasmiṃ namhi tamhi, nesu tesu.

Itthiyaṃ ‘‘tā si’’ itīdha desasilopā. Sā kaññā, nattaṃ. Nā tā nāyo tāyo, naṃ taṃ, nā tā nāyo tāyo, nāya tāya, nāhi tāhi nābhi tābhi.

‘‘Etimāsamī’’ti ito etimāggahaṇañca ‘‘tassā vā’’ti ito taggahaṇañca pañcamiyantavasena vattate ‘‘vā’’ti ca.

215. Tato sassa ssāya.

Tato tā etā imāto parassa sassa vibhattissa ssāyādeso hoti vā.

‘‘Saṃsāsvekavacanesu ca, i’’iti ca vattate.

216. Tassā vā.

iccetassa itthiyaṃ vattamānassa antassa ikāro hoti vā saṃ sāsvekavacanesu vibhattādesesu. Tissāya tassāya assāya nassāya assā nassā tissā tassā nāya tāya, nāsaṃ tāsaṃ.

Pañcamīchaṭṭhīsu tatiyācatutthīsamaṃ. Sattamiyaṃ assaṃ nassaṃ tissaṃ tassaṃ nāyaṃ tāyaṃ, nāsu tāsu.

Napuṃsake simhidesābhāvā nattaṃ. Naṃ taṃ, nāni tāni, naṃ taṃ, nāni tāni, nena tena iccādi pulliṅgasamaṃ.

Eta si, ‘‘etatesaṃ to’’ti sakārādeso. Eso puriso, ete, etaṃ, ete iccādi sabbasaddasamaṃ.

Itthiyaṃ etā si, sādeso. Esā kaññā, etā etāyo, etaṃ, etā etāyo, etāya, etāhi etābhi.

Sa smiṃsu pana ‘‘saṃsāsvekavacanesu cā’’ti vattate.

217. Etimāsami.

Antāpekkhāyaṃ chaṭṭhī, etā imāiccetesamanto saro ikāro hoti saṃsāsvekavacanesu vibhattādesesu. desagatikattā ssāyādesepi. Casaddādhikārato aññekāsaddādīnamantassa ca.

Etissāya etissā etāya, etāsaṃ etāsānaṃ, etāya, etāhi etābhi, etissāya etissā etāya, etāsaṃ etāsānaṃ, etissaṃ etāyaṃ, etāsu.

Casaddato aññissā aññāya, aññissaṃ aññāyaṃ. Ekissā ekāya, ekissaṃ ekāyaṃ. Itarissā itarāya, itarissaṃ itarāyaṃ iccādi.

Napuṃsake etaṃ, etāni, etaṃ, etāni, sesaṃ ñeyyaṃ.

Imasaddassa bhedo. Ima si

‘‘Sabbassimassā’’ti vattate.

218. Anapuṃsakassāyaṃ simhi.

Imasaddassa sabbasseva anapuṃsakassa ayaṃādeso hoti simhi vibhattimhi, silopo. Ayaṃ puriso, ime, imaṃ, ime.

219. Animi nāmhi ca.

Imasaddassa sabbasseva ana imiādesā honti mhi vibhattimhi. Anitthiliṅgassevetaṃ gahaṇaṃ. Anena iminā.

‘‘Sunaṃhisū’’ti vattate.

220. Sabbassimasse vā.

Sabbassa imasaddassa ekāro hoti vā su naṃ hiiccetesu vacanesu.

Āppaccayantāniddesā, sabbatthāti avuttato;

Anitthiliṅgassevettha, gahaṇañhi imassiti.

Ehi ebhi imehi imebhi.

‘‘Sabbassa, vā, sabbattha, sasmāsmiṃsaṃsāsvatta’’nti ca vattate.

221. Imasaddassa ca.

Imasaddassa ca sabbasseva attaṃ hoti vā sa smā smiṃsaṃ sāiccetesu vacanesu sabbattha liṅgesu.

Assa imassa, esaṃ esānaṃ imesaṃ imesānaṃ, asmā imasmā imamhā, ehi ebhi imehi imebhi, assa imassa, esaṃ esānaṃ imesaṃ imesānaṃ, asmiṃ imasmiṃ imamhi, esu imesu.

Itthiyaṃ imā si, ayamādesasilopā.

Ayaṃ kaññā, imā imāyo, imaṃ, imā imāyo, imāya, imāhi imābhi. Catutthiyaṃ attaṃ, ikāra- ssāyādesā ca, assāya imissāya assā imissā imāya, imāsaṃ imāsānaṃ. Sattamiyaṃ assaṃ imissaṃ imissā vā, ‘‘tesu vuddhilopā’’dinā smiṃvacanassa vā deso. Imāyaṃ, imāsu. Sesaṃ ñeyyaṃ.

Napuṃsake ima si, ‘‘savibhattissa, vā’’ti ca vattate.

222. Imassidamaṃsisu na puṃsake.

Napuṃsake vattamānassa sabbasseva imasaddassa savibhattissa idaṃ hoti vā aṃ sisu paresu.

Idaṃ cittaṃ virocati, imaṃ, imāni, idaṃ pupphaṃ passasi, imaṃ, imāni, anena iminā, ehi ebhi imehi imebhi iccādi pulliṅge viya ñeyyaṃ.

Amusaddassa bhedo. Amu si

‘‘Vā, anapuṃsakassa, simhī’’ti ca vattate.

223. Amussa mo saṃ.

Anapuṃsakassa amusaddassa makāro sakāramāpajjate vā simhi pare. Asu rājā.

‘‘Sabbanāmato, vā’’ti ca vattate.

224. Sabbato ko.

Sabbato sabbanāmato paro kaiccayamāgamo hoti vā. Puna sabbatoggahaṇena hīnāditopi ko. ‘‘Amussa mo sa’’nti vinādhikārena yogena kakārepi deso.

Asuko, asukā, asukaṃ. desābhāve amuko, amukā, amukaṃ iccādi.

Bahuvacane ‘‘lato vokāro cā’’ti sutte anuvattamānaggahaṇena vokāro na hoti, niccaṃ yolopo, dīgho ca.

Amū purisā, amuṃ, amū, amunā, amūhi amūbhi amuhi amubhi, amussa. ‘‘Amussādu’’nti vinādhikārena yogena aduṃādeso, adussa, amūsaṃ amūsānaṃ amusaṃ amusānaṃ, amusmā amumhā, amūhi amūbhi amuhi amubhi, amussa adussa, amūsaṃ amūsānaṃ amusaṃ amusānaṃ, amusmiṃ amumhi, amūsu amusu.

Itthiyaṃ simhi desādi.

Asu kaññā asukā amukā vā, amū amuyo, amuṃ, amū amuyo, amuyā, amūhi amūbhi, amussā amuyā, amūsaṃ amūsānaṃ, amuyā, amūhi amūbhi, amussā amuyā, amūsaṃ amūsānaṃ, amussaṃ amuyaṃ amuyā, amūsu.

Napuṃsake amusi. ‘‘Savibhattissa’’, imassidamiccādito ‘‘aṃsisu napuṃsake’’ti ca vattate.

225. Amussāduṃ.

Napuṃsake vattamānassa sabbasseva amusaddassa savibhattissa aduṃ hoti aṃsisu paresu. Aduṃ pupphaṃ, amū amūni, aduṃ, amū amūni, amunā iccādi pulliṅgasamaṃ.

Kiṃsaddassa bhedo. ‘‘Kiṃ si’’ itīdha –

‘‘Kissa ka ve cā’’ti ito ‘‘kissa, ka’’iti ca vattate.

226. Sesesu ca.

Kimiccetassa kasaddo ādeso hoti vappaccayato sesesu vibhattibhedesu. Ettha ca ‘‘kissa ka ve cā’’ti sutte casaddena vappaccayāvasiṭṭha thamādippaccayānaṃ gahitattā sesaggahaṇena vibhattiyova gayhante. Caggahaṇaṃ katthaci nivattanatthaṃ, tena ‘‘kissa, kismi’’ntiādi ca sijjhati. ‘‘So’’ti sissa o, saralopādi.

Ko eso, ke, kaṃ, ke, kena, kehi kebhi, kassa kissa, niggahītalopādi, kesaṃ kesānaṃ, kasmā kamhā, kehi kebhi, kassa kissa, kesaṃ kesānaṃ, kasmiṃ kismiṃ kamhi kimhi, kesu.

Itthiyaṃ ‘‘kiṃ si’’itīdha ‘‘sesesu cā’’ti vibhattiyaṃ parāyaṃ dese kate ‘‘itthiyamato āppaccayo’’ti majjhe āppaccayo, silopo.

Kā esā kaññā, kā kāyo, kaṃ, kā kāyo iccādi sabbāsaddasamaṃ.

Napuṃsake kiṃ si, lopavidhissa balavatarattā paṭhamaṃ silope kate puna vibhattiparattābhāvā, ‘‘tadanuparodhenā’’ti paribhāsato vā desābhāvo. Kiṃ etaṃ, kāni.

Dutiyekavacane ‘‘kvaci lopa’’nti niggahītalope kate ‘‘aṃmo niggahītaṃ jhalapehī’’ti niggahītaṃ. Kiṃ, kāni iccādi pulliṅgasamaṃ.

Ekasaddo saṅkhyātulyāsahāyaññavacano. Yadā saṅkhyāvacano, tadā sabbatthekavacanantova, aññattha bahuvacanantopi. Eko, ekā, ekaṃ iccādi sabbattha sabbasaddasamaṃ. Saṃsāsveva viseso.

Ubhasaddo dvisaddapariyāyo, sadā bahuvacanantova.

‘‘Ubha yo’’ itīdha ‘‘tato yonamo tū’’ti ettha tuggahaṇena kvaci yonamokāro. Ubho purisāubhe vā, ubho purise ubhe. Su hisu ‘‘tesu vuddhī’’tiādinā kvaci ekārassokāro. Ubhohi ubhobhi ubhehi ubhebhi.

227. Ubhādito naminnaṃ.

Ubhaiccevamādito naṃvacanassa innaṃ hoti.

Ubhinnaṃ, ubhohi ubhobhi ubhehi ubhebhi, ubhinnaṃ, ubhosu ubhesu.

Dviādayo saṅkhyāsaṅkhyeyyavacanā, bahūnaṃ vācitattā sadā bahuvacanantāva.

‘‘Dvi yo’’itīdha ‘‘savibhattissa, itthipumanapuṃsakasaṅkhya’’nti ca adhikāro.

228. Yosu dvinnaṃ dve ca.

Dviiccetassa saṅkhyāsaddassa itthipumanapuṃsake vattamānassa savibhattissa dveiccādeso hoti yosu paresu. Casaddena duve ca, kvaci duvi ca naṃmhi. Bahuvacanuccāraṇaṃ dvisaddato bahuvacanameva hotīti ñāpanatthaṃ. Dve dhammā, dve itthiyo, dve rūpāni, duve vā, evaṃ dutiyāyampi, dvīhi dvībhi.

Naṃmhi dīghe sampatte –

229. No ca dvādito naṃmhi.

Dviiccevamādito saṅkhyāto nakārāgamo hoti naṃmhi vibhattimhi. Casaddaggahaṇena itthiyaṃ ti ca tusaddato ssañcāgamo naṃmhi vibhattimhi. Dvinnaṃ duvinnaṃ vā, dvīhi dvībhi, dvinnaṃ duvinnaṃ, dvīsu.

Tisaddassa bhedo. ‘‘Ti yo’’itīdha

Yolope sampatte

‘‘Yosū’’ti vattate.

230. Ti catunnaṃ tisso catasso tayocattārotīṇi cattāri.

Ti catunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ yathākkamaṃ tisso catasso tayo cattārotīṇi cattāriiccete ādesā honti yosu paresu. Tayo purisā, tayo purise passa, tīhi tībhi.

‘‘Na’’miti vattate.

231. Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

Tiiccetasmā saṅkhyāsaddā parassa naṃvacanassa iṇṇaṃ iṇṇannaṃiccete ādesā honti, saralopādi. Tiṇṇaṃ tiṇṇannaṃ, tīhi tībhi, tiṇṇaṃ tiṇṇannaṃ, tīsu.

Itthiyaṃ tisso itthiyo, tisso, tīhi tībhi, naṃmhi ssañcāgamo, tissannaṃ, ssaṃbyavadhānato iṇṇābhāvo, sesaṃ samaṃ.

Napuṃsake tīṇi, tīṇi. Sesaṃ pulliṅgasamaṃ.

Tathā catusaddassapi yosu ‘‘ticatunna’’ntiādinā yathāvuttādeso, ‘‘tato yonamo tū’’ti ettha tusaddena kvaci okāro ca. Cattāro caturo vā, cattāro caturo, catūhi catūbhi catubbhi, catunnaṃ, nakārāgamo. Catūhi catūbhi catubbhi, catunnaṃ, catūsu.

Itthiyaṃ catasso, catasso, naṃmhi ssañcāgamo, ‘‘tesu vuddhī’’tiādinā caturukārassa akāro. Catassannaṃ. Sesaṃ samaṃ.

Napuṃsake cattāri, cattāri. Sesaṃ pulliṅgasamaṃ.

Tathā –

Nīlādiguṇanāmañca, bahubbīhi ca taddhitaṃ;

Sāmaññavutyatītādi-kitantaṃ vāccaliṅgikaṃ.

Etthedaṃ vuccate –

Ese’so etamiti ca,

Pasiddhi atthesu yesu lokassa;

Thīpunnapuṃsakāniti,

Vuccante tāni nāmāni.

Tiliṅgaṃ niṭṭhitaṃ.

Aliṅganāma

Athāliṅgesu nāmesu tumhamhasaddā vuccante.

Tesaṃ panāliṅgattā tīsu liṅgesu samānarūpaṃ. ‘‘Tumhamha’’iti ṭhite syādyuppatti.

‘‘Savibhattīnaṃ, tumhamhāka’’nti adhikāro.

232. Tvamahaṃ simhi ca.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yathākkamaṃ tvaṃahaṃiccete ādesā honti simhi vibhattimhi. Casaddena tumhassa tuvañca hoti. Tvaṃ pumā, tvaṃ itthī, tvaṃ napuṃsakaṃ, tuvaṃ satthā vā. Ahaṃ pumā, ahaṃ itthī, ahaṃ napuṃsakaṃ.

Bahuvacane ‘‘sabbanāmakārate paṭhamo’’ti ekāro. Tumhe tiṭṭhatha, bhiyyo amhe mahemase.

‘‘Amhassā’’ti vattate.

233. Mayaṃ yomhi paṭhame.

Sabbassa amhasaddassa savibhattissa mayaṃādeso hoti yomhi paṭhame. Mayaṃ gacchāma.

Ettha ca ekasmimpi gāravabahumānena bahuttasamāropā bahuvacanaṃ hoti.

‘‘Aṃmhī’’ti vattate.

234. Tavaṃ mamañca navā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃiccete ādesā honti navā yathākkamaṃ aṃmhi vibhattimhi. Tavaṃ, mamaṃ passa.

235. Taṃ mamaṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maṃiccete ādesā honti yathākkamaṃ aṃmhi vibhattimhi. Taṃ, maṃ.

236. Tumhassa tuvaṃ tvamaṃmhi.

Sabbassa tumhasaddassa savibhattissa tuvaṃtvaṃiccete ādesā honti aṃmhi vibhattimhi. Tuvaṃ tvaṃ.

Bahuvacane ‘‘tumhamhehi, āka’’nti ca vattate.

237. Vā yvappaṭhamo.

Tumhamhehi paro appaṭhamo yo ākaṃ hoti vā. Tumhākaṃ passāmi, tumhe passāmi, amhākaṃ passasi, amhe passasi.

238. Nāmhi tayā mayā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayā mayāiccete ādesā honti yathākkamaṃ mhi vibhattimhi.

239. Tayātayīnaṃ takāro tvattaṃ vā.

Tayā tayiiccetesaṃ takāro tvattamāpajjate vā. Tvayā tayā, mayā, tumhehi tumhebhi, amhehi amhebhi.

‘‘Sasmiṃ, vā’’ti vattate.

240. Sassaṃ.

Tumhamhehi sassa vibhattissa amādeso hoti vā. Tumhaṃ, amhaṃ dīyate.

241. Tava mama se.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yathākkamaṃ tavamamaiccete ādesā honti se vibhattimhi, vikappenāyaṃ vijjhantarassa vijjamānattā.

‘‘Se’’ti vattate.

242. Tuyhaṃ mayhañca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yathākkamaṃ tuyhaṃmayhaṃiccete ādesā ca honti se vibhattimhi. Tava, mama tuyhaṃ, mayhaṃ vā dīyate.

243. Amhassa mamaṃ savibhattissa se.

Sabbasseva amhasaddassa savibhattissa mamaṃādeso hoti se vibhattimhi. Mamaṃ dīyate.

‘‘Sassa’’nti ito sīhagatiyā ‘‘a’’miti vattate.

244. Tumhamhehi namākaṃ.

Tumhamhehi parassa naṃvacanassa ākamiccādeso hoti, añca. ‘‘Tesu vuddhī’’tiādinā amhassa kvaci asmādeso. Tumhaṃ tumhākaṃ, amhaṃ amhākaṃ asmākaṃ vā.

Pañcamiyaṃ ‘‘amhatumhanturāja’’iccādinā smāvacanassa bhāvātideso. Tayā, mayā apeti, tumhehi, amhehi tumhebhi amhebhi, tumhaṃ amhaṃ tava mama, tuyhaṃ, mayhaṃ mamaṃ pariggaho, tumhaṃ tumhākaṃ, amhaṃ amhākaṃ asmākaṃ dhammatā.

‘‘Smiṃmhī’’ti vattate.

245. Tumhamhākaṃ tayi mayi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayi mayiiccete ādesā honti yathākkamaṃ smiṃmhi vibhattimhi. Takārassa tvattaṃ. Tvayi tayi mayi, tumhesu amhesu.

Tesaṃ eva tumha amhasaddānaṃ padato paresaṃ kvaci ādesantaravidhāne rūpabhedo.

‘‘Navā’’ti adhikāro.

246. Padato dutiyācatutthīchaṭṭhīsu vo no.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vo noādesā honti yathākkamaṃ dutiyācatutthīchaṭṭhīsu bahuvacanesu navā. Ettha ca ‘‘ekavacanesū’’ti vakkhamānattā ‘‘bahuvacanesū’’ti laddhaṃ. Pahāya vo gamissāmi, mā no ajja vikantiṃsu, dhammaṃ vo bhikkhave desissāmi, saṃvibhajetha no rajjena, tuṭṭhosmi vo pakatiyā, satthā no bhagavā anuppatto.

Navāti kiṃ? Bhayaṃ tumhāka no siyā, eso amhākaṃ satthā.

‘‘Padato, catutthīchaṭṭhīsū’’ti vattate.

247. Temekavacanesu ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te meādesā honti yathākkamaṃ catutthīchaṭṭhīsu ekavacanesu navā. Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.

Navāti kiṃ? Idaṃ cīvaraṃ tuyhaṃ vikappanatthāya dammi, suṇātha vacanaṃ mama.

Navādhikārato cettha,

Vo no te meti ye ime;

Pādādo ca ca vā evā-

Diyoge ca na honti te.

Yathā –

Na socāmi na rodāmi, tava sutvāna māṇava;

Tuyhañcāpi mahārāja, mayhañca raṭṭhavaḍḍhana.

Evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcāti.

Padatoti kiṃ? Tava ñāti, mama ñāti.

‘‘Te me’’ti vattate.

248. Na aṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te meādesā na honti aṃmhi vibhattimhi. Passeyya taṃ vassasataṃ ārogyaṃ. So mamabravīti.

‘‘Temekavacane’’ti vattate.

249. Vā tatiye ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ te me ādesā honti vā yathākkamaṃ tatiyekavacane pare. Kataṃ te pāpaṃ, kataṃ tayā pāpaṃ, kataṃ me puññaṃ, kataṃ mayā puññaṃ.

‘‘Vā, tatiye’’ti ca vattate.

250. Bahuvacanesu vo no.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ padasmā paresaṃ vo noādesā honti vā yathākkamaṃ tatiyābahuvacane pare. Kataṃ vo kammaṃ, kataṃ no kammaṃ.

Bahuvacananiddesena kvaci yomhi paṭhame ca vo no honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

Tathā pañcādīnamaṭṭhārasantānaṃ, katisaddassa cāliṅgattā tiliṅgepi samānarūpaṃ, aliṅgattā eva pañcādito itthippaccayābhāvo.

‘‘Pañca yo’’itīdha –

‘‘Yosu dvinnaṃ dve cā’’ti ito ‘‘yosū’’ti vattate, ‘‘itthipumanapuṃsakasaṅkhya’’nti ca.

251. Pañcādīnamakāro.

Antāpekkhāyaṃ chaṭṭhī, pañcādīnaṃ aṭṭhārasantānaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānamantassa savibhattissa akāro hoti yosu paresu. Ā eādesāpavādoyaṃ, pañcakkhandhā, pañca gatiyo, pañca indriyāni. Evaṃ dutiyāyañca.

‘‘Sunaṃhisū’’ti vattate.

252. Pañcādīnamattaṃ.

Pañcādīnamaṭṭhārasantānaṃ saṅkhyānamanto attamāpajjate su naṃ hiiccetesu paresu. Ettadīghāpavādoyaṃ. Pañcahi pañcabhi, pañcannaṃ, pañcahi pañcabhi, pañcannaṃ, pañcasu. Evaṃ cha sa tta aṭṭhanava dasasaddā.

‘‘Ekañca dasa cā’’ti atthe dvandasamāse, ‘‘ekena adhikā dasā’’ti atthe tappurise vā kate

‘‘Saṅkhyāne’’ti vattate.

253. Dvekaṭṭhānamākāro vā.

Dviekaaṭṭhaiccetesamanto ākāro hoti vā saṅkhyāne uttarapade pare. Vavatthitavibhāsāyaṃ. Ekādasa, dvādasa, aṭṭhārasa.

Saṅkhyāneti kimatthaṃ? Ekadanto, dvidanto, aṭṭhatthambho.

‘‘Vā’’ti vattate.

254. Ekādito dassa ra saṅkhyāne.

Ekādito saṅkhyāto parassa dasassa ādissa dassa rakāro hoti vā saṅkhyāne. Sesaṃ samaṃ. Ekārasa, ekādasa.

Dve ca dasa ca, dvīhi vā adhikā dasāti dvidasa itīdha –

‘‘Vā’’ti vattate.

255. Vīsatidasesu bā dvissa tu.

Vīsati dasaiccetesu paresu dvisaddassa hoti vā. Tusaddena tiṃsāyampi. Rakāro, āttañca. Bārasa, dvādasa.

Tayo ca dasa ca, tīhi vā adhikā dasāti terasa. Ettha ‘‘tesu vuddhī’’tiādinā tisaddassa teādeso ānavutiyā.

Cattāro ca dasa ca, catūhi vā adhikā dasāti catuddasa iccatra –

‘‘Gaṇane, dasassā’’ti ca vattate.

256 . Catūpapadassa lopo tuttarapadādi cassa cu copi navā.

Gaṇane dasassādimhi ṭhitassa catuiccetassa upapadassa tusaddo lopo hoti, uttarapadādimhi ṭhitassa catūpapadassa cakārassa cu coādesā honti navā. Cuddasa, coddasa, catuddasa.

Apiggahaṇena anupapadassāpi gaṇane padādicakārassa lopo, cu co honti navā. Yathā – tālīsaṃ, cuttālīsaṃ, cottālīsaṃ, cattālīsaṃ.

Pañca ca dasa ca, pañcahi vā adhikā dasāti atthe pañcadasa. ‘‘Tesu vuddhī’’tiādinā pañcasaddassa dasa vīsatīsu kvaci pannapaṇṇaādesā. Pannarasa, paṇṇarasa.

Cha ca dasa ca, chahi vā adhikā dasāti atthe chadasa itīdha –

‘‘Chassā’’ti vattate.

257. Dase so niccañca.

Chaiccetassa saṅkhyāsaddassa niccaṃ so hoti dase pare.

‘‘Saṅkhyānaṃ, vā’’ti ca vattate.

258. La darānaṃ.

Saṅkhyānaṃ dakārarakārānaṃ lakārādeso hoti vā.

Laḷānamaviseso. Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘soḷasa’’ iti niccaṃ, ‘‘teḷasa, terasa, cattālīsaṃ, cattārīsa’’miti vibhāsā, dasa pannarasādīsu na ca hoti.

Satta ca dasa ca, sattahi vā adhikā dasāti atthe sattarasa, sattadasa.

Aṭṭha ca dasa ca, aṭṭhahi vā adhikā dasāti atthe aṭṭhadasa itīdha ātte kate –

‘‘Vā, dassa, ra, saṅkhyāne’’ti ca vattate.

259. Aṭṭhādito ca.

Aṭṭhādito ca dasasaddassa dakārassa rakāro hoti vā saṅkhyāne. Aṭṭhārasa, aṭṭhādasa.

Aṭṭhāditoti kiṃ? Catuddasa.

Katisaddo bahuvacanantova, ‘‘kati yo’’ itīdha

Niccaṃ yolopādi, rassattaṃ, kati tiṭṭhanti, kati passasi, katihi katibhi, katinaṃ, katihi katibhi, katinaṃ, katisu.

Aliṅganāmaṃ niṭṭhitaṃ.

Vibhattippaccayavidhāna

Atha vibhattippaccayantā vuccante.

Tesaṃ panāliṅgattā, nipātattā ca tiliṅge, vacanadvaye ca samānaṃ rūpaṃ.

Purisasmā, purisehi vāti atthe –

260. Kvaci to pañcamyatthe.

Sabbasmā suddhanāmato, sabbanāmato ca liṅgamhā kvaci topaccayo hoti pañcamyatthe.

261. Tvādayo vibhattisaññā.

Toādi yesaṃ dānipariyantānaṃ paccayānaṃ te honti paccayā tvādayo, te paccayā vibhattisaññā honti. Tena tadantānampi vibhatyantapadattaṃ siddhaṃ hoti.

Purisato, evaṃ rājato vā, corato vā, aggito vā, gahapatito vā, hatthito, hetuto, sabbaññuto, kaññato, yuttito, itthito, bhikkhunito, ettha ca ‘‘kvacādimajjhuttarānaṃ dīgharassāpaccayesu cā’’ti topaccaye rassattaṃ. Yāguto, jambuto, cittato, āyuto iccādi.

Sabbanāmato sabbasmā, sabbehīti vā atthe sabbato, evaṃ yato, tato, katarato, katamato, itarato, aññato, ekato, ubhayato, pubbato, parato, aparato, dakkhiṇato, uttarato, amuto.

‘‘Kissa, ku’’iti ca vattate.

262. Tratothesu ca.

Kimiccetassa ku hoti trato thaiccetesu ca paresu. Kasmā, kehīti vā kuto.

‘‘Tothesū’’ti vattate.

263. Sabbassetassākāro .

Sabbassa etasaddassa akāro hoti vā tothaiccetesu. Etasmā, etehīti vā ato.

‘‘Sabbassetassā’’ti ca vattate.

264. E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu. Dvittaṃ, etto.

‘‘Sabbassā’’ti vattate.

265. Imassi thaṃdānihatodhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃdānihatodhaiccetesu ca. Imasmāti ito.

‘‘Kvaci to’’ti yogavibhāgena ādippabhutīhi to sattamiyatthe. Aniccādīhi tatiyatthe ca. Yathā – ādimhībhi atthe ādito. Evaṃ majjhato, ekato, purato, pacchato, passato, piṭṭhito, pādato, sīsato, aggato, mūlato, parato iccādayo.

Tatiyatthe aniccenāti aniccato, aniccato sammasati. Evaṃ dukkhato, rogato, gaṇḍato iccādayo.

‘‘Atthe, kvacī’’ti ca vattate.

266. Tratha sattamiyā sabbanāmehi.

Sabbanāmehi parā tra thaiccete paccayā honti kvaci sattamyatthe. Sabbasmiṃ, sabbesu cāti sabbatra sabbattha. Evaṃ yatra yattha, tatra tattha, itaratra itarattha, aññatra aññattha, ubhayatra ubhayattha, paratra parattha, kutra kuttha, ‘‘tratothesu cā’’ti kuttaṃ. ‘‘Kissa ka ve cā’’ti sutte casaddena deso. Kattha, amutra amuttha.

‘‘Sabbassetassākāro’’ti vattate.

267. Tre niccaṃ.

Sabbasseva etasaddassa akāro hoti niccaṃ tre pare. Atra. ‘‘Sabbassetassākāro vā’’ti attaṃ, ‘‘e tothesu cā’’ti ekāro, attha, ettha.

‘‘Kvaci, atthe, sattamiyā’’ti ca adhikāro, sabbasminti atthe –

268. Sabbato dhi.

Sabbaiccetasmā dhippaccayo hoti kvaci sattamyatthe. Sabbadhi.

269. Kismā vo.

Kimiccetasmā vappaccayo hoti kvaci sattamyatthe.

270. Kissa ka ve ca.

Kimiccetassa kasaddo ādeso hoti vappaccayepare. Caggahaṇena thahamādiavappaccayepi. ‘‘Tesu vuddhī’’tiādinā kakāre akārassa lopo ca vamhi. Kva gatosi tvaṃ.

‘‘Kismā’’ti vattate.

271. Hiṃhaṃhiñcanaṃ.

Kimiccetasmā hiṃ haṃ hiñcanaṃiccete paccayā honti kvaci sattamyatthe.

‘‘Kissā’’ti vattate.

272. Ku hiṃhaṃsu ca.

Kimiccetassa ku hoti hiṃ haṃ iccetesu. Caggahaṇena hiñcanaṃdācanamiccādīsupi. Kisminti kuhiṃ, kuhaṃ, kuhiñcanaṃ, kahaṃ deso.

‘‘Hiṃ ha’’nti vattate.

273. Tamhā ca.

Taiccetasmā ca sabbanāmato hiṃhaṃpaccayā honti kvaci sattamyatthe. Tasminti tahiṃ, tahaṃ.

274. Imasmā hadhā ca.

Imasaddato hadhappaccayā honti kvaci sattamyatthe. ‘‘Imassi tha’’ntiādinā ikāro. Imasminti iha, idha.

275. Yato hiṃ.

Yaiccetasmā sabbanāmato hiṃpaccayo hoti kvaci sattamyatthe. Yasminti yahiṃ.

‘‘Kāle’’ti adhikāroyaṃ.

Kasmiṃ kāleti atthe

276. Kiṃsabbaññekayakuhi dā dācanaṃ.

Kiṃ sabbaaññaekayaiccetehi sabbanāmehi paccayo hoti. Kuiccetasmā dācanañca kāle kvaci sattamyatthe.

‘‘Kissa ka ve cā’’ti sutte casaddena kādeso, kadā.

277. Sabbassa so dāmhi vā.

Sabbaiccetassa saddassa sasaddādeso hoti vā paccaye pare. Sabbasmiṃ kāleti sadā, sabbadā.

Evaṃ aññadā, ekadā, yadā, kasmiṃ kāleti kudācanaṃ, ‘‘ku hiṃhaṃsu cā’’ti sutte casaddena kuttaṃ, ‘‘ku’’iti nipātanena vā.

‘‘Dā’’ti vattate.

278. Tamhā dāni ca.

Taiccetasmā sabbanāmato dānidāpaccayā honti kāle kvaci sattamyatthe. Tasmiṃ kāleti tadāni, tadā.

279. Imasmā rahidhunādāni ca.

Imasaddato rahi dhunā dāniiccete paccayā honti kāle kvaci sattamyatthe.

‘‘Sabbassa, imassā’’ti ca vattate.

280. Eta rahimhi.

Sabbassa imasaddassa etādeso hoti rahimhi paccaye pare. Imasmiṃ kāleti etarahi.

281. A dhunāmhi ca.

Sabbasseva imasaddassa akāro hoti dhunāpaccaye pare. Adhunā, imasaddassa ikāro. Imasmiṃ kāleti idāni.

Vibhattippaccayavidhānaṃ niṭṭhitaṃ.

Opasaggikapada

Athāliṅgasaṅkhyāvibhattibhedā upasagganipātā vuccante.

Pa parā ni nī u du saṃ vi ava anu pari adhi abhi pati su ā ati api apa upa iti pīsati upasaggā.

Tattha pasaddo pakārā’dikamma padhāni’ssariya’ntobhāvaviyoga tappara bhusattha sambhavatitti anāvila patthanādīsu. Paiti ayamupasaggo etesu pakārādīsu atthesu vattati, yathā – pakāre paññā, ādikamme vippakataṃ, padhāne paṇītaṃ, padhānaṃ padhānattaṃ, issariye pabhū ayaṃ desassa, antobhāve pakkhittaṃ, viyoge pavāsī, tappare pācariyo, bhusatthe pavuddhakāyo, sambhave himavatā gaṅgā pabhavati, tittiyaṃ pahūtamannaṃ, anāvile pasannamudakaṃ, patthane paṇihitaṃ.

Parāiti parihāni parājaya gativikkamā’masanādīsu. Yathā – parihāniyaṃ parābhavo, parājaye parājito, gatiyaṃ parāyanaṃ. Vikkame parakkamati, āmasane aṅgassa parāmasanaṃ.

Niiti nissesa niggata nīharaṇa’ntopavesanā’bhāvanisedha nikkhanta pātubhāvā’vadhāraṇa vibhajana upamū’padhāraṇā’vasānachekādīsu. Nissese nirutti, niravasesaṃ deti, niggate nikkileso, niyyāti, nīharaṇe niddhāraṇaṃ, antopavesane nikhāto, abhāve nimmakkhikaṃ, nisedhe nivāreti, nikkhante nibbāno, nibbānaṃ, pātubhāve nimmitaṃ, avadhāraṇe nicchayo, vibhajane niddeso, upamāyaṃ nidassanaṃ, upadhāraṇe nisāmanaṃ, avasāne niṭṭhitaṃ, cheke nipuṇo.

iti nīharaṇā’varaṇādīsu. Nīharaṇe nīharati, āvaraṇe nīvaraṇaṃ.

Uiti uggatu’ddhakamma padhāna viyoga sambhava atthalābhasatti sarūpakathanādīsu. Uggate uggacchati, uddhakamme āsanā uṭṭhito, ukkhepo, padhāne uttamo, lokuttaro, viyoge ubbāsito, sambhave ubbhūto, atthalābhe uppannaṃ ñāṇaṃ, sattiyaṃ ussahati gantuṃ, sarūpakathane uddisati suttaṃ.

Duiti asobhanā’bhāvakucchitā’samiddhi kiccha virūpatādīsu. Asobhane duggandho, abhāve dubbhikkhaṃ, kucchite dukkaṭaṃ, asamiddhiyaṃ dussassaṃ, kicche dukkaraṃ, virūpatāyaṃ dubbaṇṇo, dummukho.

Saṃiti samodhāna sammāsama samantabhāvasaṅgata saṅkhepabhusattha sahattha appattha pabhavā’bhimukhabhāva saṅgaha pidhāna punappunakaraṇa samiddhādīsu. Samodhāne sandhi, sammāsamesu samādhi, sampayutto, samantabhāve saṃkiṇṇā samullapanā, saṅgate saṅgamo, saṅkhepe samāso, bhusatthe sāratto, sahatthe saṃvāso, appatthe samaggho. Pabhave sambhavo, abhimukhabhāve sammukhaṃ, saṅgahe saṅgaṇhāti, pidhāne saṃvutaṃ, punappunakaraṇe sandhāvati, samiddhiyaṃ sampanno.

Viiti visesa vividha viruddha vigata viyoga virūpatādīsu. Visese vimutti visiṭṭho, vividhe vimati vicitraṃ, viruddhe vivādo, vigate vimalaṃ, viyoge vippayutto, virūpatāyaṃ virūpo.

Avaiti adhobhāga viyoga paribhava jānana suddhi nicchayadesa theyyādīsu. Adhobhāge avakkhittacakkhu, viyoge omukkaupāhano avakokilaṃ vanaṃ, paribhave avajānanaṃ avamaññati, jānane avagacchati, suddhiyaṃ vodānaṃ, nicchaye avadhāraṇaṃ, dese avakāso, theyye avahāro.

Anuiti anugatā’nupacchinna pacchattha bhusattha sādissa hīnatatiyattha lakkhaṇi’tthambhūtakkhāna bhāga vicchādīsu. Anugate anveti, anupacchinne anusayo, pacchāsaddatthe anurathaṃ, bhusatthe anuratto, sādisse anurūpaṃ. Hīne anusāriputtaṃ paññavanto, tatiyatthe nadimanvavasitā senā, lakkhaṇe rukkhaṃ anu vijjotate vijju, itthambhūtakkhāne sādhu devadatto mātaraṃ anu, bhāge yadettha maṃ anusiyā taṃ dīyatu, vicchāyaṃ rukkhaṃ rukkhaṃ anu vijjotate cando.

Pariiti samantatobhāva pariccheda vajjanā’liṅgana nivāsanapūjābhojanā’vajānana dosakkhāna lakkhaṇādīsu. Samantatobhāve parivuto, paricchede pariññeyyaṃ, vajjane pariharati, āliṅgane parissajati, nivāsane vatthaṃ paridhassati, pūjāyaṃ pāricariyā, bhojane bhikkhuṃ parivisati. Avajānane paribhavati, dosakkhāne paribhāsati, lakkhaṇādīsu rukkhaṃ pari vijjotate vijjuiccādi.

Adhiiti adhiki’ssa’rūparibhāvā’dhibhavanajjhāyanā’dhiṭṭhānanicchayapāpuṇanādīsu. Adhike adhisīlaṃ, issare adhipati, adhi brahmadatte pañcālā, uparibhāve adhirohati, pathaviṃ adhisessati, adhibhavane adhibhavati, ajjhāyane byākaraṇamadhīte, adhiṭṭhāne bhūmikampādiṃ adhiṭṭhāti, nicchaye adhimokkho, pāpuṇane bhogakkhandhaṃ adhigacchati.

Abhiiti abhimukhabhāva visiṭṭhā’dhi ku’ddhakamma kula sāruppavandana lakkhaṇi’tthambhūtakkhāna vicchādīsu. Abhimukhabhāve abhimukho abhikkamati, visiṭṭhe abhidhammo, adhike abhivassati, uddhakamme abhiruhati, kule abhijāto, sāruppe abhirūpo, vandane abhivādeti, lakkhaṇādīsu purimasamaṃ.

Patiiti patigata paṭilomapatinidhi patidāna nisedhanivattana sādissa patikaraṇā’dāna patibodha paṭicca lakkhaṇi’tthambhūtakkhāna bhāgavicchādīsu. Patigate paccakkhaṃ, paṭilome patisotaṃ, patinidhimhi ācariyato pati sisso, patidāne telatthikassa ghataṃ pati dadāti, nisedhe paṭisedhanaṃ, nivattane paṭikkamati, sādisse patirūpakaṃ, patikaraṇe patikāro, ādāne patiggaṇhāti, patibodhe paṭivedho, paṭicce paccayo, lakkhaṇādīsu purimasamaṃ.

Suiti sobhana suṭṭhusammā samiddhi sukhatthādīsu. Sobhane sugandho, suṭṭhusammādatthesu suṭṭhu gato sugato, sammā gatotipi sugato, samiddhiyaṃ subhikkhaṃ, sukhatthe sukaro.

Āiti abhimukhabhāvu’ddhakamma mariyādā’bhividhi patti’cchāparissajana ādikammaggahaṇa nivāsa samīpa’vhānādīsu. Abhimukhabhāve āgacchati, uddhakamme ārohati, mariyādāyaṃ āpabbatā khettaṃ, abhividhimhi ākumāraṃ yaso kaccāyanassa, pattiyaṃ āpattimāpanno, icchāyaṃ ākaṅkhā, parissajane āliṅganaṃ, ādikamme ārambho, gahaṇe ādīyati ālambati, nivāse āvasatho, samīpe āsannaṃ, avhāne āmantesi.

Atiiti abhikkamanā’tikkantā’tisaya bhusatthādīsu. Atikkamane atirocati amhehi, atīto, atikkante accantaṃ, atisaye atikusalo, bhusatthe atikkodho ativuddhi.

Apiiti sambhāvanā’pekkhā samuccaya garaha pañhādīsu. Sambhāvanāyaṃ api dibbesu kāmesu, merumpi vinivijjhitvā gaccheyya, apekkhāyaṃ ayampi dhammo aniyato, samuccaye itipi arahaṃ, antampi antaguṇampi ādāya, garahe api amhākaṃ paṇḍitaka, pañhe api bhante bhikkhaṃ labhittha.

Apaiti apagata garaha vajjana pūjā padussanādīsu. Apagate apamāno apeto, garahe apagabbho, vajjane apasālāya āyanti vāṇijā, pūjāyaṃ vuddhāpacāyī, padussane aparajjhati.

Upaiti upagamana samīpū’papatti sādissā’dhikū’paribhāvā’nasana dosakkhāna saññā pubbakamma pūjā gayhākāra bhusatthādīsu. Upagamane nisinnaṃ vā upanisīdeyya, samīpe upanagaraṃ, upapattiyaṃ saggaṃ lokaṃ upapajjati, atha vā upapatti yutti, yathā – upapattito ikkhatīti upekkhā, sādisse upamānaṃ upamā, adhike upa khāriyaṃ doṇo, uparibhāve upasampanno, anasane upavāso, dosakkhāne paraṃ upapadati, saññāyaṃ upadhā upasaggo, pubbakamme upakkamo upakāro, pūjāyaṃ buddhupaṭṭhāko, mātupaṭṭhānaṃ, gayhākāre soceyyapaccupaṭṭhānaṃ, bhusatthe upādānaṃ, upāyāso, upanissayoti. Iti anekatthā hi upasaggā.

Vuttañca –

‘‘Upasagga nipātā ca, paccayā ca ime tayo;

Nekenekatthavisayā, iti neruttikābravu’’nti.

Tattha upasaggānaṃ nāmākhyātavisesakattā liṅgasaññāyaṃ aniyamena syādimhi sampatte tesaṃ saṅkhyākammādibhedābhāvā tehi paṭhamekavacanameva bhavati.

‘‘Lopa’’nti vattamāne

282. Sabbāsamāvusopasagganipātādīhi ca.

Āvusosaddato, upasagganipātehi ca sabbāsaṃ parāsaṃ vibhattīnaṃ lopo hoti. Ādisaddena kvaci suttapadādīhi ca. Ettha ca āvusotimassa visuṃ gahaṇaṃ sasaṅkhyattadīpanatthanti daṭṭhabbaṃ.

Upeccatthaṃ sajjantīti, upasaggā hi pādayo;

Cādī padādimajjhante, nipātā nipatantiti.

Paharaṇaṃ pahāro, evaṃ parābhavo, nivāso, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro, upahāro. Paharati, parābhavati, nivasati, nīharati, uddharati iccādi yojetabbaṃ.

Dhātvatthaṃ bādhate koci, koci tamanuvattate;

Tamevañño viseseti, upasaggagatī tidhā.

Opasaggikapadaṃ niṭṭhitaṃ.

Nepātikapada

Samuccayavikappanapaṭisedhapūraṇādiatthaṃ asatvavācakaṃ nepātikaṃ padaṃ.

Tatra caiti samuccayā’nvācaye’tarītarayogasamāhārā’vadhāraṇādīsu.

iti vikappanū’pamāna samuccaya vavatthitavibhāsāsu.

Na no mā a alaṃ halaṃ iccete paṭisedhanatthe.

Alaṃ pariyatti bhūsanesu ca.

Pūraṇatthaṃ duvidhaṃ atthapūraṇaṃ padapūraṇañca.

Tattha atha khalu vata vatha atho assu yagghe hi carahi naṃ taṃ vā ca tuva vo pana have kīva ha tato yathā sudaṃ kho ve haṃ enaṃ seyyathidaṃ iccevamādīni padapūraṇāni.

Tattha – athaiti pañhā’nantariyā’dhikārādīsu ca.

Khaluiti paṭisedhā’vadhāraṇa pasiddhīsu ca.

Vataiti ekaṃsa khedā’nukampasaṅkappesu ca.

Athoiti anvādese ca.

Hiiti hetu avadhāraṇesu ca.

Tuiti visesa hetu nivattanādīsu ca.

Panaiti visesepi.

Have, veiccete ekaṃsatthepi.

Haṃiti visāda sambhamesupi.

Seyyathidanti taṃ katamanti atthepi.

Atthapūraṇaṃ duvidhaṃ vibhattiyuttaṃ, avibhattiyuttañca.

Atthi sakkā labbhā iccete paṭhamāyaṃ.

Āvuso ambho hambho re are hare jeiccete āmantane.

Divā bhiyyo namo iccete paṭhamāyaṃ, dutiyāyañca.

Sayaṃ sāmaṃ saṃ sammā kinti iccete tatiyatthe, soto dhāpaccayantā ca. Suttaso padaso aniccato dukkhato ekadhā dvidhā iccādi.

Tave tuṃpaccayantā catutthiyā, kātave dātave kātuṃ kāretuṃ dātuṃ dāpetuṃ iccādi.

So topaccayantā pañcamiyatthe, dīghaso oraso rājato vā corato vā iccādi.

To sattamyatthepi, trathādipaccayantā ca. Ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato yatra yattha yahiṃ tatra tattha tahiṃ tahaṃ iccādi.

Samantā sāmantā parito abhito samantato ekajjhaṃ ekamantaṃ heṭṭhā upari uddhaṃ adho tiriyaṃ sammukhā parammukhā āvi raho tiro uccaṃ nīcaṃ anto antarā ajjhattaṃ bahiddhā bāhirā bāhiraṃ bahi oraṃ pāraṃ ārā ārakā pacchā pure huraṃ pecca iccete sattamiyā.

Sampati āyati ajja aparajju parajja suve sve parasuve hiyyo pare sajju sāyaṃ pāto kālaṃ kallaṃ divā nattaṃ niccaṃ satataṃ abhiṇhaṃ abhikkhaṇaṃ muhuṃ muhuttaṃ bhūtapubbaṃ purā yadā tadā kadā iccādayo kālasattamiyā. Iti vibhattiyuttāni.

Avibhattiyuttesu ca appeva appevanāma nu iccete saṃsayatthe.

Addhā aññadatthu taggha jātu kāmaṃ sasakkaṃiccete ekaṃsatthe.

Evaiti avadhāraṇe.

Kaccinu’kinnunanukathaṃ kiṃsu kiṃiccete pucchanatthe.

Evaṃ iti itthaṃ iccete nidassane.

Iti hetu vākyaparisamattīsu ca.

Yāva tāva yāvatā tāvatā kittāvatā ettāvatā kīva iccete paricchedanatthe.

Evaṃ sāhu lahu opāyikaṃ patirūpaṃ āma sādhu iti sampaṭicchanatthe.

Yathā tathā yatheva tatheva evaṃ evameva evamevaṃ evampi yathāpi seyyathāpi seyyathāpināma viya iva yathariva tathariva yathānāma tathānāma yathāhi tathāhi yathācatathāca iccete paṭibhāgatthe.

Yathāiti yoggatā vicchā padatthānativattanidassanesu ca.

Evaṃiti upadesa pañhādīsu ca.

Kiñcāpiiti anuggahatthe.

Ahoiti garaha pasaṃsana patthanesu ca.

Nāmaiti garaha pasaṃsana saññā pañhesu ca.

Sādhuiti pasaṃsana yācanesu ca.

Iṅgha handa iccete codanatthe.

Sādhu suṭṭhu evametanti anumodane.

Kiraiti anussavaṇa assaddheyyesu.

Nūnaiti anumānā’nussaraṇa parivitakkanesu.

Kasmāiti kāraṇapucchane.

Yasmā tasmā tathāhi tena iccete kāraṇacchedanatthe.

Saha saddhiṃ samaṃ amāiti samakriyāyaṃ.

Vinā riteiti vippayoge.

Nānā puthu bahuppakāre.

Puthu visuṃ asaṅghāte ca.

Duṭṭhu ku jigucchāyaṃ.

Puna appaṭhame.

Kathañci kicchatthe ca.

Dhā kkhattuṃ sakiñca saṅkhyāvibhāge.

Īsakaṃ appatthe.

Saṇikaṃ mandatthe.

Khippaṃ araṃ lahu āsuṃ tuṇṇaṃ aciraṃ sīghatthe.

Ciraṃ cirassaṃ dīghakāle.

Ce yadi saṅkāvaṭṭhāne.

Dhuvaṃ thirāvadhāraṇesu.

visāde.

Tuṇhī abhāsane.

Sacchi paccakkhe.

Musā micchā alikaṃ asacce.

Suvatthi āsīsatthe iccādi.

Tuna tvāna tvāpaccayantā ussukkanatthe bhavanti.

Yathā – passituna passiya passitvāna passitvā disvā disvānadassetvā dātuna datvāna datvā upādāya dāpetvā viññāpetvā viceyya vineyya nihacca samecca apecca upecca ārabbha āgamma iccādi.

Evaṃ nāmākhyātopasaggavinimuttaṃ yadabyayalakkhaṇaṃ, taṃ sabbaṃ nipātapadanti veditabbaṃ.

Vuttañca –

‘‘Muttaṃ padattayā yasmā, tasmā nipatatyantarā;

Nepātikanti taṃ vuttaṃ, yaṃ abyaya salakkhaṇa’’nti.

Nepātikapadaṃ niṭṭhitaṃ.

Pulliṅgaṃ itthiliṅgañca, napuṃsakamathāparaṃ;

Tiliṅgañca aliṅgañca, nāmikaṃ pañcadhā ṭhitaṃ.

Iti padarūpasiddhiyaṃ nāmakaṇḍo dutiyo.

3. Kārakakaṇḍa

Atha vibhattīnamatthabhedā vuccante.

Tattha ekampi atthaṃ kammādivasena, ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā.

Tattha kasmiṃ atthe paṭhamā?

283. Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.

Liṅgassa attho liṅgattho. Ettha ca līnaṃ aṅganti liṅgaṃ, apākaṭo avayavo, purisotiādīnañhi pakatippaccayādivibhāgakappanāya nipphāditānaṃ saddappatirūpakānaṃ nāmikapadānaṃ paṭhamaṃ ṭhapetabbaṃ pakatirūpaṃ apākaṭattā, avayavattā ca liṅganti vuccati. Atha vā visadāvisadobhayarahitākāravohārasaṅkhātena tividhaliṅgena sahitatthassa, tabbinimuttassupasaggādīnamatthassa ca līnassa gamanato, liṅganato vā liṅganti anvatthanāmavasena vā ‘‘dhātuppaccayavibhattivajjitamatthavaṃ liṅga’’nti vacanato parasamaññāvasena vā liṅganti idha pāṭipadikāparanāmadheyyaṃ syādivibhatyantapadapakatirūpameva vuccatīti daṭṭhabbaṃ.

Liṅgassattho nāma pabandhavisesākārena pavattamāne rūpādayo upādāya paññāpīyamāno tadaññānaññabhāvena anibbacanīyo samūhasantānādibhedo upādāpaññattisaṅkhāto ghaṭapaṭādivohārattho ca pathavīdhātuphassādīnaṃ sabhāvadhammānaṃ kāladesādibhedabhinnānaṃ vijātiyavinivatto sajātiyasādhāraṇo yathāsaṅketamāropasiddho tajjāpaññattisaṅkhāto kakkhaḷattaphusanādisāmaññākāro ca.

So pana kammādisaṃsaṭṭho, suddho cāti duvidho. Tattha kammādīsu dutiyādīnaṃ vidhīyamānattā kammādisaṃsaggarahito liṅgasaṅkhyāparimāṇayutto, tabbinimuttupasaggādipadatthabhūto ca suddho saddattho idha liṅgattho nāma.

Yo pana ākhyātakitakataddhitasamāsehi vutto kammādisaṃsaṭṭho attho, sopi dutiyādīnaṃ puna attanā vattabbassa atthavisesassābhāvena avisayattā, liṅgatthamattassa sambhavato ca paṭhamāyeva visayo.

Hoti cettha –

Paṭhamāvupasaggatthe, kesañcatthe nipātasaddānaṃ;

Liṅgādike ca suddhe-bhihite kammādiatthepi.

Saliṅge tāva – eso puriso, ete purisā, esā kaññā, etā kaññāyo, etaṃ cittaṃ, etāni cittāni.

Sasaṅkhye – eko dve.

Saparimāṇe – doṇo khārī āḷhakaṃ.

Liṅgādivinimutte sattāmatte – ca vā ha ahaṃ atthi sakkālabbhā iccādi.

‘‘Liṅgatthe paṭhamā’’ti adhikicca ‘‘ālapane cā’’ti ālapanatthe ca paṭhamā, abhimukhaṃ katvā lapanaṃ ālapanaṃ, āmantanaṃ avhānanti attho.

Ettha ca āmantanaṃ nāma pageva laddhasarūpassa saddena abhimukhīkaraṇaṃ, katābhimukho pana ‘‘gacchā’’tiādinā nayena kriyāya yojīyati, tasmā āmantanasamaye kriyāyogābhāvato idaṃ kārakavohāraṃ na labhati.

Vuttañca

‘‘Saddenābhimukhīkāro, vijjamānassa vatthuno;

Āmantanaṃ vidhātabbe, natthi ‘rājā bhave’tida’’nti.

Bho purisa ehi, bho purisā vā, bhavanto purisā etha.

Kasmiṃ atthe dutiyā?

284. Kammatthe dutiyā.

Kammatthe liṅgamhā dutiyāvibhatti hoti.

Anabhihite evāyaṃ, ‘‘kammani dutiyāyaṃ tto’’ti vacanañcettha ñāpakaṃ.

Kiṃ kammaṃ?

‘‘Yena vā kayirate taṃ karaṇa’’nti ito ‘‘vā’’ti vattate.

285. Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā vikaroti, yaṃ vā pāpuṇāti, taṃ kārakaṃ kammasaññaṃ hoti.

Idha liṅgakālavacanamatantaṃ. Karīyatīti kammaṃ. Tattha kārakaṃ, sādhakaṃ kriyānipphattiyā kāraṇamuccate, taṃ pana kārakaṃ chabbidhaṃ kammaṃ kattā karaṇaṃ sampadānamapādānamokāso cāti. Tattha sabhāvato, parikappato vā kammādimhi satiyeva kriyābhāvato kammādīnaṃ channampi kārakavohāro siddhova hoti.

Taṃ pana kammaṃ tividhaṃ nibbattanīyaṃ vikaraṇīyaṃ pāpaṇīyañcāti. Yathā – mātā puttaṃ vijāyati, āhāro sukhaṃ janayati. Ghaṭaṃ karoti devadatto, kaṭṭhamaṅgāraṃ karoti, suvaṇṇaṃ keyūraṃ, kaṭakaṃ vā karoti, vīhayo lunāti. Devadatto nivesanaṃ pavisati, ādiccaṃ passati, dhammaṃ suṇāti, paṇḍite payirupāsati.

Vuttañca

‘‘Nibbattivikatippatti-bhedena tividhaṃ mataṃ;

Kattu kriyābhigammaṃ taṃ, sukhaṅgāraṃ nivesana’’nti.

Ettha ca icchitānicchitakathitākathitādibhedamanapekkhitvā sabbasaṅgāhakavasena ‘‘yaṃ karoti taṃ kamma’’nti vuttattā, atthantaravikappanavādhikārato ca sabbattha imināva kammasaññā hoti.

Tattha anicchitakammaṃ yathā – kaṇṭakaṃ maddati, visaṃ gilati, gāmaṃ gacchanto rukkhamūlaṃ upagacchati.

Akathitakammaṃ yathā – yaññadattaṃ kambalaṃ yācate brāhmaṇo. Ettha hi ‘‘kambala’’miti kathitakammaṃ dvikammikāya yācanakriyāya pattumicchitatarattā. ‘‘Yaññadatta’’miti appadhānattā akathitakammaṃ. Tathā samiddhaṃ dhanaṃ bhikkhate, ajaṃ gāmaṃ nayati, parābhavantaṃ purisaṃ, mayaṃ pucchāma gotamaṃ, bhagavā bhikkhū etadavoca iccādi.

Abhihitakamme pana na hoti, yathā – kaṭo karīyate devadattena, sugatena desito dhammo, yaññadatto kambalaṃ yācīyate brāhmaṇena iccādi.

‘‘Dutiyā’’ti adhikāro.

286. Gati buddhi bhuja paṭha hara kara sayādīnaṃ kārite vā.

Gamu sappa gatimhi, budha bodhane, budha avagamane vā, bhuja pālanabyavaharaṇesu, paṭha byattiyaṃ vācāyaṃ, hara haraṇe, kara karaṇe, si saye iccevamādīnaṃ dhātūnaṃ payoge kārite sati payojjakakattubhūte kammani liṅgamhā dutiyāvibhatti hoti vā. Niccasampatte vikappatthoyaṃ, tena tassa pakkhe tatiyā hoti.

Yo koci puriso gāmaṃ gacchati, tamañño payojayati. Puriso purisaṃ gāmaṃ gamayati, purisena vā gāmaṃ gamayati. Evaṃ sissaṃ dhammaṃ bodheti ācariyo, mātā puttaṃ bhojanaṃ bhojayati, sissaṃ dhammaṃ pāṭheti ācariyo, puriso purisaṃ bhāraṃ hāreti, tathā puriso purisaṃ kammaṃ kārayati, purisena vā kammaṃ kārāpayati, puriso purisaṃ sayāpayati. Evaṃ sabbattha kārite kattukammani dutiyā.

Kāriteti kiṃ? Puriso gāmaṃ gacchati.

Abhihite na bhavati, purisena puriso gāmaṃ gamīyate, sisso dhammaṃ bodhīyate iccādi.

287. Kāladdhānamaccantasaṃyoge.

Accantaṃ nirantaraṃ saṃyogoaccantasaṃyogo. Kāladdhānaṃ dabbaguṇakriyāhi accantasaṃyoge tehi kāladdhānavācīhi liṅgehi dutiyāvibhatti hoti.

Kāle tāva – sattāhaṃ gavapānaṃ, māsaṃ maṃsodanaṃ, saradaṃ ramaṇīyā nadī, sabbakālaṃ ramaṇīyaṃ nandanaṃ, māsaṃ sajjhāyati, tayo māse abhidhammaṃ desesi.

Addhāne – yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kiṃ? Māse māse bhuñjati, yojane yojane vihāraṃ patiṭṭhāpesi.

288. Kammappavacanīyayutte.

Kammappavacanīyehi nipātopasaggehi yutte yoge sati liṅgamhā dutiyāvibhatti hoti.

Kammaṃ pavacanīyaṃ yesaṃ te kammappavacanīyā, parasamaññāvasena vā anvādayo kammappavacanīyā.

Tattha anusaddassa lakkhaṇe, sahatthe, hīne ca kammappavacanīyasaññā vuttā. Yathā – pabbajitamanu pabbajiṃsu, nadimanvavasitā bārāṇasī, nadiyā saha avabaddhāti attho, anu sāriputtaṃ paññavā.

Lakkhaṇādīsu ‘‘lakkhaṇi’tthambhūtakkhānabhāga vicchāsu pati pari anavo’’ti pati pari anūnaṃ kammappavacanīyasaññā vuttā.

Lakkhaṇe sūriyuggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ, rukkhaṃ pati vijjotate cando, rukkhaṃ pari, rukkhaṃ anu.

Itthambhūtakkhāne sādhu devadatto mātaraṃ pati, mātaraṃ pari, mātaraṃ anu.

Bhāge yadettha maṃ pati siyā, maṃ pari, maṃ anu, taṃ dīyatu.

Vicchāyoge atthamatthaṃ pati saddo nivisati, rukkhaṃ rukkhaṃ pati vijjotate cando, rukkhaṃ rukkhaṃ pari, rukkhaṃ rukkhaṃ anu.

‘‘Abhirabhāge’’ti abhissa bhāgavajjitesu lakkhaṇādīsu kammappavacanīyasaññā vuttā. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, sādhu devadatto mātaraṃ abhi.

Nipāte dhi brāhmaṇassa hantāra miccevamādi.

289. Kvaci dutiyā chaṭṭhīnamatthe.

Chaṭṭhīnaṃ atthe kvaci dutiyāvibhatti hoti. Antarāabhito parito pati paṭibhātiyoge ayaṃ. Antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno, rājagahassa ca nāḷandāya ca majjheti attho. Abhito gāmaṃ vasati, parito gāmaṃ vasati, nadiṃ nerañjaraṃ pati, nerañjarāya nadiyā samīpeti attho. Paṭibhantu taṃ cunda bojjhaṅgā, upamā maṃ paṭibhāti, upamā mayhaṃ upaṭṭhahatīti attho.

‘‘Kvaci dutiyā, atthe’’ti ca vattate.

290. Tatiyāsattamīnañca.

Tatiyāsattamīnamatthe ca kvaci liṅgamhā dutiyāvibhatti hoti.

Tatiyatthe sace maṃ nālapissati, tvañca maṃ nābhibhāsasi, vinā saddhammaṃ kuto sukhaṃ, upāyamantarena na atthasiddhi.

Sattamiyatthe – kāle, upānvajjhāvasassa payoge, adhisiṭṭhāvasānaṃ payoge, tappānacāre ca dutiyā.

Kāle tāva – pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā. Imaṃ rattiṃ cattāro mahārājāno.

Upādipubbassa vasadhātussa payoge – gāmaṃ upavasati, gāmaṃ anuvasati, vihāraṃ adhivasati, gāmaṃ āvasati, agāraṃ ajjhāvasati. Tathā pathaviṃ adhisessati, gāmaṃ adhitiṭṭhati, gāmaṃ ajjhāvasati.

Tappānacāresu – nadiṃ pivati, gāmaṃ carati iccādi.

Kasmiṃ atthe tatiyā?

291. Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti.

Kiṃ karaṇaṃ?

292. Yena vā kayirate taṃ karaṇaṃ.

Yena vā kattā upakaraṇabhūtena vatthunā kriyaṃ abyavadhānena karoti, yena vā vikaroti, yena vā pāpuṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

Karīyate anenāti karaṇaṃ, ettha ca satipi sabbakārakānaṃ kriyāsādhakatte ‘‘yena vā kayirate’’ti visesetvā vacanaṃ kattūpakaraṇabhūtesu kārakesu sādhakatamasseva gahaṇatthaṃ.

Vuttañca

‘‘Yassa sabbavisesena, kriyāsaṃsiddhihetutā;

Sambhāvīyati taṃ vuttaṃ, karaṇaṃ nāma kāraka’’nti.

Taṃ pana duvidhaṃ ajjhattika bāhiravasena.

Yathā – hatthena kammaṃ karoti, cakkhunā rūpaṃ passati, manasā dhammaṃ viññāya. Dattena vīhayo lunāti, agginā kuṭiṃ jhāpeti.

‘‘Tatiyā’’ti adhikāro.

293. Kattari ca.

Kattari ca kārake liṅgamhā tatiyāvibhatti hoti. Caggahaṇena itthambhūtalakkhaṇe, kriyāpavagge, pubbasadisasamūnattha kalaha nipuṇa missaka sakhilatthādiyoge, kāladdhānesu, paccattakammatthapañcamiyatthādīsu ca tatiyā.

Ko ca kattā?

294. Yo karoti sa kattā.

Yo kriyaṃ attappadhāno hutvā karoti, so kattusañño hoti.

So tividho suddhakattā hetukattā kammakattāti. Tattha yo sayameva kriyaṃ karoti, so suddhakattā. Yo aññaṃ kātuṃ samatthaṃ akarontaṃ kammaṃ niyojeti, so hetukattā, yathā – gantuṃ samattho devadatto, tamañño payojeti ‘‘gamayati devadatta’’nti.

Yaṃ pana tattha tattha gacchati devadatto, tamañño payojayati ‘‘gamayati devadatta’’nti hetvatthanidassanaṃ, tampi sāmatthiyadassanavasena vuttanti gahetabbaṃ. Aññathā yadi sayameva gacchati, kiṃ tattha payojakabyāpārena akarontaṃ balena kārayati, pāsāṇaṃ uṭṭhāpayatītiādikañca na sijjheyya.

Ettha pana

‘‘Kattā’’ti vattate.

293. Yo kāreti sa hetu.

Yo kattāraṃ kāreti, so hetusañño hoti, kattā cāti hetukattusaññā.

Yo pana parassa kriyaṃ paṭicca kammabhūtopi sukarattā sayameva sijjhanto viya hoti, so kammakattā nāma, yathā – sayaṃ karīyate kaṭo, sayameva paccate odanoti.

Vuttañca

‘‘Attappadhāno kiriyaṃ, yo nibbatteti kārako;

Appayutto payutto vā, sa kattāti pavuccati.

Hetukattāti kathito,

Kattuno yo payojako;

Kammakattāti sukaro,

Kammabhūto kathīyate’’ti.

Nanu ca ‘‘saṃyogo jāyate’’tiādīsu kathaṃ pure asato jananakriyāya kattubhāvosiyāti? Vuccate – lokasaṅketasiddho hi saddappayogo, avijjamānampi hi loko saddābhidheyyatāya vijjamānaṃ viya gahetvā voharati, vikappabuddhigahitākāroyeva hi saddenābhidhīyate, na tu vatthusabhāvo, aññathā sutamayañāṇenapi paccakkhena viya vatthusabhāvasacchikaraṇappasaṅgo ca musāvāda kudiṭṭhivādādīnamabhāvappasaṅgo ca siyā, tasmā buddhiparikappitapaññattivasenapi saddappavatti hotīti asato saṃyogādissapi hoteva jananakriyāya kattukārakatāti.

Yathāha

‘‘Vohāravisayo saddo, nekantaparamatthiko;

Buddhisaṅkappito attho, tassatthoti pavuccati.

Buddhiyā gahitattā hi, saṃyogo jāyate iti;

Saṃyogo vijjamānova, kattā bhavati jātiyā’’ti.

Tatra tatiyā jinena desito dhammo, buddhena jito māro, ahinā daṭṭho naro, buddhena bodhito loko, saddhehi kārito vihāro.

Abhihite na bhavati. Kaṭaṃ karoti devadatto, kāreti vā.

Itthambhūtassa lakkhaṇe – sā bhinnena sīsena paggharantena lohitena paṭivissakānaṃ ujjhāpesi, ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, tidaṇḍakena paribbājakamaddakkhi.

Apavagge – ekāheneva bārāṇasiṃ pāyāsi, navahi māsehi vihāraṃ niṭṭhāpesi, yojanena adhītaṃ byākaraṇaṃ, kriyāpavaggoti kriyāya āsuṃ pariniṭṭhāpanaṃ.

Pubbādiyoge – māsena pubbo, pitarā sadiso, mātarā samo, kahāpaṇena ūno, dhanena vikalo, asinā kalaho, ācārena nipuṇo, vācāya nipuṇo, guḷena missakaṃ, tilena missakaṃ, vācāya sakhilo, maṇinā attho, dhanena attho, pitarā tulyo.

Kāladdhānesu – māsena bhuñjati, yojanena gacchati.

Paccatte – attanāva attānaṃ sammannati.

Kammatthe – tilehi khette vapati.

Pañcamiyatthe – sumuttā mayaṃ tena mahāsamaṇena.

296. Sahādiyoge ca.

Saha saddhiṃ samaṃ nānā vinā alaṃ kimiccevamādīhi yoge liṅgamhā tatiyāvibhatti hoti, casaddena sahatthepi.

Tattha sahasaddena yogo kriyā guṇa dabba samavāye sambhavati. Yathā – vitakkena saha vattati, puttena saha thūlo, antevāsikasaddhivihārikehi saha ācariyupajjhāyānaṃ lābho, nisīdi bhagavā saddhiṃ bhikkhusaṅghena, sahassena samaṃ mitā, sabbehi me piyehi manāpehi nānābhāvo vinābhāvo, saṅgho vināpi gaggena uposathaṃ kareyya, alaṃ te idha vāsena, kiṃ me ekena tiṇṇena, purisena thāmadassinā, kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā.

Sahatthe – devadatto rājagahaṃ pāvisi kokālikena pacchāsamaṇena, dukkho bālehi saṃvāso.

297. Hetvatthe ca.

Yogaggahaṇamihānuvattate, hetvatthe, hetvatthappayoge ca liṅgamhā tatiyāvibhatti hoti.

Kismiñci phale diṭṭhasāmatthiyaṃ kāraṇaṃ hetu, soyeva attho, tasmiṃ hetvatthe, annena vasati, dhammena vasati, vijjāya vasati.

Na jaccāvasalo hoti,

Na jaccā hoti brāhmaṇo;

Kammunā vasalo hoti,

Kammunā hoti brāhmaṇo.

Dānena bhogavā, ācārena kulī.

Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Hetvatthappayoge – kena nimittena, kena payojanena, kenaṭṭhena, kena hetunā vasati.

298. Sattamyatthe ca.

Sattamyatthe ca liṅgamhā tatiyāvibhatti hoti.

Kāladdhānadisādesādīsu cāyaṃ. Tena samayena, tena kālena, kālena dhammassavaṇaṃ, so vo mamaccayena satthā, māsena bhuñjati, yojanena dhāvati. Puratthimena dhataraṭṭho, dakkhiṇena virūḷhako, pacchimena virūpakkho, uttarena kasivanto janoghamaparena ca, yena bhagavā tenupasaṅkami iccādi.

299. Yenaṅgavikāro.

Yena byādhimatā aṅgena aṅgino vikāro lakkhīyate, tattha tatiyāvibhatti hoti. Ettha ca aṅgamassa atthīti aṅgaṃ, sarīraṃ. Akkhinā kāṇo, hatthena kuṇī, pādena khañjo, piṭṭhiyā khujjo.

300. Visesane ca.

Visesīyati visesitabbaṃ anenāti visesanaṃ, gottādi. Tasmiṃ gottanāmajātisippavayoguṇasaṅkhāte visesanatthe tatiyāvibhatti hoti, casaddena pakatiādīhi ca. Gottena gotamo nātho.

Sāriputtoti nāmena, vissuto paññavā ca so;

Jātiyā khattiyo buddho, loke appaṭipuggalo.

Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake.

Sippena naḷakāro so, ekūnatiṃso vayasā, vijjāya sādhu, paññāya sādhu, tapasā uttamo, suvaṇṇena abhirūpo.

Pakatiādīsu – pakatiyā abhirūpo, yebhuyyena mattikā, samena dhāvati, visamena dhāvati, dvidoṇena dhaññaṃ kiṇāti, sahassena assake kiṇāti iccādi.

Kasmiṃ atthe catutthī?

301. Sampadāne catutthī.

Sampadānakārake liṅgamhā catutthīvibhatti hoti.

Kiñca sampadānaṃ?

302. Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo, yassa vā rocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti. Sammā padīyate assāti sampadānaṃ, paṭiggāhako.

Taṃ pana tividhaṃ diyyamānassānivāraṇajjhesanānumativasena. Yathā – buddhassa pupphaṃ yajati, bodhirukkhassa jalaṃ dadāti. Ajjhesane – yācakānaṃ dhanaṃ dadāti. Anumatiyaṃ – bhikkhūnaṃ dānaṃ deti.

Yathāha

‘‘Anirākaraṇārādha-nābbhanuññavasena hi;

Sampadānaṃ tidhā vuttaṃ, rukkha yācaka bhikkhavo’’ti.

Dātukāmoti kiṃ? Rañño daṇḍaṃ dadāti.

Rocanādīsu pana – samaṇassa rocate saccaṃ, māyasmantānampi saṅghabhedo ruccittha, yassāyasmato khamati, devadattassa suvaṇṇacchattaṃ dhārayate yaññadatto.

‘‘Sampadānaṃ, vā’’ti ca vattate.

303. Silāgha hanu ṭhā sapa dhāra piha kudha duhi ssāsūya rādhikkha paccāsuṇa anupatigiṇapubbakattārocanatthatadattha tumatthālamattha maññānādarappāṇini gatyatthakammani āsisattha sammuti bhiyyasattamyatthesu ca.

Catuppadamidaṃ. Silāgha katthane, hanu apanayane, ṭhā gatinivattimhi, sapa akkose, dhara dhāraṇe, piha icchāyaṃ iccetesaṃ dhātūnaṃ payoge, kudha kope, duha jighaṃsāyaṃ, issa issāyaṃ, usūya dosāvikaraṇe iccetesaṃ tadatthavācīnañca dhātūnaṃ payoge ca rādha hiṃsāsaṃrādhesu, ikkha dassanaṅkesūti imesaṃ payoge ca pati āpubbassa su savaṇeti imassa ca anupatipubbassa gesaddeti imassa ca pubbakattā ca ārocanatthappayoge, tadatthe, tumatthe, alamatthappayoge ca maññatippayoge anādare appāṇini ca gatyatthānaṃ kammani ca āsisatthappayoge ca sammuti bhiyyappayogesu ca sattamyatthe cāti taṃ kammādikārakaṃ sampadānasaññaṃ hoti, casaddaggahaṇena pahiṇatikappati pahoti upamāñjalikaraṇa phāsu atthaseyyappabhutiyoge ca pure viya catutthī.

Silāghādippayoge tāva – buddhassa silāghate. Upajjhāyassa silāghate, thometīti attho.

Hanute mayhameva, hanute tuyhameva, apalapatīti attho.

Upatiṭṭheyya sakyaputtānaṃ vaḍḍhakī, ettha ca upaṭṭhānaṃ nāma upagamanaṃ. Bhikkhussa bhuñjamānassa pānīyena vā vidhūpanena vā upatiṭṭheyya.

Tuyhaṃ sapate, mayhaṃ sapate, ettha ca sapanaṃ nāma saccakaraṇaṃ.

Dhārayatippayoge dhanikoyeva sampadānaṃ, suvaṇṇaṃ te dhārayate, iṇaṃ dhārayatīti attho. Tassa rañño mayaṃ nāgaṃ dhārayāma.

Pihappayoge icchitoyeva, devāpi tassa pihayanti tādino, devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ, patthentīti attho.

Kodhādiatthānaṃ payoge yaṃ pati kopo, tassa kujjha mahāvīra, yadihaṃ tassa kuppeyyaṃ.

Duhayati disānaṃ megho, yo mittānaṃ na dubbhati.

Titthiyā issanti samaṇānaṃ.

Dujjanā guṇavantānaṃ usūyanti, kā usūyā vijānataṃ.

Rādhikkhappayoge yassa vipucchanaṃ kammavikhyāpanatthaṃ, dhikārato dutiyā ca. Ārādho me rañño, rañño aparajjhati, rājānaṃ vā aparajjhati, kyāhaṃ ayyānaṃ aparajjhāmi, kyāhaṃ ayye aparajjhāmi vā.

Āyasmato upālittherassa upasampadāpekkho upatisso, āyasmantaṃ vā.

Paccāsuṇa anupatigiṇānaṃ pubbakattā ca suṇotissa dhātussa paccāyoge, giṇassa ca anupatiyoge pubbassa kammuno yo kattā, so sampadānasañño hoti. Yathā – bhagavā bhikkhū etadavoca, ettha ‘‘bhikkhū’’ti akathitakammaṃ, ‘‘eta’’nti kathitakammaṃ, pubbassa vacanakammassa kattā bhagavā. Bhikkhū bhagavato paccassosuṃ, āsuṇanti buddhassa bhikkhū, tathā bhikkhu janaṃ dhammaṃ sāveti, tassa bhikkhuno jano anugiṇāti, tassa bhikkhuno jano patigiṇāti, sādhukāradānādinā taṃ ussāhayatīti attho.

Yo vadeti sa kattāti, vuttaṃ kammanti vuccati;

Yo paṭiggāhako tassa, sampadānaṃ vijāniyāti.

Ārocanatthappayoge yassa āroceti, taṃ sampadānaṃ. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, āmantayāmi te mahārāja, āmanta kho taṃ gacchāmāti vā. Ettha ca ārocanasaddassa kathanappakāratthattā desanatthādippayogepi catutthī. Dhammaṃ vo desessāmi, desetu bhante bhagavā dhammaṃ bhikkhūnaṃ, yathā no bhagavā byākareyya, niruttiṃ te pavakkhāmi iccādi.

Tadatthe sampadānasaññā, catutthī ca.

‘‘Ato, vā’’ti ca vattate.

304. Āya catutthekavacanassa tu.

Akārantato liṅgamhā parassa catutthekavacanassa āyādeso hoti vā, saralopādi.

Buddhassatthāya dhammassatthāya saṅghassatthāya jīvitaṃ pariccajāmi, piṇḍapātaṃ paṭisevāmi neva davāya na madāya na maṇḍanāya na vibhūsanāya, ūnassa pāripūriyā, atthāya hitāya sukhāya saṃvattati.

Tumatthe – lokānukampāya, lokamanukampitunti attho. Tathā phāsuvihārāya.

Alaṃsaddassa atthā arahapaṭikkhepā. Arahatthe – alaṃ me rajjaṃ, alaṃ bhikkhu pattassa, akkhadhutto purisapuggalo nālaṃ dārabharaṇāya, alaṃ mallo mallassa, arahati mallo mallassa.

Paṭikkhepe – alaṃ te idha vāsena, alaṃ me hiraññasuvaṇṇena, kiṃ me ekena tiṇṇena, kiṃ te jaṭāhi dummedha, kiṃ tettha catumaṭṭhassa.

Maññatippayoge anādare appāṇini kammaniyeva – kaṭṭhassa tuvaṃ maññe, kaḷiṅgarassa tuvaṃ maññe, jīvitaṃ tiṇāyapi na maññamāno.

Anādareti kiṃ? Suvaṇṇaṃ taṃ maññe. Appāṇinīti kiṃ? Gadrabhaṃ tuvaṃ maññe.

Gatyatthakammani vādhikārato dutiyā ca. Appo saggāya gacchati, appo saggaṃ gacchati, nibbānāya vajantiyā, mūlāya paṭikasseyya, mūlaṃ paṭikasseyya.

Āsīsanatthe āyubhaddakusalādiyogeyeva, āyasmato dīghāyu hotu, ‘‘totitā sasmiṃnāsū’’ti ntussa savibhattissa to ādeso. Bhaddaṃ bhavato hotu, kusalaṃ bhavato hotu, anāmayaṃ bhavato hotu, sukhaṃ bhavato hotu, atthaṃ bhavato hotu, hitaṃ bhavato hotu, svāgataṃ bhavato hotu, sotthi hotu sabbasattānaṃ.

Sammutippayoge – sādhu sammuti me tassa bhagavato dassanāya.

Bhiyyappayoge bhiyyoso mattāya.

Sattamiyatthe āvikaraṇa pātubhavanādiyoge – tuyhañcassa āvikaromi, tassa me sakko pāturahosi.

Casaddaggahaṇena pahiṇādikriyāyoge, phāsuādināmapayoge ca – tassa pahiṇeyya, bhikkhūnaṃ dūtaṃ pāhesi, kappati samaṇānaṃ āyogo, ekassa dinnaṃ dvinnaṃ tiṇṇaṃ pahoti, upamaṃ te karissāmi, añjaliṃ te paggaṇhāmi. Tathā tassa phāsu hoti, lokassattho, maṇinā me attho, seyyo me attho iccādi.

‘‘Catutthī’’ti vattate.

305. Namoyogādīsvapi ca.

Namosaddayoge, sotthisvāgatādīhi ca yoge liṅgamhā catutthīvibhatti hoti. Namo te buddha vīratthu, namo karohi nāgassa, namatthu buddhānaṃ, namatthu bodhiyā, sotthi pajānaṃ, svāgataṃ te mahārāja, atho te adurāgataṃ.

‘‘Kāle, bhavissatī’’ti ca vattate.

306. Bhāvavācimhi catutthī.

Bhāvavācimhi catutthīvibhatti hoti bhavissatikāle. Bhavanaṃ bhāvo. Paccissate, pacanaṃ vā pāko, pākāya vajati, pacituṃ gacchatīti attho. Evaṃ bhogāya vajati iccādi.

Kasmiṃ atthe pañcamī?

307. Apādāne pañcamī.

Kimapādānaṃ?

308. Yasmādapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā avadhito apeti, yasmā vā bhayahetuto bhayaṃ bhavati, yasmā vā akkhātārā vijjaṃ ādadāti, taṃ kārakaṃ apādānasaññaṃ hoti. Apanetvā ito ādadātīti apādānaṃ.

Taṃ pana tividhaṃ visayabhedena niddiṭṭhavisayaṃ, upāttavisayaṃ, anumeyyavisayañcāti.

Apādānasaññāvisayassa kriyāvisesassa niddiṭṭhattā niddiṭṭhavisayaṃ. Yathā – gāmā apenti munayo, nagarā niggato rājā.

Ettha ca ‘‘pāpā cittaṃ nivāraye, pāpā nivārentī’’tiādīsu yadipi kāyasaṃyogapubbakāpagamanaṃ natthi, tathāpi cittasaṃyogapubbakassa apagamanassa sambhavato iminā ca apādānasaññā.

Yattha pana apagamanakriyaṃ upāttaṃ ajjhāhaṭaṃ visayaṃ katvā pavattati, taṃ upāttavisayaṃ. Yathā – valāhakā vijjotate vijju, kusūlato pacatīti. Ettha ca ‘‘valāhakā nikkhamma, kusūlato apanetvā’’ti ca pubbakriyā ajjhāharīyati.

Anumeyyavisayaṃ yathā – māthurā pāṭaliputtakehi abhirūpā. Ettha hi kenaci guṇena ukkaṃsīyantīti anumeyyova kriyāviseso. Idha pana dūrantikādisutte vibhattaggahaṇena apādānasaññā.

Vuttañca

‘‘Niddiṭṭhavisayaṃ kiñci, upāttavisayaṃ tathā;

Anumeyyavisayañcāti, apādānaṃ tidhā mata’’nti.

Tadeva calācalavasena duvidhampi hoti.

Calaṃ yathā – dhāvatā hatthimhā patito aṅkusadhārī.

Acalaṃ yathā – pabbatā otaranti vanacarā.

Bhayahetumhi – corā bhayaṃ jāyati, taṇhāya jāyatī bhayaṃ, pāpato uttasati, akkhātari – upajjhāyā sikkhaṃ gaṇhāti, ācariyamhā adhīte, ācariyato suṇāti.

‘‘Apādāna’’nti adhikāro.

309. Dhātunāmānamupasaggayogādīsvapi ca.

Dhātavo ca nāmāni ca dhātunāmāni, tesaṃ avihitalakkhaṇānaṃ dhātunāmānaṃ payoge, upasaggayoge ca ādisaddena nipātayoge ca taṃyuttaṃ kārakaṃ apādānasaññaṃ hoti.

Dhātuppayoge tāva – parājiyoge yo asayho, pabhūyoge pabhavo, janiyoge jāyamānassa pakati ca. Yathā – buddhasmā parājenti aññatitthiyā. Himavatā pabhavanti pañca mahānadiyo, anavatattamhā mahāsarā pabhavanti, aciravatiyā pabhavanti kunnadiyo. Kāmato jāyatī soko, yasmā so jāyate gini, urasmā jāto putto, kammato jātaṃ indriyaṃ.

Nāmappayoge aññatthitarādīhi yutte – nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati, tato aññena kammena, tato itaraṃ, ubhato sujāto putto iccādi.

Upasaggayuttesu apaparīhi vajjanatthehi yoge, mariyādābhividhiatthe āyoge patinā patinidhipatidānatthena yoge ca. Yathā – apasālāya āyanti vāṇijā, sālaṃ vajjetvāti attho. Tathā paripabbatā devo vassati, pabbataṃ vajjetvāti attho. Mariyādāyaṃ – āpabbatā khettaṃ. Abhividhimhi – ābrahmalokā saddo abbhuggacchati, brahmalokaṃ abhibyāpetvāti attho. Patinidhimhi – buddhasmā pati sāriputto dhammadesanāya ālapati temāsaṃ. Patidāne – ghatamassa telasmā pati dadāti, kanakamassa hiraññasmā pati dadāti.

Nipātayuttesu rite nānā vinādīhi yoge – rite saddhammā kuto sukhaṃ labhati. Te bhikkhū nānākulā pabbajitā. Vinā saddhammā natthañño koci nātho loke vijjati. Ariyehi puthagevāyaṃ jano, yāva brahmalokā saddo abbhuggacchati.

Apiggahaṇena kammāpādānakārakamajjhepi pañcamī kāladdhānehi, pakkhasmā vijjhati migaṃ luddako, ito pakkhasmā migaṃ vijjhatīti vuttaṃ hoti. Evaṃ māsasmā bhuñjati bhojanaṃ, kosā vijjhati kuñjaraṃ.

Casaddaggahaṇena pabhutyādiatthe, tadatthappayoge ca – yatohaṃ bhagini ariyāya jātiyā jāto, yato sarāmi attānaṃ, yato pattosmi viññutaṃ, yatvādhikaraṇamenaṃ, yato pabhuti, yato paṭṭhāya, tato paṭṭhāya iccādi.

310. Rakkhaṇatthānamicchitaṃ.

Rakkhaṇatthānaṃ dhātūnaṃ payoge yaṃ icchitaṃ, taṃ kārakaṃ apādānasaññaṃ hoti, cakārādhikārato anicchitañca. Rakkhaṇañcettha nivāraṇaṃ, tāyanañca. Kāke rakkhanti taṇḍulā, yavā paṭisedhenti gāvo.

Anicchitaṃ yathā – pāpā cittaṃ nivāraye, pāpānivārenti, rājato vā corato vā aggito vā udakato vā nānābhayato vā nānārogato vā nānāupaddavato vā ārakkhaṃ gaṇhantu.

‘‘Icchita’’miti vattate.

311. Yena vā’dassanaṃ.

Yena adassanamicchitaṃ antaradhāyantena, taṃ kārakaṃ apādānasaññaṃ hoti vā, antaradhānevāyaṃ. Upajjhāyā antaradhāyati sisso, nilīyatīti attho. Mātāpitūhi antaradhāyati putto.

ti kiṃ? Jetavane antarahito. Yenāti kiṃ? Yakkho tattheva antaradhāyati.

312. Dūrantikaddhakālanimmānatvālopadisāyogavibhattārappayoga suddhappamocana hetu vivittappamāṇa pubbayoga bandhana guṇavacana pañha kathanathokākattūsu ca.

Dūratthe, antikatthe, addhanimmāne, kālanimmāne, tvālope, disāyoge, vibhatte, āratippayoge, suddhatthappayoge, pamocanatthappayoge, hetvatthe, vivittatthappayoge, pamāṇatthe, pubbayoge, bandhanatthappayoge, guṇavacane, pañhe, kathane, thokatthe, akattari ca yadavadhibhūtaṃ, hetukammādibhūtañca, taṃ kārakaṃ apādānasaññaṃ hoti, casaddena yathāyogaṃ dutiyā, tatiyā, chaṭṭhī ca.

Ettha ca dūrantikañca dūrantikatthañcāti dūrantikanti sarūpekasesaṃ katvā vuttanti daṭṭhabbaṃ, tena dūrantikatthappayoge, tadatthe ca apādānasañño hoti.

Dūratthappayoge tāva – kīvadūro ito naḷakāragāmo, tato have dūrataraṃ vadanti, gāmato nātidūre. Ārakā te moghapurisā imasmā dhammavinayā, ārakā tehi bhagavā. Dūratthe – dūratova namassanti, addasa dūratova āgacchantaṃ.

Antikatthappayoge – antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā, gāmassa samīpanti attho.

Dutiyā, tatiyā ca, dūraṃ gāmaṃ āgato, dūrena gāmena āgato, dūrato gāmā āgatoti attho. Dūraṃ gāmena vā. Antikaṃ gāmaṃ āgato, antikaṃ gāmena vā, āsannaṃ gāmaṃ, āsannaṃ gāmena vā iccādi.

Addhakālanimmāne nimmānaṃ nāma parimāṇaṃ, tasmiṃ gamyamāne – ito mathurāya catūsu yojanesu saṅkassaṃ, rājagahato pañcacattālīsayojanamatthake sāvatthi.

Kālanimmāne – ito ekanavutikappamatthake vipassī bhagavā loke udapādi, ito vassasahassaccayena buddho loke uppajjissati.

Tvāpaccayantassa lopo nāma tadatthasambhavepi avijjamānatā, tasmiṃ tvālope kammādhikaraṇesu – pāsādā saṅkameyya, pāsādaṃ abhiruhitvā saṅkameyyāti attho. Tathā hatthikkhandhā saṅkameyya, abhidhammā pucchanti, abhidhammaṃ sutvā vā, abhidhammā kathayanti, abhidhammaṃ paṭhitvā vā, āsanā vuṭṭhaheyya, āsane nisīditvā vā.

Disatthavācīhi yoge, disatthe ca – ito sā purimā disā, ito sā dakkhiṇā disā, ito sā pacchimā disā, ito sā uttarā disā, avīcito uparibhavaggā, uddhaṃ pādatalā, adho kesamatthakā iccādi. Disatthe – puratthimato dakkhiṇatotiādi. Ettha pana sattamiyatthe topaccayopi bhavissati.

Vibhattaṃ nāma sayaṃ vibhattasseva tadaññato guṇena vibhajanaṃ, tasmiṃ vibhatte – yato paṇītataro vā visiṭṭhataro vā natthi, attadanto tato varaṃ. Kiñcāpi dānato sīlameva varaṃ, tato mayā sutā assutameva bahutaraṃ, sīlameva sutā seyyo. Chaṭṭhī ca, channavutīnaṃ pāsaṇḍānaṃ pavaraṃ yadidaṃ sugatavinayo.

Āratippayogo nāma viramaṇatthasaddappayogo. Tattha – asaddhammā ārati, virati pāpā, pāṇātipātā veramaṇī, adinnādānā paṭivirato, appaṭivirato musāvādā.

Suddhatthappayoge – lobhanīyehi dhammehi suddho asaṃsaṭṭho, mātito ca pitito ca suddho anupakkuṭṭho agarahito.

Pamocanatthappayoge – parimutto dukkhasmāti vadāmi, mutto mārabandhanā, na te muccanti maccunā, muttohaṃ sabbapāsehi.

Hetvatthe, sarūpekasesassa gahitattā hetvatthappayoge ca sabbanāmato – kasmā nu tumhaṃ daharā na mīyare, kasmā idheva maraṇaṃ bhavissati, kasmā hetunā, yasmā ca kammāni karonti, yasmā tiha bhikkhave, tasmā tiha bhikkhave evaṃ sikkhitabbaṃ, tasmā buddhosmi brāhmaṇa, yasmā kāraṇā, tasmā kāraṇā, kiṃ kāraṇā. Dutiyā, chaṭṭhī ca, kiṃ kāraṇaṃ, taṃ kissa hetu, kissa tumhe kilamatha.

Kena hetunā, kena kāraṇena, yena midhekacce sattā, tena nimittena, tena vuttamiccādīsu ‘‘hetvatthe cā’’ti tatiyā.

Vivittaṃ nāma vivecanaṃ, tadatthappayoge – vivitto pāpakā dhammā, vivicceva kāmehi, vivicca akusalehi dhammehi.

Pamāṇatthe tatiyā ca, āyāmato ca vitthārato ca yojanaṃ, gambhīrato ca puthulato ca yojanaṃ candabhāgāya parimāṇaṃ, parikkhepato navayojanasataparimāṇo majjhimapadeso.

Dīghaso nava vidatthiyo sugatavidatthiyā pamāṇikā kāretabbā.

Ettha ca ‘‘smāhismiṃna’’miccādito ‘‘smā’’ti ca ‘‘so, vā’’ti ca vattamāne

313. Dīghorehi.

Dīgha oraicceteti smāvacanassa soādeso hoti vā.

Dīghaso, dīghamhā vā, [oraso, oramhā vā] tatiyā ca, yojanaṃ āyāmena, yojanaṃ vitthārena, yojanaṃ ubbedhena sāsaparāsi.

Paṭhamatthavācakena pubbasaddena yogo pubbayogo, ettha ca pubbaggahaṇaṃ adisatthavuttino pubbādiggahaṇassupalakkhaṇanti daṭṭhabbaṃ, tena parādiyogepi. Yathā – pubbeva me bhikkhave sambodhā, ito pubbenāhosi, tato paraṃ paccantimā janapadā, dhātuliṅgehi parā paccayā, tato aparena samayena, tato uttarimpi iccādi.

Bandhanatthappayoge bandhanahetumhi iṇe pañcamī, tatiyā ca hoti, satasmā baddho naro raññā, satena vā baddho naro.

Phalasādhanahetubhūtassa guṇassa vacanaṃ guṇavacanaṃ, tasmiṃ guṇavacane pañcamī, tatiyā ca, issariyā janaṃ rakkhati rājā, issariyena vā, sīlato naṃ pasaṃsanti, sīlena vā, paññāya vimuttimano iccādi.

Pañhakathanesu – kutosi tvaṃ, kuto bhavaṃ, pāṭaliputtato. Ettha ca kathanaṃ nāma vissajjanaṃ.

Thokatthe asatvavacane karaṇe tatiyā ca, thokā muccati, thokena muccati vā, appamattakā muccati, appamattakena vā, kicchā muccati, kicchena vā.

Akattari akārake ñāpakahetumhi – kammassa katattā upacitattā ussannattā vipulattā uppannaṃ hoti cakkhuviññāṇa, na tāvidaṃ nāmarūpaṃ ahetukaṃ sabbattha sabbadā sabbesañca ekasadisabhāvāpattito.

Hutvā abhāvato niccā, udayabbayapīḷanā;

Dukkhā avasavattittā, anattāti tilakkhaṇaṃ.

‘‘Pañcamī’’ti vattate.

314. Kāraṇatthe ca.

Karoti attano phalanti kāraṇaṃ, kārakahetu [janakahetu], tasmiṃ kāraṇatthe ca pañcamīvibhatti hoti, vikappenāyaṃ, hetvatthe tatiyāya ca vihitattā, ananubodhā appaṭivedhā catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ, avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā iccādi.

Kasmiṃ atthe chaṭṭhī?

315. Sāmismiṃ chaṭṭhī.

Ko ca sāmī?

316. Yassa vā pariggaho taṃ sāmī.

Pariggayhatīti pariggaho, yo yassa pariggaho āyatto sambandhī, taṃ pati so attho sāmisañño hoti. ggahaṇena sāmitabba rujādiyogepi.

Ettha ca kriyābhisambandhābhāvā na kārakatā sambhavati. Sāmibhāvo hi kriyākārakabhāvassa phalabhāvena gahito, tathā hi ‘‘rañño puriso’’ti vutte yasmā rājā dadāti, puriso ca patiggaṇhāti, tasmā ‘‘rājapuriso’’ti viññāyati. Evaṃ yo yassa āyatto sevakādibhāvena vā bhaṇḍabhāvena vā samīpa samūhāvayavavikāra kāriyaavatthā jāti guṇa kriyādivasena vā, tassa sabbassāpi so sambandhādhārabhūto visesanaṭṭhānī āgamīvasena tividhopi attho sāmī nāmāti gahetabbo.

Vuttañca

‘‘Kriyākārakasañjāto,

Assedaṃ bhāvahetuko;

Sambandho nāma so attho,

Tattha chaṭṭhī vidhīyate.

Pāratantyañhi sambandho,

Tattha chaṭṭhī bhavetito;

Upādhiṭṭhānā gamito,

Na visesyādito tito’’ti.

Visesanato tāva – rañño purisoti, ettha ca rājā purisaṃ aññasāmito viseseti nivattetīti visesanaṃ, puriso tena visesīyatīti visesitabbo, evaṃ sabbattha visesitabbayoge visesanatova chaṭṭhī.

Bhaṇḍena sambandhe – pahūtaṃ me dhanaṃ sakka, etassa paṭivīso, bhikkhussa pattacīvaraṃ.

Samīpasambandhe – ambavanassa avidūre, nibbānasseva santike.

Samūhasambandhe – suvaṇṇassa rāsi, bhikkhūnaṃ samūho.

Avayavasambandhe – manussasseva te sīsaṃ, rukkhassa sākhā.

Vikārasambandhe – suvaṇṇassa vikati, bhaṭṭhadhaññānaṃ sattu.

Kāriyasambandhe – yavassa aṅkuro, meghassa saddo, puttāpi tassa bahavo, kammānaṃ phalaṃ vipāko.

Avatthāsambandhe – khandhānaṃ pātubhāvo, khandhānaṃ jarā, khandhānaṃ bhedo.

Jātisambandhe – manussassa bhāvo, manussānaṃ jāti.

Guṇasambandhe – suvaṇṇassa vaṇṇo, vaṇṇo na khīyetha tathāgatassa, buddhassa guṇaghoso, pupphānaṃ gandho, phalānaṃ raso, cittassa phusanā, sippikānaṃ sataṃ natthi, tilānaṃ muṭṭhi, tesaṃ samāyogo, sandhino vimokkho, tathāgatassa paññāpāramiṃ ārabbha, pubbacariyaṃ vā, sukhaṃ te, dukkhaṃ te, cetaso parivitakko udapādi, paññāya paṭubhāvo, rūpassa lahutā, rūpassa mudutā, rūpassa upacayo.

Kriyāsambandhe – pādassa ukkhipanaṃ, pādassa avakkhepanaṃ vā, hatthassa samiñjanaṃ, pādānaṃ pasāraṇaṃ, dhātūnaṃ gamanaṃ, dhātūnaṃyeva ṭhānaṃ, nisajjā, sayanaṃ vā. Tathā tassa nāmagottādi, tassa kāraṇaṃ, tassa mātāpitaro, tassa purato pāturahosi, tassa pacchato, nagarassa dakkhiṇato, vassānaṃ tatiye māse, na tassa upamā, kuverassa bali iccādi.

Ṭhānito – yamedantassādeso, o avassa.

Āgamito – puthassāgamo iccādi.

Sāmiyoge – devānamindo, migānaṃ rājā.

Tabba rujādiyoge – mahāsenāpatīnaṃ ujjhāpetabbaṃ vikanditabbaṃ viravitabbaṃ, devadattassa rujati, tassa rogo uppajjati, rajakassa vatthaṃ dadāti, musāvādassa ottappaṃ iccādi.

‘‘Kvaci, tatiyāsattamīna’’nti ca vattate.

317. Chaṭṭhī ca.

Tatiyāsattamīnamatthe kvaci chaṭṭhīvibhatti hoti.

Yajassa karaṇe – pupphassa buddhaṃ yajati, pupphena vā, ghatassa aggiṃ juhoti.

Suhitatthayoge – pattaṃ odanassa pūretvā, odanenāti attho. Imameva kāyaṃ pūraṃ nānappakārassa asucino paccavekkhati, pūraṃ hiraññasuvaṇṇassa, pūrati bālo pāpassa.

Tulyatthakimalamādiyoge – pitussa tulyo, pitarā vā tulyo, mātu sadiso, mātarā sadiso vā, kiṃ tassa ca tuṭṭhassa, kiṃ tena tuṭṭhenāti attho. Alaṃ tassa ca tuṭṭhassa.

Kattari kitappaccayayoge – sobhanā kaccāyanassa kati, kaccāyanena vā, rañño sammato, raññā vā, evaṃ rañño pūjito, rañño sakkato, rañño apacito, rañño mānito, amataṃ tesaṃ bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā iccādi.

Sattamiyatthe kusalādiyoge – kusalā naccagītassa sikkhitā cāturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ, kusalo maggassa, kusalo amaggassa, santi hi bhante uḷārā yakkhā bhagavato pasannā, divasassa tikkhattuṃ, divase tikkhattuṃ vā, māsassa dvikkhattuṃ iccādi.

‘‘Kvaci, chaṭṭhī’’ti ca vattate.

318. Dutiyāpañcamīnañca.

Dutiyāpañcamīnamatthe ca kvaci chaṭṭhīvibhatti hoti.

Dutiyatthe kammani kitakayoge – tassa bhavanti vattāro, sahasā kammassa kattāro, amatassa dātā, bhinnānaṃ sandhātā, sahitānaṃ anuppadātā, bodhetā pajāya, kammassa kārako natthi, vipākassa ca vedako, avisaṃvādako lokassa, pāpānaṃ akaraṇaṃ sukhaṃ, catunnaṃ mahābhūtānaṃ upādāya pasādo, acchariyo arajakena vatthānaṃ rāgo, acchariyo agopālakena gāvīnaṃ doho.

Tathā saricchādīnaṃ kammani – mātu sarati, mātaraṃ sarati, na tesaṃ koci sarati, sattānaṃ kammappaccayā, puttassa icchati, puttamicchati.

Karotissa patiyatane ca – patiyatanaṃ abhisaṅkhāro, udakassa patikurute, udakaṃ patikurute, kaṇḍassa patikurute, kaṇḍaṃ patikurute.

Pañcamiyatthe parihānibhayatthayoge – assavanatā dhammassa parihāyanti, kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno, bhīto catunnaṃ āsivisānaṃ iccādi.

Kvacīti kiṃ? Gambhīrañca kathaṃ kattā, kālena dhammiṃ kathaṃ bhāsitā hoti, paresaṃ puññāni anumoditā, bujjhitā saccāni, kaṭaṃ kārako, pasavo ghātako.

Tathā na niṭṭhādīsu ca – sukhakāmī vihāraṃ kato, rathaṃ katavanto, rathaṃ katāvī, kaṭaṃ katvā, kaṭaṃ karonto, kaṭaṃ karāno, kaṭaṃ kurumāno iccādi.

Kasmiṃ atthe sattamī?

319. Okāse sattamī.

Okāsakārake sattamīvibhatti hoti.

Ko ca okāso?

320. Yodhāro tamokāsaṃ.

Ādhārīyati asminti ādhāro, adhikaraṇaṃ. Kattukammasamavetānaṃ nisajjapacanādikriyānaṃ patiṭṭhānaṭṭhena yo ādhāro, taṃ kārakaṃ okāsasaññaṃ hoti.

Kaṭe nisīdati devadatto, thāliyaṃ odanaṃ pacati. Ettha hi devadattataṇḍulānaṃ kattukammānaṃ dhāraṇato taṃsamavetaṃ āsanapacanasaṅkhātaṃ kriyaṃ dhāreti nāma.

So panāyamokāso catubbidho byāpiko opasilesiko sāmīpiko vesayikoti.

Tattha byāpiko nāma yattha sakalopi ādhārabhūto attho ādheyyena patthaṭo hoti, yasmiñca ādheyyabhūtaṃ kiñci byāpetvā tiṭṭhati, taṃ yathā – tilesu telaṃ atthi, khīlesu jalaṃ, dadhimhi sappīti.

Opasilesiko nāma paccekasiddhānaṃ bhāvānaṃ yattha upasilesena upagamo hoti, yasmiñca ādheyyo upasilissati allīyitvā tiṭṭhati, taṃ yathā – āsane nisinno saṅgho, thāliyaṃ odanaṃ pacati, ghaṭesu udakaṃ atthi, dūre ṭhito, samīpe ṭhitoti.

Sāmīpiko nāma yattha samīpe samīpivohāraṃ katvā tadāyattavuttitādīpanatthaṃ ādhārabhāvo vikappīyati, taṃ yathā – gaṅgāyaṃ ghoso vasati, gaṅgāya samīpe vajo vasatīti attho. Bhagavā sāvatthiyaṃ viharati jetavane, sāvatthiyā samīpeti attho.

Vesayiko nāma yattha aññatthābhāvavasena, desantarāvacchedavasena vā ādhārabhāvo parikappo, taṃ yathā – ākāse sakuṇā pakkhanti, bhūmīsu manussā caranti, jalesu macchā, pādesu patito, pāpasmiṃ ramatī mano, pasanno buddhasāsane, paññāya sādhu, vinaye nipuṇo, mātari sādhu, pitari nipuṇo iccādi.

Sabbopi cāyamādhāro padhānavasena vā parikappitavasena vā kriyāya patiṭṭhā bhavatīti okāsotveva vuttoti veditabbo.

Vuttañcetaṃ

‘‘Kiriyā kattukammānaṃ,

Yattha hoti patiṭṭhitā;

‘Okāso’ti pavutto so,

Catudhā byāpikādito.

Byāpiko tilakhīrādi,

Kaṭo opasilesiko;

Sāmīpiko tu gaṅgādi,

Ākāso visayo mato’’ti.

‘‘Chaṭṭhī, sattamī’’ti ca adhikāro.

321. Sāmissarādhipatidāyādasakkhīpatibhūpasūtakusalehi ca.

Sāmī issara adhipati dāyāda sakkhipatibhū pasūta kusalaiccetehi yoge chaṭṭhīvibhatti hoti, sattamī ca. Ubhayatthaṃ vacanaṃ.

Gavaṃ sāmi, gosu sāmi, gavaṃ issaro, gosu issaro, gavaṃ adhipati, gosu adhipati, gavaṃ dāyādo, gosu dāyādo, gavaṃ sakkhi, gosu sakkhi, gavaṃ patibhū, gosu patibhū, gavaṃ pasūto, gosu pasūto, gavaṃ kusalo, gosu kusalo.

322. Niddhāraṇe ca.

Nīharitvā dhāraṇaṃ niddhāraṇaṃ, jāti guṇa kriyā nāmehi samudāyato ekadesassa puthakkaraṇaṃ, tasmiṃ niddhāraṇatthe gamyamāne tato samudāyavāciliṅgamhā chaṭṭhīvibhatti hoti, sattamī ca.

Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo, kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā, addhikānaṃ dhāvanto sīghatamo, addhikesu dhāvanto sīghatamo, āyasmā ānando arahataṃ aññataro ahosi, arahantesu vā iccādi.

323. Anādare ca.

Anādare gamyamāne bhāvavatā liṅgamhā chaṭṭhīvibhatti hoti, sattamī ca. Akāmakānaṃ mātāpitūnaṃ rudantānaṃ pabbaji, mātāpitūsu rudantesu pabbaji.

Ākoṭayanto so neti,

Sivirājassa pekkhato;

Maccu gacchati ādāya,

Pekkhamāne mahājane.

324. Kammakaraṇanimittatthesu sattamī.

Kammakaraṇanimittaiccetesvatthesu liṅgamhā sattamīvibhatti hoti.

Kammatthe – bhikkhūsu abhivādenti, muddhani cumbitvā, purisassa bāhāsu gahetvā.

Karaṇatthe – hatthesu piṇḍāya caranti, pattesu piṇḍāya caranti, pathesu gacchanti, sopi maṃ anusāseyya, sampaṭicchāmi matthake.

Nimittatthe – dīpi cammesu haññate, kuñjaro dantesu haññate, aṇumattesu vajjesu bhayadassāvī, sampajānamusāvāde pācittiyaṃ, musāvādanimittaṃ musāvādappaccayāti attho.

‘‘Sattamī’’ti adhikāro.

325. Sampadāne ca.

Sampadānatthe ca liṅgamhā sattamīvibhatti hoti. Saṅghe dinnaṃ mahapphalaṃ, saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi.

Yā palālamayaṃ mālaṃ, nārī datvāna cetiye;

Alattha kañcanamayaṃ, mālaṃ bojjhaṅgikañca sā.

326. Pañcamyatthe ca.

Pañcamyatthe ca liṅgamhā sattamīvibhatti hoti. Kadalīsu gaje rakkhanti.

327. Kālabhāvesu ca.

Kālo nāma nimesa khaṇa laya muhutta pubbaṇhādiko, bhāvo nāma kriyā, sā cettha kriyantarūpalakkhaṇāva adhippetā, tasmiṃ kālatthe ca bhāvalakkhaṇe bhāvatthe ca liṅgamhā sattamīvibhatti hoti.

Kāle – pubbaṇhasamaye gato, sāyanhasamaye āgato, akāle vassati tassa, kāle tassa na vassati, phussamāsamhā tīsu māsesu vesākhamāso, ito satasahassamhi, kappe uppajji cakkhumā.

Bhāvenabhāvalakkhaṇe – bhikkhusaṅghesu bhojīyamānesu gato, bhuttesu āgato, gosu duyhamānāsu gato, duddhāsu āgato, jāyamāne kho sāriputta bodhisatte ayaṃ dasasahassilokadhātu saṃkampi sampakampi sampavedhi.

Pāsāṇā sakkharā ceva, kaṭhalā khāṇukaṇṭakā;

Sabbe maggā vivajjenti, gacchante lokanāyake.

Imasmiṃ sati idaṃ hoti iccādi.

328. Upājhādhikissaravacane.

Dvipadamidaṃ. Adhikatthe, issaratthe ca vattamānehi upaadhiiccetehi yoge adhikissaravacane gamyamāne liṅgamhā sattamīvibhatti hoti.

Adhikavacane – upa khāriyaṃ doṇo, khāriyā doṇo adhikoti attho. Tathā upa nikkhe kahāpaṇaṃ, adhi devesu buddho, sammutiupapattivisuddhidevasaṅkhātehi tividhehipi devehi sabbaññū buddhova adhikoti attho.

Issaravacane – adhi brahmadatte pañcālā, brahmadattissarā pañcālāti attho.

329. Maṇḍitussukkesu tatiyā ca.

Maṇḍitaussukkaiccetesvatthesu gamyamānesu liṅgamhā tatiyāvibhatti hoti, sattamī ca. Maṇḍitasaddo panettha pasannatthavācako, ussukkasaddo saīhattho. Ñāṇena pasanno, ñāṇasmiṃ pasanno, ñāṇena ussukko, ñāṇasmiṃ ussukko sappuriso.

Kārakaṃ chabbidhaṃ saññā-vasā chabbīsatīvidhaṃ;

Pabhedā sattadhā kammaṃ, kattā pañcavidho bhave.

Karaṇaṃ duvidhaṃ hoti, sampadānaṃ tidhā mataṃ;

Apādānaṃ pañcavidhaṃ, ādhāro tu catubbidho.

Vibhattiyo pana paccattavacanādivasena aṭṭhavidhā bhavanti. Yathāha

‘‘Paccattamupayogañca, karaṇaṃ sampadāniyaṃ;

Nissakkaṃ sāmivacanaṃ, bhummālapanamaṭṭhama’’nti.

Iti padarūpasiddhiyaṃ kārakakaṇḍo

Tatiyo.

4. Samāsakaṇḍa

Atha nāmameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate.

So ca saññāvasena chabbidho abyayībhāvo kammadhārayo digu tappuriso bahubbīhi dvando cāti.

Abyayībhāvasamāsa

Tatra paṭhamaṃ abyayībhāvasamāso vuccate;

So ca niccasamāsoti assapadaviggaho.

‘‘Upanagaraṃ’’itīdha – upasaddato paṭhamekavacanaṃ si, tassa upasaggaparattā ‘‘sabbāsamāvusopasagganipātādīhi cā’’ti lopo, nagarasaddato chaṭṭhekavacanaṃ sa, nagarassa samīpanti aññapadena viggahe –

‘‘Nāmānaṃ samāso yuttattho’’ti samāsavidhāne sabbattha vattate.

330. Upasagganipātapubbako abyayībhāvo.

Upasaggapubbako, nipātapubbako ca nāmiko yuttattho teheva attapubbakehi upasagganipātehi saha niccaṃ samasīyate, so ca samāso abyayībhāvasañño hoti. Idha abyayībhāvādisaññāvidhāyakasuttāneva vā saññāvidhānamukhena samāsavidhāyakānīti daṭṭhabbāni.

Tattha abyayamiti upasagganipātānaṃ saññā, liṅgavacanabhedepi byayarahitattā, abyayānaṃ atthaṃ vibhāvayatīti abyayībhāvo abyayatthapubbaṅgamattā, anabyayaṃ abyayaṃ bhavatīti vā abyayībhāvo. Pubbapadatthappadhāno hi abyayībhāvo, ettha ca ‘‘upasagganipātapubbako’’ti vuttattā upasagganipātānameva pubbanipāto.

331. Nāmānaṃ samāso yuttattho.

Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho, so samāsasañño hoti, tadaññaṃ vākyamiti ruḷhaṃ.

Nāmāni syādivibhatyantāni, samassateti samāso, saṅkhipiyatīti attho.

Vuttañhi

‘‘Samāso padasaṅkhepo, padappaccayasaṃhitaṃ;

Taddhitaṃ nāma hotevaṃ, viññeyyaṃ tesamantara’’nti.

Duvidhañcassa samasanaṃ saddasamasanamatthasamasanañca, tadubhayampi luttasamāse paripuṇṇameva labbhati. Aluttasamāse pana atthasamasanameva vibhattilopābhāvato, tatthāpi vā ekapadattūpagamanato duvidhampi labbhateva. Dve hi samāsassa payojanāni ekapadattamekavibhattittañcāti.

Yutto attho yuttatto, atha vā yutto saṅgato, sambandho vā attho yassa soyaṃ yuttattho, etena saṅgatatthena yuttatthavacanena bhinnatthānaṃ ekatthībhāvo samāsalakkhaṇanti vuttaṃ hoti. Ettha ca ‘‘nāmāna’’nti vacanena ‘‘devadatto pacatī’’tiādīsu ākhyātena samāso na hotīti dasseti. Sambandhatthena pana yuttatthaggahaṇena ‘‘bhaṭo rañño putto devadattassā’’tiādīsu aññamaññānapekkhesu, ‘‘devadattassa kaṇhā dantā’’tiādīsu ca aññasāpekkhesu ayuttatthatāya samāso na hotīti dīpeti.

‘‘Atthavasā vibhattivipariṇāmo’’ti vipariṇāmena ‘‘yuttatthāna’’nti vattate.

332. Tesaṃ vibhattiyo lopā ca.

Idha padantarena vā taddhitappaccayehi vā āyādippaccayehi vā ekatthībhūtā yuttatthā nāma, tena ‘‘tesaṃ yuttatthānaṃ samāsānaṃ, taddhitādippaccayantānañca vibhattiyo lopanīyā hontī’’ti attho. Samāsaggahaṇādhikāre pana sati tesaṃgahaṇena vā taddhitādippaccayanta vibhattilopo. Caggahaṇaṃ ‘‘pabhaṅkaro’’tiādīsu lopanivattanatthaṃ.

Vipariṇāmena ‘‘luttāsu, vibhattīsū’’ti vattate, yuttatthaggahaṇañca.

333. Pakati cassa sarantassa.

Luttāsu vibhattīsu sarantassa assa yuttatthabhūtassa tividhassapi liṅgassa pakatibhāvo hoti. Casaddena kiṃsamudaya idappaccayatādīsu niggahītantassapi. Nimittābhāve nemittakābhāvassa idha anicchitattā ayamatideso.

Sakatthavirahenidha samāsassa ca liṅgabhāvābhāvā vibhattuppattiyamasampattāyaṃ nāmabyapadesātidesamāha.

334. Taddhitasamāsakitakā nāmaṃvā’tavetunādīsu ca.

Taddhitantā, kitantā, samāsā ca nāmamiva daṭṭhabbā tavetuna tvāna tvādippaccayante vajjetvā. Caggahaṇaṃ kiccappaccayaāīinīitthippaccayantādissapi nāmabyapadesatthaṃ. Idha samāsaggahaṇaṃ atthavataṃ samudāyānaṃ nāmabyapadeso samāsassevāti niyamatthanti apare.

‘‘Abyayībhāvo’’ti vattate.

335. So napuṃsakaliṅgo.

So abyayībhāvasamāso napuṃsakaliṅgova daṭṭhabboti napuṃsakaliṅgattaṃ. Ettha hi satipi liṅgātidese ‘‘adhipañña’’ntiādīsu ‘‘adhiñāṇaṃ’’ntiādi rūpappasaṅgo na hoti saddantarattā, ‘‘tipañña’’ntiādīsu viyāti daṭṭhabbaṃ, na cāyaṃ atideso, sutte atidesaliṅgassa ivasaddassa adassanato. Pure viya syādyuppatti.

‘‘Kvacī’’ti vattate.

336. Aṃ vibhattīnamakārantā abyayībhāvā.

Tasmā akārantā abyayībhāvā parāsaṃ vibhattīnaṃ kvaci aṃ hoti, sesaṃ neyyaṃ.

Taṃ upanagaraṃ, nagarassa samīpaṃ tiṭṭhatīti attho. Tāni upanagaraṃ, ālapanepevaṃ, taṃ upanagaraṃ passa, tāni upanagaraṃ.

Na pañcamyāyamambhāvo, kvacīti adhikārato;

Tatiyāsattamīchaṭṭhī-nantu hoti vikappato.

Tena upanagaraṃ kataṃ, upanagarena vā, tehi upanagaraṃ, upanagarehi vā, tassa upanagaraṃ dehi, tesaṃ upanagaraṃ, upanagarā ānaya, upanagaramhā upanagarasmā, upanagarehi, upanagaraṃ santakaṃ, upanagarassa vā, tesaṃ upanagaraṃ, upanagarānaṃ vā, upanagaraṃ nidhehi, upanagaramhi upanagarasmiṃ, upanagaraṃ upanagaresu vā. Evaṃ upakumbhaṃ.

Abhāve – darathānaṃ abhāvo niddarathaṃ, nimmasakaṃ.

Pacchāatthe – rathassa pacchā anurathaṃ, anuvātaṃ.

Yoggatāyaṃ – yathāsarūpaṃ, anurūpaṃ, rūpayogganti attho.

Vicchāyaṃ – attānamattānaṃ pati paccattaṃ, addhamāsaṃ addhamāsaṃ anu anvaddhamāsaṃ.

Anupubbiyaṃ – jeṭṭhānaṃ anupubbo anujeṭṭhaṃ.

Paṭilome – sotassa paṭilomaṃ paṭisotaṃ, paṭipathaṃ, pativātaṃ, attānaṃ adhikicca pavattā ajjhattaṃ.

Pariyādābhividhīsu āpāṇakoṭiyā āpāṇakoṭikaṃ, ‘‘kvaci samāsantagatānamakāranto’’ti kappaccayo, ākumārehi yaso kaccāyanassa ākumāraṃ.

Samiddhiyaṃ – bhikkhāya samiddhīti atthe samāseva napuṃsakaliṅgatte ca kate –

‘‘Samāsassa, anto’’ti ca vattate.

337. Saro rasso napuṃsake.

Napuṃsake vattamānassa samāsassa anto saro rasso hoti. Ettha ca abyayībhāvaggahaṇaṃ nānuvattetabbaṃ, tena digudvandabahubbīhīsupi napuṃsake vattamānassa samāsantassarassa rassattaṃ siddhaṃ hoti. ‘‘Aṃ vibhattīna’’miccādinā amādeso, subhikkhaṃ. Gaṅgāya samīpe vattatīti upagaṅgaṃ, maṇikāya samīpaṃ upamaṇikaṃ.

Itthīsu amikiccāti atthe samāsanapuṃsakarassattādīsu katesu –

‘‘Abyayībhāvā, vibhattīna’’nti ca vattate.

338. Aññasmā lopo ca.

Akārantato aññasmā abyayībhāvasamāsā parāsaṃ vibhattīnaṃ lopo ca hoti. Adhitti, itthīsu adhikicca kathā pavattatīti attho. Adhitthi passa, adhitthi kataṃ iccādi, evaṃ adhikumāri, vadhuyā samīpaṃ upavadhu, gunnaṃ samīpaṃ upagu, okārassa rassattaṃ ukāro. Evaṃ upasaggapubbako.

Nipātapubbako yathā – vuḍḍhānaṃ paṭipāṭi, ye ye vuḍḍhā vā yathāvuḍḍhaṃ, padatthānatikkame – yathākkamaṃ, yathāsatti, yathābalaṃ karoti, balamanatikkamitvā karotīti attho. Jīvassa yattako paricchedo yāvajīvaṃ, yāvatāyukaṃ, kappaccayo. Yattakena attho yāvadatthaṃ, pabbatassa parabhāgo tiropabbataṃ, tiropākāraṃ, tirokuṭṭaṃ, pāsādassa anto antopāsādaṃ, antonagaraṃ, antovassaṃ, nagarassa bahi bahinagaraṃ, pāsādassa upari uparipāsādaṃ, uparimañcaṃ, mañcassa heṭṭhā heṭṭhāmañcaṃ, heṭṭhāpāsādaṃ, bhattassa pure purebhattaṃ, evaṃ pacchābhattaṃ.

Sākallatthe – saha makkhikāya samakkhikaṃ bhuñjati, na kiñci parivajjetīti attho. ‘‘Tesu vuddhī’’tiādinā sahasaddassa deso. Gaṅgāya oraṃ oragaṅgamiccādi.

Abyayībhāvasamāso niṭṭhito.

Kammadhārayasamāsa

Atha kammadhārayasamāso vuccate.

So ca navavidho visesanapubbapado visesanuttarapado visesanobhayapado upamānuttarapado sambhāvanāpubbapado avadhāraṇapubbapado nanipātapubbapado kupubbapado dipubbapado cāti.

Tattha visesanapubbapado tāva – ‘‘mahanta purisa’’itīdha ubhayattha paṭhamekavacanaṃ si, tulyādhikaraṇabhāvappasiddhatthaṃ casadda tasaddappayogo, mahanto ca so puriso cāti viggahe –

Ito paraṃ ‘‘vibhāsā rukkhatiṇa’’iccādito ‘‘vibhāsā’’ti samāsavidhāne sabbattha vattate.

339. Dvipade tulyādhikaraṇe kammadhārayo.

Dve padāni nāmikāni tulyādhikaraṇāni aññamaññena saha vibhāsā samasyante, tasmiṃ dvipade tulyādhikaraṇe sati so samāso kammadhārayasañño ca hoti.

Dve padāni dvipadaṃ, tulyaṃ samānaṃ adhikaraṇaṃ attho yassa padadvayassa taṃ tulyādhikaraṇaṃ, tasmiṃ dvipade tulyādhikaraṇe. Bhinnappavattinimittānaṃ dvinnaṃ padānaṃ visesanavisesitabbabhāvena ekasmiṃ atthe pavatti tulyādhikaraṇatā. Kammamiva dvayaṃ dhārayatīti kammadhārayo. Yathā hi kammaṃ kriyañca payojanañca dvayaṃ dhārayati, kamme sati kriyāya, payojanassa ca sambhavato, tathā ayaṃ samāso ekassa atthassa dve nāmāni dhārayati, tasmiṃ samāse sati ekatthajotakassa nāmadvayassa sambhavato.

Pure viya samāsasaññāvibhattilopapakatibhāvā, samāseneva tulyādhikaraṇabhāvassa vuttattā ‘‘vuttatthānamappayogo’’ti casadda tasaddānamappayogo.

340. Mahataṃ mahā tulyādhikaraṇe pade.

Mahanta saddassa mahā hoti tulyādhikaraṇe uttarapade pare. Mahatanti bahuvacanaggahaṇena kvaci mahaādeso ca, ettha ca visesanassa pubbanipāto visesanabhūtassa pubbapadassa mahādesavidhānatova viññāyati.

‘‘Kammadhārayo, digū’’ti ca vattate.

341. Ubhe tappurisā.

Ubhe kammadhārayadigusamāsā tappurisasaññā honti.

Tassa puriso tappuriso, tappurisasadisattā ayampi samāso anvatthasaññāya tappurisoti vutto. Yathā hi tappurisasaddo guṇamativatto, tathā ayaṃ samāsopi. Uttarapadatthappadhāno hi tappurisoti. Tato nāmabyapadeso syādyuppatti. Ayaṃ pana tappuriso abhidheyyavacano, paraliṅgo ca.

Mahāpuriso, mahāpurisā iccādi purisasaddasamaṃ, evaṃ mahāvīro, mahāmuni, mahantañca taṃ balañcāti mahābalaṃ, mahabbhayaṃ, mahaādeso. Santo ca so puriso cāti sappuriso, ‘‘santasaddassa so bhe bo cante’’ti ettha casaddena santasaddassa samāse abhakārepi deso, tathā pubbapuriso, parapuriso, paṭhamapuriso, majjhimapuriso, uttamapuriso, dantapuriso, paramapuriso, vīrapuriso, setahatthī, kaṇhasappo, nīluppalaṃ, lohitacandanaṃ.

Kvaci vibhāsādhikārato na bhavati, yathā – puṇṇo mantāniputto, citto gahapati, sakko devarājāti.

Pumā ca so kokilo cāti atthe samāse kate –

‘‘Lopa’’nti vattate.

342. Pumassa liṅgādīsu samāsesu.

Pumaiccetassa anto akāro lopamāpajjate liṅgādīsu parapadesu samāsesu, ‘‘aṃmo niggahītaṃ jhalapehī’’ti makārassa niggahītaṃ. Puṅkokilo. Evaṃ punnāgo.

Khattiyā ca sā kaññā cāti viggayha samāse kate –

‘‘Tulyādhikaraṇe, pade, itthiyaṃ bhāsitapumitthī pumāva ce’’ti ca vattate.

343. Kammadhārayasaññe ca.

Kammadhārayasaññe ca samāse itthiyaṃ vattamāne tulyādhikaraṇe uttarapade pare pubbabhūto itthivācako saddo pubbe bhāsitapumā ce, so pumā iva daṭṭhabboti pubbapade itthippaccayassa nivatti hoti.

Khattiyakaññā, khattiyakaññāyo iccādi. Evaṃ rattalatā, dutiyabhikkhā, brāhmaṇī ca sā dārikā cāti brāhmaṇadārikā, nāgamāṇavikā.

Pubbapadassevāyaṃ pumbhāvātideso, tena ‘‘khattiyakumārī kumārasamaṇī taruṇabrāhmaṇī’’tiādīsu uttarapadesu itthippaccayassa na nivatti hoti.

Itthiyamicceva kiṃ? Kumārīratanaṃ, samaṇīpadumaṃ.

Bhāsitapumāti kiṃ? Gaṅgānadī, taṇhānadī, pathavīdhātu. ‘‘Nandāpokkharaṇī, nandādevī’’tiādīsu pana saññāsaddattā na hoti.

Tathā puratthimo ca so kāyo cāti puratthimakāyo, ettha ca kāyekadeso kāyasaddo. Evaṃ pacchimakāyo, heṭṭhimakāyo, uparimakāyo, sabbakāyo, purāṇavihāro, navāvāso, kataranikāyo, katamanikāyo, hetuppaccayo, abahulaṃ bahulaṃ katanti bahulīkataṃ, jīvitappadhānaṃ navakaṃ jīvitanavakaṃ iccādi.

Visesanuttarapade jinavacanānuparodhato therācariyapaṇḍitādi visesanaṃ parañca bhavati. Yathā – sāriputto ca so thero cāti sāriputtatthero. Evaṃ mahāmoggallānatthero, mahākassapatthero, buddhaghosācariyo, dhammapālācariyo, ācariyaguttiloti vā, mahosadho ca so paṇḍito cāti mahosadhapaṇḍito. Evaṃ vidhurapaṇḍito, vatthuviseso.

Visesanobhayapado yathā – sītañca taṃ uṇhañcāti sītuṇhaṃ, siniddho ca so uṇho cāti siniddhuṇho, māso. Khañjo ca so khujjo cāti khañjakhujjo. Evaṃ andhabadhiro, katākataṃ, chiddāvachiddaṃ, uccāvacaṃ, chinnabhinnaṃ, sittasammaṭṭhaṃ, gatapaccāgataṃ.

Upamānuttarapade abhidhānānurodhato upamānabhūtaṃ visesanaṃ paraṃ bhavati. Yathā – sīho viya sīho, muni ca so sīho cāti munisīho. Evaṃ munivasabho, munipuṅgavo, buddhanāgo, buddhādicco, raṃsi viya raṃsi, saddhammo ca so raṃsi cāti saddhammaraṃsi. Evaṃ vinayasāgaro, puṇḍarīkamiva puṇḍarīko, samaṇo ca so puṇḍarīko cāti samaṇapuṇḍarīko, samaṇapadumo. Cando viya cando, mukhañca taṃ cando cāti mukhacando. Evaṃ mukhapadumaṃ iccādi.

Sambhāvanāpubbapado yathā – dhammo iti buddhi dhammabuddhi. Evaṃ dhammasaññā, dhammasaṅkhāto, dhammasammato, pāṇasaññitā, asubhasaññā, aniccasaññā, anattasaññā, dhātusaññā, dhītusaññā, attasaññā, atthisaññā, attadiṭṭhi iccādi.

Avadhāraṇapubbapado yathā – guṇo eva dhanaṃ guṇadhanaṃ. Evaṃ saddhādhanaṃ, sīladhanaṃ, paññādhanaṃ, cakkhu eva indriyaṃ cakkhundriyaṃ. Evaṃ cakkhāyatanaṃ, cakkhudhātu, cakkhudvāraṃ, rūpārammaṇamiccādi.

Nanipātapubbapado yathā – na brāhmaṇoti atthe kammadhārayasamāse, vibhattilopādimhi ca kate –

‘‘Ubhe tappurisā’’ti tappurisasaññā.

344. Attaṃ nassa tappurise.

Nassa nipātapadassa tappurise uttarapade pare sabbasseva attaṃ hoti. Tappurisekadesattā tappuriso, abrāhmaṇo.

Na nisedho sato yutto,

Desādiniyamaṃ vinā;

Asato cāphalo tasmā,

Kathamabrāhmaṇoti ce?

Nisedhatthānuvādena, paṭisedhavidhi kvaci;

Parassa micchāñāṇattā-khyāpanāyopapajjate.

Duvidho cassattho pasajjappaṭisedhapariyudāsavasena.

Tattha yo ‘‘asūriyapassā rājadārā’’tiādīsu viya uttarapadatthassa sabbathā abhāvaṃ dīpeti, so pasajjappaṭisedhavācī nāma. Yo pana ‘‘abrāhmaṇa amanussā’’tiādīsu viya uttarapadatthaṃ pariyudāsitvā taṃsadise vatthumhi kāriyaṃ paṭipādayati, so pariyudāsavācī nāma.

Vuttañca

‘‘Pasajjappaṭisedhassa, lakkhaṇaṃ vatthunatthitā;

Vatthuto aññatra vutti, pariyudāsalakkhaṇa’’nti.

Nanvevaṃ santepi ‘‘abrāhmaṇo’’tiādīsu kathamuttarapadatthappadhānatā siyāti?

Vuccate – brāhmaṇādisaddānaṃ brāhmaṇādiatthasseva taṃsadisādiatthassāpi vācakattā, brāhmaṇādisaddā hi kevalābrāhmaṇādiatthesveva pākaṭā, bhūsaddo viyasattāyaṃ, yadā te pana aññena sadisādivācakena naiti nipātena yujjanti, tadā taṃsadisatadaññatabbiruddhatadabhāvesupi vattanti, bhūsaddo viya anvabhiyādiyoge anubhavanaabhibhavanādīsu, tasmā uttarapadatthajotakoyevettha naiti nipātoti na doso, tena abrāhmaṇoti brāhmaṇasadisoti vuttaṃ hoti. Evaṃ amanusso, assamaṇo.

Aññatthe – na byākatā abyākatā, asaṃkiliṭṭhā, apariyāpannā.

Viruddhatthe – na kusalā akusalā, kusalapaṭipakkhāti attho. Evaṃ alobho, amitto.

Pasajjappaṭisedhe – na katvā akatvā, akātuna puññaṃ akaronto.

‘‘Nassa, tappurise’’ti ca vattate.

345. Sare ana.

Naiccetassa padassa tappurise uttarapade ana hoti sare pare.

Na asso anasso, na ariyo anariyo. Evaṃ anissaro, aniṭṭho, anupavādo, na ādāya anādāya, anoloketvā iccādi.

Kupubbapado yathā – kucchitamannanti niccasamāsattā aññapadena viggaho, kammadhārayasamāse kate –

‘‘Tappurise, sare’’ti ca vattate.

346. Kadada kussa.

Kuiccetassa nipātassa tappurise uttarapade kada hoti sare pare. Kadannaṃ. Evaṃ kadasanaṃ.

Sareti kiṃ? Kudārā, kuputtā, kudāsā, kudiṭṭhi.

‘‘Kussā’’ti vattate.

347. Kāppatthesu ca.

Kuiccetassa appatthe vattamānassa hoti tappurise uttarapade pare. Bahuvacanuccāraṇato kucchitatthe ca kvaci tappurise. Appakaṃ lavaṇaṃ kālavaṇaṃ. Evaṃ kāpupphaṃ, kucchito puriso kāpuriso, kupuriso vā.

Pādipubbapado ca niccasamāsova, padhānaṃ vacanaṃ pāvacanaṃ, bhusaṃ vaddhaṃ pavaddhaṃ, sarīraṃ, samaṃ, sammā vā ādhānaṃ samādhānaṃ, vividhā mati vimati, vividho kappo vikappo, visiṭṭho vā kappo vikappo, adhiko devo atidevo. Evaṃ adhidevo, adhisīlaṃ, sundaro gandho sugandho, kucchito gandho duggandho, sobhanaṃ kataṃ sukataṃ, asobhanaṃ kataṃ dukkaṭaṃ iccādi.

Ye idha avihitalakkhaṇā nāmanipātopasaggā, tesaṃ ‘‘nāmānaṃ samāso’’ti yogavibhāgena samāso daṭṭhabbo. Yathā – apunageyyā gāthā, acandamullokikāni mukhāni, assaddhabhojī, alavaṇabhojītiādīsu ayuttatthattā nāññena samāso.

Tathā diṭṭho pubbanti diṭṭhapubbo tathāgataṃ. Evaṃ sutapubbo dhammaṃ, gatapubbo maggaṃ, kammani diṭṭhā pubbanti diṭṭhapubbā devā tena. Evaṃ sutapubbā dhammā, gatapubbā disā, pahāro, parābhavo, vihāro, āhāro, upahāro iccādi.

Kammadhārayasamāso.

Digusamāsa

Atha digusamāso vuccate.

Tayo lokā samāhaṭā cittena sampiṇḍitā, tiṇṇaṃ lokānaṃ samāhāroti vā atthe –

‘‘Nāmānaṃ samāso yuttattho’’ti vattamāne ‘‘dvipade’’tiādinā kammadhārayasamāso, tato samāsasaññāyaṃ, vibhattilope, pakatibhāve ca kate –

‘‘Kammadhārayo’’ti vattate.

348. Saṅkhyāpubbo digu.

Saṅkhyāpubbo kammadhārayasamāso digusañño hoti.

Dve gāvo digu, digusadisattā ayampi samāso digūti vutto. Atha vā saṅkhyāpubbattanapuṃsakekattasaṅkhātehi dvīhi lakkhaṇehi gato avagatoti digūti vuccati, dvīhi vā lakkhaṇehi gacchati pavattatīti digu. Ettha ca ‘‘saṅkhyāpubbo’’ti vuttattā saṅkhyāsaddasseva pubbanipāto, ‘‘ubhe tappurisā’’ti tappurisasaññā.

‘‘Napuṃsakaliṅgo’’ti vattate.

349. Digussekattaṃ.

Digussa samāsassa ekattaṃ hoti, napuṃsakaliṅgattañca.

Samāhāradigussetaṃ gahaṇaṃ, tattha sabbatthekavacanameva hoti, aññatra pana bahuvacanampi, nāmabyapadesasyādyuppatti amādesādi.

Tilokaṃ, he tiloka, tilokaṃ, tilokena, tilokassa, tilokā tilokasmā tilokamhā, tilokassa, tiloke tilokamhi tilokasmiṃ.

Evaṃ tayo daṇḍā tidaṇḍaṃ, tīṇi malāni samāhaṭāni, tiṇṇaṃ malānaṃ samāhāroti vā timalaṃ, tilakkhaṇaṃ, catussaccaṃ, catasso disā catuddisaṃ, ‘‘saro rasso napuṃsake’’ti rassattaṃ, pañcasikkhāpadaṃ, saḷāyatanaṃ, sattāhaṃ, aṭṭhasīlaṃ, navalokuttaraṃ, dasasīlaṃ, satayojanaṃ.

Tathā – dve rattiyo dvirattaṃ, tisso rattiyo tirattaṃ, dve aṅguliyo dvaṅgulaṃ, satta godāvariyo, tāsaṃ samāhāroti vā sattagodāvaraṃ.

Ettha ca ratti aṅguli godāvarīnamantassa –

350. Kvaci samāsantagatānamakāranto.

Rājādigaṇassetaṃ gahaṇaṃ, tena samāsantagatānaṃ rājādīnaṃ nāmānaṃ anto kvaci akāro hotīti attho. Kāraggahaṇena bahubbīhādimhi samāsante kvaci kappaccayo hoti, surabhi su du pūtīhi gandhantassikāro ca.

Atha vā a ca ko ca akā, rakāro padasandhikaro, tena kvaci samāsantagatānamanto hutvā a ka iccete paccayā hontīti attho. Tena pañca gāvo samāhaṭāti atthe samāsādiṃ katvā samāsante appaccaye, ‘‘o sare cā’’ti avādese ca kate ‘‘pañcagava’’ntiādi ca sijjhati. ‘‘Dviratta’’ntiādīsu pana appaccaye kate pubbasarassa ‘‘saralopo’’tiādinā lopo.

Asamāhāradigu yathā – eko ca so puggalo cāti ekapuggalo. Evaṃ ekadhammo, ekaputto, tayo bhavā tibhavā, catasso disā catuddisā, dasasahassacakkavāḷāni iccādi.

Digusamāso.

Tappurisasamāsa

Atha tappurisasamāso vuccate.

So pana dutiyādīsu chasu vibhattīsu bhāvato chabbidho. Tattha dutiyātappuriso gatanissitātītātikkantappattāpannādīhi bhavati.

Saraṇaṃ gatoti viggahe –

‘‘Tappuriso’’ti vattate.

351. Amādayo parapadebhi.

Amādivibhatyantāni yuttatthāni pubbapadāni nāmehi parapadebhi saha vibhāsā samasyante, so samāso tappurisasañño hoti. Ayañca tappuriso abhidheyyavacanaliṅgo.

Gatādisaddā kitantattā tiliṅgā, vibhattilopādi sabbaṃ pubbasamaṃ. So saraṇagato, te saraṇagatā. Sā saraṇagatā, tā saraṇagatāyo. Taṃ kulaṃ saraṇagataṃ, tāni kulāni saraṇagatāni iccādi.

Evaṃ araññagato, bhūmigato, dhammaṃ nissito dhammanissito, atthanissito, bhavaṃ atīto bhavātīto, kālātīto, pamāṇaṃ atikkantaṃ pamāṇātikkantaṃ. Lokātikkantaṃ, sukhaṃ patto sukhappatto, dukkhappatto, sotaṃ āpanno sotāpanno, nirodhasamāpanno, rathaṃ āruḷho rathāruḷho, sabbarattiṃ sobhano sabbarattisobhano, muhuttasukhaṃ.

Upapadasamāse pana vuttiyeva tassa niccattā. Yathā – kammaṃ karotīti kammakāro, kumbhakāro, atthaṃ kāmetīti atthakāmo, dhammakāmo, dhammaṃ dhāretīti dhammadharo, vinayadharo, saccaṃ vadituṃ sīlamassāti saccavādī iccādi.

Tavantumānantādikitantehi vākyameva vavatthitavibhāsādhikārato. Yathā – odanaṃ bhuttavā, dhammaṃ suṇamāno, dhammaṃ suṇanto, kaṭaṃ karāno, anabhidhānato vā, abhidhānalakkhaṇā hi taddhitasamāsakitakāti.

Dutiyātappuriso.

Tatiyā kitaka pubba sadisa samūnattha kalaha nipuṇa missasakhilādīhi.

Buddhena bhāsito buddhabhāsito, dhammo. Evaṃ jinadesito, satthārā vaṇṇito satthuvaṇṇito, viññūhi garahito viññugarahito, viññuppasattho, issarakataṃ, sayaṃkataṃ, sukehi āhaṭaṃ sukāhataṃ, raññā hato rājahato, rogapīḷito, aggidaḍḍho, sappadaṭṭho, sallena viddho sallaviddho, icchāya apakato icchāpakato, sīlena sampanno sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyavippayogo, jātitthaddho, guṇahīno, guṇavuḍḍho, catuvaggakaraṇīyaṃ, catuvaggādikattabbaṃ, kākehi peyyā kākapeyyā, nadī.

Kvaci vuttiyeva, urena gacchatīti urago, pādena pivatīti pādapo. Kvaci vākyameva, parasunā chinnavā, kākehi pātabbā, dassanena pahātabbā.

Pubbādiyoge – māsena pubbo māsapubbo. Evaṃ mātusadiso, pitusamo, ekūnavīsati, sīlavikalo, asikalaho, vācānipuṇo, yāvakālikasaṃmissaṃ, vācāsakhilo, satthārā sadiso satthukappo, puññena atthiko puññatthiko, guṇādhiko, guḷena saṃsaṭṭho odano guḷodano, khīrodano, assena yutto ratho assaratho, maggacittaṃ, jambuyā paññāto lakkhito dīpo jambudīpo, ekena adhikā dasa ekādasa, jātiyā andho jaccandho, pakatiyā medhāvī pakatimedhāvī iccādi.

Tatiyātappuriso.

Catutthī tadatthaatthahitadeyyādīhi.

Tadatthe – kathinassa dussaṃ kathinadussaṃ, kathinacīvaratthāyāti attho. Evaṃ cīvaradussaṃ, cīvaramūlyaṃ, yāguyā atthāya taṇḍulā yāgutaṇḍulā, bhattataṇḍulā, saṅghassatthāya bhattaṃ saṅghabhattaṃ, āgantukānamatthāya bhattaṃ āgantukabhattaṃ. Evaṃ gamikabhattaṃ, pāsādāya dabbaṃ pāsādadabbaṃ.

Atthe bhikkhusaṅghassatthāya vihāro bhikkhusaṅghattho vihāro, bhikkhusaṅghatthā yāgu, bhikkhusaṅghatthaṃ cīvaraṃ. Yassatthāya yadattho, yadatthā, yadatthaṃ. Evaṃ tadattho, tadatthā. Tadatthaṃ. Etadattho vāyāmo, etadatthā kathā, etadatthaṃ sotāvadhānaṃ. Kimatthaṃ, attatthaṃ, paratthaṃ, vinayo saṃvaratthāya, sukhaṃ samādhatthāya, nibbidā virāgatthāya, virāgo vimuttatthāya. Tathā lokassa hito lokahito, buddhassa deyyaṃ buddhadeyyaṃ, pupphaṃ. Saṅghadeyyaṃ, cīvaraṃ. Idha na bhavati, saṅghassa dātabbaṃ, saṅghassa dātuṃ iccādi.

Catutthītappuriso.

Pañcamī apagamana bhaya virati mocanatthādīhi.

Methunasmā apeto methunāpeto. Evaṃ palāpāpagato, nagaraniggato, piṇḍapātapaṭikkanto. Gāmato nikkhantaṃ gāmanikkhantaṃ, rukkhaggā patito rukkhaggapatito, sāsanacuto, āpattivuṭṭhānaṃ, dharaṇitaluggato, sabbabhavehi nissaṭo sabbabhavanissaṭo.

Bhayatthādiyoge yathā – rājato bhayaṃ rājabhayaṃ, corehi bhayaṃ corabhayaṃ, amanussehi bhayaṃ amanussabhayaṃ, aggito bhayaṃ aggibhayaṃ. Pāpato bhīto pāpabhīto, pāpabhīruko, akattabbato virati akattabbavirati. Evaṃ kāyaduccaritavirati, vacīduccaritavirati, bandhanā mutto bandhanamutto, vanamutto, bandhanamokkho, kammato samuṭṭhitaṃ kammasamuṭṭhitaṃ, ukkaṭṭhukkaṭṭhaṃ, omakomakaṃ.

Kvaci vuttiyeva, kammato jātaṃ kammajaṃ. Evaṃ cittajaṃ, utujaṃ, āhārajaṃ. Idha na bhavati, pāsādā patito.

Pañcamītappuriso.

Chaṭṭhī rañño putto rājaputto. Evaṃ rājapuriso, ācariyapūjako, buddhasāvako, buddharūpaṃ, jinavacanaṃ, samuddaghoso, dhaññānaṃ rāsi dhaññarāsi, pupphagandho, phalaraso, kāyassa lahutā kāyalahutā, maraṇassati, rukkhamūlaṃ, ayassa patto ayopatto, evaṃ suvaṇṇakaṭāhaṃ, pānīyathālakaṃ, sappikumbho.

‘‘Devānaṃ rājā’’ti atthe samāsādimhi kate ‘‘kvaci samāsantagatānamakāranto’’ti akāro, tato ‘‘syā cā’’ti āttaṃ na bhavati. Devarājo, devarājā, devarājaṃ, devarāje iccādi purisasaddasamaṃ. Attābhāve so devarājā, te devarājāno iccādi rājasaddasamaṃ. Tathā devānaṃ sakhā devasakho, devasakhā, so devasakhā, te devasakhāno iccādi.

Pumassa liṅgaṃ pulliṅgaṃ. Evaṃ pumbhāvo, pumantalopādi.

Hatthipadaṃ, itthirūpaṃ, bhikkhunisaṅgho, jambusākhā, ettha ca ‘‘kvacādimajjhuttarāna’’ntiādinā majjhe īkārūkārānaṃ rassattaṃ.

Vibhāsādhikārato kvaci vākyameva, sahasā kammassa kattāro, bhinnānaṃ sandhātā, kappassa tatiyo bhāgo, yā ca pakkhassa aṭṭhamī, manussānaṃ khattiyo sūratamo.

Yuttattho icceva? ‘‘Bhaṭo rañño puriso devadattassā’’ti ettha ‘‘bhaṭasambandhe chaṭṭhī’’ti aññamaññānapekkhatāya ayuttatthabhāvato samāso na bhavati, ‘‘kosalassa rañño putto’’tiādīsu pana sāpekkhatāya asamatthattā na bhavati, sambandhīsaddānaṃ pana niccaṃ sāpekkhattepi gamakattā samāso, yathā – devadattassa gurukulaṃ, bhagavato sāvakasaṅghotiādi.

Chaṭṭhītappuriso.

Sattamī rūpe saññā rūpasaññā, evaṃ rūpasañcetanā, saṃsāradukkhaṃ, cakkhumhi sannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ, dhamme rato dhammarato, dhammābhirati, dhammaruci, dhammagāravo, dhammesu nirutti dhammanirutti, dānādhimutti, bhavantarakataṃ, dassane assādo dassanassādo, araññe vāso araññavāso, vikāle bhojanaṃ vikālabhojanaṃ, kāle vassaṃ kālavassaṃ, vane pupphaṃ vanapupphaṃ. Evaṃ vanamahiso, gāmasūkaro, samuddamaccho, āvāṭakacchapo, āvāṭamaṇḍūko, kūpamaṇḍūko, titthanāvā, itthīsu dhutto itthidhutto chāyāya sukkho chāyāsukkho, aṅgārapakkaṃ, cārakabaddho.

Idha vuttiyeva, yathā – vane caratīti vanacaro, kucchimhi sayatīti kucchisayo, thale tiṭṭhatīti thalaṭṭho. Evaṃ jalaṭṭho, pabbataṭṭho, maggaṭṭho, paṅke jātaṃ paṅkajaṃ, sire ruhatīti siroruhaṃ iccādi.

Idha na bhavati, bhojane mattaññutā, indriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

Sattamītappuriso.

‘‘Tadanuparodhenā’’ti vuttattā yathābhidhānaṃ tappurise kvaci accantādīsu amādivibhatyantaṃ pubbapadaṃ paraṃ sambhavati.

Yathā – antaṃ atikkantaṃ accantaṃ, accantāni, velaṃ atikkanto ativelo, rassattaṃ. Evaṃ mālaṃ atīto atimālo, pattajīviko, āpannajīviko, akkhaṃ patigataṃ nissitanti paccakkhaṃ dassanaṃ, paccakkho attabhāvo, paccakkhā buddhi, atthaṃ anugataṃ anvatthaṃ, kokilāya avakuṭṭhaṃ avakokilaṃ vanaṃ, pariccattanti attho. Avamayūraṃ, ajjhayanāya parigilāno pariyajjhayano, kammassa alaṃ samatthoti alaṃkammo, vacanāya alanti alaṃvacano, vānato nikkhantaṃ nibbānaṃ, kilesehi nikkhanto nikkileso, niraṅgaṇo, kosambiyā nikkhanto nikkosambī, vanato niyyāto nibbano, ācariyato paro pācariyo. Evaṃ payyako, parahiyyo, gaṅgāya upari uparigaṅgaṃ. Evaṃ heṭṭhānadī, antosamāpatti, haṃsānaṃ rājā rājahaṃso, haṃsarājā vā, māsassa addhaṃ addhamāsaṃ, māsaddhaṃ vā, āmalakassa addhaṃ addhāmalakaṃ, āmalakaddhaṃ vā, kahāpaṇassa aḍḍhaṃ aḍḍhakahāpaṇaṃ, aḍḍhamāsakaṃ, rattiyā aḍḍhaṃ aḍḍharattaṃ, rattiyā pubbaṃ pubbarattaṃ, rattiyā pacchā pacchārattaṃ. Ettha ca ‘‘kvaci samāsantagatānamakāranto’’ti rattisaddantassa attaṃ, ahassa pubbaṃ pubbanhaṃ. Evaṃ sāyanhaṃ, ‘‘tesu vuddhī’’tiādinā ahassa anhādeso.

Amādiparatappuriso.

Kvaci tappurise ‘‘pabhaṅkarā’’dīsu vibhattilopo na bhavati.

Yathā – pabhaṃ karotīti atthe ‘‘amādayo parapadebhī’’ti samāso, ‘‘nāmānaṃ samāso yuttattho’’ti samāsasaññā, tato ‘‘tesaṃ vibhattiyo lopā cā’’ti vibhattilope sampatte tattheva caggahaṇena pubbapade vibhattilopābhāvo. Sesaṃ samaṃ. Pabhaṅkaro, amataṃ dadātīti amatandado, raṇaṃ jahātīti raṇañjaho, jutiṃ dhāretīti jutindharo, tathā sahasākataṃ, parassapadaṃ. Attanopadaṃ, bhayato upaṭṭhānaṃ bhayatūpaṭṭhānaṃ, paratoghoso, gavaṃpatitthero, manasikāro, pubbenivāso, pubbenivāsānussati, majjhekalyāṇaṃ, antevāsī, antevāsiko, janesuto, urasilomo, kaṇṭhekāḷo, sarasijamiccādi.

Alopatappuriso.

Tappurisasamāso niṭṭhito.

Bahubbīhisamāsa

Atha bahubbīhisamāso vuccate.

So ca navavidho dvipado tulyādhikaraṇo, dvipado bhinnādhikaraṇo, tipado nanipātapubbapado, sahapubbapado upamānapubbapado saṅkhyobhayapado disantarāḷattho byatihāralakkhaṇo cāti.

Tattha dvipado tulyādhikaraṇo bahubbīhi kammādīsu chasu vibhatyatthesu bhavati.

Tattha dutiyatthe tāva – ‘‘āgatā samaṇā imaṃ saṅghārāma’’nti viggahe –

352. Aññapadatthesu bahubbīhi.

Samasyamānapadato aññesaṃ paṭhamadutiyādivibhatyantānaṃ padānamatthesu yuttatthāni nāmāni vibhāsā samasyante, so samāso bahubbīhisañño ca hoti.

Bahavo vīhayo yassa so bahubbīhi, bahubbīhisadisattā ayampisamāso anvatthasaññāvasena bahubbīhīti vutto, aññapadatthappadhāno hi bahubbīhi.

Duvidho cāyaṃ bahubbīhi tagguṇasaṃviññāṇātagguṇasaṃviññāṇavasena, tesu yattha visesanabhūto attho aññapadatthaggahaṇena gayhati, so tagguṇasaṃviññāṇo, yathā – lambakaṇṇamānayāti.

Yattha pana na gayhati, so atagguṇasaṃviññāṇo, yathā – bahudhanamānayāti.

Idha bahubbīhisadde viya visesanassa pubbanipāto, sesaṃ pubbasamaṃ.

Āgatasamaṇo saṅghārāmo. Ettha ca āgatasaddo, samaṇasaddo ca attano atthe aṭṭhatvā dutiyāvibhatyatthabhūte saṅghārāmasaṅkhāte aññapadatthe vattanti, tadatthajotanatthameva tadanantaraṃ ‘‘saṅghārāmo’’ti padantaraṃ payujjati, tato samāseneva kammatthassa abhihitattā puna dutiyā na hoti. Idaṃsaddassa ca appayogo, evaṃ sabbattha. Bahubbīhi cāyaṃ abhidheyyaliṅgavacano.

Tathā āgatasamaṇā sāvatthi, āgatasamaṇaṃ jetavanaṃ, paṭipannā addhikā yaṃ pathaṃ soyaṃ paṭipannaddhiko patho, abhiruḷhā vāṇijā yaṃ nāvaṃ sā abhiruḷhavāṇijā nāvā. Evaṃ kammatthe bahubbīhi.

Tatiyatthe bahubbīhi yathā – jitāni indriyāni yena samaṇena soyaṃ jitindriyo samaṇo. Evaṃ diṭṭhadhammo, pattadhammo, katakicco, jitā mārā anenāti jitamāro bhagavā, paṭividdhasabbadhammo.

Catutthiyatthe bahubbīhi yathā – dinno suṅko yassa rañño soyaṃ dinnasuṅko rājā, upanītaṃ bhojanaṃ assa samaṇassāti upanītabhojano samaṇo, upahaṭo bali assāti upahaṭabali yakkho.

Pañcamiyatthe bahubbīhi yathā – niggatā janā asmā gāmā soyaṃ niggatajano gāmo, niggato ayo asmāti nirayo, niggatā kilesā etasmāti nikkileso, apetaṃ viññāṇaṃ asmāti apetaviññāṇo matakāyo, apagataṃ bhayabheravaṃ asmāti apagatabhayabheravo arahā.

Chaṭṭhiyatthe bahubbīhi yathā – chinnā hatthā yassa purisassa soyaṃ chinnahattho puriso. Evaṃ paripuṇṇasaṅkappo, khīṇāsavo, vīto rāgo assāti vītarāgo, dve padāni assāti dvipado, dvihattho paṭo, tevijjo, catuppado, pañca cakkhūni assāti pañcacakkhu bhagavā, chaḷabhiñño, rassattaṃ, navaṅgaṃ satthusāsanaṃ, dasabalo, anantañāṇo, tīṇi dasa parimāṇametesanti tidasā devā, samāsantassa attaṃ, idha parimāṇasaddassa sannidhānato dasasaddo saṅkhyāne vattate, ayaṃ paccayo etesanti idappaccayā, ko pabhavo assāti kiṃpabhavo ayaṃ kāyo, vigataṃ malamassāti vimalo, sundaro gandho assāti sugandhaṃ candanaṃ. Evaṃ susīlo, sumukho, kucchito gandho assāti duggandhaṃ kuṇapaṃ, duṭṭhu mano assāti dummano. Evaṃ dussīlo, dummukho, tapo eva dhanaṃ assāti tapodhano, khantisaṅkhātaṃ balaṃ assāti khantibalo, indoti nāmaṃ etassāti indanāmo.

Chandajātādīsu visesanavisesitabbānaṃ yathicchitattā ubhayaṃ pubbaṃ nipatati, yathā – chando jāto assāti chandajāto, jāto chando assātipi jātachando. Evaṃ sañjātapītisomanasso, pītisomanassasañjāto, māsajāto, jātamāso, chinnahattho, hatthacchinno.

‘‘Dīghā jaṅghāyassā’’ti viggayha samāsādimhi kate –

‘‘Tulyādhikaraṇe, pade’’ti ca vattate.

353. Itthiyaṃ bhāsitapumitthī pumāva ce.

Itthiyaṃ vattamāne tulyādhikaraṇe pade pare pubbe bhāsitapumā itthivācako saddo atthi ce, so pumā iva daṭṭhabboti pubbapade itthippaccayābhāvo, bahubbīhivisayoyaṃ, upari ‘‘kammadhārayasaññe cā’’ti vakkhamānattā.

354. Kvacādimajjhuttarānaṃ dīgharassāpaccayesu ca.

Kvaci taddhitasamāsanāmopasaggādīsu padesu ādimajjhuttarabhūtānaṃ sarānaṃ jinavacanānuparodhena dīgharassā honti paccayesu, apaccayesu paresu, aparabhūtesu ca.

Tattha

Dīghattaṃ pākaṭānūpa- ghātādo madhuvādisu;

Rassattaṃ ajjave itthi- rūpādo ca ka, tādisūti.

Bahubbīhisamāse sati pulliṅge uttarapadantassa rassattaṃ. Dīghajaṅgho puriso, tathā pahūtā jivhā assāti pahūtajivho bhagavā. Mahatī paññā assāti mahāpañño. ‘‘Mahataṃ mahā tulyādhikaraṇe pade’’ti mahādeso.

Itthiyamiti kiṃ? Khamādhano. Bhāsitapumāti kiṃ? Saddhādhuro, saddhāpakatiko, paññāpakatiko, paññāvisuddhiko, ettha ca ‘‘kvaci samāsantagatānamakāranto’’ti kappaccayo. Tulyādhikaraṇe icceva? Samaṇibhattiko, kumāribhattiko, kumāribhatti.

Pubbapadassevāyaṃ pumbhāvātideso, tena idha na bhavati. Bahudāsiko puriso. Bahukumārikaṃ kulaṃ.

‘‘Gāṇṭhivo dhanu assā’’ti viggayha samāsādimhi kate –

355. Dhanumhā ca.

Tipadamidaṃ. Kvacisamāsantagatā dhanusaddā āpaccayo hoti, casaddena dhammādito ca, ‘‘vamodudantāna’’nti vakāro, gāṇṭhivadhanvā. Evaṃ paccakkhadhammā.

Kvacīti kiṃ? Sahassathāmadhanu, paccakkhadhammo, viditadhammo.

Nānādumapatitapupphavāsitasānu iccatra – nānappakārā dumā nānādumā, nānādumehi patitāni nānādumapatitāni, nānādumapatitāni ca tāni pupphāni cāti nānādumapatitapupphāni, tehi vāsitā nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitā sānū yassa pabbatassa soyaṃ nānādumapatitapupphavāsitasānu pabbato. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Tathā byālambo ambudharo byālambambudharo, tassa bindūni byālambambudharabindūni, tehi cumbito byālambambudharabinducumbito, tādiso kūṭo yassa soyaṃ byālambambudharabinducumbitakūṭo iccādi.

Sattamiyatthe bahubbīhi yathā – sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso janapado, sulabho piṇḍo imasminti sulabhapiṇḍo deso. Ākiṇṇā manussā yassaṃ rājadhāniyaṃ sā ākiṇṇamanussā rājadhānī, bahavo tāpasā etasminti bahutāpaso assamo, upacitaṃ maṃsalohitaṃ asminti upacitamaṃsalohitaṃ sarīraṃ, bahavo sāmino asminti bahussāmikaṃ nagaraṃ.

‘‘Bahū nadiyo asmi’’nti atthe samāsādimhi kate –

Samāsantaggahaṇaṃ, kappaccayo ca vattate.

356. Nadimhā ca.

Samāsantagatā nadimhā kappaccayo hoti, casaddena tuantā ca. Niccatthaṃ vacanaṃ. Nadīti cettha itthivācakānaṃ īkārūkārānaṃ parasamaññā, tato ‘‘kvacādimajjhuttarāna’’ntiādinā nadisaññassa kappaccaye rassattaṃ, bahunadiko janapado. Evaṃ bahujambukaṃ vanaṃ. Bahunārikoti chaṭṭhībahubbīhinā siddhaṃ. Bahavo kattāro asmiṃ, assāti vā bahukattuko deso. Evaṃ bahubhattuko.

Bhinnādhikaraṇo yathā – ekarattiṃ vāso assāti ekarattivāso, samānena janena saddhiṃ vāso assāti samānavāso puriso. Ubhato byañjanamassa atthīti ubhabhobyañjanako, chattaṃ pāṇimhi assāti chattapāṇi puriso. Evaṃ daṇḍapāṇi, satthapāṇi, vajirapāṇi, khaggahattho, satthahattho, dāne ajjhāsayo assāti dānajjhāsayo, dānādhimuttiko, buddhabhattiko, saddhammagāravo iccādi.

Tipado yathā – parakkamenādhigatā sampadā yehi te bhavanti parakkamādhigatasampadā mahāpurisā. Evaṃ dhammādhigatabhogā, oṇīto pattato pāṇi yena soyaṃ oṇītapattapāṇi, sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo, mattā bahavo mātaṅgā asminti mattabahumātaṅgaṃ vanaṃ iccādi.

Nanipātapubbapado yathā – natthi etassa samoti asamo bhagavā. Idha ‘‘attaṃ nassa tappurise’’ti sutte ‘‘attaṃ nassā’’ti yogavibhāgena nassa attaṃ. Evaṃ appaṭipuggalo, aputtako, ahetuko, ‘‘kvaci samāsanta’’iccādinā kappaccayo, natthi saṃvāso etesanti asaṃvāsā, na vijjate vuṭṭhi etthāti avuṭṭhiko janapado, abhikkhuko vihāro, natthi etassa uttaroti anuttaro, ‘‘sare ana’’ti ana, tappurisaggahaṇamupalakkhaṇaṃ, athavā ‘‘tesu vuddhī’’tiādinā nassa ana. Evaṃ natthi anto assāti anantaṃ, na vijjanti āsavā etesanti anāsavā iccādi.

Paṭhamāyatthe sahapubbapado yathā – saha hetunā yo vattateti sahetuko, sahetu vā, ‘‘tesu vuddhī’’tiādinā sahasaddassa deso, ‘‘kvaci samāsanta’’iccādinā kappaccayo ca, saha pītiyā ime vattantīti sappītikā. Evaṃ saha paccayehi vattantīti sappaccayā, sakileso, saupādāno, saparivāro, saha mūlena uddhato samūluddhato rukkho.

Upamānapubbapado paṭhamāyatthe tāva – upamānopameyyabhāvappasiddhatthaṃ ivasaddappayogo, kāyabyāmānaṃ samappamāṇatāya nigrodho iva parimaṇḍalo yo rājakumāro soyaṃnigrodhaparimaṇḍalo rājakumāro. ‘‘Vuttatthānamappayogo’’ti ivasaddassa appayogo, saṅkho viya paṇḍaro ayanti saṅkhapaṇḍaro, kāko viya sūro ayanti kākasūro, cakkhu iva bhūto ayaṃ paramatthadassanatoti cakkhubhūto bhagavā. Evaṃ atthabhūto. Dhammabhūto, brahmabhūto, andho viya bhūto ayanti andhabhūto bālo. Muñjapabbajamiva bhūtā ayanti muñjapabbajabhūtā kudiṭṭhi. Tantākulakamiva jātā ayanti tantākulakajātā.

Chaṭṭhiyatthe – suvaṇṇavaṇṇo viya vaṇṇo yassa soyaṃ suvaṇṇavaṇṇo bhagavā. Uttarapadalopo, nāgassa viya assa gatīti nāgagati. Evaṃ sīhagati, nāgavikkamo, sīhavikkamo, sīhahanu, eṇissa viya assa jaṅghāti eṇijaṅgho, sīhassa pubbaddhaṃ viya assa kāyoti sīhapubbaddhakāyo, brahmuno viya aṭṭhaṅgasamannāgato saro assāti brahmassaro.

Vāsaddatthe saṅkhyobhayapado yathā – dve vā tayo vā pattā dvattipattā, ‘‘dvekaṭṭhānamākāro vā’’ti dvisaddantassa āttaṃ, rassattaṃ, dvīhaṃ vā tīhaṃ vā dvīhatīhaṃ, cha vā pañca vā vācā chappañcavācā. Evaṃ sattaṭṭhamāsā, ekayojanadviyojanāni.

Disantarāḷattho yathā – pubbassā ca dakkhiṇassā ca disāya yadantarāḷaṃ sāyaṃ pubbadakkhiṇā vidisā. Ettha tulyādhikaraṇapadaparattābhāvā na pumbhāvātideso, ‘‘kvacādimajjhuttarāna’’ntiādinā disantarāḷatthe pubbapadassa rassattaṃ. Evaṃ pubbuttarā, aparadakkhiṇā, pacchimuttarā. Yadā pana dakkhiṇā ca sā pubbā cāti kammadhārayasamāso hoti, tadā pumbhāvātideso uttarapadatthappadhānattā, sabbanāmikavidhānampi niccaṃ bhavatiyeva, yathā – dakkhiṇapubbassā, dakkhiṇapubbassamiti.

Byatihāralakkhaṇo yathā – kesesu ca kesesu ca gahetvā idaṃ yuddhaṃ pavattatīti kesākesi, daṇḍehi ca daṇḍehi ca paharitvā idaṃ yuddhaṃ pavattatīti daṇḍādaṇḍi, ‘‘kvacādimajjhuttarāna’’ntiādinā majjhedīgho, ‘‘tesu vuddhī’’tiādinā antassikāro.

Paṭhamāvibhatyatthabahubbīhi.

Bahubbīhisamāso niṭṭhito.

Dvandasamāsa

Atha dvandasamāso vuccate.

So ca duvidho itarītarayoga samāhāratthabhedena.

Tattha itarītarayoge tāva – ‘‘sāriputtamoggallāna’’itīdha ubhayatthāpi paṭhamekavacanaṃ, samuccayajotanatthaṃ casaddappayogo ca.

‘‘Sāriputto ca moggallāno cā’’ti viggahe –

357. Nāmānaṃ samuccayo dvando.

Nānānāmānameva ekavibhattikānaṃ yuttatthānaṃ yo samuccayo, so vibhāsā samāso bhavati, dvandasañño ca.

Ettha ca samuccayo nāma sampiṇḍanaṃ, so pana atthavasena kevalasamuccayo anvācayo itarītarayogo samāhāro cāti catubbidho.

Tattha kevalasamuccaye, anvācaye ca samāso na bhavati, kriyāsāpekkhatāya nāmānaṃ aññamaññaṃ ayuttatthabhāvato, yathā – cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi, dānañca dehi, sīlañca rakkhāhi. Itarītarayoge, samāhāre ca samāso bhavati, tattha nāmānaṃ aññamaññaṃ yuttatthabhāvato.

Dve dve padāni dvandā, dvandaṭṭhā vā dvandā, dvandasadisattā ayaṃ samāsopi anvatthasaññāya dvandoti vuccati, ubhayapadatthappadhāno hi dvando.

Nanu ca ubhayapadatthappadhānatte sati dvande kathamekatthībhāvo siyāti? Vuccate – sadisādiatthepi saddappavattisambhavenadvinnaṃ padānaṃ ekakkhaṇeyeva atthadvayadīpakattā na virodho, tañca dvandavisayameva, tesamatthadvayadīpakattā. Yathā hi bhūsaddo anubhavaabhibhavādike atthe anvabhiādiupasaggasahitova dīpeti, na kevalo, evaṃ ‘‘gavassaka’’ntiādīsu gavādīnaṃ assādisaddantarasahitānameva atthadvayadīpanaṃ, na kevalānanti tañca dvandavisayameva, na sabbatthāti daṭṭhabbaṃ. Atha vā dvinnampi yathāvuttasamuccayadīpakattā atthi dvandepekatthitāti na koci virodho, tato samāsasaññāvibhattilopādi vuttanayameva, samāseneva catthassa vuttattā ‘‘vuttatthānamappayogo’’ti casaddassa appayogo.

Idha dvande accitataraṃ pubbaṃ nipatati, parasseva liṅgañca. Itarītarayogassa avayavappadhānattā sabbattha bahuvacanameva.

Sāriputtamoggallānā, sāriputtamoggallāne, sāriputtamoggallānehi iccādi, samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā. Evaṃ brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, candimasūriyā, mātā ca pitā ca mātāpitaro, ‘‘tesu vuddhī’’tiādinā dvande mātuādipubbapadukārassa ākāro. Evaṃ pitāputtā.

‘‘Jāyā ca pati cāti jāyāpati’’itīdha –

‘‘Kvacī’’ti vattate.

358. Jāyāya tudaṃ jāni patimhi.

Jāyāsaddassa tudaṃ jāniiccete ādesā honti patisadde pare kvaci. Tudaṃpati, jānipati, jayampatikā. Ettha niggahītāgamo, ‘‘kvacā’’dinā rassattañca.

Kvaci appasaraṃ pubbaṃ nipatati, yathā – cando ca sūriyo ca candasūriyā, nigamā ca janapadā ca nigamajanapadā, surā ca asurā ca garuḷā ca manujā ca bhujagā ca gandhabbā ca surāsuragaruḷamanujabhujagagandhabbā.

Kvaci ivaṇṇuvaṇṇantānaṃ pubbanipāto, yathā – aggi ca dhūmo ca aggidhūmā. Evaṃ gatibuddhibhujapaṭhaharakarasayā, dhātavo ca liṅgāni ca dhātuliṅgāni.

Kvaci sarādiakārantānaṃ pubbanipāto, yathā – attho ca dhammo ca atthadhammā. Evaṃ atthasaddā, saddatthā vā.

Samāhāre pana – ‘‘cakkhu ca sotañcā’’ti atthe ‘‘nāmānaṃ samuccayo dvando’’ti dvandasamāsaṃ katvā vibhattilopādimhi kate –

‘‘Napuṃsakaliṅgaṃ, ekattañcā’’ti vattate.

359. Tathā dvande pāṇi tūriya yogga senaṅga khuddajantuka vividha viruddha visabhāgatthādīnañca.

Yathā digusamāse, tathā samāhāradvandasamāsepi pāṇi tūriya yogga senaṅgatthānaṃ, khuddajantukavividha viruddhavisabhāgatthaiccevamādīnañca ekattaṃ hoti, napuṃsakaliṅgattañca.

Pāṇino ca tūriyāni ca yoggāni ca senā cāti pāṇitūriya yoggasenā, tāsamaṅgāni pāṇitūriyayoggasenaṅgāni, dvandato parattā aṅgasaddo paccekamabhisambajjhate. Khuddā ca te jantukā ceti khuddajantukā, vividhenākārena viruddhā vividhaviruddhā, niccavirodhino. Samāno bhāgo yesaṃ te sabhāgā, ‘‘tesu vuddhī’’tiādinā samānassa saādeso, vividhā ca te lakkhaṇato sabhāgā ca kiccatoti visabhāgā. Pāṇitūriyayoggasenaṅgāni ca khuddajantukā ca vividhaviruddhā ca visabhāgā cāti dvando, idha bahuttā pubbanipātassa aniyamo, te atthā yesaṃ te pāṇitūriyayoggasenaṅgakhuddajantukavividhaviruddhavisabhāgatthā, te ādayo yesaṃ te tadādayo.

Ādiggahaṇena aññoññaliṅgavisesita saṅkhyāparimāṇattha pacanacaṇḍālattha disatthādīnañca dvande ekattaṃ, napuṃsakaliṅgattañca, iti pāṇyaṅgatthabhāvato cakkhusotasaddānaṃ iminā ekattaṃ, napuṃsakaliṅgattañca katvā samāsattā nāmabyapadese kate syādyuppatti amādesādi.

Cakkhusotaṃ, he cakkhusota, cakkhusotaṃ, cakkhusotena. Evaṃ sabbatthekavacanameva. Mukhañca nāsikā ca mukhanāsikaṃ, ‘‘saro rasso napuṃsake’’ti antassa rassattaṃ, hanu ca gīvā ca hanugīvaṃ. Evaṃ kaṇṇanāsaṃ, pāṇipādaṃ, chavimaṃsalohitaṃ. Hatthapādā maṃsalohitānītiādīnaṃ pana itarītarayogena siddhaṃ. Evaṃ pāṇyaṅgatthe.

Tūriyaṅgatthe gītañca vāditañca gītavāditaṃ, sammañca tāḷañca sammatāḷaṃ, sammanti kaṃsatāḷaṃ. Tāḷanti hatthatāḷaṃ. Saṅkhe ca paṇavo ca ḍiṇḍimo ca, saṅkhā ca paṇavā ca ḍaṃṇḍimā cāti vā saṅkhapaṇavaḍiṇḍimaṃ, paṇavādayo dvepi bheriviseso.

Yoggaṅgatthe yathā – phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ.

Senaṅgatthe hatthino ca assā ca hatthiassaṃ, rathā ca pattikā ca rathapattikaṃ, asi ca cammañca asicammaṃ, cammanti saravāraṇaphalakaṃ. Dhanu ca kalāpo ca dhanukalāpaṃ, kalāpoti tūṇīraṃ.

Khuddajantukatthe ḍaṃsā ca makasā ca ḍaṃsamakasaṃ. Evaṃ kunthakipillikaṃ, kīṭapaṭaṅgaṃ, kīṭasarīsapaṃ. Tattha kunthā sukhumakipillikā, kīṭā kapālapiṭṭhikapāṇā.

Vividhaviruddhatthe ahi ca nakulo ca, ahī ca nakulā cāti vā ahinakulaṃ. Evaṃ biḷāramūsikaṃ, antassa rassattaṃ, kākolūkaṃ, sappamaṇḍūkaṃ, garuḷasappaṃ.

Visabhāgatthe sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ. Evaṃ nāmarūpaṃ, hirottappaṃ. Satisampajaññaṃ, lobhamohaṃ, dosamohaṃ, ahirikānottappaṃ, thinamiddhaṃ, uddhaccakukkuccamiccādi. ‘‘Aṃmo niggahītaṃ jhalapehī’’ti ettha ‘‘aṃmo’’ti niddesadassanato katthaci napuṃsakaliṅgattaṃ na hotīti daṭṭhabbaṃ, tena ādhipaccaparivāro chandapārisuddhi paṭisandhippavattiyantiādi sijjhati.

Aññoññaliṅgavisesitānaṃ dvande dāsī ca dāso ca dāsidāsaṃ, ‘‘kvacādī’’tiādinā majjhe rassattaṃ. Evaṃ itthipumaṃ, pattacīvaraṃ, sākhāpalāsamiccādi.

Saṅkhyāparimāṇatthānaṃ dvande ekakañca dukañca ekakadukaṃ, saṅkhyādvande appasaṅkhyā pubbaṃ nipatati. Evaṃ dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ, dīgho ca majjhimo ca dīghamajjhimaṃ.

Pacanacaṇḍālatthānaṃ dvande orabbhikā ca sūkarikā ca orabbhikasūkarikaṃ. Evaṃ sākuṇikamāgavikaṃ, sapāko ca caṇḍālo ca sapākacaṇḍālaṃ, pukkusachavaḍāhakaṃ, venarathakāraṃ. Tattha venā tacchakā, rathakārā cammakārā.

Disatthānaṃ dvande pubbā ca aparā cāti atthe dvandasamāsaṃ, vibhattilopañca katvā idhādiggahaṇena ekatte, napuṃsakaliṅgatte ca kate ‘‘saro rasso napuṃsake’’ti rassattaṃ, pubbāparaṃ, he pubbāpara, pubbāparaṃ, pubbāparena, pubbāparassa iccādi. Evaṃ puratthimapacchimaṃ, dakkhiṇuttaraṃ, adharuttaraṃ.

‘‘Napuṃsakaliṅgaṃ, ekattaṃ, dvande’’ti ca vattate.

360. Vibhāsā rukkha tiṇa pasu dhana dhañña janapadādīnañca.

Rukkha tiṇa pasu dhana dhañña janapadādīnamekattaṃ, napuṃsakaliṅgattañca vibhāsā hoti dvande samāse. Ekattābhāve bahuvacanaṃ, parasseva liṅgañca.

Tattha rukkhānaṃ dvande assatthā ca kapitthā cāti atthe samāhāre dvandasamāsādimhi kate iminā vikappenekattaṃ, napuṃsakaliṅgattañca. Assatthakapitthaṃ, assatthakapitthā vā. Evaṃ ambapanasaṃ, ambapanasā vā, khadirapalāsaṃ, khadirapalāsā vā, dhavassakaṇṇakaṃ, dhavassakaṇṇakā vā.

Tiṇānaṃ dvande usīrāni ca bīraṇāni ca usīrabīraṇaṃ, usīrabīraṇāni vā. Evaṃ muñjapabbajaṃ, muñjapabbajā vā, kāsakusaṃ, kāsakusā vā.

Pasūnaṃ dvande ajā ca eḷakā ca ajeḷakaṃ, ajeḷakā vā, hatthī ca gāvo ca assā ca vaḷavā ca hatthigavassavaḷavaṃ, hatthigavassavaḷavā vā, ‘‘kvacā’’tiādinā rassattaṃ, ‘‘osare cā’’ti avādeso ca, gomahiṃsaṃ, gomahiṃsā vā, eṇeyyavarāhaṃ, eṇeyyavarāhā vā, sīhabyagghataracchaṃ, sīhabyagghataracchā vā.

Dhanānaṃ dvande hiraññañca suvaṇṇañca hiraññasuvaṇṇaṃ, hiraññasuvaṇṇāni vā. Evaṃ jātarūparajataṃ, jātarūparajatāni vā, maṇimuttasaṅkhaveḷuriyaṃ, maṇimuttasaṅkhaveḷuriyā vā.

Dhaññānaṃ dvande sālī ca yavā ca sāliyavaṃ, sāliyavā vā. Evaṃ tilamuggamāsaṃ, tilamuggamāsā vā.

Janapadānaṃ dvande kāsī ca kosalā ca kāsikosalaṃ, kāsikosalā vā, vajjī ca mallā ca vajjimallaṃ, vajjimallā vā, aṅgā ca magadhā ca aṅgamagadhaṃ, aṅgamagadhā vā.

Ādiggahaṇena aññoññappaṭipakkhadhammānaṃ, sakuṇatthānañca dvande vibhāsā ekattaṃ hoti, napuṃsakaliṅgattañca. Kusalañca akusalañca kusalākusalaṃ, kusalākusalā vā, evaṃ sāvajjānavajjaṃ, sāvajjānavajjā vā, hīnappaṇītaṃ, hīnappaṇītā vā, kaṇhasukkaṃ, kaṇhasukkā vā, sukhadukkhaṃ, sukhadukkhāni vā, paṭighānunayaṃ, paṭighānunayā vā, chāyātapaṃ, chāyātapā vā, ālokandhakāraṃ, ālokandhakārā vā, ratti ca divā ca rattindivaṃ, rattindivā vā, ahañca ratti ca ahorattaṃ, ahorattā vā, ‘‘kvaci samāsanta’’iccādinā ākārikārānamattaṃ.

Sakuṇānaṃ dvande haṃsā ca bakā ca haṃsabakaṃ, haṃsabakā vā. Evaṃ kāraṇḍavacakkavākaṃ, kāraṇḍavacakkavākā vā, mayūrakoñcaṃ, mayūrakoñcā vā, sukasālikaṃ, sukasālikā vā.

Samāhāradvando.

Yebhuyyena cettha –

Accitappasaraṃ pubbaṃ, ivaṇṇuvaṇṇakaṃ kvaci;

Dvande sarādyakārantaṃ, bahūsvaniyamo bhave.

Dvandasamāso niṭṭhito.

Pubbuttarubhayaññattha-ppadhānattā catubbidho;

Samāsoyaṃ digu kamma-dhārayehi ca chabbidho.

Duvidho abyayībhāvo, navadhā kammadhārayo;

Digu dudhā tappuriso, aṭṭhadhā navadhā bhave;

Bahubbīhi dvidhā dvando, samāso caturaṭṭhadhāti.

Iti padarūpasiddhiyaṃ samāsakaṇḍo

Catuttho.

5. Taddhitakaṇḍa

Apaccataddhita

Atha nāmato eva vibhatyantā apaccādiatthavisese taddhituppattīti nāmato paraṃ taddhitavidhānamārabhīyate.

Tattha tasmā tividhaliṅgato paraṃ hutvā hitā sahitāti taddhitā, ṇādipaccayānametaṃ adhivacanaṃ, tesaṃ vā nāmikānaṃ hitā upakārā taddhitāti anvatthabhūtaparasamaññāvasenāpi ṇādippaccayāva taddhitā nāma.

‘‘Vasiṭṭhassa apacca’’nti viggahe –

‘‘Liṅgañca nipaccate’’ti ito liṅgaggahaṇamanuvattate.

361. Vā ṇa’pacce.

Chaṭṭhiyantato liṅgamhā ṇappaccayo hoti vikappena ‘‘tassa apacca’’miccetasmiṃ atthe.

So ca –

362. Dhātuliṅgehi parā paccayā.

Dhātūhi, liṅgehi ca paccayā parāva hontīti paribhāsato apaccatthasambandhiliṅgato chaṭṭhiyantāyeva paro hoti. Paṭicca etasmā attho etīti paccayo, patīyanti anena atthāti vā paccayo, ‘‘vuttatthānamappayogo’’ti apaccasaddassa appayogo, ‘‘tesaṃ vibhattiyo lopā ce’’ti vibhattilopo ca.

363. Tesaṃ ṇo lopaṃ.

Tesaṃ taddhitappaccayānaṃ ṇānubandhānaṃ ṇakāro lopamāpajjate.

364. Vuddhādisarassa vāsaṃyogantassa saṇe ca.

Ādisarassa vā ādibyañjanassa vā asaṃyogantassa vuddhi hoti saṇakārappaccaye pare. Saṃyogo anto assāti saṃyoganto, tadañño asaṃyoganto. Atha vā vavatthitavibhāsatthoyaṃ saddo, tadā ca pakatibhūte liṅge sarānamādisarassa asaṃyogantassa vuddhi hoti saṇakāre taddhitappaccaye pareti attho.

Tena –

Vāsiṭṭhādīsu niccāyaṃ, aniccoḷumpikādisu;

Na vuddhi nīlapītādo, vavatthitavibhāsato.

Casaddaggahaṇamavadhāraṇatthaṃ.

Tassā vuddhiyā aniyamappasaṅge niyamatthaṃ paribhāsamāha.

365. Ayuvaṇṇānañcāyo vuddhī.

Tesaṃ akāraivaṇṇuvaṇṇānameva yathākkamaṃ ā eoiccete vuddhiyo honti. Casaddaggahaṇamavuddhisampiṇḍanatthaṃ, avadhāraṇatthaṃ vā. I ca u ca yu, yu eva vaṇṇā yuvaṇṇā, a ca yuvaṇṇā ca ayuvaṇṇā. Ā ca e ca o ca āyo. Puna vuddhiggahaṇaṃ ‘‘negamajānapadā’’tiādīsu uttarapadavuddhibhāvatthaṃ, ettha ca ‘‘ayuvaṇṇāna’’nti ṭhānaniyamavacanaṃ āyonaṃ vuddhibhāvappasaṅganivattanatthaṃ.

Yathā hi katavuddhīnaṃ, puna vuddhi na hotiha;

Tathā sabhāvavuddhīnaṃ, āyonaṃ puna vuddhi na.

Tato akārassa ākāro vuddhi, ‘‘saralopomādesappaccayādimhi saralope tu pakatī’’ti saralopapakatibhāvā, ‘‘naye paraṃ yutte’’ti paranayanaṃ katvā taddhitattā ‘‘taddhitasamāsa’’iccādinā nāmabyapadese kate pure viya syādyuppatti.

Vāsiṭṭho, vasiṭṭhassa putto vā, vāsiṭṭhā iccādi purisasaddasamaṃ. Tassa nattupanattādayopi tadupacārato vāsiṭṭhāyeva. Evaṃ sabbattha gottataddhite paṭhamappakatitoyeva paccayo hoti.

Itthiyaṃ ṇappaccayantattā ‘‘ṇava ṇika ṇeyya ṇa ntūhī’’ti vāsiṭṭhasaddato īpaccayo. Saralopādiṃ katvā itthippaccayantattā ‘‘taddhitasamāsa’’iccādisutte caggahaṇena nāmabyapadese kate syādyuppatti, vāsiṭṭhī kaññā, vāsiṭṭhī, vāsiṭṭhiyo iccādi itthisaddasamaṃ.

Napuṃsake vāsiṭṭhaṃ apaccaṃ, vāsiṭṭhāni apaccāni iccādi cittasaddasamaṃ. Evaṃ uparipi taddhitantassa tiliṅgatā veditabbā.

Bhāradvājassa putto bhāradvājo, vesāmittassa putto vesāmitto, gotamassa putto gotamo. Ettha ca ayuvaṇṇattābhāvā ākārādīnaṃ na vuddhi hoti. Vasudevassa apaccaṃ vāsudevo, baladevo. ‘‘Cittako’’tiādīsu pana saṃyogantattā vuddhi na bhavati.

‘‘Vacchassa apacca’’nti viggahe ṇamhi sampatte ‘‘vā ṇa’pacce’’ti ito ti taddhitavidhāne sabbattha vattate, tena sabbattha vākyavuttiyo bhavanti. ‘‘Apacce’’ti padaṃ yāva saṃsaṭṭhaggahaṇāva vattate.

366. Ṇāyana ṇāna vacchādito.

Vaccha kaccaiccevamādito chaṭṭhiyantato gottagaṇato ṇāyana ṇānaiccate paccayā honti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Sabbattha ṇakārānubandho vuddhattho, sesaṃ pubbasamaṃ, saṃyogantattā vuddhiabhāvova viseso.

Vacchāyano vacchāno vacchassa putto vā. Evaṃ kaccassa putto kaccāyano kaccāno, moggallassa putto moggallāyano moggallāno. Evaṃ aggivessāyano aggivessāno, kaṇhāyano kaṇhāno, sākaṭāyano sākaṭāno, muñcāyano muñcāno, kuñjāyano kuñjāno iccādi. Ākatigaṇo’yaṃ.

‘‘Kattikāya apacca’’nti viggahe –

367. Ṇeyyo kattikādīhi.

Ādisaddoyaṃ pakāre vattate. Kattikā vinatārohiṇīiccevamādīhi itthiyaṃ vattamānehi liṅgehi ṇeyyappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Vibhattilope ‘‘pakati cassa sarantassā’’ti pakatibhāvo. Kattikeyyo, kattikāya putto vā. Evaṃ vinatāya apaccaṃ venateyyo, ikārassekāro vuddhi, rohiṇiyā putto rohiṇeyyo, gaṅgāya apaccaṃ gaṅgeyyo, bhaginiyā putto bhāgineyyo, nadiyāputto nādeyyo. Evaṃ anteyyo, āheyyo, kāmeyyo. Suciyā apaccaṃ soceyyo, ettha ukārassokāro vuddhi, bālāya apaccaṃ bāleyyo iccādi.

‘‘Dakkhassāpacca’’nti viggahe ṇamhi sampatte –

368. Ato ṇi vā.

Akārantato liṅgamhā ṇipaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Dakkhi, dakkhī, dakkhayo, doṇassa apaccaṃ doṇi. Evaṃ vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāsarathi. Vāruṇi, kaṇḍi, bāladevi, pāvaki, jinadattassa apaccaṃ jenadatti, suddhodani, anuruddhi iccādi.

Puna ggahaṇena apaccatthe ṇikappaccayo, aditiādito ṇyappaccayo ca. Yathā – sakyaputtassa putto sakyaputtiko, ‘‘tesu vuddhī’’tiādinā kakārassa yakāro, sakyaputtiyo. Evaṃ nāṭaputtiko, jenadattiko, vimātuyā putto vemātiko.

‘‘Aditiyā putto’’ti atthe ṇyappaccayo, vuddhi ca.

369. Avaṇṇo ye lopañca.

Avaṇṇo taddhitabhūte yappaccaye pare lopamāpajjate. Casaddena ivaṇṇopīti ikāralopo, ‘‘yavataṃ talanadakārānaṃ byañjanāni ca la ña jakāratta’’nti tyakārasaṃyogassa cakāro, ‘‘paradvebhāvo ṭhāne’’ti dvittaṃ, ādicco. Evaṃ ditiyā putto decco.

‘‘Kuṇḍaniyā putto’’ti atthe ṇyappaccaye kate –

‘‘Kvacādimajjhuttaresū’’ti vattate.

370. Tesu vuddhilopāgamavikāraviparītādesā ca.

Tesu ādimajjhuttaresu avihitalakkhaṇesu jinavacanānuparodhena kvaci vuddhi lopa āgama vikāra viparītaādesā hontīti saṃyogantattepi ādivuddhi, ikāralope nyassañādeso, koṇḍañño, kuruno putto korabyo, etthāpi teneva ukārassa avādeso, bhātuno putto bhātabyo.

‘‘Upagussa apacca’’nti viggahe –

371. Ṇavopagvādīhi.

Upagu manuiccevamādīhi ukārantehi gottagaṇehi ṇavappaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe. Ādisaddassa cettha pakāravācakattā ukārantatoyevāyaṃ. Opagavo, opagavī, opagavaṃ, manuno apaccaṃ mānavo, ‘‘mānuso’’ti ṇappaccaye, game ca kate rūpaṃ, bhagguno apaccaṃ bhaggavo, paṇḍuno apaccaṃ paṇḍavo, upavindussa apaccaṃ opavindavo iccādi.

‘‘Vidhavāya apacca’’nti atthe –

372. Ṇera vidhavādito.

Vidhavādito ṇerappaccayo hoti vā apaccatthe. Vigato dhavo pati etissāti vidhavā, vedhavero, bandhukiyā abhisāriṇiyā putto bandhukero, samaṇassa upajjhāyassa putto puttaṭṭhāniyattāti sāmaṇero, nāḷikero iccādi.

Apaccataddhitaṃ.

Saṃsaṭṭhādianekatthataddhita

‘‘Tilena saṃsaṭṭha’’nti viggahe –

373. Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.

Yena vā saṃsaṭṭhaṃ, yena vā tarati, yena vā carati, yena vā vahati, tato tatiyantato liṅgamhā tesu saṃsaṭṭhādīsvatthesu ṇikappaccayo hoti vā. Telikaṃ bhojanaṃ, tilena abhisaṅkhatanti attho. Telikī yāgu. Guḷena saṃsaṭṭhaṃ egāḷikaṃ. Evaṃ ghātikaṃ, dādhikaṃ, māricikaṃ, loṇikaṃ.

Nāvāya taratīti nāviko, uḷumpena taratīti oḷumpiko, vuddhiabhāvapakkhe uḷumpiko. Evaṃ kulliko, gopucchiko. Sakaṭena caratīti sākaṭiko. Evaṃ pādiko, daṇḍiko, dhammena carati pavattatīti dhammiko. Sīsena vahatīti sīsiko, ggahaṇena īkārassa vuddhi na hoti. Evaṃ aṃsiko, khandhiko, hatthiko, aṅguliko.

Puna ggahaṇena aññatthesupi ṇikappaccayo, paradāraṃ gacchatīti pāradāriko, pathaṃ gacchatīti pathiko.

‘‘Vinayamadhīte, aveccādhīte’’ti vā viggahe –

‘‘Ṇiko’’ti vattate.

374. Tamadhīte tenakatādisannidhānaniyogasippabhaṇḍajīvikatthesu ca.

Catuppadamidaṃ. Tamadhīteti atthe, tena katādīsvatthesu ca tamhi sannidhāno, tattha niyutto, tamassa sippaṃ, tamassa bhaṇḍaṃ, tamassa jīvikā iccetesvatthesu ca dutiyādivibhatyantehi liṅgehi ṇikappaccayo hoti vā. Venayiko. Evaṃ suttantiko, ābhidhammiko.

‘‘Byākaraṇamadhīte’’ti atthe ṇikappaccayādimhi kate –

‘‘Vuddhādisarassa vāsaṃyogantassa saṇe cā’’ti vattamāne –

375. Māyūnamāgamo ṭhāne.

I uiccebhesaṃ ādisarānaṃ asaṃyogantānaṃ mā vuddhi hoti saṇe, tatreva vuddhi āgamo hoti ca ṭhāneti ekāravuddhāgamo.

‘‘Ṭhāne’’ti vacanā cettha, namādesabhūtato;

Yavehi pubbeva eo-vuddhiyo honti āgamā.

Yakārassa dvibhāvo.

Veyyākaraṇiko, nyāyamadhīteti neyyāyiko. Evaṃ takkiko, vediko, nemittiko, kāyena kato payogo kāyiko, kāyena kataṃ kammaṃ kāyikaṃ, vacasā kataṃ kammaṃ vācasikaṃ. Evaṃ mānasikaṃ, ettha ca ‘‘sasare vāgamo’’ti sutte vavatthitasaddena paccaye parepi gamo, therehi katā saṅgīti therikā. Evaṃ pañcasatikā, sattasatikā, ettha ‘‘ṇavaṇikā’’disutte anuvattitaggahaṇena īpaccayo na hoti.

Sannidhānatthe sarīre sannidhānā vedanā sārīrikā, sārīrikaṃ dukkhaṃ. Evaṃ mānasikā, mānasikaṃ.

Niyuttatthe dvāre niyutto dovāriko, ettha ‘‘māyūnamāgamo ṭhāne’’ti vakārato pubbeokārāgamo. Evaṃ bhaṇḍāgāriko, nāgariko, navakammiko, vanakammiko, ādikammiko, odariko, rathiko, pathiko, upāye niyutto opāyiko, cetasi niyuttā cetasikā.

Sippatthe vīṇāvādanaṃ vīṇā, vīṇā assa sippaṃ veṇiko. Evaṃ pāṇaviko, modiṅgiko, vaṃsiko.

Bhaṇḍatthe gandho assa bhaṇḍanti gandhiko. Evaṃ teliko, goḷiko, pūviko, paṇṇiko, tambūliko, loṇiko.

Jīvikatthe urabbhaṃ hantvā jīvati, urabbhamassa jīvikāti vā orabbhiko. Evaṃ māgaviko, ettha vakārāgamo. Sūkariko, sākuṇiko, macchiko iccādi.

‘‘Tena katādī’’ti ettha ādiggahaṇena tena hataṃ, tena baddhaṃ, tena kītaṃ, tena dibbati, so assa āvudho, so assa ābādho, tattha pasanno, tassa santakaṃ, tamassa parimāṇaṃ, tassa rāsi, taṃ arahati, tamassa sīlaṃ, tattha jāto, tattha vasati, tatra vidito, tadatthāya saṃvattati, tato āgato, tato sambhūto, tadassa payojananti evamādiatthe ca ṇikappaccayo hoti. Yathā – jālena hato, hanatīti vā jāliko. Evaṃ bāḷisiko, vākariko, suttena baddho suttiko, varattāya baddho vārattiko nāgo.

Vatthena kītaṃ bhaṇḍaṃ vatthikaṃ. Evaṃ kumbhikaṃ, phālikaṃ, sovaṇṇikaṃ, sātikaṃ. Akkhena dibbatīti akkhiko. Evaṃ sālākiko, tindukiko, ambaphaliko. Cāpo assa āvudhoti cāpiko. Evaṃ tomariko, muggariko, mosaliko.

Vāto assa ābādhoti vātiko. Evaṃ semhiko, pittiko.

Buddhe pasanno buddhiko. Evaṃ dhammiko, saṅghiko. Buddhassa santako buddhiko. Evaṃ dhammiko, saṅghiko vihāro, saṅghikā bhūmi, saṅghikaṃ cīvaraṃ, puggalikaṃ.

Kumbho assa parimāṇanti kumbhikaṃ. Evaṃ khārikaṃ, doṇikaṃ. Kumbhassa rāsi kumbhiko. Kumbhaṃ arahatīti kumbhiko. Evaṃ doṇiko, aṭṭhamāsiko, kahāpaṇiko, āsītikā gāthā, nāvutikā, sātikaṃ, sāhassikaṃ. Sandiṭṭhamarahatīti sandiṭṭhiko, ‘‘ehi passā’’ti imaṃ vidhiṃ arahatīti ehipassiko.

Sīlatthe paṃsukūladhāraṇaṃ paṃsukūlaṃ, taṃ sīlamassāti paṃsukūliko. Evaṃ tecīvariko, ekāsane bhojanasīlo ekāsaniko, rukkhamūle vasanasīlo rukkhamūliko, tathā āraññiko, sosāniko.

Jātatthe apāye jāto āpāyiko. Evaṃ nerayiko, sāmuddiko maccho, vassesu jāto vassiko, vassikā, vassikaṃ pupphaṃ, sāradiko, hemantiko, vāsantiko, cātuddasiko, rājagahe jāto, rājagahe vasatīti vā rājagahiko jano, magadhesu jāto, vasatīti vā māgadhiko, māgadhikā, māgadhikaṃ, sāvatthiyaṃ jāto, vasatīti vā sāvatthiko, kāpilavatthiko, vesāliko.

Loke vidito lokiko, lokāya saṃvattatītipi lokiko. Tathā mātito āgataṃ mātikaṃ, pitito āgataṃ pettikaṃ nāmaṃ.

Sambhūtatthe mātito sambhūtaṃ mattikaṃ. Evaṃ pettikaṃ. Upadhitassa payojanaṃ opadhikaṃ.

Sakatthepi asaṅkhāroyeva asaṅkhārikaṃ. Evaṃ sasaṅkhārikaṃ, nāmameva nāmikaṃ. Evaṃ ākhyātikaṃ, opasaggikaṃ, nepātikaṃ, catumahārāje bhatti etesanti cātumahārājikā. Evaṃ aññatthepi yojetabbaṃ.

‘‘Kasāvena ratta’’nti viggahe –

376. Ṇa rāgā tenarattaṃ tassedamaññatthesu ca.

Rāgatthavācakā liṅgamhā ‘‘tena ratta’’miccetasmiṃ atthe, ‘‘tasse’’ti chaṭṭhiyantato ‘‘ida’’miccetasmiṃ atthe ca aññatthesu ca ṇappaccayo hoti vā.

Kāsāvaṃ vatthaṃ. Evaṃ kāsāyaṃ, kusumbhena rattaṃ kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ, pattaṅgaṃ, mañjiṭṭhaṃ, kuṅkumaṃ, nīlena rattaṃ nīlaṃ. Evaṃ pītaṃ.

Idamatthe mahiṃsassa idaṃ māhiṃsaṃ maṃsaṃ, dadhi sappi cammādikaṃ vā, sūkarassa idaṃ sūkaraṃ, kaccāyanassa idaṃ kaccāyanaṃ byākaraṇaṃ. Evaṃ sogataṃ sāsanaṃ.

‘‘Isissa ida’’nti atthe ṇappaccaye kate vuddhimhi sampatte –

‘‘Saṇe, yūnamāgamo ṭhāne’’ti ca vattate.

377. Āttañca.

I uiccetesaṃ ādisarānaṃ āttañca hoti saṇakārappaccaye pare, casaddena rikārāgamo ca ṭhāneti ikārassa āttaṃ.

Ṭhānādhikārato āttaṃ, isūsabhaujādinaṃ;

Isissa tu rikārāga-mo cāttānantare bhave.

Ārisyaṃ, usabhassa idaṃ āsabhaṃ ṭhānaṃ, āsabhī vācā.

Aññatthaggahaṇena pana avidūrabhavo, tatra bhavo, tatra jāto, tato āgato, so assa nivāso, tassa issaro, kattikādīhi niyutto māso, sāssa devatā, tamaveccādhīte, tassa visayo deso, tasmiṃ dese atthi, tena nibbattaṃ, taṃ arahati, tassa vikāro, tamassa parimāṇanti iccevamādīsvatthesu ca ṇappaccayo. Yathā – vidisāya avidūre bhavo vediso gāmo, udumbarassa avidūre bhavaṃ odumbaraṃ vimānaṃ.

Bhavatthe manasi bhavaṃ mānasaṃ sukhaṃ, sāgamo. Sare bhavo sāraso sakuṇo, sārasā sakuṇī, sārasaṃ pupphaṃ, urasi bhavo oraso putto, urasi saṃvaḍḍhitattā, mitte bhavā mettā, mettī vā, pure bhavā porī vācā.

Jātādīsu pāvuse jāto pāvuso megho, pāvusā ratti, pāvusaṃ abbhaṃ, sarade jāto sārado māso, sāradā ratti, sāradaṃ pupphaṃ. Evaṃ sisiro, hemanto, vasanto, vimho, mathurāyaṃ jāto māthuro jano, māthurā gaṇikā, māthuraṃ vatthaṃ. Mathurāya āgato māthuro, mathurā assa nivāsoti māthuro, mathurāya issaro māthuro rājā. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena taddhitatopi kvaci sasarakakārāgamo, māthurako vā, rājagahe jāto, rājagahā āgato, rājagaho assa nivāsoti vā, rājagahassa issaroti vā rājagaho, rājagahako vā. Evaṃ sāgalo, sāgalako vā, pāṭaliputto, pāṭaliputtako vā, vesāliyaṃ jātotiādiatthe vesālo, vesālako vā, kusināre jāto kosināro, kosinārako vā. Evaṃ sāketo, sāketako vā, kosambo, kosambako vā, indapatto, indapattako vā, kapillo, kapillako vā, bhārukaccho, bhārukacchako vā, nagare jāto, nagarā āgato, nagare vasatīti vā nāgaro, nāgarako vā. Evaṃ jānapado.

Janapadanāmesu pana sabbattha bahuvacanameva bhavati. Yathā – aṅgesu jāto, aṅgehi āgato, aṅgā assa nivāso, aṅgānaṃ issaro vā aṅgo, aṅgako vā, māgadho, māgadhako vā, kosalo, kosalako vā, vedeho, vedehako vā, kambojo, kambojako vā, gandhāro, gandhārako vā, sovīro, sovīrako vā, sindhavo, sindhavako vā, assako, kāliṅgo, pañcālo, sakko, tathā suraṭṭhe jāto, suraṭṭhassa issaro vā soraṭṭho, soraṭṭhako vā. Evaṃ mahāraṭṭho, mahāraṭṭhako vā iccādi.

Nakkhattayoge kattikāya puṇṇacandayuttāya yutto māso kattiko, magasirena candayuttena nakkhattena yutto māso māgasiro. Evaṃ phussena yutto māso phusso, maghāya yutto māso māgho, phagguniyā yutto māso phagguno, cittāya yutto māso citto, visākhāya yutto māso vesākho, jeṭṭhāya yutto māso jeṭṭho, uttarāsāḷhāya yutto māso āsāḷho, āsāḷhī vā, savaṇena yutto māso sāvaṇo, sāvaṇī. Bhaddena yutto māso bhaddo, assayujena yutto māso assayujo, buddho assa devatāti buddho. Evaṃ sogato, māhindo, yāmo, somo.

Byākaraṇaṃ aveccādhīte veyyākaraṇo. Evaṃ mohutto, nemitto, aṅgavijjo, vatthuvijjo. Vasātīnaṃ visayo deso vāsāto, udumbarā asmiṃ padese santīti odumbaro deso.

Sahassena nibbattā sāhassī parikhā, payasā nibbattaṃ pāyāsaṃ, sahassaṃ arahatīti sāhassī gāthā, ayaso vikāro āyaso. Evaṃ sovaṇṇo, puriso parimāṇamassāti porisaṃ udakaṃ.

Caggahaṇena tattha jāto, tattha vasati, tassa hitaṃ, taṃ arahatītiādīsu ṇeyyappaccayo. Bārāṇasiyaṃ jāto, vasatīti vā bārāṇaseyyako, pure viya kakārāgamo. Evaṃ campeyyako, sāgaleyyako, mithileyyako jano, gaṅgeyyo maccho, silāya jātaṃ seleyyakaṃ, kule jāto koleyyako sunakho, vane jātaṃ vāneyyaṃ pupphaṃ. Evaṃ pabbateyyo mānuso, pabbateyyā nadī, pabbateyyaṃ osadhaṃ, pathassa hitaṃ pātheyyaṃ, sapatissa hitaṃ sāpateyyaṃ dhanaṃ, padīpeyyaṃ telaṃ, mātu hitaṃ matteyyaṃ. Evaṃ petteyyaṃ. Dakkhiṇamarahatīti dakkhiṇeyyo iccādi.

378. Jātādīnamimiyā ca.

Jātaiccevamādīnaṃ saddānaṃ atthe ima iyaiccete paccayā honti vā.

Pacchā jāto pacchimo, pacchimā janatā, pacchimaṃ cittaṃ, ante jāto antimo, antimā, antimaṃ. Evaṃ majjhimo, purimo, uparimo, heṭṭhimo, paccantimo, gopphimo, ganthimo.

Tathā iyappaccaye manussajātiyā jāto manussajātiyo, manussajātiyā, manussajātiyaṃ. Evaṃ assajātiyo, hatthijātiyo, bodhisattajātiyo, dabbajātiyo, samānajātiyo, lokiyo iccādi.

Ādiggahaṇena tattha niyutto, tadassa atthi, tattha bhavotiādīsvapi ima iyappaccayā honti, casaddena ikappaccayo ca. Ante niyutto antimo, antiyo, antiko, putto assa atthi, tasmiṃ vā vijjatīti puttimo, puttiyo, vuttiko, kappo assa atthīti kappiyo, jaṭā assa atthīti jaṭiyo, hānabhāgo assa atthīti hānabhāgiyo. Evaṃ ṭhitibhāgiyo, bodhissa pakkhe bhavā bodhipakkhiyā, pañcavagge bhavā pañcavaggiyā. Evaṃ chabbaggiyā, udariyaṃ, attano idanti attaniyaṃ, nakārāgamo.

Casaddaggahaṇena kiya yaṇyappaccayā ca. Jātiyā niyutto jātikiyo. Evaṃ andhakiyo, jaccandhe niyutto jaccandhakiyo. Sassa ayanti sakiyo. Evaṃ parakiyo.

Yappaccayo sādhuhitabhavajātādiatthesu. Yathā – kammani sādhu kammaññaṃ. Sabhāyaṃ sādhu sabbhaṃ, ‘‘yavataṃ talanā’’dinā ukārādi. Evaṃ medhāya hitaṃ mejjhaṃ ghaṭaṃ. Pādānaṃ hitaṃ pajjaṃ telaṃ, rathassa hitā racchā, gāme bhavo gammo, gave bhavaṃ gabyaṃ, ‘‘osare cā’’ti sutte casaddena yappaccaye parepi avādeso. Kavimhi bhavaṃ kabyaṃ, divi bhavā dibyā, thanato jātaṃ thaññaṃ, dhanāya saṃvattatīti dhaññaṃ.

Ṇyappaccayo parisāyaṃ sādhu pārisajjo, dakārāgamo, samaṇānaṃ hitā sāmaññā janā, brāhmaṇānaṃ hitā brāhmaññā, arūpe bhavā āruppā iccādi.

‘‘Rājaputtānaṃ samūho’’ti viggahe –

379. Samūhatthe kaṇaṇā.

Chaṭṭhiyantato ‘‘tesaṃ samūho’’ti atthe kaṇaṇaiccete paccayā honti. Rājaputtako, rājaputtakaṃ vā, rājaputto. Evaṃ mānussako, mānusso, māthurako, māthuro, porisako, poriso, vuddhānaṃ samūho vuddhako, vuddho. Evaṃ māyūrako, māyūro, kāpoto, kokilo, māhiṃsako, māhiṃso, oṭṭhako, orabbhako, aṭṭhannaṃ samūho aṭṭhako, rājānaṃ samūho rājako, bhikkhānaṃ samūho bhikkho, sikkhānaṃ samūho sikkho, dvinnaṃ samūho dvayaṃ, ‘‘tesu vuddhī’’tiādinā ikārassa ayādeso. Evaṃ tiṇṇaṃ samūho tayaṃ iccādi.

‘‘Samūhatthe’’ti vattate.

380. Gāmajanabandhusahāyādīhi tā.

Gāmajanabandhusahāyaiccevamādīhi paccayo hoti samūhatthe. Gāmānaṃ samūho gāmatā. Evaṃ janatā, bandhutā, sahāyatā, nāgaratā. ‘‘Tā’’ti yogavibhāgena sakatthepi devoyeva devatā, paccayantassa niccamitthiliṅgatā.

381. Tadassa ṭhānamiyo ca.

‘‘Tadassa ṭhāna’’miccetasmiṃ atthe chaṭṭhiyantato iyappaccayo hoti. Madanassa ṭhānaṃ madaniyo, madaniyā, madaniyaṃ, bandhanassa ṭhānaṃ bandhaniyaṃ. Evaṃ mucchaniyaṃ. Rajaniyaṃ, gamaniyaṃ, dassaniyaṃ, upādāniyaṃ, pasādaniyaṃ. Casaddena hitādiatthepi upādānānaṃ hitā upādāniyā iccādi.

382. Upamatthāyitattaṃ.

Upamatthe upamāvāciliṅgato āyitattappaccayo hoti. Dhūmo viya dissatīti dhūmāyitattaṃ. Evaṃ timirāyitattaṃ.

‘‘Tadassa ṭhāna’’nti vattate.

383. Tannissitatthe lo.

‘‘Tannissita’’nti atthe, ‘‘tadassaṭhāna’’nti atthe ca lappaccayo hoti. Duṭṭhu nissitaṃ, duṭṭhu ṭhānaṃ vā duṭṭhullaṃ, duṭṭhullā vācā, lassa dvibhāvo. Evaṃ vedallaṃ.

‘‘Abhijjhā assa pakati, abhijjhā assa bahulā’’ti vā viggahe –

384. Ālu tabbahule.

Paṭhamāvibhatyantato āluppaccayo hoti ‘‘tadassa bahula’’miccetasmiṃ atthe. Abhijjhālu, abhijjhālū, abhijjhālavo. Evaṃ sītālu, dhajālu, dayālu. ‘‘Sabbato ko’’ti ettha puna sabbatoggahaṇena kakārāgamo, abhijjhāluko, abhijjhālukā, abhijjhālukaṃ. Evaṃ sītāluko, dayāluko, tathā hīnova hīnako. Evaṃ potako, kumārako, māṇavako, muduko, ujuko, appamattakaṃ, oramattakaṃ, sīlamattakaṃ iccādi.

‘‘Yadanupapannā nipātanā sijjhantī’’ti iminā paṭibhāgakucchitasaññānukampādiatthesu kappaccayo. Paṭibhāgatthe hatthino iva hatthikā. Evaṃ assakā. Kucchitatthe kucchito samaṇo samaṇako. Evaṃ brāhmaṇako, muṇḍako, paṇḍitako, veyyākaraṇako. Saññāyaṃ katako, bhaṭako. Anukampāyaṃ puttako.

Tathā kiṃyatetato parimāṇatthe ttakavantuppaccayā. Kiṃ parimāṇamassāti kittakaṃ. Evaṃ yattakaṃ, tattakaṃ, ettakaṃ. Vantumhi āttañca, yaṃ parimāṇamassāti yāvā, yāvanto, guṇavantusamaṃ. Evaṃ tāvā, tāvanto. Etāvā, etāvanto iccādi.

‘‘Suvaṇṇena pakata’’nti viggahe –

385. Tappakativacane mayo.

Tappakativacanatthe mayappaccayo hoti, pakarīyatīti pakati, tena pakati tappakati, tappakatiyā vacanaṃ kathanaṃ tappakativacanaṃ. Suvaṇṇamayo ratho, sovaṇṇamayo vā, suvaṇṇamayā bhājanavikati, suvaṇṇamayaṃ bhājanaṃ. Evaṃ rūpiyamayaṃ, rajatamayaṃ, jatumayaṃ, dārumayaṃ, mattikāmayaṃ, iddhiyā nibbattaṃ iddhimayaṃ.

Manato nipphannā manomayā, ayasāpakataṃ ayomayaṃ. Ettha ca ‘‘manogaṇādīna’’nti vattamāne –

386. Etesamo lope.

Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kateti okāro.

Gavena pakataṃ karīsaṃ, goto nibbattanti vā gomayaṃ. ‘‘Mayo’’tiyogavibhāgena sakatthepi dānameva dānamayaṃ, sīlamayaṃ iccādi.

Saṃsaṭṭhādianekatthataddhitaṃ.

Bhāvataddhita

‘‘Alasassa bhāvo’’ti viggahe –

387. Ṇyattatā bhāve tu.

Chaṭṭhiyantato ṇyattatāiccete paccayā honti ‘‘tassa bhāvo’’ iccetasmiṃ atthe, tusaddaggahaṇena ttanaṇeyyādippaccayā ca. Bhavanti etasmā buddhisaddā iti bhāvo, saddappavattinimittaṃ vuccati, vuttañca – ‘‘yassa guṇassa hi bhāvā dabbe saddaniveso tadabhidhāneṇyattatādayo’’ti. Ṇyattattanantānaṃ niccaṃ napuṃsakattaṃ, paccayantassa sabhāvato niccamitthiliṅgatā. Ṇyappaccayoyaṃ guṇavacane brāhmaṇādīhi, tattha ‘‘avaṇṇo ye lopañcā’’ti avaṇṇalopo, ādivuddhi.

Ālasyaṃ. Evaṃ ārogyaṃ, udaggassa bhāvo odagyaṃ, sakhino bhāvo sakhyaṃ, aṇaṇassa bhāvo āṇaṇyaṃ, vidhavāya bhāvo vedhabyaṃ, dubbalassa bhāvo dubbalyaṃ, capalassa bhāvo cāpalyaṃ.

Viyattassa bhāvo veyyattiyaṃ, maccharassa bhāvo macchariyaṃ. Evaṃ issariyaṃ, ālasiyaṃ, muṇḍiyaṃ, mūḷhiyaṃ. Ettha ‘‘veyyattiya’’ntiādīsu ‘‘tesu vuddhī’’tiādinā yamhi ikārāgamo.

‘‘Paṇḍitassa bhāvo paṇḍitya’’ntiādīsu ‘‘yavataṃ talanadakārānaṃ byañjanāni calañajakāratta’’nti tyakārasaṃyogādīnaṃ calañajakārādesā, dvittaṃ. Paṇḍiccaṃ, bahussutassa bhāvo bāhussaccaṃ, ‘‘tesu vuddhī’’tiādinā ukārassa akāro, evaṃ porohiccaṃ, adhipatissa bhāvo ādhipaccaṃ, muṭṭhassatissa bhāvo muṭṭhassaccaṃ, ivaṇṇalopo. Kusalassa bhāvo kosallaṃ. Evaṃ vepullaṃ, samānānaṃ bhāvo sāmaññaṃ, gilānassa bhāvo gelaññaṃ, ‘‘kvacādimajjhuttarā’’disuttena saṃyoge pare rassattaṃ.

Suhadassa bhāvosohajjaṃ. Evaṃ vesārajjaṃ, kusīdassabhāvokosajjaṃ, ‘‘tesu vuddhī’’tiādinā īkārassa akāro. Tathā ‘‘purisassa bhāvo porisa’’ntiādīsu ‘‘yavataṃ talanā’’disutte kāraggahaṇena yavataṃ sakārakacaṭapavaggānaṃ sakārakacaṭapavaggādesā. Sumanassa bhāvo somanassaṃ. Evaṃ domanassaṃ, sovacassaṃ, dovacassaṃ, ettha sakārāgamo. Tathā nipakassa bhāvo nepakkaṃ, dvittaṃ. Evaṃ ādhikkaṃ, dubhagassa bhāvo dobhaggaṃ, vāṇijassa bhāvo vāṇijjaṃ, rājino bhāvo rajjaṃ, ‘‘kvacā’’dinā rassattaṃ. Sarūpassa bhāvo sāruppaṃ. Evaṃ opammaṃ, sokhummaṃ.

Tathassa bhāvo tacchaṃ, dummedhassa bhāvo dummejjhaṃ, samaṇassa bhāvo sāmaññaṃ. Evaṃ brāhmaññaṃ, nipuṇassa bhāvo nepuññaṃ. ‘‘Taccha’’ntiādīsupi kāraggahaṇeneva yavataṃ thadhaṇakārānaṃ chajhañakārādesā.

Ttatāpaccayesu – paṃsukūlikassa bhāvo paṃsukūlikattaṃ, paṃsukūlikatā. Evaṃ tecīvarikattaṃ, tecīvarikatā, odarikattaṃ, odarikatā, manussattaṃ, manussatā jāti, nīlattaṃ, nīlatā guṇo, yācakattaṃ, yācakatā kriyā, daṇḍittaṃ, daṇḍitā dabbaṃ, saccavāditā, pāramitā, kataññutā, sabbaññutā, ‘‘kvacā’’dinā paccaye rassattaṃ, appicchatā, asaṃsaggatā, bhassārāmatā, niddārāmatā, lahutā iccādi.

Ttanapaccaye – puthujjanassa bhāvo puthujjanattanaṃ, vedanattanaṃ, jāyattanaṃ.

Ṇeyye – sucissa bhāvo soceyyaṃ. Evaṃ ādhipabheyyaṃ, kavissa bhāvokāveyyaṃ, thenassa bhāvo theyyaṃ, mahāvuttinā nakārassa lopo.

‘‘Ṇyattatā’’ti yogavibhāgena kammani, sakatthe ca ṇyādayo, vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, paribhaṭassa kammaṃ pāribhaṭyaṃ, pāribhaṭyassa bhāvo pāribhaṭyatā. Evaṃ sovacassatā, bhisaggassa kammaṃ bhesajjaṃ, byāvaṭassa kammaṃ veyyāvaccaṃ, saṭhassa bhāvo, kammaṃ vā sāṭheyyaṃ.

Sakatthe pana – yathābhūtameva yathābhuccaṃ, karuṇāyeva kāruññaṃ, pattakālameva pattakallaṃ, ākāsānantameva ākāsānañcaṃ, kāyapāguññameva kāyapāguññatā iccādi.

‘‘Visamassa bhāvo’’ti viggahe –

‘‘Ttatā, bhāve’’ti ca vattate.

388. Ṇa visamādīhi.

Visamaiccevamādīhi chaṭṭhiyantehi ṇappaccayo hoti, tta tā ca ‘‘tassa bhāvo’’ iccetasmiṃ atthe. Ākatigaṇoyaṃ. Vesamaṃ, visamattaṃ, visamatā. Sucissa bhāvo socaṃ, sucittaṃ, sucitā, garuno bhāvo gāravo, ādivuddhi, ‘‘o sare cā’’ti sutte casaddaggahaṇena ukārassa ca avādeso. Paṭuno bhāvo pāṭavaṃ, paṭuttaṃ, paṭutā.

Ujuno bhāvo ajjavaṃ, muduno bhāvo maddavaṃ iccatra ‘‘āttañcā’’ti ṇamhi ikārukārānaṃ āttaṃ, dvibhāvo, saṃyoge ādirassattañca. Ujutā, mudutā. Evaṃ isissa bhāvo ārisyaṃ, āsabhaṃ, kumārassa bhāvokomāraṃ, yuvassa bhāvo yobbanaṃ, mahāvuttinā nakārāgamo, paramānaṃ bhāvo, kammaṃ vā pāramī dānādikriyā, ‘‘ṇavaṇikā’’disuttena īpaccayo, samaggānaṃ bhāvo sāmaggī.

389. Ramaṇīyādito kaṇa.

Ramaṇīyaiccevamādito kaṇapaccayo hoti, tta tā ca bhāvatthe. Ramaṇīyassa bhāvo rāmaṇīyakaṃ, ramaṇīyattaṃ, ramaṇīyatā. Evaṃ mānuññakaṃ, manuññattaṃ, manuññatā, piyarūpakaṃ, piyarūpattaṃ, piyarūpatā, kalyāṇakaṃ, kalyāṇattaṃ, kalyāṇatā, corakaṃ, corikā vā, corattaṃ, coratā, aḍḍhakaṃ, aḍḍhattaṃ, aḍḍhatā iccādi.

Bhāvataddhitaṃ.

Visesataddhita

‘‘Sabbe ime pāpā ayamimesaṃ visesena pāpo’’ti viggahe –

390. Visese taratamisikiyiṭṭhā.

Visesatthe tara tama isika iya iṭṭhaiccete paccayā honti. Pāpataro, pāpatarā, pāpataraṃ. Tatopi adhiko pāpatamo, pāpatamā, pāpatamaṃ. Pāpisiko, pāpisikā, pāpisikaṃ. Pāpiyo, pāpiyā, pāpiyaṃ. Pāpiṭṭho, pāpiṭṭhā, pāpiṭṭhaṃ. Atisayena pāpiṭṭho, pāpiṭṭhataro. Evaṃ paṭutaro, paṭutamo, paṭisiko, paṭiyo, paṭiṭṭho. Sabbesaṃ atisayena varo varataro, varatamo, varisiko, variyo, variṭṭho. Evaṃ paṇītataro, paṇītatamo.

‘‘Sabbe ime vuḍḍhā ayamimesaṃ visesena vuḍḍho’’ti atthe iyaiṭṭhappaccayā honti.

391. Vuḍḍhassa jo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa jo hoti iya iṭṭhaiccetesu paccayesu. Jeyyo, jeṭṭho, ettha ca ‘‘saralopādi’’sutte tuggahaṇena lopamakatvā ‘‘sarā sare lopa’’nti pubbasare lutte ‘‘kvacāsavaṇṇaṃ lutte’’ti ekāro.

‘‘Iyiṭṭhesū’’ti adhikāro, ‘‘jo’’ti ca vattate.

392. Pasatthassa so ca.

Sabbasseva pasatthasaddassa deso hoti, jo ca iyiṭṭhesu. Ayañca pasattho ayañca pasattho sabbe ime pasatthā ayamimesaṃ visesena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

393. Antikassa nedo.

Sabbasseva antikasaddassa nedādeso hoti iyiṭṭhesu. Visesena antikoti nediyo, nediṭṭho.

394. Bāḷhassa sādho.

Sabbasseva ḷhasaddassa sādhādeso hoti iyiṭṭhesu. Visesena bāḷhoti sādhiyo, sādhiṭṭho.

395. Appassa kaṇa.

Sabbassa appasaddassa kaṇa hoti iyiṭṭhesu. Visesena appoti kaṇiyo, kaṇiṭṭho.

‘‘Visesena yuvā’’ti atthe ‘‘kaṇa’’iti vattate.

396. Yuvānañca.

Sabbassa yuvasaddassa kaṇa hoti iyiṭṭhesu. ‘‘Tesu vuddhī’’tiādinā ṇakārassa nakāro. Kaniyo, kaniṭṭho.

397. Vantu mantu vīnañca lopo.

Vantumantuvī iccetesaṃ paccayānaṃ lopo hoti iyiṭṭhesu. Sabbe ime guṇavanto ayamimesaṃ visesena guṇavāti guṇiyo, guṇiṭṭho, visesena satimāti satiyo, satiṭṭho, visesena medhāvīti medhiyo, medhiṭṭho iccādi.

Visesataddhitaṃ.

Assatthitaddhita

‘‘Medhā yassa atthi, tasmiṃ vā vijjatī’’ti viggahe –

398. Tadassatthīti vī ca.

Paṭhamāvibhatyantā ‘‘tadassa atthi, tasmiṃ vā vijjati’’ iccetesvatthesu paccayo hoti. Medhāmāyā saddehi cāyaṃ. Medhāvī, medhāvino. Itthiyaṃ īkārantattā ‘‘patibhikkhurājīkārantehi inī’’ti inī, medhāvinī, medhāviniyo. Napuṃsake medhāvi kulaṃ. Evaṃ māyāvī, māyāvinī, māyāvi cittaṃ.

Caggahaṇena so i lava ālādippaccayā ca. Yathā – sumedhā yassa atthi, tasmiṃ vā vijjatīti sumedhaso, rassattaṃ. Evaṃ lomaso. Picchaṃ assa atthi, tasmiṃ vā vijjatīti picchilo. Evaṃ phenilo, tuṇḍilo, jaṭilo. Kesā assa atthīti kesavo, vācālo iccādi.

‘‘Tapo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

‘‘Tadassatthī’’ti adhikāro.

399. Tapādito sī.

Tapaiccevamādito paccayo hoti ‘‘tadassatthi’’ iccetasmiṃ atthe. Sassa dvibhāvo. Tapassī, tapassino, tapassinī, tapassi. Evaṃ tejassī, yasassī, manassī, payassī.

‘‘Daṇḍo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

400. Daṇḍādito ikaī.

Ādisaddoyaṃ pakārattho, daṇḍaiccevamādito avaṇṇantā ika ī iccete paccayā honti ‘‘tadassatthi’’ iccetasmiṃ atthe. Daṇḍiko, daṇḍī, daṇḍino, daṇḍinī. Evaṃ māliko, mālī, mālinī, chattiko, chattī, rūpiko, rūpī, kesiko, kesī, saṅghī, ñāṇī, hatthī iccādi.

401. Madhvādito ro.

Madhuādito rappaccayo hoti ‘‘tadassatthī’’ti atthe. Madhu assa atthi, tasmiṃ vā vijjatīti madhuro guḷo, madhurā sakkharā, madhuraṃ khīraṃ, kuñjā hanū etassa santīti kuñjaro, sabbasmiṃ vattabbe mukhamassa atthīti mukharo, susi assa atthīti susiro. Evaṃ ruciro, nagaro.

‘‘Guṇo assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

402. Guṇāditovantu.

Guṇaiccevamādito vantuppaccayo hoti ‘‘tadassa atthī’’ti atthe. Vibhattilope, nāmabyapadese ca kate syādyuppatti. Guṇavantu si, ‘‘savibhattissa, ntussā’’ti adhikicca ‘‘ā simhī’’ti āttaṃ, guṇavā puriso, sesaṃ ñeyyaṃ. Evaṃ gaṇavā, kulavā iccādayo. Itthiyaṃ ‘‘ṇava ṇika ṇeyyaṇantūhī’’ti īpaccayo, ‘‘vā’’ti vattamāne ‘‘ntussa tamīkāre’’ti takāro, guṇavatī, guṇavantī iccādi. Napuṃsake ‘‘aṃ napuṃsake’’ti savibhattissa ntussa amādeso, guṇavaṃ iccādi.

‘‘Sati assa atthi, tasmiṃ vā vijjatī’’ti viggahe –

‘‘Tadassatthī’’ti vattate.

493. Satyādīhi mantu.

Satiiccevamādīhi avaṇṇantarahitehi paṭhamāvibhatyantehi liṅgehi mantuppaccayo hoti ‘‘tadassatthī’’ti atthe. Sesaṃ guṇavantusamaṃ. Satimā, satimatī, satimantī, satimaṃ. Evaṃ dhitimā, gatimā iccādayo.

Tathā ‘‘āyu assa atthīti āyu mantu’’iccatra –

404. Āyussukārāsamantumhi.

Āyussa ukāro asa hoti mantumhīti asādeso. Āyasmā, sesaṃ samaṃ. Gāvo assa santīti gomā, gomanto, gomatī, gomantī, gomaṃ kulaṃ iccādi.

‘‘Saddhā assa atthī’’ti viggahe –

405. Saddhādito ṇa.

Saddhā paññāiccevamādito ṇappaccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe. Saddho puriso, saddhā kaññā, saddhaṃ kulaṃ. Evaṃ pañño, amaccharo, tathā buddhaṃ, buddhi assa atthīti buddho iccādi.

Assatthitaddhitaṃ.

Saṅkhyātaddhita

‘‘Pañcannaṃ pūraṇo’’ti viggahe –

406. Saṅkhyāpūraṇe mo.

Pūrayati saṅkhyā anenāti pūraṇo, saṅkhyāya pūraṇo saṅkhyāpūraṇo, tasmiṃ saṅkhyāpūraṇatthe chaṭṭhiyantato mappaccayo hoti. Pañcamo, pañcannaṃ pūraṇī pañcamī, ‘‘nadādito vā ī’’ti īpaccayo. ‘‘Itthiyamato āpaccayo’’ti āpaccayo, pañcamā vīriyapāramī, pañcamaṃ jhānaṃ. Evaṃ sattamo, sattamī, sattamā, sattamaṃ, aṭṭhamo, aṭṭhamī, aṭṭhamā, aṭṭhamaṃ, navamo, navamī, navamā, navamaṃ, dasamo, dasamī, dasamā, dasamaṃ iccādi.

‘‘Saṅkhyāpūraṇe’’ti adhikāro.

407. Catucchehi thaṭhā.

Catuchaiccetehi thaṭhaiccete paccayā honti saṅkhyāpūraṇatthe. Catunnaṃ pūraṇo catuttho, dvittaṃ, catutthī, catutthā, catutthaṃ, channaṃ pūraṇo chaṭṭho, chaṭṭhī, chaṭṭhā, chaṭṭhaṃ, chaṭṭho eva chaṭṭhamo.

Chāhaṃ, chaḷāyatanaṃ iccatra –

408. Sa chassa vā.

Chassa sakārādeso hoti vā saṅkhyāne. Chāhamassa jīvitaṃ sāhaṃ, chāhaṃ vā, saḷāyatanaṃ.

‘‘Dvinnaṃ pūraṇo’’ti viggahe –

409. Dvitīhi tiyo.

Dvitiiccetehi tiyappaccayo hoti saṅkhyāpūraṇatthe. Vipariṇāmena ‘‘dvi tiṇṇa’’nti vattamāne –

410. Tiye dutāpi ca.

Dvitiiccetesaṃ dutaiccādesā honti tiyappaccaye pare. Dutiyo puriso, dutiyā, dutiyaṃ. Evaṃ tiṇṇaṃ pūraṇo tatiyo, tatiyā, tatiyaṃ. Apiggahaṇena aññatthāpi dvisaddassa duādeso hoti, casaddena di ca. Dve rattiyo durattaṃ, duvidhaṃ, duvaṅgaṃ, dirattaṃ, diguṇaṃ, digu.

411. Tesamaḍḍhūpapadena aḍḍhuḍḍhadivaḍḍhadiyaḍḍhaḍḍhatiyā.

Tesaṃ catutthadutiyatatiyānaṃ aḍḍhūpapadānaṃ aḍḍhūpapadena saha aḍḍhuḍḍhadivaḍḍhadiyaḍḍhaaḍḍhatiyādesā honti.

Ettha ca –

Aḍḍhūpapadapādāna-sāmatthā aḍḍhapubbakā;

Tesaṃsaddena gayhante, catutthadutiyādayo.

Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena dutiyo divaḍḍho, diyaḍḍho, aḍḍhena tatiyo aḍḍhatiyo.

‘‘Ekañca dasa cā’’ti atthe dvandasamāse, ‘‘ekena adhikā dasā’’ti atthe tappurisasamāse vā kate ‘‘saṅkhyāne’’ti vattamāne ‘‘dvekaṭṭhānamākāro vā’’ti āttaṃ. Vavatthitavibhāsatthoyaṃ saddo.

Tena cettha –

Dvekaṭṭhānaṃ dase niccaṃ, dvissā’navutiyā navā;

Itaresa’masantañca, āttaṃ dīpeti suti.

‘‘Ekādito dasara saṅkhyāne’’ti rattaṃ.

deso vaṇṇamattattā, vaṇṇamattappasaṅgipi;

Siyā dasassa dasseva, nimittāsannabhāvato.

Tato bahuvacanaṃ yo, ‘‘pañcādīnamakāro’’ti savibhattissa antassa attaṃ. Ekārasa, ekādasa, liṅgattayepi samānaṃ.

‘‘Vā’’ti vattate.

412. Ekādito dasassī.

Ekādito parassa dasassa ante īpaccayo hoti vā pūraṇatthe.

Dasassa paccayāyogā, laddhamanteti atthato;

Tadantassa sabhāvena, itthiyaṃyeva sambhavo.

Ekādasannaṃ pūraṇī ekādasī, aññatra ekādasamo, ekādasamaṃ.

Dve ca dasa ca, dvīhi vā adhikā dasāti ‘‘dvi dasa’’iccatra ‘‘vā’’ti vattate.

‘‘Vīsati dasesu bā dvissa tū’’ti deso, dassa deso. Bārasa, aññatra āttaṃ, dvādasa. Dvādasannaṃ pūraṇo bārasamo, dvādasamo, dvādasī.

Tayo ca dasa ca, tīhi vā adhikā dasāti terasa, ‘‘tesu vuddhi lopā’’dinā tissa teādaso ānavutiyā, terasamo, terasī.

Cattāro ca dasa ca, catūhi vā adhikā dasāti catuddasa iccatra ‘‘gaṇane dasassā’’ti ca vattamāne ‘‘catūpapadassa lopo tuttarapadādi cassa cucopi navā’’ti tulopo, cuco ca. Cuddasa, coddasa, catuddasa. Cuddasamo, catuddasamo, cakuddasī, cātuddasī vā.

Pañca ca dasa ca, pañcahi vā adhikā dasāti pañcadasa, ‘‘tesu vuddhi lopā’’dinā pañcasaddassa dasa vīsesu pannapaṇṇaādesāpi, ‘‘aṭṭhādito cā’’ti rattaṃ. Pannarasa, pañcadasa. Pannarasamo, pañcadasamo, pannarasī, pañcadasī.

‘‘Cha ca dasa ca, chahi vā adhikā dasā’’ti samāse kate ‘‘chassā’’ti vattamāne ‘‘dase so niccañcā’’ti so, ‘‘saṅkhyānaṃ, vā’’ti ca vattate, ‘‘la darāna’’nti lattaṃ, vavatthitavibhāsatthoyaṃ saddo.

Ḷo niccaṃ soḷase dassa, cattālīse ca terase;

Aññatra na ca hotāyaṃ, vavatthitavibhāsato.

Laḷānamaviseso kvaci, soḷasa. Teḷasa, cattālīsaṃ, cattārīsaṃ. Soḷasamo, soḷasī.

‘‘Vā, dasara saṅkhyāne’’ti adhikicca ‘‘aṭṭhādito cā’’ti rattaṃ. Aṭṭhārasa, aṭṭhādasa, āttaṃ. Aṭṭhārasannaṃ pūraṇo aṭṭhārasamo, aṭṭhādasamo. Evaṃ sattarasa, sattadasa. Sattarasamo, sattadasamo.

Aṭṭhāditoti kimatthaṃ? Catuddasa.

Ekena ūnā vīsatīti tappuriso, ekūnavīsati. Ekūnavīsatādayo ānavutiyā ekavacanantā, itthiliṅgā ca daṭṭhabbā, te ca saṅkhyāne, saṅkhyeyye ca vattante, yadā saṅkhyāne vattante, tadā bhikkhūnamekūnavīsati tiṭṭhati, bhoti bhikkhūnamekūnavīsati tiṭṭhatu, bhikkhūnamekūnavīsatiṃ passa, bhikkhūnamekūnavīsatiyā kataṃ iccādi.

Saṅkhyeyye pana ekūnavīsati bhikkhavo tiṭṭhanti, bhonto ekūnavīsati bhikkhavo tiṭṭhatha, ekūnavīsatiṃ bhikkhū passa, ekūnavīsatiyā bhikkhūhi kataṃ iccādi. Evaṃ vīsatādīsupi yojetabbaṃ, ekūnavīsatiyā pūraṇo ekūnavīsatimo.

Dasa ca dasa cāti atthe dvandasamāsaṃ katvā ‘‘dasadasā’’ti vattabbe ‘‘sarūpānamekasesvasaki’’nti ekasese kate dasasaddato paṭhamābahuvacanaṃ yo. ‘‘Dasa yo’’itīdha –

413. Gaṇane dasassa dviti catu pañca cha satta aṭṭhanavakānaṃ vīti cattāra paññā cha sattāsa navā yosu yonañcī samāsaṃ ṭhiri tītuti.

Gaṇane dasassa sambandhīnaṃ dvika tika catukka pañcaka chakkasattaka aṭṭhaka navakānaṃ katekasesānaṃ yathākkamaṃ vīti cattāra paññā cha satta asa nava iccādesā honti yosu paresu, yonañca īsaṃ āsaṃ ṭhi riti īti utiiccete ādesā hontīti dvidasatthavācakassa dasassa ādeso hoti, yovacanassa īsañca, saralopādi.

‘‘Saṅkhyānaṃ, vā, ante’’ti ca vattate.

414. Ti ca.

Tāsaṃ saṅkhyānamante tikārāgamo hoti vā. Vavatthitavibhāsatthoyaṃ saddo.

Vibhāsā vīsa tiṃsāna-mante hoti tiāgamo;

Aññattha na ca hoteva, vavatthitavibhāsato.

‘‘Byañjane cā’’ti niggahītalopo, puna taddhitattā nāmabyapadese syādyuppatti. Bhikkhūnaṃ vīsati, vīsaṃ vā, vīsati bhikkhū, vīsaṃ vā iccādi. Vīsatimo. Tathā ekavīsati kusalacittāni, ekavīsaṃ vā. Ekavīsatimo. Bāvīsati, bāvīsaṃ vā. Bāvīsatimo. Dvāvīsati, dvāvīsaṃ vā. Dvāvīsatimo. Tevīsati, tevīsaṃ vā. Tevīsatimo. Catuvīsati, catuvīsaṃ vā. Catuvīsatimo. Paṇṇavīsati, paṇṇavīsaṃ vā. Paṇṇavīsatimo. Pañcavīsati, pañcavīsaṃ vā. Pañcavīsatimo. Chabbīsati, chabbīsaṃ vā. Chabbīsatimo. Sattavīsati, sattavīsaṃ vā. Sattavīsatimo. Aṭṭhavīsati, aṭṭhavīsaṃ vā. Aṭṭhavīsatimo. Ekūnatiṃsati, ekūnatiṃsaṃvā. Ekūnatiṃsatimo.

Dasa ca dasa ca dasa cāti ‘‘dasa dasa dasā’’ti vattabbe ekasese kate ‘‘gaṇane dasassā’’tiādinā tiīsamādesā, ‘‘kvacā’’dinā rassattaṃ, niggahītāgamo ca, sesaṃ vīsatisamaṃ. Tiṃsati, tiṃsaṃ, tiṃsa vassāni, niggahītalopo, tiṃsaṃ, tiṃsāya iccādi. Ekatiṃsati, ekatiṃsaṃ vā, bāttiṃsaṃ, dvattiṃsaṃ, tettiṃsaṃ iccādi.

Catudasatthavācakassa katekasesassa dasassa cattāra, yovacanassa īsaṃ, cattālīsaṃ, ‘‘la darāna’’nti rassa lattaṃ, tālīsaṃ vā. Cattālīsatimo. Ekacattālīsaṃ, dvācattālīsaṃ, dvicattālīsaṃ, tecattālīsaṃ, ticattālīsaṃ iccādi.

Pañcadasatthavācakassa dasassa paññā, yovacanassa āsañca. Paññāsaṃ, ‘‘tesu vuddhi lopā’’dinā paṇṇādeso, paṇṇāsaṃ vā. Ekapaññāsaṃ, dvepaññāsaṃ, dvipaññāsaṃ.

Chadasatthavācakassa dasassa cha, yovacanassa ṭhiādeso, ‘‘sa chassa vā’’ti sakārādeso, saṭṭhi, dvāsaṭṭhi, dvesaṭṭhi, dvisaṭṭhi, tesaṭṭhi, tisaṭṭhi.

Sattadasatthavācakassa dasassa satta, yovacanassa ri, ti ca. Sattari, sattati, dvāsattari, dvāsattati, dvisattari, disattati, tesattati, tisattati iccādi.

Aṭṭhadasatthavācakassa dasassa asa, yovacanassa ītiādeso ca. Asīti, ekāsīti, dveasīti, teasīti, caturāsīti, ‘‘kvacā’’dinā dīgho.

Navadasatthavācakassa dasassa nava, yovacanassa uti ca, navuti, dvānavuti, dvenavuti, dvinavuti, tenavuti, tinavuti, catunavuti, channavutiyā, channavutīnaṃ pāsaṇḍānaṃ.

‘‘Gaṇane, dasassā’’ti ca vattate.

415. Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca yomhi.

Gaṇane pariyāpannassa dasadasakatthavācakassa dasasaddassa sataṃ hoti, satadasakatthavācakassa dasassa sahassaṃ hoti yomhi. Iminā nipātanena yolopo, taddhitattā puna nāmabyapadese syādyuppatti, niggahītassa lopo, ‘‘si’’nti amādeso, yojanānaṃ sataṃ, sahassaṃ. Sataṃ napuṃsakamekavacanantañca, tathā sahassaṃ, vaggabhede sabbattha bahuvacanampi bhavati. Dve vīsatiyo. Evaṃ tiṃsādīsupi, dve satāni, bahūni satāni, dve sahassāni, bahūni sahassāni.

Satassa dvikanti atthe chaṭṭhītappurisaṃ katvā ‘‘sataṃ dvika’’nti vattabbe ‘‘dvikādīnaṃ taduttarapadānañca nipaccante’’ti vuttiyaṃ vacanato iminā nipātanena uttarapadassa pubbanipāto, kakāralopo ca hoti. Dvisataṃ. Evaṃ satassa tikaṃ tisataṃ, tathā catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ sahassaṃ hoti. Atha vā dve satāni dvisatanti digusamāso. Evaṃ tisataṃ, catusataṃ iccādi.

416. Yāva taduttari dasaguṇitañca.

Yāva tāsaṃ saṅkhyānamuttari, tāva dasaguṇitañca kātabbaṃ, ettha dakāro sandhijo. Yathā – dasassa gaṇanassa dasaguṇitaṃ sataṃ hoti, satassa dasaguṇitaṃ sahassaṃ, sahassassa dasaguṇitaṃ dasasahassaṃ, idaṃ nahutantipi vuccati, dasasahassassa dasaguṇitaṃ satasahassaṃ, taṃ lakkhantipi vuccati, satasahassassa dasaguṇitaṃ dasasatasahassaṃ.

‘‘Yadanupapannā nipātanā sijjhantī’’ti vattate.

417. Sakanāmehi.

Yāsaṃ pana saṅkhyānaṃ aniddiṭṭhanāmadheyyānaṃ yāni rūpāni, tāni sakehi nāmehi nipaccante. Satasahassānaṃ sataṃ koṭi, itthiliṅgā, ekavacanantā ca, vaggabhede bahuvacanañca bhavati, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭippakoṭi. Evaṃ nahutaṃ, ninnahutaṃ, akkhobhinī, bindu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogandhikaṃ, uppalaṃ, kumudaṃ, puṇḍarīkaṃ, padumaṃ, kathānaṃ, mahākathānaṃ, asaṅkhyeyyanti.

Iccevaṃ ṭhānato ṭhānaṃ, satalakkhaguṇaṃ mataṃ;

Koṭippabhutinaṃ vīsa-saṅkhyānañca yathākkamaṃ.

‘‘Dve parimāṇāni etassā’’ti viggahe –

418. Dvādito konekatthe ca.

Dviiccevamādito gaṇanato kappaccayo hoti anekatthe. Dviko rāsi dvikaṃ. Evaṃ tikaṃ, catukkaṃ, pañcakaṃ, chakkaṃ, sattakaṃ, aṭṭhakaṃ, navakaṃ, dasakaṃ, paṇṇāsakaṃ, satakaṃ, sahassakaṃ iccādi.

Saṅkhyātaddhitaṃ.

Abyayataddhita

‘‘Ekasmiṃ vāre bhuñjati, dvivāre bhuñjatī’’ti viggahe –

419. Ekādito sakissa kkhattuṃ.

Ekadvitiiccevamādito gaṇanato sakissa ṭhāne vāratthe kkhattuṃpaccayo hoti. Ekakkhattuṃ, dvikkhattuṃ bhuñjati, ‘‘sabbāsamāvuso’’tiādinā silopo. Evaṃ tikkhattuṃ, catukkhattuṃ, pañcakkhattuṃ, chakkhattuṃ, sattakkhattuṃ, aṭṭhakkhattuṃ, navakkhattuṃ, dasakkhattuṃ, satakkhattuṃ, sahassakkhattuṃ, bahukkhattuṃ, katikkhattuṃ.

‘‘Ekena vibhāgenā’’ti viggahe –

Maṇḍūkagatiyā saṅkhyāggahaṇamanuvattate.

420. Vibhāge dhā ca.

Vibhāgatthe ekādisaṅkhyāto dhāpaccayo hoti. Casaddena ekadvito jjha ca, suttādito so ca. Ekadhā. Dvīhi vibhāgehi dvidhā, dudhā vā, dvedhā. Tīhi vibhāgehi tidhā, tedhā vā, ‘‘tesu vuddhī’’tiādinā ikārassekāro. Evaṃ catudhā, pañcadhā, chadhā, sattadhā, aṭṭhadhā, navadhā, dasadhā, satadhā, sahassadhā, katidhā, bahudhā.

Jjhappaccaye ekadhā karotīti ekajjhaṃ. Evaṃ dvejjhaṃ.

Sopaccaye suttena vibhāgena suttaso. Evaṃ byañjanaso, padaso, atthaso, bahuso, sabbākārena sabbaso, upāyaso, hetuso, ṭhānaso, yoniso.

421. Sabbanāmehi pakāravacane tu thā.

Sabbanāmehi pakāravacanatthe thāpaccayo hoti, tusaddena thattāpaccayo ca. Sāmaññassa bhedako viseso pakāro, tassābhidhāneti attho, so pakāro tathā, taṃ pakāraṃ tathā, tena pakārena tathā, yena pakārena yathā. Evaṃ sabbathā, aññathā, itarathā, ubhayathā, thattāpaccaye tena pakārena tathattā. Evaṃ yathattā, aññathattā.

Ko pakāroti atthe –

422. Kimimehi thaṃ.

Kiṃimaiccetehi thaṃpaccayo hoti pakāravacanatthe. ‘‘Kissa ka ve cā’’ti ettha casaddena kissa deso. Kathaṃ, kaṃ pakāraṃ kathaṃ, kena pakārena kathaṃ, ayaṃ pakāro itthaṃ, imaṃ pakāraṃ itthaṃ. Anena pakārena itthaṃ, ‘‘imassi thaṃ dāniha to dhesu cā’’ti imasaddassa ikāro, dvittaṃ. Ettha hi kkhattuṃ ādithaṃpariyosānappaccayantānaṃ abyayataddhitattā nāmabyapadesaṃ katvā vibhattimhi kate ‘‘sabbāsamāvuso’’tiādinā vibhattilopo, ‘‘kvaci to pañcamyatthe’’tiādinā vuttatoādippaccayantā ca idheva abyayataddhite saṅgayhanti.

423. Yadanupapannā nipātanā sijjhanti.

Ye saddā lakkhaṇena anupapannā aniddiṭṭhalakkhaṇā akkharādito, nāmopasagganipātato vā samāsataddhitādito vā, te nipātanā sijjhanti.

Taddhitato tāva –

Imasmā jja siyā kāle, samānāparato jju ca;

Imasaddassa’kāro ca, samānassa ca so siyā.

Imasmiṃ kāle, imasmiṃ divase vā ajja, samāne kāle sajju, aparasmiṃdivase aparajju. Nipātehi bhavatthe tanappaccayo. Ajja bhavaṃ ajjatanaṃ, ajja bhavā ajjatanī, sve bhavaṃ svātanaṃ. Evaṃ purātanaṃ, hiyyo bhavaṃ hiyyattanaṃ, hiyyo bhavā hiyyattanī iccādi.

Abyayataddhitaṃ.

Sāmaññavuttibhāvatthā-byayato taddhitaṃ tidhā;

Tatrādi catudhāpaccā-nekatthassatthisaṅkhyāto.

Iti padarūpasiddhiyaṃ taddhitakaṇḍo

Pañcamo.

6. Ākhyātakaṇḍa

Bhūvādigaṇa

Vibhattividhāna

Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante.

Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko dhātvattho, kriyālakkhaṇaṃ saññāṇaṃ etassāti kriyālakkhaṇaṃ, atiliṅgañca.

Vuttampi cetaṃ –

‘‘Yaṃ tikālaṃ tipurisaṃ, kriyāvāci tikārakaṃ;

Atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’ti.

Kālādivasena dhātvatthaṃ vibhajantīti vibhattiyo, tyādayo, tā pana vattamānā pañcamī sattamī parokkhāhiyyattanī ajjatanī bhavissantī kālātipatti cāti aṭṭhavidhā bhavanti.

Kriyaṃ dhārentīti dhātavo, bhūvādayo, khādidhātuppaccayantā ca, te pana atthavasā dvidhā bhavanti sakammakā, akammakā cāti. Tatra sakammakā ye dhātavokammāpekkhaṃ kriyaṃ vadanti, yathā – kaṭaṃ karoti, gāmaṃ gacchati, odanaṃ pacatītiādayo, akammakā ye kammanirapekkhaṃ kriyaṃ vadanti, yathā – acchati, seti, tiṭṭhatītiādayo.

Te pana sattavidhā bhavanti vikaraṇappaccayabhedena, kathaṃ? Avikaraṇā bhūvādayo. Niggahītapubbakaavikaraṇā rudhādayo, yavikaraṇā divādayo, ṇuṇā uṇāvikaraṇā svādayo, nāppaṇhāvikaraṇā kiyādayo, oyiravikaraṇā tanādayo, sakatthe ṇe ṇayantā curādayoti.

Tattha paṭhamaṃ avikaraṇesu bhūvādīsu dhātūsu paṭhamabhūtā akammakā bhūiccetasmā dhātuto tyādayo parā yojīyante.

Bhūsattāyaṃ, ‘‘bhū’’iccayaṃ dhātu sattāyamatthe vattate, kriyāsāmaññabhūte bhavane vattateti attho.

‘‘Bhū’’iti ṭhite –

424. Bhūvādayo dhātavo.

Bhūiccevamādayo ye kriyāvācino saddagaṇā, te dhātusaññā honti. Bhū ādi yesaṃ te bhūvādayo, atha vā bhūvā ādī pakārā yesaṃ te bhūvādayo.

Bhūvādīsu vakāroyaṃ, ñeyyo āgamasandhijo;

Bhūvāppakārā vā dhātū, sakammākammakatthato.

‘‘Kvaci dhātū’’tiādito ‘‘kvacī’’ti vattate.

425. Dhātussanto loponekassarassa.

Anekassarassa dhātussa anto kvaci lopo hoti.

Kvaciggahaṇaṃ ‘‘mahīyati samatho’’tiādīsu nivattanatthaṃ, iti anekassarattābhāvā idha dhātvantalopo na hoti.

Tato dhātvādhikāravihitānekappaccayappasaṅge ‘‘vatticchānupubbikā saddappaṭipattī’’ti katvā vattamānavacanicchāyaṃ –

426. Vattamānā tianti, sitha, mima, teante, sevhe, emhe.

Tyādayo dvādasa vattamānāsaññā hontīti tyādīnaṃ vattamānatthavisayattā vattamānāsaññā.

427. Kāle.

Ayamadhikāro.

Ito paraṃ tyādivibhattividhāne sabbattha vattate.

428. Vattamānā paccuppanne.

Paccuppanne kāle gamyamāne vattamānāvibhatti hoti, kāloti cettha kriyā, karaṇaṃ kāro, rakārassa lakāro, kālo.

Tasmā –

Kriyāya gamyamānāya, vibhattīnaṃ vidhānato;

Dhātūheva bhavantīti, siddhaṃ tyādivibhattiyo.

Idha pana kālassa atītānāgatapaccuppannāṇattiparikappakālābhipattivasena chadhā bhinnattā ‘‘paccuppanne’’ti viseseti. Taṃ taṃ kāraṇaṃ paṭicca uppanno paccuppanno, paṭiladdhasabhāvo, na tāva atītoti attho.

Paccuppannasamīpepi, tabbohārūpacārato;

Vattamānā atītepi, taṃkālavacanicchayāti.

Tasmiṃ paccuppanne vattamānāvibhattiṃ katvā, tassā ṭhānāniyame ‘‘dhātuliṅgehi parā paccayā’’ti paribhāsato dhātuto paraṃ vattamānappaccaye katvā, tesamaniyamappasaṅgesati ‘‘vatticchānupubbikā saddappaṭipattī’’ti parassapadavacanicchāyaṃ –

429. Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha taddhitānantaraṃ vuccamānānaṃ sabbāsaṃ vattamānādīnaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni atthato aṭṭhacattālīsamattāni parassapadasaññāni hontītiādimhi channaṃ parassapadasaññā, parassatthāni padāni parassapadāni, tabbāhullato tabbohāro.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

430. Kattari parassapadaṃ.

Kattarikārake abhidheyye sabbadhātūhi parassapadaṃ hotīti parassapadaṃ katvā, tassāpyaniyamappasaṅge vatticchāvasā –

Vipariṇāmena ‘‘parassapadānaṃ, attanopadāna’’nti ca vattate.

431. Dve dve paṭhamamajjhimuttamapurisā.

Tāsaṃ vibhattīnaṃ parassapadāna’mattanopadānañca dve dve vacanāni yathākkamaṃ paṭhamamajjhimuttamapurisasaññāni honti. Taṃ yathā? Ti antiiti paṭhamapurisā, si thaiti majjhimapurisā, mi maiti uttamapurisā. Attanopadesupi te anteiti paṭhamapurisā, se vheiti majjhimapurisā, e mheiti uttamapurisā. Evaṃ sesāsu sattasu vibhattīsupi yojetabbanti. Evaṃ aṭṭhavibhattivasena channavutividhe ākhyātapade dvattiṃsa dvattiṃsa paṭhamamajjhimauttamapurisā hontīti vattamānaparassapadādimhi dvinnaṃ paṭhamapurisasaññā.

432. Nāmamhi payujjamānepitulyādhikaraṇe paṭhamo.

Tumhāmhasaddavajjite tulyādhikaraṇabhūte sādhakavācake nāmamhi payujjamānepi appayujjamānepi dhātūhi paṭhamapuriso hotīti paṭhamapurisaṃ katvā, tassāpyaniyamappasaṅge kriyāsādhakassa kattuno ekatte vattumicchite ‘‘ekamhi vattabbe ekavacana’’nti vattamānaparassapadapaṭhamapurisekavacanaṃ ti.

‘‘Paro, paccayo, dhātū’’ti ca adhikāro, ‘‘yathā kattari cā’’ti ito ‘‘kattarī’’ti vikaraṇappaccayavidhāne sabbattha vattate.

433. Bhūvādito a.

Bhūiccevamādito dhātugaṇato paro apaccayo hoti kattari vihitesu vibhattippaccayesu paresu. Sabbadhātukamhiyevāyamissate.

‘‘Asaṃyogantassa, vuddhī’’ti ca vattate.

434. Aññesu ca.

Kāritato aññesu paccayesu asaṃyogantānaṃ dhātūnaṃ vuddhi hoti. Caggahaṇena ṇuppaccayassāpi vuddhi hoti. Ettha ca ‘‘ghaṭādīnaṃ vā’’ti ito saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Ivaṇṇuvaṇṇantānañca, lahūpantāna dhātunaṃ;

Ivaṇṇuvaṇṇānameva, vuddhi hoti parassa na.

Yuvaṇṇānampi ya ṇu ṇā-nāniṭṭhādīsu vuddhi na;

Tudādissāvikaraṇe, na chetvādīsu vā siyā.

Tassāpyaniyamappasaṅge – ‘‘ayuvaṇṇānañcāyo vuddhī’’ti paribhāsato ūkārassokāro vuddhi.

Vipariṇāmena ‘‘dhātūna’’nti vattate.

435. O ava sare.

Okārassa dhātvantassa sare pare avādeso hoti. ‘‘Saralopo mādesa’’iccādinā saralopādimhi kate ‘‘naye paraṃ yutte’’ti paranayanaṃ kātabbaṃ.

So puriso sādhu bhavati, sā kaññā sādhu bhavati, taṃ cittaṃ sādhu bhavati.

Ettha hi –

Kattunobhihitattāva, ākhyātena na kattari;

Tatiyā paṭhamā hoti, liṅgatthaṃ panapekkhiya.

Satipi kriyāyekatte kattūnaṃ bahuttā ‘‘bahumhi vattabbe bahuvacana’’nti vattamānaparassapadapaṭhamapurisabahuvacanaṃ anti, pure viya appaccayavuddhiavādesā, saralopādi. Te purisā bhavanti, appayujjamānepi bhavati, bhavanti.

‘‘Payujjamānepi, tulyādhikaraṇe’’ti ca vattate.

436. Tumhe majjhimo.

Tulyādhikaraṇabhūte tumhasadde payujjamānepi appayujjamānepi dhātūhi majjhimapuriso hotīti vattamānaparassapadamajjhimapurisekavacanaṃsi, sesaṃ purimasamaṃ. Tvaṃ bhavasi, tumhe bhavatha, appayujjamānepi bhavasi, bhavatha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

Tasmiṃyevādhikāre –

437. Amhe uttamo.

Tulyādhikaraṇabhūte amhasadde payujjamānepi appayujjamānepi dhātūhi uttamapuriso hotīti vattamānaparassapadauttamapurisekavacanaṃ mi, appaccayavuddhiavādesā.

438. Akāro dīghaṃ himimesu.

Akāro dīghamāpajjate himimaiccetāsu vibhattīsu. Ahaṃ bhavāmi, mayaṃ bhavāma. Bhavāmi, bhavāma.

‘‘Vibhattīnaṃ, chā’’ti ca vattate.

439. Parāṇyattanopadāni.

Sabbāsaṃ vattamānānaṃ aṭṭhavidhānaṃ vibhattīnaṃ yāni yāni parāni cha padāni, tāni tāni attanopadasaññāni hontīti teādīnaṃ attanopadasaññā.

‘‘Dhātūhi, attanopadānī’’ti ca vattate.

440. Kattari ca.

Kattari ca kārake abhidheyye dhātūhi attanopadāni honti. Caggahaṇaṃ katthaci nivattanatthaṃ, sesaṃ parassapade vuttanayeneva veditabbaṃ. Bhavate, bhavante, bhavase, bhavavhe, bhave, bhavāmhe.

Paca pāke, dhātusaññāyaṃ dhātvantalopo, vuttanayeneva tyādyuppatti, ivaṇṇuvaṇṇānamabhāvā vuddhiabhāvovettha viseso. So devadatto odanaṃ pacati, pacanti, pacasi, pacatha, pacāmi, pacāma, so odanaṃ pacate, te pacante, tvaṃ pacase, tumhe pacavhe, ahaṃ pace, mayaṃ pacāmhe.

Paṭhamapurisādīnamekajjhappavattippasaṅge paribhāsamāha –

441. Sabbesamekābhidhāne paro puriso.

Sabbesaṃ paṭhamamajjhimānaṃ, paṭhamuttamānaṃ, majjhimuttamānaṃ tiṇṇaṃ vā purisānaṃ ekatobhidhāne kātabbe paro puriso yojetabbo. Ekakālānamevābhidhāne cāyaṃ. So ca pacati, tvañca pacasīti pariyāyappasaṅge tumhe pacathāti bhavati. Evaṃ so ca pacati, ahañca pacāmīti mayaṃ pacāma, tathā tvañca pacasi, ahañca pacāmi, mayaṃ pacāma, so ca pacati, tvañca pacasi, ahañca pacāmi, mayaṃ pacāma. Evaṃ sabbattha yojetabbaṃ.

Ekābhidhāneti kimatthaṃ? ‘‘So ca pacati, tvañca pacissasi, ahaṃ paciṃ’’ ettha bhinnakālattā ‘‘mayaṃ pacimhā’’ti na bhavati.

Gamu sappa gatimhi, pure viya dhātusaññāyaṃ dhātvantalopo.

Kattari tyādyuppatti.

442. Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussanto makāro ccho hoti vā sabbāsu vibhattīsu, sabbaggahaṇena mānanta ya kāritappaccayesu ca. Vavatthitavibhāsatthoyaṃ saddo. Tenāyaṃ –

Vidhiṃ niccañca vāsaddo, māna’ntesu tu kattari;

Dīpetāniccamaññattha, parokkhāyamasantakaṃ.

Appaccayaparanayanāni, so puriso gāmaṃ gacchati, te gacchanti, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa re vā hoti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma.

Cchādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro. Gameti, gamenti, saralopo. Gamesi, gametha. Gamemi, gamema.

Attanopadepi so gāmaṃ gacchate, gacchante, gacchare. Gacchase, gacchavhe. Gacche, gacchāmhe.

‘‘Kuto nu tvaṃ āgacchasi, rājagahato āgacchāmī’’tiādīsu pana paccuppannasamīpe vattamānavacanaṃ.

‘‘Vā’’ti vattate.

443. Gamissa ghammaṃ.

Gamuiccetassa dhātussa sabbassa ghammādeso hoti vā. Ghammati, ghammanti iccādi.

Bhāvakammesu pana –

444. Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca kārake abhidheyye attanopadāni honti, casaddena kammakattaripi. Bhavanaṃ bhāvo, so ca kārakantarena asaṃsaṭṭho kevalo bhavanalavanādiko dhātvattho. Karīyatīti kammaṃ. Akammakāpi dhātavo sopasaggā sakammakāpi bhavanti, tasmā kammani anupubbā bhūdhātuto vattamānattanopadapaṭhamapurisekavacanaṃ te.

‘‘Dhātūhi ṇe ṇaya’’iccādito ‘‘dhātūhī’’ti vattamāne –

445. Bhāvakammesu yo.

Sabbadhātūhi paro bhāvakammesu yappaccayo hoti. Attanopadavisayevāyamissate, ‘‘aññesu cā’’ti sutte anuvattitaggahaṇena yappaccaye vuddhi na bhavati, anubhūyate sukhaṃ devadattena.

Ākhyātena avuttattā, tatiyā hoti kattari;

Kammassābhihitattā na, dutiyā paṭhamāvidha.

Anubhūyante sampattiyo tayā. Anubhūyase tvaṃ devadattena, anubhūyavhe tumhe. Ahaṃ anubhūye tayā, mayaṃ anubhūyāmhe.

‘‘Kvaci dhātu’’iccādito ‘‘kvacī’’ti vattamāne –

446. Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattamāpajjante, akattariyevetaṃ. Yakārassa dvittaṃ, anubhūyyati mayā sukhaṃ, anubhūyyate vā, anubhūyyanti. Anubhūyyasi, anubhūyyatha. Anubhūyyāmi, anubhūyyāma. Dvittābhāve – anubhūyati, anubhūyanti.

Kvacīti kiṃ? Anubhūyate.

Bhāve adabbavuttino bhāvassekattā ekavacanameva, tañca paṭhamapurisasseva, bhūyate devadattena, devadattena sampati bhavananti attho.

Pacadhātuto kammani attanopade yappaccaye ca kate –

Vipariṇāmena ‘‘yassā’’ti vattamāne –

447. Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa bhāvakammavisayassa yappaccayassa cavaggayakāravakārattaṃ hoti dhātvantena saha yathāsambhavaṃ. Ettha ca ‘‘ivaṇṇāgamo vā’’ti ito sīhagatiyā saddo anuvattetabbo, so ca vavatthitavibhāsattho. Tena –

Cavaggo ca ta vaggānaṃ, dhātvantānaṃ yavattanaṃ;

Ravānañca sayappacca-yānaṃ hoti yathākkamanti.

Dhātvantassa cavaggādittā cakāre kate ‘‘paradvebhāvo ṭhāne’’ti cakārassa dvittaṃ. Paccate odano devadattena, ‘‘kvaci dhātū’’tiādinā garupubbarassato parassa paṭhamapurisabahuvacanassa kvaci re hoti. Paccare, paccante. Paccase, paccavhe. Pacce, paccāmhe.

Parassapadādese paccati, paccanti. Paccasi, paccatha. Paccāmi, paccāma. Tathā kammakattari paccate odano sayameva, paccante. Paccati, paccanti vā iccādi.

Gamito kammani attanopade, yappaccaye ca kate –

‘‘Dhātūhi, tasmiṃ, ye’’ti ca vattate.

448. Ivaṇṇāgamo vā.

Sabbehi dhātūhi tasmiṃ bhāvakammavisaye yappaccaye pare ivaṇṇāgamo hoti vāti īkārāgamo. Vavatthitavibhāsatthoyaṃ saddo. Cchādeso, gacchīyate gāmo devadattena, gacchīyante. Gacchīyase, gacchīyavhe. Gacchīye, gacchīyāmhe.

Cchādesābhāve –

‘‘Dhātūhi, yo, vā’’ti ca vattate.

449. Pubbarūpañca.

Heṭṭhānuttehi parassevedaṃ, tena kaṭapavaggayakāralasanteheva dhātūhi paro yappaccayo pubbarūpamāpajjate vāti makārā parassa yakārassa makāro. Gammate, gamīyate, gammante, gamīyante. Gammase, gamīyase, gammavhe, gamīyavhe. Gamme, gamīye, gammāmhe, gamīyāmhe.

Parassapadatte – gacchīyyati, gacchīyyanti. Gacchīyati, gacchīyanti vā. Gammati, gammanti. Gamīyati, gamīyanti. Ikārāgame gamiyyati, gamiyyanti. Tathā ghammīyati, ghammīyanti iccādi.

Vattamānāvibhatti.

450. Pañcamī tu antu, hi tha, mi ma, taṃ antaṃ, ssuvho, e āmase.

Tvādayo dvādasa pañcamīsaññā honti.

451. Āṇatyāsiṭṭhenuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe anuttakāle pañcamīvibhatti hoti.

Satipi kālādhikāre puna kālaggahaṇena vidhinimantanājjhesanānumatipatthanāpattakālādīsu ca pañcamī. Āṇāpanamāṇatti, āsīsanamāsiṭṭho, so ca iṭṭhassa asampattassa atthassa patthanaṃ, tasmiṃ āṇatyāsiṭṭhe. Anu samīpe uttakālo anuttakālo, paccuppannakāloti attho, na uttakāloti vā anuttakālo, tasmiṃ anuttakāle, kālamanāmasitvā hotīti attho.

Tattha āsīsanatthe bhūdhātuto pañcamīparassapadapaṭhamapurisekavacanaṃ tu, appaccayavuddhiavādesā. So sukhī bhavatu, te sukhitā bhavantu.

Vipariṇāmena ‘‘akārato’’ti vattate.

452. Hilopaṃ vā.

Akārato paro hivibhatti lopamāpajjate vā. Tvaṃ sukhī bhava, bhavāhi vā, himhi dīgho. Tumhe sukhitā bhavatha. Ahaṃ sukhī bhavāmi, mayaṃ sukhino bhavāma.

Attanopade so sukhī bhavataṃ, te sukhitā bhavantaṃ. Tvaṃ sukhī bhavassu, tumhe sukhitā bhavavho. Ahaṃ sukhī bhave, mayaṃ sukhitā bhavāmase.

Kammani anubhūyataṃ tayā, anubhūyantaṃ. Anubhūyassu, anubhūyavho. Anubhūye, anubhūyāmase. Parassapadatte anubhūyyatu, anubhūyyantu. Anubhūyatu, anubhūyantu vā, anubhūyyāhi iccādi. Bhāve bhūyataṃ.

Āṇattiyaṃ kattari devadatto dāni odanaṃ pacatu, pacantu. Paca, pacāhi, pacatha. Pacāmi, pacāma. Pacataṃ, pacantaṃ. Pacassu, pacavho. Pace, pacāmase.

Kammani yappaccayacavaggādi, paccataṃ odano devadattena, paccantaṃ. Paccassu, paccavho. Pacce, paccāmase. Parassapadatte paccatu, paccantu. Pacca, paccāhi, paccatha. Paccāmi, paccāma.

Tathā so gāmaṃ gacchatu, gacchantu. Gaccha, gacchāhi, gacchatha. Gacchāmi, gacchāma. Gametu, gamentu. Gama, gamāhi, gametha. Gamemi, gamema. Gacchataṃ, gacchantaṃ. Gacchassu, gacchavho. Gacche, gacchāmase. Ghammādese ghammatu, ghammantu iccādi.

Kammani gacchīyataṃ, gacchīyatu, gamīyataṃ, gamīyatu, gammataṃ, gammatu iccādi.

Vidhimhi idha pabbato hotu, ayaṃ pāsādo suvaṇṇamayo hotūtiādi.

Nimantane adhivāsetu me bhante bhagavā bhojanaṃ, idha nisīdatu bhavaṃ.

Ajjhesane desetu bhante bhagavā dhammaṃ.

Anumatiyaṃ pucchatu bhavaṃ pañhaṃ, pavisatu bhavaṃ, ettha nisīdatu.

Patthanā yācanā, dadāhi me gāmavarāni pañca, ekaṃ me nayanaṃ dehi.

Pattakāle sampatto te kālo kaṭakaraṇe, kaṭaṃ karotu bhavaṃ iccādi.

Pañcamīvibhatti.

453. Sattamī eyya eyyuṃ, eyyāsi eyyātha, eyyāmieyyāma, etha eraṃ, etho eyyāvho, eyyaṃeyyāmhe.

Eyyādayo dvādasa sattamīsaññā honti.

‘‘Anuttakāle’’ti vattate.

454. Anumatiparikappatthesu sattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamīvibhatti hoti.

Atthaggahaṇena vidhinimantanādīsu ca sattamī. Kattumicchato parassa anujānanaṃ anumati, parikappanaṃ parikappo, ‘‘yadi nāma bhaveyyā’’ti sallakkhaṇaṃ nirūpanaṃ, hetukriyāya sambhave phalakriyāya sambhavaparikappo ca.

Tattha parikappe sattamīparassapadapaṭhamapurisekavacanaṃ eyya, appaccayavuddhādi purimasamaṃ, ‘‘kvaci dhātu vibhattī’’tiādinā eyya eyyāsi eyyāmi eyyaṃiccetesaṃ vikappena ekārādeso. So dāni kiṃ nu kho bhave, yadi so paṭhamavaye pabbajeyya, arahā bhaveyya, sace saṅkhārā niccā bhaveyyuṃ, na nirujjheyyuṃ. Yadi tvaṃ bhaveyyāsi, tumhe bhaveyyātha. Kathamahaṃ devo bhaveyyāmi, kiṃ nu kho mayaṃ bhaveyyāma. Tathā bhavetha, bhaveraṃ. Bhavetho, bhaveyyāvho.

Patthane tu ahaṃ sukhī bhave, buddho bhaveyyaṃ, bhaveyyāmhe.

Kammani sukhaṃ tayā anubhūyetha, anubhūyeraṃ. Anubhūyetho, anubhūyeyyāvho. Anubhūye, anubhūyeyyaṃ, anubhūyeyyāmhe. Parassapadatte anubhūyeyya, anubhūyeyyuṃ. Anubhūyeyyāsi iccādi. Bhāve bhūyetha.

Vidhimhi so odanaṃ pace, paceyya, paceyyuṃ. Tvaṃ pace, paceyyāsi, tumhe paceyyātha. Ahaṃ pace, paceyyāmi, mayaṃ paceyyāma. Pacetha, paceraṃ. Pacetho, paceyyāvho. Pace, paceyyaṃ, paceyyāmhe.

Kammani paccetha, pacceraṃ. Paccetho, pacceyyāvho. Pacce, pacceyyaṃ, pacceyyāmhe. Parassapadatte pacce, pacceyya, pacceyyuṃ. Pacceyyāsi iccādi.

Anumatiyaṃ so gāmaṃ gacche, gaccheyya, ‘‘kvaci dhātū’’tiādinā eyyussa uṃ vā, gacchuṃ, gaccheyyuṃ. Tvaṃ gacche, gaccheyyāsi, gaccheyyātha. Gacche, gaccheyyāmi, gaccheyyāma. Game, gameyya, gamuṃ, gameyyuṃ. Game, gameyyāsi, gameyyātha. Game, gameyyāmi, gameyyāma. Gacchetha, gaccheraṃ. Gacchetho, gaccheyyāvho. Gacche, gaccheyyaṃ, gaccheyyāmhe. Gametha, gameraṃ iccādi.

Kammani gacchīyetha, gamīyetha, gacchīyeraṃ, gamīyeraṃ iccādi. Parassapadatte gacchīyeyya, gamīyeyya, gammeyya, gammeyyuṃ iccādi. Tathā ghamme, ghammeyya, ghammeyyuṃ iccādi.

Sattamīvibhatti.

Paccuppannāṇattiparikappakālikavibhattinayo.

455. Hiyyattanī āū, ottha, aṃmhā, tthatthuṃ, sevhaṃ, iṃmhase.

Āādayo dvādasa hiyyattanīsaññā honti.

‘‘Appaccakkhe, atīte’’ti ca vattate.

456. Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā appaccakkhe vā hiyyattanīvibhatti hotīti hiyyattanīparassapadapaṭhamapurisekavacanaṃ ā.

‘‘Kvaci dhātu’’iccādito ‘‘kvaci, dhātūna’’nti ca vattate.

457. Akārāgamo hiyyattanī ajjatanīkālātipattīsu.

Kvaci dhātūnamādimhi akārāgamo hoti hiyyattanīajjatanīkālātipattiiccetāsu tīsu vibhattīsu. Kathamayamakārāgamo dhātvādimhīti ce?

Satissarepi dhātvante, punakārāgamassidha;

Niratthattā payogānu rodhā dhātvādito ayaṃ.

Appaccayavuddhiavādesasaralopādi vuttanayameva.

Abhavā, abhavū. Abhavo, ‘‘kvaci dhātū’’tiādinā okārassa aādeso vā, abhava, abhavattha. Abhavaṃ, abhavamhā. Abhavattha, abhavatthuṃ. Abhavase, abhavavhaṃ. Abhaviṃ, abhavamhase.

Kammani yappaccayo, tayā sukhamanvabhūyattha, akārāgamābhāve anubhūyattha, ‘‘kvaci dhātū’’tiādinā tthassa thādeso, anvabhūyatha, anubhūyatha, anvabhūyatthuṃ, anubhūyatthuṃ. Anvabhūyase, anubhūyase, anvabhūyavhaṃ, anubhūyavhaṃ. Anvabhūyiṃ, anubhūyiṃ, anvabhūyamhase, anubhūyamhase. Parassapadatte anvabhūyā, anubhūyā iccādi. Bhāve anvabhūyattha.

Tathā so odanaṃ apacā, pacā, apacū, pacū. Apaco, paco, apacattha, pacattha. Apacaṃ, pacaṃ, apacamhā, pacamhā. Apacattha, pacattha, apacatthu, pacatthuṃ. Apacase, pacase, apacavhaṃ, pacavhaṃ. Apaciṃ, paciṃ, apacamhase, pacamhase.

Kammani apaccatha, apaccattha, apaccatthuṃ. Apaccase, apaccavhaṃ. Apacciṃ, apaccamhase. Apaccā, apaccū iccādi.

Tathā agacchā, agacchū. Agaccho, agaccha, agacchattha. Agacchaṃ, agacchamhā. Agacchattha, agacchatthuṃ. Agacchase, agacchavhaṃ. Agacchiṃ, agacchamhase. Agamā, agamū. Agamo, agama, agamattha. Agamaṃ, agamamhā. Agamattha, agamatthuṃ. Agamase, agamavhaṃ. Agamiṃ, agamamhase.

Kammani agacchīyattha, gacchīyattha, agamīyattha, gamīyattha, agacchīyatthuṃ, gacchīyatthuṃ, agamīyatthuṃ, gamīyatthuṃ iccādi. Tathā aghammā, aghammū iccādi.

Hiyyattanīvibhatti.

458. Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātukasaññā hontīti hiyyattanādīnaṃ sabbadhātukasaññattā ‘‘ikārāgamo asabbadhātukamhī’’ti vutto ikārāgamo na bhavati.

Sabbadhātukaṃ.

459. Parokkhā a u, e ttha, aṃ mha, ttha re, tho vho, iṃmhe.

Aādayo dvādasa parokkhāsaññā honti. Akkhānaṃ indriyānaṃ paraṃ parokkhā, taddīpakattā ayaṃ vibhatti parokkhāti vuccati.

460. Apaccakkhe parokkhātīte.

Apaccakkhe vattuno indriyāvisayabhūte atīte kāle parokkhāvibhatti hoti. Atikkamma itoti atīto, hutvā atikkantoti attho.

Heṭṭhā vuttanayena parokkhāparassapadapaṭhamapurisekavacanaṃ a. ‘‘Bhū a’’itīdha –

Vipariṇāmena ‘‘dhātūna’’nti vattate.

461. Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Dhātūnamādibhūtānaṃ vaṇṇānamekassarānaṃ kvaci dvebhāvo hoti. Vavatthitavibhāsatthoyaṃ kvacisaddo, tena –

Kha cha sesu parokkhāyaṃ, dvebhāvo sabbadhātunaṃ;

Appaccaye juhotyādi-ssapi kiccādike kvaci.

‘‘Bhū bhū a’’itīdha –

462. Pubbobbhāso.

Dvebhūtassa dhātussa yo pubbo avayavo, so abbhāsasañño hotīti abbhāsasaññā.

Abbhāsaggahaṇamanuvattate.

463. Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti vā, akāro ca. Vavatthitavibhāsatthoyaṃ saddo. Tena –

Kha cha sesu avaṇṇassa,

Ikāro sagupussa ī;

Vāssa bhūssa parokkhāyaṃ,

Akāro nāparassimeti.

Ūkārassa akāro.

464. Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ vaggabyañjanānaṃ yathākkamaṃ paṭhamatatiyā hontīti bhakārassa bakāro.

465. Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti parokkhāvibhattiyanti bhūsaddassa bhūvaādeso, ‘‘saralopo mādesappaccayādimhī’’tiādinā saralopādi, so kira rājā babhūva, te kira babhūvu. Tvaṃ kira babhūve.

‘‘Dhātūhī’’ti vattate, sīhagatiyā kvaciggahaṇañca.

466. Ikārāgamo asabbadhātukamhi.

Sabbasmiṃ asabbadhātukamhi pare kvaci dhātūhi paro ikārāgamo hoti.

Asabbadhātuke byañja-nādimhe vāyamāgamo;

Kvacādhikārato byañja-nādopi kvaci no siyā.

Ettha ca ‘‘na sabbadhātukaṃ asabbadhātuka’’miti katvā ‘‘hiyyattanī sattamī pañcamī vattamānā sabbadhātuka’’nti hiyyattanīādīnaṃ sabbadhātukasaññāya vuttattā tadaññā catasso vibhattiyo asabbadhātukanti vuccati.

Tumhe kira babhūvittha. Ahaṃ kira babhūvaṃ, mayaṃ kira babhūvimha. Attanopade so babhūvittha, babhūvire. Babhūvittho, babhūvivho. Babhūviṃ, babhūvimhe.

Kammani attanopade īkārāgamayappaccayikārāgamā, anubabhūvīyittha, yappaccayassa asabbadhātukamhi ‘‘kvaci dhātū’’tiādinā lope kate ivaṇṇāgamo na bhavati, tayā kira anubabhūvittha, anubabhūvire iccādi. Bhāve babhūvīyittha, babhūvittha vā.

Tathā papaca, papacū. Papace, papacittha. Papacaṃ, papacimha. Papacittha, papacire. Papacittho, papacivho. Papaciṃ, papacimhe.

Kammani papaccittha, papaccire iccādi. Tathā apacca, apaccū iccādi.

Gamimhi ‘‘kvacādivaṇṇāna’’ntiādinā dvebhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

467. Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa cavaggo hotīti vakārassa jakāro, ‘‘kvaci dhātū’’tiādinā anabbhāsassa paṭhamapurisekavacanamhi dīgho. So gāmaṃ jagāma kira, jagama vā, jagamu. Jagame, jagamittha. Jagamaṃ, jagamimha. Jagamittha, jagamire. Jagamittho, jagamivho. Jagamiṃ, jagamimhe.

Kammani jagamīyittha, jagamittha vā iccādi.

Parokkhāvibhatti.

468. Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, amhe.

Īādayo dvādasa ajjatanīsaññā honti. Ajja bhavo ajjatano, taddīpakattā ayaṃ vibhatti ajjatanīti vuccati.

‘‘Apaccakkhe, atīte, paccakkhe’’ti ca vattate.

469. Samīpejjatanī.

Samīpe samīpato paṭṭhāya ajjappabhuti atīte kāle paccakkhe ca apaccakkhe ca ajjatanīvibhatti hotīti ajjatanīparassapadapaṭhamapurisekavacanaṃ ī.

Pure viya akārāgamo, vuddhādi ca, ‘‘kvaci dhātuvibhattī’’tiādinā īmhādivibhattīnaṃ kvaci rassattaṃ, oāavacanānaṃ itthaamādesā ca, saralopādi, so abhavi, abhavī vā, akārāgamābhāve bhavi.

Maṇḍūkagatiyā ‘‘vā’’ti vattate.

470. Sabbato uṃ iṃ su.

Sabbehi dhātūhi uṃvibhattissa iṃsvādeso hoti vā.

Te abhaviṃsu, bhaviṃsu vā, abhavuṃ, bhavuṃ vā. Tvaṃ abhavi, bhavi vā, abhavo, bhavo vā, tumhe abhavittha, bhavittha vā, ikārāgamo. Ahaṃ abhaviṃ, bhaviṃ vā, mayaṃ abhavimha, bhavimha vā, abhavimhā, bhavimhā vā. So abhavittha, bhavittha vā, abhavā, bhavā vā, abhavū, bhavū vā. Abhavise, bhavise vā, abhavivhaṃ, bhavivhaṃ vā. Abhavaṃ, bhavaṃ vā, abhava, bhava vā, abhavimhe, bhavimhe vā.

Kammani yappaccayalope vuddhiavādesādi, sukhaṃ tayā anubhavittha, anvabhūyittha, anubhūyittha vā iccādi. Parassapadatte tayā anvabhūyi, anubhūyi, anvabhūyī, anubhūyī vā, anvabhūyiṃsu, anubhūyiṃsu, anvabhūyuṃ, anubhūyuṃ. Tvaṃ anvabhūyi, anubhūyi, tumhe anvabhūyittha, anubhūyittha. Ahaṃ anvabhūyiṃ, anubhūyiṃ, mayaṃ anvabhūyimha, anubhūyimha, anvabhūyimhā, anubhūyimhā vā. Bhāve abhavittha, abhūyittha tayā.

So apaci, paci, apacī, pacī vā, te apaciṃsu, paciṃsu, apacuṃ, pacuṃ. Tvaṃ apaci, paci, apaco, paco vā, tumhe apacittha, pacittha. Ahaṃ apaciṃ, paciṃ, mayaṃ apacimha, pacimha, apacimhā, pacimhā vā. So apacittha, pacittha, apacā, pacā vā, apacū, pacū. Apacise, apacivhaṃ. Apacaṃ, pacaṃ, apaca, paca vā, apacimhe, pacimhe.

Kammani apaccittha, paccittha iccādi. Parassapadatte apacci, pacci, apaccī, paccī vā, apacciṃsu, pacciṃsu, apaccuṃ, paccuṃ. Apacci, pacci, apacco, pacco vā, apaccittha, paccittha. Apacciṃ, pacciṃ, apaccimha, paccimha, apaccimhā, paccimhā vā.

So gāmaṃ agacchī, gacchī, agacchi, gacchi vā, te agacchiṃsu, gacchiṃsu, agacchuṃ, gacchuṃ. Tvaṃ agacchi, gacchi, agaccho, gaccho vā, tumhe agacchittha, gacchittha. Ahaṃ agacchiṃ, gacchiṃ, mayaṃ agacchimha, gacchimha, agacchimhā, gacchimhā vā.

‘‘Kvaci dhātū’’tiādinā ajjatanimhi gamissa cchassa kvaci ñchādeso, agañchi, gañchi, agañchī, gañchī vā, te agañchiṃsu, gañchiṃsu, agañchuṃ, gañchuṃ. Tvaṃ agañchi, gañchi, agañcho, gañcho vā, tumhe agañchittha, gañchittha. Ahaṃ agañchiṃ, gañchiṃ, mayaṃ agañchimha, gañchimha, agañchimhā, gañchimhā vā.

Cchādesābhāve so agami, gami, agamī, gamī vā, ‘‘karassa kāsattamajjatanimhī’’ti ettha bhāvaniddesena, ‘‘sattamajjatanimhī’’ti yogavibhāgena vā game ‘‘kvaci dhātū’’tiādinā byañjanato ākārāgamo, agamāsi, uṃvacanassa kvaci aṃsvādeso, ucāgamo tthamhesu kvaci, agamiṃsu, gamiṃsu, agamaṃsu, gamaṃsu, agamuṃ, gamuṃ, tvaṃ agami, gami, agamo, gamo vā, agamittha, gamittha, agamuttha, gamuttha. Ahaṃ agamiṃ, gamiṃ, agamimha, gamimha, agamumha, gamumha, agamimhā, gamimhā vā.

‘‘Kvaci dhātū’’tiādinā gamissa ajjatanimhi deso ca, so ajjhagā, paralopo, te ajjhaguṃ. Tvaṃ ajjhago, tumhe ajjhaguttha. Ahaṃ ajjhagiṃ, mayaṃ ajjhagumha.

Attanopade so agacchittha, gacchittha, agañchittha, gañchittha iccādi. Cchādesābhāve so agamittha, gamittha, agamā, gamā, te agamū, gamū, ajjhagū, agū. Tvaṃ agamise, gamise, agamivhaṃ, gamivhaṃ. Ahaṃ agamaṃ, gamaṃ, agama, gama, ajjhagaṃ vā, agamimhe, gamimhe.

Kamme gāmo agacchīyittha tena, gacchīyittha, agañchiyittha, gañchiyittha, agamīyittha, gamīyittha, agamittha, gamittha iccādi. Parassapadatte agacchīyi, gacchīyi vā, agamīyi, gamīyi vā, agacchīyuṃ, agamīyuṃ vā. Tathā aghammīyi, aghammīyiṃsu iccādi.

‘‘Hiyyattanī, ajjatanī’’ti ca vattate.

471. Māyoge sabbakāle ca.

Yadāyogo, tadā hiyyattanajjatanīvibhattiyo sabbakālepi honti, casaddena pañcamī ca. Mā bhavati, mā bhavā, mā bhavissatīti vā atthe hiyyattanajjatanīpañcamī vibhattiyo, sesaṃ neyyaṃ, so mā bhavā, mā bhavī, mā te bhavantvantarāyā. Mā pacā, mā pacī, mā pacatu. Mā gacchā, mā gacchī, mā gacchatu. Mā kañci pāpamāgamā, mā agami, mā gamā, mā gamī, mā gametu. Tvaṃ mā gaccho, mā gacchi, mā gacchāhi iccādi.

Atītakālikavibhatti.

472. Bhavissantī ssati ssanti, ssasi ssatha, ssāmissāma, ssate ssante, ssase ssavhe, ssaṃssāmhe.

Ssatyādīnaṃ dvādasannaṃ vacanānaṃ bhavissantīsaññā hoti. Bhavissatīti bhavissanto, taṃkāladīpakattā ayaṃ vibhatti bhavissantīti vuccati.

473. Anāgate bhavissantī.

Anāgate kāle bhavissantīvibhatti hoti.

Atītepi bhavissantī, taṃkālavacanicchayā;

‘‘Anekajātisaṃsāraṃ, sandhāvissa’’ntiādisu.

Na āgato anāgato, paccayasāmaggiyaṃ sati āyatiṃ uppajjanārahoti attho, ikārāgamo, vuddhiavādesā, saralopādi ca.

Bhavissati, bhavissanti. Bhavissasi, bhavissatha. Bhavissāmi, bhavissāma. Bhavissate, bhavissante. Bhavissase, bhavissavhe. Bhavissaṃ, bhavissāmhe.

Kamme yappaccayalopo, sukhaṃ tayā anubhavissate, anubhavissante. Anubhavissase, anubhavissavhe. Anubhavissaṃ, anubhavissāmhe. Parassapadatte anubhavissati devadattena, anubhavissanti iccādi. Bhāve bhavissate tena, yappaccayalopābhāve anubhūyissate, anubhūyissante iccādi. Bhāve bhūyissate.

Tathā pacissati, pacissanti. Pacissasi, pacissatha. Pacissāmi, pacissāma. Pacissate, pacissante. Pacissase, pacissavhe. Pacissaṃ, pacissāmhe.

Kamme paccissate odano devadattena, paccissante iccādi. Parassapadatte paccissati, paccissanti. Paccissasi, paccissatha. Paccissāmi, paccissāma.

Gacchissati, gacchissanti. Gacchissasi, gacchissatha. Gacchissāmi, gacchissāma. Gacchissate, gacchissante. Gacchissase, gacchissavhe. Gacchissaṃ, gacchissāmhe. So saggaṃ gamissati, gamissanti. Gamissasi, gamissatha. Gamissāmi, gamissāma iccādi.

Kamme gacchīyissate, gacchīyissante. Gacchīyissati, gacchīyissanti vā, gamīyissate, gamīyissante. Gamīyissati, gamīyissanti vā iccādi. Yappaccayalope gamissate, gamissante. Gamissati, gamissanti vā. Tathā ghammissati, ghammissanti iccādi.

Bhavissantīvibhatti.

484. Kālātipatti ssā ssaṃsu, sse ssatha, ssaṃssāmhā, ssatha ssisu, ssase ssavhe, ssiṃssāmhase.

Ssādīnaṃ dvādasannaṃ kālātipattisaññā hoti. Kālassa atipatanaṃ kālātipatti, sā pana viruddhapaccayūpanipātato, kāraṇavekallato vā kriyāya anabhinibbatti, taddīpakattā ayaṃ vibhatti kālātipattīti vuccati.

475. Kriyātipannetīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipattivibhatti hoti. Kriyāya atipatanaṃ kriyātipannaṃ, taṃ pana sādhakasattivirahena kriyāya accantānuppatti. Ettha ca kiñcāpi na kriyā atītasaddena voharitabbā, tathāpi takkiriyuppattippaṭibandhakarakriyāya kālabhedena atītavohāro labbhatevāti daṭṭhabbaṃ.

Kālātipattiparassapadapaṭhamapurisekavacanaṃ ssā, akārikārāgamā, vuddhiavādesā ca, ‘‘kvaci dhātū’’tiādinā ssā ssāmhāvibhattīnaṃ kvaci rassattaṃ, ssevacanassa ca attaṃ.

So ce paṭhamavaye pabbajjaṃ alabhissa, arahā abhavissa, bhavissa, abhavissā, bhavissāvā, te ce taṃ alabhissaṃsu, arahanto abhavissaṃsu, bhavissaṃsu. Evaṃ tvaṃ abhavissa, bhavissa, abhavisse vā, tumhe abhavissatha, bhavissatha. Ahaṃ abhavissaṃ, bhavissaṃ, mayaṃ abhavissamha, bhavissamha, abhavissāmhā, bhavissāmhā vā. So abhavissatha, abhavissisu. Abhavissase, abhavissavhe. Abhavissiṃ, abhavissāmhase.

Kamme anvabhavissatha, anvabhavissisu. Anvabhūyissatha vā iccādi. Parassapadatte anvabhavissa, anvabhavissaṃsu. Anvabhūyissa vā iccādi. Bhāve abhavissatha devadattena, abhūyissatha.

Tathā so ce taṃ dhanaṃ alabhissa, odanaṃ apacissa, pacissa, apacissā, pacissā vā, apacissaṃsu, pacissaṃsu. Apacissa, pacissa, apacisse, pacisse vā, apacissatha, pacissatha. Apacissaṃ, pacissaṃ, apacissamha, pacissamha, apacissāmhā, pacissāmhā vā. Apacissatha, pacissatha, apacissisu, pacissisu. Apacissase, pacissase, apacissavhe, pacissavhe. Apacissiṃ, pacissiṃ, apacissāmhase, pacissāmhase.

Kamme apacissatha odano devadattena, apacissisu. Yappaccayalopābhāve apacīyissatha iccādi. Parassapadatte apaccissa tena, paccissa, apaccissā, paccissā vā, apaccissaṃsu, paccissaṃsu iccādi.

So agacchissa, gacchissa, agacchissā, gacchissāvā, agacchissaṃsu, gacchissaṃsu. Tvaṃ agacchissa, gacchissa, agacchisse, gacchisse vā, agacchissatha, gacchissatha. Agacchissaṃ, gacchissaṃ, agacchissamha, gacchissamha, agacchissāmhā, gacchissāmhā vā. Agamissa, gamissa, agamissā, gamissā vā, agamissaṃsu, gamissaṃsu. Agamissa, gamissa, agamisse vā, agamissatha, gamissatha. Agamissaṃ, gamissaṃ, agamissamha, gamissamha, agamissāmhā, gamissāmhā vā. Agacchissatha, gacchissatha vā iccādi.

Kamme agacchīyissatha, agamīyissatha, agacchīyissa, agamīyissaiccādi. Tathā aghammissā, aghammissaṃsu iccādi.

Kālātipattivibhatti.

Pañcamī sattamī vatta-mānā sampatināgate;

Bhavissantī parokkhādī, catassotītakālikā.

Chakālikavibhattividhānaṃ.

Vikaraṇavidhāna

Isu icchākantīsu, pure viya dhātvantalopo, tyādyuppatti, appaccayo ca.

‘‘Dhātūna’’nti vattamāne –

476. Isuyamūnamanto ccho vā.

Isuyamuiccetesaṃ dhātūnaṃ anto ccho hoti vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘anto ccho vā’’ti yogavibhāgena āsassapi. So saggaṃ icchati, icchanti. Icchasi, icchatha. Icchāmi, icchāma. Cchādesābhāve asaṃyogantattā ‘‘aññesu cā’’ti vuddhi, esati, esanti iccādi.

Kamme attanopadassa yebhuyyena parassapadattameva payojīyati, tena cettha attanopade rūpāni saṅkhipissāma. So icchīyati, esīyati, issate, issati, yakārassa pubbarūpattaṃ. Tathā icchatu, esatu. Iccheyya, eseyya. Parokkhāhiyyattanīsu pana rūpāni sabbattha payogamanugamma payojetabbāni, icchi, esi. Icchissati, esissati. Icchissā, esissā icchādi.

Yamu uparame, nipubbo, cchādeso ca. Niyacchati, niyacchanti. Niyamati, niyamanti. Saṃpubbo ‘‘saye cā’’ti ñattaṃ, dvittañca. Saññamati, saññamanti.

Kamme niyacchīyati, niyamīyati, niyammati, saññamīyati vā. Tathā niyacchatu, saññamatu. Niyaccheyya, saññameyya. Niyacchī, saññamī. Niyacchissati, saññamissati. Niyacchissa, saññamissa iccādi.

Āsa upavesane, yogavibhāgena cchādeso, rassattaṃ. Acchati, acchanti. Acchasi, acchatha. Acchāmi, acchāma. Aññatra upapubbo upāsati, upāsanti. Acchīyati, upāsīyati. Acchatu, upāsatu. Accheyya, upāseyya. Acchī, upāsī. Acchissati, upāsissati. Acchissa, upāsissa iccādi.

Labha lābhe, labhati, labhanti. Labhasi, labhatha. Labhāmi, labhāma. Labhate, labhante. Labhase, labhavhe. Labhe, labhāmhe.

Kamme yakārassa pubbarūpatte kate ‘‘kvaci dhātū’’tiādinā purimabhakārassa bakāro, labbhate, labbhante. Labbhati, labbhanti. Labbhataṃ, labbhatu. Labbhe, labbheyya.

Ajjatanimhi ‘‘vā, antalopo’’ti ca vattamāne –

477. Labhasmā ī iṃnaṃ tthatthaṃ.

Labhaiccetasmā dhātuto paresaṃ īiṃnaṃ vibhattīnaṃ ttha tthaṃiccete ādesā honti vā, dhātvantassa lopo ca. Alattha, alabhi, labhi, alabhiṃsu, labhiṃsu. Alabho, labho, alabhi, labhi, alabhittha, labhittha. Alatthaṃ, alabhiṃ, labhiṃ, alabhimha, labhimha iccādi.

Bhavissantimhi ‘‘karassa sappaccayassa kāho’’ti ettha sappaccayaggahaṇena vaca muca bhujādito ssassakhādeso, vasa chida labhādito chādeso ca vā hotīti ssassa chādeso, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, lacchati, lacchanti. Lacchasi, lacchatha. Lacchāmi, lacchāma. Chādesābhāve labhissati, labhissanti. Labhissasi, labhissatha. Labhissāmi, labhissāma iccādi. Alabhissa, alabhissaṃsu iccādi.

Vaca viyattiyaṃ vācāyaṃ, vacati, vacanti. Vacasi, vacatha. Vacāmi, vacāma.

Kamme attanopade, yappaccaye ca kate –

478. Vaca vasa vahādīnamukāro vassa ye.

Vaca vasa vahaiccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yappaccaye pare, ādisaddena vaḍḍhassa ca. ‘‘Vassa a va’’iti samāsena dutiyañcettha vaggahaṇaṃ icchitabbaṃ, tena akārassapi ukāro hoti, purimapakkhe paralopo. ‘‘Tassa cavagga’’iccādinā sadhātvantassa yakārassa cakāro, dvittaṃ. Uccate, uccante. Vuccate, vuccante. Vuccati, vuccanti vā iccādi. Tathā vacatu, vuccatu. Vaceyya, vucceyya. Avacā, avaccā, avacū, avaccū. Avaca, avaco, avacuttha. Avaca, avacaṃ, avacamhā. Avacuttha iccādi.

479. Vacassajjatanimhi makāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi. Avoci, avocuṃ. Avoco, avocuttha. Avociṃ, avocumha, ukārāgamo. Avoca, rassattaṃ, avocu iccādi. Avuccittha.

Bhavissantimhi sappaccayaggahaṇena ssassa khādeso, ‘‘byañjanantassā’’ti vattamāne ‘‘ko khe cā’’ti dhātvantassa deso, vakkhati, vakkhanti. Vakkhasi, vakkhatha. Vakkhāmi, vakkhāma iccādi.

Vasa nivāse, vasati, vasanti.

Kamme uttaṃ, pubbarūpattañca vussati, vussanti iccādi. Vasatu. Vaseyya. Avasi, vasi.

Bhavissantiyaṃ ssassa chādeso, dhātvantassa cakāro ca, vacchati, vacchanti. Vacchasi, vacchatha. Vacchāmi, vacchāma. Vasissati, vasissanti. Avasissa, avasissaṃsu.

Tathā ruda assuvimocane, rodati, rucchati. Rodissati iccādi.

Kusa akkose, āpubbo dvittarassattāni, appaccayavuddhiyo ca. Akkosati. Akkosatu. Akkoseyya.

‘‘Antalopo’’ti vattate, maṇḍūkagatiyā ‘‘vā’’ti ca.

480. Kusasmā dī cchi.

Kusa iccetasmā dhātuto īvibhattissa cchiādeso hoti, dhātvantassa lopo ca. Akkocchi maṃ, akkosi vā. Akkosissati. Akkosissa iccādi.

Vaha pāpuṇane, vahati, vahanti.

Kamme attanopade, yappaccaye ca kate –

‘‘Ye’’ti vattate.

481. Ha vipariyayo lo vā.

Hakārassa vipariyayo hoti yappaccaye pare, yappaccayassa ca lakāro hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena ‘‘gayhatī’’tiādīsu lattaṃ na hoti, nimittabhūtassa yakārassevetaṃ lattaṃ, ‘‘vacavasa’’iccādinā uttaṃ. Vuyhati, vulhati, vuyhanti. Vahatu, vuyhatu. Vaheyya, vuyheyya. Avahī, avuyhittha, avahittha. Avahissati, vuyhissati. Avahissa, avuyhissa iccādi.

Jara vayohānimhi.

482. Jaramarānaṃ jīrajīyyamīyyā vā.

Jaramara iccetesaṃ dhātūnaṃ jīrajīyyamīyyādesā honti vā, saralopādi. Jīrati, jīranti. Jīyyati, jīyyanti. ‘‘Kvacā’’disuttena ekayakārassa kvaci lopo hoti. Jīyati, jīyanti.

Kamme jīrīyati, jīrīyanti. Jīyiyyati, jīyiyyanti. Jīratu, jīyyatu. Jīreyya, jīyyeyya. Ajīrī, jīrī, jīyyī. Jīrissati, jīyyissati. Ajīrissa, ajīyyissa.

Mara pāṇacāge, mīyyādeso, mīyyati, mīyyanti. Mīyati, mīyanti vā. Marati, maranti iccādi.

Disa pekkhaṇe.

483. Disassa passa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā. Vavatthitavibhāsatthoyaṃ saddo, tena dissādeso kammani sabbadhātuke eva. Passati, passanti. Dakkhati, dakkhanti.

Kammani yakāralopo, dissate, dissante. Dissati, dissanti. Vipassīyati, dakkhīyati. Passatu, dakkhatu, dissatu. Passeyya, dakkheyya, disseyya.

Hiyyattaniyaṃ ‘‘kvaci dhātū’’tiādinā dhātuikārassa attaṃ, addasā, addasa. Kammani adissa.

Tathā apassi, passi, apassiṃsu, passiṃsu. Apassi, passi, apassittha, passittha. Apassiṃ, passiṃ, apassimha, passimha. Addasi, dasi, addasaṃsu, dasaṃsu. Kammani adissaṃsu. Addakkhi, addakkhiṃsu.

Passissati, passissanti. ‘‘Bhavissantimhi ssassa cā’’ti yogavibhāgena ssassa lopo, ikārāgamo ca, dakkhiti, dakkhinti. Lopābhāve dakkhissati, dakkhissanti. Apassissa, adakkhissa iccādi.

Sada visaraṇagatyāvasānesu.

‘‘Sabbatthā’’ti vattate, maṇḍūkagatiyā ‘‘kvacī’’ti ca.

484. Sadassa sīdattaṃ.

Sadaiccetassa dhātussa sīdādeso hoti sabbattha vibhattippaccayesu kvaci. Sesaṃ neyyaṃ. Nisīdati, nisīdanti. Bhāve nisajjate, idha kvacādhikārena sīdā-deso na bhavati. Nisīdatu. Nisīde. Nisīdi. Nisīdissati. Nisīdissa iccādi.

Yaja devapūjāsaṅgatikaraṇadānesu. Yajati, yajanti.

Kammani ‘‘yamhī’’ti vattate.

485. Yajassādissi.

Yajaiccetassa dhātussa ādissa yakārassa ikārādeso hoti yappaccaye pare, saralopo. Ijjate mayā buddho. Tathā yajatu, ijjataṃ. Yaje, ijjetha. Yaji, ijjittha. Yajissati, ijjissate. Yajissa, ijjissatha iccādi.

Vada viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayo ca.

‘‘Vā’’ti vattate.

486. Vadassa vajjaṃ.

Vadaiccetassa dhātussa sabbassa vajjādeso hoti vā sabbāsu vibhattīsu. Vibhatyādhikārattā cettha sabbāsūti atthato siddhaṃ.

‘‘Vā’’ti vattate.

487. Lopañcettamakāro.

Bhūvādito paro appaccayo ettamāpajjate, lopañca vā. Vikaraṇakāriyavidhippakaraṇato cettha akāroti appaccayo gayhati.

Bhūvādito juhotyādi-to ca appaccayo paro;

Lopamāpajjate nāñño, vavatthitavibhāsatoti.

Appaccayassa ekāro, saralopādi, vajjeti, vadeti, vadati, antimhi –

488. Kvaci dhātuvibhattippaccayānaṃ dīghaviparītādesalopāgamā ca.

Idha dhātvādhikāre ākhyāte, kitake ca avihitalakkhaṇesu payogesu kvaci dhātūnaṃ, tyādivibhattīnaṃ, dhātuvihitappaccayānañca dīghatabbiparītaādesalopāgamaiccetāni kāriyāni jinavacanānurūpato bhavanti. Tattha –

Nāmhi rasso kiyādīnaṃ, saṃyoge caññadhātunaṃ;

Āyūnaṃ vā vibhattīnaṃ, mhā, ssāntassa ca rassatā.

Gamito cchassa ñcho vāssa, gamissajjatanimhi gā;

Ucāgamo vā tthamhesu, dhātūnaṃ yamhi dīghatā.

Eyyeyyāseyyāmettañca, vā ssessettañca pāpuṇe;

Okārā attamittañca, ātthā papponti vā tthathe.

Tathā brūtoti antīnaṃ, au vāha ca dhātuyā;

Parokkhāya vibhattimhi, anabbhāsassa dīghatā.

Saṃyoganto akārettha, vibhattippaccayādi tu;

Lopa māpajjate nicca-mekārokārato paroti.

Ekārato parassa antiakārassa lopo, vajjenti, vadenti, vadanti. Vajjesi, vadesi, vadasi, vajjetha, vadetha, vadatha. Vajjemi, vajjāmi, vademi, vadāmi, vajjema, vadema, vajjāma, vadāma.

Kammani vajjīyati, vajjīyanti. Vajjati, vajjanti. Vadīyati vā. Vajjetu, vadetu, vadatu. Vajje, vajjeyya, vade, vadeyya, vajjeyyuṃ, vadeyyuṃ. Vajjeyyāsi, vajjesi, vadeyyāsi. Avadi, vadi, vadiṃsu. Vadissati, vadissanti. Avadissa iccādi.

Kamu padavikkhepe, appaccaye kate ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, kavaggassa cavaggo.

Abbhāsaggahaṇamantaggahaṇaṃ, ggahaṇañca vattate.

489. Niggahītañca.

Abbhāsante niggahītañcāgamo hoti vā. Vavatthitavibhāsatthoyaṃ saddo, tena kamādīnamevetaṃ. Caṅkamati, caṅkamanti iccādi. Kamati, kamanti iccādi.

Cala kampane, cañcalati, calati.

Cala dalane, daddallati.

Jhecintāyaṃ, appaccaye ‘‘o, sare, e’’ti ca adhikicca ‘‘te āvāyā’’ti yogavibhāgena akāritepi ekārassa āyādeso, jhāyati, jhāyanti iccādi, visesavidhānaṃ.

Avuddhikabhūvādinayo.

Tuda byathane, tyādyuppatti appaccayo, ‘‘aññesu cā’’ti etthānuvattita ggahaṇena tudādīnaṃ vuddhiabhāvova viseso, tudati, tudanti. Tudasi, tudatha. Tudāmi, tudāma.

Kamme ‘‘tassa cavagga’’iccādinā sadakārassa yappaccayassa jakāro dvittaṃ, tujjate, tujjante. Tujjati, tujjanti, tujjare vā. Tathā tudatu, tudantu. Tude, tudeyya, tudeyyuṃ. Atudi, tudiṃsu. Atudi, atudittha. Atudiṃ, atudimha. Atujjittha, atujji. Tudissati. Atudissa iccādi.

Visa pavesane papubbo, so gāmaṃ pavisati, pavisanti. Pavisasi, pavisatha. Pavisāmi, pavisāma.

Kamme pavisiyyate, pavisiyyante. Pavisiyyati, pavisiyyanti. Pavissate vā. Tathā pavisatu, pavisantu. Paviseyya. Pāvisi, pavisi, pāvekkhi pathaviṃ, ‘‘kvaci dhātū’’tiādinā ajjatanimhi visassa vekkhādeso ca. Pāvisiṃsu, pavisiṃsu.

Kamme pāvisīyittha, pavisīyittha, pāvisīyi, pavisīyi. Pavisissati, pavisissanti. Pavisīyissate, pavisissate. Pāvisissa. Pāvisīyissa iccādi.

Nuda khepe, nudati, nudanti.

Disa atisajjane, uddisati, uddisanti.

Likha lekhane, likhati, likhanti.

Phusa samphasse, phusati, phusanti iccādi.

Tudādinayo.

Hū, bhū sattāyaṃ, tyādyuppatti ‘‘bhūvādito a’’iti appaccayo, ‘‘vā’’ti adhikicca ‘‘lopañcettamakāro’’ti bhūvādito parassa appaccayassa lopo, ‘‘aññesu cā’’ti vuddhi. So hoti, te honti, ‘‘kvaci dhātū’’tiādinā parasarassa lopo. Hosi, hotha. Homi, homa. Bhāve hūyate.

Tathā hotu, hontu. Hohi, anakāraparattā hilopo na bhavati, hotha. Homi, homa. Bhāve hūyataṃ.

Sattamiyaṃ saralopādi, heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Heyyaṃ vā. Bhāve hūyetha.

Hiyyattaniyaṃ appaccayalope ‘‘kvaci dhātū’’tiādinā dhātussa ūkārassa uvādeso. Ahuvā, ahuvu, ahuvū. Ahuva, ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Bhāve ahūyattha.

Ajjatanimhi ‘‘kvaci dhātū’’tiādinā to īvibhattissa lopo rassattaṃ, so ahu, lopābhāve ‘‘karassa kāsattamajjatanimhī’’ti ettha ‘‘sattamajjatanimhī’’ti yogavibhāgena gamo, vuddhi, ahosi, ahesuṃ, ‘‘kvaci dhātū’’tiādinā okārassekāro. Ahavuṃ vā. Ahosi, ahosittha. Ahosiṃ, ahuṃ, parasarassa lopo, rassattañca, ahosimha, ahumha, rassattaṃ. Bhāve ahūyittha.

‘‘Hi lopaṃ vā’’ti ito ‘‘lopo, vā’’ti ca vattate.

490. Hotissare’hohe bhavissantimhi ssassa ca.

iccetassa dhātussa saro eha oha ettamāpajjate bhavissantimhi vibhattimhi, ssassa ca lopo hoti vā. Ikārāgamo, saralopādi.

Hehiti, hehinti. Hehisi, hehitha. Hehāmi, hehāma. Lopābhāve – hehissati, hehissanti. Hehissasi, hehissatha. Hehissāmi, hehissāma. Ohādese – hohiti, hohinti. Hohisi, hohitha. Hohāmi, hohāma. Tathā hohissati, hohissanti. Hohissasi, hohissatha. Hohissāmi, hohissāma. Ekārādese – heti, henti. Hesi, hetha. Hemi, hema. Hessati, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Bhāve hūyissate.

Kālātipattiyaṃ ahavissa, ahavissaṃsu. Ahuyissatha iccādi.

Hū, bhū sattāyaṃ, bhū itīdha anupubbo, tyādyuppatti appaccayassa lopavuddhiyo, anubhoti, anubhonti. Anubhosi, anubhotha. Anubhomi, anubhoma.

Kamme anubhūyati, anubhūyanti. Tathā anubhotu, anubhontu. Anubhohi, anubhotha. Anubhomi, anubhoma. Anubhūyatu, anubhūyantu. Anubhave, anubhaveyya. Anubhūyeyya. Anubhosi, anubhavi. Anubhossati, anubhossanti. Anubhossasi, anubhossatha. Anubhossāmi, anubhossāma. Anubhavissati vā. Anubhossa, anubhavissa vā iccādi.

saye appaccayalopo, vuddhi ca, seti, senti. Sesi, setha. Semi, sema. Sete, sente iccādi.

Appaccayalopābhāve –

‘‘Sare’’ti vattate, dhātuggahaṇañca.

491. E aya.

Ekārassa dhātvantassa sare pare ayādeso hoti, saralopādi. Sayati, sayanti. Sayasi, sayatha. Sayāmi, sayāma.

Kamme atipubbo, ‘‘kvaci dhātvā’’dinā yamhi rassasarassa dhātvantassa dīgho, atisīyate, atisīyante. Atisīyati, atisīyanti. Bhāve sīyate.

Tathā setu, sentu. Sehi, setha. Semi, sema. Sayatu, sayantu. Saya, sayāhi, sayatha. Sayāmi, sayāma. Sayataṃ, sayantaṃ. Sayassu, sayavho. Saye, sayāmase. Atisīyataṃ, atisīyantaṃ. Atisīyatu, atisīyantu. Bhāve sīyataṃ.

Saye, sayeyya, sayeyyuṃ. Atisīyeyya. Bhāve sīyetha.

Asayi, sayi, asayiṃsu, sayiṃsu, asayuṃ. Sāgame atisesi, atisesuṃ. Kamme accasīyittha, accasīyi, atisīyi. Bhāve sīyittha.

Sayissati, sayissanti. Ikārāgamābhāve sessati, sessanti. Kamme atisīyissatha, atisīyissati. Bhāve sīyissate.

Asayissā, asayissaṃsu. Kamme accasīyissatha iccādi.

pāpuṇane, dvikammakoyaṃ, ajaṃ gāmaṃ neti, nenti. Nesi, netha. Nemi, nema. Lopābhāve nayati, nayanti iccādi. Kamme nīyate gāmaṃ ajo devadattena, nīyare, nīyante. Nīyati, nīyanti.

Tathā netu, nayatu. Nīyataṃ, nīyantaṃ. Naye, nayeyya. Nīyetha, nīyeyya. Anayi, nayi, anayiṃsu, nayiṃsu. Vinesi, vinesuṃ. Anīyittha, nīyittha. Nayissati, nessati. Nayissate, nīyissate, nīyissati. Anayissa, anīyissa iccādi.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattate.

492. Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Tiṭṭhati, tiṭṭhanti. Ṭhāti, ṭhanti. Lopābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo ca rassattaṃ, saṃpubbo saṇṭhahati, saṇṭhahanti. Ette adhiṭṭheti, adhiṭṭhenti.

Kamme

493. Yamhi dādhā mā ṭhā hā pā maha mathādīnamī.

Bhāvakammavisaye yamhi paccaye pare dā dhā mā ṭhā hāpā maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate, niccatthoyamārambho. Upaṭṭhīyati, upaṭṭhīyanti. Hakārāgame rassattaṃ, īkārāgamo ca, patiṭṭhahīyati, patiṭṭhahīyanti. Bhāve ṭhīyate.

Tathā tiṭṭhatu, tiṭṭhantu. Ṭhātu, ṭhantu. Saṇṭhahatu, saṇṭhahantu. Tiṭṭhe, tiṭṭheyya. Saṇṭhe, saṇṭheyya, saṇṭheyyuṃ. Saṇṭhahe, saṇṭhaheyyuṃ. Aṭṭhāsi, aṭṭhaṃsu. Saṇṭhahi, saṇṭhahiṃsu. Pakiṭṭhissati, patiṭṭhissanti. Ṭhassati, ṭhassanti. Patiṭṭhahissati, patiṭṭhahissanti. Patiṭṭhissa, patiṭṭhissaṃsu. Patiṭṭhahissa, patiṭṭhahissaṃsu iccādi.

pāne, ‘‘vā’’ti vattate.

494. pibo.

iccetassa dhātussa pibādeso hoti vā. Vavatthitavibhāsatthoyaṃ saddo.

Pibati. Pibatu. Pibeyya. ‘‘Kvaci dhātvā’’dinā bakārassa vakāro, pivati, pivanti. Pāti, pānti, panti vā. Pīyate, pīyante. Pīyati, pīyanti. Pivatu. Piveyya. Apāyi, pivi. Pivissati. Apivissa iccādi.

Asa bhuvi, vibhattuppatti, appaccayalopo, asa itīdha –

‘‘Asasmā, antalopo’’ti ca vattate.

495. Tissa tthittaṃ.

Asaiccetasmā dhātumhā parassa tissa vibhattissa tthittaṃ hoti, dhātvantassa lopo ca. Atthi.

‘‘Vā’’ti vattate.

496. Sabbatthāsassādi lopo ca.

Sabbattha vibhattippaccayesu ca asaiccetāya dhātuyā ādissa lopo hoti vā, vavatthitavibhāsatthoyaṃ saddo. Santi.

‘‘Asasmā, antalopo’’ti ca adhikāro.

497. Simhi ca.

Asadhātussa antalopo hoti simhi vibhattimhi ca. Tvaṃ asi.

498. Thassa tthattaṃ.

Asaiccetāya dhātuyā parassa thassa vibhattissa tthattaṃ hoti, dhātvantassa lopo ca. Tumhe attha.

‘‘Vā’’ti vattate.

499. Asasmā mimānaṃ mhimhāntalopo ca.

Asaiccetāya dhātuyā parāsaṃ mi maiccetāsaṃ vibhattīnaṃ mhimhaiccete ādesā honti vā, dhātvantassa lopo ca. Amhi, amha. Asmi, asma.

500. Tussa tthuttaṃ.

Asaiccetāya dhātuyā parassa tussa vibhattissa tthuttaṃ hoti, dhātvantassa lopo ca. Atthu. Asassādilopo ca, santu. Āhi, attha. Asmi, asma.

Sattamiyaṃ asassādilopo, ‘‘kvaci dhātū’’tiādinā asato eyyaeyyuṃ vibhattīnaṃ iyāiyuñca honti. Siyā, siyuṃ.

Lopābhāve ‘‘kvaci dhātvā’’dinā asato eyyādīnaṃ sadhātvantānaṃ ssa ssu ssa ssatha ssaṃ ssāmaādesā honti.

Evamassa vacanīyo, assu. Assa, assatha. Assaṃ, assāma.

Ajjataniyaṃ akārāgamo, dīgho ca, āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimha.

‘‘Vā, asassā’’ti ca vattate.

501. Asabbadhātuke bhū.

Asasseva dhātussa bhūādeso hoti vā asabbadhātuke. Bhavissati, bhavissanti. Abhavissa, abhavissaṃsu.

ti kimatthaṃ? Āsuṃ.

Brū viyattiyaṃ vācāyaṃ, tyādyuppatti, appaccayalopo ca.

‘‘Kvacī’’ti vattate.

502. Brūto ī timhi.

Brūiccetāya dhātuyā paro īkārāgamo hoti timhi vibhattimhi kvaci, vuddhiavādesā, saralopādi. Bravīti, brūti, ‘‘aññesu cā’’ti suttānuvattitavāggahaṇena brūdhātussa byañjane vuddhi na hoti, bahuvacane ‘‘jhalānamiyuvā sare vā’’ti ūkārassa sare uvādeso, bruvanti. ‘‘Kvaci dhātvā’’dinā brūto tiantīnaṃa u ādesā brūssa āhādeso ca.

Āha, āhu. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvavhe. Bruve, brūmhe. Brūtu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ. Bruve, bruveyya, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Abruvā, abruvū.

Parokkhāyaṃ ‘‘brūbhūnamāhabhūvā parokkhāya’’nti brūdhātussa āhaādeso, saralopādi, supine kira māha, tenāhu porāṇā, āhaṃsu vā iccādi.

Ajjataniyaṃ abravi, abruvi, abravuṃ. Bravissati. Abravissa iccādi.

Hana hiṃsāgatīsu, timhi kvaci appaccayalopo, hanti, hanati, hananti. Hanasi, hanatha. Hanāmi, hanāma.

Kamme ‘‘tassa cavagga’’iccādinā ñattaṃ, dvittañca, haññate, haññante, haññare. Haññati, haññanti. Hanatu, hanantu. Haneyya.

‘‘Hanassā’’ti vattate.

503. Vadho vā sabbattha.

Hanaiccetassa dhātussa vadhādeso hoti vā sabbattha vibhattippaccayesu, vavatthitavibhāsatthoyaṃ saddo. Vadheti. Vadhīyati. Vadhetu. Vadhīyatu. Vadheyya. Avadhi, avadhiṃsu. Ahani, ahaniṃsu. Vadhissati, hanissati. Khādese paṭihaṅkhāmi, paṭihanissāmi. Avadhissa, ahanissa iccādi.

Hūvādinayo.

Hu dānādanahabyappadānesu, tyādyuppatti, appaccayo ca, ‘‘kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dvittaṃ, ‘‘pubbobbhāso’’ti abbhāsasaññā.

‘‘Abbhāse’’ti vattate.

504. Hassa jo.

Hakārassa abbhāse vattamānassa jo hoti. ‘‘Lopañcetta makāro’’ti appaccayalopo, vuddhi. Juhoti.

Lopābhāve ‘‘jhalānaṃ, sare’’ti ca vattamāne –

505. Yavakārā ca.

Jhalasaññānaṃ ivaṇṇuvaṇṇānaṃ yakāravakārādesā honti sare pareti apadantassa ukārassa vakāro.

Juhvati, juhoti, juhvanti, juhonti. Juhvasi, juhosi, juhvatha, juhotha. Juhvāmi, juhomi, juhvāma, juhoma.

Kamme ‘‘kvaci dhātū’’tiādinā dīgho, hūyate, hūyante. Hūyati, hūyanti.

Tathā juhotu, juhontu, juhvantu vā. Juhe, juheyya, juheyyuṃ. Ajuhavi, ajuhavuṃ. Ajuhosi, ajuhosuṃ. Ahūyittha aggi. Juhissati, juhissanti. Juhossati, juhossanti vā. Ajuhissa, ajuhissaṃsu iccādi.

cāge, pure viya dvebhāvadesa appaccayalopā.

‘‘Abbhāse’’ti vattate.

506. Rasso.

Abbhāse vattamānassa sarassa rasso hoti.

Jahāti, jahanti. Jahāsi, jahātha. Jahāmi, jahāma.

Kamme ‘‘yamhi dādhāmāṭhāhāpāmahamathādīnamī’’ti dhātvantassa īkāro. Hīyate, hīyante, hīyare. Hīyati, hīyanti.

Tathā jahātu, jahantu. Jahe, jaheyya, jaheyyuṃ. Hīyetha, hīyeyya. Ajahāsi, ajahiṃsu, ajahāsuṃ. Pajahi, pajahiṃsu, pajahaṃsu, pajahuṃ. Kamme pajahīyittha, pajahīyi. Pajahissati, pajahissanti. Hīyissati, hīyissanti. Pajahissa, pajahissaṃsu iccādi.

dāne, tyādyuppatti, dvebhāvarassattāni, appaccayassa lopo, dadāti, dadanti. Dadāsi, dadātha. Dadāmi, dadāma.

Dvittābhāve maṇḍūkagatiyā ‘‘vā’’ti vattate.

507. Dādhātussa dajjaṃ.

iccetassa dhātussa sabbassa dajjādeso hoti vā, vavatthitavibhāsatthoyaṃ saddo, appaccayalopo. Dajjati, dajjanti. Dajjasi, dajjatha. Dajjāmi, dajjāma. Dajjādesābhāve ‘‘lopañcettamakāro’’ti appaccayassa ekāro, dānaṃ deti, denti. Desi, detha.

‘‘Vā’’ti vattate.

508. Dādantassaṃ mimesu.

iccetassa dhātussa antassa aṃ hoti vā mimaiccetesu paresu, niggahītassa vaggantattaṃ. Dammi, damma. Demi, dema.

Kamme ‘‘yamhi dādhā’’iccādinā īkāro, dīyate, dīyante. Dīyati, dīyanti. Dīyyate, dīyyante. Dīyyati, dīyyanti vā iccādi.

Dadātu, dadantu. Dadāhi, dadātha. Dadāmi, dadāma. Dadataṃ, dadantaṃ. Dadassu, dadavho. Dade, dadāmase. Dajjatu, dajjantu iccādi. Detu, dentu. Dehi, detha. Demi, dema. Kamme dīyataṃ, dīyantaṃ. Dīyatu, dīyantu.

Sattamiyaṃ dade, dadeyya, dadeyyuṃ. Dadeyyāsi, dadeyyātha. Dadeyyāmi, dadeyyāma. Dadetha, daderaṃ. Dadetho, dadeyyāvho. Dadeyyaṃ, dadeyyāmhe. Dajje, dajjeyya.

‘‘Kvaci dhātū’’tiādinā eyyassāttañca, dajjā, dajjuṃ, dajjeyyuṃ. Dajjeyyāsi, dajjeyyātha. Dajjaṃ, eyyāmissa amādeso ca, dajjeyyāmi, dajjeyyāma. Dvittābhāve deyya, deyyuṃ. Deyyāsi, deyyātha. Dīyetha, dīyeyya.

Hiyyattaniyaṃ adadā, adadū. Adado, adadattha. Adadaṃ, adadamha. Adadattha, adadamhase. Kamme adīyittha.

Ajjatanimhi adadi, adadiṃsu, adaduṃ. Adajji, adajjiṃsu. Adāsi, adaṃsu. Adāsi, ado, adittha. Adāsiṃ, adāsimha, adamha. Adādānaṃ purindado. Kamme adīyittha, adīyyi.

Bhavissantiyaṃ ikārāgamo, saralopādi, dadissati, dadissanti. Dajjissati, dajjissanti. Rassattaṃ, dassati, dassanti. Dassasi, dassatha. Dassāmi, dassāma. Dassate. Dīyissate, dīyissati.

Kālātipattiyaṃ adadissa, adajjissa, adajjissā, adassa, adassā, adassaṃsu. Adīyissatha, adīyissa iccādi.

Dhā dhāraṇe, pure viya vibhattuppatti, dvittarassattāni, appaccayalopo ca, ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti dhakārassa dakāro, dadhāti, dadhanti. Apipubbo tassa ‘‘tesu vuddhī’’tiādinā akāralopo, ‘‘kvaci dhātū’’tiādinā dhakārassa hakāro, rassattañca, dvāraṃ pidahati, pidahanti. Dvebhāvābhāve nidhiṃ nidheti, nidhenti.

Kamme dhīyate, dhīyati, pidhīyate, pidhīyati.

Tathā dadhātu, pidahatu, nidhetu, nidhentu. Dadhe, dadheyya, pidahe, pidaheyya, nidhe, nidheyya. Dadhāsi, pidahi. Dhassati, pidahissati, paridahessati. Adhassa, pidahissa iccādi.

Juhotyādinayo.

Avuddhikā tudādī ca, hūvādi ca tathāparo;

Juhotyādi catuddhevaṃ, ñeyyā bhūvādayo idha.

Bhūvādigaṇo.

Rudhādigaṇa

Rudha āvaraṇe, pure viya dhātusaññādimhi kate vibhattuppatti.

‘‘A’’iti vattate.

509. Rudhādito niggahītapubbañca.

Catuppadamidaṃ. Rudhaiccevamādito dhātugaṇato appaccayo hoti kattari vibhattippaccayesu, niggahītañca tato pubbaṃ hutvā āgamo hoti, tañca niggahītaṃ pakatiyā sarānugatattā dhātussarato paraṃ hoti. Casaddena iīeopaccayā ca, niggahītassa vaggantattaṃ. Idha saṃyogantattā na vuddhi hoti, tadāgamassa taggahaṇena gahaṇato.

So maggaṃ rundhati, rundhanti. Rundhasi, rundhatha. Rundhāmi, rundhāma. Rundhate, rundhante iccādi, ikārādippaccayesu pana rundhiti, rundhīti, rundheti, rundhotītipi hoti.

Kamme nipubbo yappaccayassa ‘‘tassa cavagga’’iccādinā sadhātvantassa jhakāre kate ‘‘vagge ghosā’’tiādinā dvittaṃ, maggo nirujjhate tena, nirujjhante. Parassapadatte nirujjhati, nirujjhanti. Nirujjhasi, nirujjhatha. Nirujjhāmi, nirujjhāma.

Rundhatu, rundhantu. Rundhāhi, rundhatha. Rundhāmi, rundhāma. Rundhataṃ, rundhantaṃ. Rundhassu, rundhavho. Rundhe, rundhāmase. Nirujjhataṃ, nirujjhantaṃ. Nirujjhatu, nirujjhantu. Rundhe, rundheyya, rundheyyuṃ. Rundhetha, rundheraṃ. Nirujjhetha, nirujjheyya iccādi. Rundhi, rundhiṃsu. Arundhi, nirujjhittha. Nirujjhi, nirujjhiṃsu. Rundhissati, rundhissanti. Nirujjhissate, nirujjhissante. Nirujjhissati, nirujjhissanti. Arundhissa, arundhissaṃsu. Nirujjhissatha, nirujjhissa iccādi.

Chidi dvidhākaraṇe, chindati, chindanti. Kamme chijjate, chijjante. Chijjati, chijjanti. Tathā chindatu, chindantu. Chijjatu, chijjantu. Chinde, chindeyya. Chijjeyya. Achindi, chindi, chindiṃsu. Achijjittha, chijji. Chindissati, chindissanti. Ssassa chādese – checchati, checchanti. Checchiti vā. Kamme chijjissate, chijjissante. Chijjissati, chijjissanti. Achindissa. Achijjissa iccādi.

Bhidi vidāraṇe, bhindati, bhindanti iccādi.

Yuja yoge, yuñjati, yuñjanti. Yujjate, yujjante. Yujjati, yujjanti. Yuñjatu. Yujjataṃ. Yuñje. Yujjetha. Ayuñji, ayuñjiṃsu. Ayujjittha, ayujji. Yuñjissati, yuñjissanti. Yujjissate, yujjissante. Yujjissati, yujjissanti. Ayuñjissa. Ayujjissatha, ayujjissa iccādi.

Bhuja pālanabyavaharaṇesu, bhuñjati, bhuñjanti iccādi.

Bhavissantiyaṃ ‘‘karassa sappaccayassa kāho’’ti sutte sappaccayaggahaṇena bhujato ssassa khādeso, ‘‘ko khe cā’’ti dhātvantassa kakāro, vuddhi, bhokkhati, bhokkhanti. Bhokkhasi, bhokkhatha. Bhokkhāmi, bhokkhāma. Khādesābhāve bhuñjissati, bhuñjissanti iccādi.

Muca mocane, muñcati, muñcanti. Muccate, muccante. Muñcatu, muñcantu. Muccataṃ, muccantaṃ. Muñce, muñceyya, muñceyyuṃ. Muccetha, mucceraṃ. Amuñci, amuñciṃsu. Amuccittha. Mokkhati, mokkhanti. Muñcissati, muñcissanti. Muccissate, muccissante. Amuñcissa, amuccissatha iccādi.

Rudhādigaṇo.

Divādigaṇa

Divu kīḷāvijigīsābyavahārajutithutikantigatīsu. Pure viya dhātvantalopavibhattuppattiyo.

510. Divādito yo.

Divādito dhātugaṇato yappaccayo hoti kattari vihitesu vibhattippaccayesu.

‘‘Yaggahaṇaṃ, cavagga yakāra vakārattaṃ sadhātvantassa, pubbarūpa’’nti ca vattate.

511. Tathā kattari ca.

Yathā bhāvakammesu yappaccayassādeso hoti, tathā kattaripi yappaccayassa sadhātvantassa cavagga yakāravakārādeso, pubbarūpañca kātabbānīti dhātvantassa vakārattā saha tena yakārassa vakāre kate dvibhāvo, ‘‘do dhassa cā’’ti ettha caggahaṇena ‘‘bo vassā’’ti vuttattā vakāradvayassa bakāradvayaṃ, dibbati, dibbanti. Dibbasi, dibbatha. Dibbāmi, dibbāma.

Kamme dibbate, dibbante. Dibbati, dibbanti. Dibbatu. Dibbataṃ. Dibbe. Dibbetha. Adibbi. Adibbittha. Dibbissati. Dibbissate. Adibbissa iccādi.

Sivu tantasantāne, sibbati, sibbanti. Sibbatu. Sibbeyya. Asibbi, sibbi. Sibbissati. Asibbissa iccādi.

Pada gatimhi, upubbo dvittaṃ, ‘‘tathā kattari cā’’ti sadhātvantassa yakārassa jakāro, dvittañca.

Uppajjati, uppajjanti. Uppajjate, uppajjante, uppajjare.

Kamme paṭipajjate, paṭipajjante. Paṭipajjati, paṭipajjanti. Bhāve uppajjate tayā.

Tathā uppajjatu. Uppajjeyya. Udapajjā. Udapajjatha. Udapādi, uppajjī. Uppajjittha. Uppajjissati. Uppajjissa, uppajjissā iccādi.

Budha avagamane, yappaccayaparattā na vuddhi, jhakārādesova viseso, dhammaṃ bujjhati, bujjhanti. Bujjhate, bujjhante, bujjhare vā.

Kamme bujjhate mayā dhammo, bujjhante. Bujjhati, bujjhanti. Bujjhatu. Bujjheyya. Abujjhi. Abujjhittha. Bujjhissati. Abujjhissa.

Yudha sampahāre, yujjhati, yujjhanti.

Kudha kope, kujjhati, kujjhanti.

Vidha tāḷane, vijjhati, vijjhanti iccādi.

Naha bandhane, ‘‘ha vipariyayo’’ti yogavibhāgena vipariyayo. Sannayhati, sannayhanti iccādi.

Mana ñāṇe, ñādesova viseso, maññati, maññanti iccādi.

ādāne, saṃāpubbo ‘‘kvaci dhātū’’tiādinā yamhi dhātvantassa ikāro, sīlaṃ samādiyati, samādiyanti iccādi.

Tusa pītimhi, yappaccayassa pubbarūpattaṃ, tussati, tussanti iccādi.

Tathā samu upasame, sammati, sammanti.

Kupa kope, kuppati, kuppanti.

Janajanane, ‘‘janādīnamā timhi cā’’ti ettha ‘‘janādīnamā’’ti yogavibhāgena yamhi dhātvantassa ākāro. Jāyati, jāyanti. Jāyate, jāyante.

Kamme janīyati, janīyanti. Jāyatu. Jāyeyya. Ajāyi, ajani. Jāyissati, janissati. Ajāyissa, ajanissa iccādi.

Divādigaṇo.

Svādigaṇa

Su savaṇe, pure viya vibhattuppatti.

512. Svādito ṇuṇāuṇā ca.

Suiccevamādito dhātugaṇato ṇu ṇāuṇāiccete paccayā honti kattari vihitesu vibhattippaccayesu. ‘‘Aññesu cā’’ti ettha caggahaṇena ṇuppaccayassa vuddhi. Tatthevānuvattitaggahaṇena svādīnaṃ ṇuṇādīsu na vuddhi.

Dhammaṃ suṇoti, saralopādi, suṇanti. Suṇosi, suṇotha. Suṇomi, suṇoma. Ṇāpaccaye suṇāti, suṇanti. Suṇāsi, ‘‘kvaci dhātū’’tiādinā rassattaṃ, suṇasi, suṇātha, suṇatha. Suṇāmi, suṇāma.

Kamme yappaccaye ‘‘kvaci dhātū’’tiādinā dīgho, sūyate, sūyante. Sūyati, sūyanti. Dvitte rassattaṃ, suyyati, suyyanti. Sūyyati, sūyyanti vā.

Suṇotu, suṇantu. Suṇohi, suṇotha. Suṇomi, suṇoma. Suṇātu, suṇantu. Suṇa, suṇāhi, suṇātha. Suṇāmi, suṇāma. Suṇataṃ, suṇantaṃ. Suṇassu, suṇavho. Suṇe, suṇāmase. Kamme sūyataṃ, sūyantaṃ. Sūyatu, sūyantu.

Suṇe, suṇeyya, suṇeyyuṃ. Suṇeyyāsi, suṇeyyātha. Suṇeyyāmi, suṇeyyāma. Suṇetha, suṇeraṃ. Suṇetho, suṇeyyāvho. Suṇeyyaṃ, suṇeyyāmhe. Sūyetha, sūyeyya.

Asuṇi, suṇi, asuṇiṃsu, suṇiṃsu. Asuṇi, asuṇittha. Asuṇiṃ, suṇiṃ, asuṇimha, suṇimha. Asuṇittha, suṇittha. Ṇāpaccayalopo, vuddhi, sassa dvibhāvo, sāgamo, assosi, assosiṃsu, paccassosuṃ. Assosi, assosittha. Assosiṃ, assosimha, assosimhā vā, assosittha. Asūyittha, assūyi.

Saralopādi, suṇissati, suṇissanti. Suṇissasi, suṇissatha. Suṇissāmi, suṇissāma. Suṇissate, suṇissante. Suṇissase, suṇissavhe. Suṇissaṃ, suṇissāmhe. Ṇāpaccayalopo, vuddhi, sossati, sossanti. Sossasi, sossatha. Sossāmi, sossāma. Sossate. Sūyissate, sūyissati. Asuṇissa. Asūyissa iccādi.

Hi gatimhi, papubbo ṇāpaccayo, pahiṇāti, pahiṇati vā, pahiṇanti. Pahiṇātu, pahiṇantu. Pahiṇeyya. Pahiṇi, dūtaṃ pāhesi. Pahiṇissati. Pahiṇissa iccādi.

Vu saṃvaraṇe, āvuṇāti, āvuṇanti iccādi.

Mi pakkhepe, ‘‘kvaci dhātū’’tiādinā ṇassa nattaṃ, minoti, minanti iccādi.

Apa pāpuṇane, papubbo saralope ‘‘dīgha’’nti dīgho, uṇāpaccayo, sampattiṃ pāpuṇāti, pāpuṇanti. Pāpuṇāsi, pāpuṇātha. Pāpuṇāmi, pāpuṇāma.

Kamme pāpīyati, pāpīyanti. Tathā pāpuṇātu. Pāpīyatu. Pāpuṇe, pāpuṇeyya. Pāpīyeyya. Pāpuṇi, pāpuṇiṃsu. Pāpīyi. Pāpuṇissati. Pāpīyissati. Pāpuṇissa. Pāpīyissa iccādi.

Saka sattimhi, dvibhāvo, sakkuṇāti, sakkuṇanti. Bhāve ‘‘pubbarūpañcā’’ti pubbarūpattaṃ, sakkate tayā, sakkati vā, sakkuṇātu. Sakkuṇeyya. ‘‘Kvaci dhātū’’tiādinā sakantassa khādeso ajjatanādimhi, asakkhi, sakkhi, asakkhiṃsu, sakkhiṃsu. Sakkhissati, sakkhissanti. Asakkhissa, asakkhissaṃsu iccādi.

Svādigaṇo.

Kiyādigaṇa

dabbavinimaye, vipubbo dvittaṃ, pure viya vibhattuppatti.

513. Kiyādito nā.

icceva mādito dhātugaṇato paccayo hoti kattari. parattā na vuddhi, ‘‘kvaci dhātū’’tiādinā kiyādīnaṃ mhi rassattaṃ, kīto paccayanakārassa ṇattañca.

Bhaṇḍaṃ vikkiṇāti, vikkiṇanti. Vikkīyati, vikkīyanti. Vikkiṇātu, vikkiṇantu. Vikkīyatu, vikkīyantu. Vikkiṇe, vikkiṇeyya. Vikkīyeyya, vikkīyeyyuṃ. Avikkiṇi, vikkiṇi. Vikkīyittha, vikkīyi. Vikkiṇissati, vikkiṇissanti. Vikkīyissati, vikkīyissanti. Avikkiṇissa, avikkiṇissaṃsu. Vikkīyissa, vikkīyissaṃsu iccādi.

Ji jaye, kilese jināti, jinanti. Jīyati, jīyanti. Evaṃ jinātu. Jīyatu. Jineyya. Jīyeyya. Ajini, jini, ajiniṃsu, jiniṃsu. Ajesi, ajesuṃ. Ajinittha. Ajīyittha, ajīyi. Jinissati, jinissanti. Vijessati, vijessanti. Jīyissati, jīyissanti. Ajinissa. Ajīyissa iccādi.

Tathā ci caye, cināti, cinanti iccādi.

Ñā avabodhane nāpaccayo.

‘‘Vā’’ti vattate.

514. Ñāssa jā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāiccete ādesā honti vā.

Jādeso nāmhi jaṃ ñāmhi, nābhāvo timhi evidha;

Vavatthitavibhāsattha-vāsaddassānuvattanā;

Dhammaṃ vijānāti, vināyati vā, vijānanti.

Kamme viññāyati, viññāyanti. Ivaṇṇāgame pubbalopo, ‘‘kvaci dhātū’’tiādinā ekāro, dvittañca, ñeyyati, ñeyyanti. Vijānātu, vijānantu, rassattaṃ. Vijāna, vijānāhi, vijānātha. Vijānāmi, vijānāma. Vijānataṃ, vijānantaṃ. Vijānassu. Viññāyatu, viññāyantu.

515. Eyyassa ñāto iyā ñā vā.

Eyyassa vibhattissa ñāiccetāya dhātuyā parassa iyā ñāiccete ādesā honti vā, saralopādi. Vijāniyā.

Ñādese ñāssa jaṃādeso.

‘‘Ñāto, vā’’ti ca vattate.

516. Nāssa lopo yakārattaṃ.

Ñāiccetāya dhātuyā parassa paccayassa lopo hoti vā, yakārattañca, vavatthitavibhāsatthoyaṃ saddo. Tena –

Ñāmhi niccañca nālopo,

Vibhāsājjatanādisu;

Aññattha na ca hotāyaṃ,

Nāto timhi yakāratā.

Niggahītassa vaggantattaṃ, vijaññā, vijāneyya, vijāneyyuṃ. Vijāneyyāsi, vijāneyyātha. Vijāneyyāmi, vijāneyyāma, vijānemu vā. Vijānetha. Viññāyeyya, viññāyeyyuṃ.

Samajāni, sañjāni, sañjāniṃsu. lope aññāsi, aññāsuṃ. Vijānittha. Viññāyittha. Paññāyi, paññāyiṃsu. Vijānissati, vijānissanti. Ñassati, ñassanti. Viññāyissate, viññāyissante. Paññāyissati, paññāyissanti. ‘‘Kvaci dhātū’’tiādinā ssassa hi ca, paññāyihiti, paññāyihinti. Ajānissa. Ajānissatha. Aññāyissatha, aññāyissa iccādi.

māne, ‘‘kvaci dhātū’’tiādinā ntassa ikāro, mināti, minanti. Kamme mīyati, mīyanti iccādi.

chedane, nāmhi rassattaṃ, lunāti, lunanti. Lūyati, lūyanti iccādi.

Dhū kampane, dhunāti, dhunanti. Dhūyati, dhūyanti iccādi.

Gaha upādāne, mhi sampatte –

517. Gahāditoppaṇhā.

Gahaiccevamādito dhātuto ppa ṇhāiccete paccayā honti kattari. Ādisaddoyaṃ pakāro.

‘‘Gahassā’’ti vattate.

518. Halopo ṇhāmhi.

Gahaiccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare. Sīlaṃ gaṇhāti, rassatte gaṇhati vā, gaṇhanti. Gaṇhāsi, gaṇhātha. Gaṇhāmi, gaṇhāma.

Kamme ‘‘ye’’ti vattamāne ‘‘havipariyayo lo vā’’ti hakārassa yakārena vipariyayo hoti. Gayhati, gayhanti.

Gaṇhātu, gaṇhantu. Gaṇha, gaṇhāhi, gaṇhātha. Gaṇhāmi, gaṇhāma. Gaṇhataṃ, gaṇhantaṃ. Gayhataṃ, gayhantaṃ. Gayhatu, gayhantu. Gaṇhe, gaṇheyya, gaṇheyyuṃ. Gayheyya, gayheyyuṃ. Aggaṇhi, gaṇhi, aggaṇhiṃsu, gaṇhiṃsu.

Yadā ‘‘kvaci dhātū’’tiādinā asabbadhātuke vikaraṇapaccayassa lopo, ikārāgamassa ekāro ca, tadā sāgamo.

Aggahesi, aggahesuṃ. Aggahi, aggahiṃsu, aggahuṃ. Aggayhittha, aggayhi. Gaṇhissati, gaṇhissanti. Gahessati, gahessanti. Gahīyissate, gahīyissante. Gayhissati, gayhissanti. Aggaṇhissa, aggahissa. Aggaṇhissatha, aggahissatha. Aggayhissatha, aggayhissa iccādi.

Ppappaccaye –

519. Gahassa ghe ppe.

Gahaiccetassa dhātussa sabbassa gheādeso hoti ppappaccaye pare. Gheppati iccādi.

Kiyādigaṇo.

Tanādigaṇa

Tanu vitthāre, pure viya dhātvantalopavibhattuppattiyo.

520. Tanādito oyirā.

Tanuiccevamādito dhātugaṇato oyiraiccete paccayā honti kattari. Karatovāyaṃ yirappaccayo.

Dhammaṃ tanoti, tanonti. Tanosi, tanotha. Tanomi, tanoma.

‘‘Vā’’ti vattate.

521. Uttamokāro.

Tanādito okārappaccayo uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo. Ettha ca vikaraṇakāriyavidhippakaraṇato ‘‘okāro’’ti ovikaraṇaṃ gayhati. Tanute, bahuvacane ‘‘yavakārā cā’’ti vattaṃ, tanvante. Tanuse, tanuvhe. Tanve, tanumhe.

Kamme ‘‘kvaci dhātū’’tiādinā tanudhātvantassa yamhi ākāro, patāyate, patāyante. Patāyati, patāyanti. Ākārābhāve pataññati, pataññanti. Tanotu, tanontu. Taneyya, taneyyuṃ. Atani, ataniṃsu. Atāyittha, patāyi. Tanissati, tanissanti. Patāyissati, patāyissanti. Atanissa. Patāyissa iccādi.

Kara karaṇe, puññaṃ karoti.

Bahuvacane ‘‘vā’’ti vattamāne, ‘‘uttamokāro’’ti utte kate –

‘‘Vā, utta’’nti ca vattate.

522. Karassākāro ca.

Karaiccetassa dhātussa akāro uttamāpajjate vā. Vavatthitavibhāsatthoyaṃ saddo, ‘‘yavakārā cā’’ti apadantassa paraukārassa vakāro, ‘‘kvaci dhātū’’tiādinā dhāturakārassa vakārasmiṃ lopo, vakārassa dvitte tassa ‘‘bbo vvassā’’ti bakāradvayaṃ, kubbanti, karonti. Karosi, karotha. Karomi, karoma. Tathā kurute, kubbante. Kuruse, kuruvhe. Kubbe, kurumhe. Yirappaccaye rakāralopo, kayirati, kayiranti iccādi.

Kamme yappaccaye ‘‘ivaṇṇāgamo vā’’ti īkārāgamo, yakārassa dvittaṃ, karīyyate kaṭo tena, karīyyati, karīyyanti. Karīyati, karīyanti vā. Īkārābhāve ‘‘tassa cavagga’’iccādinā sadhātvantassa yakārattaṃ, dvittañca. Kayyati, kayyanti. Ikārāgame ‘‘kvaci dhātu’’iccādisutte caggahaṇena rayānaṃ vipariyayo, kayirati kaṭo tena, kayiranti iccādi.

Tathā kusalaṃ karotu, kurutu vā, kubbantu, karontu. Karohi, karotha. Karomi, karoma. Kurutaṃ, kubbantaṃ. Kurussu, kurassu vā, kuruvho. Kubbe, kubbāmase.

Kamme karīyatu, karīyantu, kayyataṃ, kayirataṃ, kayiratu.

Sattamiyaṃ kare, kareyya, kareyyuṃ. Kareyyāsi, kareyyātha. Kareyyāmi, kareyyāma. Utte kubbe, kubbeyya.

Yirappaccaye –

Yirato āttameyyassa, ethādisseyyumādisu;

Eyyasaddassa lopo ca, ‘‘kvaci dhātū’’tiādinā.

Saralopādi, kayirā, kayiruṃ. Kayirāsi, kayirātha. Kayirāmi, kayirāma. Attanopade kayirātha dhīro, kubbetha, karetha vā, ‘‘kvaci dhātū’’tiādinā kussa kru ca, krubbetha, krubberaṃ. Krubbetho, krubbeyyāvho. Krubbeyyaṃ, krubbeyyāmhe. Kamme karīyeyya, karīyeyyuṃ.

Hiyyattaniyaṃ ‘‘karassa kā’’ti yogavibhāgena hoti, saralopādi.

Akā, akarā, akarū. Akaro, akattha, akarottha. Akaṃ, akaraṃ, akamha, akaramha. Akattha. Akariṃ, akaramhase.

‘‘Vā’’ti vattate.

523. Karassa kāsattamajjatanimhi.

Kara iccetassa dhātussa sabbasseva kāsattaṃ hoti vā ajjatanimhi vibhattimhi pare. ‘‘Kāsatta’’miti bhāvaniddesena aññasmāpi dhātuto gamo. Atha vā yadā karassa hoti, sattañcāgamo ajjatanimhi vāti attho, tadā ‘‘sattamajjatanimhī’’ti yogavibhāgena aññasmāpi dhātuto gamopi sijjhati, ‘‘yogavibhāgato iṭṭhappasiddhī’’ti yebhuyyena dīghatova hoti, ‘‘karassa kā’’ti yogavibhāgena bhāvo ca hiyyattaniyaṃ siddho hoti.

Akāsi, akāsuṃ. Akāsi, akāsittha. Akāsiṃ, akāsimha. Akāsittha. Kāsattābhāve akari, kari, akariṃsu, kariṃsu, akaṃsu, akaruṃ. Akari, akarittha. Akariṃ, kariṃ, akarimha, karimha. Akarittha. Akarīyittha, akarīyi vā.

‘‘Vā, lopo, bhavissantimhi ssassa cā’’ti ca vattate.

524. Karassa sappaccayassa kāho.

Karaiccetassa dhātussa sappaccayassa kāhādeso hoti vā bhavissantimhi, ssassa ca lopo hoti. Adhikabhūtasappaccayaggahaṇena vacamucabhujādito ssassa khādeso, vasa chidi labhādito chādeso ca hoti.

Kāhati, kāhanti. Kāhasi, kāhatha. Kāhāmi, kāhāma. Ikārāgame kāhiti, kāhinti iccādi. Kāhābhāve karissati, karissanti. Karissasi, karissatha. Karissāmi, karissāma. Karissate, karissante. Karissase, karissavhe. Karissaṃ, karissāmhe. Karīyissati, karīyissanti. Akarissa. Akarīyissā iccādi.

Yadā saṃpubbo, tadā ‘‘purasamupaparīhi karotissa kha kharā vā’’ti yogavibhāgena tyādivibhattīsupi saṃpubbakarotissa kharādeso.

Abhisaṅkharoti, abhisaṅkharonti. Abhisaṅkharīyati, abhisaṅkharīyanti. Abhisaṅkharotu. Abhisaṅkhareyya. Abhisaṅkhari, khādese abhisaṅkhāsi vā. Abhisaṅkharissati. Abhisaṅkharissa iccādi.

Saka sattimhi, opaccayo, sakkoti, sakkonti. Sakkosi, sakkotha. Sakkomi, sakkoma iccādi.

Apa pāpuṇane, papubbo, pappoti, papponti. Papposi, pappotha. Pappomi, pappoma. Pappotu, pappontu iccādi.

Tanādigaṇo.

Curādigaṇa

Dhura theyye, pure viya dhātvantalopo, vibhattuppatti.

‘‘Tathā kattari cā’’ti ito ‘‘kattarī’’ti ca sīhavilokanena bhāvakammaggahaṇāni ca vattante, maṇḍūkagatiyā kāritaggahaṇañca.

525. Curādito ṇeṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, bhāve ca kammani, vibhattippaccayesu. ‘‘Kāritaṃ viya ṇānubandho’’ti ṇe ṇayānaṃ kāritabyapadeso.

526. Kāritānaṃ ṇo lopaṃ.

Kāritappaccayānaṃ ṇakāro lopamāpajjate.

527. Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa kārite pare vuddhi hotīti ukārassokāro vuddhi.

Dhanaṃ coreti, corenti. Coresi, coretha. Coremi, corema. Ṇayappaccaye – corayati, corayanti. Corayasi, corayatha. Corayāmi, corayāma. Corayate, corayante. Corayase, corayavhe. Coraye, corayāmhe.

Kamme yappaccaye īkārāgamo, saralopādi ca, corīyate devadattena, corīyati, corīyanti iccādi.

Coretu, corentu. Corehi. Corayatu, corayantu. Coraya, corayāhi.

Coreyya, coreyyuṃ. Coraye, corayeyyuṃ. Acoresi, coresi, acoresuṃ, coresuṃ. Acorayi, corayi, acorayiṃsu, corayiṃsu, acorayuṃ, corayuṃ. Acoresi, acoresittha. Tvaṃ acorayi, acorayittha. Acoresiṃ, acoresimha. Acorayiṃ, acorayimha. Acorayittha. Acorīyittha, acorīyi.

Corissati, corissanti. Corayissati, corayissanti. Corīyissate, corīyissante. Corīyissati, corīyissanti. Acorissa, acorayissa. Acorīyissatha, acorīyissa iccādi.

Tathā cinta cintāyaṃ, saṃyogantattā vuddhiabhāvova viseso.

Cinteti, cintayati, cintenti, cintayanti. Cintetu, cintayatu. Cinteyya, cintayeyya. Acintesi, cintesi, acintayi, cintayi. Cintessati, cintayissati. Acintissa, acintayissa iccādi.

Manta guttabhāsane, manteti, mantayati iccādi purimasamaṃ.

Pāla rakkhaṇe, dhammaṃ pāleti, pālayati. Pālīyati. Pāletu, pālayatu iccādi.

Ghaṭa ghaṭane, ghāṭeti, ghāṭayati, ghaṭeti, ghaṭayati, ghaṭādittā vikappena vuddhi.

Vida ñāṇe, vedeti, vedayati.

Gaṇa saṅkhyāne, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi, gaṇeti, gaṇayati iccādi, sabbattha subodhaṃ.

Curādigaṇo.

Bhūvādī ca rudhādī ca, divādī svādayo gaṇā;

Kiyādī ca tanādī ca, curādī cidha sattadhā.

Vikaraṇavidhānaṃ samattaṃ.

Dhātuppaccayantanaya

Atha dhātuppaccayantā vuccante.

Tattha dhātvatthe niddiṭṭhā khādikāritantā paccayā dhātuppaccayā nāma.

Tija nisāna bandhanakhamāsu, dhātusaññādi.

‘‘Dhātuliṅgehi parā paccayā’’ti ito dhātuggahaṇaṃ anuvattate, ‘‘parā, paccayā’’ti ca adhikāro.

528. Tija gupa kita mānehi kha cha sā vā.

Tija gupa kita māna iccetehi dhātūhi kha cha sa iccete paccayā parā honti vā.

Tijato khantiyaṃ khova, nindāyaṃ gupato tu cho;

Kitā cho sova mānamhā, vavatthitavibhāsato.

‘‘Kvacādivaṇṇānamekassarānaṃ dvebhāvo’’ti dhātvādissa dvibhāvo.

‘‘Byañjanantassā’’ti vattamāne –

529. Ko khe ca.

Dhātvantassa byañjanassa kakārādeso hoti khappaccaye pare.

Titikkha iti ṭhite –

Dhātuvihitānaṃ tyādivibhattīnaṃ adhātuto appavattiyamāha.

530. Dhātuppaccayehi vibhattiyo.

Dhātvatthe niddiṭṭhehi khādikāritantehi paccayehi tyādayo vibhattiyo hontīti pure viya vattamānādayo yojetabbā.

Ativākyaṃ titikkhati, titikkhanti. Kamme titikkhīyati. Tathā titikkhatu, titikkhantu. Titikkheyya, titikkheyyuṃ. Atitikkhi, atitikkhiṃsu. Titikkhissati. Atitikkhissa iccādi.

Khappaccayābhāve appaccayassa ekāro, tejeti, tejati vā, tejanti iccādi.

Gupa gopane, chappaccaye dvibhāvo, ‘‘pubbobbhāso’’ti abbhāsasaññā, ‘‘abbhāsassā’’ti vattamāne ‘‘antassivaṇṇākāro vā’’ti abbhāsantassikāro, ‘‘kavaggassa cavaggo’’ti abbhāsagakārassa jakāro ca.

531. Byañjanantassa co chappaccayesu ca.

Dhātvanthassa byañjanassa cakārādeso hoti chappaccayesu paresu. Tato vibhattiyo, kāyaṃ jigucchati, jigucchanti. Sesaṃ purimasamaṃ. Chābhāve gopeti, gopenti iccādi.

Kita rogāpanayane, chappaccayo, dvittañca.

Abbhāsaggahaṇamanuvattate.

532. Mānakitānaṃ vatattaṃ vā.

Abbhāsagatānaṃ māna kitaiccetesaṃ dhātūnaṃ vakāratakārattaṃ hoti vā yathākkamanti takāro, dhātvantassa cakāro, sesaṃ samaṃ. Rogaṃ tikicchati, tikicchanti iccādi. Takārābhāve ‘‘kavaggassa cavaggo’’ti cakāro, vicikicchati, vicikicchanti iccādi.

Māna vīmaṃsapūjāsu, sappaccayadvibhāvaīkāravakārā.

533. Tato pāmānānaṃ vā maṃ sesu.

Tato abbhāsato parāsaṃ pāmānānaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathākkamaṃ sappaccaye pare. Sesūti bahuvacananiddeso payogepi vacanavipallāsañāpanatthaṃ. Atthaṃ vīmaṃsati, vīmaṃsanti iccādi.

Aññattha ‘‘lopañcettamakāro’’ti appaccayassekāro, māneti, mānenti.

Bhuja pālanabyavaharaṇesu, bhottumicchatīti atthe –

‘‘Kha cha sā, vā’’ti ca vattate.

534. Bhuja ghasa hara su pādīhi tumicchatthesu.

Bhuja ghasa hara su pā iccevamādīhi dhātūhi tumicchatthesu ca kha cha saiccete paccayā honti vā. Tumicchānaṃ, tumantayuttaicchāya vā atthā tumicchatthā, tena tumantarahitesu ‘‘bhojanamicchatī’’tiādīsu na honti, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, dhātvādissa dvebhāve kate ‘‘dutiyacatutthānaṃ paṭhamatatiyā’’ti abbhāsabhakārassa bakāro, dhātvantassa ‘‘ko khe cā’’ti kakāro, bubhukkhati, bubhukkhanti iccādi.

ti kimatthaṃ? Bhottumicchati, icchatthesūti kimatthaṃ? Bhottuṃ gacchati.

Ghasa adane, ghasitumicchatīti atthe chappaccayo, dvittaṃ, tatiya cavagga ikāra cakārādesā, jighacchati, jighacchanti.

Hara haraṇe, haritumicchatīti atthe sappaccayo.

535. Harassa gī se.

Haraiccetassa dhātussa sabbassa hoti se paccaye pare. ‘‘Gīse’’ti yogavibhāgena jissapi, ṭhānūpacārenādesassāpi dhātuvohārattā dvittaṃ, bhikkhaṃ jigīsati, jigīsanti.

Su savaṇe, sotumicchati sussūsati, sussūsanti, ‘‘kvaci dhātū’’tiādinā dīgho.

pāne, pātumicchatīti atthe sappaccayadvittarassattaikārādesā, ‘‘tato pāmānānaṃ vāmaṃ sesū’’ti deso, pivāsati, pivāsanti iccādi.

Ji jaye, vijetumicchati vijigīsati iccādi.

Saṅgho pabbatamiva attānamācarati, pabbato iva ācaratīti vā atthe –

536. Āya nāmato kattupamānādācāre.

Ācaraṇakriyāya kattuno upamānabhūtamhā nāmato āyappaccayo hoti ācāratthe. Upamīyati etenāti upamānaṃ, kattuno upamānaṃ kattupamānaṃ, ‘‘vuttatthānamappayogo’’ti ivasaddanivatti, dhātuppaccayantattā ‘‘tesaṃ vibhattiyo lopā cā’’ti sutte tesaṃgahaṇena vibhattilopo, ‘‘pakati cassa sarantassā’’ti pakatibhāvo, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti vibhattuppatti, pabbatāyati saṅgho, evaṃ samuddamiva attānamācarati samuddāyati, cicciṭamiva attānamācarati cicciṭāyati saddo. Evaṃ dhūmāyati.

‘‘Nāmato, ācāre’’ti ca vattate.

537. Īyūpamānā ca.

Upamānabhūtā nāmato īyappaccayo hoti ācāratthe. Puna upamānaggahaṇaṃ kattuggahaṇanivattanatthaṃ, tena kammatopi sijjhati, sesaṃ samaṃ. Achattaṃ chattamivācarati chattīyati, aputtaṃ puttamivācarati puttīyati sissamācariyo.

Upamānāti kiṃ? Dhammamācarati, ācāreti kiṃ? Achattaṃ chattamiva rakkhati.

‘‘Īyo’’ti vattate.

538. Nāmamhātticchatthe.

Nāmamhā attano icchatthe īyappaccayo hoti. Attano pattamicchati pattīyati, evaṃ vatthīyati, parikkhārīyati, cīvarīyati, paṭīyati, dhanīyati, puttīyati.

Atticchattheti kimatthaṃ? Aññassa pattamicchati.

Daḷhaṃ karoti vīriyanti atthe –

Kāritaggahaṇamanuvattate.

539. Dhāturūpe nāmasmā ṇayoca.

Dhātuyā rūpe nipphādetabbe, ‘‘taṃ karoti, tena atikkamati’’iccādike payujjitabbe vā sati nāmamhā ṇayappaccayo hoti, kāritasaññā ca. Ṇalope, vibhattilopasaralopādīsu katesu vibhattuppatti, daḷhayati vīriyaṃ, evaṃ pamāṇayati, amissayati, tathā hatthinā atikkamati atihatthayati, vīṇāya upagāyati upavīṇayati, visuddhā hoti ratti visuddhayati, kusalaṃ pucchati kusalayati iccādi.

540. Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

Sabbehi dhātūhi hetvatthe abhidheyye ṇe ṇayaṇāpe ṇāpaya iccete paccayā parā honti, te kāritasaññā ca honti. Hetuyeva attho hetvattho, so ca ‘‘yo kāreti sa hetū’’ti laddhahetusañño suddhakattuno payojako hetukattā, atthato pesanajjhesanādiko payojakabyāpāro idha hetu nāma.

Ettha ca –

Ṇe ṇayāva uvaṇṇantā, āto dve pacchimā siyuṃ;

Sesato caturo dve vā, vāsaddassānuvattito.

Akammā dhātavo honti, kārite tu sakammakā;

Sakammakā dvikammāssu, dvikammā tu tikammakā.

Tasmā kattari kamme ca, kāritākhyātasambhavo;

Na bhāve suddhakattā ca, kārite kammasaññito.

Niyādīnaṃ padhānañca, appadhānaṃ duhādinaṃ;

Kārite suddhakattā ca, kammamākhyātagocaranti.

Tattha yo koci bhavati, tamañño ‘‘bhavāhi bhavāhi’’ iccevaṃ bravīti, atha vā bhavantaṃ bhavituṃ samatthaṃ payojayati, bhavituṃ payojetīti vā atthe iminā ṇeṇayappaccayā, kāritasaññā ca, ‘‘vuttatthānamappayogo’’ti vākyassa appayogo, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti ūkārassokāro vuddhi.

‘‘O, e’’ti ca vattate, dhātuggahaṇañca.

541. Te āvāyā kārite.

Te dhātvantabhūtā orekārā āvaāyādese pāpuṇanti kārite pare. ‘‘Te āvāyā’’ti yogavibhāgena jheādīnaṃ akāritepi hontīti okārassa āvādeso, saralopādi, ‘‘dhātuppaccayehi vibhattiyo’’ti tyādayo.

So samādhiṃ bhāveti, bhāvayati, bhāventi, bhāvayanti. Bhāvesi, bhāvayasi, bhāvetha, bhāvayatha. Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayate, bhāvayante.

Kamme attanopadayappaccayaīkārāgamā, saralopādi ca, tena bhāvīyate samādhi, bhāvīyante. Bhāvīyati, bhāvīyanti.

Tathā bhāvetu, bhāvayatu, bhāventu, bhāvayantu. Bhāvehi, bhāvaya, bhāvayāhi, bhāvetha, bhāvayatha. Bhāvemi, bhāvayāmi, bhāvema, bhāvayāma. Bhāvayataṃ, bhāvayantaṃ.

Kamme bhāvīyataṃ, bhāvīyatu, bhāvīyantu.

Bhāveyya, bhāvaye, bhāvayeyya, bhāveyyuṃ, bhāvayeyyuṃ. Bhāveyyāsi, bhāvayeyyāsi, bhāveyyātha, bhāvayeyyātha. Bhāveyyāmi, bhāvayeyyāmi, bhāveyyāma, bhāvayeyyāma. Bhāvetha, bhāvayetha, bhāveraṃ, bhāvayeraṃ.

Kamme bhāvīyeyya, bhāvīyeyyuṃ.

Ajjataniyaṃ ‘‘sattamajjatanimhī’’ti yogavibhāgena kāritantāpi dīghato sakārāgamo.

Abhāvesi, bhāvesi, abhāvayi, bhāvayi, abhāvesuṃ, bhāvesuṃ, abhāvayiṃsu, bhāvayiṃsu, abhāvayuṃ, bhāvayuṃ. Abhāvesi, abhāvayasi, abhāvittha, abhāvayittha. Abhāvesiṃ, bhāvesiṃ, abhāvayiṃ, bhāvayiṃ, abhāvimha, abhāvayimha.

Kamme abhāvīyittha, abhāvīyi.

Bhāvessati, bhāvayissati, bhāvessanti, bhāvayissanti. Bhāvessasi, bhāvayissasi, bhāvissatha, bhāvayissatha. Bhāvessāmi, bhāvayissāmi, bhāvessāma, bhāvayissāma.

Kamme bhāvīyissate, bhāvīyissante. Bhāvīyissati, bhāvīyissanti.

Abhāvissa, abhāvayissa, abhāvissaṃsu, abhāvayissaṃsu. Kamme abhāvīyissatha, abhāvīyissa iccādi.

Tathā yo koci pacati, tamañño ‘‘pacāhi pacāhi’’ iccevaṃ bravīti, atha vā pacantaṃ payojeti, pacituṃ vā payojetīti atthe vuttanayena ṇe ṇayādayo, akārassākāro vuddhi, sesaṃ neyyaṃ.

So devadattaṃ odanaṃ pāceti, pācenti. Pācesi, pācetha. Pācemi, pācema. Pācayati, pācayanti. Pācayasi, pācayatha. Pācayāmi, pācayāma. Ṇāpeṇāpayesu pana so puriso taṃ purisaṃ odanaṃ pācāpeti, pācāpenti. Pācāpayati, pācāpayanti.

Kamme so odanaṃ pācīyati tena, pācayīyati, pācāpīyati, pācāpayīyati.

Tathā pācetu, pācayatu, pācāpetu, pācāpayatu. Pācīyataṃ, pācīyatu, pācayīyataṃ, pācayīyatu, pācāpīyataṃ, pācāpīyatu, pācāpayīyataṃ, pācāpayīyatu. Pāceyya, pācayeyya, pācāpeyya, pācāpayeyya. Pācīyeyya, pācīyeyyuṃ. Apācesi, apācayi, apācāpesi, apācāpayi. Pācessati, pācayissati, pācāpessati, pācāpayissati. Apācissa, apācayissa, apācāpissa, apācāpayissa iccādi.

Gacchantaṃ, gantuṃ vā payojetīti atthe ṇe ṇayādayo, vuddhiyaṃ sampattāyaṃ –

‘‘Asaṃyogantassa vuddhi kārite’’ti vattate.

542. Ghaṭādīnaṃ vā.

Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kāriteti ettha ggahaṇena vuddhi na hoti, vavatthitavibhāsatthoyaṃ saddo.

So taṃ purisaṃ gāmaṃ gameti, gamayati, gacchāpeti, gacchāpayati. So gāmaṃ gamīyati tena, gamayīyati, gacchāpīyati, gacchāpayīyati iccādi. Sabbattha yojetabbaṃ. Evaṃ uparipi.

Ghaṭa īhāyaṃ, ghaṭantaṃ payojayati, ghaṭeti, ghaṭādīnaṃ vāti na vuddhi, ghaṭayati, ghaṭāpeti, ghaṭāpayati.

‘‘Kārite’’ti vattate.

543. Guha dusānaṃ dīghaṃ.

Guhadusaiccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite pare, vuddhāpavādoyaṃ.

Guha saṃvaraṇe, guhituṃ payojayati gūhayati, gūhayanti. Dusa appītimhi, dussantaṃ payojayati dūsayati, dūsayanti iccādi.

Tathā icchantaṃ payojayati icchāpeti, icchāpayati, eseti, esayati. Niyacchantaṃ payojayati niyāmeti, niyāmayati. Āsantaṃ payojayati āseti, āsayati, acchāpeti, acchāpayati. Labhantaṃ payojayati lābheti, lābhayati. Vacantaṃ payojayati vāceti, vācayati, vācāpeti, vācāpayati. Evaṃ vāseti, vāsayati, vāsāpeti, vāsāpayati. Vāheti, vāhayati, vāhāpeti, vāhāpayati. Jīreti, jīrayati, jīrāpeti, jīrāpayati. Māreti, mārayati, mārāpeti, mārāpayati. Dasseti, dassayati iccādi.

Tathā tudantaṃ payojayati todeti, todayati, todāpeti, todāpayati. Pavisantaṃ payojayati, pavisituṃ vā paveseti, pavesayati, pavesāpeti, pavesāpayati. Uddisantaṃ payojayati uddisāpeti, uddisāpayati. Pahontaṃ payojayati pahāveti, pahāvayati. Sayantaṃ payojayati sāyeti, sāyayati, sāyāpeti, sāyāpayati. Ettha ekārassa āyādeso, sayāpeti, sayāpayati, ‘‘kvaci dhātū’’tiādinā ṇāpeṇāpayesu āyādesassa rassattaṃ. Nayantaṃ payojayati nayāpeti, nayāpayati. Patiṭṭhantaṃ payojayati patiṭṭhāpeti, patiṭṭhāpayati, patiṭṭhapeti vā.

Hanantaṃ payojayatīti atthe ṇeṇayādayo.

‘‘Ṇamhī’’ti vattate.

544. Hanassa ghāto.

Hanaiccetassa dhātussa ghātādeso hoti ṇakāravati kāritappaccaye pare. Ghāteti, ghātayati, ghātāpeti, ghātāpayati, ‘‘vadho vā sabbatthā’’ti vadhādese vadheti, vadhāpeti.

Juhontaṃ payojayati juhāveti, juhāvayati. Jahantaṃ payojayati jahāpeti, jahāpayati, hāpeti, hāpayati. Dadantaṃ payojayati dāpeti, dāpayati. Pidahantaṃ payojayati pidhāpeti, pidhāpayati, pidahāpeti, pidahāpayati.

Rundhantaṃ payojayati rodheti, rodhayati, rodhāpeti, rodhāpayati. Chindantaṃ payojayati chedeti, chedayati, chedāpeti, chedāpayati. Yuñjantaṃ payojayati yojeti, yojayati, yojāpeti, yojāpayati. Bhuñjantaṃ payojayati bhojeti, bhojayati, bhojāpeti, bhojāpayati. Muñcantaṃ payojayati moceti, mocayati, mocāpeti, mocāpayati.

Dibbantaṃ payojayati deveti, devayati. Uppajjantaṃ payojayati uppādeti, uppādayati. Bujjhantaṃ payojayati bodheti, bodhayati. ‘‘Dādhāntato yo kvacī’’ti yakārāgamo, bujjhāpeti, bujjhāpayati. Tussantaṃ payojayati toseti, tosayati, tosāpeti, tosāpayati. Sammantaṃ payojayati sameti, samayati, ghaṭādittā na vuddhi. Kuppantaṃ payojayati kopeti, kopayati. Jāyantaṃ payojayati janeti, janayati, ghaṭādittā na vuddhi.

Suṇantaṃ payojayati dhammaṃ sāveti, sāvayati. Pāpuṇantaṃ payojayati pāpeti, pāpayati.

Vikkiṇantaṃ payojayati vikkāyāpeti, vikkāyāpayati. Jinantaṃ payojayati jayāpeti, jayāpayati. Jānantaṃ payojayati ñāpeti, ñāpayati. Gaṇhantaṃ payojayati gāheti, gāhayati, gāhāpeti, gāhāpayati, gaṇhāpeti, gaṇhāpayati.

Vitanantaṃ payojayati vitāneti, vitānayati. Yo koci karoti, tamañño ‘‘karohi karohi’’iccevaṃ bravīti, karontaṃ payojayati, kātuṃ vā kāreti, kārayati, kārāpeti, kārāpayati iccādi.

Corentaṃ payojayati corāpeti, corāpayati. Cintentaṃ payojayati cintāpeti, cintāpayati, pūjentaṃ payojayati pūjāpeti, pūjāpayati iccādi. Sabbattha subodhaṃ.

Dhātuppaccayato cāpi, kāritappaccayā siyuṃ;

Sakāritehi yuṇvūnaṃ, dassanañcettha ñāpakaṃ.

Tena titikkhantaṃ payojayati titikkheti, titikkhāpeti. Tikicchantaṃ payojayati tikiccheti, tikicchayati, tikicchāpeti, tikicchāpayati. Evaṃ bubhukkheti, bubhukkhayati, bubhukkhāpeti, bubhukkhāpayati, pabbatāyantaṃ payojayati pabbatāyayati. Puttīyayati iccādipi siddhaṃ bhavati.

Dhātuppaccayantanayo.

Sāsanatthaṃ samuddiṭṭhaṃ, ākhyātaṃ sakabuddhiyā;

Bāhusaccabalenīdaṃ, cintayantu vicakkhaṇā.

Bhavati tiṭṭhati seti, ahosi evamādayo;

Akammakāti viññeyyā, kammalakkhaṇaviññunā.

Akammakāpi hetvattha-ppaccayantā sakammakā;

Taṃ yathā bhikkhu bhāveti, maggaṃ rāgādidūsakanti.

Iti padarūpasiddhiyaṃ ākhyātakaṇḍo

Chaṭṭho.

7. Kibbidhānakaṇḍa

Tekālika

Kiccappaccayantanaya

Atha dhātūhiyeva bhāvakammakattukaraṇādisādhanasahitaṃ kibbidhānamārabhīyate.

Tattha kiccakitakavasena duvidhā hi paccayā, tesu kiccasaññāya paṭhamaṃ vuttattā, kiccānamappakattā ca kiccappaccayā tāva vuccante.

Bhū sattāyaṃ, ‘‘bhūyate, abhavittha, bhavissate vā devadattenā’’ti viggahe –

‘‘Dhātuyā kammādimhi ṇo’’ti ito ‘‘dhātuyā’’ti sabbattha paccayādividhāne vattate, ‘‘parā, paccayā’’ti ca adhikāro.

545. Bhāvakammesu tabbānīyā.

Bhāvakammaiccetesvatthesu sabbadhātūhi tabba anīyaiccete paccayā parā honti. Yogavibhāgena aññatthāpi.

Tattha –

Akammakehi dhātūhi, bhāve kiccā bhavanti te;

Sakammakehi kammatthe, arahasakkatthadīpakā.

Te ca –

546. Ṇādayo tekālikā.

Tikāle niyuttā tekālikā, ye idha tatiye dhātvādhikāre vihitā aniddiṭṭhakālā ṇādayo paccayā, te tekālikā hontīti paribhāsato kālattayepi honti.

Sīhagatiyā ‘‘kvacī’’ti vattate.

547. Yathāgamamikāro.

Yathāgamaṃ yathāpayogaṃ jinavacanānuparodhena dhātūhi paro ikārāgamo hoti kvaci byañjanādikesu kiccakitakappaccayesu, ‘‘aññesu cā’’ti vuddhi, ‘‘o ava sare’’ti avādeso, ‘‘naye paraṃ yutte’’ti paraṃ netabbaṃ.

548. Te kiccā.

Ye idha vuttā tabbānīyaṇya teyya riccappaccayā, te kiccasaññā hontīti veditabbā. Tato ‘‘aññe kiti’’ti vacanato kiccappaccayānamakitakattā nāmabyapadese asampatte ‘‘taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha caggahaṇena nāmabyapadeso, tato syādyuppatti. Bhāve bhāvassekattā ekavacanameva, ‘‘si’’nti amādeso. Bhavitabbaṃ bhavatā paññena, bhavanīyaṃ.

Idha byañjanādittābhāvā anuvattitakvaciggahaṇena ikārāgamābhāvo. Bhāve kiccappaccayantā napuṃsakā. Kamme tiliṅgā.

Kammani abhipubbo, abhibhūyate, abhibhūyittha, abhibhūyissateti abhibhavitabbo kodho paṇḍitena, abhibhavitabbā taṇhā, abhibhavitabbaṃ dukkhaṃ, evaṃ abhibhavanīyo, abhibhavanīyā, abhibhavanīyaṃ, purisa kaññā cittasaddanayena netabbaṃ, evaṃ sabbattha.

Ettha hi –

Tabbādīheva kammassa, vuttattāva punattanā;

Vattabbassa abhāvā na, dutiyā paṭhamā tato.

Āsa upavesane, āsīyittha, āsīyate, āsīyissateti āsitabbaṃ tayā, āsanīyaṃ. Kamme upāsitabbo garu, upāsanīyo.

saye, asīyittha, sīyate, sīyissateti sayitabbaṃ bhavatā, sayanīyaṃ, ‘‘e ayā’’ti ayādeso, atisayitabbo paro, atisayanīyo.

Pada gatimhi, uppajjittha, uppajjate, uppajjissateti uppajjitabbaṃ tena, uppajjanīyaṃ, ettha ca ‘‘kattarī’’ti adhikāraṃ vinā ‘‘divādito yo’’ti vinādhikārayogavibhāgena yappaccayo, ‘‘tassa cavaggayakāra’’iccādinā cavaggo, ‘‘paradvebhāvo ṭhāne’’ti dvibhāvo, paṭipajjitabbo maggo, paṭipajjanīyo.

Budha avagamane, abujjhittha, bujjhate, bujjhissateti bujjhitabbo dhammo, bujjhanīyo.

Su savaṇe, asūyittha, sūyate, sūyissateti sotabbo dhammo, idha yathāgamaggahaṇena ikārāgamābhāvo, suṇitabbo, ‘‘svādito ṇu ṇā uṇā cā’’ti vinādhikārayogavibhāgena ṇāpaccayo, savaṇīyo.

Kara karaṇe, karīyittha, karīyati, karīyissatīti atthe tabbā’nīyā.

‘‘Antassa, karassa, ca, tatta’’nti ca vattate.

549. Tuṃ tu na tabbesu vā.

Karaiccetassa dhātussa antabhūtassa rakārassa takārattaṃ hoti vā tuṃ tu na tabbaiccetesu paccayesu paresu. Kattabbo bhavatā dhammo, kattabbā pūjā, kattabbaṃ kusalaṃ, tattābhāve ‘‘karotissā’’ti vattamāne ‘‘tavetunādīsu kā’’ti ettha ādisaddena tabbepi deso, kātabbaṃ hitaṃ.

550. Rahādito ṇa.

Rakāra hahārādyantehi dhātūhi parassa anānīyādinakārassa ṇakāro hoti. Ādisaddena ramu apañātāditopi.

Rahādito parassettha, nakārassa asambhavā;

Anānīyādinasseva, sāmathyāyaṃ ṇakāratā.

Karaṇīyo dhammo, karaṇārahoti attho, karaṇīyā, karaṇīyaṃ.

Bhara bharaṇe, bharīyatīti bharitabbo, bharaṇīyo.

Gaha upādāne, agayhittha, gayhati, gayhissatīti gahetabbo, ‘‘tesu vuddhī’’tiādinā ikārassekāro, saṅgaṇhitabbo, ‘‘gahādito ppaṇhā’’ti vinādhikārayogavibhāgena ṇhāpaccayo, halopasaralopādi, saṅgaṇhaṇīyo, gahaṇīyo.

Ādiggahaṇena ramu kīḷāyaṃ, ramīyittha, ramīyati, ramīyissatīti ramitabbo, ramaṇīyo vihāro.

Apa pāpuṇane, uṇāpaccayo, pāpīyatīti pāpuṇitabbo, ‘‘gupādīnañcā’’ti dhātvantassa lopo, dvittañca, pattabbo, patteyyo, pāpuṇaṇīyo, pāpaṇīyo.

‘‘Antassa, vā’’ti ca vattate.

551. Gama khana hanādīnaṃ tuṃtabbādīsu na.

Gama khana hanaiccevamādīnaṃ makāra nakārantānaṃ dhātūnamantassa nakāro hoti vā tuṃ tabba tave tuna tvānatvāiccevamādīsu takārādippaccayesu paresu. Agacchīyittha, gacchīyati, gacchīyissatīti gantabbo maggo, gamitabbaṃ, gamanīyaṃ.

Khanu avadāraṇe, akhaññittha, khaññati, khaññissatīti khantabbaṃ āvāṭaṃ, khanitabbaṃ, ‘‘kvaci dhātū’’tiādinā khanantassa ṇattañca, khaṇitabbaṃ, khaṇaṇīyaṃ, khananīyaṃ vā.

Hana hiṃsā gatīsu, ahaññittha, haññate, haññissateti hantabbaṃ, hanitabbaṃ, hananīyaṃ.

Mana ñāṇe, amaññittha, maññate, maññissateti mantabbo, manitabbo, yappaccaye cavaggādi, maññitabbaṃ, maññanīyaṃ.

Pūja pūjāyaṃ, apūjīyittha, pūjīyati, pūjīyissatīti atthe tabbānīyā. ‘‘Curādito ṇe ṇayā’’ti akattaripi ṇeṇayā, ikārāgamānīyesu ‘‘saralopo’’tiādinā kāritasarassa lopo, pūjetabbo, pūjayitabbo, pūjanīyo bhagavā.

‘‘Tabbānīyā’’ti yogavibhāgena kattukaraṇesupi, pāpuṇane, niyyātīti niyyānīko maggo. Gacchantīti gamanīyā bhogā. Naha soce, nahāyati etenāti nahānīyaṃ cuṇṇaṃ.

‘‘Bhāvakammesū’’ti adhikāro.

552. Ṇyo ca.

Bhāvakammesu sabbadhātūhi ṇyappaccayo hoti, caggahaṇena ‘‘ñāteyya’’ntiādīsu teyyappaccayo ca.

553. Kāritaṃ viya ṇānubandho.

Anubandho appayogī, ṇakārānubandho paccayo kāritaṃ viya daṭṭhabboti kāritabyapadeso, ‘‘kāritānaṃ ṇo lopa’’nti ṇalopo, ‘‘asaṃyogantassa vuddhi kārite’’ti vuddhi, ikārāgamo, kattabbaṃ kāriyaṃ.

Hara haraṇe, aharīyittha, harīyati, harīyissatīti vā haritabbaṃ hāriyaṃ.

Bhara bharaṇe, bharitabbaṃ bhāriyaṃ.

Labha lābhe, labhitabbaṃ labbhaṃ, ‘‘yavataṃ talana’’iccādisutte kāraggahaṇena yavato bhakārassa bhakāro, dvittaṃ.

Sāsa anusiṭṭhimhi, sāsitabbo sisso, ‘‘kvaci dhātū’’tiādinā ākārassikāro.

Vaca viyattiyaṃ vācāyaṃ, ṇyappaccayādimhi kate ‘‘antānaṃ, ṇānubandhe’’ti ca vattate.

554. Kagā cajānaṃ.

Cajaiccetesaṃ dhātvantānaṃ kakāra gakārādesā honti ṇakārānubandhe paccaye pareti cassa deso. Vacanīyaṃ vākyaṃ.

Bhaja sevāyaṃ, bhajanīyaṃ bhāgyaṃ, jassa deso.

Ci caye, acīyittha, cīyati, cīyissatīti cetabbaṃ ceyyaṃ, ikārassekāro vuddhi, yakārassa dvittaṃ, vinipubbo ‘‘do dhassa cā’’ti sutte caggahaṇena cakārassa chakāro, viniccheyyaṃ, vinicchitabbaṃ, vinicchanīyaṃ. ‘‘Kiyādito nā’’ti vinādhikārayogavibhāgena tabbānīya tuṃ tunā dīsu ca paccayo, vinicchinitabbaṃ, vinicchinanīyaṃ.

pāpuṇane, anīyittha, nīyati, nīyissatīti neyyo, neyyā, neyyaṃ. Netabbaṃ.

Ṇyaggahaṇaṃ chaṭṭhīyantavasenānuvattate, maṇḍūkagatiyā antaggahaṇañca tatiyantavasena.

555. Bhūtobba.

Bhū iccetasmā parassa ṇyappaccayassa saha dhātvantena abbādeso hoti. Bhavitabbo bhabbo, bhabbā, bhabbaṃ.

‘‘Ṇyassa, antenā’’ti ca vattate.

556. Vada mada gamu yuja garahākārādīhi jjammaggayheyyāgāro vā.

Vada mada gamu yuja garahaiccevamādīhi dhātūhi, ākārantehi ca parassa ṇyappaccayassa dhātvantena saha yathākkamaṃ jja mma gga yha e yyaiccete ādesā honti vā, garassa ca gārādeso, garahassa garassevāyaṃ gāro. Vavatthitavibhāsatthoyaṃ saddo.

Vada viyattiyaṃ vācāyaṃ, avajjittha, vajjati, vajjissatīti vā vajjaṃ vadanīyaṃ, rassattaṃ. Vajjaṃ doso.

Mada ummāde, amajjittha, majjate, majjissati etenāti majjaṃ madanīyaṃ. Madaggahaṇena karaṇepi ṇyappaccayo. Gamu sappa gatimhi, gantabbaṃ gammaṃ.

Yuja yoge, ayujjittha, yujjate, yujjissatīti yoggaṃ, niyojjo vā.

Garaha nindāyaṃ, agarayhittha, garahīyati, garahīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena saha yhādeso, garassa gārādeso ca, gārayho, gārayhā, gārayhaṃ, garahaṇīyaṃ.

Ādisaddena aññepi damajahantā gayhante. Gada viyattiyaṃ vācāyaṃ, gajjate, gadanīyaṃ vā gajjaṃ. Pada gatimhi, pajjanīyaṃ pajjaṃ gāthā. Khāda bhakkhaṇe, khajjateti khajjaṃ khādanīyaṃ. Damu damane, adammittha, dammate, damīyissatīti dammo damanīyo. Bhuja pālanabyavaharaṇesu, abhujjittha, bhujjati, bhujjissatīti bhoggaṃ, bhojjaṃ vā, kāraggahaṇena yassa jakāro. Gahetabbaṃ gayhamiccādi.

Ākārantato pana dā dāne, adīyittha, dīyati, dīyissatīti atthe ṇyappaccayo, tassiminā dhātvantena ākārena saha eyyādeso, deyyaṃ, dātabbaṃ. Anīye ‘‘saralopo’’tiādinā pubbasarassa lope sampatte tattheva tuggahaṇena nisedhetvā ‘‘sarā sare lopa’’nti ākāre lutte parasarassa dīgho, dānīyaṃ.

pāne, apīyittha, pīyati, pīyissatīti peyyaṃ, pātabbaṃ, pānīyaṃ. cāge, ahīyittha, hīyati, hīyissatīti heyyaṃ, hātabbaṃ, hānīyaṃ. māne, amīyittha, mīyati, mīyissatīti meyyaṃ, mātabbaṃ, minitabbaṃ, metabbaṃ vā. Ñā avabodhane, aññāyittha, ñāyati, ñāyissatīti ñeyyaṃ, ñātabbaṃ, ñāteyyaṃ. ‘‘Ñāssa jā jaṃ nā’’ti dese ‘‘kiyādito nā’’ti vinādhikārayogavibhāgena paccayo, ikārāgamo ca, jānitabbaṃ, vijānanīyaṃ. Khyāpakathane, saṅkhyātabbaṃ, saṅkhyeyyaṃ iccādi.

557. Karamhā ricca.

Karadhātuto riccappaccayo hoti bhāvakammesu.

558. Ramhi ranto rādi no.

Rakārānubandhe paccaye pare sabbo dhātvanto rādi paccayarakāramariyādo no hoti, lopamāpajjateti attho. Rantoti ettha rakāro sandhijo, kattabbaṃ kiccaṃ. ‘‘Riccā’’ti yogavibhāgena bharāditopi riccappaccayo, yathā, bharīyatīti bhacco, saralopo. I gatimhi, pati etabbo paṭicco.

559. Pesātisaggapattakālesu kiccā.

Pesa atisagga pattakālaiccetesvatthesu kiccappaccayā honti. Pesanaṃ nāma ‘‘kattabbamidaṃ bhavatā’’ti āṇāpanaṃ, ajjhesanañca. Atisaggonāma ‘‘kimidaṃ mayā kattabba’’nti puṭṭhassa vā ‘‘pāṇo na hantabbo’’tiādinā paṭipattidassanamukhena vā kattabbassa anuññā. Pattakālo nāma sampattasamayo yo attano kiccakaraṇasamayamanupaparikkhitvā na karoti, tassa samayārocanaṃ, na tattha ajjhesanamatthīti. Te ca ‘‘bhāvakammesu kiccattakkhatthā’’ti vuttattā bhāvakammesveva bhavanti.

Pesane tāva – karīyatu bhavatā kammanti atthe iminā tabbānīyā, sesaṃ vuttanayameva, kattabbaṃ kammaṃ bhavatā, karaṇīyaṃ kiccaṃ bhavatā.

Atisagge bhujjatu bhavatāti atthe tabbādi, ‘‘aññesu cā’’ti vuddhi.

‘‘Tassā’’ti vattate.

560. Bhujādīnamanto no dvi ca.

Bhujaiccevamādīnaṃ jakārādiantānaṃ dhātūnamanto no hoti, parassa kiccakitakappaccayatakārassa ca dvebhāvo hoti. Bhottabbaṃ bhojanaṃ bhavatā, bhojanīyaṃ bhojjaṃ bhavatā.

Ikārāgamayuttatakāre pana – ‘‘namakarānamantānaṃ niyuttatamhī’’ti ettha ‘‘antānaṃ niyuttatamhī’’ti yogavibhāgena dhātvantalopādinisedho, ‘‘rudhādito niggahītapubba’’nti vinādhikārayogavibhāgena, ‘‘niggahītañcā’’ti vā niggahītāgamo, bhuñjitabbaṃ tayā, yuñjitabbaṃ.

Samayārocane pana – i ajjhayane adhipubbo, adhīyataṃ bhavatāti atthe tabbānīyādi, ikārāgamavuddhiayādesaajjhādesā ca, ṇyappaccaye tu vuddhi, yakārassa dvittañca, ajjhayitabbaṃ, ajjheyyaṃ bhavatā, ajjhayanīyaṃ bhavatā, avassaṃ kattabbanti vākye pana ‘‘kiccā’’ti adhikicca ‘‘avassakādhamiṇesu ṇī cā’’ti avassakādhamiṇatthe ca tabbādayo, kattabbaṃ me bhavatā gehaṃ, karaṇīyaṃ, kāriyaṃ. Evaṃ dātabbaṃ me bhavatā sataṃ, dānīyaṃ, deyyaṃ.

Dhara dhāraṇe, curādittā ṇeṇayā, vuddhi, ikārāgamo ca, dhāretabbaṃ, dhārayitabbaṃ iccādi.

‘‘Nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti sakāritehipi yuṇvūnamādesavidhānatoyeva dhātuppaccayantatopi kiccakitakappaccayā bhavantīti daṭṭhabbo. Tena titikkhāpīyatīti titikkhāpetabbo. Evaṃ tikicchāpetabbo tikicchāpanīyo. Abhāvīyittha, bhāvīyati, bhāvīyissatīti bhāvetabbo maggo. Bhāvayitabbo, bhāvanīyo, bhāvanīyaṃ, bhāvanīyā, akārīyittha, kārīyati, kārīyissatīti kāretabbaṃ, kārayitabbaṃ, kārāpetabbaṃ, kārāpayitabbaṃ, kārāpanīyamiccādi ca siddhaṃ bhavati.

Kattabbaṃ karaṇīyañca, kāriyaṃ kiccamiccapi;

Kāretabbaṃ tathā kārā-petabbaṃ kiccasaṅgaho.

Kiccappaccayantanayo.

Tekālika

Kitakappaccayantanaya

Idāni kitakappaccayā vuccante.

Kara karaṇe, pure viya dhātusaññādi.

Kumbhaiccupapadaṃ, tato dutiyā.

‘‘Kumbhaṃ karoti, akāsi, karissatī’’ti vā viggahe –

‘‘Parā, paccayā’’ti ca vattate.

561. Dhātuyā kammādimhi ṇo.

Kammasmiṃ ādimhi sati dhātuyā paro ṇappaccayo hoti.

So ca –

562. Aññe kita.

Tatiye dhātvādhikāre vihitā kiccehi aññe paccayā kiticceva saññā hontīti kitasaññā katā.

563. Kattari kita.

Kattari kārake kitapaccayo hotīti niyamato kattari bhavati, so ca ‘‘ṇādayo tekālikā’’ti vuttattā kālattaye ca hoti. Pure viya kāritabyapadesaṇalopavuddhiyo, paccayantassāliṅgattā syādimhi asampatte ‘‘taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti kitakantattā nāmaṃva kate syādyuppatti, tato kumbhaṃ karotīti atthe ‘‘amādayo parapadebhī’’ti dutiyātappurisasamāso, ‘‘nāmāna’’ntiādinā samāsasaññā, ‘‘tesaṃ vibhattiyo lopā cā’’ti vibhattilopo, ‘‘pakati cassa sarantassā’’ti pakatibhāvo, puna samāsattā nāmamiva kate syādyuppatti.

So kumbhakāro, te kumbhakārā iccādi. Itthiyaṃ kumbhakārī, kumbhakāriyo iccādi, tathā kammaṃ karotīti kammakāro. Evaṃ mālākāro, kaṭṭhakāro, rathakāro, suvaṇṇakāro, suttakāro, vuttikāro, ṭīkākāro.

Gaha upādāne, pattaṃ agaṇhi, gaṇhāti, gaṇhissatīti vā pattaggāho. Evaṃ rasmiggāho, rajjuggāho.

Ve tantasantāne, tantaṃ avāyi, vāyati, vāyissatīti vā tantavāyo, ‘‘te āvāyā kārite’’ti āyādeso, vākye panettha ‘‘te āvāyā’’ti yogavibhāgena āyādeso. Evaṃ tunnavāyo.

parimāṇe, dhaññaṃ amini, mināti, minissatīti vā atthe ṇappaccaye kate –

‘‘Ṇamhī’’ti vattate.

564. Ākārantānamāyo.

Ākārantānaṃ dhātūnaṃ antassa āyādeso hoti ṇakārānubandhe paccaye pare, saralopādi. Dhaññamāyo. Evaṃ dānaṃ dadātīti dānadāyo.

Kamu kantimhi, dhammaṃ akāmayi, kāmayati, kāmayissatīti vā dhammakāmo puriso, dhammakāmā kaññā, dhammakāmaṃ cittaṃ. Evaṃ atthakāmo, hitakāmo, sukhakāmo, dhammaṃ pāletīti dhammapālo iccādi.

Damu damane, ‘‘ariṃ adami, dameti, damissatī’’ti viggahe ‘‘dhātuyā’’ti adhikāro, ‘‘kammādimhī’’ti ca vattate.

565. Saññāyamanu.

Kammūpapade ādimhi sati saññāyaṃ gamyamānāyaṃ dhātuyā appaccayo hoti, upapadante nukārāgamo ca. Ettha ca ‘‘nu niggahītaṃ padante’’ti sutte ‘‘padante’’ti vacanato upapadanteyeva nukārāgamo hotīti daṭṭhabbaṃ. ‘‘Tesu vuddhī’’tiādinā ukāralopo. Ayaṃ pana nvāgamo samāsaṃ katvā upapadavibhattilope kateyeva hotīti veditabbaṃ.

566. Nu niggahītaṃ padante.

Upapadabhūtanāmapadante vattamāno nukārāgamo niggahītamāpajjate, niggahītassa vaggantattaṃ, sesaṃ samaṃ, vuddhābhāvova viseso, arindamo rājā.

Tathā tara taraṇe, vessaṃ taratīti vessantaro, taṇhaṃ karoti hiṃsatīti taṇhaṅkaro bhagavā. Evaṃ medhaṅkaro, saraṇaṅkaro, dīpaṅkaro.

‘‘Ādimhi, a’’iti ca vattate.

567. Pure dadā ca iṃ.

Purasadde ādimhi sati ‘‘dada dāne’’iccetāya dhātuyā appaccayo hoti, purasadde akārassa iñca hoti. Ettha ca ‘‘tadanuparodhenā’’ti paribhāsato purasaddantasseva iṃ hotīti daṭṭhabbaṃ. Ṇādīnaṃ tekālikattepi upapadatthavisesena atīteyevāyamappaccayo hotīti daṭṭhabbaṃ. Pure dānaṃ adadīti purindado sakko. Idhāpi vibhattilope kateyeva iṃādeso.

‘‘Kammādimhi, a’’iti ca vattate.

568. Sabbato ṇvu tvāvī vā.

Sabbato dhātuto kammādimhi vā akammādimhi vā sati a ṇvu tu āvī iccete cattāro paccayā honti. ggahaṇaṃ ‘‘akammādimhi vā’’ti vikappanatthaṃ.

Appaccaye tāva – dhara dhāraṇe, dhammaṃ adhari, dharati, dharissatīti vā dhammadharo. Evaṃ vinayadharo. Tathā taṃ karotīti takkaro, dvittaṃ. Evaṃ hitakaro, divasakaro, dinakaro, divākaro, nisākaro, dhanuṃ gaṇhātīti dhanuggaho. Evaṃ kaṭaggaho, sabbakāmaṃ dadātīti sabbakāmadado, sabbadado.

Āto pana – annaṃ adāsi, dadāti, dadissatīti annado. Evaṃ dhanado, saccaṃ sandahatīti saccasandho. pāne, majjaṃ pivatīti majjapo. pālane, gavaṃ saddaṃ tāyatīti gottaṃ. Evaṃ kattari.

Akammādimhi pana ‘‘yasmā dapetī’’ti sutte bhayaggahaṇena sesasādhanepi appaccayo.

pāpuṇane vipubbo, vinesi, vineti, vinessati etena, etthāti vā vinayo, ‘‘aññesu cā’’ti vuddhi, ayādeso ca, nayanaṃ nayo. Si sevāyaṃ nipubbo, nissīyittha, nissīyati, nissīyissatīti vā nissayo. Si saye, anusayi, anuseti, anusessatīti vā anusayo.

I gatimhi patipubbo, paṭicca ekasmā phalametīti paccayo, samudayo. Ci caye, vinicchīyate anena, vinicchayanaṃ vā vinicchayo, uccayanaṃ uccayo, sañcayo, dhammaṃ vicinātīti dhammavicayo. Khī khaye, khayanaṃ khayo. Ji jaye, vijayanaṃ vijayo, jayo. dabbavinimaye, vikkayanaṃ vikkayo, kayo. silesane, allīyati etthāti ālayo, layo. Evaṃ ivaṇṇantato.

Āsuṇantīti assavā, avādeso, paṭissavanaṃ paṭissavo. Su gatimhi, ābhavaggā savantīti āsavā. Ru sadde, ravatīti ravo. Bhavatīti bhavo. Pabhavati etasmāti pabhavo. chedane, lavanaṃ lavo. Evaṃ uvaṇṇantato.

Niggaṇhāti, niggahaṇaṃ vā niggaho, paggaho, saṅgaṇhāti tena, saṅgahaṇaṃ vā saṅgaho. Vara varaṇe, saṃvaraṇaṃ saṃvaro. Dara ādare, ādaraṇaṃ ādaro. Āgacchati, āgamananti vā āgamo, āgamīyanti ettha, etena vā atthāti āgamo pariyatti. Sappatīti sappo. Dibbatīti devo. Kamu padavikkhepe, pakkamanaṃ, pakkamatīti vā pakkamo. Evaṃ vikkamo.

Cara caraṇe, vane caratīti vanacaro, kāmo avacarati etthāti kāmāvacaro loko, kāmāvacarā saññā, kāmāvacaraṃ cittaṃ. Gāvo caranti etthāti gocaro, chaṭṭhītappuriso.

Pādena pivatīti pādapo. Evaṃ kacchapo, tatiyātappuriso.

Ruha janane, sirasmiṃ ruhatīti siroruho, guhāyaṃ sayatīti guhāsayaṃ cittaṃ. Evaṃ kucchisayā vātā. Ṭhā gatinivattimhi, pabbate aṭṭhāsi, tiṭṭhati, ṭhassatīti vā pabbataṭṭho puriso, pabbataṭṭhā nadī, pabbataṭṭhaṃ osadhaṃ. Evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, sattamītappuriso.

569. Gahassupadhasse vā.

Gahaiccetassa dhātussa upadhassa ettaṃ hoti vā, upadhāti antakkharato pubbakkharassa parasamaññā, gayhatīti gehaṃ, gahaṃ vā.

Ṇvuppaccaye rathaṃ karotīti atthe ṇvuppaccayo, so ca ‘‘aññe kita’’ti kitasaññattā ‘‘kattari kita’’ti kattariyeva bhavati, tato kāritabyapadesa ṇalopavuddhiyo.

570. Anakā yuṇvūnaṃ.

Yuṇvuiccetesaṃ paccayānaṃ ana akaiccete ādesā hontīti akādeso. Sesaṃ kumbhakārasaddasamaṃ, rathakārako. Tathā annaṃ dadātīti annadāyako, ‘‘ākārantānamāyo’’ti āyādeso, ‘‘itthiyamato āpaccayo’’ti āpaccayo, ‘‘tesu vuddhī’’tiādinā akārassa ikāro, annadāyikā kaññā, annadāyakaṃ kulaṃ. Lokaṃ netīti lokanāyako, vineti satteti vināyako, ‘‘te āvāyā kārite’’ti āyādeso.

Akammūpapade karotīti kārako, kārikā, kārakaṃ. Dadātīti dāyako, dāyikā, dāyakaṃ. Netīti nāyako, nāyikā, nāyakaṃ. Bhagavato ovādānusāsaniṃ asuṇi, suṇāti, suṇissatīti vā sāvako, sāvikā, āvādeso. Lunātīti lāvako. Pu pavane, punātīti pāvako, bhavatīti bhāvako, upāsatīti upāsako, upāsikā. Gaṇhātīti gāhako.

Pacatīti pācako. Ayaji, yajati, yajissatīti vā yājako. Ettha hi ‘‘kagā cajāna’’nti cajānaṃ kagatte sampatte –

571. Na kagattaṃ cajā ṇvumhi.

Dhātvantabhūtā cakārajakārā kakāra gakārattaṃ nāpajjante ṇvuppaccaye pareti paṭisiddhattā na bhavati.

Jana janane, janetīti janako, janikā, ‘‘ghaṭādīnaṃ vā’’ti ettha ggahaṇena vuddhi na hoti. Evaṃ khanatīti khanako, sametīti samako, gametīti gamako, dametīti damako, ahani, hanti, hanissatīti vā vadhako, ‘‘vadho vā sabbatthā’’ti hanassa vadhādeso, hantīti yātako, ‘‘hanassa ghāto’’ti ṇvumhi ghātādeso, gāvo hanatīti goghātako, rundhatīti rundhako, niggahītāgamo, saṃyogantattā na vuddhi hoti. Evaṃ bhuñjatīti bhuñjako, kiṇātīti kāyako, pāletīti pālako, pūjetīti pūjako.

572. Nudādīhi yuṇvūnamanānanākānanakā sakāritehi ca.

Nudādīhi dhātūhi, sakāritehi ca dhātūhi paresaṃ yuṇvuppaccayānaṃ yathākkamaṃ ana ānana aka ānanakaiccete ādesā honti.

Ettha hi –

Sakāritehi yuṇvūnaṃ, kāriyassa vidhānato;

Kiccakitthambhavo dhātu-ppaccayehipi vediyo.

Nuda khepe papubbo, panudi, panudati, panudissatīti vā atthe ṇvuppaccayo, tassiminā akādeso, ‘‘kvaci dhātū’’tiādinā nudissa dīgho, panūdako.

Sūda paggharaṇe, sūdatīti sūdako. Ñā avabodhane, aññāsi, jānāti, jānissatīti vā atthe ṇvuppaccayo, tassānena ānanakādeso, ‘‘ñāssa jājaṃnā’’ti deso, saralopādi, jānanako.

Sakāritehi pana āṇa pesane, āṇāpesi, āṇāpeti, āṇāpessatīti vā atthe ‘‘sabbato ṇvutvāvī vā’’ti ṇvuppaccayo, tassiminā akādeso, saralopādi, āṇāpako, saññāpetīti saññāpako, sañjānanako, ettha ānanakādeso, ‘‘kvaci dhātū’’tiādinā kāritalopo. Tathā dāpetīti dāpako, ‘‘anakā yuṇvūna’’nti akādeso, patiṭṭhāpetīti patiṭṭhāpako, nibbānaṃ sampāpetīti nibbānasampāpako, kārāpetīti kārāpako, kārāpikā iccādi.

Tuppaccaye akāsi, karoti, karissatīti vā atthe ‘‘sabbato ṇvutvāvī vā’’ti tuppaccayo, so ca kitasaññattā ṇvuppaccayo viya sabbattha kattariyeva bhavati.

‘‘Antassā’’ti vattate.

573. Karassa ca tattaṃ tusmiṃ.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti tuppaccaye pare. Casaddena bharādīnañca, tato nāmamiva kate syādyuppatti, ‘‘satthupitādīnamā sismiṃ silopo cā’’ti āttaṃ, silopo, tassa kattā takkattā, chaṭṭhīsamāso. Tathā bharatīti bhattā.

Hara haraṇe, haratīti hattā, bhindatīti bhettā, bheditā vā, chindatīti chettā, dadātīti dātā, bhojanassa dābhā bhojanadātā, sandahatīti sandhātā, avaci, vacati, vakkhatīti vā vattā, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca, bhuñjatīti bhottā, abujjhi, bujjhati, bujjhissatīti vā bujjhitā, yarikārāgamā, jānātīti ñātā, jinātīti jetā, suṇātīti sotā, gaṇhātīti gahetā, bhavatīti bhavitā, saratīti saritā, gacchatīti gantā. ‘‘Gama khana hanādīnaṃ tuṃ tabbādīsu na’’iti dhātvantassa nattaṃ. Evaṃ khanatīti khantā, hanatīti hantā, maññatīti mantā, pāletīti pāletā, pālayitā.

Kārite bhāvetīti bhāvetā, bhāvayitā. Evaṃ sāretā, sārayitā, dāpetā, dāpayitā, hāpetā, hāpayitā, nirodhetā, nirodhayitā, bodhetā, bodhayitā, ñāpetā, ñāpayitā, sāvetā, sāvayitā, gāhebhā, gāhayitā, kāretā, kārayitā, kārāpetā, kārāpayitā iccādi.

Āvīpaccaye disa pekkhane, bhayaṃ apassi, passati, passissatīti vā atthe āvīpaccayo, ‘‘kvaci dhātū’’tiādinā disassa dassādeso, bhayadassāvī, bhayadassāvino iccādi daṇḍīva neyyaṃ. Itthiyaṃ bhayadassāvinī. Napuṃsake bhayadassāvi cittaṃ.

Sāsa anusiṭṭhimhi, sadevakaṃ lokaṃ diṭṭhadhammikādivasena sāsatīti atthe –

574. Sāsādīhi ratthu.

Sāsaiccevamādīhi dhātūhi ratthuppaccayo hoti.

‘‘Ramhi ranto rādi no’’ti dilopo, saralopādi, nāmabyapadeso, syādyuppatti, āttaṃ, silopo. Satthā, satthāro.

rakkhaṇe, puttaṃ pātīti atthe –

575. Pādito ritu.

iccevamādito dhātuggaṇato rituppaccayo hoti, dilopo saralopādi. Pitā. Dhara dhāraṇe, mātāpitūhi dharīyatīti dhītā, ‘‘kvaci dhātū’’tiādinā ikārassa dīgho.

Māna pūjāyaṃ, dhammena puttaṃ mānetīti atthe –

576. Mānādīhi rātu.

Māna bhāsaiccevamādīhi dhātūhi rātuppaccayo hoti, dilopo, mātā. Bhāsa viyattiyaṃ vācāyaṃ, pubbe bhāsatīti bhātā iccādi.

Visa pavesane papubbo, pāvisi, pavisati, pavisissatīti vā atthe –

577. Visa ruja padādito ṇa.

Visa ruja padaiccevamādīhi dhātūhi paro ṇappaccayo hotīti ṇappaccayo. So ca kitasaññattā kattari bhavati, kāritabyapadesaṇalopa vuddhiyo, paveso.

Tathā ruja roge, aruji, rujati, rujissatīti vā rogo, ‘‘kagācajāna’’nti jakārassa gakāro, uppajjatīti uppādo. Phusa phusane, aphusi, phusati, phusissati, phusanti vā tena sampayuttāti phasso, ‘‘kvaci dhātū’’tiādinā phusassa phasso, saṃyogantattā na vuddhi. Bhavatīti bhāvo. Uca samavāye, ucatīti oko, cakārassa kakāro. Aya gatimhi, ayi, ayati, ayissati, ayati vā itoti āyo. Budha avagamane, sammā bujjhatīti sambodho, āharatīti āhāro, upahanatīti upaghāto, ‘‘hanassa ghāto’’ti ghātādeso.

Ranja rāge, ranjatīti atthe ṇappaccayo.

578. Niggahīta saṃyogādi no.

Saṃyogasmiṃ ādibhūto nakāro niggahītamāpajjate. Niggahītassa vaggantattaṃ, jakārassa gattaṃ, raṅgo.

579. Ṇamhi ranjassa jo bhāvakaraṇesu.

Ranjaiccetassa dhātussa antabhūtassa njassa jakārādeso hoti bhāvakaraṇaiccetesvatthesu vihite ṇakāravatippaccaye pare.

Ettha hi –

Ṇamhi ranjassa karaṇe, jādesassa vidhānato;

Akattaripi viññeyyo, kārake ṇassa sambhavoti.

Ranjanti anenāti rāgo, rañjīyati anenāti vā rāgo, sayaṃ rañjatītipi rāgo. ‘‘Ṇamhi ranjassa jo’’ti yogavibhāgena jakāro. Pajjate anenāti pādo, patujjate anenāti patodo, jarīyati anenāti jāro. Evaṃ dāro. Tathā kammādīsu, bhujjatīti bhogo. Evaṃ bhāgo, bhāro, labbhatīti lābho, voharīyatīti vohāro, dīyatīti dāyo, vihaññati etasmāti vighāto, viharanti etthāti vihāro, āramanti etasminti ārāmo. Evaṃ papāto iccādi.

‘‘Ṇa’’iti vattate.

580. Bhāve ca.

Bhāvatthe bhāvābhidheyye dhātūhi ṇappaccayo hoti. Bhūyate, bhavanaṃ vā bhāvo, paccate, pacanaṃ vā pāko, ‘‘kagā cajāna’’nti deso.

Sica paggharaṇe, secanaṃ seko. Suca soke, socanaṃ soko. Caja hānimhi, acajjittha, cajjate, cajjissate, cajanaṃ vā cāgo. Yaja devapūjāsaṅgatikaraṇadānesu, ijjittha, ijjate, ijjissate, yajanaṃ vā yāgo, yuñjanaṃ yogo. Bhaja sevāyaṃ, abhajjittha, bhajjate, bhajjissate, bhajanaṃ vā bhāgo, arajjittha, rajjate, rajjissate, rajanaṃ vā rāgo, jassa gakāro.

Daha bhasmīkaraṇe, pariḍayhittha, pariḍayhati, pariḍayhissati, pariḍayhanaṃ vāti atthe ṇappaccayo.

‘‘Ṇamhi, vā’’ti ca vattate.

581. Dahassa do laṃ.

Dahaiccetassa dhātussa dakāro lattamāpajjate ṇappaccaye pare vā. Pariḷāho, paridāho. Bhanja avamaddane, bhañjanaṃ bhaṅgo. Sanja saṅge, sañjanaṃ saṅgo, nassa niggahītaṃ.

Paccayehi saṅgamma karīyati, saṅkharīyati tena vāti atthe visarujapadādinā, saṅkharaṇanti atthe ‘‘bhāve cā’’ti vā ṇappaccayo.

‘‘Ṇamhī’’ti vattate.

582. Purasamupaparīhi karotissa khakharā vā tappaccayesu ca.

Pura saṃ upa pariiccetehi parassa karotissa dhātussa kha kharaiccete ādesā honti vā tappaccaye, ṇappaccaye ca pare. ‘‘Tappaccayesū’’ti bahuvacananiddesena tuṃ tvādīsupi. Dhātvādesassāpi ṭhānopacārena dhātuvohārato ‘‘asaṃyogantassa vuddhi kārite’’ti vuddhi, saṅkhāro. Evaṃ parikkhāro, purekkhāro.

ti kiṃ? Upakāro.

Lubha giddhimhi, lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Dusa appītimhi, dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. Muha vecitte, muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho iccādi kattukaraṇabhāvesu yathārahaṃ yojetabbaṃ.

Gaha upādāne, gayhatīti atthe visarujapadādinā kammani ṇappaccayo.

583. Gahassa ghara ṇe vā.

Gahaiccetassa dhātussa gharādeso hoti vā ṇappaccaye pare, saralopādi, gharaṃ, gharāni.

ti kiṃ? Gaṇhāti, gahaṇaṃ vā gāho.

Sambhavatīti atthe –

584. Kvi ca.

Sabbadhātūhi kvipaccayo hoti, so ca kitasaññattā kattari bhavati.

585. Kvilopo ca.

Kvino sabbassa lopo hoti. Kitantattā nāmamiva katvā syādyuppatti, silopo, sambhū. Evaṃ vibhavatīti vibhū, abhibhū, sayambhū.

Tathā dhū kampane, sandhunātīti sandhū. Bhā dittimhi, vibhātīti vibhā, pabhātīti pabhā, saha, saṅgamma vā bhanti, bhāsanti vā etthāti sabhā, sahassa deso, niggahītalopo ca.

Bhujena gacchatīti atthe kvippaccayo.

586. Dhātvantassa lopo kvimhi.

Dhātvantassa byañjanassa lopo hoti kvippaccaye pare. Kvilopo, bhujago. Evaṃ urasā gacchatīti urago, turaṃ sīghaṃ turitaturito gacchatīti turago, khe gacchatīti khago, vihāyase gacchatīti vihago, vihādeso, na gacchatīti ago, nago.

Khanu avadhāraṇe saṃpubbo, saṅkhani, saṅkhanati, saṅkhanissatīti vā saṅkho. Ramu kīḷāyaṃ, kuñje ramatīti kuñjaro. Jana janane, kammato jātoti atthe kvippaccayo, dhātvantassa lopādi purimasamaṃ, pañcamītappurisova viseso. Kammajo vipāko, kammajā paṭisandhi, kammajaṃ rūpaṃ. Evaṃ cittajaṃ, utujaṃ, āhārajaṃ, attajo putto. Vārimhi jāto vārijo. Evaṃ thalajo, paṅkajaṃ, jalajaṃ, aṇḍajaṃ, sirajaṃ, sattamīsamāso. Dvikkhattuṃ jāto dvijo, pacchā jāto anujo iccādi.

Vida ñāṇe, lokaṃ avedīti atthe kvippaccayo.

‘‘Kvimhī’’ti vattate.

587. Vidante ū.

Vidadhātuno ante ūkārāgamo hoti kvimhi, kvilopo. Lokavidū.

Disa pekkhaṇe, imamiva naṃ apassi, passati, passissatīti, ayamiva dissatīti vā atthe kvippaccayo.

‘‘Dhātvantassa lopo kvimhī’’ti dhātvantalope sampatte –

588. Iyatamakiesānamantassaro dīghaṃ kvaci disassa guṇaṃ do raṃ sakkhī ca.

Ima ya ta amha kiṃ eta samānaiccetesaṃ sabbanāmānaṃ upamānupapadabhāvena disassa dhātussa guṇabhūtānaṃ anto saro dīghamāpajjate, disaiccetassa dhātussa antassa sa kkha īiccete ādesā ca honti. Disassa dakāro rakāramāpajjateti kvimhi dhātvantassa sasaddādesaṃ katvā kvilopādimhi ca kate iiti nipātanena imasaddassikāre, tassiminā dīghe ca kate syādyuppatti.

Īdiso puriso, īdisā kaññā, īdisī vā, īdisaṃ cittaṃ. Tathā yamiva naṃ passati, yo viya dissatīti vā yādiso, yādisā, yādisī, yādisaṃ. Tamiva naṃ passati, so viya dissatīti vā tādiso, tādisā, tādisī, tādisaṃ. Mamiva naṃ passati, ahaṃ viya so dissatīti vā mādiso, mādisā, mādisī, mādisaṃ, maiti nipātanena amhasaddassa masaddādeso. Kimiva naṃ passati, ko viya dissatīti vā kīdiso, kīdisā, kīdisī, kīdisaṃ. Etamiva naṃ passati, eso viya dissatīti vā ediso, etādiso vā, edisā, edisī, edisaṃ, eiti nipātanena etasaddassa ekāro. Samānaṃ katvā naṃ passati, samāno viya dissatīti sādiso, sadiso, saiti nipātanena samānassa deso, tadantassa vā dīgho, sādisā, sādisī, sadisā, sadisī, sādisaṃ, sadisaṃ.

Dakārassa rakārādese pana īriso, yāriso, tāriso, māriso, kīriso, eriso, sāriso, sariso. Kkhādese īdikkho, yādikkho, tādikkho, mādikkho, kīdikkho, edikkho, sādikkho, sadikkho. Rakārādese sārikkho, sarikkho, īkārādese īdī, yādī, tādī, mādī, kīdī, edī, sādī.

Casaddena tumhādiupapadepi tumhe viya dissatīti tumhādiso, tumhādisī, khandhā viya dissantīti khandhādisā iccādi.

Dhara dhāraṇe, apāyesvapatamāne adhigatamaggādike satte dhāreti, dharanti tenāti vā, salakkhaṇaṃ dhāreti vā, paccayehi dharīyati vāti atthe –

589. Dharādīhi rammo.

Dharaiccevamādīhi dhātūhi rammappaccayo hoti.

So ca –

Kammaggahaṇabho bhāva- kammesūtettha vediyo;

Akattaripi hotīti, kārake rammappaccayo.

dilopo, dhammo, evaṃ karīyatīti kammaṃ. Vara varaṇe, vammaṃ.

Saṃsa pasaṃsane papubbo, piyaiccupapadaṃ, piyaṃ pasaṃsituṃ sīlaṃ yassāti vā piyaṃ pasaṃsanasīlo, piyaṃ pasaṃsanadhammo, piyaṃ pasaṃsane sādhukārīti vā atthe –

590. Tassīlādīsu ṇītvāvī ca.

Sīlaṃ pakati, tassīla taddhamma tassādhukārīsvatthesu gamyamānesu sabbadhātūhi ṇī tu āvīiccete paccayā hontīti kattari ṇīpaccayo, saṃyogantattāna vuddhi. Sesaṃ neyyaṃ.

Piyapasaṃsī rājā. Atha vā piyaṃ pasaṃsi, pasaṃsati, pasaṃsissati vā sīlena vā dhammena vā sādhu vāti piyapasaṃsī, piyapasaṃsinī, piyapasaṃsi kulaṃ. Brahmaṃ carituṃ sīlaṃ yassāti vā brahmaṃ carati sīlena, dhammena, sādhu vāti brahmacārī, brahmacārinī, brahmacāri. Evaṃ saccavādī, dhammavādī, sīghayāyī, pāpakārī, mālākārī iccādi.

Casaddena attamānepi ṇī, paṇḍitaṃ attānaṃ maññatīti paṇḍitamānī bālo, bahussutamānī iccādi.

Vatu vattane papubbo, pasayha pavattituṃ sīlaṃ yassāti atthe iminā tuppaccayo, pasayhapavattā. Atha vā vaca viyattiyaṃ vācāyaṃ, pasayha pavattituṃ sīlamassāti pasayhapavattā, pasayhapavattāro, bhujādittā dhātvantalopadvittāni, sesaṃ kattusamaṃ.

Bhayaṃ passituṃ sīlaṃ yassāti vā bhayaṃ dassanasīlo, bhayaṃ dassanadhammo, bhayaṃ dassane sādhukārīti vā bhayadassāvī, bhayadassāvinī, bhayadassāvi cittaṃ. Evaṃ ādīnavadassāvī.

‘‘Tassīlādīsū’’ti adhikāro.

591. Sadda ku dha ca la ma ṇḍa ttha rucādīhi yu.

Sadda ku dha ca la maṇḍatthehi dhātūhi, rucādīhi ca yuppaccayo hoti tassīlādīsvatthesu.

Ghusa sadde, ghosituṃ sīlaṃ assāti vā ghosanasīloti vā aghosayi, ghosayati, ghosayissati sīlena, dhammena, sādhu vāti atthe iminā yuppaccayo, tassa ‘‘anakā yuṇvūna’’nti anādeso, ‘‘aññesu cā’’ti vuddhi, so ghosano, sā ghosanā. Bhāsa viyattiyaṃ vācāyaṃ, bhāsituṃ sīlamassāti vā bhāsanasīlo, bhāsanadhammo, bhāsane sādhukārīti vā bhāsano.

Kudha kope, kujjhituṃ sīlamassāti vā kujjhanasīloti vā kodhano, kodhanā, kodhanaṃ.

Rusa rose, rosituṃ sīlamassāti vā rosanasīloti vā rosano.

Cala kampane, calituṃ sīlaṃ yassāti vā calati sīlenāti vā calano. Kapicalane, kampituṃ sīlaṃ yassāti vā akampi, kampati, kampissati sīlenāti vā kampano, ikārānubandhidhātusarato ‘‘kvaci dhātū’’tiādinā, ‘‘niggahītañcā’’ti vā niggahītāgamo. Phadi kiñcicalane, phandituṃ sīlaṃ yassāti vā phandati sīlenāti vā phandano.

Maḍi bhūsāyaṃ, maṇḍayituṃ sīlaṃ yassāti vā maṇḍayati sīlenāti vā maṇḍano. Bhūsa alaṅkāre, bhūsanasīloti vā abhūsayi, bhūsayati, bhūyayissati sīlenāti vā bhūsano, bhūsanā, bhūsanaṃ.

Ruca dittimhi, arucci, ruccati, ruccissati sīlenāti vā rocano. Juta dittimhi, ajoti, jotati, jotissati sīlenāti vā jotano. Vaḍḍha vaḍḍhane, vaḍḍhituṃ sīlamassāti vaḍḍhano iccādi.

592. Pārādigamimhā rū.

Pārādiupapadehi parasmā gamiiccetasmā dhātumhā paro paccayo hoti tassīlādīsvatthesu kattariyeva. Pāro ādi yesaṃ te pārādayo, pārādīhi gami pārādigami. dilopo, bhavapāraṃ gantuṃ sīlaṃ yassāti vā bhavapāraṃ gamanasīlo, bhavapāraṃ gamanadhammo, bhavapāraṃ gamane sādhukārīti vā bhavapāragū, bhavapāraguno. Antaṃ gamanasīlo antagū. Evaṃ vedagū, addhagū.

‘‘Rū’’ti vattate.

593. Bhikkhādito ca.

Bhikkhaiccevamādīhi dhātūhi paccayo hoti tassīlādīsvatthesu. Bhikkha yācane, bhikkhituṃ sīlaṃ yassāti vā abhikkhi, bhikkhati, bhikkhissati sīlenāti vā bhikkhanadhammoti vā bhikkhane sādhukārīti vā bhikkhu, ‘‘kvaci dhātū’’tiādinā rassattaṃ. Ikkha dassanaṅkesu, saṃsāre bhayaṃ ikkhatītipi bhikkhu, vijānituṃ sīlaṃ yassa, vijānanasīloti vā viññū, sabbaṃ jānātīti sabbaññū. Evaṃ mattaññū, dhammaññū, atthaññū, kālaññū, kataññū iccādayo.

594. Hanatyādīnaṃ ṇuko.

Hanatyādīnaṃ dhātūnamante ṇukappaccayo hoti tassīlādīsvatthesu kattari, antāpekkhāyaṃ chaṭṭhī, ṇakāro vuddhattho. Āhananasīlo āghātuko, ghātādeso, saralopādi, karaṇasīlo kāruko sippi. Bhī bhaye, bhāyanasīlo bhīruko, rakārāgamo. Ava rakkhaṇe, āvuko pitā.

595. Saṃhanaññāya vā ro gho.

Saṃpubbāya hanaiccetāya dhātuyā, aññāya ca dhātuyā paro rappaccayo hoti, hanassa gho ca. ggahaṇaṃ sampiṇḍanatthaṃ, vikappanatthaṃ vā, tena saṅghātotipi siddhaṃ hoti.

Hanassevāyaṃ gho hoti, abhidhānānurūpato;

Asaṃpubbā ca ro tena, paṭighotipi sijjhati.

Hana hiṃsāgatīsu saṃ pubbo, saṃhanati samaggaṃ kammaṃ samupagacchati, sammadeva kilesadarathe hanatīti vā saṅgho, dilopo, samantato nagarassa bāhiye khaññatīti parikhā, itthiyaṃ āpaccayo, antaṃ karotīti antako maccu.

‘‘Bhāvakammesū’’ti vattate.

596. Nandādīhi yu.

Nandaiccevamādīhi dhātūhi paro yuppaccayo hoti bhāvakammesu. ‘‘Anakā yuṇvūna’’nti yuppaccayassa anādeso, nanda samiddhimhi, nanda nandane vā. Bhāve – nandīyate nandanaṃ. Kamme – anandīyittha, nandīyati, nandīyissati, nanditabbanti vā nandanaṃ vanaṃ, gayhati, gahaṇīyaṃ vā gahaṇaṃ, gaṇhanaṃ vā, caritabbaṃ caraṇaṃ, bhūyate bhavanaṃ, hūyate havanaṃ. Rundhitabbaṃ rundhanaṃ, rodhanaṃ vā, bhuñjitabbaṃ bhuñjanaṃ, bhojanaṃ vā. Bujjhitabbaṃ bujjhanaṃ, bodhanaṃ vā. Sūyati, suti vā savaṇaṃ, pāpīyatīti pāpuṇanaṃ, pāpanaṃ vā, pālīyatīti pālanaṃ iccādi.

‘‘Yū’’ti vattate.

597. Kattukaraṇapadesesu ca.

Kattukaraṇapadesaiccetesvatthesu ca sabbadhātūhi yuppaccayo hoti. Ettha ca padesoti adhikaraṇakārakaṃ vuccati. Kattari tāva – rajaṃ haratīti rajoharaṇaṃ toyaṃ. Āramaṇaṃ vijānātīti viññāṇaṃ, vijānanaṃ vā, ānanajādesā. Ghā gandhopādāne, ghāyatīti ghānaṃ, jhe cintāyaṃ, jhāyatīti jhānaṃ, ‘‘kvaci dhātū’’tiādinā āttaṃ.

Karaṇe – kara karaṇe, karoti tenāti karaṇaṃ, yathāsarūpaṃ saddā byākarīyanti etenāti byākaraṇaṃ. Pūra pūraṇe, pūrayati tenāti pūraṇaṃ. Dīyati anenāti dānaṃ, pamīyati anenāti pamānaṃ, vuccati anenāti vacanaṃ, panudati, panujjate anenāti vā panūdano. Sūda paggharaṇe, sūdati, sujjate anenāti vā sūdano, suṇāti, sūyati etenāti vā savaṇaṃ. chedane, lunāti, lūyati anenāti vā lavanaṃ, lavaṇaṃ, loṇaṃ vā. Nayati, nīyati etenāti vā nayanaṃ. pavane, punāti, pūyate anenāti vā pavano, sameti, samīyati vā pāpaṃ anenāti samaṇo, samaṇaṃ vā. Tathā bhāveti, bhāvīyati ekāyāti vā bhāvanā. Evaṃ pācanaṃ, pācāpanaṃ iccādi.

Adhikaraṇe – ṭhā gatinivattimhi, tiṭṭhati tasminti ṭhānaṃ. Evaṃ sayanaṃ, senaṃ vā, āsanaṃ, adhikarīyati etthāti adhikaraṇaṃ.

Casaddena sampadānāpādānesupi – sammā pakārena dadāti assāti sampadānaṃ, apecca etasmā ādadātīti apādānaṃ.

598. Saññāyaṃ dādhāto i.

Saññāyaṃ gamyamānāyaṃ dādhāiccetehi dhātūhi ippaccayo hoti, bhāvakammādiadhikārevāyaṃ, saralopādi. dāne āpubbo, ādīyatītiādi. Evaṃ upādi. Dhā dhāraṇe, udakaṃ dadhātīti udadhi, tesu vuddhilopādinā saññāyaṃ udakassa udādeso. Jalaṃ dhīyate asminti jaladhi, vālāni dadhāti tasminti vāladhi, sandhīyati, sandadhātīti vā sandhi, nidhīyatīti nidhi. Evaṃ vidhīyati, vidadhāti, vidhānaṃ vā vidhi, sammā, samaṃ vā cittaṃ ādadhātīti samādhi.

599. Itthiyamatiyavo vā.

Itthiyaṃ abhidheyyāyaṃ sabbadhātūhi akāratiyuiccete paccayā honti vā bhāvakammādīsu. Appaccaye tāva jara vayohānimhi, jīrati, jīraṇanti vā jarā, ‘‘itthiyamato āpaccayo’’ti āpaccayo, paṭisambhijjatīti paṭisambhidā. Paṭipajjati etāyāti paṭipadā. Evaṃ sampadā, āpadā. Upādīyatīti upādā. Sañjānātīti saññā, pajānātīti paññā. Upekkhatīti upekkhā. Cintanaṃ cintā. Patiṭṭhānaṃ patiṭṭhā. Sikkha vijjopādāne, sikkhanaṃ, sikkhīyatīti vā sikkhā. Evaṃ bhikkhā. Jhe cintāyaṃ, parasampattiṃ abhimukhaṃ jhāyatīti abhijjhā, hitesitaṃ upaṭṭhapetvā jhāyatīti upajjhā, upajjhāyo, sammā jhāyati etthāti sajjhā.

Isu icchāyaṃ, esananti atthe appaccayo, ‘‘isu yamūnamanto ccho vā’’ti cchādeso, icchā. Puccha pucchane, pucchanaṃ pucchā, tikicchanaṃ tikicchā, ghasitumicchā jighacchā, titikkhā, bubhukkhā, pātumicchā pipāsā, maṇḍūkagatiyā dhikārato desābhāvo. Byāpitumicchā vicchā iccādi.

Tippaccaye sambhavanaṃ sambhūti. dhikārato tippaccayamhi na vuddhi, savaṇaṃ suti, nayanaṃ, nīyati etāyāti vā nīti. Mana ñāṇe, maññatīti mati.

‘‘Te, no, timhī’’ti ca vattate.

600. Gamakhanahanaramādīnamanto.

Gama khana hana ramaiccevamādīnaṃ makāranakārantānaṃ dhātūnaṃ anto byañjano no hoti tappaccaye, timhi cāti dhātvantalopo. Gamanaṃ, gantabbāti vā gati, upahananaṃ upahati, ramanti tāya, ramaṇaṃ vā rati. Tanu vitthāre, tananaṃ tati. Yamu uparame, niyamanaṃ niyati. ‘‘Ramato, ramatī’’tiādīsu pana akārabyavahitattā na dhātvantalopo, bhuñjanaṃ bhutti, yuñjanaṃ yutti, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca. Samāpajjanaṃ, samāpajjateti vā samāpatti, sampatti, ‘‘gupādīnañcā’’ti dhātvantalopadvittāni. ‘‘Kvaci dhātū’’tiādinā dito tissa ni hoti. Hāni, jāni iccādi.

Yuppaccaye cita sañcetane, cetayatīti atthe yuppaccayo, anādesavuddhī, āpaccayo, cetanā. Vida anubhavane, vedayatīti vedanā. Disī uccāraṇe, desīyatīti desanā, bhāvīyatīti bhāvanā iccādi.

‘‘Itthiyaṃ, vā’’ti ca vattate.

601. Karato ririya.

Karadhātuto itthiyamanitthiyaṃ vā abhidheyyāyaṃ ririyappaccayo hoti, dilopo. Kattabbā kiriyā. Karaṇīyaṃ kiriyaṃ.

‘‘Kattarī’’ti vattate.

602. Jito ina sabbattha.

Jiiccetāya dhātuyā paro inappaccayo hoti sabbakāle kattari. Ji jaye, pāpake akusale dhamme ajini, jināti, jinissatīti vā jino.

‘‘Inā’’ti vattate.

603. Supato ca.

Supaiccetāya dhātuyā ca paro inappaccayo hoti. Supa saye, supati, supananti vā supino, supinaṃ.

saye, ‘‘īsaṃ’’iti upapadaṃ, īsaṃ sīyati bhavatāti atthe –

604. Īsaṃdusūhi kha.

Īsaṃdusuiccetehi upapadehi parehi dhātūhi khappaccayo hoti.

So ca –

605. Bhāvakammesu kiccaktakkhatthā.

Bhāvakammaiccetesvatthesu kiccaktakkhatthaiccete paccayā hontīti niyamato bhāvakammesveva hoti. ‘‘Kvaci dhātū’’ti kkhakārānubandhassa lopo, vuddhi, ayādesadvittāni, īsassayo bhavatā, dukkhena sīyati dussayo, sukhena sīyati sussayo.

Kamme – īsaṃ karīyatīti īsakkaraṃ kammaṃ bhavatā. Evaṃ dukkhena karīyatīti dukkaraṃ hitaṃ bhavatā, sukaraṃ pāpaṃ bālena, dukkhena bharīyatīti dubbharo mahiccho. Sukhena bharīyatīti subharo appiccho. Dukkhena rakkhitabbanti durakkhaṃ cittaṃ. Dukkhena passitabboti duddaso dhammo. Sukhena passitabbanti sudassaṃ paravajjaṃ. Dukkhena anubujjhitabboti duranubodho dhammo. Sukhena bujjhitabbanti subodhamiccādi.

Budha avagamane, sabbe saṅkhatāsaṅkhatasammutibhede dhamme abujjhi, bujjhati, bujjhissatīti vā atthe –

‘‘Ta’’iti vattate.

606. Budhagamāditthe kattari.

Budhagamuiccegamādīhi dhātūhi tadatthe gamyamāne kattari tappaccayo hoti sabbakāle.

‘‘Tassā’’ti vattate.

607. Dhaḍhabhahehi dha ḍhā ca.

Dhaḍhanta bhahantehi dhātūhi parassa paccayatakārassa yathākkamaṃ dhakāraḍhakārādesā hontīti dhabhato takārassa dhakāro, ‘‘hacatutthāna’’nti ettha hakāraggahaṇato hakāratopi kvaci dhattaṃ, abyavadhāne cāyaṃ, tena ‘‘rundhati, ārādhito, vaḍḍhito, labhitvā, gahito’’tiādīsu paccayāgamabyavahitattā na bhavati.

608. Hacatutthānamantānaṃ do dhe.

Hakāravaggacatutthānaṃ dhātvantabhūtānaṃ dakārādeso hoti dhakāre pare. Buddho bhagavā. Saraṇaṃ agacchi, gacchati, gacchissatīti vā saraṇaṅgato upāsako, ‘‘gamakhanahanaramādīnamanto’’ti dhātvantalopo. Evaṃ jānātīti ñāto. I gatimhi, upetīti upeto. Cinta cintāyaṃ, cintetīti cittaṃ, ‘‘gupādīnañcā’’ti dhātvantalopadvittāni. Sanja saṅge, rūpādīsu asajji, sajjati, sajjissatīti vā satto, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, dvittañca.

‘‘Saññāya’’miti vattate.

609. Tikiccāsiṭṭhe.

Saññāyamabhidheyyāyaṃ āsiṭṭhe gamyamāne dhātūhi tippaccayo hoti, kitapaccayo ca. Jino enaṃ bujjhatūti jinabuddhi, dhakāradakārādesā, dhanamassa bhavatūti dhanabhūti.

Kitapaccaye bhavatūti bhūto, dhammo enaṃ dadātūti dhammadinno, ‘‘bhidādito inna anna īṇā vā’’ti tappaccayassa innādeso. Vaḍḍhatūti vaḍḍhamāno, ‘‘bhūvādito a’’iti mānantesu appaccayo, nandatūti nandako, jīvatūti jīvako iccādi.

610. Āgamā tuko.

Āpubbā gamito tukappaccayo hoti, kitakattā kattari. Āgacchatīti āgantuko.

‘‘Gamā’’ti vattate.

611. Bhabbe ika.

Gamito ikappaccayo hoti bhabbatthe. Gantuṃ bhabboti gamiko bhikkhu.

Tekālikappaccayantanayo.

Atītappaccayantanaya

612. Atīte ta tavantu tāvī.

Atīte kāle sabbehi dhātūhi ta tavantu tāvī iccete paccayā honti. Ete eva parasamaññāya niṭṭhasaññakāpi, te ca kitasaññattā kattari bhavanti. Abhavīti bhūto, bhūtā, bhūtaṃ, ‘‘aññesu cā’’ti etthānuvattitaggahaṇena ta tavantutāvīsu vuddhi na hoti. Hu dānādanahabyappadānesu, ahavīti huto aggiṃ.

Tavantuppaccaye – ‘‘ā simhī’’ti ākāro, aggiṃ hutavā, hutavanto iccādi guṇavantusamaṃ. Tāvīmhi – aggiṃ hutāvī, aggiṃ hutāvino iccādi daṇḍīsamaṃ. Itthiyaṃ inīpaccayo – hutāvinī, napuṃsake – rassattaṃ hutāvi.

Vasa nivāse, vassaṃ avasīti atthe tappaccayo, sakārantattā ‘‘sādisanta’’iccādinā ṭhādese sampatte –

‘‘Tassā’’ti adhikāro, ‘‘sādī’’ti ca.

613. Vasato uttha.

Vasaiccetasmā dhātumhā parassa takārassa sahādibyañjanena utthādeso hoti, saralopādi. Vassaṃ vuttho, vutthā sā, ‘‘saralopo’’tiādisutte tuggahaṇato pubbalopābhāve ‘‘adhivatthā devatā, vatthabba’’ntiādīsu paralopo.

‘‘Vasassā’’ti vipariṇāmena vattate.

614. Vassa vā vu.

Vasaiccetassa dhātussa vakārassa takāre pare ukāro hoti, tattha vakārāgamo ca vā hoti. Niṭṭhatakāre evāyaṃ. Atha vā ‘‘vū’’ti ettha vakāro sandhijo, tantañāyena dutiyañcettha ggahaṇamicchitabbaṃ, tena akārassapi ukāro siddho bhavati, usito brahmacariyaṃ, vusito, tathā vusitavā, vusitāvī, ikārāgamena byavahitattā utthādeso na bhavati.

Bhuja pālanabyavaharaṇesu, odanaṃ abhuñjīti atthe tatavantutāvī, ‘‘bhujādīnamanto no dvi cā’’ti dhātvantalopo, takārassa dvittañca, bhutto, bhuttavā, bhuttāvī. Tathā ranja rāge, arañjīti ratto, rattā, rattaṃ. Yuja yoge, ayuñjīti yutto, yuttā, yuttaṃ. Vica vivecane vipubbo, viviccīti vivitto, vivittā, vivittaṃ. Muca mocane, amuccīti bandhanā mutto. Tathā tippaccayepi iminā dhātvantalopadvittāni, āsajjanaṃ āsatti, vimuccanaṃ, vimuccati etāyāti vā vimutti.

Kudha kope, akujjhīti atthe tappaccayo, tassa ‘‘dhaḍhabhahehi dhaḍhā cā’’ti dhattaṃ, ‘‘hacatutthānamantānaṃ dodhe’’ti dhakārassa dakāro, kuddho. Yudha sampahāre, ayujjhīti yuddho, yuddhaṃ. Sidha saṃsiddhimhi, asijjhīti siddho. Āpubbo rabha rābhasse, ārabhīti āraddho gantuṃ. Naha bandhane saṃpubbo, sannayhīti sannaddho, ‘‘dhaḍhabhahehi dhaḍhā cā’’ti nahādito takārassa dhakāro.

Vaḍḍha vaḍḍhane, avaḍḍhīti atthe tappaccayo, tassa ḍhattaṃ, ‘‘kvaci dhātū’’tiādinā dhātvākārassuttaṃ, ḍalopo ca.

‘‘Hacatutthānamantāna’’nti vattate.

615. Ḍo ḍhakāre.

Hacatutthānaṃ dhātvantānaṃ ḍakārādeso hoti ḍhakāre pare. Vuḍḍho, vuḍḍhā, ‘‘bo vassā’’ti batte buḍḍho. Tippaccaye – bujjhanaṃ, bujjhati vā etāyāti buddhi. Evaṃ siddhi, vaḍḍhi. Tabbappaccaye – boddhabbamiccādi.

‘‘Anto, no’’ti ca adhikāro.

616. Tarādīhi iṇṇo.

Taraiccevamādīhi dhātūhi parassa tappaccayassa iṇṇādeso hoti, dhātvanto ca no hoti, saralopādi. Tara taraṇe, saṃsāraṇṇavaṃ atarīti tiṇṇo tāreyyaṃ. Evaṃ uttiṇṇo, tiṇṇaṃ vā. Pūra pūraṇe, saṃpūrīti saṃpuṇṇo, ‘‘saralopo’’tiādisutte tuggahaṇato pubbalopābhāve uvaṇṇato parassa ‘‘vā paro asarūpā’’ti lopo, saṃyoge rassattaṃ. Tura vege, aturīti tuṇṇaṃ, turitaṃ vā. Jara vayohānimhi, parijīrīti parijiṇṇo. Kira vikiraṇe, ākirīti ākiṇṇo iccādi.

617. Susa paca sakato kkhakkā ca.

Susa paca sakaiccetehi dhātūhi parassa tappaccayassa kkhakkādesā honti, anto ca byañjano no hoti. Casaddena mucādito kkādeso. Susa sosane, asussīti sukkho rukkho. Apaccīti pakkaṃ phalaṃ. Saka sāmatthe, asakkhīti sakko assa, omuccīti omukkā upāhanā. ‘‘Pacituṃ, pacitabba’’ntiādīsu pana na bhavati, ikārena byavahitattā. Evaṃ sabbattha byavadhāne na bhavati.

Sīhagatiyā tiggahaṇamanuvattate.

618. Pakkamādīhi nto ca.

Pakkamaiccevamādīhi makārantehi dhātūhi parassa tappaccayassa ntādeso hoti, dhātvanto ca no hoti. Casaddena tippaccayassa nti ca hoti. Kamu padavikkhepe, pakkamīti pakkanto. Evaṃ saṅkanto, nikkhanto, ‘‘do dhassa cā’’ti sutte caggahaṇena kassa khattaṃ. Bhamu anavaṭṭhāne, vibbhamīti vibbhanto, bhanto. Khamu sahane, akkhamīti khanto. Samu upasame, asamīti santo. Damu damane, adamīti danto.

Timhi – saṅkamanaṃ saṅkanti. Evaṃ okkanti, vibbhanti, khanti, santi danti iccādi.

619. Janādīnamā timhi ca.

Janaiccevamādīnaṃ dhātūnamantassa byañjanassa āttaṃ hoti tappaccaye, timhi ca. Yogavibhāgena aññatthāpi. Jana janane, ajanīti jāto, vijāyīti puttaṃ vijātā, jananaṃ jāti. Tappaccaye satipi takāre puna tiggahaṇakaraṇaṃ paccayantaratakāre āttanivattanatthaṃ, yathā – jantu. ‘‘Janitvā, janitu’’ntiādīsu pana ikārena byavahitattā na bhavati.

‘‘Ā, timhi, cā’’ti ca vattate.

620. Ṭhāpānamiī ca.

Ṭhā pāiccetesaṃ dhātūnaṃ antassa ākārassa yathākkamaṃ ikāraīkārādesā honti tappaccaye, timhi ca. Casaddena aññatrāpi kvaci. Ṭhā gatinivattimhi, aṭṭhāsīti ṭhito, upaṭṭhito garuṃ, ṭhitavā, adhiṭṭhitvā, ṭhānaṃ ṭhiti. pāne, apāyīti pītā, yāguṃ pītavā, pānaṃ pīti, pītvā.

621. Hantehi ho hassa lo vā adahanahānaṃ.

Hakārantehi dhātūhi parassa tappaccayassa, tissa ca hakārādeso hoti, hassa ca dhātvantassa lakāro hoti vā dahanahe vajjetvā, ḍhattāpavādoyaṃ. Ruha janane, aruhīti āruḷho rukkhaṃ. Laḷānamaviseso, ārulho vā, ruhanaṃ ruḷhī. Gāhu viloḷane, agāhīti gāḷho, ajjhogāḷho mahaṇṇavaṃ. Baha vuddhimhi, abahīti bāḷho, ‘‘kvaci dhātū’’tiādinā dīgho. Muha vecitte, amuyhīti mūḷho. Guha saṃvaraṇe, aguhīti gūḷhaṃ. Vaha pāpuṇane, upavahīti upavuḷho, ‘‘vaca vasa vahādīnamukāro vassā’’ti yogavibhāgena uttaṃ.

Adahanahānanti kimatthaṃ? Daḍḍho, sannaddho. ti kiṃ? Duddho, siniddho. ‘‘Gahitaṃ, mahita’’ntiādīsu pana ikārāgamena byavahitattā na bhavati.

Dhātuppaccayantatopi ‘‘atīte ta tavantutāvī’’ti tappaccayo, abubhukkhīti bubhukkhito. Evaṃ jighacchito, pipāsito iccādi.

Evaṃ kattari niṭṭhanayo.

‘‘Atīte’’ti vattate.

622. Bhāvakammesu ta.

Atīte kāle gamyamāne sabbadhātūhi tappaccayo hoti bhāvakammaiccetesvatthesu.

Bhāve tāva –

Ge sadde, gāyanaṃ, agāyitthāti vā atthe tappaccayo.

623. Sabbattha ge gī.

Geiccetassa dhātussa ādeso hoti sabbattha, tappaccayatipaccayesvevāyaṃ. Tassa gītaṃ, gāyanaṃ, gāyitabbāti vā gīti.

Bhāve – tappaccayantā napuṃsakā. Kammani – tiliṅgā.

Nata gattavināme, naccanaṃ, anaccitthāti vā atthe tappaccayo.

624. Paccayā daniṭṭhā nipātanā sijjhanti.

Ye idha sappaccayā saddā paccayehi na niṭṭhaṃ gatā, te nipātanato sijjhantīti dhātvantena saha tappaccayassa cca ṭṭādesā. Naccaṃ, naṭṭaṃ. Hasa hasane, hasanaṃ hasitaṃ, ikārāgamo. Gamanaṃ gataṃ. Evaṃ ṭhitaṃ, sayitaṃ, dhikārassa vavatthitavibhāsattā vuddhi. Ruda assuvimocane, arujjhitthāti roditaṃ, ruṇṇaṃ vā iccādi.

Kammani

Abhibhūyitthāti abhibhūto kodho bhavatā, abhibhūtā, abhibhūtaṃ. Bhāsa byattiyaṃ vācāyaṃ, abhāsittha tenāti bhāsito dhammo, bhāsitā gāthā, bhāsitaṃ suttaṃ. Disī uccāraṇe, curādittā ṇe. Adesīyitthāti desito dhammo bhagavatā, ikārāgame kāritasaralopo. Ji jaye, ajīyitthāti jito māro. pāpuṇane, anīyiṃsūti nītā gāmamajā, suto tayā dhammo, ñāto.

Sāsa anusiṭṭhimhi, anusāsīyitthāti atthe tappaccayo.

625. Sāsadisato tassa riṭṭho ca.

Sāsadisaiccetehi dhātūhi parassa tappaccayassa riṭṭhādeso hoti, casaddena tissa riṭṭhi ca, disato kiccatakāratuṃtvādīnañca raṭṭha raṭṭhuṃ raṭṭhādesā ca honti, dilopo, anusiṭṭho so mayā, anusiṭṭhā sā, anusiṭṭhaṃ. Disa pekkhaṇe, adissitthāti diṭṭhaṃ me rūpaṃ.

Timhi – anusāsanaṃ anusiṭṭhi, dassanaṃ diṭṭhi.

Kiccādīsu – dassanīyaṃ daṭṭhabbaṃ, daṭṭheyyaṃ, passitunti daṭṭhuṃ gacchati, passitvāti nekkhamaṃ daṭṭhuṃ, daṭṭhā, ikārāgamena antarikassa na bhavati, yathā – anusāsitaṃ, anusāsitabbaṃ, anusāsituṃ, anusāsitvā, dassitaṃ iccādi.

Tusa pītimhi, atussīti atthe kattari tappaccayo.

‘‘Tassā’’ti adhikāro.

626. Sādi, santapucchabhanjahansādīhi ṭṭho.

Ādinā saha vattatīti sādi. Sakārantehi, puccha bhanjahansaiccevamādīhi ca dhātūhi parassa anantarikassa takārassa sahādibyañjanena dhātvantenaṭṭhādeso hoti. Hansassa satipi santatte punaggabhaṇaṃ kvaci ṭṭhādesassa aniccatādīpanatthaṃ, tena ‘‘viddhasto utrasto’’tiādīsu na hoti. Tuṭṭho, santusito. Bhasa bhassane, abhassīti bhaṭṭho, bhassito. Nasa adassane, nassīti naṭṭho. Daṃsa daṃsane, adaṃsīyitthāti daṭṭho sappena, ḍaṃsito vā, ‘‘kvaci dhātū’’tiādinā dassa ḍattaṃ. Phusa phassane, aphusīyitthāti phuṭṭho rogena, phussito vā. Isu icchāyaṃ, esīyitthāti iṭṭho, icchito, esito. Masa āmasane, āmasīyitthāti āmaṭho. Vasasecane, avassīti vuṭṭho devo, pavisīyitthāti paviṭṭho, uddisīyitthāti uddiṭṭho. Puccha pucchane, apucchīyitthāti puṭṭho pañhaṃ, pucchito. Bhanja avamaddane, abhañjīyitthāti bhaṭṭhaṃ dhaññaṃ. Hansa pītimhi, ahaṃsīti haṭṭho, pahaṭṭho, pahaṃsito.

Ādisaddena yaja devapūjāsaṅgatikaraṇadānesu, ijjitthāti atthe tappaccayo, tassa ṭṭhādeso.

627. Yajassa sarassi ṭṭhe.

Yajaiccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare. Yiṭṭho mayā jino. Saja vissagge saṃpubbo, saṃsajjitthāti saṃsaṭṭho tena, vissaṭṭho. Maja suddhimhi, amajjīti maṭṭho iccādi.

Kiccatakārādīsu tussitabbaṃ toṭṭhabbaṃ, phusitabbaṃ phoṭṭhabbaṃ, pucchituṃ puṭṭhuṃ, yajituṃ yiṭṭhuṃ, abhiharituṃ abhihaṭṭhuṃ, tosanaṃ tuṭṭhi, esanaṃ eṭṭhi, vassanaṃ vuṭṭhi, vissajjanaṃ vissaṭṭhi iccādi.

‘‘Tassa, sādī’’ti ca vattate.

628. Bhanjato ggo ca.

Bhanjato dhātumhā tappaccayassa sahādibyañjanena ggo ādeso hoti. Bhaggo rāgo anena. Vasanivāse, parivasīyitthāti parivuṭṭho parivāso, vusitaṃ brahmacariyaṃ, uṭṭha uādesā. Vasa acchādane, nivasīyitthāti nivatthaṃ vatthaṃ, ‘‘kvaci dhātū’’tiādinā stakārasaṃyogassa tthattaṃ, evaṃ nivatthabbaṃ. Saṃsa pasaṃsane, pasaṃsīyitthāti pasattho pasaṃsito, pasaṃsanaṃ pasatthi. Badha bandhane, abajjhitthāti baddho raññā, alabhīyitthāti laddhaṃ me dhanaṃ, dhattadattāni. Rabha rābhasse, ārabhīyitthāti āraddhaṃ vīriyaṃ. Daha bhasmīkaraṇe, adayhittāti daḍḍhaṃ vanaṃ, abhujjitthāti bhutto odano, bhujādittā dhātvantalopo, dvittañca. Caja hānimhi, pariccajīyitthāti pariccattaṃ dhanaṃ, amuccitthāti mutto saro.

Vaca viyattiyaṃ vācāyaṃ, avacīyitthāti atthe tappaccayo.

‘‘Anto, no, dvi, cā’’ti ca adhikāro.

629. Vaca vā vu.

Catuppadamidaṃ. Vacaiccetassa dhātussa vakārassa ukārādeso hoti vā, dhātvanto ca cakāro no hoti, tappaccayassa ca dvibhāvo hoti. ggahaṇamavadhāraṇatthaṃ, dhātvādimhi vakārāgamo. Vuttamidaṃ bhagavatā, uttaṃ vā.

630. Gupādīnañca.

Gupaiccevamādīnaṃ dhātūnamanto ca byañjano no hoti, parassa takārassa ca dvibhāvo hoti. Gupa gopane, sugopīyitthāti sugutto, sugopito, ikārena byavahitattā na dhātvantalopo, ‘‘aññesu cā’’ti sutte dhikārassa vavatthitavibhāsattā niṭṭhatakārepi kvaci vuddhi. Gopanaṃ gutti.

Lipa limpane, alimpīyitthāti litto sugandhena. Tapa santāpe, santapīyitthāti santatto tejena. Dīpa dittimhi, ādīpīyitthātiāditto agginā, rassattaṃ, dīpanaṃ ditti. Apa pāpuṇane, pāpīyitthāti patto gāmo, pāpuṇīti patto sukhaṃ, pāpuṇanaṃ patti, pattabbaṃ. Mada ummāde, pamajjīti pamatto. Supa sayane, asupīti sutto iccādi.

Cara caraṇe, acarīyitthāti ciṇṇo dhammo, iṇṇādeso, carito vā. Evaṃ puṇṇo, pūrito.

Nuda khepe, panujjitthāti paṇunno, nassa ṇattaṃ, panudito. dāne, ādīyitthātiādinno, atto vā, ‘‘kvaci dhātū’’tiādinā saddassa takāro, rassattaṃ.

631. Bhidādito innaannaīṇā vā.

Bhidaiccevamādīhi dhātūhi parassa tappaccayassa inna annaīṇaiccete ādesā honti vā, anto ca no hoti. Vavatthitavibhāsatthoyaṃ saddo, saralopādi.

Bhidi vidāraṇe, abhijjitthāti bhinno ghaṭo bhavatā, bhijjīti vā bhinno devadatto. Chidi dvidhākaraṇe, achijjitthāti chinno rukkho, acchinnaṃ cīvaraṃ, ucchijjīti ucchinno. Adīyitthābhi dinno suṅko. Sada visaraṇagatyāvasānesu, nisīdīti nisinno. Khida uttāsane, khida dīnabhāve vā, akhijjīti khinno.

Annādese chada apavāraṇe, acchādīyitthāti channo, paṭicchannaṃ gehaṃ, pasīdīti pasanno. Pada gatimhi, uppajjīti uppanno, jhānaṃ samāpanno. Rudi assuvimocane, ruṇṇo, paralopo.

Khī khaye īṇādeso, akhīyīti khīṇo doso, khīṇā jāti, khīṇaṃ dhanaṃ. cāge, ‘‘kvaci dhātū’’tiādinā dito īṇādese ṇakārassa nattaṃ, pahīyitthāti pahīno kileso, parihāyīti parihīno. Āsa upavesane, acchīti āsīno. silesane, līyīti līno, nilīno. Ji jaye, jiyīti jīno vittamanusocati, jito vā. khaye, dīno. tappane, pīno. chedane, lūyitthāti lūno iccādi.

Vamu uggiraṇe, vamīyitthāti vantaṃ, vamitaṃ, ‘‘pakkamādīhi nto’’ti ntādeso. Agacchīyitthāti gato gāmo tayā, gāmaṃ gato vā, ‘‘gamakhanahanaramādīnamanto’’ti dhātvantalopo. Akhaññitthāti khato kūpo, upahaññitthāti upahataṃ cittaṃ, aramīti rato, abhirato. Mana ñāṇe, amaññitthāti mato, sammato. Tanu vitthāre, atanitthāti tataṃ, vitataṃ. Yamu uparame, niyacchīti niyato.

‘‘No, tamhi, timhī’’ti ca vattate.

632. Rakāro ca.

Rakāro ca dhātūnamantabhūto no hoti tappaccaye, tippaccaye ca pare. Pakarīyitthāti pakato kaṭo bhavatā, katā me rakkhā, kataṃ me puññaṃ. ‘‘Do dhassa cā’’ti etta casaddena ṭo tassa, yathā – sukaṭaṃ, dukkaṭaṃ, pure akarīyitthāti purakkhato, ‘‘purasamupaparīhi karotissa khakharā vā tappaccayesu cā’’ti khakāro, paccayehi saṅgamma karīyitthāti saṅkhato, abhisaṅkhato, upakarīyitthāti upakkhato, upakkhaṭo, parikarīyitthāti parikkhato.

Tippaccaye pakaraṇa pakati. Sara gaticintāyaṃ, asarīti sato, visarīti visaṭo, saraṇaṃ, sarati etāyāti vā sati, nīharīyitthāti nīhaṭo. Dhara dhāraṇe, uddharīyitthāti uddhaṭo, abharīyitthāti bhato, bharaṇaṃ, bharati etāyāti vā bhati.

Ikārāgamayuttesu ‘‘gamito’’tiādīsu dhātvantalope sampatte –

‘‘Lopo’’ti vattate.

633. Namakarānamantānaṃ niyuttatamhi.

Nakāra makāra kakāra rakārānaṃ dhātvantānaṃ lopo na hoti ikārāgamayutte takāre pareti lopābhāvo. Agacchī, gamīyitthāti vā gamito, ramitthāti ramito. Evaṃ vamito, namito. Saki saṅkāyaṃ, saṅkito, sarito, bharito. Tathā khanitabbaṃ, hanitabbaṃ, gamitabbaṃ, ramitabbaṃ iccādi.

Nidhīyitthāti nihito, ‘‘kvaci dhātū’’tiādinā dhissa hi tappaccaye. Evaṃ vihito.

Kārite abhāvīyitthāti atthe ‘‘bhāvakammesu ta’’iti tappaccayo, ‘‘yathāgamamikāro’’ti ikārāgamo, saralopādi, bhāvito maggo tena, bhāvayito, apācīyitthāti pācito odanaṃ yaññadatto devadattena, pācayito, pācāpito, pācāpayito, kammaṃ kārīyitthāti kārito, kārayito, kārāpito, kārāpayito iccādi.

‘‘Bhāvakammesu ta’’iti ettha ‘‘ta’’iti yogavibhāgena acalana gati bhojanatthādīhi adhikaraṇepi tappaccayo, yathā – āsa upavesane, adhikaraṇe acchiṃsu ettha teti idaṃ tesaṃ āsitaṃ ṭhānaṃ. Bhāve idha tehi āsitaṃ. Kammani ayaṃ tehi ajjhāsito gāmo. Kattari idha te āsitā. Tathā aṭṭhaṃsu etthāti idaṃ tesaṃ ṭhitaṃ ṭhānaṃ, idha tehi ṭhitaṃ, ayaṃ tehi adhiṭṭhito okāso, idha te ṭhitā. Nisīdiṃsu etthāti idaṃ tesaṃ nisinnaṃ ṭhānaṃ, ayaṃ tesaṃ nisinnakālo, te idha nisinnā. Nipajjiṃsu etthāti idaṃ tesaṃ nipannaṃ ṭhānaṃ, idha te nipannā.

gatipāpuṇane. Ayāsuṃ te etthāti ayaṃ tesaṃ yāto maggo, idha tehi yātaṃ, ayaṃ tehi yāto, maggo, idha te yātā. Tathā idaṃ tesaṃ gataṭṭhānaṃ, ayaṃ tesaṃ gatakālo, idha tehi gataṃ, ayaṃ tehi gato gāmo, idha te gatā.

Bhuñjiṃsu etasminti idaṃ tesaṃ bhuttaṭṭhānaṃ, ayaṃ tesaṃ bhuttakālo, idha tehi bhutto odano, idha te bhuttā. Piviṃsu te etthāti idaṃ tesaṃ pītaṃ ṭhānaṃ, idha tehi pītā yāgu, idha te pītā. Dissanti etthāti idaṃ tesaṃ diṭṭhaṭṭhānaṃ iccādi.

‘‘Kattari kiti’’ti ito maṇḍūkagatiyā ‘‘kattarī’’ti vattate.

634. Kammani dutiyāyaṃ kto.

Kammatthe dutiyāyaṃ vibhattiyaṃ vijjamānāyaṃ dhātūhi kattari ktappaccayo hoti. Idameva vacanaṃ ñāpakaṃ abhihite kammādimhi dutiyādīnamabhāvassa. Dānaṃ adāsīti atthe ktappaccayo, ‘‘kvaci dhātū’’tiādinā paccayakakārassa lopo, tassa innādeso, dānaṃ dinno devadatto. Rakkha pālane, sīlaṃ arakkhīti sīlaṃ rakkhito, bhattaṃ abhuñjīti bhattaṃ bhutto, garuṃ upāsīti garumupāsito iccādi.

635. Bhyādīhi matibudhipūjādīhi ca kto.

Bhīiccevamādīhi dhātūhi, mati budhi pūjādīhi ca ktappaccayo hoti. So ca ‘‘bhāvakammesu kiccattakkhatthā’’ti vuttattā bhāvakammesveva bhavati.

Bhī bhaye, abhāyitthāti bhītaṃ bhavatā. Supa saye, asupīyitthāti suttaṃ bhavatā. Evaṃ sayitaṃ bhavatā. Asa bhojane, asitaṃ bhavatā, pacito odano bhavatā.

Idha matyādayo icchatthā, budhiādayo ñāṇatthā.

Mana ñāṇe saṃpubbo, ‘‘budhagamāditthe kattarī’’ti tappaccaye sampatte iminā kammani ktappaccayo, ‘‘gama khanā’’tiādinā dhātvantalopo, raññā sammato. Kappa takkane, saṅkappito. Dhara dhāraṇe, curādittā ṇe, vuddhi, ikārāgamo, saralopādi, avadhārito.

Budha avagamane, avabujjhitthāti buddho bhagavā mahesakkhehi devamanussehi. I ajjhayane, adhīyitthāti adhīto.

I gatimhi, abhisamito. Vida ñāṇe, avedīyitthāti vidito. Ñā avabodhane, aññāyitthāti ñāto. Vidha vedhane, paṭivijjhitthāti paṭividdho dhammo. Takka vitakke, takkito.

Pūjanatthesu

Pūja pūjāyaṃ, apūjīyitthāti pūjito bhagavā. Cāya santānapūjanesu apapubbo, apacāyito. Māna pūjāyaṃ, mānito. Ci caye, apacito. Vanda abhivandane, vandito. Kara karaṇe, sakkato. Sakkāra pūjāyaṃ, sakkārito iccādi.

Huto hutāvī hutavā, vuṭṭho vusita jiṇṇako;

Pakkaṃ pakkantako jāto, ṭhito ruḷho bubhukkhito.

Gītaṃ naccaṃ jito diṭṭho, tuṭṭho yiṭṭho ca bhaggavā;

Vuttañca gutto acchinno, pahīno gamito gato.

Katobhisaṅkhato bhuttaṃ, ṭhānaṃ garumupāsito;

Bhītañca sammato buddho, pūjitotītakālikā.

Atītappaccayantanayo.

Tavetunādippaccayantanaya

‘‘Puññāni kātumicchi, icchati, icchissati vā’’ti viggahe –

636. Icchatthesu samāna kattu kesu ta ve tuṃ vā.

Icchā attho yesaṃ te icchatthā, tesu icchatthesu dhātūsu samānakattukesu santesu sabbadhātūhi tavetuṃiccete paccayā honti vā, ‘‘tavetuṃ vā’’ti yogavibhāgena tadatthakriyāyañca, te ca kitakattā kattari honti.

‘‘Karotissa, vā’’ti ca vattate.

637. Tavetunādīsu kā.

Tavetunaiccevamādīsu paccayesu paresu karotissa dhātussa deso hoti vā, ādisaddena tuṃtvāna tvā tabbesu ca.

‘‘Taddhitasamāsakitakā nāmaṃvātavetunādīsu cā’’ti ettha ‘‘atave tunādīsū’’ti nāmabyapadesassa nisedhanato tadantānaṃ nipātattaṃ siddhaṃ bhavati, tato nipātattā tavetunamantato ‘‘sabbāsamāvuso’’tiādinā vibhattilopo. So puññāni kātave icchati, kātumicchati.

desābhāve ‘‘tuṃtunatabbesu vā’’ti rakārassa tattaṃ. Kattuṃ kāmetīti kattukāmo, abhisaṅkharitumākaṅkhati. Tathā saddhammaṃ sotave, sotuṃ, suṇituṃ vā pattheti. Evaṃ anubhavituṃ, pacituṃ, gantuṃ, gamituṃ, khantuṃ, khanituṃ, hantuṃ, hanituṃ, mantuṃ, manituṃ, harituṃ, anussaritumicchati, ettha ikārayuttatamhi ‘‘namakarāna’’miccādinā paṭisiddhattā na dhātvantalopo.

Tathā tudabyathane, tudituṃ, pavisituṃ, uddisibhuṃ, hotuṃ, sayibhuṃ, netuṃ, juhotuṃ, pajahituṃ, pahātuṃ, dātuṃ. Roddhuṃ, rundhituṃ, tuṃtunādīsupi yogavibhāgena kattari vikaraṇappaccayā, saralopādi ca. Bhottuṃ, bhuñjituṃ, chettuṃ, chindituṃ. Sibbituṃ, boddhuṃ, bujjhituṃ. Jāyituṃ, janituṃ. Pattuṃ, pāpuṇituṃ. Jetuṃ, jinituṃ, ketuṃ, kiṇituṃ, vinicchetuṃ, vinicchinituṃ, ñātuṃ, jānituṃ, gahetuṃ, gaṇhituṃ. Coretuṃ, corayituṃ, pāletuṃ, pālayituṃ.

Kārite bhāvetuṃ, bhāvayituṃ, kāretuṃ, kārayituṃ, kārāpetuṃ, kārāpayitumicchati iccādi.

‘‘Tavetuṃ vā’’ti yogavibhāgena kriyatthakriyāyañca gammamānāyaṃ tuṃpaccayo. Yathā – subuddhuṃ vakkhāmi, bhottuṃ vajati, bhojanāya vajatīti attho. Evaṃ daṭṭhuṃ gacchati, gantumārabhati, gantuṃ payojayati, dassetumāha iccādi.

‘‘Tu’’miti vattate.

638. Arahasakkādīsu ca.

Arahasakkabhabbānucchavikānurūpaiccevamādīsvatthesu payujjamānesu sabbadhātūhi tuṃpaccayo hoti, casaddena kālasamayavelādīsupi. Ninda garahāyaṃ, ko taṃ ninditumarahati, rājā arahasi bhavituṃ, araho bhavaṃ vattuṃ. Sakkā jetuṃ dhanena vā, sakkā laddhuṃ, kātuṃ sakkhissati. Bhabbo niyāmaṃ okkamituṃ, abhabbo kātuṃ. Anucchaviko bhavaṃ dānaṃ paṭiggahetuṃ. Idaṃ kātuṃ anurūpaṃ. Dānaṃ dātuṃ yuttaṃ, dātuṃ vattuñca labhati, evaṃ vaṭṭati bhāsituṃ, chindituṃ na ca kappati iccādi. Tathā kālo bhuñjituṃ, samayo bhuñjituṃ, velā bhuñjituṃ.

‘‘Tu’’miti vattate.

639. Pattavacane alamatthesu ca.

Alamatthesu pattavacane sati sabbadhātūhi tuṃpaccayo hoti, alaṃsaddassa atthā alamatthā bhūsanapariyattinivāraṇā, tesu alamatthesu. Pattassa vacanaṃ pattavacanaṃ, alameva dānāni dātuṃ, alameva puññāni kātuṃ, sampattameva pariyattamevāti attho.

Katvā kammaṃ agacchi, gacchati, gacchissatīti vā atthe –

640. Pubbakālekakattukānaṃ tuna tvāna tvā vā.

Pubbakāloti pubbakriyā, eko kattā yesaṃ te ekakattukā, tesaṃ ekakattukānaṃ samānakattukānaṃ dhātūnamantare pubbakāle vattamānadhātumhā tuna tvāna tvāiccete paccayā honti vā.

saddassa vavatthitavibhāsattā tunappaccayo katthaciyeva bhavati. Te ca kitasaññattā, ‘‘ekakattukāna’’nti vuttattā ca kattariyeva bhavanti. Tune ‘‘tavetunādīsu kā’’ti deso, nipātattā silopo. So kātuna kammaṃ gacchati, akātuna puññaṃ kilamissanti sattā.

Tvānatvāsu ‘‘rakāro cā’’ti dhātvantalopo, kammaṃ katvāna bhadrakaṃ, dānādīni puññāni katvā saggaṃ gacchati, abhisaṅkharitvā, karitvā. Tathā sibbitvā, jāyitvā, janitvā, dhammaṃ sutvā, sutvāna dhammaṃ modati, suṇitvā, patvā, pāpuṇitvā. Kiṇitvā, jetvā, jinitvā, jitvā. Coretvā, corayitvā, pūjetvā, pūjayitvā. Tathā mettaṃ bhāvetvā, bhāvayitvā, vihāraṃ kāretvā, kārayitvā, kārāpetvā, kārāpayitvā saggaṃ gamissanti iccādi.

Pubbakāleti kimatthaṃ? Paṭhati, pacati. Ekakattukānanti kiṃ? Bhutte devadatte yaññadatto vajati.

‘‘Apatvāna nadiṃ pabbato, atikkamma pabbataṃ nadī’’tiādīsu pana sabbattha ‘‘bhavatī’’ti sambandhato ekakattukatā, pubbakālatā ca gamyate.

‘‘Vā’’ti vattate.

641. Sabbehi tunādīnaṃ yo.

Sabbehi sopasaggānupasaggehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yasaddādeso hoti vā. Vanda abhivandane abhipubbo, tvāpaccayassa yo, ikārāgamo ca, abhivandiya bhāsissaṃ, abhivanditvā, vandiya, vanditvā. Tathā abhibhuyya, dvittarassattāni, abhibhavitvā, abhibhotvā.

Si sevāyaṃ, ‘‘kvaci dhātū’’tiādinā ikārassa āttaṃ, nissāya, nissitvā.

Bhaja sevāyaṃ, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, vibhajja, vibhajiya, vibhajitvā.

Disa atisajjane, uddissa, uddisiya, uddisitvā. Pavissa, pavisiya, pavisitvā.

pāpuṇane, upanīya, upanetvā. Atiseyya, atisayitvā. Ohāya, ohitvā, jahitvā, hitvā. Ādāya, ādiyitvā, ‘‘divādito yo’’ti yappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassikāro ca, datvā, datvāna. Pidhāya, pidahitvā. Bhuñjiya, bhuñjitvā, bhotvā. Viceyya, vicinitvā. Viññāya, vijānitvā, ñatvā.

‘‘Yathāgamaṃ, tunādīsū’’ti ca vattate.

642. Dadhantato yo kvaci.

Dakāradhakārantehi dhātūhi yathāgamaṃ yakārāgamo hoti kvaci tunādīsu paccayesu. Yavato dakārassa jakāro, samāpajjitvā, uppajjitvā, bhijjitvā, chijjitvā gato. Budha avagamane, ‘‘tathā kattari cā’’ti sakhātvantassa yakārassa cavaggo, bujjhiya, bujjhitvā. Virajjhiya, virajjhitvā. Rundhiya, rundhitvā.

‘‘Tunādīna’’nti adhikāro, ‘‘vā’’ti ca.

643. Canantehi raccaṃ.

Cakāranakārantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ raccādeso hoti vā, ‘‘racca’’nti yogavibhāgena aññasmāpi, vavatthitavibhāsatthoyaṃ saddo, dilopo. Vica vivecane vipubbo, vivicca, viviccitvā, ‘‘yo kvacī’’ti yogavibhāgena yakārāgamo.

Pava pāke, pacca, pacciya, paccitvā. Vimucca, vimuccitvā.

Hana hiṃsāgatīsu, āhacca, upahacca, āhantvā, upahantvā.

ti kiṃ? Avamañña, avamaññitvā, mantvā, nyassañakāro.

I gatimhi, yogavibhāgena raccādeso, paṭicca, avecca, upecca upetvā. Kara karaṇe, sakkacca, adhikicca, ikārāgamo, kariya.

Disa pekkhaṇe –

644. Disā svānasvāntalopo ca.

Disaiccetāya dhātuyā paresaṃ tunādīnaṃ paccayānaṃ svāna svāiccādesā honti vā, dhātvantassa lopo ca. Disvānassa etadahosi, cakkhunā rūpaṃ disvā.

ti kiṃ? Nekkhammaṃ daṭṭhuṃ, daṭṭhā. Passiya, passituna, passitvā.

Antaggahaṇaṃ antalopaggahaṇañcānuvattate.

645. Ma ha da bhehi mma yha jja bbha ddhā ca.

Ma ha da bhaiccevamantehi dhātūhi paresaṃ tunādīnaṃ paccayānaṃ yathākkamaṃ mma yha jja bbha ddhāiccete ādesā honti vā, dhātvantalopo ca. Makārantehi tāva āgamma, āgantvā. Kamu padavikkhepe, okkamma, okkamitvā, nikkhamma, nikkhamitvā, abhiramma, abhiramitvā.

Hakārantehi paggayha, paggaṇhitvā, paggahetvā. Muha vecitte, sammuyha, sammuyhitvā, yakārāgamo, āruyha, āruhitvā, ogayha, ogahetvā.

Dakārantehi uppajja, uppajjitvā, pamajja, pamajjitvā, upasampajja, upasampajjitvā. Chidi dvidhākaraṇe, acchijja, chijja, chijjitvā, chindiya, chinditvā, chetvā.

Bhakārantehi rabha rābhasse, ārabbha kathesi, āraddhā, ārabhitvā. Labha lābhe, upalabbha, upaladdhā, saddhaṃ paṭilabhitvā puññāni karonti iccādi.

Tavetunādippaccayantanayo.

Vattamānakālikamānantappaccayantanaya

646. Vattamāne mānantā.

Āraddho aparisamatto attho vattamāno, tasmiṃ vattamāne kāle gammamāne sabbadhātūhi mānaantaiccete paccayā honti. Te ca kitasaññattā ‘‘kattari kita’’ti kattari bhavanti.

Antamānappaccayānañcettha ‘‘parasamaññāpayoge’’ti parasamaññāvasena parassapadattanopadasaññattā tyādīsu viya antamānesu ca vikaraṇappaccayā bhavanti.

Teneva mānappaccayo ‘‘attanopadāni bhāve ca kammanī’’ti bhāvakammesupi hoti, tassa ca ‘‘attanopadāni parassapadatta’’nti kvaci antappaccayādeso ca.

Gamu, sappa gatimhi, gacchatīti atthe antappaccayo, ‘‘bhūvādito a’’iti appaccayo, ‘‘gamissanto ccho vā sabbāsū’’ti dhātvantassa cchādeso, saralopādi, nāmabyapadese syādyuppatti. Gacchanta si itīdha ‘‘vā’’ti vattamāne ‘‘simhi gacchantādīnaṃ ntasaddo aṃ’’ iti ntassa amādeso.

saddassa vavatthibhavibhāsattā erokāraparassa na bhavati, saralopādi, so puriso gacchaṃ, gacchanto gaṇhāti, sesaṃ guṇavantusamaṃ.

Itthiyaṃ ‘‘nadādito vā ī’’ti īpaccayo, ‘‘sesesu ntuvā’’ti ntubyapadese ‘‘vā’’ti adhikicca ‘‘ntussa tamīkāre’’ti takāre saralopasilopā, sā kaññā gacchatī, gacchantī iccādi itthisamaṃ.

Napuṃsake pure viya ntassa amādeso, taṃ cittaṃ gacchaṃ, gacchantaṃ, gacchantāni iccādi pulliṅgasamaṃ.

Tathā gacchatīti atthe mānappaccayo, cchādesādi ca, so gacchamāno gaṇhāti, te gacchamānā iccādi purisasaddasamaṃ. Sā gacchamānā, tā gacchamānāyo iccādi kaññāsaddasamaṃ. Taṃ gacchamānaṃ, tāni gacchamānāni iccādi cittasaddasamaṃ.

Gacchīyatīti atthe ‘‘attanopadāni bhāve ca kammanī’’ti kammani mānappaccayo, ‘‘bhāvakammesu yo’’ti yappaccayo, ‘‘ivaṇṇāgamo vā’’ti ikārāgamo, cchādeso, so tena gacchiyamāno, sā gacchiyamānā, taṃ gacchiyamānaṃ.

Cchādesābhāve ‘‘pubbarūpañcā’’ti yakārassa makāro, dhammo adhigammamāno hitāya bhavati, adhigammamānā, adhigammamānaṃ.

Tathā maha pūjāyaṃ, mahatīti mahaṃ, mahanto, mahatī, mahantī, mahaṃ, mahantaṃ, mahamāno, mahamānā, mahamānaṃ. Kammani ‘‘yamhi dādhāmāṭhāhāpā maha mathādīnamī’’iti dhātvantassa akārassa īkāro, mahīyamāno, mahīyamānā, mahīyamānaṃ.

Evaṃ caratīti caraṃ, caratī, carantī, carantaṃ, caramāno, cariyamāno, pacatīti pacaṃ, pacatī, pacantī, pacantaṃ, pacamāno, paccamāno, ‘‘tassa cavagga’’iccādinā cavaggattaṃ, dvittañca.

Bhū sattāyaṃ, bhavatīti atthe antappaccayo, appaccayavuddhiavādesādi, so bhavaṃ, bhavanto. Itthiyaṃ īpaccayo, ‘‘bhavato bhoto’’ti bhotādeso, bhotī, bhotī, bhotiyo. Napuṃsake bhavaṃ, bhavantaṃ, bhavantāni, abhibhavamāno. Bhāve bhūyamānaṃ. Kammani abhibhūyamāno.

Jara vayohānimhi, ‘‘jara marāna’’ntiādinā jīra jīyyādesā, jīratīti jīraṃ, jīrantī, jīrantaṃ, jīramāno, jīrīyamāno, jīyaṃ, jīyantī, jīyantaṃ, jīyamāno, jīyyamāno.

Mara pāṇacāge, ‘‘kvaci dhātū’’tiādinā ekassa yakārassa lopo, maratīti mīyaṃ, mīyantī, mīyantaṃ, mīyamāno, mīyyamāno, maraṃ, marantī, marantaṃ, maramāno, marīyamāno. Labhaṃ, labhantī, labhantaṃ, labhamāno, labbhamāno. Vahaṃ, vahantī, vahantaṃ, vahamāno, vuyhamāno. ‘‘Isuyamūnamanto ccho vā’’ti cchādeso, icchatīti icchaṃ, icchantī, icchantaṃ, icchamāno, icchīyamāno, issamāno.

‘‘Disassa passadissadakkhā vā’’ti passa dissa dakkhādesā, passatīti passaṃ, passantī, passantaṃ, passamāno, vipassīyamāno, dissamāno, dissanto, mānassa antādeso, dissaṃ, dissantī, dissantaṃ, dakkhaṃ, dakkhantī, dakkhantaṃ, dakkhamāno dakkhiyamāno iccādi.

Tuda byathane, tudatīti tudaṃ, tudantī, tudantaṃ, tudamāno, tujjamāno. Pavisatīti pavisaṃ, pavisantī, pavisantaṃ, pavisamāno, pavisīyamāno iccādi.

Hū, bhū sattāyaṃ, appaccayalopo, pahotīti pahonto, pahontī, pahontaṃ, pahūyamānaṃ tena. Setīti sento, sentī, sentaṃ, semāno, sayaṃ, sayantī, sayantaṃ, sayamāno, sayāno vā, mānassa ānādeso, atisīyamāno.

Asa sabbhāve, ‘‘sabbatthāsassādilopo cā’’ti akārassa lopo, atthīti saṃ, santo, satī, santī, santaṃ, samāno, samānā, samānaṃ.

Ṭhā gatinivattimhi, ‘‘vā’’ti vattamāne ‘‘ṭhā tiṭṭho’’ti tiṭṭhādeso, tiṭṭhaṃ, tiṭṭhantī, tiṭṭhantaṃ, tiṭṭhamāno. Tiṭṭhābhāve ‘‘kvaci dhātū’’tiādinā ṭhāto hakārāgamo, rassattañca, upaṭṭhahaṃ, upaṭṭhahantī, upaṭṭhahantaṃ, upaṭṭhahamāno. Ṭhīyamānaṃ tena, upaṭṭhīyamāno, upaṭṭhahīyamāno.

pāne, ‘‘pā pibo’’ti pibādeso, pibatīti pibaṃ, pibantī, pibantaṃ, pibamāno, ‘‘kvaci dhātū’’tiādinā bakārassa vattaṃ, pivaṃ, pivantī, pivantaṃ, pivamāno, pīyamāno, pīyamānā, pīyamānaṃ iccādi.

Hu dānādanahabyappadānesu, appaccaye pure viya dvibhāvādi, juhotīti juhaṃ, juhantī, juhantaṃ, juhamāno, hūyamāno. Evaṃ jahaṃ, jahantī, jahantaṃ, jahamāno, jahīyamāno. Dadātīti dadaṃ, dadantī, dadantaṃ, dadamāno, dvittābhāve dānaṃ dento, dentī, dentaṃ, dīyamāno.

Rudhi āvaraṇe, ‘‘rudhādito niggahītapubbañcā’’ti appaccayaniggahītāgamā, rundhatīti rundhaṃ, rundhantī, rundhantaṃ, rundhamāno, rujjhamāno. Bhuñjatīti bhuñjaṃ, bhuñjantī, bhuñjantaṃ, bhuñjamāno, bhujjamāno iccādi.

Divu kīḷāyaṃ, ‘‘divādito yo’’ti yappaccayo, ‘‘tathā kattari cā’’ti pubbarūpattaṃ, battañca, dibbatīti dibbaṃ, dibbantī, dibbantaṃ, dibbamāno. Evaṃ bujjhatīti bujjhaṃ, bujjhanto, bujjhamāno, cavaggādeso. Janī pātubhāve, ‘‘janādīnamā’’ti yogavibhāgena āttaṃ, jāyatīti jāyaṃ, jāyamāno, jaññamāno.

Su savaṇe, ‘‘svādito’’tiādinā ṇu ṇā uṇā ca, suṇātīti suṇaṃ, suṇanto, suṇamāno, sūyamāno, suyyamāno. Pāpuṇātīti pāpuṇaṃ, pāpuṇamāno, pāpīyamāno.

‘‘Kiyādito nā’’ti nā, rassattaṃ, kiṇātīti kiṇaṃ, kīṇamāno, kīyamāno. Vinicchinātīti vinicchinaṃ, vinicchinamāno, vinicchīyamāno, cinaṃ, cīyamāno. Jānātīti jānaṃ, jānamāno, deso, ñāyamāno. Gaṇhātīti gaṇhaṃ, gaṇhamāno, gayhamāno.

Kara karaṇe, karotīti atthe ‘‘vattamāne mānantā’’ti antappaccayo, ‘‘tanādito oyirā’’ti o, ‘‘tassa vā’’ti adhikicca ‘‘uttamokāro’’ti uttaṃ, ‘‘karassākāro cā’’ti akārassukāro. ‘‘Yavakārā cā’’ti sare ukārassa vattaṃ, dvittaṃ, ‘‘bo vassā’’ti bakāradvayañca, ‘‘kvaci dhātū’’tiādinā ralopo, so kubbaṃ, kubbanto, kubbatī, kubbantī, kubbantaṃ. Uttābhāve – kammaṃ karonto, karontī, karontaṃ. Māne – uttadvayaṃ, kurumāno, kurumānā, kurumānaṃ, kubbāno vā. Kammani kayiramāno, karīyamāno vā iccādi.

Cura theyye, ‘‘curādito’’tiādinā ṇe ṇayā, coretīti corento, corentī, corentaṃ, corayaṃ, corayatī, corayantaṃ, corayamāno, corīyamāno. Pāletīti pālento, pālentī, pālentaṃ, pālayaṃ, pālayantī, pālayantaṃ, pālayamāno, pālīyamāno iccādi.

Kārite bhāvetīti bhāvento, bhāventī, bhāventaṃ, bhāvayaṃ, bhāvayantī, bhāvayantaṃ, bhāvayamāno, bhāvīyamāno. Kāretīti kāronto, kārentī, kārentaṃ, kārayaṃ, kārayantī, kārayantaṃ, kārayamāno, kārīyamāno, kārāpento, kārāpentī, kārāpentaṃ, kārāpayaṃ, kārāpayantī, kārāpayantaṃ, kārāpayamāno, kārāpīyamāno iccādi.

Vattamānakālikamānantappaccayantanayo.

Anāgatakālikappaccayantanaya

‘‘Kāle’’ti adhikāro.

647. Bhavissati gamādīhi ṇī ghiṇa.

Bhavissati kāle gammamāne gamādīhi dhātūhi ṇī ghiṇaiccete paccayā honti. Ṇakārā vuddhatthā. Āyati gamanaṃ sīlamassāti atthe ṇī, vuddhiṇalopā. Gāmī, gāmino, āgāmī kālo. Ghiṇapaccaye – ‘‘kvaci dhātū’’tiādinā ghalopo, gāmaṃ gāmi, gāmī, gāmayo.

Bhaja sevāyaṃ, āyati bhajituṃ sīlamassāti bhājī, bhāji, ‘‘na kagattaṃ cajā’’ti yogavibhāgena nisedhanato ‘‘sacajānaṃ kagā ṇānubandhe’’ti gattaṃ na bhavati.

Su gatimhi, kārite vuddhiāvādesā ca, āyati passavituṃ sīlamassāti passāvī, passāvi. Āyati paṭṭhānaṃ sīlamassāti paṭṭhāyī, paṭṭhāyi, ‘‘ākārantānamāyo’’ti āyādeso.

‘‘Bhavissatī’’ti adhikāro.

648. Kiriyāyaṃ ṇvutavo.

Kiriyāyaṃ kiriyatthāyaṃ gammamānāyaṃ dhātūhi ṇvutuiccete paccayā honti bhavissati kāle. Ṇvumhi – ṇalopavuddhiakādesā, karissaṃ vajatīti kārako vajati.

Tumhi – ‘‘karassa ca tattaṃ tusmi’’nti takāro, sesaṃ kattusamaṃ, kattā vajati, kattuṃ vajatīti attho. Evaṃ pacissaṃ vajatīti pācako vajati, pacitā vajati. Bhuñjissaṃ vajatīti bhuñjako vajati, bhottā vajati iccādi.

649. Kammani ṇo.

Kammasmiṃ upapade dhātūhi ṇappaccayo hoti bhavissati kāle ṇalopavuddhī. Nagaraṃ karissatīti nagarakāro vajati. chedane, sāliṃ lavissatīti sālilāvo vajati. Vapa bījasantāne, dhaññaṃ vapissatīti dhaññavāpo vajati. Bhogaṃ dadissatīti bhogadāyo vajati, sindhuṃ pivissatīti sindhupāyo vajati iccādi.

‘‘Kammanī’’ti vattate.

650. Sese ssaṃ ntu mānānā.

Kammasmiṃ upapade sese aparisamattatthe dhātūhi ssaṃntu māna ānaiccete paccayā honti bhavissati kāle gammamāne, te ca kitakattā kattari bhavanti. Kammaṃ karissatīti atthe ssaṃpaccayo, ikārāgamo, silopo, kammaṃ karissaṃ vajati, sāpekkhattā na samāso. Ntupaccaye ‘‘tanādito oyirā’’ti o, ‘‘simhi vā’’ti ntva’ntassa attaṃ, kammaṃ karissatīti kammaṃ karonto vajati iccādi guṇavantusamaṃ.

Atha vā ‘‘bhavissati gamādīhi ṇī ghiṇa’’ti ettha ‘‘bhavissatī’’ti vacanato ‘‘ssantu’’iti ekova paccayo daṭṭhabbo, tato ‘‘simhi vā’’ti attaṃ, ‘‘ntasaddo a’’mitiyogavibhāgena amādeso, silopo, karissaṃ karissanto, karissantā, karissantaṃ, karissante, karissatā karissantena, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissatā, karissantehi, karissato karissantassa, karissataṃ karissantānaṃ, karissati karissante, karissantesūtiādi guṇavantusadisaṃ neyyaṃ.

Mānamhi – okārānaṃ uttaṃ, kammaṃ karissatīti kammaṃ kurumāno, kammaṃ karāno vajati. Evaṃ bhojanaṃ bhuñjissaṃ vajati, bhojanaṃ bhuñjanto, bhuñjamāno, bhuñjāno vajati.

Sabbattha kattari ntumānesu sakasakavikaraṇappaccayo kātabbo.

Khādanaṃ khādissatīti khādanaṃ khādissaṃ vajati, khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno vajati. Maggaṃ carissatīti maggaṃ carissaṃ, maggaṃ caranto, maggaṃ caramāno, maggaṃ carāno vajati. Bhikkha āyācane, bhikkhaṃ bhikkhissatīti bhikkhaṃ bhikkhissaṃ carati, bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno carati iccādi.

Anāgatakālikappaccayantanayo.

Uṇādippaccayantanaya

Atha uṇādayo vuccante.

‘‘Dhātuyā’’ti adhikāro.

651. Kāle vattamānātīte ṇvādayo.

Atīte kāle, vattamāne ca gammamāne dhātūhi ṇuppaccayo hoti. Ādisaddena yu kta miiccādayo ca honti.

Kara karaṇe, akāsi, karotīti vā atthe ṇuppaccayo, ṇalopo, vuddhi, kāru sippī, kārū kāravo. gatigandhanesu, avāyi, vāyatīti vā vāyu, āyādeso. Sada assādane, assādīyatīti sādu. Rādha, sādha saṃsiddhimhi, sādhīyati anena hitanti sādhu. Bandha bandhane, attani paraṃ bandhatīti bandhu. Cakkha viyattiyaṃ vācāyaṃ, cakkhatīti cakkhu. I gatimhi, enti gacchanti pavattanti sattā etenāti āyu. Dara vidāraṇe, darīyatīti dāru kaṭṭhaṃ. Sanu dāne. Sanotīti sānu pabbatekadeso. Janīyatīti jānu jaṅghāsandhi. Carīyatīti cāru dassanīyo. Raha cāge, rahīyatīti rāhu asurindo. Tara taraṇe, tālu, lo rassa.

Marādīnaṃ panettha ṇumhi ‘‘ghaṭādīnaṃ vā’’ti ettha saddena na vuddhi, maru, taru, tanu, dhanu, hanu, manu, asu, vasu, vaṭu, garu iccādi.

Cadi hilādane, yuppaccayo, ‘‘nudādīhi yuṇvūnamanānanākānanakā sakāritehi cā’’ti anādeso, niggahītāgamo ca, candanaṃ. Bhavati etthāti bhuvanaṃ, ‘‘jhalānamiyuvāsare vā’’ti uvādeso. Kira vikkhepe, kiraṇo. Vicakkhaṇo, kampanaṃ karotīti karuṇā, akārassuttaṃ.

Ktappaccaye kalopo, abhavi, bhavatīti vā bhūtaṃ yakkhādi, bhūtāni. Vāyatīti vāto, tāyatīti tāto. Mimhi – bhavanti etthāti bhūmi, netīti nemi iccādi.

652. Khyādīhi mana ma ca to vā.

Khī bhī su ru hu vā dhū hi lūpī adaiccevamādīhi dhātūhi manapaccayo hoti, massa ca to hoti vā.

Adadhātuparasseva, makārassa takāratā;

Tadaññato na hotāyaṃ, vavatthitavibhāsato.

Khī khaye, khīyanti ettha upaddavupasaggādayoti atthe manapaccayo, ‘‘kvaci dhātū’’tiādinā nalopo, ‘‘aññesu cā’’ti vuddhi, khemo. Tathā bhī bhaye, bhāyanti etasmāti bhīmo, dhikārato na vuddhi. Su abhisave, savatīti somo. Ru gatimhi, romo. Hu dānādanahabyappadānesu, hūyatīti homo. gatigandhanesu, vāmo. Dhū kampane, dhunātīti dhūmo. Hi gatimhi, hinotīti hemo. chedane, lūyatīti lomo. tappane, pīṇanaṃ pemo. Ada bhakkhaṇe, adatīti atthe mana, massa ca vā takāro, ‘‘to dassā’’ti takāro, attā, ātumā, ‘‘kvaci dhātū’’tiādinā adassa dīgho, ukārāgamo ca. pāpaṇe, yāmo.

‘‘Vā’’ti vattamāne –

653. Samādihi thamā.

Samadamadara raha lapa vasa yu du hi si dā sā ṭhā bhasa bahausuiccevamādīhi dhātūhi tha maiccete paccayā honti vā.

Sama upasame, kvaciggahaṇādhikārā na dhātvantalopo, kilese sametīti samatho samādhi. Evaṃ damanaṃ damatho. Dara dāhe, daraṇaṃ daratho paridāho. Raha upādāne, rahīyatīti ratho, ‘‘kvaci dhātū’’tiādinā halopo. Sapa akkose, sapanaṃ sapatho. Vasa nivāse, āvasanti etasminti āvasatho. Yu missane, yūtho, dīgho. Du gativuddhimhi, davati vaḍḍhatīti dumo. Hinotīti himo ussāvo. Si bandhane, sīyatīti sīmā, dīgho. avakhaṇḍane, dāmo. sāmatthe, sāmo. Ṭhā gatinivattimhi, thāmo, ṭhassa thattaṃ. Bhasa bhasmīkaraṇe, bhasmā, brahmādittā ‘‘syā cā’’ti āttaṃ. Baha vuddhimhi, brahmā, nipātanato bro bassa. Usu dāhe, usmā iccādi.

654. Masussa sussa ccha ra ccherā.

Masuiccetassa dhātussa sussa ccharaccheraiccete ādesā honti. Masu macchere, kvippaccayo, ccharaccherādesā, maccharo, macchero.

‘‘Cchara ccherā’’ti vattate.

655. Āpubbacarassa ca.

Āpubbassa caraiccetassa dhātussa ccharaccherādesā honti, casaddena cchariyādeso ca. Bhuso caraṇanti atthe kvippaccayo, cchariyādiādeso, rassattañca. Acchariyaṃ, accharaṃ, accheraṃ. Accharaṃ paharituṃ yuttantipi acchariyaṃ.

656. Ala kala salehi layā.

Ala kala sala iccetehi dhātūhi la yaiccete paccayā honti. Ala parisamattimhi, allaṃ, alyaṃ. Kala saṅkhyāne, kallaṃ, kalyaṃ. Sala, hula, pada gatimhi, sallaṃ, salyaṃ.

‘‘Kala salehī’’ti vattate.

657. Yāṇa lāṇā.

Tehi kala salaiccetehi dhātūhi yāṇa lāṇappaccayā honti. Kalyāṇaṃ, paṭisalyāṇaṃ, kallāṇo, paṭisallāṇo. Yadā pana silesaneti dhātu, tadā ‘‘paṭisallayanaṃ, paṭisallāṇa’’nti yuppaccayena siddhaṃ, upasaggantassa niggahītassa lattaṃ, rahādiparattā nassa ṇattaṃ, ekārassa ‘‘kvaci dhātū’’tiādinā attañca.

658. Mathissa thassa lo ca.

Mathaiccetassa dhātussa thassa deso hoti, casaddena lappaccayo, matha viloḷane, mallo, so eva mallako, yathā hīnako.

‘‘Kiccā’’ti vattate.

659. Avassakādhamiṇesu ṇī ca.

Avassaka adhamiṇaiccetesvatthesu, ṇīpaccayo hoti, kiccā cāti ṇīpaccayo, ṇalopa vuddhisilopā, avassaṃ me kammaṃ kātuṃ yuttosīti kārīsi me kammaṃ avassaṃ, kārino me kammaṃ avassaṃ, hārīsi me bhāraṃ avassaṃ.

Adhamiṇe – sataṃ me iṇaṃ dātuṃ yuttosīti dāyīsi me sataṃ iṇaṃ, dhārīsi me sahassaṃ iṇaṃ iccādi, kiccappaccayā pana heṭṭhāyeva dassitā.

660. Vajādīhi pabbajjādayo nipaccante.

Ākatigaṇoyaṃ. Vajaiccevamādīhi dhātūhi paccayādesalopāgamanisedhaliṅgādividhinā yathābhidhānaṃ pabbajjādayo saddā nipaccante.

Vaja gatimhi papubbo, paṭhamameva vajitabbanti atthe ‘‘bhāvakammesū’’ti adhikicca ‘‘ṇyocā’’ti ṇyappaccayo, ṇalopādi. ‘‘Pavvajya’’nti rūpe sampatte iminā jjhassa jjādeso, vakāradvayassa bakāradvayaṃ, vuddhinisedho, itthiliṅgattañca nipaccante, pabbajjā.

Tathā iñja kampane, iñjanaṃ ijjā. Yaja devapūjāyaṃ, yajanaṃ ijjā, ‘‘yajassādissī’’ti ittaṃ. Añja byattigatīsu saṃpubbo, samañjanaṃ samajjā, ñjhassa jjādeso. Sada visaraṇagatyāvasānesu, nisīdanaṃ nisajjā. Vida ñāṇe, vijānanaṃ, vidatīti vā vijjā. Saja vissagge, vissajjanaṃ vissajjā. Pada gatimhi, nipajjanaṃ nipajjā.

Hana hiṃsāgatīsu, hantabbanti atthe ṇyamhi kate ‘‘vadho vā sabbatthā’’ti hanassa vadhādeso, jhassiminā jjhādeso ca, so vajjho, sā vajjhā. saye, sayanaṃ, sayanti etthāti vā seyyā, vuddhi, yakārassa dvittañca. Dhā dhāraṇe saṃpubbo, sammā cittaṃ nidheti etāya, sayaṃ vā saddahatīti atthe ‘‘itthiyamatiyavo vā’’ti appaccayo, ‘‘sandhā’’ti rūpe sampatte iminā nakārassa dakāro, saddhā. Cara caraṇe, caraṇanti atthe ṇyappaccaye, ikārāgame ca kate iminā vuddhinisedho, cariyā.

Ruja roge, rujananti atthe iminā chappaccayo, ‘‘byañjanantassa co chappaccayesu cā’’ti dhātvantassa cakāro, rucchā, rujāti appaccayena siddhaṃ. Tathā kuca saṅkocane, chappaccayo, kocanaṃ kucchā. Labha lābhe, chamhi deso, lacchā. Rada vilekhane, racchā. Muha vecitte, muyhanaṃ mucchā, mucchanaṃ vā mucchā. Vasa nivāse, vacchā. Kaca dittimhi, kacchā. Katha kathane saṃpubbo, saddhiṃ kathananti atthe ṇyappaccayo, iminā thyassa cchādeso, saṃsaddassa deso ca, sākacchā. Tuda byathane, tucchā. Pada gatimhi, byāpajjananti atthe ṇyamhi kate ‘‘byāpādyā’’ti rūpe sampatte iminā nipātanena dyassa jjādeso, rassattañca, byāpajjā.

Mara pāṇacāge, marati maraṇanti ca atthe iminā tyatyuppaccayā, dhātvantalopoca, tato ‘‘yavata’’miccādinā cakāro, macco, maccu. Sata sātacce, iminā yappaccayo, tyassa cakāro, saccaṃ. Tathā nata gattavināme, naccaṃ. Niti nicce, niccaṃ. māne, māyā. Jana janane, jāyā, kana dittikantīsu, nyassa ñattaṃ, dvittañca, kaññā. Dhana dhaññe, dhaññaṃ. Punātīti puññaṃ, nakārāgamo iccādi.

661. Ve pu sī davava mu ku dā bhūhvādīhi thuttima ṇimā nibbatte.

Vepusīdavavamuiccevamādīhi dhātūhi, ku dā bhūādito, hvādito ca yathākkamaṃ thuttimaṇimaiccete paccayā honti nibbattatthe. Vepu kampane, thuppaccayo, ‘‘kvaci dhātū’’tiādinā akārāgamo, atha vā ‘‘athū’’ti vattabbe saralopaṃ katvā ‘‘thū’’ti vuttanti daṭṭhabbaṃ, vepena nibbatto vepathu. saye, sayanena nibbatto sayathu. Dava davane, davena nibbatto davathu. Vamu uggiraṇe, vamena nibbatto vamathu.

Kutti karaṇaṃ, tena nibbattaṃ kuttimaṃ, ‘‘ku’’iti nipātanato karassa kuttaṃ. dāne, dāti dānaṃ, tena nibbattaṃ dattimaṃ, rassattaṃ. Bhūti bhavanaṃ, tena nibbattaṃ bhottimaṃ. Avahuti avahanaṃ, tena nibbattaṃ ohāvimaṃ, ṇalopavuddhiāvādesā.

662. Akkose namhāni.

Akkose gammamāne namhi nipāte upapade sati dhātuto ānippaccayo hoti. Na gamitabbo te jamma desoti atthe ānippaccayo, kitakattā nāmamiva katvā simhi kate na gamānīti atthe kammadhārayasamāso, nassa attaṃ, puna samāsattā nāmamiva kate syādyuppatti, agamāni te jamma deso. Na kattabbaṃ te jamma kammanti akarāni te jamma kammaṃ.

Namhīti kiṃ? Vipatti te. Akkoseti kiṃ? Agati te.

663. Sunassunassoṇavānuvānununakhuṇānā.

Sunaiccetassa pāṭipadikassa sambandhino unasaddassa oṇa vāna uvāna una unakha uṇa ā ānaiccete ādesā honti. Sunassunassa oṇādiādese, paranayane ca kate syādyuppatti, soṇo, soṇā, svāno, svānā, suvāno, suvānā, suno, sunā, sunakho, sunakhā, suṇo, suṇā, sā sāno, sānā iccādi.

664. Taruṇassa susu ca.

Taruṇaiccetassa saddassa susuiccādeso hoti. Casaddo aniyamattho, susu, taruṇo vā.

665. Yuvassuvassuvuvānunūnā.

Yuvaiccetassa pāṭipadikassa uvasaddassa uvauvānaunaūnaiccete ādesā honti. Yuvā tiṭṭhati, yuvāno tiṭṭhati, yuno tiṭṭhati, yūno tiṭṭhati.

666. Chadādīhi tatraṇa.

Chadaiccevamādīhi dhātūhi tatraṇaiccete paccayā honti. Chada apavāraṇe, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro. Ātapaṃ chādetīti chattaṃ, chatraṃ, byañjanattaye sarūpānamekassa lopo.

Cinta cintāyaṃ, cintetīti cittaṃ, nakārassa saṃyogādittā niggahītaṃ, tassa ‘‘byañjane cā’’ti lopo, citraṃ, ‘‘ghaṭādīnaṃ vā’’ti na vuddhi.

Su abhisave, ‘‘paradvebhāvo ṭhāne’’ti tassa dvittaṃ, atthe abhisavetīti suttaṃ, sutraṃ.

Sūda paggharaṇe, atthe sūdetīti suttaṃ, rassattaṃ, bhujādittā dalopo, dvittañca. Su savane, suṇātīti sotaṃ, sotraṃ, vuddhi.

Ni pāpaṇe, netīti nettaṃ, netraṃ. Vida maṅgalle, to dassa, pavittaṃ, pavitraṃ. pavane, punātīti pavittaṃ, pavitraṃ, ikārāgamo, vuddhiavādesā ca.

Pata gatimhi, patatīti pattaṃ, patraṃ, patato tāyatīti patto, patro. Tanu vitthāre, taññatīti tantaṃ, tantraṃ. Yata yatane, yattaṃ, yatraṃ. pāpaṇe, yāpanā yatrā. Yamu uparame, yantaṃ, yantraṃ. Ada bhakkhaṇe, adatīti attaṃ, atraṃ. Yuja yoge, yujjatīti yottaṃ, yotraṃ, bhujādittā dhātvantalopadvittāni.

Vatu vattane, vattaṃ, vatraṃ. Mida sinehane, mijjatīti mittaṃ, mitraṃ. parimāṇe, mattā parimāṇaṃ, dvittarassattāni. Evaṃ punātīti putto, putro. Kala saṅkhyāne, kalattaṃ, kalatraṃ bhariyā. Vara saṃvaraṇe, varattaṃ, varatraṃ cammamayayottaṃ. Vepu kampane, vepatīti vettaṃ, vetraṃ.

Gupa saṃvaraṇe, gottaṃ, gotraṃ, ‘‘gupādīnañcā’’ti dhātvantalopo, dvittañca, gattaṃ vā, ‘‘kvaci dhātū’’tiādinā ukārassa akāro. avakhaṇḍane, dāttaṃ, dātraṃ. Hu havane, aggihuttaṃ. Vaha pāpaṇe, vahittaṃ, vahitraṃ. Cara caraṇe, carittaṃ, caritraṃ. Muca mocane, muttaṃ passāvo. Bhāsa dittimhi, bhastrā iccādi.

667. Vadādīhi ṇitto gaṇe.

Vada cara varaiccevamādīhi dhātūhi ṇittappaccayo hoti gaṇe gammamāne. Vada viyattiyaṃ vācāyaṃ, vaditānaṃ gaṇo vādittaṃ. Cara caraṇe, caritānaṃ gaṇo cārittaṃ. Vara varaṇe, varitānaṃ gaṇo vārittaṃ. Atha vā caranti tasmiṃ paripūrakāritāyāti cārittaṃ. Vāritaṃ tāyanti ettha, etenāti vā vārittaṃ.

668. Midādīhi ttitiyo.

Mida pada ranja tanu dhāiccevamādīhi dhātūhi yathābhidhānaṃ tti tiiccete paccayā honti. Mijjati siniyhatīti metti, dhātvantalopo. Pajjatīti patti. Ranja rāge, ranjati etthāti ratti. Vitthārīyatīti tanti. Dhāretīti dhāti. rakkhaṇe, pāti. Vasa nivāse, vasati.

669. Usuranjadaṃsānaṃ daṃsassa daḍḍho ḍha ṭhā ca.

Usu ranja daṃsaiccetesaṃ dhātūnaṃ antare daṃsassa daḍḍhādeso hoti, sesehi dhātūhi ḍha ṭhaiccete paccayā honti. Usu dāhe, ranja rāge, ḍha ṭhappaccayā, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, dvittaṃ, uḍḍho, raṭṭhaṃ. Daṃsa daṃsane, kvippaccayo, kvilopo, daṃsassa daḍḍhādeso ca, daḍḍhaṃ.

670. Sūvusānamūvusānamato tho ca.

Sū vu asaiccetesaṃ dhātūnaṃ ū u asānaṃ ataiccādeso hoti, ante thappaccayo ca.

hiṃsāyaṃ, satthaṃ. Vu saṃvaraṇe, vatthaṃ. Asa bhuvi, attho. Yadā pana sasu hiṃsāyaṃ, vasa acchādane, ara gatimhīti ca dhātu, tadā ‘‘samādīhi tha mā’’ti thappaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantalopo, ‘‘vagge ghosā’’tiādinā dvittaṃ, sasatīti satthaṃ, vasīyatīti vatthaṃ, arīyatīti attho.

671. Ranjudādīhi dhadiddakirā kvaci ja da lopo ca.

Ranja udiiccevamādīhi dhātūhi dha da idda ka iraiccete paccayā honti kvaci, dhātvantānaṃ jadānaṃ lopo ca hoti.

Ranja rāge, dhappaccayo, jalopo ca, randhaṃ. Udi pasavanakledanesu saṃpubbo, dappaccayo, samuddo, uddo. Khuda pipāsāyaṃ, khuddo. Chidi dvidhākaraṇe, chiddo. Rudi hiṃsāyaṃ, ruddo, luddo, lo rassa. Bhadi kalyāṇe, bhaddo. Nidi kucchāyaṃ, niddā. Muda hāse, muddā. Dala duggatimhi, iddappaccayo, daliddo.

Susa sosane, suca soke vā, kappaccayo, dhātvantassa kakāro, sukkaṃ. Vaca viyattiyaṃ vācāyaṃ, vaka ādāne vā, vakkaṃ. Saka sattimhi, sakko. Usu dāhe, ukkā.

Vaja gatimhi, irappaccayo, appaṭihataṃ vajatīti vajiraṃ. Mada ummāde, madirā. Evaṃ mandiraṃ, rudhiraṃ, ruhiraṃ, ruciraṃ. Badha bandhane, badhiro, badhirā, badhiraṃ, timiro, timiraṃ, siro. Sara hiṃsāyaṃ, sariraṃ. ‘‘Kalilaṃ, salila’’ntiādīsu lo rassa. Kuṭilo, kokilo iccādayo.

672. Paṭito hissa heraṇa hīraṇa.

Paṭito parassa hiiccetassa dhātussa heraṇa hīraṇaiccete ādesā honti. Hi gatimhi paṭipubbo, paṭipakkhe madditvā gacchatīti atthe ‘‘kvi cā’’ti kvippaccayo, kvilopo, iminā heraṇa hīraṇaādesā, ṇalopo, ‘‘tesu vuddhī’’tiādinā paṭisaddādissa vuddhi, pāṭiheraṃ, pāṭihīraṃ, yadā pana hara haraṇeti dhātu, tadā paṭipakkhe haratīti ‘‘pāṭihāriya’’miti ṇyenapi siddhaṃ.

673. Kaḍyādīhi ko.

Kaḍiiccevamādīhi dhātūhi kappaccayo hoti.

Kaḍi chedane, kappaccaye kate ‘‘kvaci dhātū’’tiādinā, ‘‘niggahītañcā’’ti vā ikārānubandhassa dhātussa niggahītāgamo, kalopo ca, niggahītassa vaggantattaṃ, kaṇḍo usu, parimāṇañca. Evaṃ ghaṭi ghaṭṭane, ghaṇṭo, ghaṇṭā vā. Vaṭi āvattane, vaṭi dhāraṇabandhanasaṅghātesu vā, vaṇṭo. Karaḍi bhājanatthe, karaṇḍo. Maḍi maṇḍanatthe, maṇḍo. Saḍi gumbatthe, saṇḍo. Bhaḍi bhaṇḍatthe, bhaṇḍaṃ. Paḍi liṅgavekallatthe, paṇḍo, so eva paṇḍako. Daḍi āṇāyaṃ, daṇḍo. Raḍi hiṃ sāyaṃ, raṇḍo. Taḍi calanatthe, vitaṇḍo. Caḍi caṇḍatthe, caṇḍo. Gaḍi sanniccaye, gaṇḍo. Aḍi aṇḍatthe, aṇḍo. Laḍi jigucchāyaṃ, laṇḍaṃ. Meḍi kuṭilatthe, meṇḍo, meṇḍako vā. Eraḍi hiṃsāyaṃ, eraṇḍo. Khaḍi chedanatthe, khaṇḍo. Madi hāse, mando. Idi paramissariye, indo. Cadi icchākantīsu, cando. Khura chedane, khuro iccādi.

‘‘Ko’’ti vattate.

674. Khādāmagamānaṃ khandhandhagandhā.

Khāda ama gamuiccetesaṃ dhātūnaṃ khandha andha gandhaiccete ādesā honti, kappaccayo ca hoti. Khāda bhakkhane, jātijarāmaraṇādīhi saṃsāradukkhehi khajjatīti khandho. Ama roge, andho. Gamu, sappa gatimhi, gandho. Kvaciggahaṇena kalopābhāve khandhako, andhako, gandhako. Atha vā rāsaṭṭhena khandho. Gandha sūcane, attano nissayassa gandhanato sūcanato gandho.

675. Paṭādīhyalaṃ.

Paṭaiccevamādīhi dhātūhi, pāṭipadikehi ca alappaccayo hoti. Aṭa, paṭa gatimhi, paṭe alaṃ samatthanti atthe iminā alappaccayo, ‘‘si’’nti amādeso, paṭalaṃ, paṭalāni. Tathā kala kalale, kalalaṃ. Kusa chedanabhūta dāna sañcayesu, kusalaṃ, yadā pana sala lū lāiti dhātu, tadā kucchitānaṃ salanato, kusānaṃ lavanato, kuso viya lavanato vā kusena lātabbattā kusalanti appaccayena kappaccayena vā rūpasiddhi veditabbā.

Kada made, kadalaṃ. Bhaganda secane, bhagandalaṃ. Mekha kaṭivicitte, mekhalaṃ, mekhalā vā. Vakka rukkhatace, vakkalaṃ. Takka rukkhasilese, takkalaṃ. Palla ninnaṭṭhāne, pallalaṃ. Sadda harite, saddalaṃ, paralopo. Mūla patiṭṭhāyaṃ, mulālaṃ, rassattaṃ. Bila nissaye, bilālaṃ. Vida sattāyaṃ, vidālaṃ. Caḍi caṇḍikke, caṇḍālo, dīghattaṃ. gatigandhanesu, vālaṃ. Vasa acchādane, vasalo. Paci vitthāre, pacalo, pañcālo, pañcannaṃ rājūnaṃ alantipi pañcālo. Maca core, macalo. Musa theyye, musalo.

Gotthu vaṃse, gotthulo. Puthu vitthāre, puthulo. Bahu saṅkhyāne, bahulaṃ, paralopo. Yadā pana ādāne iti dhātu, tadā gotthuṃ lātīti gotthulo. Evaṃ puthulo, bahulaṃ.

Maṅga maṅgalye, maṅgalaṃ. Baha vuddhimhi, bahalaṃ. Kamba sañcalane, kambalaṃ. Sabi maṇḍale, sambalaṃ, niggahītāgamo, sabalo vā. Agga gatikoṭille, aggalaṃ. Maḍi bhūsāyaṃ, maṇḍalaṃ. Kuḍi dāhe, kuṇḍalaṃ iccādi.

676. Puthassa puthupathāmo vā.

Puthaiccetassa dhātussa puthu pathaiccete ādesā honti, amappaccayo ca hoti vā, kvacatthoyaṃ saddo. Putha vitthāre, patthaṭāti atthe kvippaccayo, iminā puthassa puthupathādesā, kvilopo. Itthiyaṃ īpaccayo, ‘‘o sare cā’’ti sutte casaddena avādeso, puthavī, pathavī, padhavī, thassa vattaṃ, amappaccaye pathādeso, pathamo.

677. Sasvādīhi tudavo.

Sasuiccevamādīhi dhātūhi tu duiccete paccayā honti. Sasu hiṃsāgatīsu, tuppaccayo, ‘‘kvaci dhātū’’tiādinā dhātvantassa takāro, sattu. Jana janane, jattu. Dada dāne, daddu kuṭṭhaviseso. Ada bhakkhaṇe, addu. Madaummāde, maddu iccādi.

678. Jhādīhi īvaro.

Cipādhāiccevamādīhi dhātūhi īvarappaccayo hoti. Ci caye, cīyatīti cīvaraṃ. pāne, pātīti pīvaro pīno. Dhā dhāraṇe, dhīvaro kevaṭṭo.

679. Munādīhi ci.

Munādīhi dhātūhi ippaccayo hoti, casaddena pāṭipadikehi ca. Muna ñāṇe, munātīti muni, dhikārā na vuddhi. Yata yatane, yatatīti yati. Agga gatikoṭille, aggi. Pata gatimhi, pati. Suca socakammani, suci. Ruca dittimhi, ruci. Isa pariyesane, sīlādiguṇe esatīti isi. Ku sadde, kavi, vuddhi, avādeso ca. Ru sadde, ravi, dadhi, kuṭi. Asu khepane, asi. Rāja dittimhi, rāji. Gapu, sappa gatimhi, sappi. Acca pūjāyaṃ, acci. Juta dittimhi, joti, nandi, dīpi, kimi, akārassa ittaṃ. Tamu kaṅkhāyaṃ, timi. Budha bodhane, bujjhatīti bodhi. Kasa vilekhane, kasi. Kapi calane, kapi, kali, bali, masi, dhani, hari, ari, giri iccādayo.

Pāṭipadikato pana mahāli, bhaddāli, maṇi, araṇi, taraṇi, dharaṇi, saraṇi, dhamaṇi, avani, asani, vasani iccādi.

680. Vidādīhyūro.

Vidaiccevamādīhi dhātūhi ūrappaccayo hoti. Vida lābhe, vandituṃ alaṃ anāsannattāti atthe ūrappaccayo. Vidūro, vijjūro vā, vidūre jāto vedūro maṇi. Vala, valla sādhāraṇabandhanesu, vallūro. Masa āmasane, masūro. Sida siṅgāre, sindūro, niggahītāgamo. Du gatimhi, dūro. Ku sadde, kūro. Kapu hiṃsātakkalagandhesu, kappūro, dvittaṃ. Maya gatimhi, mayūro, mahiyaṃ ravatīti vā mayūroti.

‘‘Vaṇṇāgamo vaṇṇavipariyayo ca,

Dve cāpare vaṇṇavikāranāsā;

Dhātussa catthātisayena yogo,

Taduccate pañcavidhaṃ nirutta’’nti –

Vuttaniruttilakkhaṇānusārena ‘‘tesu vuddhī’’tiādinā, ‘‘kvaci dhātū’’tiādinā ca rūpasiddhi veditabbā.

Udi pasavanakledanesu, unditumalaṃ samatthoti undūro. Khajja bhakkhaṇe, khādituṃ alanti khajjūro. Kura akkose, akkositumalanti kurūro. Su hiṃsāyaṃ, sūro.

681. Hanādīhi ṇunutavo.

Hanaiccevamādīhi dhātūhi ṇu nu tuiccete paccayā honti. Ṇuppaccaye hana hiṃsāgatīsu, hanatīti haṇu. Jana janane, jāyatīti jāṇu, dhātvantalopo, dīgho. Bhā dittimhi, bhātīti bhāṇu. Ri santāne, rayatīti reṇu rajo. Khanu avadāraṇe, khanti, khaññatīti vā khāṇu. Ama gatyādīsu, amatīti aṇu, dhātvantalopo.

Nuppaccaye – ve tantasantāne, vāyatīti venu, veṇu vā. Dhe pāne, dhāyati vacchaṃ pāyetīti dhenu, bhātīti bhānu.

Tuppaccaye dhā dhāraṇe, kriyaṃ, lakkhaṇaṃ vā dhāretīti dhātu. Si bandhane, sīyati bandhīyatīti setu. dhanaviyoge, ki unnatimhi, uddhaṃ gacchatīti ketu. Hi gatimhi, hinotīti hetu. Jana janane, jāyatīti jantu. Tanu vitthāre, tanotīti tantu. Vasa nivāse, vasati ettha phalaṃ tadāyattavuttitāyāti vatthu, ‘‘kvaci dhātū’’tiādinā satakārasaṃyogassa tthādeso.

682. Kuṭādīhiṭho.

Kuṭādīhi dhātūhi ṭhappaccayo hoti. Kuṭa chedane, kuṭati chindatīti kuṭṭho byādhi. Kusa chedanapūraṇagandhesu, kusatīti koṭṭho udaraṃ, dhātvantalopadvittāni. Kaṭamaddane, kaṭati maddatīti kaṭṭhaṃ. Kaṇa nimīlane, kaṇṭho.

683. Manupūrasuṇādīhi ussanusisā.

Manu pūra suṇaiccevamādīhi dhātūhi, pāṭipadikehi ca ussanusaisaiccete paccayā honti.

Manu bodhane, ussa nusā, manate jānātīti manusso, mānuso vā, dhātvantassa āttaṃ.

Pūra dānapūraṇesu, pūratīti puriso, rassattaṃ, poso, rarikārānaṃ lopo, vuddhi ca, pure ucce ṭhāne setīti puriso.

Suṇa hiṃsākulasandhānesu, suṇati kulaṃ sandahatīti suṇisā. Ku kucchite, kavīyatīti karīsaṃ malaṃ, kussa karattaṃ, dīgho ca. Su hiṃsāyaṃ, andhakāravidhamanena sattānaṃ bhayaṃ hiṃsatīti sūriyo, rakārāgamo, sakārassa yattañca. Maha pūjāyaṃ, mahatīti mahiso, mahiyaṃ setītipi mahiso. Si bandhane, sīyati bandhīyatīti sīsaṃ iccādi.

684. Akkharehi kāra.

Akkharehi akkharavācakehi vaṇṇehi kārappaccayo hoti. Taddhitādisutte caggahaṇena nāmabyapadese syādyuppatti, akāro, akāraṃ, akārena iccādi, ākāro, okāro, kakāro, yakāro, hakāro, ḷakāro. Evakārādīsu pana karīyati uccārīyatīti kāro saddo, eva ca so kāro cāti evakāro. Evaṃ dhikāro, huṃkāro, sādhukāro.

Ikāro dhātuniddese, vikaraṇandhitoti ca;

Bhavantettha gamissādi, hanatyādīti ñāpakā.

Uṇādippaccayantanayo.

Tabbādī ṇādayo niṭṭhā, tave tunādayo tathā;

Mānantādi uṇādīti, chaddhā kitakasaṅgaho.

Iti padarūpasiddhiyaṃ kibbidhānakaṇḍo

Sattamo.

Nigamana

Sandhi nāmaṃ kārakañca, samāso taddhitaṃ tathā;

Ākhyātaṃ kitakaṃ kaṇḍā, sattime rūpasiddhiyaṃ.

Tedhā sandhiṃ catuddhā padamapi catudhā pañcadhā nāmikañca,

Byāsā chakkārakaṃ chassamasanamapi chabbhedato taddhitañca;

Ākhyātaṃ aṭṭhadhā chabbidhamapi kitakaṃ paccayānaṃ pabhedā,

Dīpentī rūpasiddhī ciramidha janatābuddhivuḍḍhiṃ karotu.

Vikhyātānandatheravhayavaragurunaṃ tambapaṇṇiddhajānaṃ,

Sisso dīpaṅkarākhyaddamiḷavasumatī dīpaladdhappakāso;

Bālādiccādivāsadvitayamadhivasaṃ sāsanaṃ jotayī yo,

Soyaṃ buddhappiyavho yati imamujukaṃ rūpasiddhiṃ akāsi.

Iti padarūpasiddhipakaraṇaṃ niṭṭhitaṃ.