Namo tassa bhagavato arahato sammāsambuddhassa.

Abhidhānappadīpikāṭīkā

Ganthārambha

Yassa ñāṇaṃ sadā ñāṇaṃ, nāññeyyā ñāṇakaṃ vinā;

Nissesaguṇayuttassa, tassa natvā mahesino.

Satthantarā samādāya, sāraṃ sabbadharā tathā;

Kariyyate’bhidhānappa-dīpakassatthavaṇṇanā.

Paṇāmādivaṇṇanā

[Ka] idhāyaṃ ganthakāro paṭhamamattano paresampi sammā hitatthanipphādanatthaṃ puññasampada’mācinoti ‘‘tathāgato’’ccādinā. Tattha karuṇākaro mahākaruṇāya uppattiṭṭhānabhūto yo tathāgato bhagavā karopayātaṃ attano hatthagataṃ sukhappadaṃ sukhassa patiṭṭhānabhūtaṃ sukhakāraṇaṃ vā sukhadāyakaṃ vā padaṃ nibbānaṃ osajja cajitvā kalisambhave dukkhakāraṇabhūte bhave saṃsāre kevaladukkaraṃ sukarenāsammissaṃ accantadukkaraṃ pañcavidhapariccāgādikaṃ karaṃ karonto paratthaṃ paresamatthaṃyeva akā katavā, tamedisaṃ tathāgataṃ ahaṃ namāmi.

[Kha] yañca dhammaṃ jarārujādimuttā jarārogādīhi vimuttā munikuñjarā muniseṭṭhā bhagavanto apūjayuṃ pūjitavanto, tathā uttare uttame sattānaṃ vā saṃsāramahoghapakkhandānaṃ tato uttaraṇasamatthe yahiṃ tare yasmiṃ dhammaplave ṭhitā sammāpaṭipajjanavasena ārūḷhā narānarā manussā ca devā ca tivaṭṭambunidhiṃ kilesakammavipākavaṭṭasaṅkhātehi tīhi vaṭṭehi ākulitaṃ saṃsāramahamburāsiṃ tariṃsu tiṇṇā, aghappahaṃ kilesappahānakaraṃ, saṃsāradukkhappahānakaraṃ vā taṃ dhammamapi ahaṃ namāmi.

[Ga] munindorasasūnutaṃ bhagavato ure sambhavadhammadesanāya ariyabhāvappattatāya munindassa orasaputtabhāvaṃ gataṃ pattaṃ nutaṃ kilesakhepanakaṃ supuññakhettaṃ puññatthikānaṃ puññabījaviruhanaṭṭhānaṃ sukhettabhūtaṃ bhuvane loke sutaṃ vissutaṃ, sutadharaṃ vā kilesasavanābhāvena assutaṃ apāṇopi pāṇo karīyitthāti pāṇīkato, pātimokkhasaṃvaro, sova saṃvaro etassatthīti pāṇīkatasaṃvaro, taṃ pāṇīkatasaṃvaraṃ, varaṃ sīlādiguṇehi sadevakehi lokehi patthanīyaṃ. ‘‘Devāpi tassa pihayanti tādino’’ti [udā. 27] hi vuttaṃ. Sadā sabbasmiṃ kāle guṇoghena sīlādiguṇasamūhena nirantarantaraṃ avicchinnamānasaṃ, paripuṇṇacittaṃ vā gaṇampi aṭṭhannaṃ ariyapuggalānaṃ samūhaṃ api ahaṃ namāmīti evamettha tiṇṇampi saṅkhepato atthayojanā daṭṭhabbā.

[Gha-ṅa] evaṃ puññasampadamācinitvā kimabhimataṃ sādhanīyamiccāha ‘‘pakāsissamabhidhānappadīpika’’nti. Buddhādīnamabhidhānānaṃ sarūpavasena, liṅgavasena ca paridīpanato pakāsanato ‘‘abhidhānappadīpika’’nti laddhanāmaṃ satthaṃ pakāsissaṃ antobhāvena nipphannaṃ bahibhāvena pakāsissaṃ. Antobhāvassa hi bahibhāvamapekkhitvā bhāvitamupapannaṃ. Nanu santeva pubbācariyānaṃ nāmaliṅgappakāsanānyamarakosatikaṇḍoppalinyādyabhidhānasatthāni, pāṇini byāḍivararucicandagomi ruddavāmanādivihitāni ca liṅgasatthāni, tato kimidamuccate iccāha ‘‘nāmaliṅgāni buddhabhāsitassārahāni dassayanto’’ti. Etena santesvapi pubbācariyānaṃ satthesu yasmā na tesu nāmaliṅgāni buddhavacanānurūpāni honti, tasmā tadanurūpāni nāmaliṅgāni dassayanto abhidhānasatthaṃ pakāsissāmīti etamatthaṃ dīpeti. Namyate abhidhīyate attho anenāti nāmaṃ, saddasatthe namudhātuvasena. Liṅgayate ‘‘itthiyamato āpaccayo’’tyādinā vibhajjateti, itthādayo vānena liṅgīyante byañjīyanteti liṅgaṃ, itthipumanapuṃsakaṃ. Kimetassa abhidhānasatthassa karaṇe payojananti pucchāyaṃ yasmiṃ sati taṃ sotāro sotumussahanti, taṃ dassetumāha ‘‘nāmaliṅgesvi’’ccādi. Yato buddhavacane paṭuno bhāvo pāṭavaṃ, tadeva attho payojanaṃ, taṃ icchantīti pāṭavatthino, tesaṃ pāṭavatthīnaṃ sotūnaṃ nāmaliṅgesu kosallaṃ kusalatā chekabhāvo buddhavacane mahabbalaṃ atthassa nicchayakāraṇaṃ hoti, ato tasmā kāraṇā buddhabhāsitassārahāni nāmaliṅgāni dassayanto abhidhānappadīpikaṃ satthaṃ pakāsissanti sambandho.

[Ca] idāni satthalahubhāvatthamāha ‘‘bhiyyo’’ccādi. Bhiyyo bāhullena rūpantarā rūpabhedena itthipaccayapumbhāvādikāriyakatena thīpunnapuṃsakaṃ ñeyyaṃ, so ca nāmānaṃ nāmavisesanassa, nāmaparāmasisabbanāmasaddassa ca ñeyyo pakārantarābhāvā. Tatra nāmānaṃ rūpabhedo yathā – churikā satya’siputti [abhidhāna 392 gāthā]. Asi khaggo ca sāyako [abhidhāna 391 gāthā]. Pānīyaṃ salilaṃ dakanti [abhidhāna 661 gāthā]. Nāmavisesanassa yathā – nisītho majjhimā rattīti [abhidhāna 70 gāthā]. Nāmaparāmasisabbanāmasaddassa yathā – ākaṅkhā ruci vuttā sā, tvadhikā lālasā dvisūti [abhidhāna 163 gāthā]. Sāhacariyena niyataliṅgenāvippayogato thīpunnapuṃsakaṃ ñeyyaṃ. Katthacīti yatra rūpabhedo natthi, taṃ yathā – marīci migataṇhikā [abhidhāna 65 gāthā]. Raṃsimā bhākaro bhānu [abhidhāna 63 gāthā]. Āpo payo jalaṃ vāri [abhidhāna 661 gāthā]. Marījhādayo hyabhinnarūpattā liṅgantarepi sambhāviyantehi niyataliṅgehi migataṇhikābhākarajalādisaddehi sāhacariyena taṃliṅge nicchīyante. Āhaccavidhānena itthipumanapuṃsakānaṃ visesetvā kathanena thīpunnapuṃsakaṃ ñeyyaṃ. Kvacīti yatra na rūpabhedo liṅganiṇṇayassa nimittaṃ, na ca sāhacariyaṃ liṅgabhedobhimato, nekameva vā liṅgamicchate, taṃ yathā – vallarī mañjarī nārī [abhidhāna 550 gāthā]. Viṭapo viṭabhītthiyaṃ [abhidhāna 547 gāthā]. Bhītitthī bhayamuttāso [abhidhāna 166 gāthā]. Vajiraṃ punnapuṃsakeccādi [abhidhāna 24 gāthā].

[Cha] idāni rūpabhedoti liṅganiṇṇayassa paṭipattihetuko yo bhinnaliṅgānaṃ dvando, takkaraṇapaṭisedhena abhinnaliṅgānameva dvando katoti paribhāsitumupakkamate ‘‘abhinnaliṅgina’’miccādi. Abhinnaliṅgīnaṃyeva nāmānaṃ dvando kato, na bhinnaliṅgīnaṃ, yathā – vimutyasaṅkhatadhātu, suddhinibbutiyo siyunti [abhidhāna 9 gāthā]. Na kevalaṃ dvandoyeva, atha kho ekasesopyabhinnaliṅgānaṃyeva kato, yathā – naggo digambarāvatthā. [abhidhāna 734 gāthā] Sabbadharakate pana ‘‘jīmūtā meghapabbatā’’ iccudāhaṭaṃ. Nanu ca bhinnaliṅgānampi ekaseso kato, yathā – mātā pitā tu pitaro, puttā tu puttadhītaro [abhidhāna 249 gāthā]. Sasurā sassu sasurā, bhātubhagini bhātaroti [abhidhāna 250 gāthā]. Ettha hi mātā ca pitā ca pitaro, putto ca dhītā ca puttā, sassu ca sasuro ca sasurā, bhātā ca bhaginī ca bhātaroti bhinnaliṅgānampi ekaseso dassitoti. Ṭhānantare tesaṃ bhinnaliṅgatāya dassitattā na doso. Tāto tu janako pitā [abhidhāna 243 gāthā]. Ammā’mbā jananī mātā [abhidhāna 244 gāthā]. Apaccaṃ puttotrajo suto [abhidhāna 240 gāthā]. Nāriyaṃ duhitā dhītā [abhidhāna 241 gāthā]. Jāyāpatīnaṃ jananī, sassu vuttātha tappitā. Sasuroti iccādikañhi tesaṃ [abhidhāna 246 gāthā] ṭhānantaranti. Tathā ettha kamaṃ vinā bhinnaliṅgānaṃ gaṇanapāṭho viya saṅkaropi na kato. Tatra hi saggadisādayo atthā yathākkamaṃ taṃsambandhā ca sakkavidisādayo atthā sakasakasambandhasahitā yathābhidhānaṃ sarūpapaṭipatyamatthabhidheyyā, tathā tappariyāyasambandhāni ca yāni nāmāni, tāni sabbāni tadabhidhānāvasare abhidheyyānīti sukhenekatreva sakalanāmapaṭipatti sarūpapaṭipatti ca yathā siyāticcetadatthaṃ kamo abhyupagamyate, tathā ca satyāvassaṃ saggādipariyāye divasaddādayo, harādyavasare kumārādayo abhidheyyā iti kamānurodhena liṅgasaṅkaro pariharitumasakkuṇeyyo, yathāvuttantu kamaṃ vinā neha saṅkaro kato, iti pariyāyena itthippakaraṇādikkamena yathāsambhavamabhidhānato, taṃ yathā – īti tvitthī ajaññañca, upasaggo upaddavoti [abhidhāna 401 gāthā]. Atra hi ye tiliṅgā, te tiliṅgāvasare eva nibaddhā, na gaṇanapāṭhā viya uccāraṇavasena, evaṃ sabbatra yathāsambhavaṃ nīyate. Vuttañca –

‘‘Bhedākhyānāya na dvando, nekaseso na saṅkaro;

Katotra bhinnaliṅgāna-mavuttānaṃ kamaṃ vinā’’ti [amara 1.4].

Idāni liṅgavācakānaṃ ṭhānavasenatthesu gamanaṃ dassetumāha ‘‘liṅgavācake’’ccādi. Gāthāpādantamajjhaṭṭhā gāthānaṃ pādānañca antamajjhaṭṭhā liṅgavācakā anekatthaliṅgavācakāni ñāṇadassanādīni liṅgāni pubbamatthaṃ vācakavasena yanti gacchanti. Apare gāthāpādānamādiṭṭhā liṅgavācakā paramatthaṃ yanti gacchanti. Taṃ yathā –

Phale vipassanādibba-cakkhusabbaññutāsu ca;

Paccavekkhaṇañāṇamhi, magge ca ñāṇadassanaṃ [abhidhāna 794 gāthā].

Ṇādo saddhācīvarādi-hetvādhāresu paccayo;

Kīḷādibbavihārādo, vihāro sugatālaye [abhidhāna 857 gāthā].

Khagge kurūre nettiṃso, parasmiñcātra tīsvamu [abhidhāna 1089 gāthā];

Kusale sukataṃ suṭṭhu-kate ca sukato tisu [abhidhāna 938 gāthā].

Samayo samavāye ca, samūhe kāraṇe khaṇe;

Paṭivedhe siyā kāle, pahāne lābhadiṭṭhisu [abhidhāna 778 gāthā].

Kantāro vanaduggesu [abhidhāna 1107 gāthā].

Ettha ca –

Yebhuyyatābyāmissesu, visaṃyoge ca kevalaṃ;

Daḷhatthenatireke cā-navasesamhi taṃ tisu [abhidhāna 786 gāthā].

Samādhismiṃ pumekaggo-nākule vāccaliṅgiko [abhidhāna 1035 gāthā].

Jaḷe thūlo mahatyapi [abhidhāna 1066 gāthā] ccādīsu

Gāthāmajjhaṭṭhānaṃ, pādantamajjhaṭṭhānañca liṅgavācakānaṃ pubbaparatthesvapi gamanabhāvato ‘‘pubbaṃ yantī’’ti idaṃ yebhuyyavasena vuttanti daṭṭhabbaṃ. Atha vā gāthānaṃ majjhantaṭṭhā pubbaṃ yanti, gāthāmajjhaṭṭhā, pādantamajjhaṭṭhā ca pubbāparañca yantīti yathālābhayojanā daṭṭhabbā.

[Ja] idāni visesavidhimhi satthalahubhāvatthaṃ paribhāsate ‘‘pumitthiya’’miccādi. Pumitthiyaṃ ‘‘dvīsū’’ti padaṃ ñeyyaṃ, yathā – asani dvīsu [abhidhāna 24 gāthā]. Sabbaliṅge liṅgattaye ‘‘tīsū’’ti padaṃ ñeyyaṃ, yathā – sattannaṃ pūraṇe seṭṭhe’tisante sattamo tisu [abhidhāna 942 gāthā]. Ettha ca nisiddhaliṅganāmaṃ pārisesato ‘‘sesaliṅga’’nti ñeyyaṃ [nisiddhaliṅga sesatthaṃ (amara 1.5.)], yathā – vassa saṃvaccharā nitthīti [abhidhāna 81 gāthā]. Atra cekaliṅganisedhabyākhyānena liṅgadvayavidhānanti [ekaliṅganisedhabyājena liṅgadvayābhidhānamiti (amarakosacintāmaṇiṭīkā)].

Ganthalāhavaṃ vidhāyedāni paṭipattilāhavatthamāha ‘‘abhidhānantarārambhe’’iccādi. Abhidhānantarassa aññassa abhidhānassa ārambhe sati, tu anto yassa abhidhānassa, atha ādi yassa abhidhānassāti idaṃ abhidhānadvayañca ñeyyaṃ. Tvantamathādikaṃ nāmādipadaṃ pubbena na sambajjhateti bhāvo. Tatra nāmapadaṃ yathā – jino sakko tu siddhattho [abhidhāna 4 gāthā]. Kesavo cakkapāṇyatha [abhidhāna 16 gāthā]. Mahissaro sivo sūlī [abhidhāna 16 gāthā]. Liṅgapadaṃ yathā – pume tu paṇhi pāsaṇi [abhidhāna 277 gāthā]. Pume tūtu rajo pupphaṃ [abhidhāna 238 gāthā]. Sā tirokaraṇīpyatha [abhidhāna 298 gāthā]. Punnapuṃsakamullocaṃ [abhidhāna 299 gāthā]. Atthapadaṃ yathā – udare tu tathā pācā’nalasmiṃ gahaṇītthiyaṃ [abhidhāna 973 gāthā]. Paṇīto tīsu madhure, uttame vihitepyatha. Añjase visikhāyañca, pantiyaṃ vīthi nāriyaṃ [abhidhāna 940 gāthā]. Athasaddena catra anantariyatthena sakapariyāyopalakkhaṇato atho saddādīsu ca na pubbena sambajjhate. Pāṇako cāpyatho uccāliṅgo lomasapāṇakoti [abhidhāna 623 gāthā].

[Jha] idāni buddhavacanānamanurūpānampi pacurappayogānameva kesañci gahaṇaṃ attano satthantarāpasayhatāvasena ahaṃkārapubbikābhāvañca dassetumāha ‘‘bhiyyo payoga’’miccādi. Sogate sugatassa vacanabhūte āgame piṭakattaye, tañhi āgacchanti tividhasampattiyo etenāti āgamoti vuccati. Tasmiṃ bhiyyo payogaṃ bāhullena payujjateti payogo, taṃ āgamma gahetvā kvaci araññavaggādīsu nighaṇṭuyuttiñca nighaṇṭunāmake satthe āgataṃ buddhavacanānurūpaṃ yuttiñca ānīya ānetvā nāmaliṅgaṃ kathīyati antobhāvena nipphannaṃ bahibhāvena pakāsīyate. Āvibhāvattameva hi jaññattaṃ santakāriyakārino. Āsīsāyaṃ vā avassambhāvinopi vacanassa vattamānatthavatticchāya vattamānattaṃ, tathā hi loke avassambhāvino siddhimabhisandhāya bhāvinamappattaṃ vattamānattena vā atītattena vā vattumicchati, taṃ yathā – ‘‘idaṃ mamamapāpaye’’ti koci kenacābhihito santo avassaṃ taṃ bhavissatīti maññamāno pāpiyamānaṃ pattaṃ vā vattumicchati, tatoyeva ‘‘āsīsāyaṃ bhūtamiva ce’’ti [pāṇini 3.3.132] tadatidesavacanaṃ paccākhyāyate.

Paṇāmādivaṇṇanā niṭṭhitā.

1. Saggakaṇḍavaṇṇanā

1. Idāni yasmā abhidheyyattho nāma paññattiparamatthatthavasena duvidho, tesu yebhuyyena paññattatthato paramatthatthova seṭṭho, tesupi odhiso kilesānaṃ samucchedapaṭippassaddhikarattā yathākkamaṃ aṭṭha dhammā seṭṭhā, tatopi nibbānameva seṭṭhaṃ, tesaṃ sabbesampi dhammānaṃ sammāsambuddhova seṭṭho. Vuttañhi bhagavatā ‘‘virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti [dha. pa. 273; netti. 125]. Ettha hi ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’ti [a. ni. 4.34; 5.32; itivu. 90] vacanato sabbesampi saṅkhatāsaṅkhatadhammānaṃ virāgasaṅkhāto nibbānameva seṭṭho, cakkhumā pana sammāsambuddho tesaṃ sabbesampi dhammānaṃ, devamanussādibhedānaṃ dvipadānañca paññattatthānaṃ seṭṭhoti ayamattho vutto bhagavatā, tasmā sabbatthaseṭṭhatthābhidhāyakābhidhānabhūtaṃ buddhātidhānameva paṭhamaṃ saggakaṇḍassa ādimhi patthiyavasena [satthiyavasena (ka.)] dassetumāha ‘‘buddho’’ccādi. Tattha jinasaddantaṃ sabbabuddhassa nāmaṃ. Sabbaṃ buddhavāti buddho, sakammakā kattari tapaccayo. Visiṭṭhā buddhi assatthīti buddho, pasaṃsāyaṃ yadādinā ṇapaccayo. Dānasīlakkhandhādayo ṭhānāṭṭhānañāṇādayo vā dasa balāni yasseti dasabalo. Sāsati vinayati satteti satthā. Sabbadhammajānanasīlatāya sabbaññū. Dvipadānaṃ, dvipadesu vā uttamo dvipaduttamo, buddhavaṃsavaṇṇanāyaṃ [bu. vaṃ. aṭṭha. 37 nidānakathā] niddhāraṇalakkhaṇāya chaṭṭhiyā samāsassa paṭisiddhattā nedisī niddhāraṇalakkhaṇā chaṭṭhī gamyate. Kasmā pana so tattha paṭisiddhoti? Samāse yebhuyyena niddhāraṇalakkhaṇattayassa vikalābhāvato. Kiñcāpi hi tattha chaṭṭhiyāyeva paṭisiddho, sattamiyā pana niddhāraṇalakkhaṇāya vijjamānattā tassāpi so paṭisedhanīyoyeva. Munīnaṃ indo rājā munindo. Puññañāṇabhāgyādayo bhagaṃ nāma, taṃyogā bhagavā. Nāthati sattānaṃ hitaṃ yācati, kilese vā upatāpeti, sattesu vā issariyaṃ karoti, tesaṃ vā hitaṃ āsīsatīti nātho. Buddhadhammasamantañāṇadibbacakkhusaṅkhātehi pañcahi cakkhūhi samannāgatattā cakkhumā. Sabbadā byāmappabhāya kāyato niccharaṇavasena aṅgīraso. Sabbākārena sabbadhammānaṃ munanato muni, dhammavādesu vā monakaraṇato muni.

2. Lokānaṃ, lokesu vā nātho lokanātho. Attano adhikassa kassacipi uttamapuggalassa abhāvato anadhivaro, sabbapariyantagatattabhāvattā vā natthi etassa ito añño adhiko patthetabbo attabhāvoti anadhivaro. Mahantānaṃ sīlakkhandhādīnaṃ esanato gavesanato mahesi, mahanto vā īso vibhūti etassāti mahesi. Hitaṃ vinayati anusāsatīti vināyako, visiṭṭhaṃ vā nibbānaṃ satte netīti vināyako. Sabbadhammadassanasīlatāya ‘‘samantacakkhū’ti laddhanāmena sabbaññutaññāṇena samannāgatattā samantacakkhu. Sobhanaṃ gataṃ ñāṇamassa, saṃsārā vā suṭṭhu apunarāvattiyā gatavāti sugato, saparasukhasiddhatthaṃ vā sammā gatavāti sugato. Bhūri bahukā paññā yassa, anantattā vā bhūrisamā paññā etassāti bhūripañño, anantāya mahāpathaviyā sadisapaññotyattho. Kilesādipañcavidhaṃ māraṃ jitavāti māraji.

3. Narānaṃ sīho seṭṭho, parappavādamaddanasahanato vā naro ca so sīho cāti narasīho, sahatīti sīho, niruttinayena pubbavaṇṇākārassīkāro, sīhasadisattā vā naro ca so sīho cāti narasīho. Yathā hi sīho migarājā catūhi dāṭhāhi sabbasatte hiṃsati abhibhavati, tathā bhagavāpi sīlapaññāpuññiddhisaṅkhātehi catūhi dhammehi sabbaṃ lokaṃ hiṃsati abhibhavatīti opammasaṃsandanaṃ. Sabbapurisānaṃ seṭṭhattā naravaro, narānaṃ vā devamanussānaṃ seṭṭhattā naravaro, ‘‘sīle patiṭṭhāya naro sapañño’’ti [saṃ. ni. 1.23] ettha viya narasaddena sabbe devamanussā saṅgahitā. Dhammassa rājapavattakattā dhammarājā, dhammato vā sadevakassa lokassa rājā jāto, nādhammatoti dhammarājā, dhammena rājatīti vā dhammarājā, dhammapālako vā rājā dhammarājā. Munīnaṃ seṭṭhattā mahāmuni. Devānaṃ atidevoti devadevo, devānaṃ adhiko vā devo devadevo. Lokānaṃ garu ācariyo lokagaru, lokānaṃ garubhājanattā vā lokagaru. Dhammassa sāmi yathāvuttanayena dhammassāmī. Yathā purimakā sammāsambuddhā sabbaññubhāvaṃ gatā, tathā ayampi gatoti tathāgato, tathā vā sammā gataṃ ñāṇamassāti tathāgatotyādinā tathāgatasaddassa atthapapañco tattha tattha [dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.70; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.3; bu. vaṃ. aṭṭha. 2 nidāna kathā; mahāni. aṭṭha. 14; paṭi. sa. aṭṭha. 1.1.37; dī. ni. ṭī. 1.7; dī. ni. abhi. ṭī. 1.7; ma. ni. ṭī. 1.12; a. ni. ṭī. 1.1.170] vuttanayena veditabbo.

4. Sayameva sammāsambuddho bhavati, anaññabodhitoti sayambhū. Sammā aviparītena sa’mattanāyeva sabbadhamme bujjhati abujjhi bujjhissatīti sammāsambuddho. Seṭṭhapaññāya samannāgatattā varapañño. Satte saṃsāraṇṇavato nibbānapāraṃ netīti nāyako. Jitapañcamārattā jino. Ettha ca samantabhadra, lokaji, chaḷabhiñña, advayavādī, sirīghana, akaniṭṭhaga [akaniṭṭhaka (ka.)], dhammacakka, rāgāsani [rāgāri (ka.)], tisaraṇa, khasama [khaṇasama (ka.) khena ākāsena samā tulyā guṇā yassa so (tikaṇḍasesaṭīkā 1.1.8)], guṇākara, mahāsukha, vajira, mettābala, asama, jitāri, mahābodhi, dhammadhātu, setaketu, khaji, timutti [khajiravimutti (ka.) khena ākāsajjhānena – suññabhāvanāyāti bhāvo – jayati saṃsārabhāvaṃ yo, ji+ kvipa suññavādīnaṃ boddhānaṃ ‘‘suññaṃ sabbameva’’ ityākārabhāvanāya saṃsārabhāvajayanato tathābhāvo (saddakappadduma)], dasabhūmissara, pañcañāṇa, bahukkhama, sambuddha, sabbadassī, mahābala, sabbabodha [sambodhadhamma (ka.)], dhammakāya, saṃgutta, araha, dvādasakkha, vītarāgādīnipi anekāni buddhassa nāmāni [imāni pariyāyavacanāni pāyaso amarakosato, tikaṇḍasesābhidhānato ca gahitāni]. Samantato puññasambhārato ca ñāṇasambhārato ca bhadro seṭṭhoti samantabhadrotyādīni ca nibbacanāni veditabbāni. Vuttañca –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti [dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76; netti. aṭṭha. 38].

Tattha uddheyyanti uddharitabbaṃ. Api nāmasahassatoti anekehi nāmasahassehītyattho. Sabbabuddhanāmakathā.

Sakkādisattakaṃ amhākaṃ buddhassa nāmaṃ. Pañcamāre jetuṃ sakkotīti sakko, bhaginīhi saddhiṃ saṃvāsakaraṇato vā lokamariyādaṃ chindituṃ sakkuṇantīti sakkā, sākiyarājūnaṃ pubbarājāno, tesaṃ vaṃsabhūtattā bhagavā ‘‘sakko’’ti vuccati. Assa ca jātisamanantaraṃ nidhayo ratanāni ca uppannānīti siddhatthoti nāmaṃ kataṃ, sabbesaṃ vā lokānaṃ siddhā atthā etena hetubhūtenāti siddhattho. Suddhaṃ odanaṃ assāti suddhodano, tassa apaccaṃ suddhodani. Gotamavaṃsassa kapilassa munino sissatāya sakyā gotamā, bhagavā pana gotamavaṃse uppannattā gotamassa munino apaccaṃ gotamo.

5. Sakyavaṃsāvatiṇṇo [sakyavaṃsā pitthiṇṇo (ka.)] sakyamuni yo buddho so sakyasīho, sakyānaṃ vā seṭṭhattā sakyasīho. Sakyakulato jāto muni sakyamuni. Sūriyadevaputtassa sotāpannattā bhagavā ādiccabandhūti vuccati, ādiccassa bandhu ñātīti nibbacanaṃ katvā. Etthapi māyādevīsuta, mahāsamaṇa, kalisāsanādīni [kulisāsanādīni (ka.) kalimhi yuge sāsanaṃ anusāsanaṃ yassa so, athavā kalimhi pāpe vivāde vā sāsanaṃ hitasādhanaṃ yassa so (tikaṇḍasesaṭīkā 1.1.11)] gotamapariyāyāni veditabbāni.

6. Mokkhādīni nibbutipariyantāni chacattālīsa nāmāni nibbānassa nāmāni. Muccanti ettha, etena vā rāgādīhīti mokkho. Nirujjhanti ettha rāgādayoti nirodho, rundhati vā nibbānanti rodho, kileso, so ettha natthīti nirodho. Vānasaṅkhātāya taṇhāya nikkhantattā, nibbāti vā etena rāgaggiādikoti nibbānaṃ. Yathā pakatidīpo nadīsotena vuyhamānānaṃ patiṭṭhā hoti, evamidampi nibbānaṃ saṃsāramahoghena vuyhamānānaṃ patiṭṭhāti dīpo viyāti dīpo, nikkilesānaṃ vā padīpasadisabhāvakaraṇato dīpo viyāti dīpo, ‘‘nibbanti dhīrā yathayaṃ padīpo’’ti hi vuttaṃ, dippati vā ariyānaṃ ñāṇacakkhusseva pakāsatīti dīpo. Taṇhānaṃ khayahetuttā taṇhakkhayo. Rāgādīnaṃ paṭipakkhattā, uttamaṭṭhena vā paraṃ. Tāyati rakkhati apāyāditoti tāṇaṃ. Nilīyanti ettha saṃsārabhayabhīrukāti leṇaṃ. Natthi dīgharassādikaṃ rūpaṃ saṇṭhānametassāti arūpaṃ, appaccayattā vā arūpaṃ. Rāgādīnaṃ santakaraṇattā santaṃ. Rāgakkhayahetubhāvena aviparītattā, catusaccapariyāpannattā saccaṃ. Natthi ālayo taṇhā etthāti anālayaṃ.

7. Paccayehi na saṅkarīyateti asaṅkhataṃ. Sivaṃ khemabhāvaṃ karotīti sivaṃ, saṃsārabhīrukehi sevitabbattā vā sivaṃ, yadādinā vapaccayo. Natthi ettha mataṃ maraṇaṃ, etasmiṃ vā adhigate puggalassa matanti amataṃ. Passituṃ sudukkaratāya sududdasaṃ. Parehi uttamehi ariyapuggalehi ayitabbaṃ gantabbanti parāyaṇaṃ, parato vā ayitabbaṃ gantabbanti parāyaṇaṃ, saṃsārasabhāvato aññasabhāvavasena bujjhitabbantyattho, paresaṃ vā ariyapuggalānaṃ patiṭṭhānattā parāyaṇaṃ. Yena cattāro maggā odhiso kilese saranti hiṃsanti taṃ dhammaṃ saraṇaṃ, ariyānaṃ vasitagehattā vā saraṇaṃ. Īti upaddavo pavāso ca te yattha na santi, taṃ anītikaṃ, satte saṃsāraṃ netīti ‘‘nītī’’ti laddhanāmāya taṇhāya abhāvato vā anītikaṃ. Āsavānaṃ anārammaṇatāya anāsavaṃ. Niccaṭṭhena dhuvaṃ, dhavati vā maggānamārammaṇabhāvaṃ gacchatīti dhuvaṃ, ‘‘dhu gatitheriyesū’’ti hi kātantadhātu. Daṭṭhabbasabhāvassa natthitāya anidassanaṃ. Paccayehi akatattā akataṃ. Sadā vijjamānattā apalujjanasabhāvaṃ gacchati, tena vā viññāyatīti apalokitaṃ. ‘‘Itaṃ gate ca viññāte’’ti hi nānatthasaṅgahe vuttaṃ. Lokasabhāvena vā viññāyatīti lokitaṃ, tabbhāvāpagamanato apalokitaṃ. Saṇhaṭṭhena nipuṇaṃ, yena vā cattāro maggā odhiso kilese nissesato punanti sodhenti, taṃ nipuṇaṃ. Na kadācipi yassa anto vināso atthi, taṃ anantaṃ. Kharanti vinassantīti kharā, saṅkhatā, te yattha na santi, taṃ akkharaṃ, kharasaṅkhātānaṃ vā saṅkhatānaṃ paṭipakkhattā akkharaṃ. Ettha ca asaṅkhatantyādikā gāthā rucirā nāma.

8. Sabbadukkhānaṃ khayakāraṇattā dukkhakkhayo. Byābādhatīti byābādho, so eva byābādo, dukkhasaccaṃ, tassa bhāvo byābajjaṃ, dukkhassa pīḷanādyattho, taṃ yattha natthi, taṃ abyābajjaṃ, abyāpajjhantipi pāṭho, tattha byāpajjanti vinassantīti byāpādā, saṅkhatā, tesaṃ bhāvo byāpajjhaṃ, saṅkhatānaṃ vinassanabhāvo, taṃ yattha natthi, taṃ abyāpajjhanti evamattho veditabbo, niruttinayena ca dyassa jjhakāro. Kilesakammavipākavaṭṭānamabhāvato vivaṭṭaṃ. Nibbhayaṭṭhena khemaṃ, khayanti vā etena rāgaggiādayoti khemaṃ. Saṅkhārehi asammissatāya, visaṃyogatāya ca kevalaṃ. Apavajjanti saṅkhārā etasmāti apavaggo. Yasmā rāgo vigato, so virāgo. Padhānabhāvaṃ nītaṃ paṇītaṃ. Natthi etasmiṃ adhigate ariyānaṃ cutaṃ cavananti accutaṃ. Ariyehi pajjitabbattā gantabbattā padaṃ.

9. Cattāro yogā khayanti etenāti yogakkhemo. Pāreti sakkoti saṃsāradukkhasantāpaṃ sametunti pāraṃ, ‘‘saṃsāradukkhasantāpatattassā’laṃ sametave’’ti hi vuttaṃ. Pagatā saṃsāracakkassa arā etasmāti vā pāraṃ. Kilesehi muccanato mutti, nikāyantariyā pana ‘‘sarīrendriyehi attano muttattā muttī’’ti vadanti. Kilesasamanato santi. Visujjhanti sattā etāya rāgādimalehīti visuddhi. Sabbasaṅkhārā vimuccanato vimutti. Asaṅkhatameva nissattanijjīvaṭṭhena, santilakkhaṇadhāraṇato vā dhātūti asaṅkhatadhātu. Sujjhanti sattā etāya rāgādimalehīti suddhi. Āvuṇoti saṃsārato nikkhantumappadānavasenāti vuti, taṇhā, tato nikkhantattā nibbuti.

10. Khīṇāsavādicatukkaṃ arahante. Khīṇā āsavā yassa so khīṇāsavo. Tato uttari karaṇīyābhāvato natthi sikkhā etassāti asekkho. Vigato rāgo yasmāti vītarāgo. Saṃsāracakkassa are hatavāti arahā, ‘‘araha’’ntipi pāṭho.

Devalokādipañcakaṃ saggassa nāmaṃ. Devānaṃ loko bhavanaṃ devaloko. Dibbantyatra divo. Aja gatiyaṃ, anekatthattā ṭhitiyaṃ, ciraṃ ṭhiyate asminti aggo, ṭhānaṃ, sobhano aggo saggo, puññena vā suṭṭhu ajīyateti saggo. Tayo devā dibbantyatreti tidivo. Padhānato hi tīhi hariharabrahmehi byapadeso. Tidasānaṃ devānaṃ ālayo ṭhānanti tidasālayo. Keci pana ‘‘devalokādittayaṃ saggasāmaññassa nāmaṃ, tidivādidvayaṃ tāvatiṃsassā’’ti vadanti, taṃ amarakosādīsu sāmaññasmiṃyeva dvinnampi gahaṇato na sārato paccetabbaṃ. Etthāpi nāka, suraloka, tipiṭṭhapa [visanti sukatino asmiṃ iti piṭṭhapaṃ pisodarādi tidasānaṃ piṭṭhapadhiti dasasaddalopo (cintāmaṇiṭīkā)], avaroha, phalodaya [phalassa kammaphalassa udayo diṭṭhiyogyaṭṭhānaṃ (tikaṇḍaṭīkā)], mandara, serika, sakkabhavana, khaṃ, nabhādīni devalokasāmaññāni idhānāgatānipi gahetabbāni.

11-12. Tidasādicatuddasakaṃ devatāsāmaññassa nāmaṃ. Jātīsu [jātijātīsu (ka.)] vuttāsu byattipi vuccatīti byattīnaṃ bahuttā bahuvacananiddeso. Jātisattāvināsasaṅkhātā tisso dasā parimāṇā etesanti tidasā. Ete hi manussādayo viya buddhivipariṇāmakhayehi na yujjanti, pañcavīsativassuddesiyā eva uppajjanti santi vinassanti ca. Maraṇaṃ maro, so yesaṃ natthi, te amarā. Dibbanti pañcakāmaguṇādīhi kīḷantīti devā. Vibujjhanti na supantīti vibudhā, atītānāgatajātiṃ vibujjhantīti vā vibudhā. Sudhābhojanabhuñjanasīlatāya sudhāsino. Samudduṭṭhā [amatamathanoṭṭhā (cintāmaṇiṭīkā)] surā atthi yesaṃ, te surā, suranti vā kīḷantīti surā, sukhena ramantīti vā surā. Dīghāyukāpi samānā yathāparicchedaṃ sampattakāle maranti sīlenāti marū. Divo devaloko oko āsayo yesaṃ te divokā. Sudhāhārassa pātabbassapi sambhavato amataṃ pivantīti amatapā, amatosadhaṃ vā pivantīti amatapā. Sagge vasanasīlattā saggavāsino. Sadā pañcavīsativassuddesiyattā nirākatā jarā etesanti nijjarā. Na nimisantīti animisā, bhamukā niccalaṃ karontītyattho. Dive vasantīti dibbā. Devā eva devatā, sakatthe devasaddato paccayo, devatā eva devatāni, sakatthe nipaccayo. ‘‘Apume’’ti ettha paṭhamasakatthikavasena itthiliṅgattaṃ, dutiyasakatthikavasena napuṃsakaliṅgattaṃ veditabbaṃ, dutiyasakatthikavaseneva vā dviliṅgattaṃ, tattha itthiliṅgapakkhe yadādinā nikārādeso. Amarakose pana ‘‘devatāni pume vā’’ti [amara 1.9] vuttaṃ. Tassattho – devatānisaddo vikappena pulliṅge, niccaṃ napuṃsaketi. Ṭīkāyañca ‘‘sakatthikā pakatito liṅgavacanāni ativattantīti punnapuṃsakatta’’nti [devo eva devatā, sakatthe tā, sakatthikā api paccayā pakatito liṅgavacanādyativattante, apīti itthittaṃ devatā eva devataṃ paññādittā aṇa (cintāmaṇiṭīkā)] vuttaṃ. Tattha sakatthikāti dutiyasakatthikaṃ vuttaṃ, pakatitoti paṭhamasakatthikaṃ. Tena vuttaṃ ‘‘punnapuṃsakatta’’nti, itarathā paccayantassa niccaṃ itthiliṅgatāya itthiliṅgattameva vadeyya. Supabbā, sumanā, tidivesā, āditeyyā, divisadā, lekhā, aditinandanā, ādiccā, ribhavo [vibhavā (ka.), rikāro devamātā siyā iti tikaṇḍe, tato bhavantīti (cintāmaṇiṭīkā)] asoppā, amaccā [maraṇaṃ mati iti ti, matiyaṃ bhavā maccā… na maccā amaccā (cintāmaṇiṭīkā)], amatāsanā, aggimukhā, havibhojanā, girabbāṇā, dānavārayo, bindārakā, pūjiyā, cirāyukā, saggino, nabhosadāiccādīnipi devatānaṃ sāmaññanāmāneva.

13. Siddhādayo ime devayoniyo devappabhavā devavaṃsā etesamuppattiyaṃ devānameva ādikāraṇattā. Aṇimādiguṇopetattā sijjhanti etassa yathicchitā atthāti siddho. Yassa bhāsāya brūhati kathā, so bhūto, pisācappabhedo adhomukhādi. Vacanattho pana bhavanti brūhanti kathā etasmāti bhūtoti. Gandhaṃ abbati paribhuñjatīti gandhabbo, devagāyanā ‘‘hāhā hūhū’’ pabhutayo [amara 1.55]. Nidhayo guyhatīti guyhako, saññāyaṃ ko, maṇibhadrādiko kuverānucaro. Yakkha pūjāyaṃ, yakkhīyate pūjīyateti yakkho, kuverādiko. Rakkhanti attānaṃ etasmāti rakkhaso, vibhīsaṇādi. Kumbhappamāṇaṇḍatāya kumbhaṇḍo. Pisitaṃ maṃsaṃ asati bhakkhatīti pisāco, sakuni sakuntiādiko kuverānucaro, yadādinā pisitassa pibhāvo, asassa ca sācādesabhāvo [pāṇini 6.3.109; moggallānapañcikā 1.47]. Ādisaddena vijjādhara, apasara, kinnare ca saṅgaṇhāti. Vijjaṃ guḷikāñjanamantādikaṃ dharatīti vijjādharo. Apasārayanti khalayantīti apasarā, ubbasyādikā suravesiyo [amara 1.55], apasarasaddassa jātiyaṃ sayaṃ bahuttaṃ, byattiyantu tadavayavaṃ vā sayaṃ, tathā ca bahuttaṃva. Vanādisaddo kadāci jātiyaṃ payujjate, kadāci byattiyaṃ. Tatra yadā jātiyaṃ, tadā byattigataṃ saṅkhyamādāya pavattati. Yadā byattiyaṃ payujjate, tadā taṃbyattāvayavānaṃ pāṇipādādīnaṃ bahuttasaṅkhyamādāya pavattati. Vanasaddo tu jātigatekasaṅkhyāvisiṭṭhadabbābhidhānato dhavādibyattigatajātyābhidhānato vā ekavacananti apasarasaddo vāmanādimatena itthiyaṃ bahuvacane ca, tadaññesaṃ pana matena pumitthiyaṃ vacanadvaye ca daṭṭhabbo. Assamukhanarasarīrattā kucchito naro, kiñci vā naro, narasadisattā vā kinnaro. Etā devayoniyo. Gaṇadevatā pana –

‘‘Ādiccā visu vasavo, tusitā’bhassarā’nilā;

Mahārājikā sādhyā ca, ruddā ca gaṇadevatā’’ti [amara 1.10].

Amarakose kathitā.

Tatrādiccā dvādasakā, visudevā dasa ṭhitā;

Vasavo aṭṭhasaṅkhyātā, chattiṃsa tusitā matā.

Ābhassarā catusaṭṭhi, vātā paṇṇāsekūnakā;

Mahārājikanāmāyo, dvisataṃ vīsatādhikā.

Sādhyā dvādasa vikhyātā, ruddā cekādasa ṭhitā;

Samayantarato etā, viññeyyā gaṇadevatā.

14. Pubbadevādicatukkaṃ asure. Pubbaṃ devā pubbadevā, dutiyāsamāso, pubbe vā devā pubbadevā, pubbe hyete devapure ṭhitā, anantaraṃ sakkādīhi tato cālitā. Surānaṃ ripū sattavo suraripū. Surānaṃ paṭipakkhabhāvato asurā, devā viya na suranti na kīḷantīti vā asurā, samudduṭṭhā vā surā devehi abhyupagatā, nāsurehīti natthi surā etesanti asurāti nikāyantariyā. Danunāmāya mātuyā apaccaṃ dānavā. Danu nāma terasasu rakkhasaduhitīsu ekissā duhitu nāmaṃ. Ete pubbadevādayo sadā pume pulliṅge vattanti. Deccā, deteyyā, danujā, indārī, suradisā, sukkasissā, ditisutā, pubbajāiccādīnipi asurassa sāmaññanāmāni.

Tabbisesā asurappabhedā. Surehi saddhiṃ saṅgāmatthaṃ attano balakāyānaṃ pahāraṃ āyudhaṃ dadātīti pahārado, so eva pahārādo. Saṃ pasattho varo jāmātā yassa so sambaro, tassa hi sakko jāmātā [saṃ. ni. aṭṭha. 1.1.256], puññāharīsu vā indriyāni saṃvuṇotīti sambaro. Balametassatthīti balī, atisayabalakāyattā vā balī, so eva bali, ‘‘baliādayo’’ti iminā samāsepi sandhi natthīti dīpeti. Ādinā macchasakuṇādikepi kuñcādikepi asurabhede saṅgaṇhāti.

15. Pitāmahādyaṭṭhakaṃ brahmani. Pitūnaṃ pajāpatīnaṃ lokapitūnampi pitā pitāmaho, āmahapaccayo [moggallāna 4.38]. Sabbalokānaṃ pituṭṭhāniyattā pitā, sabbalokaṃ vā pāti rakkhatīti pitā, ritupaccayo. Mahantasarīratāya brahmā, braha vuḍḍhiyaṃ mapaccayo. Lokānaṃ īso indo lokeso. Kamalasambhavattā kamalaṃ, padmaṃ. Taṃ āsanamuppattiṭṭhānamassa kamalāsano. Hiraññaṃ suvaṇṇamayaṃ aṇḍaṃ hiraññaṃ, tassa gabbho bhūṇo [guṇo (ka.)] hiraññagabbho. Jhānādiguṇehi surānaṃ jeṭṭhattā surajeṭṭho. Pajānaṃ sattānaṃ pati sāmibhūto pajāpati, pajaṃ pāletīti vā pajāpati. Attabhū, parameṭṭhi, sayambhū, caturānano, dhātā, kamalayoni, duhiṇo, viriñci, sajitā, vedhā, vidhātā, vidhi, haṃsaratho, viriñco, papitāmaho iccādayopi brahmanāmāni.

16-17. Vāsudevādipañcakaṃ kaṇhe. Vasudevassa apaccaṃ vāsudevo. Maccānaṃ jīvitaṃ harati sīlenāti hari. Kaṇhaguṇayogato kaṇho. Kesiṃ nāma asuraṃ hatavāti kesavo, īkārassa akāro, hanassa ca vo. Vuttañca –

‘‘Yasmā tayā hato kesī,

Tasmā me sāsanaṃ suṇa;

Kesavo nāma nāmena,

Seyyo loke bhavissasī’’ti [cintāmaṇiṭīkāyampi].

Cakkaṃ pāṇimhi assa cakkapāṇi. Visaṇu [piṇhu (ka.)], nārāyano, vekuṇṭho, dāmodaro, mādhavo, sambhū, deccāri, puṇḍarīkakkho, govindo, garuḷaddhajo, pītambaro, accuto, maṅgalo, siṅgī, janāddano, upendo, indāvarajo, catubhujo, padmanābho, madhuripu, tivikkamo, devakīnandano, sorī, sirīpati, purisottamo, vanamālī, balidhaṃsī, kaṃsārāti, adhokkhajo, sabbambharo, keṭabhaji [keṭabhaṃ jitavā (cintāmaṇiṭīkā)], vidhu, sasabindu, sirīkaro, sirīvarāho, ajito, parapuriso, sirīgabbho, chabindu, ananto, narakaji, kesaro, jātikīlo, narasīho, purāṇapuriso, nalinesayo, vāsu, narāyano, punabbasu, sabbarūpo, dharaṇīdharo, vāmano, ekasiṅgo, somagabbho, ādidevo, ādivarāho, suvaṇṇabindu, sadāyogī, sanātano, rāhumuddhabhido, kāḷanemi, paṇḍavo, vaḍḍhamāno, satānando, pajānātho, suyāmunoiccādīni visaṇunāmāni. Assa pana pitu nāmāni vasudevo, ānakadundubhi [amara 1.23] iccādīni. Rathavāho panassa dāruko nāma [tikaṇḍasesa 1.1.34]. Mantī pana pavanabyādhi nāma [mantī pavanabyāmi uddhavo (titaṇḍasesa 1.1.35) pavanabyādhi… uddhavo iti dve piṇhussa mantino (kaṭṭīkā)].

Mahissarādichakkaṃ hare. Mahanto issaro vibhūti etassāti mahissaro. Guṇāvatthārahito sampati paramānandarūpattā nibbikāro samati bhavatīti sivo, niruttinayena akārassa ittaṃ, massa vo ca. Evaṃ sabbattha yadādinā vā niruttinayena vā saddasiddhi veditabbāti. Sūlapāṇittā sūlī. Iṭṭhe pabhavatīti issaro, issati abhibhavatīti vā issaro. Pasūnaṃ pamathānaṃ pati pasupati. ‘‘Pasu migādo chagale, pamathepi pasu pume’’ti ruddo [rabhaso (ka.)]. ( ) [(guṇe) (ka.)] Visiṭṭhatamoguṇattā sabbaṃ haratīti haro. Vuttoti kriyāpadaṃ. Sambhu, īso, sabbo, īsāno, saṅkaro, candasekharo, bhūteso, khaṇḍaparasu, girīso, maccuñjayo, pinākī, pamathādhipo, uggo, kapaddi, sirīkaṇṭho, kāḷakaṇṭho, kapālabharo, vāmadevo, mahādevo, virūpakkho, tilocano, sabbaññū, nīlalohito, māraharo, bhaggo, tyambako, tipurantako, gaṅgādharo, andhakaripu, byomakeso, bhavo, bhīmo, ruddo, umāpati, bhagālī, kapisañjano, hīro, pañcānano, khakuntalo, gopālako, piṅgakkho [vibhaṅgo (ka.)], kūṭakaro, candāpīḷo, mahānaṭo, samīro, ho, nandivaḍḍhano, guḷākeso [migūho (ka.)], mihirāṇo, meghavāhano, suppatāpo [suppasādo (ka.)], u, thāṇu [upāṇḍo (ka.)], sipiviṭṭho, kīlo, dhammavāhanoiccādīnipi haranāmāni.

Kumārādittayaṃ harassa putte. Kumāra kīḷāyaṃ, kumāreti kīḷatīti kumāro, soḷasavassiko, ayañca soḷasavassiko. ‘‘Bālo ca soḷasa bhave’’ti hi vuttaṃ. Khaṇḍati dānavabalanti khando, ṇḍassa ndo. Sattiṃpaharaṇavisesaṃ dharatīti sattidharo, pabhāvussāhamantasaṅkhātaṃ vā sattittayaṃ dharatīti sattidharo. Amarakose pana –

‘‘Kattikeyyo mahāseno,

Sarajāto chaḷānano;

Pabbatīnandano khando,

Senānī aggibhū guho.

Bāhuleyyo tārakaji,

Visākho sikhivāhano;

Chamāturo sattidharo,

Kumāro koñcadāraṇo’’ti [amara 1.41-2] vuttaṃ.

18-21. Sakkādīni vīsati sakkassa nāmāni. Asure jetuṃ sakkuṇātīti sakko. Pure, puraṃ vā dadātīti purindado. Devānaṃ rājā devarājā. Vajiraṃ pāṇimhi assa vajirapāṇi. Sujāya asurakaññāya pati sujampati. Bahūnaṃ devamanussānaṃ cintitatthassa dassanasamatthatāya sahassakkho. Mahataṃ devānaṃ indo rājā mahindo, devehi mahitabbo vā indo rājā mahindo, mahanto ca so indo cāti vā mahindo. Vajiraṃ āvudhaṃ yassa vajirāvudho, ‘‘vajirāyudho’’tipi pāṭho. Vasūni ratanāni santyasseti vāsavo. Dasasatāni nayanāni yassa so dasasatanayano. Dvinnaṃ devalokānaṃ adhipatibhūtattā tidivādhibhū. Surānaṃ nātho suranātho. Vajiraṃ hatthe yassa so vajirahattho. Bhūtānaṃ sattānaṃ pati bhūtapati. Mahitabbattā maghavā. Maha pūjāyaṃ, hassa ghavo. Kosasaṅkhātāni dhanāni santi yassa, so kosiyo, ‘‘kosiyagottatāya kosiyo’’ti ca vadanti. Indati paramissariyena yujjateti indo. Vatraṃ nāma asuraṃ abhibhavatīti vatrabhū. Pāko nāmavatrāsurassa bhātā, tassa sāsanato niggahato pākasāsano. Viḍaṃ byāpakaṃ ojo etassa viḍojo. Sunāsīro, purandaro, lekhāsabho [lekhanaṃ devānaṃ usato uttamo (cintāmaṇiṭīkā)], divapati, surapati, balārāti, sacīpati, jambhabhedī, harihayo, namucisūdano, saṃkandano, meghavāhano, ākhaṇḍalo [ākhaṇḍayati parabalaṃ usādittā kalaca (cintāmaṇiṭīkā)], kosiko, suragāmaṇī, nākanātho, harī iccādīnipi sakkassa nāmāni.

Assa sakkassa bhariyā sujātā nāma. Sukhena jātā, sundarā vā jāti yassā sā sujātā. Pulomajā, sacī, indānī iccādīnipi sakkabhariyāya nāmāni.

Assa sakkassa puraṃ masakkasārādayo tayo bhave. Mo ca sakko ca masakkā, te saranti gacchanti ettha kīḷāvasenāti masakkasārā, mahissarādīnaṃ parisānaṃ, sakkassa ca kīḷānubhavanaṭṭhānantyatthoti cintāmaṇithutiṭīkāyaṃ vuttaṃ. Saṅgahaṭīkāyaṃ pana ‘‘masakkanti vā vasokanti vā asurapurassa nāmaṃ, idaṃ pana tesaṃ uttamattā masakkasāro, vasokasāroti ca vutta’’nti vuttaṃ. Amarā etissaṃ santi amaravatī, sā eva amarāvatī, rassassa dīghatā [pāṇinī 6.3.119].

Assa sakkassa pāsādo vejayanto nāma. Vejayantī paṭākā pasatthā, bhūtā vā assa atthīti vejayanto.

Assa sakkassa sabhā sudhammā matā. Sobhano dhammo assāti sudhammā, devamaṇḍapo.

22. Tassa sakkassa ratho vejayanto nāma. Vejayantīnāmāya paṭākāya yogato vejayanto. Tassa sakkassa sārathi sūto mātalināma. Matalassa [mātalāya (ka.)] apaccaṃ mātali, tassa sakkassa gajo erāvaṇo nāma, irāvaṇo samuddo, tatrajāto erāvaṇo [irāvati samudde jāto (erāvato), sese aṇa… pisodarādittā ṇatte erāvaṇo (cintāmaṇiṭīkā)]. Tassa sakkassa silāsanaṃ paṇḍukambalo nāma. Paṇḍuvaṇṇakambalasadisattā paṇḍukambalo. Silā pāsāṇo eva āsanaṃ silāsanaṃ.

23. Tassa sakkassa puttā suvīra, jayantaiccādayo. Atisayena sūrattā suvīro. Asure jayatīti jayanto. Tassa sakkassa pokkharaṇī nandā nāma bhave. Nandīyatīti nandā. Pokkharaṃ vuccati padumaṃ, salilañca, tehi sattānaṃ manaṃ attānaṃ nayatīti pokkharaṇī, pokkharena vā sundarena aṇṇena jalena sahitattā pokkharaṇṇī, sā eva pokkharaṇī. Tassa sakkassa vanāni uyyānāni nandanādīni cattāri. Nandayatīti nandanaṃ. Nānādibbarukkhehi missakattā missakaṃ. Nānālatāhi vallīhi cittattā cittalatā, nānāvirāgavaṇṇavicittāya vā latāya samannāgatattā cittalatā, devatānaṃ vā cittāsā ettha atthīti cittā, āsāvatī nāma latā, sā yassa atthi, taṃ cittalatā. Devatānaṃ vā cittaṃ lanti gaṇhantīti cittalā, dibbarukkhā, tesaṃ samūho cittalatā, itthiliṅgena tassa vanassa nāmaṃ, yathā ‘‘khuddasikkhā’’ti. Phārusakāni yattha santi, taṃ phārusakaṃ.

24. Asanyādittayaṃ tassa sakkassa āyudhaṃ. Assate bhujjate lokadhātukamanenāyudhenāti asani, ayaṃ asanisaddo dvīsu pumitthiliṅgesu vattati. Kulimhi sakkassa hatthe seti tiṭṭhatīti kulisaṃ, kuli hattho bhujādaloti hi tikaṇḍaseso [tikaṇḍasesa 2.6.26]. Kuyaṃ vā pathaviyaṃ lisati tanu bhavatīti kulisaṃ. Vaja gatiyaṃ, vajateva na paṭihaññate yassa gamanaṃ kenacīti vajiraṃ, irapaccayo. Vajirasahacaraṇato kulisasaddopi punnapuṃsake. Bhiduraṃ, pavi, satakoṭi, suru, sambo, dambholiiccādīnipi vajirassa nāmāni. Tatra bhiduraṃ punnapuṃsake, paviādayo pume.

Rambhā ca alambusā ca iccādikā devitthiyo accharāyo nāmāti vuttā. Accharāvisesā hi etā. Accho nimmalavaṇṇo etāsamatthīti accharāyo. ‘‘Apasarā’’tipi etāsameva sāmaññasaññā. Devaputtānaṃ ratiṃ bhāventi vaḍḍhentīti rambhā, raṃ kāmaggiṃ bhanti dīpayanti jālentīti vā rambhā, niggahītāgamo. Kāmarativasena devaputte attani vasāpetuṃ alaṃ samatthāti alambusā, assukāro. Devānaṃ devaputtānaṃ, devībhūtā vā itthiyo devitthiyo.

‘‘Pañcasikho, hāhā, hūhū’’iccādayo gandhabbā nāma. Pañca sikhā cūḷā yassa so pañcasikho. ‘‘Hā’’ti ananditaṃ dhaniṃ [nindibhaddhaniṃ (cintāmaṇiṭīkā)] jahatīti hāhā. ‘‘Hū’’ti gītavisesasaddaṃ hūyateti hūhū. Gandhaṃ abbanti bhuñjantīti gandhabbā, gāyanaṃ vā dhammo etesaṃ gandhabbā, mmassa bbo.

25. Vimānādidvayaṃ vimāne. Devānamākāse gamanaṃ yena taṃ vimānaṃ, vigataṃ [vinā (ka.)] mānaṃ upamānamassa vimānaṃ. Vihe ākāse gacchatīti byamhaṃ, hakārato pubbe amapaccayo. Ettha ca vimānabyamhasaddā dvepi anitthiyaṃ punnapuṃsake vattanti.

Pīyusādittayaṃ amate. Pīyateti pīyusaṃ, ‘‘amatapā’’ti hi vuttaṃ, usapaccayo [uṇādi 4.76 ṇvādi 215 suttesu pana ‘‘pīyūsa’’miti dissati]. ‘‘Peyuso’’tipi nāmamassa. Na mataṃ maraṇamanena amataṃ. Sukhena dhayanti pivanti taṃ iti sudhā. Ettha ca amatasaddo yaññasesapīyusasalilaghatādīsu napuṃsake, dhanvantaridevādīsu pulliṅge, gaḷojhābhayāmalakyādīsu itthiliṅgeti tīsu vattati [amataṃ yaññasese ca, pīyūse salile ghate ayācite ca mokkhe ca, nā dhanvantaridevasu amatā māgadhīpathyā guḷucyāmalakīsu ca (medinīkosa 16 77-8)], taṃsahacaraṇato pīyusasaddopi tīsu liṅgesu. Sudhāsaddo pana amatanuhīlepādīsupi niccamitthiliṅgova [sudhā lepo’mataṃ nuhī (amara 23.101)].

Sineruādipañcakaṃ pabbatarāje. Sinā soceyye, sināti soceti deveti sineru, erupaccayo. hiṃsāyaṃ, mināti hiṃsati sabbe pabbate attano uccataraṭṭhenāti meru, rupaccayo. Tidivānaṃ dvinnaṃ devalokānaṃ ādhāro patiṭṭhāti tidivādhāro. Deve nayatīti neru. Sumerūti upasaggena nāmaṃ vaḍḍhitaṃ. Hemaddi, ratanasānu, surālayādīnipi pabbatarājassa nāmāni.

26. Yugandharādīni sinerussa parivārabhūtānaṃ sattannaṃ paribhaṇḍapabbatānaṃ nāmāni. Candasūriyasaṅkhātaṃ yugaṃ dhāreti tadubbedhamaggacārittāti yugandharo. Īsaṃ mahissaraṃ dhāreti tassa nivāsaṭṭhānattāti īsadharo. Karavīrā assamārakā bahavo ettha santīti karavīro, ke vā mayūrā ravanti etthāti karavīro, ‘‘karavīko’’tipi pāṭho, idhāpi pacchimoyevattho, karavīkasakuṇā vā bahavo ettha santīti karavīko. Sudassanā osadhivisesā bahukā ettha santīti sudassano, sukhena passitabbattā vā sudassano, sundaraṃ vā dassanaṃ etthāti sudassano. Pañcannaṃ pabbatacakkānaṃ nemisadisaṃ katvā attānaṃ dhāretīti nemindharo, nemibhāvena vā dhāretabbo upalakkhetabboti nemindharo, nemiṃvā rathaddumaṃ dhāreti yebhuyyenāti nemindharo. Vinatā nāma supaṇṇamātā, tassā nivāsaṭṭhānattā vinatakoti cintāmaṇiṭīkā. Vitthiṇṇā vā natā nadiyo etthāti vinatako. Assakaṇṇā sajjadumā bahavo ettha santīti assakaṇṇo, assakaṇṇasadisakūṭattā vā assakaṇṇo. Kulācalāti ete sineruādayo aṭṭha pabbatā acalasaṅkhātānaṃ pabbatānaṃ kulāni yoniyo pabhavā, ete ca sineruādayo anupubbasamuggatā, sabbabāhiro cettha assakaṇṇo. Nimijātake pana –

‘‘Sudassano karavīko, īsadharo yugandharo;

Nemindharo vinatako, assakaṇṇo giri brahā’’ti [jā. 2.22.568].

Vatvā sineruṃ parikkhipitvā assakaṇṇo nāma pabbato patiṭṭhito, taṃ parikkhipitvā vinatako nāma pabbatoti evamaññoyevānukkamo kathito. Kiñcāpi kathito, nāmabhedamattakatoyeva panettha bhedo, nātthabhedakatoti daṭṭhabbaṃ.

27. Ākāsavāhīgaṅgāyaṃ merusiṅgobbhavāyaṃ mandākinyādināmattayaṃ. Mandaṃ akituṃ sīlamassāti mandākinī. Ākāse sandamānā gaṅgā ākāsagaṅgā. Surānaṃ devānaṃ nadī suranadī. Suradīghikātipi etissā nāmaṃ.

28. Koviḷārādittayaṃ ‘‘phalaharo’’tikhyāte pāricchattake. Kuṃ pathaviṃ vidārayati mūlenāti koviḷāro, dassa ḷo. Pari samantato chattaṃ viya tiṭṭhatīti pāricchattako. Pārino samuddassa jāto apaccaṃ pārijātako, sakatthe ko. Pāribhaddo, nimbataru, mandāroiccādīnipi pāricchattakassa nāmāni.

Kapparukkho ca santāno ca ādinā mandāro pārijātako ca haricandanañca ete pañca devaddumā [amara 1.53] devataravo devabhūmīsveva sambhavato. Kappo saṅkappito attho, tassa rukkho jaññajanakabhāvena sambandho, kappaṃ vā ṭhito rukkho kapparukkho. Tananaṃ tāno, bhāve ṇo. Gandhassa sammā tāno asseti santāno, sirīsarukkho. Mandante modante devā anenāti mandāro, ārapaccayo. Harimindaṃ cadayati sukhayatīti haricandanaṃ. Ete pañca devataravo amarakosanayena vuttā, sogatanayena pana satta devataravo. Vuttañca –

‘‘Pāṭalī simbalī jambū, devānaṃ pārichattako;

Kadambo kapparukkho ca, sirīsena bhavati sattama’’nti [dha. sa. aṭṭha. 584; sārattha. ṭī. 1.1verañjakaṇḍavaṇṇanā].

Tattha pāṭalīti citrapāṭalī, sā asuraloke tiṭṭhati. Tathā simbalī garuḷesu, jambū jambudīpe, pāricchattako tāvatiṃse, kadambo aparagoyāne. Kapparukkho uttarakurūsu, sirīso pubbavideheti. Ete satta devānameva patiṭṭhānabhūmīsu sambhavato devataravotveva vuccanti.

Saggavaṇṇanā samattā.

29. Pubbapacchimauttarā disā yathākkamaṃ pācī patīcī udīcī nāma bhavanti. Paṭhamaṃ pāto ancati ravi yassaṃ sā pācī, nakāralopo. Pacchā divāvasāne ancati ravi yassaṃ sā patīcī. Uddhaṃ ancati ravi yassaṃ sā udīcī, yassaṃ vā sītaviyogaṃ datvā ancati sā udīcī, viyogatthavācako hettha ukāro, dasaddo dānattho. Atha vā pancati pubbabhāvamāpajjateti pācī. Patincati pacchābhāvamāpajjateti patīcī. Udañcati sītaviyogadānattamāpajjateti udīcī. Ettha ca udīcīsahacaraṇato patīcī itthiyaṃ, patīcīsahacaraṇato pācī itthiyaṃ vattatīti daṭṭhabbaṃ. Evaṃ taṃtaṃsahacaraṇabhāvena tassa tassa taṃtaṃliṅgattamupaneyyuṃ. Pubbapacchimauttarāti sabbanāmassa vuttamatte pumbhāvo.

Dakkhiṇādidvayaṃ dakkhiṇadisāyaṃ. Majjhe apāyaṃ añcati yassaṃ ravi, sā apācī. Majjhatthoyaṃ apasaddo, yathā ‘‘apadisa’’nti, ‘‘avācī’’tipi pāṭho, avapubbo añca adhomukhībhāve. Avañcati adhomukhī bhavati yassaṃ ravi, sā avācī. Uṇhādike vā tabbiyoge karonto yassaṃ ravi añcati, sā avācī. Vidisādidvayaṃ disāmajjhe. Disāhi viniggatā vidisā. Disānamanurūpā, anuvattakā vā disā anudisā. Apadisantipi vidisāya nāmaṃ [napuṃsakābyayaṃ tva’padisaṃ (amara 3.6)].

30. Erāvatādayo aṭṭha gajā pubbādīnaṃ disānaṃ rakkhaṇato disāgajā nāma, puṇḍarīkaṃ nāma sitambojaṃ, taṃsadisavaṇṇatāya puṇḍarīko. Rassasarīratāya vāmano. Kuyaṃ pathaviyaṃ modate kumudo. Añjanavaṇṇatāya añjano. Pupphā pakāsamānā dantā assa pupphadanto. Sabbabhūmiyaṃ caratīti sabbabhummo, sabbabhummo vā cakkavattī tassānurūpattā sabbabhummo. Sobhanadantāvayavattā suppatīko [sobhanā patīkā avayavā’ssa suppatīko (ka.)]. ‘‘Suppatīko sobhanaṅge, bhave īsānadisāgaje’’ti hi nānatthasaṅgahe vuttaṃ. Erāvatādīnaṃ disānaṃ sambandhakathanaṃ pācīvāraṇādināmasūcanatthaṃ, esaṃ kareṇuyo pana –

Abbhamu kapilā ceva, piṅgalā nupamā matā;

Tambakaṇṇī subhadantī, aṅganā añjanāvatī [amara 3.5].

31. Dhataraṭṭhādidvayaṃ pubbadisādhipatideve. Dhāritaṃ raṭṭhamanenāti dhataraṭṭho, rassa to. Pañcasikhādīnaṃ gandhabbānaṃ adhipo nāyako gandhabbādhipo. Kumbhaṇḍasāmyādidvayaṃ dakkhiṇadisādhipatideve. Kumbhaṇḍānaṃ sāmi nāyako kumbhaṇḍasāmi. Viruhanti vuḍḍhiṃ virūḷhimāpajjanti etasmiṃ kumbhaṇḍāti virūḷhako. Virūḷhaṃ vuḍḍhippattaṃ vā kaṃ sukhametassāti virūḷhako. Virūpakkhādidvayaṃ pacchimadisādhipatideve. Virūpāni akkhīni yassa virūpakkho, vividhasaṇṭhānāni akkhīni yassa vā virūpakkho. Nāgānaṃ adhipati nāgādhipati.

32. Yakkhādhipādicatukkaṃ kuvere. Āḷavakādiyakkhānaṃ adhipo yakkhādhipo. Vissavaṇassa apaccaṃ vessavaṇo. Ticaraṇāṭṭhadāṭhābhayānakamatthitāya kucchitaṃ vero sarīramassa kuvero. Khuddenāssa narayuttā sivikāratheti naro vāhanamassa naravāhano. Tyambakasakho, yakkharājo, guyhakesaro, manussadhammā, dhanado, rājarājo, dhanādhipo, kinnareso, yakkho, ekapiṅgalo, sirido, puññajanessaroiccādīnipi kuverassa nāmāni.

Assa kuverassa purī ‘‘aḷakā, aḷakamandā’’ti ca vuccati. Alaṃ vibhūsane, alaṃ vibhūsanaṃ karotīti alakā, sā eva aḷakā. Aḷakā eva modakaraṇato aḷakamandā, ukārassa akāro, gamo ca. Kelāsotipi tassa nāmaṃ, keli payojanaṃ assa kelo, āsate asminti āso, kelo ca so āso ceti kelāso, kaṇhasappādi viya niccaṃ kammadhārayo. Assa kuverassa paharaṇaṃ āyudhaṃ gadā, gaṃ vuccati vajiraṃ, taṃ viya dukkhaṃ dadātīti gadā. Ime cattāro yathāvuttā dhataraṭṭhādayo devā kamato pubbādīnaṃ catuddisānaṃ adhipā adhipatayo nāma. Amarakose pana –

‘‘Indo aggi pitupati, nerito varuṇo’nilo;

Kuvero īso patayo, pubbādīnaṃ ime kamā.

Ravi sukko mahīsūnu, tamo ca bhānujo vidhu;

Budho suraguru ceti, disādhipā tathā gahā’’ti [amara 3.3-4].

Aññeyeva disādhipatayo kathitā, indaravimādīnañca disādhipaccakathanaṃ pājhādīnaṃ indadisāravidisādināmasūcanaphalaṃ.

33-34. Jātavedādyaṭṭhārasakaṃ aggimhi. Jāte uppanne vindati ghātayatīti jātavedo. Andhakāre jātaṃ vijjamānaṃ vindati labhati, vidati jānāti etenāti vā jātavedo, jananaṃ jātaṃ vedo pākaṭo yassa vā so jātavedo. Sikhā vuccati jālā, tāya yogato sikhī. Jotati dippatīti joti. Punātīti pāvako, ṇvu. Dahatīti dahano. Ananti pālentyaneneti analo, alapaccayo. Vede hutaṃ vahati pāpayati, sayaṃ vā labhateti hutāvaho. Acci vuccati jālā, tāya yogato accimā. Dhūmo ketu dhajo yassāti dhūmaketu. Ajati jalamāno kuṭilaṃ gacchatīti aggi, i. Go raṃsi etassatthīti gini, assatthyatthe ini, agginītipi pāṭho, so aggisadiso. Bhānu pabhā yassatthi, so bhānumā. Tejeti sesabhūtopādārūpānīti tejo. Dhūmo sikhā cūḷā yassa dhūmasikho. Vāyu sakhā assa vāyusakho. Dahitvā [dahato (ka.)] gacchato kaṇhā vattanī maggo yassa kaṇhavattanī. Vissānarassa isino apaccaṃ vessānaro. Hutaṃ haviṃ asati bhuñjatīti hutāso. Dhanañjayo, jalano, āsayāso, rohitasso, sattācci, sukko, citrabhānu, vibhāvasu, suciiccādīnipi aggissa nāmāni.

Sikhādittayaṃ aggijālāyaṃ. Sinoti nisānī bhavatīti sikhā, ‘‘si nisāne’’ti kātanta dhātu, khapaccayo. Jalatīti jālā. Accate pujjate aneneti acci. Sikhā jālā bhiyyo rūpantarā itthiyaṃ, acci pana apume.

35. Dvayaṃ aggikaṇe [tīsu phuliṅgo’ggikaṇo (amara 1.60) phuliṅgānīti aggikaṇāni (ma. ni. ṭī. 3.65)]. Vividhāsu disāsu phullaṃ gacchatīti vipphuliṅgaṃ. Tathā phuliṅgaṃ. Sabbadharakate pana ‘‘phuliṃ gacchatīti phuliṅgo’’ti vuttaṃ. Tikaṃ chārikāyaṃ. Malīnakaṃsavatthādīnaṃ taṃ dittiṃ seti pavattetīti bhasmaṃ, mapaccayo, bhasati vā adho patati vatthādīnaṃ malametenāti bhasmaṃ. Kaṃsādīnaṃ sukkabhāvatthaṃ icchitabbattā iṭṭhi abhilāso sobhanaṃ etassā atthīti seṭṭhi, ‘‘sapakkhako salomako’’tyādīsu viya sasaddassa vijjamānatthattā. Malassa saraṇaṃ karotīti sārikā, sā eva chārikā, yathā ‘‘saḷāyatana’’ntyādīsu.

36. Dvayaṃ uṇhachārikāyaṃ. Uṇhattā kukkuṃ kucchitaṃ lātīti kukkulo, ‘‘kukku vidatthiyaṃ hatthe, pakoṭṭhe kucchitepi ce’’ti hi nānatthasaṅgahe vuttaṃ. Kukkuṃ vā hatthaṃ lunāti chindati dahatīti kukkulo, so eva kukkuḷo. Uṇhameva bhasmaṃ uṇhabhasmaṃ, tasmiṃ. Tikaṃ dittakaṭṭhādindhane. Aṅgati hāniṃ gacchatīti aṅgāro, ārapaccayo, punnapuṃsakoyaṃ. ‘‘Alāte’nitthi kuje’ṅgāro’’ti hi tikaṇḍasese [tikaṇḍasesa 3.329] vuttaṃ. Hānimeva lāti, na ṭhitiṃ visesañcāti alātaṃ. Uddhaṃ dhūmaṃ muñcatīti ummutaṃ, tadeva ummukaṃ. Pañcakaṃ kaṭṭhādindhane. Santamaggiṃ edhayati vaḍḍhayatīti samidhā. Edhayatīti idhumaṃ, umo. Edhayatīti idho. Upādiyate aggineti upādānaṃ. Edhayatīti indhanaṃ.

37. Pañcakaṃ āloke. Obhāsati dippatīti obhāso. Pakāsati dippatīti pakāso. Ālocayati passati etenāti āloko, āloketi vā etenāti āloko, ‘‘loka, loca dassane’’ti dhātudvayapāṭhato. Ujjotatīti ujjoto, andhakāraṃ viddhaṃsento jotatīti vā ujjoto. Ā samantato tapati dippatīti ātapo. Samāti ete pañca tulyatthāti bhāvo.

Dasakaṃ vāte. Āhāro viya pāṇabhūtopi kadāci satte māretīti māruto, sova māluto. Punāti saṅkārādikanti pavano. Vāyati gacchatīti vāyu, vāyati vā pupphādīnaṃ gandho yena so vāyu. Tathā vāto. Ananti pāṇantyaneneti anilo, ilo. Santaṃ niccalaṃ īrayati kampetīti samīraṇo, samīrituṃ kampituṃ sīlamassāti vā samīraṇo. Gandhaṃ vahatīti gandhavāho, ṇo. Vāyo vāyusadiso, ubhayatrāpi gamo. Samantato īrati khipati rukkhādayoti samīro. Sadā sabbadā gati yassa sadāgati. Sasano, gandhavaho, āsugo, maruto, jagatipāṇo, pavamāno, pabhañjano iccādīnipi vātanāmāni.

38. Ime cha vakkhamānā vāyubhedā vāyuvisesā, uddhaṃ gacchatīti uddhaṅgamo, uccārapassāvādīnaṃ nīharaṇavasena adhobhāgaṃ gacchatīti adhogamo. Kucchimhi udare tiṭṭhatīti kucchiṭṭho. Koṭṭhe ante seti tiṭṭhatīti koṭṭhāsayo. Punappunaṃ sasanti yena assāso, bahinikkhantavāto. Passāsoti antopavisanakavātopi ‘‘assāso’’ti etena saṅgayhate sahacāritattā. Sabbaṅgesu anusarati sīlena sedalohitādisampādanatoti aṅgānusārī. Amarakose panāyaṃ vāto ṭhānabyāpārabhedena pañcadhā kathito [pāṇo’pāno samānocodānabyānā ca vāyavo sarīraṭṭhā ime (amara 1.67)], ṭīkāyañcassa –

‘‘Hadaye pāṇo gude’pāno, samāno nābhimajjhaṭṭho;

Udāno kaṇṭhadese tu, byāno sabbaṅgasandhisu [hadaye pāṇo gude’pāno, samāno nābhisaṇṭhito; udāno kaṇṭhadesaṭṭho, byāno sabbasarīrago iti ṭhānaniṇṇayo (cintāmaṇiṭīkā)].

Tatrapāṇoannappavesādikaro. Apāno muttakarīsasukkavisaṭṭhikaro. Samāno majjhe annapacanādikaro. Udāno bhāsitagītādikaro. Byāno sedarattasavanummesanimesagatyādikaro [khedaceṭṭhāummesanimmesagatyādikaro (ka.)]. Pakaṭṭhena anantyanena bhattādippavesanatoti pāṇo. Muttādikaṃ apanetvā anantyanenāti apāno. Sammā ananti anena bhuttaparipācanatoti samāno. Uddhamanantyanena bhāsitādo sāmatthiyajananatoti udāno. Visesena anantyanena sedarattasemhādi [khedaceṭṭhādi (cintāmaṇiṭīkā)] sampādanatoti byāno’’ti [taṃbyāpārā ca yathā – annappavesanaṃ muttā-dyussaggo’nnavipācanaṃ bhāsaṇādi nimesādi, taṃbyāpārā kamā ime (cintāmaṇiṭīkā)] vuttaṃ.

39. Dvayaṃ antopavisanakavāte. Ānaṃ vuccati bahinikkhamanavāto, tato apagataṃ apānaṃ. Assāsato apagato passāso. Dvayaṃ bahinikkhamanavāte. Ādimhi pavatto sāso assāso. Ananti pāṇantyaneneti ānaṃ, ādimhi pavattaṃ ānaṃ ānaṃ, ekassākārassa lopo.

40. Vegakhippādayo vātadhammattena niccappavattikā iti tappakkame [tappakkamena takkamena (ka.)] uccante. Tatra rayantaṃ vege. Sabbatra karaṇasādhanaṃ. Icchitaṭṭhānaṃ vajanti pāpuṇanti etenāti vego.

‘‘Kriyāvācittamākhyātuṃ, ekekattho nidassito;

Payogatonugantabbā, anekatthā hi dhātavo’’ti [candradhātupāṭhe].

Vuttattā vajadhātu pāpuṇanepi pavattati, evaṃ sabbatra, akārassa e. Javanti etenāti javo, rayanti gacchanti etenāti rayo.

Khippādinavakaṃ sīghe. Atha javasīghānaṃ ko bhedo? Savegagativacanā javādayo, sīghādayo tu dhammavacanā, tathā ca ‘‘sīghaṃ pacati [passati (ka.)], sīghaṃ gacchatī’’ti payogo, na tu ‘‘javaṃ pacati, javaṃgacchatī’’ti pana payogo. ‘‘Vegena gacchati, javena gacchatī’’tyādīsu kathaṃ? Tatra bhedassa vattumicchitattā na doso. Khippati peratīti khippaṃ, khipa peraṇe. Sayatīti sīghaṃ, sī saye, ghapaccayo. Byuppatti hi yathā kathañcipi bhavati, saññā tu lokatovāvagantabbā, sabbatrevaṃ. Taratīti turitaṃ. Laṅghatīti lahu, laṅgha gatisosanesu, ghassa ho, niggahītalopo, upaccayo ca, lahupariyāyo laghusaddopyatthi. Asati khepatīti āsu, u. Taratīti tuṇṇaṃ, rassa ṇo. Arati gacchatīti araṃ. Na vilambīyati na ohīyatīti avilambitaṃ, labi avasaṃsane. Tuvaṭṭati sayatīti tuvaṭṭaṃ, turitabhāvena vattatīti vā tuvaṭṭaṃ, ritalopo.

41. Ariyāsāmaññassa pubbaḍḍhaṃ santate. Ettha ca aṭṭhasu gaṇesu chaṭṭho sabbalahuko, tatopare chaggaṇā sa, bha, sa, bha, bha, bhā, aṭṭhamo go. Samantato tanotīti satataṃ. Nāsabhāvena na iccaṃ na gantabbaṃ niccaṃ, nāsaṃ vā na gacchatīti niccaṃ. ‘‘Nāgo’’tyādīsu viyāti etthāpi na doso, tassa co. Na viramatīti avirataṃ. Na āramatīti anārataṃ. Samantato, punappunaṃ vā tanotīti santataṃ. Na avaramatīti anavarataṃ. Sadā dhavati gacchatīti dhuvaṃ. ‘‘Dhu gatitheriyesū’’ti kātantadhātu.

Vipulāḍḍhaṃ atisaye. Ettha hi ayugapāde dvādasamattā, yuge aṭṭhārasamattā, sabbāsu ariyāsu paṭhame pāde dvādasamattā, dutiye aṭṭhārasa, tatiye dvādasa, catutthe pañcadasa. Yadā pana paṭhamatatiyesu parihāyanti, tadā yuge adhikā honti, idaṃ vipulālakkhaṇaṃ. Atha satatātisayānaṃ ko bhedo? Satataṃ santati avicchedokriyantarehi abyavadhānaṃ, atisayo tu ponopuññaṃ, pakaṭṭho ca. Tesu ponopuññaṃ kriyābyāvutti, pakaṭṭho tu kriyāvayavānaṃ ukkaṃsatā. Bhāsati sabbesanti bhusaṃ, āssa u. Bhassati adho patatīti vā bhusaṃ. Bhasa adhopatane, assa u. Atisayanaṃ atisayo, atikkamitvā vāsayanaṃ pavattanaṃ atisayo. Dahati sabbanti daḷhaṃ, hato pubbe ḷo, dalati vidārayatīti vā daḷhaṃ, hapaccayo, dahanto lātīti vā daḷhaṃ, vaṇṇavipariyayo, abhisayo ca daḷhañca atisayadaḷhā. Tarati atikkamatīti tibbaṃ, rassa vo, assa i. Eti gacchatīti eko, so eva ekantaṃ, ekaṃ tarati atikkamatīti vā ekantaṃ. Mattato atikkantaṃ atimattaṃ. Bahuṃ lātīti bāḷhaṃ, ulopo, vaṇṇavipariyayo ca hasaddo. Ativelaṃ, accatthaṃ, nibbharaṃ, nitantaṃ, gāḷhaṃiccādīnipi atisaye.

Dabbaṃ satvaṃ, taṃviparīte dhammamatte vattamānā bāḷhapariyantā khippādayo atisayaṃ vinā paṇḍake napuṃsake vattanti. Khippaṃ bhavati [‘‘khippa bhavabhī’’ti padadvayaṃ adhikaṃ viya dissati], atisayo pulliṅgo, assa guṇassātisayo, assa dabbassātisayo iti. ‘‘Khippaṃ bhuñjati, satataṃ juhoti, satataṃ ramaṇīyo’’iccatra tu kriyāvisesanattāyeva paṇḍakattaṃ. Tesu khippādīsu ye dabbagā dabbābhidhāyino, te tīsu liṅgesu. ‘‘Dabbadhammo liṅga’’nti dassanantaraṃ. Yathā khippā jarā, khippo maccu, khippaṃ gamanaṃ. Santatā taṇhā, santataṃ dukkhaṃ, santato ākāso. Atimattā kriyā, atimatto naro, atimattaṃ padaṃ iccādi.

42-43. Dvādasakaṃ māre. Haranayanaggidaḍḍhattā [tinayanaggidaḍḍhattā (ka.)] natthi viggaho sarīrametassa aviggaho. Kāmayati raticchaṃ uppādayatīti kāmo, kāritantā apaccayo. Siṅgārarūpena pāṇīnaṃ manasi bhavatīti manobhū. Pañcakāmaguṇesu madayatīti madano. Lokānaṃ antaṃ vināsaṃ karotīti antako. Vase vatteti sīlenāti vasavattī. Pāpaṃ icchati karoti, tena yuttoti vā pāpimā. Parato jāyatīti pajā, acchandikā, tāsaṃ pati pajāpati. Ye kusaladhammesu pamattā, tesameva bandhu pamattabandhu. Kaṇhadhammayuttatāya kaṇho. Kusaladhamme māretīti māro. Akusaladhamme na muñcatīti namuci. Mīnaketano, kandappo, dappako, anaṅgo, pañcasaro, sambarāri, manasijo, kusumesu, anaññajo, pupphadhanvā, ratipati, makaraddhajoiccādīnipi viṇhusutassa kāmassa nāmāni.

Taṇhā aratī ragā ceti etā tisso tassa mārassa dhītaro. Yo taṃ passati, taṃ tasitaṃ karotīti taṇhā, salopo, ṇhā ca. Paresaṃ kusaladhammesu aratiṃ karotīti aratī. Rajjanti etthāti ragā. Tassa mārassa hatthī girimekhalo nāma. Sarīramahantabhāvena girisadisattā giri viyāti giri. Mārena mamāyanavasena ‘‘ayaṃ me hatthī mekhalo nāma hotū’’ti katanāmattā mekhalā viyāti mekhaloti samuditanāmadvayena ekameva hatthiṃ vadati, yathā ‘‘vajirāsani, sītuṇha’’nti.

44. Tikaṃ yame. Pajāsaṃyamanato yamā, maccuppabhutayo assa kiṅkārā, tesu rājateti yamarājā. Tedhātukesupi āṇāpavattakattā mahanto visayo etassa visayī, ṇī, so eva vesāyī. Yattha lakkhaṇena na sijjhati, tattha sabbatra ‘‘yadādinā vā niruttinayena vā saddasiddhi veditabbā’’ti hi pubbe vuttaṃ, dukkhajanakattā vā visadisaṭṭhānaṃ gacchantīti vesā, nerayikā, tesaṃ adhipatibhāvena ayati pavattatīti vesāyī, ī. Yamānaṃ rājā yamo. Dhammarājo, katanto, samavattī, kālo, daṇḍadharo, antakoiccādīnipi yamassa nāmāni. Assa yamassa āvudhaṃ nayanameva. Tena kira kodhacittena olokitamattena sattānaṃ sarīrāni ātape khittaghatapiṇḍāni viya vilīyantīti.

Dvayaṃ asurabhede. Etesañhi satipi devabhāve heṭṭhā nivāsitabhāvasāmaññato ettha vacanaṃ, mārassa pana sattānamanatthakārakatāsāmaññena yamena saddhiṃ vacanaṃ takkarattā. Yuddhādīsu vepitaṃ kampitaṃ cittametassa vepacitti [saṃ. ni. aṭṭha. 1.1.256]. Puṇṇaṃ lomaṃ yassa so pulomo, pulāmahatī umā kitti, kanti vā yassāti pulomo. ‘‘Umātasīhemavati-haliddākittikantisū’’ti hi nānatthasaṅgahe vuttaṃ. Ayaṃ pana sakkassa bhariyāya sujātāya pitā. Dvayaṃ kinnare. Assamukhanarasarīratāya kucchito puriso, kiñci vā puriso, purisasadisoti vā kimpuriso. Evaṃ kinnaro. Turaṅgavadana, assamukhādīnipi kinnarassa nāmāni.

45-46. Addhapajjena ākāsassa nāmāni. Tesaṃ tesaṃ vatthūnaṃ antaraṃ nānattaṃ ikkhate loko ettha, anenāti vā antalikkhaṃ, rassa lo. Ikkhanaṃ vā dassanaṃ ikkhā, tassa antaraṃ kāraṇaṃ antalikkhaṃ. Khanati byavadhānanti khaṃ, kvi. Sabbagahagāmaṇino ādiccassa patho maggo ādiccapatho. Na bhavatīti abbhaṃ. Gacchantyanena devāti gaganaṃ, yu, massa go. Ambate saddāyate atrāti ambaraṃ, ro. Haya gatimhi, visesena hayati gacchati sabbatrāti vehāso, yassa so, vigato vā hāso cittassa etthārammaṇālābhatoti vehāso. Anilassa vātassa patho anilapatho. Bhusaṃ kāsante dippante padatthā etenāti ākāso, na kassati na vilekhīyatīti vā ākāso. Na bhavati ettha kiñcipi vatthūti nabhaṃ, natthi bhūmi etthāti vā nabhaṃ, na bhāyanti pakkhino anena, etthāti vā nabhaṃ. Vino pakkhino hayanti gacchanti etthāti vehāyasaṃ, aso. Tārā vuccanti nakkhattādayo, tesaṃ patho tārāpatho. Surānaṃ devānaṃ patho surapatho. Na haññateti aghaṃ, hanassa gho. Anantaṃ, visaṇupadaṃiccādīnipi ākāsassa nāmāni.

47-48. Meghādyekādasakaṃ meghe. Mehati gharati secatīti megho. Vāriṃ vahatīti valāhako, vārisaddassa vo, vassa lo [pāṇini 6.3.109; moggallānapañcikā 1.47; nīti-sutta 1340, 1343]. Dibbanti vuḍḍhiṃ virūḷhiṃ gacchanti lokā anenāti devo. Pajānaṃ lokānaṃ annaṃ bhojanaṃ bhavati etenāti pajjunno, akārassukāro. Ambuṃ udakaṃ dhāretīti ambudharo. Lokānaṃ santāpaṃ hantīti ghano, hassa gho. Jaladhāraṃ dhāretīti dhārādharo. Jīvanaṃ jalaṃ mūtaṃ bandhamaneneti jīmūto, vanasaddalopo, lokānaṃ vā jīvitaṃ munāti bandhatīti jīmūto, vitalopo, jīvitassa ādeso vā [pāṇini 6.3.109; moggallānapañcikā 1.47; nīti-sutta 1340, 1343]. Evaṃ aññatra. Vāriṃ vahatīti vārivāho. Ambuṃ dadātīti ambudo. Āpaṃ bharatīti abbhaṃ, kvi, passa bo.

Tikaṃ vuṭṭhiyaṃ. Vassati siñcatīti vassaṃ, vassa secane. Evaṃ vassanavuṭṭhiyo.

Pañcakaṃ vijjuyaṃ. Satataṃ īrati kampatīti satero, talopo, so eva sateritā. Khaṇamattampi na tiṭṭhatīti akkhaṇā. Kuṭilaṃ aciraṭṭhāyitattā virūpaṃ hutvā javatīti vijju. Vijjotatīti vijjutā. Aciraṃ pabhā yassa acirappabhā.

49. Catukkaṃ meghanāde. Meghānaṃ nādo meghanādo. Dhanīyate dhanitaṃ[thanitaṃ (sī.)], dhana sadde. Gajjanaṃ gajjitaṃ, gajja sadde. Rasīyate rasitaṃ. Ādinā harādādi [sabbatra napuṃsakebhāve to, ādinā svanitadhanitādayo (cintāmaṇiṭīkā), ādinā dhanitaharādarāsādayo (byākhyāsudhāṭīkā)]. Dvayaṃ sakkadhanumhi. Indassa āvudhaṃ dhanu ca indāvudhaṃ, indadhanu ca. Vātena khittamambu vātakkhittambu, bindu. Sītaṃ karotīti sīkaro, siñcatīti vā sīkaro, cassa ko, aro ca, vātavasena vā tato tato saratīti sīkaro, assa ī, majjhe gamo ca.

50. Tikaṃ jaladhārāyaṃ. Vegato jaladhārānaṃ saṃ bhusaṃ patanaṃ āsāro, punappunaṃ saratīti āsāro. Vegaṃ dhāretīti dhārā. Adho patatīti sampāto, saṃsaddo adhobhāge [vegato jaladhārānaṃ sambhūya patanaṃ dhārāsampāto, sara gatiyaṃ ghau iti āsāro (cintāmaṇiṭīkā)]. Dvayaṃ vassopale. Karena hatthena gayhupagattā karakā, jalaṃ piṇḍaṃ karotīti vā karakā, ‘‘vassopale tu karakā, karakopi ca dissate’’ti ruddo, karasaddotra. ‘‘Karo vassopale pāṇi-soṇḍāpaccāyaraṃsisū’’ti nānatthasaṅgahe vuttaṃ. Ghanato, ghanakāle vā sañjātaṃ upalaṃ silā ghanopalaṃ. Duṭṭhu dinaṃ duddinaṃ, ayaṃ duddinasaddo meghacchannāhe vattati, asobhanatthopyatthi duddinasaddo, aguṇavacanatāyaṃ vāccaliṅgo.

51-52. Chakkaṃ tirodhāne. Dhara āvaraṇe, apādipubbo. Apidharati āvuṇotīti pidhānaṃ, alopo. Apadharatīti apadhāraṇaṃ. Tiro dharati pidahatīti tirodhānaṃ. Antaraṃ dharatīti antaradhānaṃ, niggahītalopo. Apidharatīti apidhānaṃ. Ettha ca apādiupasaggā dhātuno āvaraṇatthajotakā. Chādayatīti chādanaṃ. Byavadhā, antaradhiiccādayopi tirodhāne.

Sāddhapajjena candassa nāmāni. Indati nakkhattānaṃ paramissariyaṃ karotīti indu. Candati hilādayati sukhayati pajanti cando. Nakkhattānaṃ rājā nakkhattarājā. Umā kanti, tāya saha vijjatīti somo, sukhaṃ abhissavatīti vā somo, mapaccayo. Nisaṃ rattiṃ karoti, tattha vā karo raṃsi etassa nisākaro. Andhakāraṃ usenti dahanti vināsentīti osā, raṃsayo, te ettha dhiyanti patiṭṭhahantīti osadhi, tārāviseso, tassa īso pati osadhīso. Himo sītalo raṃsi yassa himaraṃsi. Saso aṅko lakkhaṇaṃ yassa sasaṅko. Candaṃ kappūraṃ māti sadisaṃ nayatīti candimā. Ikārādeso. Sasalakkhaṇamettha atthi sasī. Sasati vā hiṃsati uṇhaguṇanti sasī, īpaccayo tadupalakkhite tadupacāraṃ. Sītā raṃsayo yassatthīti sītaraṃsi. Nisāya rattiyā nātho tadālaṅkārabhāvatoti nisānātho. Uḷūnaṃ tārānaṃ rājā uḷurājā. Māti attānaṃ kappūrena sadisaṃ karotīti mā, māsaddoyaṃ pume, taṃsahacaraṇato uḷurājādayopi. Himaṃsu, kumudabandhu, vidhu, sudhaṃsu, subbhaṃsu, nisāpati, migaṅko, kalānidhi, dvijarājo, sasadharo, nakkhattesoiccādīnipi candassa nāmāni.

53-54. Soḷasannaṃ bhāgānaṃ pūraṇo soḷasamo bhāgo candassa kalā, kala saṅkhyāne, kalīyate ekādinā saṅkhyāyateti kalā. Dvayaṃ candassa sarīre. Maññate ñāyate aneneti bimbaṃ. Manato vapaccayo, nipātanā massa bo, assi, nassa mo, vassa bo, bimbasaddo anitthiyaṃ. Maṇḍayateti maṇḍalaṃ, alo, itthiyaṃ maṇḍalī, ayaṃ tīsvapi [bimbo anitthī, maṇḍalaṃ tīsu (amara 3.15)].

Pādahīnapajjena addhabhāgo. Asati khepeti samudāyanti aḍḍho, to. Tathā addho. Upaḍḍhoti upasaggena padaṃ vaḍḍhitaṃ, ete tayo pume. Khaṇḍayati samudāyanti khaṇḍaṃ. Sakyate ubbāhanādīsu thokattāti sakalaṃ, alo, khaṇḍasakalā vā pume, satthe rūpabhedato napuṃsake. Ete ca aḍḍhādayo tayo asame bhāge pume, same tu napuṃsaketi rūpabhedenāha ‘‘addhaṃ vuttaṃ same bhāge’’ti. Khaṇḍādidvayaṃ pana asamepi vattamānaṃ punnapuṃsake vattati, tasmā ‘‘addhaṃ vuttaṃ same bhāge’’ti ettha ‘‘aḍḍhaṃ, upaḍḍha’’nti idaṃ dvayampi saṅgahitaṃ [asamabhāge pumāni, same aṃse napuṃsakattaṃ rūpabhedato, upacārato tabbhāgavati vāccaliṅgo – addhā sāṭī, addhaṃ vatthaṃ addho kambalo (cintāmaṇiṭīkā)].

Pasādādayo cande avassambhāvino, aññatra tu pāsaṅgikā iti candapakkame uccante. Visesena sādayati pasādayatīti pasādo. Evaṃ pasanno, so eva pasannatā.

Tikaṃ candappabhāyaṃ. Kumudassāyaṃ vikāso [vikāro (ka.)] komudī. Candaṃ ācikkhati paṭipādayatīti candikā. Juti assātthīti juṇhā. Tassa ṇo, hapaccayo ca, candassa vā jutiṃ sobhaṃ nayhati bandhatīti juṇhā.

Catukkaṃ sobhanamatte. Kanati dippatīti kanti, kana dittiyaṃ, kāmīyatīti vā kanti. Sundaraṃ bhāti dippatīti sobhā. Jotayatīti juti. Chādayatīti chavi. Chada saṃvaraṇe, vipaccayo, dalopo.

55. Sattakaṃ lakkhaṇe. Kaṃ attānaṃ laṅkayati hīnaṃ karotīti kalaṅko. Lañchate lakkhate aneneti lañchanaṃ. Lakkhyate aneneti lakkhaṃ. Tathā lakkhaṇaṃ. Aṅkīyate lakkhyate aneneti aṅko. Abhi visesaṃ jānāti etenāti abhiññāṇaṃ. Cihīyati lakkhīyati aneneti cihanaṃ. Ciha lakkhaṇe.

Sabbāsaṃ sobhānaṃ majjhe paramā sobhā susamā nāma, sobhanaṃ samaṃ sabbaṃ assaṃ susamā, seṭṭhā sobhā.

56. Guṇe phoṭṭhabbavisese sītanti napuṃsakaṃ bhavati. Devadattassa sītaṃ vattati. Sītādayo tayo guṇīliṅgā guṇino liṅgaṃ gaṇhanti, taṃ yathā – sītalā bhūmi, sītalaṃ jalaṃ, sītalo vāto. Uṇhābhitattehi sevīyatīti sītaṃ, tena yutto sīto. Sasa gatiyaṃ, iro, ittañca, sītatthikena sarīyatīti vā sisiraṃ. Sītaṃ guṇaṃ lātīti sītalo.

Mahikāntaṃ hime. Hiṃsatīti himaṃ, sassa mo,niggahītalopo ca. Tuha adane, tohati hiṃsatīti tuhinaṃ, ino. Uparito savatīti ussāvo. Nīharanti nissasantyaneneti nīhāro, natthi īhā vā etasmā hetubhūtāti nīhāro, āro. Mahīyate rāgīhīti [vācābhi (cintāmaṇiṭīkā)] mahikā, ṇvu.

57. Chakkaṃ nakkhatte. Punappunaṃ udayattā na khīyate nakkhattaṃ, attano gamanaṭṭhānaṃ na kharati na vināsetīti vā nakkhattaṃ, atha nakkha gatiyaṃ, nakkhatīti nakkhattaṃ. Jotati subhāsubhanimittaṃ pakāsetīti joti, nakkhatta bhaṃsaddehi sahacaraṇato napuṃsake. Yathāvuttaṃ nimittaṃ bhāti pakāsetīti bhaṃ. Kattabbaṃ taranti lokā etāyāti tārā, attano vīthiṃ tāyati arati gacchatīti vā tārā, tāreti vā loke ahitatoti tārā, ayañca tārakā, uḷu ca ete tayo apume. Tarā eva ṇvu, tārakā [tārā eva tārakā ṇvu (ka.)]. Uccaṃ lavati [ulayati (ka.)] gacchatīti ulu. So eva uḷu. Na kevalaṃ tārakā eva apume, atha kho uḷu cāti casaddattho. Uḷusahacariyato pakkhe napuṃsake ca.

58-60. Assayujādayo revatyantā sattādhikavīsatārakā nakkhattā nāma honti. Tāni ca nakkhattāni ākāse yathāṭhitāni kamatoyeva ettha kathitāni, na uppaṭipāṭiyā. Vakkhati ca ‘‘kamato sattādhikavīsati nakkhattā’’ti. Assarūpayogato assayujo. Yamasadisattāsabbatra bharatīti bharaṇī. Yu, ī. Aggisadisattā kantati chindatīti kattikā, karoti tasmā vā katthikā, kattikāya sahitā sakattikā. Bharaṇī, rohiṇī vā. Kamalasambhavattā kamale ruhati vaḍḍhatīti rohiṇī. Migasīsaṇṭhānattā tārāpuñjo migasiraṃ, chaṭṭhīsamāso uttarappadhānattā napuṃsakattaṃ. Ruddarasāvaṭṭhitakodharuddasadisattā kadāci adati ghasatīti addā. Punappunaṃ sattesu hitaṃ vassatīti punabbasu, vassa secane. Poseti kriyāni, posentyasminti vā pusso. Bhujagasadisattā na silisyate nāliṅgyateti asileso.

Mahīyate kāriyatthikehīti maghā [māghā (ka.)], hassa gho. Phalaṃ gaṇhāpetīti phaggunī, yu, ī. Dveti pubbaphaggunī, uttaraphaggunī ceti dve. Hatthasaṇṭhānatāya hattho. Tacchakasadisattā vicittaṃ phalaṃ dadātīti cittā. Sobhanā āti, sāti vā tanuṃ karoti subhāsubhanti sāti [svāti (ka.)], subhāsubhaphaladānato vā sāti, ‘‘sāti dānāvasānesū’’ti hi nānatthasaṅgahe vuttaṃ, ayaṃ dvīsu. Visadisaṃ phalaṃ khaṇatīti visākhā, vividhā vā sakhā mittā yassā sā visākhā. Anurādhayati saṃsijjhati subhāsubhaphalametāyāti anurādhā. Guṇehi sabbāsaṃ vuḍḍhattā jeṭṭhā. Mūlati patiṭṭhāti subhāsubhaphalametthāti mūlaṃ. Āsāḷho nāma bhatīnaṃ daṇḍo, taṃsaṇṭhānattā āsāḷhā nāma dve nakkhattā pubbāsāḷhauttarāsāḷhavasena.

Savati subhāsubhaphalametenāti savaṇo, savaṇaṃ vā. Dhanamesanti etthāti dhaniṭṭhā, dhanati vā vibhūti nidhānaṃ dhaniṭṭhā. Sataṃ bhisajā ettha, satabhisajānaṃ vā adhipati satabhisajo. Bhaddo go, tasseva padāni pādā assaṃ bhaddapadā, pubbabhaddapadā dve, uttarabhaddapadā dve, samūho cesaṃ catusaṅkhyāti bahuvacanaṃ. Rā vuccati dhanaṃ, tabbantatāya revatī, ākārasse, revato vā isibhedo, tassa apaccaṃ revatī.

61. Dvayaṃ rāhuggahe. So vuccati saggo, tattha bhātīti sobbhānu. Rahati candādīnaṃ sobhaṃ jahāpetīti rāhu. Tamo, vidhuntudo, candādo, sehikeyotipi rāhussa nāmāni.

Sūra, canda, aṅgāraka, budha, jīva, sukka, asita, rāhu, ketūti ete sūrādayo navaggahā nāma.

Mesādiko dvādasakoṭṭhāso rāsi nāma. Ādinā usabha, methuna, kakkaṭa, sīha, kaññā, tulā, vicchika, dhanu, makara, kumbha, mīne saṅgaṇhāti.

Dvayaṃ bhaddapadanakkhattānaṃ nāmaṃ. Poṭṭho go [pāṭho bhaddo go (ka.)], tasseva padāni pādā assaṃ poṭṭhapadā.

62-63. Pajjadvayena sūriyassa nāmāni. Ā bhuso dippatīti ādicco, ppassa cco. Lokānaṃ sūrabhāvaṃ janetīti sūriyo. Tathā sūro. Sataṃ bahavo raṃsayo yassa sataraṃsi. Divā divasaṃ karotīti divākaro, divase vā karo ābhā yassa divākaro, divāsaddoyaṃ sabbakārakavacano, na tu ādhāravacano eva. Visesena rocate dippateti verocano. Dinaṃ karoti, kumudānaṃ vā dinaṃ mākulyaṃ karotīti dinakaro, uṇho raṃsi yassa uṇharaṃsi. Pabhaṃ karotīti pabhaṅkaro.

Aṃsuno mālā, sā yattha atthi aṃsumālī. Dinānaṃ pati dinapati. Tapatīti tapano. Ravanti etena sattā pabhāvittāti ravi. Bhānu yassa atthīti bhānumā. Raṃsi yassa atthīti raṃsimā. Bhaṃ ābhaṃ karoti, tāsaṃ vā ākaro uppattiṭṭhānaṃ bhākaro. Bhāti dippatīti bhānu. Devehipi accate pūjīyateti akko. Sahassaṃ bahavo raṃsayo yassa sahassaraṃsi. Dvādasattā, pabhākaro, vibhākaro, vikattano [vissakammunā vikattito, kammani yu (cintāmaṇiṭīkā)], mattaṇḍo, divamaṇi, taraṇi, mitto, citrabhānu, vibhāvasu, gahappati, haṃso, savitāiccādīnipi sūriyassa nāmāni.

64. Pajjena sūriyādīnaṃ raṃsippabhānaṃ nāmāni. Rasanti taṃ sattāti raṃsi. Ā bhuso bhātīti ābhā. Pakārena bhātīti pabhā. Dippatīti ditti. Rocate dippateti ruci. Dīdhyati dippatīti dīdhiti. Dippatīti vā dīdhiti, passa dho, ikārāgamo. Miyyante khuddajantavo aneneti marīci, īci. Asati gacchati disantanti aṃsu, ussāgamo. Marīcisahacaraṇato dīdhityādayo [khalitapāṭho (?), savarasāmī tu aṅguli kākalisāri sarāri tumbiari susi dīmityattayo thīpumesu iccāha (cintāmaṇiṭīkā)] bhānu aṃsu ca dvīsu. Maya gamanattho daṇḍako dhātu [daṇḍakappakaraṇe āgatadhātūti attho, niruttisāramañjusāṭīkāyaṃ 253.413 piṭṭhesu passitabbaṃ], khapaccayo ūkārāgamo, atha vā māne, ukha gatyattho daṇḍako dhātu [daṇḍakappakaraṇe āgatadhātūti attho, niruttisāramañjusāṭīkāyaṃ 253.413 piṭṭhesu passitabbaṃ], māya mānāya ukhatīti mayūkho [māpasaṃ gaganaṃ pamāṇayaṃ ukhati gacchatīti pisodarādi (cintāmaṇiṭīkā)]. Kirati timiraṃ kiraṇo. Kirati timiraṃ karo.

65. Dvayaṃ ādiccamaṇḍalotikhyāte uppātādijāte raṃsimaṇḍale. Sūriyassa pari samantato dhīyate paridhī, pari samantato visatīti pariveso, sūriyaṃ vā pariveṭhayatīti pariveso. Ṭhassa so. Upasūriyakaṃ, maṇḍalanti dvepi paridhino nāmāni.

Dvayaṃ marīcikāyaṃ. Marīcisadisatāya marīci. Migānaṃ taṇhā pipāsā yassaṃ jalābhāsattā sā migataṇhikā.

Sūriyassa udayato pubbe uṭṭhitaraṃsi uggataraṃsi aruṇo nāma siyā. Aruṇavaṇṇatāya arati gacchatīti aruṇo. Sūrasūto, anūru, kassapeyyo, kassapi, garuḍāggajotipi aruṇassa nāmānīti. Ākāsavaṇṇanā.

66-67. Catukkaṃ kāle. Kalyante saṅkhyāyante āyuppamāṇādayo anenāti kālo, karaṇaṃ vā kāro, bhāve ṇo, so eva kālo, na hi kriyāvinimutto kālo nāma koci atthi, mahākālassa pana sassatabhāvato atītādivohāro natthevāti avayavakālānaṃ samūhabhāvato sopi ‘‘kālo’’ti vutto. Sattānaṃ jīvitaṃ asati khepetīti addhā, tassa dho, ākārantoyaṃ addhāsaddo pume. Punappunaṃ etīti samayo. Vināsaṃ lātīti velā, vaṇṇalopo. Diṭṭho, anehotipi kālassevanāmāni.

Khaṇādayo pana tabbisesā tassa kālassa visesā bhedā. Ke te, kittakappamāṇā cetyāha ‘‘khaṇo’’iccādi. Dasahi accharāhi aṅguliphoṭanehi lakkhito kālo khaṇo nāma, khaṇu hiṃsāyaṃ, khaṇotīti khaṇo, a. Dasa khaṇā layo nāma bhave bhavanti, etena vā vacanena vikabhisaṅkhyāpekkhinopi vācakā santīti gamyate. Layati gacchati, sattānaṃ jīvitaṃ lunanto vā ayati gacchatīti layo. Dasa layā khaṇalayo nāma, khaṇalayānaṃ samūhabhāvato. Te dasa khaṇalayā muhutto nāma siyā siyuṃ vā, ayamanitthī. Huccha koṭilye, kuṭilayati rattidivase subhāsubhadassanatoti muhutto, to, dhātuyādimhi mukārāgamo, cchalopo ca. Te dasa muhuttā khaṇamuhutto nāma.

Tikaṃ dine. Dibbanti kīḷantyasmiṃ divaso, so. Na jahāti paccāgamanaṃ ahaṃ. Ādadāti nibyāpāranti dinaṃ, ino, ālopo ca, dibbati vā etthāti dinaṃ, vassa no. Ghasaro [ghasati andhakāraṃ ro (cintāmaṇiṭīkā)], vāsarotipi dinassa nāmāni.

68. Kallantaṃ paccūse. Pabhātyasmiṃ lokoti pabhātaṃ. Tathā vibhātaṃ. Usa rujāyaṃ, paccūsati vināseti timiranti paccūso. Kalyante saṅkhyāyante anena saṅkhyādayoti kallaṃ. Ahomukhaṃ, ūsotipi paccūsassa nāmāni.

Dvayaṃ padose. Dosāya rattiyā ārambho abhidoso. Dosāya rattiyā pārambho padoso. Abhidhānato saddassa pubbanipāto, appadhānarasso ca, atha vā abhidussanti padussanti ca yattha sabbakammāni abhidoso padoso ca.

Tikaṃ sāyanhe. Sāyati dinaṃ avasāyatīti sāyo, sāyanto vā dinantaṃ karonto ayatīti sāyo, punnapuṃsake. Sammājhāyanti taṃ sañjhā, (‘‘brahmuno tanu pitā lokassa janettī’’ti hi āgamo nikāyantarikānaṃ.) [( ) etthantare pāṭho adhiko viya dissati] Dinānaṃ accayo atikkamo, avasānaṃ vā dinaccayo. Dinantotipi tasseva nāmaṃ.

Pubbaṇhāparaṇhamajjhanhavasena tividhā sañjhā [amara 4.3]. Pubbañca taṃ ahañcāti pubbaṇhaṃ. Aparañca taṃ majjhañca taṃ ahañceti aparaṇhaṃ majjhanhaṃ. Sabbatrāvayave samudāyopacārato ahassekadese ahasaddoti kammadhārayo, tāsaṃ tissannaṃ sañjhānaṃ samāhāroti sañjhamityuccate. Samāharaṇaṃ samāhāro, ekībhāvo, so ca bhinnakālānaṃ na bhavatīti buddhiyā samakālaggahaṇato ekakālattā tasmiṃ abhidheyye digusamāso, tathā hi samāhāro samūho taṃsambandhe chaṭṭhiyāyeva bhavitabbanti cintento ācariyo na aññapadatthasamāso ayanti ākārassāppadhāne rassattanti sañjhaṃ. Samāhāro bhāvo tassekattā ekavacanaṃ, kammavacane tu samāhāre tisso sañjhā samāhaṭāti paṭhamantānaṃ samāse sapadatthapādhānyā bahuvacanaṃ, rassābhāvo ca.

69. Pañcakaṃ rattiyaṃ. Nisati tanuṃ karoti sabbabyāpāraṃ nisā. Rajjanti rāgino atra rajanī, yu, ī. Rāti gaṇhāti abyāpāranti ratti,ti, rajjanti vā ettha ratti. Paṭhamamajjhimapacchimayāmavasena tayo yāmā pahārā yassā tiyāmā. Saṃvuṇoti dinaṃ saṃvarī. Nisīthinī, khaṇadā, khapā, vibhāvarī, tamassinī, yāminī, tamīiccādīnipi rattiyā nāmāni.

Candikāyuttā candappabhāya yuttā ratti juṇhā nāma, juṇhāyogato juṇhā. Tamo ussanno yassaṃ sā tamussannā ratti timisikā nāma, timisaṃ ussannaṃ etthāti timisikā, upadhāya ittañca.

70. Tikaṃ aḍḍharattiyaṃ. Majjhimāratti kammabhūtā ‘‘nisītho, aḍḍharatto, mahānisā’’ti ca vuccati. Nissate sayate asmiṃ nisītho. Aḍḍhañca taṃ ratti cāti aḍḍharatto, rattekadese rattisaddo, rattiyā aḍḍhanti vā aḍḍharatto. Mahatī ca sā nisā cāti mahānisā.

Catukkaṃ andhakāre. Andhaṃ hataṃ diṭṭhasattikaṃ lokaṃ karotīti andhakāro. Tamatīti tamo, atha vā tamanti ākaṅkhanti ratiṃ lokā ettha tamo, tamu ākaṅkhāyaṃ, tamasaddo anitthī, taṃsahacaraṇato andhakāropi. Timisaṃ iso, atha vā timu temane, timanti ettha rāgenāti timisaṃ. Timiraṃ, pubbeva irapaccayo.

71. Catuddasannaṃ rattīnaṃ pūraṇī catuddasīsaṅkhāto kāḷapakkho ca ekagghano vanasaṇḍo ca meghapaṭalañca aḍḍharatti ca etehi catūhi samannāgato tamo caturaṅgatamaṃ nāma.

72. Andhañca taṃ tamañcāti andhatamaṃ, yaṃ lokaṃ andhakāraṃ karoti. Ayaṃ andhatamasaddo ghanatame bāḷhatame vattati.

Dvayaṃ pahāre. Paharīyate bheriyādi atrāti pahāro, pume saññāyaṃ apaccayo. pāpuṇe mo, upayameti vā aho ratti cānena yāmo, yamito ṇo. Pahāro eva yāmo iti saññito yāmasaññito.

Dutiyā tithi pāṭipado nāma. Paṭipajjate cando khayaṃ, udayaṃ vā yassaṃ pāṭipado. Tatiyādī tithiyeva, na pāṭipado. Tanotīti tithi, atha vā pālane ithi. Tithisaddo dvīsu.

73. Dvayaṃ pannarasiyaṃ, pannarasannaṃ tithīnaṃ pūraṇī pannarasī, paṇṇarasītipi pāṭho atthi. Dvayaṃ puṇṇamāyaṃ tithiyaṃ. Miyyate tithīnaṃ khayo vuḍḍhi cānena māso, cando, puṇṇo ca so māso cāti puṇṇamāso, tassāyaṃ tithi, puṇṇamāso yassamatthīti vā puṇṇamāsī. Puṇṇo mā cando yattha, puṇṇamassāyaṃ vā tithi puṇṇamā, ‘‘puṇṇimā’’ti pāṭhe pana sati candassa puṇṇabhāvo puṇṇo, tena nibbattā bhāvapaccayantā tena nibbatte imo dissati, lokāsayattā liṅgassa itthiliṅgattaṃ, sā puṇṇamā ekakalāhīne cande sati anumati nāma, anumaññante anugacchante devatāpitūhi saha yassaṃ sā anumati. Puṇṇe pana cande sā puṇṇamā rākā nāma, rāti dassanāvakāsaṃ rākā, ko [kalāhīne sā’numati puṇṇe rākā nisākare (amara 4.8)].

Aparā kāḷapakkhasambhūtāpannarasī pana amāvasī, amāvāsītipi uccate. Amā saha vasanti ravicandā yassaṃ amāvasī, amāvāsī ca dīghaṃ katvā, amāsaddo sahattho abyayaṃ. Dasso [dassalā (ka.), dissante ravicandā atra, ‘‘gaṇakehī’’ti gha (cintāmaṇiṭīkā)], sūriyindusaṅgamoti tassāyeva nāmāni.

74. Saṭṭhighaṭikāhi lakkhito kālo ahoratto nāma. Ghaṭenti ahorattiyoti ghaṭikā. Aho ca ratti ca ahoratto, pume. Adiguttepi ahorattanti napuṃsakepi. Te pañcadasa ahorattā pakkho nāma. Pacanti pariṇamanti bhūtānyaneneti pakkho. Pubbāparabhūtā te ca pakkhā yathākkamaṃ sukkakāḷā sukkapakkhakāḷapakkhā nāma. Jotisatthakkamena sukkapakkho pubbasaññito, kaṇhapakkho aparasaññito. Tato eva māsavisese loke sakaparapakkhoti [lokepyaparapakkhoti (ka.)] rūḷhī. Suca soke, sukko, socanti ettha andhakārābhilāsinoti katvā, sūceti pakāsetīti vā sukko. Kirati sukkanti kāro, ṇo, sova kāḷo, kena vā jotinā arati ettha kāro, sova kāḷo. Te duve sukkakāḷapakkhā samuditā māso nāma. Masi parimāṇe, kammaniṇo.

75-76. Sāddhapajjena dvādasamāsānaṃ nāmāni. Cittāya paripuṇṇenduyuttāya yutto, upalakkhito vā māso citto, saṃyogantattā na vuddhi, evaṃ sabbatra. Paripuṇṇenduyuttataṃtaṃnakkhattanāmavasena dvādasannaṃ māsānaṃ nāmāni veditabbāni. Cittamāsādayo phaggunamāsapariyantā dvādasa koṭṭhāsā kamena māsāti ñeyyā. Pasatthatamattā jeṭṭhā, taṃyogā jeṭṭho. Asayho ravi atreti āsāḷho. Yassa ḷo, savantyasmiṃ sāvaṇo, yu. Phalantyatra phagguno, yu, lassa go, assa u. Kattikamāso pacchimakattiko nāma. Assayujamāso pubbakattiko nāma.

77. Dvayaṃ sāvaṇamāse. Antovīthito bahi nikkhamati sūriyo ettha, adhikaraṇe anīyo. Dvayaṃ cittamāse. Nānāpupphaphalavicittatāya lokānaṃ rammaṃ karoti, ramanti vā etthāti rammako.

78. Kattikakāḷapakkhato pacchimakattikato paṭṭhāya caturo caturo māsā kamā kamato hemantagimhānavassānasaññitā utuyo nāma honti. Himāni ettha santi hemo, so eva hemanto, ‘‘suttanto vananto’’ti yathā, hinoti vā hāniṃ gacchati sabbametthāti hemanto, antapaccayo, gamo ca. Girati pīḷayatīti gimhāno, māno, rassa ho, vaṇṇavipariyayo ca. Vassati ettha vassānoyu. Utuyo dvīsūti paccāsatyā utusaddo eva dvīsu, na hemantādayo, amarakose pana utusaddo pume vutto [amara 4.20].

79. Aññathāpi utubhedaṃ dassetuṃ ariyasāmaññamāha ‘‘hemanto’’iccādi. atha vā vuttānusārena ututtayapabhede vuttavacanassānusārena. Idaṃ pana ‘‘kattikakāḷapakkhato’’ti vacanaṃ sandhāya vuttaṃ, tasmā kattikakāḷapakkhato pabhuti dve dve māsā kamā kamato hemanto, sisiro, vasanto, gimho, vassāno, sarado utūti cha utū bhavanti, punappunaṃ etīti katvā, tu, issa u. Sisiraṃ sītalaṃ, taṃyogā sisiraṃ, vāvidhānato na vuddhi, makāro padasandhikaro. Vasa kantiyaṃ. Vasīyateti vasanto. Pupphadhanuttā [pupphavantattā (ka.)] vā vasati kāmo ettha vasanto. Sarati pīḷayati asminti sarado, tassa do. Sā sunakhā ramanti etthāti vā sarado, massa do.

80-81. Tikaṃ gimhe. Usati dahatīti uṇho, ṇho, salopo ca. Nidahante yasminti nidāgho, hassa gho. Girati pīḷayatīti gimho, mo, rassa ho, vaṇṇavipariyayo ca. Tikaṃ vassānotumhi. Vassati pavassati etthāti vasso, vassāno, pāvuso ca. Assa u, saṃyogalopo ca.

Vassānādikehi tīhi utūhi dakkhiṇāyanaṃ sūriyassa dakkhiṇadisāgamanaṃ bhavati, aññehi tīhi sisiravasantagimhehi uttarāyanaṃ uttaradisāgamanaṃ bhavati. I gatiyaṃ, bhāve yu, ayanaṃ. Pussasaṅkantimārabbha āsāḷhaṃ yāva ādiccassa uttarā gati uttarāyanaṃ. Āsāḷhasaṅkantimārabbha pussaṃ yāva dakkhiṇā gati dakkhiṇāyanaṃ. Vassoyanadvayanti idaṃ ayanadvayaṃ sampiṇḍitaṃ vasso nāma. Vassanti etthāti vasso, vassakālena vā upalakkhito vasso, ‘‘citto, cakkhudasaka’’nti yathā.

Pajjaddhaṃ vasse. Saṃvasati ettha saṃvaccharo, charo, sassa co, ‘‘vaccharo’’tipi tasseva nāmaṃ. Natthi itthiliṅgattametesu anitthī. Paccāsatyā saradopi taṃpaccāsatyā hāyanopi. Saradakālena lakkhito sarado, yathā ‘‘sotadasakaṃ, vesākho’’ti. Jahāti bhāveti hāyano, padatthe vā jahanto ayatīti hāyano. Samayati vikalayati bhāveti samā, sama vekalye. ‘‘Samā vasse thīliṅgo tu, samaṃ sabbasamānesū’’ti ruddo.

Sabbasattānaṃ sabbapārisadattā [sabbapaṭipadattā (ka.)] sabbavohārakusalatthaṃ kālādhikārattā parasamaye kathitaṃ devānaṃ vassappamāṇampi idhāharitvā dīpetabbaṃ. Tathā hi manussānaṃ māsena pitūnaṃ ahoratto, evaṃ manussānaṃ vassena devānaṃ ahoratto, tatrottarāyanaṃ devānaṃ dinaṃ, ratti pana dakkhiṇāyanaṃ, devatānaṃ saṭṭhyādhikāhorattisatattayena vassena dvādasavassasahassāni devānaṃ yugaṃ. Tena vuttaṃ –

‘‘Esā dvādasasahassī, yugākhyā parikittitā;

Etaṃ sahassaguṇitaṃ, aho brahmamudāhaṭa’’nti [‘‘vedadīpakaganthe’’ti nissaye].

Tañca narānaṃ catuyugaṃ dibbasahassadvayena brahmuno dve diveti. Kata, tetā, dvāpara, kalivasena catuyugaṃ. Tatra katayugassa manussasaṅkhyāya pamāṇaṃ aṭṭhavīsatisahassādhikāni sattarasavassalakkhāni, tetāya channavutisahassādhikāni dvādasavassalakkhāni, dvāparassa catusaṭṭhisahassādhikāni aṭṭhavassalakkhāni, kalissa bāttiṃsasahassādhikāni cattāri vassalakkhāni. Vuttañca –

‘‘Suññaṃ suññaṃ khaṃ nāgā, karamunisasino;

Māna’mādo yugassa, tetāya khaṃkhaṃsuññaṃ.

Rasanavasūriyā, vassasaṅkhyā pasiddhā;

Suññaṃ suññaṃ khaṃ vedā, rasabhujagamiti.

Dvāpare vassasaṅkhyā, suññākāsaṃkhaṃnetta-;

Guṇajalanidhayo, vassasaṅkhyā kalisse’’ti.

Piṇḍo cesa vīsativassasahassādhikāni tecattālīsavassalakkhāni. Vuttañca ‘‘khākāsasuññambaradantasāgarā catuyugānaṃ parimāṇasaṅgaho’’ti. Brahmuno ahorattena narānaṃ dve kappā.

Tatra aṭṭha nāgā, dve karā, satta munayo, eko sasī, cha rasā, dvādasa sūriyā, cattāro vedā jalanidhayo ca. Dve nettāni, tayo guṇā, bāttiṃsa dantā, saṅkhyāya pasiddhehetehi saṅkhyā gahetabbā. Khākāsambarasaddā suññapariyāyā. Suññañca gaṇite bindunā saṅgahitaṃ. Sabbañcetaṃ paṭiyugaṃ paṭilomena patthāraye. Tatra katayugassa patthāro yathā – 1728000. Tetāya yathā – 1296000. Dvāparassa yathā – 864000. Kalissa yathā – 432000. Catuyugapiṇḍassa ca yathā – 4320000. Yugānaṃ paṭipatthārañca piṇḍassa ca yathākkamaṃ antimaṃ bindumādāya paṭilomena gaṇaye. Taṃ yathā –

‘‘Ekaṃ dasa satañceva, sahassa’mayutaṃ tathā;

Lakkhañca niyutañceva, kamā dasaguṇottara’’nti.

Tatra dasasahassāni ayutaṃ. Dasalakkhāni niyutaṃ. Tañca kalidvāparesu natthīti lakkhapariyantameva tatra gaṇaye, tadevaṃ yugānaṃ, taṃpiṇḍassa ca aṅkato pubbavuttā vassasaṅkhyā saññātā bhavatīti.

Tatra brahmuno dinaṃ narānaṃ udayakappo, ratti pana khayakappo. Ekasmiñca brahmadine manusaññitā catuddasa brahmasutā bhavanti. Tatrekassa manvantarassa ekasattatidibbayugāni pamāṇaṃ, tañca mānusaṃ catuddasabhi uttaraṃ [caturāsītiuttaraṃ (?)] yugasatadvayaṃ. Tadevaṃ catuddasabhi manvantarehi catunavutyuttarāni navadibbayugasatāni bhavanti. Mānusaṃ tu catuvīsatiyugasahassacatukkaṃ. Esañca [chasattatyādhikanavatiṃsayugasataṃ (?)] manvantarānaṃ aṭṭhavīsasahassādhikasattarasamānusavassalakkhasaṅkhyā vā katayugappamāṇakā pañca sandhayo bhavanti. Tena vuttaṃ sūriyasiddhante [1.18-19]

‘‘Yugānaṃ sattati sekā, manvantara’miho’ccate;

Katassa saṅkhyā tassante, sandhi vutto jalaplavo.

Sasandhayo te manavo, kappe ñeyyā catuddasa;

Katappamāṇā kappādo, sandhī pañcadasaṭṭhitā’’ti.

Katayugassa ca pādena kalino pamāṇaṃ, pādadvayena dvāparassa, pādattayena tetāya. Catuyugañcetaṃ cakkamiva bhamatīti pañcadasahi sandhīhi narānaṃ yugāni catuvīsati bhavanti. Devānaṃ tu yugacakkaṃ. Etāni ca sasandhicatuddasamanvantarānyekatopi piṇḍitāni devānaṃ yugasahassaṃ bhavati, narānaṃ catuyugasahassaṃ, tañca brahmuno dinamekaṃ. Añño manu asmiṃ manvantaraṃ, brahmasutā eva manavo.

82. Pañcakaṃ khayakappe. Kappate jagatī vinassateti kappo. Khayanti ettha khayo. Kappo ca khayo cāti kappakkhayā. Saṃvattate uparamate, vinassate vā jagatī asminti saṃvaṭṭo. Catuyugānamante jāto yuganto. Palīyate khīyate yattha lokoti palayo, pume, saññāyaṃ ṇo. Keci panettha ‘‘kappakkhayo tū’’ti pāṭhaṃ vatvā dvinnamekābhidhānattaṃ kappenti, taṃ amarakosena ca taṭṭīkāya ca na sameti. Vuttañhi tattha ‘‘saṃvaṭṭo, palayo, kappo, khayo, kappantamiccapī’’ti [amara 4.22] ca ‘‘pañcakaṃ khayakappe’’ti ca.

Dvayaṃ kāḷakaṇṇiyaṃ. Ninditabbattā na lakkhīyateti alakkhī. Attano nissayaṃ kāḷavaṇṇasadisaṃ karoti appakāsakattāti kāḷakaṇṇī, karato ṇo, rassa ṇo, ī ca. Dvayaṃ siriyaṃ. Pasaṃsitabbattā lakkhīyateti lakkhī. Katapuññehi sevīyate, te vā sevatīti sirī, ro, ī ca.

83. Dvayaṃ dānavānaṃ mātari. avakhaṇḍane, dāyatīti danu. Dvayaṃ devānaṃ mātari. Ditīti asurānameva vemātikā mātā, tassā paṭipakkhabhāvena aditi.

84. Āguntaṃ pāpe. Pānti rakkhanti attānamasmāti pāpaṃ, pakāravaṇṇāgamo, duggatiṃ pāpanato vā pāpaṃ. Kilyate sithilī kariyyate yeneti kibbisaṃ, lassa vo, iso ca, karoti aniṭṭhaphalanti vā kibbisaṃ, ibbiso. Virūpena gacchatīti veraṃ. Na hanti dhaññanti aghaṃ, hanassa gho, sādhūhi agantabbattā vā aghaṃ, hana gatiyaṃ. Kucchitaṃ caritaṃ duccaritaṃ. Du ninditaṃ karaṇamassa dukkaṭaṃ. Na punātīti apuññaṃ. Kusalānaṃ paṭipakkhaṃ akusalaṃ. Kaṃ sukhaṃ hanatīti kaṇhaṃ, vaṇṇavipariyayo. Kalyate anena kalusaṃ, uso, kaṃ vā sukhaṃ lunanto setīti kalusaṃ. Du ninditaṃ itaṃ gamanamassa duritaṃ. Agantabbaṃ gacchati etenāti āgu, ā pīḷayaṃ gacchatīti vā āgu, ‘‘ā tu kodhamudāṭṭīsū’’ti hi ekakkharakose vuttaṃ.

85-86. Chakkaṃ dhamme. Kucchitenākārena santāne sentīti kusā, rāgādayo, te lunāti chindatīti kusalaṃ. Sukhaṃ karoti, sobhanaṃ vā karaṇamassa sukataṃ. Sukhaṃ karotīti sukkaṃ. Punātīti puññaṃ. Dharati sabbanti dhammaṃ. Apare panidaṃ ‘‘puññadhamma’’mityekapadaṃ vadanti, taṃ amarakosena [amara 4.24] virujjhanato na gahetabbaṃ. Sundaraṃ caraṇamassa sucaritaṃ.

Tikaṃ diṭṭhadhammike. Diṭṭhadhammo nāma paccakkho attabhāvo, tattha nibbattaṃ diṭṭhadhammikaṃ. Ihaloke jātaṃ ihalokikaṃ. Sandiṭṭhe paccakkhe attabhāve jātaṃ sandiṭṭhikaṃ. Dvayaṃ samparāyike. Taṃ vacanatthato suviññeyyaṃ.

Dvayaṃ takkāle. Tasmiṃyeva kāle jātaṃ, nāsannakālādīsūti takkālaṃ. Tadā tasmiṃyeva kāle jātaṃ tadātvaṃ, tvaṃ, tadāttantipi pāṭho. Dvayaṃ āyatikāle. Uttarakālo pacchimo kālo. Āgamissatīti āyati, āpubbo i gatimhi. Ettha ca yaṃ imasmiṃ attabhāve dūramāsannaṃ vā, taṃ diṭṭhadhammikaṃ. Yaṃ pana imasmiṃ attabhāve vā samparāye vā dūrataraṃ, taṃ āyati.

87-88. Pamodantaṃ pāmojje. Hasati yenāti hāso. Attā mano yassa attamano. Duṭṭhassa hi mano attā nāma na hoti, tassa bhāvo attamanatā, pāmojjaṃ. Pīṇeti tappetīti pīti. Vindati sukhaṃ etāyāti vitti. Tussanti etāyāti tuṭṭhi, taṃsahacaraṇato vitti, taṃsahacaraṇato pīti ca nāriyaṃ, attamanatā pana niddesato rūpabhedo. Ā bhuso nandayatīti ānando. Muda hāse, pamudo, āmodopi. Santussanaṃ santoso. Nandanaṃ nandi. Sammado sammadāpi [sammudo, sammadopi (?)], ukārassa a. Pamoditassa puggalassa, cittassa vā bhāvo pāmojjaṃ.

Tikaṃ sukhe. Suṭṭhu khaṇatīti sukhaṃ, kvi. Sādīyati assādīyatīti sātaṃ. Phassati sinehatīti phāsu, phusati vā bādhati dukkhanti phāsu. Sattakaṃ kalyāṇe. Bhadi kalyāṇe, bhaddatīti bhaddaṃ. Pasatthatarattā seyyo. Sobhatīti sobhaṃ. Khī khaye, khepeti asukhaṃ khemaṃ, mo. Kalyaṃ nirogaṃ aṇati gacchati, kalyaṃ vā hitaṃ aṇayati pāpayatīti kalyāṇaṃ, kammani ṇo [kammani upapade ṇapaccayoti adhippāyo]. Maṅga gatyattho, maṅgati dhaññaṃ maṅgalaṃ, alo. Sameti dukkhanti sivaṃ, vo.

89. Chakkaṃ dukkhe. Dukkaraṃ khamanamettha dukkhaṃ. Kasa gamane, kasati apuññanti kasiraṃ, iro, kucchitenākārena setīti vā kasiraṃ. Kira vikkhipane, kirati sukhanti kicchaṃ, katā vā puññakaraṇicchā yenāti kicchaṃ, ‘‘dukkhūpanisā saddhā’’ti hi vuttaṃ. Natthi adhigamanatthaṃ īhā etthāti nīgho, hassa gho, atha vā nihantyapuññaṃ hiṃsati gacchatīti vā nīgho, puññaṃ vā na hanti na gacchatīti nīgho. Virūpamasati yenāti byasanaṃ, visiṭṭhaṃ vā asati khepetīti byasanaṃ. Na hanti dhaññanti aghaṃ. Ete pāpādayo guṇe yathāvuttaliṅgā. Pāpapuññāni sukhādi ca ākicchaṃ kicchantaṃ guṇayogato dabbe visesye vattamānāni tīsu. Yathā –

Pāpā utumatī kaññā, pāpo rājāpyarakkhako;

Pāpaṃ byādhakulaṃ hiṃsaṃ, pāpo vippo ca sevako;

Puññaṃ titthamidaṃ puññā, nadī puñño’ya’massamo.

Sukhaṃ kāmikulaṃ dabbaṃ [sabbaṃ (?)], sukho vāso sahā’mbayā [sahānvayo (ka.)];

Sukhā yuvati’ricchantī, sukhā ve maghavaggahā [sukhā yuvatikā gahā (ka.)].

Yadā tu sakatthappadhānaṃ sukhādikameva visesyattena vattumicchate, na tu dabbaṃ (pubbamiva visesanaṃ,) [( ) cintāmaṇiṭīkāyaṃ na dissati] tadā rūpabhedottameva liṅgaṃ. Yathā –

‘‘Dāliddepi [valittepi (ka.)] dhanittepi, vaso parijano sukhaṃ;

Sukhaṃ sajjanavāso ca, sukhaṃ santi anuttarā’’ti.

Nanu ‘‘dukkaṭoyaṃ byāpāro, sukataṃ kammaṃ, kalusoyaṃ me byāpāro’’ti aññesampi tīsu vutti attheveti kiṃ pāpapuññānameva gahaṇaṃ bhavatīti? Vuccate – ‘‘duṭṭhu kato dukkaṭo, suṭṭhu kataṃ sukata’’miccevaṃ kriyānibandhanāpi tīsu vutti sambhavati, nāvassaṃ guṇanibandhanā eva. Kalusassapi yadā siṭṭhapayogesu visesyavutti tiliṅgatā upalabbhate, tadā pāpaggahaṇa’matthappadhānaṃ byākhyātabbaṃ.

90. Pañcakaṃ subhāsubhakammamatte. Iṭṭhāniṭṭhavipākabhāgo yattha atthīti bhāgyaṃ. Subhāsubhaphalaṃ netīti niyati,ti. Subhāsubhaphalaṃ bhājetīti bhāgo. Iṭṭhāniṭṭhavibhāgabhāgodhīyati etthāti bhāgadheyyaṃ. Subhāsubhaphalaṃ vidadhātīti vidhi. Ayo, subhāvaho, devaṃ, diṭṭhaṃiccādīnipi subhāsubhakammamattassa nāmāni. Pañcakaṃ jātiyaṃ. Uppajjanaṃ uppatti, nippajjanaṃ nibbatti, pada gatiyaṃ, nipubbo,ti, passa bo. Jananaṃ jāti. Janīyate jananaṃ. Uddhaṃ bhavanaṃ ubbhavo.

91. Pajjaṃ hetumhi. Attano phalaṃ niminātīti nimittaṃ, mā parimāṇe, nipubbo. Karoti phalanti kāraṇaṃ. Tiṭṭhati phalametthāti ṭhānaṃ. Pajjati nipajjati phalametenāti padaṃ, visesena jāyateti bījaṃ, rassassa dīghatā. Nissesena attano phalaṃ bandhati pavattetīti nibandhanaṃ. Nidīyate nicchīyate aneneti nidānaṃ, yu, nidadāti phalanti vā nidānaṃ. Pabhavati phalametasmāti pabhavo, hinoti gacchati pariṇamati kāriyarūpatanti hetu, tu, hinoti vā patiṭṭhāti phalametthāti hetu, hi patiṭṭhāyaṃ. Sambhavati yena phalanti sambhavo. Sinoti phalaṃ bandhatīti setu. Paṭicca phalametasmā etīti paccayo.

92. Yaṃ kāraṇaṃ samāsannaṃ āsannataraṃ phalena, taṃ padaṭṭhānanti mataṃ. Padānaṃ hetūnaṃ ṭhānaṃ padaṭṭhānaṃ, yathā ‘‘rājarājā’’ti. Tividhaṃ kāraṇaṃ upādānakāraṇaṃ sahakārīkāraṇaṃ kāraṇakāraṇanti. Yathā bījaṃ aṅkurassa upādānakāraṇasaṅkhātaṃ padaṭṭhānaṃ, bhūmijalādi sahakārīkāraṇaṃ, ‘‘kammassa [kampassa (?)] kāraṇaṃ jaro, tassa kāraṇaṃ kapho’’ti kapho kāraṇakāraṇaṃ kammassa [kampassa (?)].

Tikaṃ sarīrādhipatideve. Jīvanti sattā yenāti jīvo. Pūreti nissayassābhilāsanti puriso, iso. Atanti satataṃ gacchanti sattā yenāti attā. Dvayaṃ sattarajotamosāmyāvatthāyaṃ. Padhīyante palīyante atra guṇā sattarajotamo rūpāti padhānaṃ, yu. Pakaroti purisopabhogatthaṃ saddādikāriyanti pakati,ti. Moharāgadosānaṃ yathāsaṅkhyaṃ sattarajotamānīti saññā. Sato bhāvo sattaṃ, ṭhitiparatā. Rajjantyatrāti rajo, saṭṭhiparatā. Tamantyatrāti tamo, palayaparatā.

93. Pajjena pāṇino nāmāni. Paṇanti jīvanti sattā yenāti pāṇo, so yassatthi, so pāṇo. Sarīrasaṅkhāto kāyo yassatthi, so sarīrī. Kammena bhavatīti bhūtaṃ, napuṃsake, pumevāti saddattho. Rūpādīsu sañjatīti satto, nicchandarāgāpi rūḷhiyā sattāti vuccanti. Deho kāyo yassatthīti dehī. Pūretīti pūti, pūtisaṅkhātaṃ āhāraṃ gilati adatīti puggalo, tissa lopo, sattānaṃ āyuṃ pūrento gacchatīti puggo, taṃ lāti bhakkhatīti puggalo. Jīvanti yenāti jīvaṃ, tamassatthīti jīvo. Yathāvuttattho pāṇo yassatthīti pāṇī. Pakārena jātattā pajā. Jāyatīti jantu, tu. Kusalākusalaṃ janetīti jano. Lujjatīti loko, luja vināse, jassa ko. Yathā purimakā sattā jātijarāmaraṇaṃ gacchanti, tathā ayampi gacchatīti tathāgato.

94. Rūpādayo cha cakkhādigayhā dhammā ‘‘gocarā’’ti ‘‘ālambā’’ti ‘‘visayā’’ti ‘‘ārammaṇānī’’ti ‘‘ālambaṇānī’’ti ca vuccante. Rūpayati pakāseti attano sabhāvanti rūpaṃ. Sappati uccārīyatīti saddo, sappa gatiyaṃ vā, sappate ñāyate yeneti saddo. Gandha addane, addanaṃ hiṃsanaṃ, yācanañca, hiṃsate abhilasīyate vā gandho, gandheti vā attano vatthuṃ sūceti pakāseti ‘‘idamettha atthī’’ti pesuññaṃ karonto viya hotīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phasso. Gāvo indriyāni carantyetesu gocarā. Cittacetasikehi ālambīyanteti ālambā. Si bandhane vipubbo, visinonti vibandhanti indriyānīti visayā. Āgantvā cittacetasikā ramanti etthāti ārammaṇāni, yu. Ete indriyatthātipyuccante, indriyehi atthyante abhilasīyanteti katvā.

95. Pajjaddhaṃ sukke. Suca soke, socanti etena tadatthikāti sukko, a. Gu sadde, guyate kittīyateti goro, ro. Si sevāyaṃ, sevīyateti sito, sinoti vā bandhati cittanti sito. Avadāyati sabbavaṇṇeti odāto. Dā avakhaṇḍane avapubbo. Dhāvati sujjhatyaneneti dhavalo, alo. Sita vaṇṇe, ṇo, seto. Paḍi gatiyaṃ, paṇḍati pakāsetīti paṇḍaro, aro. Suci, visado, ajjunotipi sukkanāmāni.

Chakkaṃ ratte. Soṇa vaṇṇe, ṇo, rattuppalavaṇṇo, ruha janane, ito, latte lohito. Rañjantyaneneti ratto, ranja raṅge. Tambo udumbarasaṅkhāto lohaviseso, tabbaṇṇatāya tambo. Mañjeṭṭhā nāma rattavalli, yāya hatthidantādivikatiyo rattā bhavanti, tabbaṇṇatāya mañjeṭṭho. Rohito lohitasamo, alattameva viseso.

96. Sāmalantaṃ kaṇhe. Nīla vaṇṇe, a. Kassateti kaṇho, kasa vilekhane, ṇho. Na sito asito. Vaṇṇesu ekakoṭṭhāsabhāvena kalyateti kālo, so eva kāḷo. Maca, maci kakkane, kakkanaṃ pisanaṃ, setādikaṃ macatīti mecako, ṇvu, assettaṃ. tanukaraṇe, sāyati tanukarīyati paṭipakkhavaṇṇehīti sāmo. Sāmalo sāmasadiso, malapaccayova viseso.

Paṇḍusaddo sitapīte utto, sitapītasammissitavaṇṇe paṇḍusaddo vuttotyattho. Vuttañca ‘‘sitapītasamāyutto, paṇḍuvaṇṇo pakittito’’ti [cintāmaṇiṭīkā 5.13]. Paṇḍati ekagaṇanaṃ gacchatīti paṇḍu, paḍi gatiyaṃ, u. Hariṇo, paṇḍurotipi paṇḍuvaṇṇanāmāni. Īsaṃpaṇḍu abyattapaṇḍuvaṇṇo dhūsaro nāma, yathā dhūlivaṇṇo. Dhūsa kantikaraṇe, curādi, aro.

97. Kiñciratto abyattarattavaṇṇo aruṇo nāma, yathā macchassa cakkhu [yathā madamattassa cakkhurāgo (cintāmaṇiṭīkā 5.15)], sūriyādo taruṇo vutto.

Setalohito setarattamisso vaṇṇo pāṭalo nāma, yathā pāṭalakusumaṃ. Pāṭayateti pāṭalo, alo, paṭa vibhājane.

Dvikaṃ pīte. pāne, kammani to, īttañca. Haliddiyā iva ābhā yassa halidyābho.

Tikaṃ tiṇapattādigate vaṇṇe. Lasa kantiyaṃ, atisayena lasyateti palāso. ‘‘Pālāso’’ti pāṭhe tu rassassa dīghatā. Hara haraṇe, manaṃ haratīti harito, ito. I, hari.

98. Nīlapītasammissavaṇṇe kaḷāro, kapilo ca vattanti. Kala saṅkhyāne. Aro, lassa ḷo, kaḷāro. Kaba vaṇṇe, ilo, bassa po, kapilo.

Rocanappabhe gorocanasadisappabhāyaṃ piṅgo, pisaṅgo ca vattanti. Pabhāsaddassa dviliṅgattameva. Piji bhāsattho, piṅgo. Paratra sakāravaṇṇāgamo, pisaṅgo.

Kaḷārādīnaṃ catunnaṃ piṅgalavisesatthavācakataṃ dassetvā piṅgalasāmaññatthavācakattampi dassetumāha ‘‘kaḷārādi’’ccādi. Tassāyamattho – na kevalaṃ kaḷārādayo piṅgalavisesattheyeva pavattanti, atha kho piṅgalasāmaññatthepi vattantīti. Vuttañhi amarakose ‘‘kaḷāro kapilo piṅgo, pisaṅgo kaddu piṅgalo’’ti [amara 5.16]. Keci pana kaḷārādayo pisaṅgapariyantā cattāro saddā piṅgalaguṇe vattamānā pume vattanti, guṇini pana vāccaliṅgāti evaṃ pacchimena sambandhaṃ katvā vadanti, taṃ amarakosena virujjhanato idha ca ‘‘sukkādayo’’ti sabbesaṃyeva gahaṇato na gahetabbaṃ.

99. Tikaṃ sabale kokilakaṇṭhasadise. Kalyateti kalo, masi parimāṇe, kammani ṇo, kalo eva māso kammāso, lassa mo, kalanaṃ vā kalo, taṃ masatīti kammāso, yathā ‘‘kumbhakāro’’ti. Saba gatiyaṃ, sabatīti sabalo, alo. Ciyyateti citto, ta. Traṇapaccaye citro. Kammīro, kabburotipi sabalassa nāmāni.

Kaṇhapītamisse sāvo vutto. Se gatimhi, sayatīti sāvo, avo. Kapisotipi sāvassa nāmaṃ. Kaṇhalohitamisse dhūmābhe pana dhūma, dhūmalā vattanti. Dhūmo viyāti dhūmo. Dhūmaṃ lātīti dhūmalo. Ete sukkādayo sāvantā yadā abhedopacārā guṇini guṇimhi vattanti, tadā vāccaliṅgā, yathā sukko haṃso, sukkā haṃsī, sukkaṃ haṃsakulaṃiccādi yojjaṃ. Yadā guṇe guṇamatte vattanti, tadā pume, yathā haṃsassa sukko, mayūrassa citto iccādi yojjaṃ.

100. Lāsanantaṃ nacce. Nata gattavināme, pabbajjādittā naccādeso. Natanaṃ naccaṃ, naṭanaṃ vā naccaṃ, sabbatra bhāvasādhanaṃ. Natīyate nattanaṃ. Lasyate lāsanaṃ, lasa kantiyaṃ, lasitabbanti vā lāsanaṃ.

Naccaṃ, vāditaṃ, gītaṃ iti idaṃ bhoriyattikaṃ nāṭyaṃ nāmetyuccate [amara 7.10]. Tura turaṇahiṃsāsu. Turīyanteneneti tūriyaṃ, murajādi. Tabbhavo saddo toriyo, ṇo. Tena lakkhitaṃ tikaṃ toriyattikaṃ. Naṭassedaṃ nāṭyaṃ. Tatiyassa toriyasāmaññassa tu pāsaṅgā nāṭakā.

101. Naccaṭṭhānaṃ rājaṅgaṇādi raṅgo nāma siyā ‘‘ramantā gacchanti ettha, rajjanti etthā’’ti vā katvā. Sūjhasūcanaṃ hatthādīhi sūcitabbassa pakāsetabbassa satthappahārādino sūcanaṃ pakāsanaṃ abhinayo nāma ‘‘nayanaṃ nayo, passantānaṃ abhimukhaṃ nayo’’ti katvā. Byañjakotipi tasseva nāmaṃ.

Bharatasatthavuttaaṭṭhuttarasatakaraṇanipphannathirahatthapariyatthakādināmako dvattiṃ sappakāro [vitthāro bharatamunikate nāṭyasatthe catuttha ajjhāye passitabbo] naccaviseso aṅgavikkhepo, aṅgahāro nāma ‘‘aṅgassa hāro, vikkhepo’’ti katvā. Tikaṃ naṭe. Sabbatra kattusādhanaṃ, ‘‘naccatīti naṭṭako’’tyādinā.

102. Siṅgārādayo nava rasā nāṭyarasā assādanīyattā. Yathā hi nānābyañjanasaṅkhatamannaṃ bhuñjantā rase assādayanti sumanā purisā hāsaṃva adhigacchanti, tathā nānābhinayabyañjite aṅgasattopete ṭhāyībhāve assādayanti sumanāti [subodhālaṅkārassa mahāsāmiṭīkāya 352 gāthāvaṇṇanāyampi].

103. Tesu siṅgārasseva sarūpaṃ, pabhedañca dassetumāha ‘‘posasse’’ccādi. Nāriyaṃ saṅgamaṃ paṭicca kāraṇaṃ katvā posassa purisassa yā pihā icchā manovikāraviseso pose ca purise saṅgamaṃ paṭicca kāraṇaṃ katvā itthiyā yā pihā icchā manovikāraviseso, eso ratikīḷādīnaṃ kāraṇabhūto, ratikīḷādikāraṇasahito vā raso siṅgāro nāma. Ettha ca itthipurisānaṃ dassanasavanaphusanavasena vā vippayogavasena vā yā pihā sañjātā, so raso nāma. Yaṃ pana taṃ kāraṇaṃ katvā pavattaṃ gītaṃ, tameva lokānaṃ assādajanakattā raso nāma. Phalūpacāravasena pana pihā rasoti vuttā, sabbatrevaṃ.

104. Uttamānaṃ itthipurisānaṃ pakati saṃyogaviyogasabhāvo sā ettha siṅgāre pāyo bahulanti uttamapakatippāyo, yebhuyyena uttamānaṃ saṃyogaviyogappavattaṃ gītameva siṅgāro nāmātyattho. Itthipurisānaṃ pihā hetu etassāti itthipurisahetuko. So siṅgāro sambhogo, viyogoti iminā pabhedena duvidho mato. Tatra ca –

Vāpivanagehuyyāna-mālācandanādayo;

Sambhogassa vibhāvā te, ye caññe lalitaṅkarā.

Viyogassa tu piyādassanaṃ vibhāvo, rasajanako ca vibhāvo. Vuttañca –

‘‘Jayante ca rasā yena,

Sa vibhāvo pakittito;

Tesamevā’nubhāvo’yaṃ,

Khyāto kavīhi byañjako’’ti.

Saha bhuñjanamanubhavanaṃ sambhogo. Viyujjanaṃ nānābhavanaṃ viyogo. Siṅgaṃ nāmadhātu, vijjhanaṭṭhena siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ, taṃ karoti, siṅgaṃ vā pabhuttaṃ, taṃ karoti rāgīsūti siṅgāro, āro, kilesasiṅgakaraṇaṃ vilāsoti vuttaṃ. Suci, ujjalotipi siṅgārassa nāmāni.

Sokopacayasabhāvo karuṇo.

Iṭṭhanāsaṅganāsāya [iṭṭhanāsadhanāpāya (cintāmaṇiṭīkā)],

Vadhabandhanatāḷanā;

Sāpaklesopatāpehi,

Jāyate karuṇo raso.

Ussāhavaddhano vīro. Vibhāvā tassa vinayupatāpabalavikkamā. Sa cāyaṃ dānavīro dhammavīro yuddhavīroti tividho.

Vimhayopacayasabhāvo abbhuto.

Pāsāduyyānaselādi-gamanā dibbadassanā;

Sabhāvimānamāyenda-jālasippādidassanā [jālavijjādidassanā (ka.)];

Hadayecchitalābhehi, vibhāvehissa sambhavo.

Hāsopacayasabhāvo hāso.

Sābahitthā savikatā, nepathyā byaṅgadassanā;

Asambandhakathālāpā, hāso so kuhakādibhi.

Bhayopacayasabhāvo bhayānako.

Uccabheravasaṃrāva-yakkhapetādidassanā;

Suññāgāramahārañña-vadhabandhanadassanā.

Tāsāyāsaṅkatobbego, sivolūkaruṇādibhi;

Vibhāvehi ca itthīnaṃ, nīcānañca bhayānako.

Samaṇopacayasabhāvo santo.

Dassanā santavesānaṃ, santacittāna tādinaṃ;

Santakāraṇadhammānaṃ, santo nāma raso bhave.

Jigucchopacayasabhāvo bībhaccho.

Pūtimaṃsādikānaṃ tu, dassanasutikittanā;

Vigatehi vibhāvehi, bībhacco jāyate raso.

Kodhopacayasabhāvo ruddaṃ.

Tañca saṅgāmahetukaṃ, uggakammaupaghāta-;

Musāvādādipharusā, vacanādīhi bhavati.

Etesu ca bībhaccharuddāni napuṃsake, añme tu pume rūpabhedā. Ete ca nava nāṭyarasā ratanakosanayena vuttā. Vuttañhi tattha –

‘‘Siṅgāravīra bībhaccha-rudda hāsa bhayānakā;

Karuṇā’bbhuta santāca, nava nāṭyarasā ime’’ti.

Amarakose pana –

‘‘Siṅgāravīra karuṇā-bbhuta hāsa bhayānakā;

Bībhaccha ruddāti rasā’’ti [amara 7.17].

Aṭṭheva rasā vuttā. Atheha navamo santo raso kasmā na vuttoti? Vuccate –

Hāso rati ca kāruññaṃ,

Kodhussāhabhayaṃ tathā;

Jigucchā vimhayo ceti,

Ṭhāyībhāvā pakittitā.

Ṭhāyī eva tu rasībhavatipyāgamo, tasmā pakatiyā aṭṭhasaṅkhyattā aṭṭheva tu te vuttāti na vutto. Santaraso cāyaṃ dhammasiṅgārattā siṅgārarase evānupaviṭṭho. Dhammayuddhakāmattena tividho hi siṅgāro. Keci pana piyasamāgamādivibhāvajaparamaṃ vassalyākhyaṃ rasamāhu.

Rabhasopyāha

‘‘Siṅgāra vīra bībhaccha-rudda hāsa bhayānakā;

Karuṇā’bbhutasantā ca, vassalyañca rasā dase’’ti.

Aññe tu –

‘‘Siṅgārānugato hāso,

Karuṇo ruddakammajo;

Vīrato abbhuto jāto,

Bībhacchā ca bhayānako’’ti –

Cattāro rasā iccāhu.

Bībhacchanti vadha bandhane, cho, abbhāsikārassa dīgho. Vassa bho, dhassa co bībhaccho. Ruddo devatā asseti ruddaṃ. Vuttañca –

‘‘Siṅgāro haridevohi, hāso pamathadevato;

Karuṇo yamadevo tu, ruddo ruddādhidevato’’ti [saddakappaddume rodrapadepi].

Ettha ca kāmakodhahāsādikato cittavikāro bhāvo ‘‘bhāvayati pakāsayati kavino adhippāya’’nti katvā. So ca ṭhāyī byabhicārī sāttiko ceti tividho. Tatra –

Hāso rati ca kāruññaṃ,

Kodhu’ssāha bhayaṃ tathā;

Jigucchā vimhayo ceti,

Ṭhāyībhāvā pakittitā.

Byabhicārī tu tettiṃsappabhedā. Yathā –

Saṅkā gilāni nibbedo,

Tathā issā mado samo;

Ālasyaṃ dīnatā cintā,

Moho sati matī dhiti.

Cāpalyaṃ hariso pīḷā,

Āvego jaḷatu’ggatā;

Suttaṃ vitakko tāso ca,

Gabbhu’ssukko visādatā.

Niddā’bahitthā’marisā,

Maraṇaṃ byādhireva ca;

Apamāro ca ummādo,

Vibodho tiṃsa tuttarā.

Sāttiko aṭṭhavidho. Yathā –

Thambho sedo ca romañco,

Sarabhedo tu vepathu;

Vevaṇṇa’massupalayā,

Iccete aṭṭha sāttikāti.

Thirattā ekantikattā ṭhāyī. Byabhicārī anekantikattā. Yathā nāṭikāya siṅgāro ṭhāyī, tadupakārā hāsādayo byabhicārino, moharāgadosā eva saṅkhyabhāsāya sattarajotamānītyuccante. Tatra sattena āsayena nibbatto sāttiko. Bhāvassa bodhako abhinayo anubhāvo ‘‘anu pacchā bhāvayati pakāsayatī’’ti katvā.

Tatra sambhogasabhāvo yo ratyākhyo bhāvo, tassa locanacāturiyabhamukkhepamihitavibbhamacittaṅgahārivākyādi anubhāvo. Vuttañca –

‘‘Tassa locanacātura-bhamukkhepasitavibbhamo;

Cittaṅgahārivākyādi, anubhāvo pakittito’’ti.

Viyogassa tu anubhāvo –

Abhilāpo tathā cintā,

Tassa saraṇakittanā;

Ubbego ca vilāpo ca,

Ummādo byādhireva ca;

Jaḷatā maraṇañceva,

Dasevettha pakittitā.

Hāsassa tu vikārakālādi anubhāvo, yo tu karuṇo.

Assusāsehi vevaṇṇa-

Thambhagattasatikkhayā;

Paridevitasokehi,

Abhinayo sasūribhi.

Karacaraṇavadanavepathugattathambhahadayakampanasukkhoṭṭhatālukaṇṭhehi bhayānako niccamabhinayo.

Ruddassa tu bhūkuṭyādi anubhāvo.

Vīro’bhinīyate cāga-

Vesārajjādito tathā;

Akkhepasūcatādīhi,

Therasorādito bhave.

Bībhacchassa tu –

Ayaṃ pacchādanā byatta-

Pādabāhacchikūlanā;

Ubbejanādīhi mato,

Tajjehi’bhinayo sadā.

Abbhutaṃ pana –

Dantalocanavitthārā,

Pasādopasamādihi;

Romañcasedatāsassu,

Sādhuvādehi dassaye.

Sāttikānaṃ tvaṭṭhannaṃ thambhasedaromañcasarabhedavepathuvevaṇṇamassupalayānaṃ yathākkamaṃ nikriyatā, vāta, ccāsīta, dobhaggaḷā’pāṅgapūraṇa, mukhacchāyāvipallāsa, locanamajjana, mahipātādayo abhinayā.

Evaṃ byabhicārīnampi nibbeda, gilāni, saṅki’ssā, mada, samā’lasyādīnaṃ yathākkamaṃ sāsa, santāpa, disāvalokana, guṇamacchera, bhīta, ṅgamaddana, samādayo abhinayāti.

Byabhicārīsu saṅkā nāma āsaṅkacittatā. Gilāni gelaññatā. Nibbedo attāvamānanaṃ. Mado pamādukkaṃso. Samo khedo. Dīnatā cetaso dukkhatā. Dhiti santoso. Hariso cetopasādo. Pīḷā ruddācārādīhi mukhavikāro. Āvego sambhamo. Jaḷatā appaṭipatti, uggatā dāruṇattaṃ. Suttaṃ supanaṃ. Tāso cittakkhobho. Ussāho ussukkaṃ. Visādo khedo. Abahitthā ākāraguttatā. Amariso akkhamatā. Vibodho viniddatā. Sesā papañcabhayā na vitthāritāti. Rasavaṇṇanā.

105. Silokena vacaso nāmāni. Bhāsitabbanti bhāsitaṃ. Lapa vacane, lapitaṃ. Bhāsīyateti bhāsā. Voharīyateti vohāro, hara haraṇe vipubbo, ‘‘vohāra vacane’’ti vā dhātu. Vuccateti vacanaṃ. Vacopi, manogaṇoyaṃ. Uccateti utti,ti. Vuccateti vācā, a. Giṇanti saddāyanti tanti girā, ge sadde, iro, gāyitabbāti vā girā. Vāyate saddāyateti vāṇī, yu, ī ca, paresaṃ mammavijjhanaṭṭhena vāṇo viyāti vā vāṇī, ī. Bharato nāma satthakāro isi, tassesā bhāratī. Kathīyateti kathitā. Vuccateti vacī, ī. Brahmī, sarovatītipi vacaso nāmāni.

106. Ekamevākhyātapadaṃ yattha ekākhyāto savisesanena kārakapadena sahitattā sakārako padacayo sambandhattho padasamudāyo vākyaṃ nāma siyā, yathā – vessantaro rājā sukhavipākaṃ kammaṃ karoti, puriso gacchati. Ākhyātaggahaṇañcettha kriyāsaddopalakkhaṇaṃ, tena devadatto kaṭaṃ katavā iccādīnipi vākyaṃ nāma siyā. Amarakose pana – ‘‘tisyādyantacayo vākyaṃ, kriyā vā kārakānvitā’’ti [amara 6.2] dvīhi lakkhaṇehi vākyamāha. Tassattho – tisyādyantacayo tyādisyādyantapadānaṃ cayo samūho sambandhattho vākyaṃ, taṃ yathā – uccaṃ paṭhati, odanaṃ pacati. Tathā ca bhāvākhyaṃ ākhyātaṃ sābyayakārakavisesanaṃ vākyaṃ, ākhyātaṃ tyādyantaṃ sābyayaṃ vā sakārakaṃ vā savisesanaṃ vā vākyamuccate. Tyādiggahaṇaṃ kriyāsaddopalakkhaṇaṃ, tena devadatto kaṭaṃ katavā iccādīnipi vākyaṃ. Upalakkhaṇanirapekkhaṃ aparaṃ vākyalakkhaṇamāha ‘‘kriyā vā kārakānvitā’’ti. Kriyāpadaṃ vā kārakasambandhaṃ vākyaṃ, yathā – rājā gacchati, rājā gato. Imasmiṃ pakkhe sābyayassapi anabyayassapi sabbassa kriyākārakapadasamūhassa vākyattamāha.

Bhayādīhi yaṃ dvikkhattuṃ vā tikkhattuṃ vā udīraṇaṃ kathanaṃ ‘‘sappo sappo, vijjha vijjhā’’tyādikaṃ, taṃ āmeḍitaṃ ñeyyaṃ. Meḍi ummādane, āpubbo dvattikkhattumuccāraṇe vattati. Yathā ‘‘etadeva yadā vākyaṃ, āmeḍayati vāsavo’’ [‘‘harivaṃse’’ti cintāmaṇiṭīkāyaṃ vuttaṃ]. ‘‘Devadattenāmeḍo kato’’ iccatrāpyayamevattho, sokādinā hi ‘‘bhātā bhātā’’ityuccārīyate, bhāve kammani ca to. Kammañca padaṃ vākyamhā.

107. Āmeḍitassa visayaṃ dassetumāha ‘‘bhaye’’ccādi. ‘‘Sappo sappo, coro coro’’tyādīsu bhaye. ‘‘Vijjha vijjha, pahara paharā’’tyādīsu kodhe. ‘‘Sādhu sādhū’’tyādīsu pasaṃsāyaṃ. ‘‘Gaccha gaccha, lunāhi lunāhī’’tyādīsu turite. ‘‘Āgaccha āgacchā’’tyādīsu kotūhale. ‘‘Buddho buddhoti cintayanto’’tyādīsu acchare. ‘‘Abhikkamathāyasmanto abhikkamathāyasmanto’’tyādīsu hāse. ‘‘Kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tyādīsu soke. ‘‘Aho sukhaṃ aho sukha’’ntyādīsu pasāde. Casaddo avuttasamuccayattho, tena garahā’sammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tyādīsu garahāyaṃ. ‘‘Abhirūpaka, abhirūpakā’’tyādīsu asammāne. Evametesu navasu, aññesu ca āmeḍitavacanaṃ budho paṇḍito kare kareyya yojeyya āmeḍanaṃ punappunuccāraṇaṃ āmeḍiyati vā punappunuccārīyatīti āmeḍitanti katvā.

108. Iru, yaju, sāmanti tayo vedā siyuṃ, tatra irusaddo nārī itthiliṅgo. Ica thutiyaṃ, iccante devā etāyāti iru, u, cassa ro. Yajante aneneti yaju, u. So antakammani, karaṇe mo, soyanti pāpamaneneti sāmaṃ, ossā, ‘‘sā tanukaraṇāvasānesū’’ti vā dhātvattho. Vidanti dhammametehīti vedā.

Ete eva tayo vedā tayī nāma, tayo avayavā assāti tayī. Ayaṃ tayīsaddo nārī itthiliṅgo. Tikaṃ vede. Munāti jānāti dhammaṃ anenāti manto, to, ussa a. Suyyate dhammaṃ etāyāti suti. Itthiyaṃ sutisaddo.

109. Vedasatthakārake dasa isayodassetumāha ‘‘aṭṭhako’’ccādi. Atthaṃ hitaṃ, atthe vā satthe karotīti aṭṭhako. Vāmaṃ kalyāṇavacanaṃ karotīti vāmako, rassasarīrattā vā vāmano, so eva vāmako, nassa kakārattaṃ katvā. Vāmo nāma haro, so devo assa vāmadevo.

‘‘Vāmaṃ sabye patīpe [patīpeti paṭikūle] ca, daviṇe [daviṇeti dhane] cātisundare;

Payodhare hare kāme, jaññā vāma’mapitthiya’’nti.

Hi nānatthasaṅgahe.

Aṅgirasassa isino apaccaṃ aṅgiraso, citrasikhaṇḍino apaccaṃ putto. Atha vā aṅgimhi kāye raso siddhippatto pārado yassāti aṅgiraso. Teneva tassa puttaṃ surācariyaṃ ‘‘jīvo’’ti vadati. Jīvayati raṇe asuranihate deveti jīvo [amara 3.24 cintāmaṇiṭīkā oloketabbā]. Bharatīti bhagu, bhaṃ vānakkhattaṃ gacchati jānātīti bhagu, u. Yamaṃ saṃyamaṃ dadāti paresanti yamado ca so dakkhiṇeyyaggittā aggi ceti yamadaggi, rāmassa pitā [parasurāmassa pitā (saddakappaddume)]. Vasiṭṭhassa apaccaṃ vāsiṭṭho. Bhāradvājassa apaccaṃ bhāradvājo. Kassapassa apaccaṃ kassapo. Vessāmittassa apaccaṃ vessāmitto. Iti ime dasa isayo mantānaṃ vedānaṃ kattāro kārakā.

110. Vede dassetvā tassa chaḷaṅgāni dassetumāha ‘‘kappo’’ccādi. Yaññakammānamupadesako kappo ‘‘kappate pabhavatī’’ti katvā. Sādhusaddānamanvākhyāyakaṃ byākaraṇaṃ visesena ākarīyante pakaticcādinā ābyāpādyante anena saddāti, yu. Jotisatthaṃ gaṇanasatthaṃ subhāsubhakammaphalajotanakaṃ. Sikkhyante abbhasyante [ajjhayante (ka.)] etāyāti sikkhā, akārādivaṇṇānaṃ ṭhānakaraṇapayatanānaṃ paṭipādikā. Nicchayena, nissesato vā utti nirutti, vaṇṇāgamo vaṇṇavipariyayoccādikā. Chandasi anuṭṭhubhādivuttānaṃ paṭipādikā chandoviciti, etāni cha vedānaṃ aṅgānīti vadanti.

111. Purāvuttanibandhanapāyattā purāvuttaṃ, tassa pabandho vitthāro, santāno vā bhāratādiko bhāratayuddhakathādiko byāsādipakato gantho itihāso nāma, itihasaddo pārampariyopadese nipāto, itihā’tthi asminti itihāso.

Rukkhādīnaṃ nāmapariyāyehi nāmappakāsakaṃ ratanamālādikaṃ satthaṃ nighaṇṭu nāma, sotiminā nighaṇṭusaddassa pulliṅgattaṃ dīpeti, sabbatrevaṃ. Tattha tatthāgatāni nāmāni nissesato ghaṭenti rāsīkaronti etthāti nighaṇṭu, bindāgamo, vacanīyavācakabhāvena atthaṃ saddañca nikhaṇḍati bhindati vibhajja dassetīti vā nikhaṇṭu, so eva khassa ghakāraṃ katvā nighaṇṭūti vutto. Rukkhādīnaṃ nāmappakāsakantiminā ekekassa atthassa anekapariyāyanāmappakāsakattaṃ vuttaṃ, nidassanamattañcetaṃ, anekesaṃ atthānaṃ ekasaddavacanīyatāpakāsakavasenapi tassa ganthassa pavattattā [dī. ni. ṭī. 1.256; ma. ni. ṭī. 1.22; a. ni. ṭī. 2.3.59; sārattha. ṭī. 1.tatiyasaṅgītikathāvaṇṇanā].

112. Loke yaṃ vitaṇḍavādīnaṃ satthaṃ, taṃ lokāyatanti viññeyyaṃ. Tanu vitthāre, aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā tanonti etthāti vitaṇḍo, ḍo, ṇattaṃ, viruddhena vā vādadaṇḍena tāḷenti ettha vādinoti vitaṇḍo, taḍi tāḷane, adesampi hi yaṃ nissāya vādīnaṃ vādo pavatto, taṃ tesaṃ desatopi upacāravasena vuccati, yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti [dī. ni. 2.401; ma. ni. 1.134; vibha. 204]. Lokāti bālalokā, te ettha āyatanti ussahanti vāyamanti vādassādenāti lokāyataṃ, āyatiṃ hitaṃ tena loko na yatati na īhatīti vā lokāyataṃ, tañhi ganthaṃ nissāya sattā puññakriyāya cittampi na uppādenti.

Yo kavīnaṃ paṇḍitānaṃ hito kavittabhogasampattādipayojanakaro kriyākappavikappo kavīnaṃ kriyāsaṅkhātakappabandhanavidhividhāyako subodhālaṅkārādiko gantho, so keṭubhaṃ nāma, kiṭanti gacchanti kosallaṃ kavayo bandhanesu etenāti keṭubhaṃ, kiṭa gatiyaṃ, abho, assukāro, atha vā kiṭati gameti kriyādivibhāgaṃ, taṃ vā anavasesena pariyādānato gamento pūretīti keṭubhaṃ, ubha, umbha pūraṇe.

Vacībhedādilakkhaṇā kriyā kappīyati vikappīyati etenāti kriyākappo. So pana vaṇṇapadasambandhapadatthādivibhāgato atibahu vikappoti āha ‘‘kriyākappavikappo’’ti, idañca mūlakriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassaparimāṇo nayacaritādipakaraṇaṃ [nalacaritādipakaraṇaṃ (?)].

113. Upaladdho kenapyattho yassaṃ sā upaladdhatthā, iti ākhyāyikātyuccate ākhyāyate nāyakānusāsakacaritamassanti, saññāyaṃ ṇvu.

Pabandheneva ca savitthārena kappanaṃ yassaṃ sā pabandhakappanā, kādambarīpabhuti. Kathīyatīti kathā.

Atthā bhūmihiraññādayo, tatra padhānaṃ bhūmi itaresaṃ tappabhavattā, tesaṃ ajjane pālane ca upāyabhūtaṃ satthaṃ atthasatthaṃ, payānakyādipaṇītaṃ [bahasvaticābbīkyādipraṇītaṃ (cintāmaṇiṭīkā 6.5)], tasmiṃ daṇḍanītisaddo pavatto. Sāmādīnaṃ catutthopāyo vadhabandhanādilakkhaṇo daṇḍo, tassa nīti paṇayanaṃ daṇḍanīti, pāyena nītissa daṇḍena byappadeso, vadhadosabāhulyena pāyaso daṇḍassa paṇayanato, daṇḍanītyatthattā satthañca daṇḍanīti.

Dvayaṃ kathāyaṃ. Vutto anuvattanīyo anto parisamatti yassa attano kāriyabhāgassa pāpanatoti vuttanto. Pavattante kāriyā yassaṃ pavatti,ti. Cakārena vuttaudantādayo gahitā. Kāriyassa vutti atratthīti assatthyatthe ṇo. Uggato anto parisamatti yassa udanto.

114. Adhivacanantaṃ nāme. Sañjānanti etāyāti saññā, a. Ākhyāyate etāyāti ākhyā. Ahvayate etāyāti avhā, hu sadde, vhe avhāneti vā dhātu, a. Sammā ājānāti, samaṃ vā jānāti etāyāti samaññā. Abhidhīyate yena, yu. Namyate abbhassate asminti nāmaṃ, namati nāmayatīti vā nāmaṃ. Ahvāyateti avhayo, kamme yo. Nāmameva nāmadheyyaṃ. Nāmarūpehi [nāmasaddehi (ka.) bhāgarūpanāmehi dheyyo (pāṇini 5.4.36 vā)] sakatthe dheyyo yadādinā, tiṭṭhati vā ettha atthoti dheyyaṃ, dharīyate uccāriyateti vā dheyyaṃ, nāmameva dheyyaṃ nāmadheyyaṃ. Adhīnaṃ vacanaṃ adhivacanaṃ, kena adhīnaṃ? Atthena. Puṭṭhassa paṭivacanaṃ paṭivākyaṃ. Paṭigataṃ pacchāgataṃ vākyaṃ paṭivākyaṃ. Uttarīyate atikkamyate yenāti uttaraṃ.

115. Tikaṃ pucchāyaṃ. Pucchitabboti pañho, ñātumicchito hi attho pañho nāma. Puccha pucchane, cassa ño, chassa ho, ussa a, pañha pucchanetipi dhātu. Yuja yoge, anuyuñjitabbo pucchitabboti anuyogo. Pucchanaṃ, pucchitabbāti vā pucchā. Eteneva nayena dvīsupi bhāvasādhanampi kattabbameva.

Catukkaṃ nidassane. Pakatena sadisaṃ nidasseti etenāti nidassanaṃ, pakatassopapādanaṃ vākyaṃ. Upogghaññate [upohaññate (?)] paṭipādīyate anenāti upogghāto. Upa upubbo hanadhātu paṭipādanattho. Dassīyate anenāti diṭṭhanto, anto, diṭṭho vā pakatassa anto parisamatti yenāti diṭṭhanto. Sabbatrāpi vā kammasādhanampi kattabbaṃ. Udāharīyati pakatassopapādanāyāti udāharaṇaṃ.

116. Catukkaṃ saṅkhepe. Samāti tulyatthā. Saṅkhipīyate ekadesato kathīyatīti saṅkhepo, khipa peraṇe. Saṃharīyate saṅkhepena paccākhyāyate etenāti saṃhāro. Samasyate saṅkhipīyateti samāso, asu khepane. Saṅkhepena gayhate anenāti saṅgaho.

‘‘Tvaṃ sataṃ suvaṇṇaṃ dhārayasi’’ityādikaṃ tucchabhāsanaṃ abhūtabhāsanaṃ abbhakkhānaṃ nāma. Asaccena akkhānaṃ bhāsanaṃ abbhakkhānaṃ.

117. Dvayaṃ vivādāya vibhāgavisaye [iṇavādādivisaye (cintāmaṇiṭīkā 6.9)]. Viruddhaṃ katvā avaharati vadati yanti vohāro. Viruddhaṃ katvā vadati yanti vivādo. Sabbatra bhāvasādhanaṃ vā yujjati. ‘‘Musāvādaṃ vadanto ghorāni tvaṃ narakāni yassasī’’tyādisarūpaṃ sapanaṃ. Sapa akkose, tho, sapatho.

Tikaṃ khyāte. Yajati etenāthi yaso, jassa so, sabbattha yātīti vā yaso, so, yasati payasatīti vā yaso. Silokati pattharatīti siloko, siloka saṅghāte. Kitta saddane, kittīyate kathīyateti kitti, i. Samaññā ca khyāte, saṃ āpubbo jānāti khyāte. Tathā hi ‘‘ñāto, abhiññāto, saṅkhyāto, vissuto, samaññāto’’ti ratanakose vuttaṃ. Uccadhaninā saddanaṃ ghosanā nāma, ghusa sadde, ghusanaṃ saddanaṃ ghosanā.

118-119. Dvayaṃ paṭisadde. Ghusanaṃ ghoso, taṃ paṭigato, dutiyāsamāso. Evaṃ ravaṃ paṭigato paṭiravo. Atha vā ghosassa patirūpo paṭighoso. Ravassa patirūpo paṭiravo. Paṭisuti, paṭiddhanītipi paṭisaddassa nāmāni, vacīmukhaṃ vacanopakkamo upaññāso nāma, upanipubbo āsa upavesane, upa paṭhamaṃ purimavacanassa samīpaṃ vā nyāso ṭhapanaṃ upaññāso, nyassa ño.

Sattakaṃ thutiyaṃ. Kattha silāghāyaṃ, yu, kathanaṃ vāasarūpadvibhāvavasena katthanā. Silāgha katthane, silāghā. Sīlassa vā sabhāgaguṇassa āhananaṃ sīlāghā, sā eva rassaṃ katvā silāghā. Vaṇṇa pasaṃsāyaṃ, vaṇṇīyateti vaṇṇanā. Nu thutiyaṃ,ti, nuti. Thu abhitthave,ti, thuti. Thoma silāghāyaṃ, thomanaṃ. Papubbo saṃsa pasaṃsane, a.

Sikhaṇḍīnaṃ mayūrānaṃ nādo nadaravo kekā nāma, sadde, keiti kāyatīti kekā, kammani a, atha vā kāyati, kāyanaṃ vā kā, ke mayūre pavattā kā kekā, aluttasamāso. Gajānaṃ nādo koñcanādo nāma, koñcasakuṇanādasadiso nādo koñcanādo. Hayānaṃ assānaṃ dhani saddo hesā nāma, hesa abrattasadde, hesanaṃ hesā, he iti pavattatīti vā hesā.

120-121. Dvayaṃ pariyāye. Paribyattamatthaṃ ayanti gacchanti bujjhanti etenāti pariyāyo. Eko attho punappunaṃ vuccati yenāti vevacanaṃ. Dvayaṃ sākacchāyaṃ. Saha, sammā vā avirodhena kathā sākacchā, saṃkathā ca. To, thassa co, tassa cho.

Sāddhapajjena garahassa nāmāni. Dosakkhānena vadanaṃ upavādo. Kusa avhāne bhedane ca, kvaci ‘‘apakkoso’’ti pāṭho, ṇo. Vaṇṇo thuti, tassa avadanaṃ avaṇṇavādo. Hīḷanena vadanaṃ anuvādo. Janānaṃ vādo garahaṇaṃ janavādo. Garahaṇena vādo apavādo. Parivadanaṃ parivādo, rassassa dīghatā. Ete upavādādayo tulyatthā samānatthā. Visamavuttappabhedesu vattamidaṃ. Khipa peraṇe, khipanaṃ bahikaraṇaṃ khepo. Nidi kucchāyaṃ, a, nindā. Yathā upavādādayo garahatthā, kucchādayopi tathāti tathāttho. Kuccha avakkhepane, curādi, kusa akkosetimassa vā pabbajjādittā ‘‘kucchā’’ti rūpaṃ nipphajjati. Gupa, gopa kucchanesu, ‘‘tijagupakitamānehi khachasā vā’’ti cho. Garaha kucchane. Tattha keci ‘‘upavādādayo abbhakkhānatthā, khepādayo nindatthā’’ti vadanti, taṃ amarakosena virujjhanato abbhakkhānatthassa ca vuttattā na gahetabbaṃ. Ete upavādādayo satta abbhakkhānepi vattanti.

Vivādakāmassa dubbādo upārambho, so ca īdise sabbalokacūḷāmaṇibhūte sakyakule sambhūtassa bhagavato kimidaṃ kammamucitanti guṇāvikaraṇapubbakopyatthi, bandhakīsutassa tavedamucitamevāti nindāpubbakopi upārambho. Tatra yo nindāpubbo sanindo upārambho, so paribhāsanamuccate. Upagantvā paresaṃ cittassa ārambhanaṃ vikopanaṃ upārambho. Dosakkhānena bhāsanaṃ paribhāsanaṃ.

122. Anariyānaṃ lāmakānaṃ vohārato, ariyānaṃ uttamajanānaṃ vā avohārato anariyavohāroti saṅkhātānaṃ adiṭṭhe diṭṭhavādādīnaṃ aṭṭhannaṃ vohārānaṃ vasena vācā lāmakajanehi pavattitā vuttā, vītikkamadīpanī ajjhācāravītikkamasādhanī sā vācā ariyajanehi vattabbamariyādātikkamattā abhivākyaṃ nāma siyā.

123. Muhuṃbhāsā bahuso abhidhānaṃ anulāpo nāma, anu punappunaṃ lāpo anulāpo. Anatthikā girā nippayojanaṃ ummattādivacanaṃ palāpo, payojanarahito lāpo palāpo, pasaddo viyogatthajotako.

Gamanāgamanādisamaye ādimhi bhāsanaṃ piyavacanaṃ ālāpo, ādimhi lāpo ālāpo, āpucchāsaddopyatra. Dosena patiṭṭhito pariddavo paridevanaṃ anusocanaṃ atikkamalāpo vilāpo nāma, vividhena, vividhaṃ vā lāpo vilāpo. Paridevanaṃ paridevo, so eva pariddavo, deva paridevane.

124. Viruddhaṃ vacanaṃ virodhotti. Viruddhaṃ palāpo vippalāpo. Sandissateti sandeso, sandissamāno attho, tassotti. Yāya sandiṭṭho attho abhidhīyate, sā sandesotti vācikamuccate. Vaca sandese, sakatthe ṇiko, sandiṭṭhatthā vācā eva vācikamiccattho.

Mithu aññamaññaṃ virodharahitaṃ vacanaṃ ‘‘sambhāsanaṃ, sallāpo’’ti ca vuccati. Yathā eko brūte ‘‘ajja sobhanaṃ nakkhatta’’nti, itaropyāha ‘‘tathevā’’ti.

125. Niṭṭhuraṃ vākyaṃ kakkasavacanaṃ pharusaṃ nāma, pare jane ussāpeti dāhetīti parusaṃ, tadeva passa phakāraṃ katvā pharusaṃ. Asavanīyattā na icchitabbanti niṭṭhuraṃ, uro, yathā ‘‘nāgo’’ti. Dvayaṃ kaṇṇasukhavacane. Manaṃ ā bhusaṃ ñāpeti tosetīti manuññaṃ, ñā parimāṇatosananisānesu, assukāro. Hadayaṃ manaṃ gacchati pavisatīti hadayaṅgamaṃ.

Saṃkulādidvayaṃ pubbāparavirodhini pubbāparaviruddhe vākye, yathā –

Yāvajīvamahaṃ monī, brahmacārī ca me pitā;

Mātā ca mama vañjhāsi, aputto ca pitāmaho.

Saṃkulanti jaḷībhavantyanenāti saṃkulaṃ. Kilissante etthāti kiliṭṭhaṃ.

126. Samudāyattharahitaṃ dasadāḷimādivākyaṃ [dasa dāṭhimāni ṭhaḷapūpā kuṇḍa’ majājinaṃ palālapiṇḍā (nyāyabhāssa 5.2.10 moggallānapañcikāṭīkā 1.1)] asambaddhattā abaddhamiti kittitaṃ kathitaṃ, na bajjhate hadayamatrāti abaddhaṃ, to.

Natthi tathaṃ saccamatrāti vitathaṃ. Pharusādayo vitathasaddaṃ yāva tiliṅgikā.

127. Pajjaddhaṃ saccavacane. Sammāsaddoyaṃ abyayaṃ, sabbaliṅgavibhattivacanesu ca samāno. Na vitathaṃ avitathaṃ. Santesu sādhūsu bhavaṃ saccaṃ. Sata sātacche vā, vajādinā yo, saccaṃ. Tathasaddo bhūtapariyāyo, ‘‘tathena maggena yathātthabhājinā’’ti [tathāgatā jināti (ka.)] payogo. Tathe sādhu tacchaṃ, sādhvatthe yo. Yathātathasaddāpi ca saccatthā aliṅgā. Tabbantā saccavacanavantavācakā sammā saccaṃ yathātathaṃsaddavajjitā sesā avitathādayo tīsu liṅgesu vattanti. Saccaṃsaddo tu aliṅgo. Amarakose pana sammā saccasaddānampi tabbati tiliṅgattaṃ vuttaṃ, yathā – saccaṃ tacchaṃ ritaṃ sammā, amūni tīsu tabbati [amara 6.22]. Yathā – sacco brāhmaṇo, saccā nārī, saccaṃ vippakulaṃ. Idha pana sabbaliṅgavacanavibhattīsu rūpabhedābhāvā sammāsaddassa abyayattaṃ, tiliṅgesvapi rūpabhedābhāvā saccaṃsaddassa aliṅgattañca vuttaṃ. Yathā – sammā vācā, sammā vohāro, sammā vacanaṃ. Saccaṃ brāhmaṇo, saccaṃ nārī, saccaṃ vippakulaṃ. Micchāmusāsaddā pana sabbatrāpi abyayameva bhavanti. Yathā – micchā vācā, micchā vohāro, micchā vacanaṃ. Musā vācā, musā vohāro, musā vacanaṃ.

128. Soḷasa saddamattapariyāye dassetuṃ upajātiṃ ‘‘ravo’’iccādimāha. Ruyate saddāyateti ravo, ru sadde. Nadanaṃ nādo, nirattho nādo ninādo, nada abyattasadde. Evaṃ ninado, rassattameva viseso. Sappati uccārīyatīti saddo. Ghusa sadde, pātubhāvo ghoso nigghoso. Nadanaṃ nādo. Dhana sadde, dhanīyatīti dhani. Nigghoso ca nādo ca dhani ca nigghosanādadhanayo. Ravo eva rāvo. Ārāvoti upasaggena padaṃ vaḍḍhitaṃ. Tathā saṃrāvavirāvaāravā. Ghusanaṃ ghoso. Ārāvo ca saṃrāvo ca virāvo ca ghoso ca āravo cāti dvando. Su savane, suyyateti suti. Sarati suyyamānataṃ gacchatīti saro. Nissanati etenāti nissano, sana sambhattiyaṃ nipubbo. Saro ca nissano cāti dvando.

129. Visajjīyate na laggīyate semhādīhīti visaṭṭho. Manitabbanti mañju, ju, mana ñāṇe, suṇantānaṃ vā manaṃ rañjetīti mañju, u, na ralopo. Sukheneva vijānitabbattā viññeyyo. Hitasukhanipphādanato sotabboti savanīyo. Bahiddhāparisā aṅgulimattampi na visarati na gacchatīti avisārī, tassīlatthe ṇī, vividhena vā na saratīti avisārī, chinnassarānaṃ viya dvedhā na hotītyattho. Vindyate labbhateti bindu, vassa bo, niggahītāgamo, u ca, vaṭṭattā vā bindu, imasmiṃ pakkhe pabbajjādinā rūpasiddhi. Pañcannaṃ ṭhānagatīnaṃ dūraṭṭhānato jātattā gambhīro. Punappunaṃ nādo ninnādo, kriyābhikkhaññattā dvittaṃ, assa i, niggahītāgamo, so ettha atthīti ninnādī. Iccevaṃ bhagavato aṭṭhaṅgiko saro hoti.

130. Khaggādīnaṃ tiracchānagatānaṃ rutaṃ vassitantyuccate. Ru sadde, rutaṃ. Vassa sadde, vassanaṃ ravanaṃ vassitaṃ.

Kolāhalādidvayaṃ bahūhi sambhūya kate abyattasadde. Kula saṅghāte [saṅkhyāne (ka.)], kolanaṃ kolo, ekībhāvo, taṃ āhalati vindatīti kolāhalo. Karoti hiṃsati madhuranti kalo, taṃ halatīti kalahalo. Hala vilekhane.

Tikaṃ gāyane. Ge sadde, getabbaṃ gītaṃ gānaṃ gītikā ca. Sabbatra bhāvasādhanaṃ.

131. Tantikaṇṭhoṭṭhitā [amara 7.1] usabhādayo satta sarā. Chajjādayo tayo gāmā samūhātyattho. Vuttañca ‘‘gāmo nāma sarasamūhassa sandhāna’’nti. Manussalokavādanavidhinā ekekassa sarassa vasena tayo tayo mucchanā katvā ekavīsati mucchanā, devalokavādanavidhinā pana samapaññāsa mucchanā vadanti. Tattha hi ekekassa sarassa vasena satta satta mucchanā, antasarassa ca ekāti samapaññāsa mucchanā āgatā, teneva sakkapañhasuttasaṃvaṇṇanāyaṃ ‘‘samapaññāsa mucchanā mucchitvā’’ti [dī. ni. aṭṭha. 2.345] pañcasikhassa vīṇāvādanaṃ dassentena vuttaṃ. Muccha mohasamussayesu, yu, mucchanā. Yathā kamena vīṇā vādituṃ sakkā, evaṃ sajjanāhi mucchanaṭṭhānāni ekūnapaññāsātyattho. Ekekassa sarassa satta satta ṭhānāni. Yato sarassa mandatāravavatthānaṃ hoti, tena ekūnapaññāsa ṭhānāni. Iccetaṃ saramaṇḍalaṃ sarasamūho.

132. Sarādīnaṃ nāmasarūpappabhedaṃ dassetumāha ‘‘usabho’’ccādi. Isa gatiyaṃ. Isati cittaṃ pavisatīti usabho, abho, issu ca. ‘‘Usa dāhe’’ti vā dhātvattho. Yasmā pana so saro usabho viya nadati, tasmā usabhoti vuccati. Dhīmantehi gīyateti dhevato, vaṇṇavikāro, vattaṃ.

Nāsaṃ kaṇṭhamuro tāluṃ,

Jivhaṃ dante ca nissito;

Chadhā sañjāyate yasmā,

Tasmā chajjo sa uccate [cintāmaṇiṭīkā 7.1].

Gandhaṃ lesaṃ aratīti gandharo, rassassa dīghatte gandhāro cetyaññe [aññesamapīti (pāṇini 3.137) dīgho (cintāmaṇiṭīkā 7.1)], gandhārā nāma janapadā, tehyayaṃ gīyateti gandhāro, ṇo. Majjhe layavisese bhavo majjhimo. Pañcannampi dhevatādīnaṃ pūraṇo pañcamo, (pañcannaṃ vā mahābhūtānaṃ pūraṇo pañcamo.) [( ) etthantare pāṭho adhiko viya dissati] Nissesato sīdanti sarā yasminti [yasmāti (ka.) – sadato adhikaraṇe ghau (cintāmaṇiṭīkā 7.1)], ṇo. ‘‘Nisīdanti sarā yasmiṃ, nisādo tena hetunā’’ti hi vuttaṃ. Ete satta sarāti gaditā kathitā.

133-135. Usabhādayo ye nadanti, te dassetumāha ‘‘nadanti’’ccādi. Usabhaṃ nāma saraṃ gāvo nadanti. Tathā dhevataṃ turaṅgā assā, chajjaṃ mayūrā sikhaṇḍino, gandhāraṃ ajā, majjhimaṃ koñcā sakuṇavisesā, pañcamaṃ parapuṭṭhādī kokilādayo, nisādaṃ vāraṇā hatthino nadanti. Vuttañca nāradamuninā

‘‘Chajjaṃ nadati mayūro, gāvo nadanti usabhaṃ;

Ajo roti ca [ajāvikā tu (ka.)] gandhāraṃ, koñcā nadanti majjhimaṃ.

Pupphasādhārane kāle, kokilo roti pañcamaṃ;

Asso tu dhevataṃ roti, nisādaṃ roti kuñjaro’’ti.

Mayūrādayopi sabbe ime sattā samadā [santo (ka.) ete ca samadā pañcamaṃ gāyanti (cintāmaṇiṭīkā 7.1)] pañcamaṃ nadanti.

Chajjo gāmo, majjhimo gāmo, sādhāraṇo gāmoti tayo gāmā. Tatra vīṇādaṇḍaṃ vibhāgaṃ katvā adhobhāgassa ‘‘chajjagāmo’’ti saññā, majjhabhāgassa ‘‘majjhimagāmo’’ti, uparibhāgassa ‘‘sādhāraṇagāmo’’ti saññā. Kiṃ pana gāmabhede kāraṇaṃ? Yasmā ekasseva sarassa gāmantare bhedo, taṃbhede gāmānampibhedo. Māghaṭīkāyaṃ pana sādhāraṇagāmaṭṭhāne gandhāragāmo kathito, ekekasmiñca gāme satta satta mucchanā. Idha pana usabhādīsu sattasu saresu paccekaṃ tisso tisso mucchanā kathitā. Kiṃkāraṇā? Idha manussalokavādanavidhinā, tattha ca devalokavādanavidhinā kathitattā tatheva ṭhānāni satta satteva labbhareti. Yathā usabhādīsu tesu yathāvuttesu saresu paccekaṃ ekekasmiṃ sare tisso tisso mucchanā siyuṃ, tatheva ṭhānānipi satta satteva labbharetyattho.

136. Sarānaṃ gāmesu bhinnasutittaṃ dassetumāha ‘‘tisso’’iccādi. Usabhassa sarassa tārakalamandavasena tisso sutiyo. Dhevatassa sarassa tāra mandavasena duve. Chajjassa tārakala manda kākalīvasena catasso. Gandhārassa ca tathā. Majjhimassa tārakala kākalīvasena tisso. Pañcamassa kala kākalīvasena duve. Nisādassa tārādivasena catasso sutiyo. Iccevaṃ sattasu saresu kamato sampiṇḍitā dvāvīsati sutiyo siyuṃ. Māghaṭīkāyaṃ pana aññathā sutibhedo vutto. Vuttañhi tattha –

‘‘Catussuti suviññeyyo, majjhimo majjimaṭṭhito;

Dvissuti cāpi gandhāro, tissuti usabho tathā.

Chajjo catussuti ñeyyo, nisādo dvissutī tathā;

Catussuti dhevato tu, pañcamo tissutī mato’’ti.

Sabbametaṃ nāṭakasatthato gahetabbaṃ.

137. ‘‘Uccatare’’tyādinā sutibhede sarūpato dasseti. Uccatare rave atyuccadhanimhi tāro, tārayati bodhayatīti tāro. Abyatte abyattakkhare madhure sutisukhe kalo, kala made. Gambhīre dhanimhi mando. Madi thutimodamadamohasupanagatīsu. Mandayate bujjhatenenāti mando.

Tārādayo tayo vāccaliṅgattā tīsu. Tāro dhani, tārā vāṇī, tāraṃ rutaṃ iccādi. Abyattamadhurasaddo kalo. Tatra kale sukhume kākalīsaddo, īpaccayanto, īsaṃ kalā vāṇī kākalī nāma, saddoyamīsattho. Kriyādisamatāti gītavāditapādanyāsādikriyānaṃ, kālassa ca samattaṃ layo nāma, laya sāmyagatīsu, ādhāre apaccayo, sabbābhinayānampi sāmyaṃ layoti keci.

138. Dvayaṃ vīṇāyaṃ. Vi janane, to, īṇattaṃ, vīṇa veṭhaneti vā dhātu, ā, vīṇā. Valla saṃvaraṇe, vallate dhanivisesaṃ, ṇvu, vallakī, nadādi. Vipañcītipi vīṇāya nāmaṃ. Vipañcayatīti vipañcī [vipañcayati vitthārayatisaddaṃ (cintāmaṇiṭīkā 7.3)], nadādi.

vīṇā sattatantī sattahi tantīhi visiṭṭhā parivādinī nāma, parito vadatīti parivādinī, inī. Vīṇādayo cattāropi vīṇāsāmaññavācakā icceke, tesaṃ mate saddassa catunnampi itthiliṅgatthadīpakatā viññeyyā, tathāpi amarakosena [amara 7.3] virujjhanato tesaṃ mataṃ na gahetabbaṃ.

Kaṭṭhādīhi doṇisaṇṭhānena kataṃ vajjabhaṇḍaṃ vīṇāya pokkharo nāma, poseti vaḍḍheti saddeti pokkharo, kharo, vuddhi, vaṇṇavikāro ca. Du gamane, ṇi, doṇi. Kakubho, pasevakotipi pokkharassa nāmāni. Kaṃ vātaṃ kubhati bandhatīti kakubho. Pasibbanti tamiti pasevako.

Dvayaṃ pokkharaveṭhake cammani. Vīṇābhāvaṃ upagacchati yenāti upavīṇo. Veṭhati pokkharanti veṭhako, ṇvu.

139. Ātatādipañcakaṃ pañcaṅgikatūriyassa nāmāni.

140. Cammāvanaddhesu cammena bandhanīyesu bheriyādīsu majjhe talekekayutaṃ ekekena talena yuttaṃ kumbhathuṇadaddarikādikaṃ tūriyaṃ ātataṃ nāma, ātanotīti ātataṃ, tanu vitthāre. Mahatīādivīṇāvisesopi [‘‘mahatī’’ti nāradassa vīṇā (saddakappaddume)] ātatamevāti ‘‘cammāvanaddhesū’’ti visesanaṃ kataṃ. Kumbhasaṇṭhānattā kumbho ca taṃ thunanagarasambhūtattā thunañceti kumbhathunaṃ. Tadeva kumbhathuṇaṃ, atha vā thu abhitthave, kammani ṇo. Kumbho ca so thuṇo ceti kumbhathuṇo, thuṇa pūraṇeti vā dhātvattho. Dara vidāraṇadāhesu, dvebhāvo, pubbassikāro ca, daddarasaddaṃ karotīti vā daddarikā.

141. Ubhayatalaṃ murajādikaṃ tūriyaṃ vitataṃ nāma, visesena saddaṃ tanotīti vitataṃ, sabbavinaddhaṃ sabbapassesu, pubbapacchābhāgesu ca pariyonaddhaṃ paṇavādikaṃ, ādinā caturassaālambaragomukhīādayo ātatavitataṃ nāma, ‘‘cammapariyonaddhaṃ hutvā tantibaddhaṃ ātatavitata’’nti hi vuttaṃ. Paṇa byavahārathutīsu, paṇīyatīti paṇavo, avo.

142. Vaṃsasaṅkhādikaṃ susiraṃ nāma, randhaṃ susiraṃ, taṃyogā susiraṃ. Vana, sana sambhattiyaṃ, so, vaṃso. Sama upasamakhedesu, kho, saṅkho. Sammatāḷādikaṃ accantaṃ pīḷanato, analasaṃyogato vā dravībhūtaṃ puna ghanāyateti ghanākhyaṃ. Hana hiṃsāyaṃ, kammani ṇo, hassa gho. Ghanabhāvena samaṃ bhavatīti sammaṃ, daṇḍādīhi tāḷitabbato tāḷaṃ, taḷa tāḷane, sammañca taṃ tāḷañceti sammatāḷaṃ. Ādinā kaṃsatāḷasilātāḷādīnaṃ gahaṇaṃ. Tattha sammatāḷaṃ nāma kaṭṭhamayatāḷaṃ. Kaṃsatāḷaṃ nāma lohamayaṃ. Silāya ca ayopaṭṭena ca vādanatāḷaṃ silātāḷaṃ.

Catukkaṃ ātatādīnaṃ nāmaṃ. Ā samantato tujjate tāḷīyateti ātojjaṃ. Vaṃsādikepi mukhavāyunā ātojjanamattheva. Vādayanti dhanayanti tanti vādittaṃ vāditañca, itto, to ca. Vādayanti tanti vajjaṃ, yo.

143. Dvayaṃ bheriyaṃ. Bhāyanti sattujanā etenāti bheri, ri. Ubha pūraṇe, ubhanaṃ ubhi. ‘‘Dunda’’iti saddena ubhi yatra sa dundubhi. Pumitthiyamete dve [serī thī, dundubhi pumā (amara 7.6)]. Dvayaṃ mudiṅge. Mudaṃ modaṃ iṅgati gacchati yenāti mudiṅgo. Murā asurā jāto murajo.

Assa murajassa bhedā visesā āliṅgaṅkyoddhakā bhavanti. Vuttañca –

‘‘Haritakyākati tvaṅkyo,

Yavamajjho tatho’ddhako;

Āliṅgyo ceva gopuccho,

Ākatyā sampakittito’’ti [cintāmaṇiṭīkāyampi].

Āliṅgyateti āliṅgo, ṇo. Ucchaṅke bhavo akyo. Uddhaṃ katvā ekena mukhena vādanato uddho santo kāyati saddāyatīti uddhako, uddhasaddoyaṃ tiliṅgiko. Uggacchatīti uddho, to, gamissa do, nerutto. Yo tu uparipariyāyo uddhaṃsaddo, so abyayameva.

Tiṇavādīni cattāri paṇavassa nāmāni. Tanu vitthāre, avo, assa ittaṃ, ṇattañca, tiṇavo. Mā māne sadde ca, ‘‘ḍiṇḍi’’iti māyate saddāyateti ḍiṇḍimo, ṇo.

144. ‘‘Ālamba’’iti saddāyateti ālambaro. ‘‘Ālambaro tūriyarave, gajendānañca gajjite’’ti [amara 23.167] hi amarakosa nānatthasaṅgahesu.

Vīṇādīnaṃ vādanakaṭṭhakuṭilādikaṃ koṇo, kuṇyate saddāyatenenāti koṇo, ṇo. ‘‘Dadda’’iti saddaṃ karotīti daddari, daddati vā saddavisesena pariṇamatīti daddari, ri. ‘‘Paṭa’’iti saddaṃ jahātīti paṭaho, paṭaṃ hantīti vā paṭaho. Hana hiṃsāgatīsu, kvi. Apare maddalādayo bherippabhedā. ‘‘Madda’’iti saddaṃ lātīti maddalā, lā ādāne, a. ‘‘Mandalā’’tipi pāṭho, mandaṃ saddaṃ lātīti mandalā. Ādinā ḍamaruādayopi bherippabhedā viññeyyā.

145. Janappiye janehi piyāyitabbe vimaddoṭṭhe vilepanakuṅkumādīnaṃ, nānāgandhadabbānañca vimaddanobbhūte parimalo bhave, parimajjati pavattayatyāsayanti, a, nerutto, mala, malla dhāraṇe vā. Parimalyate dhārīyateti, ṇo. Vimaddaggahaṇena vāpikūpādino [vimaddagandhādino (ka.)] nirāso, janaggahaṇena makkhikādino. So parimalo gandho dūragāmī atinihārī atidūrapātī āmodo vuccate, āmodante anena, ṇo. Ito paraṃ iṭṭhagandhādayo vissasaddapariyantā tīsu liṅgesu vattante.

146. Catukkaṃ iṭṭhagandhe. Iṭṭho gandho iṭṭhagandho, atha vā iṭṭho gandho assa iṭṭhagandho. Suṭṭhu rabhanti tussantyanenāti surabhi, i. Sundaro gandho assa sugandho, sugandhi ca, antassikārādeso.

Dvayaṃ duggandhe. Pūti gandho assa, pubbe viya ikārādeso, kammadhārayasamāsaṃ assatthyatthepi kattumicchanti, pakriyālāghavatthaṃ bahubbīhiyeva nyāyoti. Duṭṭhu gandho assāti duggandho, tena vuttaṃ kaccāyanena – ‘‘kammadhārayamantatthiyehi bahubbīhi laghutaro’’ti. Aññe tu lāghava’manādaramānā icchanteva mantatthiyaṃ. Duvidho vā vāccadhammo lahu garu ca, tatra bahubbīhinā lahu, kammadhārayamantatthiyenagaru. Kiñca bahubbīhinā atisāyanādyattho na gamyateti avassaṃ tappaṭipādanāya kammadhārayapubbako mantatthiyeva daṭṭhabbo.

Dvayaṃ citādhūmādigandhe. Visa vippayoge, so. Āmassa vasādivatthuno gandho taṃyogā, i, yaṃsaddo tassa napuṃsakattadīpako.

147. Kuṅkumādayo cattāro catujjātigandho nāma. Kuka, vaka ādāne, umo, niggahītāgamo ca, kuṅkumaṃ, lohitacandanaṃ, yaṃ ‘‘kasmīraja’’nti vuccati, kamissa vā kuṅkādeso, kuṅkumaṃ. Yu missane, yu, yavanaṃ, tassa pupphaṃ yavanapupphaṃ, devakusumaṃ, yavanadese jātaṃ pupphanti vā yavanapupphaṃ. Yaṃ ‘‘lavaṅga’’ntipi vuccati, yaṃ pupphaṃ nuhīpupphasamānaṃ. Tagi gatyattho daṇḍako dhātu, aro, tagaraṃ, kuṭilaṃ. Taruto jāto turukkho, kho, uttañca, sallakīdavo hi ‘‘turukkho’’ti vutto.

148. Pajjena charasānaṃ nāmāni. Kaṃ pānīyaṃ sevateti kasāvo, avo, atha vā kaṃ savāpetīti kasāvo su savane. Tuvaropi kasāyopi kasāvapariyāyo. Tija nisāne, to, titto, kaṭu. Madhu mādhuriyaṃ, taṃyogā madhuro. Lunāti jaḷattanti lavaṇo, yu. Ambasadde, aro, ittaṃ, lattañca. Kaṭa gatiyaṃ, ṇvu, uttaṃ. Ime cha rasā nāma vuccanti. Tabbati dabbe kasāvādisaddā tīsu liṅgesu vattanti.

149. Dvayaṃ phoṭṭhabbe. Phusitabbo phasso, phoṭṭhabbo ca, tabbo, sassa ṭo, tassa ṭho. Tikaṃ visayimhi. Visayo assa gayhaṭṭhenātthīti visayi. Ukhati gacchati visayeti akkhaṃ, ussattaṃ dvittañca, natthi khaṃ vedanā etthāti vā akkhaṃ, na hi sukhavedanādayo sampayogavasena pañcasu indriyesu uppajjanti, javanādīsu eva pana uppajjantīti tathā vuttaṃ, manindriye tūpacārā [manindriyesupacārā (ka.)] akkhaṃ. Indo attā, tassa liṅgaṃ indriyaṃ, iyo. Nā’nantarena payojakaṃ cakkhādayo byāpārayante, tasmā atthi attā cakkhādīnaṃ payojakoti cakkhādikaṃ liṅgamattano bhavatīti nikāyantarikā. Sayaṃ tikkhamandādibhāve cakkhuviññāṇādīnaṃ tikkhamandādibhāvasambhavato tesu indati paramissariyaṃ karotīti vā indriyaṃ.

Chakkaṃ nayane. Neti attano nissitaṃ puggalanti nayanaṃ, yu. Asu byāpane, asati visayesu byāpī viya bhavatīti akkhi, sassa ko, atha vā akkha byāpanadassanesu, akkhati visayesu byāpībhavati, akkhati vā passati etenāti akkhi. Netīti nettaṃ. Locati passati etenāti locanaṃ. Accha dassanabyāpanesu, i, acchi. Cakkhati assādeti rūpanti cakkhu, u, cakkhati passatīti vā cakkhu.

150. Pañcakaṃ sote. Suṇāti etenāti sotaṃ. Saddo gayhate anenāti saddaggaho. Kara karaṇe, ṇo, kaṇṇo, kaṇṇati suṇāti etenāti vā kaṇṇo, kaṇṇa savane. Suṇāti yenāti savanaṃ, suti ca, yu,ti ca.

Catukkaṃ ghāne. Nasanti etāyāti natthu, thu, ā, nāsā. Ṇvu, aka ca ikāro ca nāsikā. Ghā gandhopādāne, ghāyati gandhopādānaṃ karotīti ghānaṃ, yu, ghāyantyanenāti vā ghānaṃ.

Dvayaṃ jivhāyaṃ. Jīvati etāyāti jivhā, ho, jīva pāṇadhāraṇe. Jīvitanimittaṃ raso jīvitaṃ nāma, taṃ avhāyatīti vā jivhā, vaṇṇalopo. Rasanti etāyāti rasanā, rasa assādane, rasaṃ jānātīti vā rasanā, ñāssa nā, nī naye vā, a.

151. Pajjaṃ sarīre. Sarati gacchati, saranti vā taṃ hiṃsantīti sarīraṃ, īro. Vapa bījasantāne. Vapati kusalākusalabījametthāti vapu, u. Gacchati, gaṇhāti vā kusalākusalametenāti gattaṃ, gamu gatiyaṃ, gaha upādāne vā. ‘‘Attā’’ti abhidhānaṃ, buddhi ca bhavanti etasmāti attabhāvo. Vuṇoti saṃvarati etthāti bondi, vu saṃvaraṇe, di, niggahītāgamo. Vividhaṃ gaṇhāti etthāti viggaho. Diha upacaye, dihati vaḍḍhati ettha kusalākusalanti dehaṃ. Ayaṃ dehasaddo purise pulliṅgevattati. Kucchitānaṃ āyo uppattiṭṭhānanti kāyo. Tanu vitthāre, u, tanu, tanusaddoyaṃ itthiyaṃ. Etthāpi saddo sambandhitabbo. ‘‘Aṅgenāṅgaṃ tanu ca tanunā gāḷhatattena tatta’’nti [uttaramegha 42] hi meghadūte vuttaṃ. Kaḷe retasi varaṃ kaḷevaraṃ, aluttasamāsoyaṃ.

152-154. Chakkaṃ citte. Cintetīti cittaṃ. Ceto ca, nalopo. Manati jānātīti mano. Vijānātīti viññāṇaṃ, yu. Harati attano ādhāranti hadayaṃ, yo, rassa do ca. Mano eva mānasaṃ, sakatthe saṇa.

Cuddasa buddhākhyassa guṇassa nāmāni. Jhāyatīti dhī, jhe cintāyaṃ, jhassa dho, nadādi, dhī, dhāretīti vā dhī, kvi, nadādi, dhī, saṅkhāresu dhīkāro jāyati etāyāti vā dhī, nadādi. Paññāyate etāyāti paññā, a. Bujjhate tāyāti buddhi,ti. Medha hiṃ sāsaṅgamesu, karaṇe a, mi hiṃsāyaṃ vā, dho, medhā. Manati jānātīti mati, muti ca, uttaṃ, munātīti vā muti, muna ñāṇe,ti, muti. Bhū sattāyaṃ, ri, nadādi, bhūrī, bhūsaṅkhāte atthe ramatīti vā bhūrī, kvi, nadādi. Manati jānātīti mantā, anta, ā. Vidati jānātīti vijjā, pabbajjādinā siddhaṃ. Yu missane. Yamati missībhavati ñeyyesūti yoni. Paṭimukhaṃ bhanti upaṭṭhahanti ñeyyā etenāti paṭibhānaṃ, yu. Na muyhati etenāti amoho. Vīmaṃsā vicayo samupekkhā upaladdhi paṭipatti utticetanādīnipi buddhināmāni.

Vipassanādayo nepakkantā pariyāyā paññābhedā paññāvisesā. Tattha vividhaṃ aniccādikaṃ saṅkhāresu passatīti vipassanā, yu. Sammādassanalakkhaṇā sammādiṭṭhi, sā duvidhā lokiyalokuttaravasena. Tattha purimā chabbisuddhippavattikāle, itarā ñāṇadassanavisuddhikāle labbhati. Ādipariyāyena pabhutinā anaññātaññassāmītindriyādayo gahitā. Tattha tattha kāriyesu vicāraṇā. Māna vīmaṃsāyaṃ, so, cittābhogādi. Vicārayate etāyāti vicāraṇā, cara sañcaye, curādigaṇo, yu. Sampajānātīti sampajāno, puggalo, dhammasamūho vā, ñāssa jā, tassa bhāvo sampajaññaṃ, nyassa ño, dvittaṃ, taṃ sātthakasampajaññādivasena catubbidhaṃ. Nissesato pāceti kusaladhammeti nipako, ñāṇī puggalo, tassa bhāvo nepakkaṃ. Dvayaṃ vedanāyaṃ. Vedayatīti vedayitaṃ, vida anubhavane, curādittā ṇayo, to, ikārāgamo ca. Vedayatīti vedanā, yu.

155. Pañcakaṃ vitakke. Takka vitakke. Takketi sampayuttadhamme ārammaṇaṃ abhiniropetīti takko. Vitakkoti upasaggamattameva viseso. Saṅkappanti pabhavantyanenāti saṅkappo, ṇo, kappa vitakke, kappa sāmatthiye vā, bhūvādi, saṅkappayanti pabhavantyanenāti vā saṅkappo, kappa vitakke, curādi. Apa pāpuṇane, appeti sampayuttadhamme pāpeti ārammaṇanti appanā, yu, ā. Ūha vitakke. Ūhantyanenāti ūho. Takkaūhasaddā cettha ajjhāhāravācakāpi bhavanti, ajjhāhāraṃ nāma ūnapūraṇatthamadhikappabhedāharaṇaṃ [madhikopādānaṃ (cintāmaṇiṭīkā)]. ‘‘Ajjhāhāro takka ūhā’’ti [amara 5.3] hi amarakose vuttaṃ. Dvayaṃ jīvitindriye. Ayaiti gamanattho daṇḍako dhātu. Ayati addhānaṃ gacchati yenāti āyu, ṇu, eti etenāti vā āyu, i gatimhi, ṇu, isse, e aya. Jīvanti anenāti jīvitaṃ, jīva pāṇadhāraṇe.

Catukkaṃ samādhimhi. Nānālambaṇavisāraṇābhāvato ekaṃ aggaṃ ārammaṇametassāti ekaggaṃ, cittaṃ, ‘‘aggasaddo cettha ālambaṇavācako’’ti hi saddhammaṭīkāyaṃ vuttaṃ, tassa bhāvo ekaggatā, ekaṃ vā ārammaṇaṃ ajati gacchatīti ekaggaṃ, tassa bhāvo ekaggatā. Kāmacchandaṃ sametīti samatho, tho, samu upasame, ‘‘samādhi kāmacchandassa paṭipakkho’’ti [pārā. aṭṭha. 1.11; dha. sa. aṭṭha. 160] hi vuttaṃ. Vikkhipanaṃ nānārammaṇaperaṇaṃ vikkhepo, so natthi etthāti avikkhepo. Ekārammaṇe suṭṭhu ādhānaṃ samādhi, saññāyami, nānālambaṇavikkhepavasappavattaṃ adhisaṅkhātaṃ cittabyadhaṃ sametīti vā samādhi, nerutto.

156. Pajjena vīriyassa nāmāni. U dukkhalābhaṃ, uddhaṃ vā sahati khamatīti ussāho, ṇo. Ā bhuso kāyaṃ, cittañca tāpetīti ātappo [ātāpo (?) abhidhānappadīpikāṭīkā 1135 gāthāyaṃ passitabbaṃ], tapa santāpe. Līnaṃ cittaṃ paggaṇhāti ukkhipatīti paggaho. Attano nissayaṃ paramatthaṃ gaṇhāpetīti vā paggaho. ‘‘Pasaddo paramatthepī’’ti hi ekakkharakose vuttaṃ. Vāyamanti yenāti vāyāmo, vāyama ussāhane, atha vā vaya gamanattho daṇḍako dhātu, vayati sabbakālanti vāyāmo, amo, vāyo viya sadā amati gacchatīti vā vāyāmo. Paraṃ paraṃ ṭhānaṃ akkamatīti parakkamo, paraṃ paccanīkabhūtaṃ kosajjaṃ akkamatīti vā parakkamo. Padahati yenāti padhānaṃ, yu. Dahassa dho, daha bhasmīkaraṇe [papubbadhādhātunā sādhetabbaṃ maññe]. Vīre sādhu, vīrānaṃ vā kammaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, īra gatiyaṃ, īhati eti vā yāya subhāsubhaphalanti īhā, īha ceṭṭhāyaṃ, i vā gatimhi, pacchime hapaccayo, uddhaṃ yanti yenāti uyyāmo, amo. Tiṭṭhati ettha subhāsubhaphalanti dhiti,ti, ṭhā gatinivattiyaṃ.

157. Pajjena vuttapariyāyassa vīriyassa cattāri aṅgāni dasseti. Tacādīnaṃ tiṇṇaṃ avasissanaṃ avasesatā maṃsalohitehi avadhibhūtehi, maṃsalohitānaṃ pana sussanaṃ sukkhatā. Etāni cattāri adhiṭṭhānavasappavattāni vīriyassa aṅgāni kāraṇāni honti. Aṅga gamanattho daṇḍako dhātu. Aṅgati siddhiṃ gacchati vīriyaphalametehīti aṅgāni. Taca pālane, ṇo, taco. Naha bandhane āru. Nhārūtipi pāṭho. Tattha nantassa lopo. Sisa asabbappayoge, yu, dvittaṃ. Asati khepeti addhānanti aṭṭhi,ti, napuṃsake, nerutto, ā bhuso tiṭṭhati etenāti vā aṭṭhi, i. Mana ñāṇe, so, nassa niggahītaṃ, maṃsaṃ. Ruha janane, ito, lattaṃ, lohitaṃ.

158. Asājhasādhanepi yassā vasena uyyāmo, sā adhimattehā adhikasattiyuttā īhā ussoḷhī nāma, u pabalaṃ dukkarakammaṃ sahati yāyāti ussoḷī, sahassa soḷho, nadādi, ussāhānaṃ ūhāti vā ussoḷī, yathā ‘‘padaṭṭhāna’’nti, ākārasso, hassa ḷo, ūlopo, nadādi, vāyāmamattepi. Dvayaṃ satiyaṃ. Sarati, saranti vā tāya, saraṇamattameva vā esāti sati,ti, pamādaṃ vā sarati hiṃsatīti sati. Anu punappunaṃ sati anussati, upasaggamattameva vā viseso, dvepi itthiyaṃ.

Dvayaṃ lajjāyaṃ. Laji pīḷe, kātantadhātu. Lajja lajjane, moggallānadhātu, lajjati pāpāti lajjā, a. Hirī lajjiyaṃ, i. Hiriyati pāpāti hirī. Samānā tulyatthā dve. Dvayaṃ ottappe. Ottappati bhāyati pāpatoti ottappaṃ, tapa bhaye avapubbo. Pāpato bhāyati sīlenāti pāpabhīru, puggalo, cittaṃ vā, tassa bhāvo tathā.

159. Pajjaddhena upekkhāya vedanāya nāmāni. Majjhatte majjhattasabhāve pavattā majjhattikā. Dvinnaṃ vedanānaṃ samīpe pavattā ikkhā anubhavananti upekkhā, ikkha dassane. Adukkhā ca sā asukhā ceti adukkhamasukhā, makāro padasandhikaro.

Dvayaṃ manasikāre. Bhavaṅgavasena pavattassa cittassa ābhujanato āvaṭṭāpanato cittābhogo. Pālanajjhohārattho cettha bhujadhātu āvaṭṭanattho āpubbattā, idaṃ pana vīthijavanapaṭipādake sandhāya vuttaṃ, cittassārammaṇe ābhujanaṃ pavattanaṃ vā cittābhogo, idaṃ pana ārammaṇapaṭipādakavasena vuttaṃ. Bhavaṅgamanato visadisaṃ manaṃ karotīti manakkāro, karaṇaṃ vā kāro, manasmiṃ kāro manakkāro. Ettha ca paṭhamavikappena dve paṭipādakā vuttā, pacchimena tu itaro.

Dvayaṃ adhimokkhe. Muca mocane, adhimuccanaṃ ‘‘idamevā’’ti sanniṭṭhānakaraṇaṃ adhimokkho. Nicchayanaṃ niṇṇayanaṃ nicchayo, caya gamanattho daṇḍako dhātu, cassa dvittaṃ, chattaṃ, ni bhusaṃ chedanaṃ vā nicchayo, chidi dvidhākaraṇe, issattaṃ, dassa yo, asarūpadvittaṃ.

160. Pajjaddhaṃ dayāyaṃ. Daya dānagatihiṃsārakkhaṇesu. Dayati paradukkhaṃ, attasukhañca hiṃsatīti dayā, a. Kapi calane, anu punappunaṃ kampeti attādhārassa cittanti anukampā. Kaṃ sukhaṃ rundhatīti karuṇā, rudhi āvaraṇe, dhassa ṇo, atha vā karonti attānamadhīnametāyāti karuṇā, yu, ā, karuṇā, sā eva kāruññaṃ. Anuddayāti upasaggena padaṃ vaḍḍhitaṃ.

Pajjaddhaṃ viratiyaṃ. Ramu uparame vipubbo, viramaṇaṃ veramaṇī, yu, nadādi, veraṃ maṇati vināsetīti vā veramaṇī. Viramaṇaṃ virati,ti. Dūrato viramaṇaṃ ārati.

161. Catukkaṃ khantiyaṃ. Titikkhanaṃ khamanaṃ titikkhā, tija khantiyaṃ, kho, dvittaṃ, kattādi, ā. Khamanaṃ sahanaṃ khanti,ti. Khamate khamanaṃ, khamā ca, khamu sahane. Dvayaṃ mettiyaṃ. Mida snehe, mijjati sinehatīti mettā, ta, ā. Metti,ti. Atha vā mitte bhavā mettā, metti ca.

Pajjaddhaṃ diṭṭhiyaṃ. Dassīyate dassanaṃ, disa pekkhane, yu. Dassanaṃ diṭṭhi. Labha lābhe,ti, laddhi, micchādiṭṭhiyameva. Sesā tu ubhayatra. Ṭhitapakkho siddhanto [ṭhito pakkho siddhanto, pubbapakkhaṃ nirasya siddhapakkhaṭṭhāpane iti bhāvo (cintāmaṇiṭīkā)], siddho anto anenāti viggaho. Samantato ayanaṃ gati samayo.

162. Dohaḷantaṃ taṇhāyaṃ. Tasa pipāsāyaṃ, yāya tasanti, sā taṇhā, ṇho. Iṇamhi tasiṇā. Eja kampane, ejā. Saṃsārato nissaritumappadānavasena jālasadisattā jālinī, upamāne inī. Visa pavesane, sabbatra visatā patthatāti visattikā, sakatthe ṇiko. Chanda icchāyaṃ, chandanaṃ chando, kattukamyatāpi. Tesu tesvārammaṇesu ākulībhūtattā jaṭā viyāti jaṭā. Kamu icchāyaṃ,ti, nikanti. Isu icchāyaṃ, a, issa ā, āsā. Sivu tantasantāne, bhavādīhi bhavādayo sibbatīti sibbinī, a, inī. Satte bhavaṃ netīti bhavanetti,ti.

163. Jhecintāyaṃ, ārammaṇābhimukhaṃ jhāyatīti abhijjhā, ā. Vana sambhattiyaṃ, vanati yena so vanatho, tho. gatiyaṃ, vāti ārammaṇanti vānaṃ, yu. Lubha icchāyaṃ, lubbhanaṃ lobho, ṇo. Ranja rāge, rajjanaṃ, rajjanti vā yena so rāgo, ṇo. Laya gatiyaṃ, ā punappunaṃ layatyārammaṇesūti ālayo, punappunaṃ layati saṃsilesati yenāti vā ālayo. ‘‘Layo vināse saṃsilese, sāmye toriyattikassa ce’’ti nānatthasaṅgahe. Piha icchāyaṃ, curādi, a, pihayati yāyāti pihā. Cittassa nānārammaṇesu vibbhamakaraṇato manaso ratho iva manoratho, mano eva ratho viyāti vā manoratho. Isu icchāyaṃ, a, sassa cchādeso. Lasa kantiyaṃ, abhimukhaṃ katvā lasati yenāti abhilāso, ṇo. Kamu icchāyaṃ, ṇo, kāmo. Duha papūraṇe, duhanaṃ doho, taṃ lātīti dohaḷo, duṭṭhaṃ hadayametenāti vā dohaḷo, hadayassa haḷo, hala kampane dvisaddūpapado, dvīhi halati kampatīti vā dohaḷo, a, dvissa do, lassa ḷo. Dve hadayā assa paramatthassāti vā dohaḷo. A, dvissa do, hadayassa haḷo, dassa ḷo vā, yalopo, icchāvisesattepi dohaḷassa sāmaññavatticchāya niddeso.

Ataṇhāsabhāvampi ruciṃ ālambaṇicchāsabhāvasāmaññena idheva vattumāha ‘‘ākaṅkhātu’’iccādi. Kaṅkha icchāyaṃ, a. Ruca rocane, rocanaṃ kattukāmatā, i, ruca dittiyaṃ vā, ruci. Kattukāmateva. ruci adhikā lālasā nāma, lasa kantiyaṃ, punappunaṃ, atisayaṃ vā lasatīti lālasā, dvittaṃ, assā. ‘‘Yācanāyaṃ mahicchāyaṃ [taṇhātireke yācanāyaṃ (cintāmaṇiṭīkā 7.28)], ussukke lālasā dvisū’’ti ruddo.

164. Tikaṃ virodhe. Pāyena vīresu bhavaṃ veraṃ, paṭighapāpesupi. Rudha paṭighāte, virujjhanaṃ virodho. Disa appītiyaṃ, viddesanaṃ viddeso.

Rosantaṃ kodhe. Dusa appītiyaṃ, dussanaṃ doso. Ārammaṇe paṭihaññatīti paṭighaṃ, hana hiṃsāyaṃ, paṭighasaddoyaṃ pulliṅge vā bhavati. Kudha kope, kujjhanaṃ kodho. Āgantvā haññatīti āghāto. Kupa kope, kuppatīti kopo, kopayati vā cittanti kopo. Rusa rosane, rusanaṃ dussanaṃ roso.

Dvayaṃ parānatthacintane. Byāpajjati vinassati cittametenāti byāpādo, paṭighepi. Pada gatimhi. Parasampattīsu nābhiramatīti anabhirati, ramu ramaṇe,ti.

165. Dvayaṃ upanāhe. Naha bandhane, punappunaṃ, upagantvā vā nayhati cittanti upanāho. Bajjhati veramanenāti baddhaveraṃ. Dvayaṃ soke. Suca soke, ṇo, sucanaṃ soko. Sucate socanaṃ.

Tikaṃ rudite. Rudi assuvimocane, sabbatra bhāve to. Kadi avhāne, rodane ca, tapaccayassa aṇṇādese ruṇṇaṃ. Dvayaṃ paridevane. Devanaṃ sokena vilāpo, punappunaṃ, samantato vā devo paridevo, pariddavo ca.

166. Tikaṃ bhaye cittutrāsasaṅkhāte. Sabbatra bhāvasādhanaṃ. Bhī bhaye, bhāyanaṃ bhīti,ti. Bhayaṃ, ṇo. Tasa ubbeje, uttasate uttāso, ṇo. Dvayaṃ mahati bhaye. Bhīruno idaṃ bheravaṃ, ṇo. Mahantañca taṃ bhayajanakattā bhayañcāti mahabbhayaṃ. Mahābhayantipi pāṭho.

167. Pajjaṃ bhāyitabbasāmaññe. Bheravasaddoyaṃ sāmaññavācakopi atthīti idha niddeso. Bhāyati yasmāti bhiṃsanaṃ, so, yu, bindāgamo. Bhāyati yasmāti bhīmaṃ, mo. Dara vidāraṇe, darīyatīti dāruṇaṃ, uṇo. Bhāyati yasmāti bhayānakaṃ, ṇvu, anakādeso. Ghura bhīme, ghurati bhiṃsatīti ghoraṃ, ṇo. Paṭivattati bhayaṃ cittutrāso yasmāti paṭibhayaṃ. Bhāyati yasmāti bhesmaṃ, smapaccayo. Bhayaṃ karotīti bhayaṅkaraṃ, aluttasamāsoyaṃ. Ime nava bheravādayo bhayabheravādihetumhi dabbe visesanabhāvena vattante, tadā tīsu liṅgesu, sāmaññena tu napuṃsake.

168. Dvayaṃ parābhyudayāsahane. Issa issatthe, issa issāyanti vā dhātvattho, issati santesupi guṇesu vacasā, manasā vā dosāropanaṃ karotīti issā, a. Ussuya [usūya (?)] dosāvikaraṇe. Tikaṃ macchere. Masu āmasane, ccheraccharapaccayā, maccharameva macchariyaṃ, sakatthe iyo, atha vā masuiccetassa pāṭipadikassa sussa ṇamhi ccheraccharā, masu maccheretipi dhātu.

Tikaṃ aññāṇe. Mūha vecitte, muyhanti tena sampayuttadhammā, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Vida ñāṇe, na vidatīti avijjā. Na vijānātīti aññāṇaṃ. Tikaṃ māne. Bhūtenābhūtena vā parato ukkaṃsakappanena cetaso unnati māno, yathā ‘‘sūro atthavāha’masmi sīlavā buddhisampanno’’ti [avehi bhalavā asmi, sīlavā buddhisaṃyuto (cintāmaṇiṭīkā 7.22)]. Māna pūjāyaṃ, curādi, a. Dhāraṇattho dhādhātu, karotyatthe vipubbo, seyyādibhāve attānaṃ vidadhāti yāya sā vidhā, tīsu. Uddhaṃ namati yāya sā unnati, itthiyanti.

169. Dvayaṃ uddhacce. Hana gatiyaṃ, uddhaṃ uddhaṃ hanati gacchatīti uddhato, to, hanassa dho, asarūpadvittaṃ, cittaṃ, uddhatassa bhāvo uddhaccaṃ. Dhāva gatiyaṃ, uddhaṃ dhāvati cittametenāti uddhavaṃ, a, rasso.

Tāpādipañcakaṃ kukkucce. Tapa, dhupa santāpe, tapati cittametenāti tāpo, ṇo. Kucchitaṃ karotīti kukkutaṃ, cittaṃ, taṃsamaṅgī vā, tassa bhāvo kukkuccaṃ. Pacchā tapati etenāti pacchātāpo. Anu pacchā tapati yena so anutāpo. Sara gatiyaṃ, virūpena pati punappunaṃ sarati cittametenāti vippaṭisāro, tassa ṭo.

170. Pajjaṃ vicikicchāyaṃ. Likha lekhane, manaṃ vilekhati dvidhākaraṇavasenāti manovilekho. Diha upacaye. Idha pana saṃpubbattā saṃsaye, karaṇe ṇo. saye, idha saṃpubbattā kaṅkhāyaṃ, sabbatrevaṃ. ‘‘Kathamida’’miti kathayati yāya sā kathaṃkathā. Kita rogāpanayane, chapaccayo, dvittādi, vigatā cikicchā ñāṇappaṭikāro etāyāti vicikicchā. Ila gatikampanesu, dvidhā ilati cittametenāti dveḷhakaṃ, hapaccayo, sakatthe ko ca. Kaṅkha vicikicchāyaṃ, a, itthiyaṃ. Saṅka saṅkāyaṃ. Vividhenākārena maññati yasmā, sā vimati. Mana ñāṇe, itthiyanti.

171. Tikaṃ nīcapakatidosasambhūtarūpissariyādinimittike made, yasmiṃ sati uttaradānasādarolokanādivimukho puriso jāyate. Madopyatra ‘‘katthūrīgabbaretesu, madohassebhadānesū’’ti [kattari gabbharetesu, mado purisamānesūti (nissaya)] rabhaso. Gabba māne, curādi, a, atha vā gara secane, bo. Māna pūjāyaṃ, visesato mānetīti abhimāno. Ahaṃkāre ahaṃsaddo nipāto, amhasaddopyatra, ‘‘aha’’miti attānaṃ karoti yenāti ahaṃkāro. Dvayaṃ cintāyaṃ. Cinta cintāyaṃ, a. Jhe cintāyaṃ, jhāyate jhānaṃ, dvīsupi bhāvasādhanaṃ, a. Vitakkacintānaṃ ko bhedo? Vitakko tāva vācāya pubbabhāgappavatto, ‘‘pubbeva kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti [saṃ. ni. 4.348] hi vuttaṃ. Itarā pana tassā apubbabhāgappavattāpīti ayametāsaṃ viseso. Atha vā vitakko pakiṇṇakapariyāpanno eko cetasikadhammo, itarā pana sabbasādhāraṇapariyāpanno manasikāranāmako eko cetasikadhammoti ayametāsaṃ viseso.

Dvayaṃ nicchaye. Naya gamanattho daṇḍako dhātu, ārammaṇaṃ nicchinanto nayatīti niṇṇayo, nassa ṇattaṃ. Atha adhimokkhaniṇṇayānaṃ ko bhedo? Adhimokkho ārammaṇaṃ ajjhogāhetvā tiṭṭhati, niṇṇayo vinicchayamattamevāti ayametesaṃ viseso. Atha vā adhimokkho pasādepi sambhavati, itaro pana na tathāti ayaṃpyetesaṃ bhedo. Tatra nicchayasaddo idhāpi pavattatīti dvīsupi vutto.

Pādena abhyupagamassa nāmāni. Patipubbo jānāti abhyupagame, itthiyaṃ a, paṭiññā. Tathā suṇoti ca, a, paṭissavo, dvīsupi bhāvasādhanaṃ. Saṃvidā’gū, paṭiññānaṃ, niyamo, assavo, saṃsavo, aṅgīkāro, abhyupagamo, samādhiiccādīnipi abhyupagamassa nāmāni [amara 5.5].

172. Chahi padehi anādarassa nāmāni. Māna pūjāyaṃ, curādi, mana ñāṇe vā, heṭṭhā katvā jānanaṃ avamānaṃ, bhāve yu. Yo yenānādarito, sa tato avassameva kāyavacīmanānaṃ aññatarenāvadhīyateti anādarepi byavadhānābhicārato tirasaddo antaradhāne vattamāno sambajjhateti tirodhānakaraṇaṃ tirakkāro. Pari parāpubbo bhūdhātu avaññāṇe, avapubbo jānāti ca, sabbatra bhāve ṇo, a ca. Dara ādare, ādaro sakkāro, tabbiparīto anādaro. Parābhavanaṃ parābhavo. Avajānanaṃ avaññā.

Dvayaṃ ummāde. Cittassa vibbhamo bhanti ummādo. Mada ummāde, uggatehi, ummaggasaṇṭhitehi vā dosehi madanaṃ ummādo.

173. Snehantaṃ snehe. Piyassa bhāvo pemaṃ, imo, piyassa pattaṃ, pīnayatīti vāpī, pino bhāvo pemaṃ, imo. Siniha, sniha pītiyaṃ, bhāve ṇo. Dvayaṃ mucchāyaṃ. Pīḷa vibādhāyaṃ, cittassa pīḷā cittapīḷā, vigatā nīlādisañjānanalakkhaṇā saññā etasmāti visaññī, tassa bhāvo visaññitā.

Dvayaṃ pamāde. Yena sakko samāno sayaṃ kattabbaṃ na karoti, so pamādo, mada pamāde papubbo, pamajjanaṃ pamādo, ṇo. Saja visajjanāliṅgananimmānesu. Satiyā visajjanaṃ sativosaggo, issa o. Apubbavatthuparikkhātisaye kotūhalādidvayaṃ. Tuja hiṃsāyaṃ, kuṃ pāpaṃ tojatīti kotūhalaṃ, alo, vaṇṇavikāro ca. Tula nikkase, kuṃ pāpaṃ tulayatīti kutūhalaṃ, a, hakāravaṇṇāgamo. Kotukaṃ, kutukañca etesaṃ pariyāyāni.

174. Vilāsādayo kriyā ceṭṭhā, kiṃvisiṭṭhā? Sā kriyā nārisiṅgārabhāvajā itthīnaṃ ratibhāvajā, yā hāvasaddenoccante. Huyante rāgino atrāti hāvo, hu havane, ṇo. Ādinā vicchittipabhutīnaṃ gahaṇaṃ, tathā hi vuttaṃ nāṭakaratanakose

‘‘Līlā vilāso vicchitti, vibbhamo kilakiñcitaṃ;

Moṭṭāyitaṃ kuṭṭamitaṃ, vibboko lalitaṃ tathā.

Vikatañceti viññeyyā, dasa thīnaṃ [thīnaṃ ceṭṭhā (ka.)] sabhāvajā;

Hāvo ca helā vikkhepa-sammūḷhamadakapaṇya’’nti.

Tatra piyasamīpagamane yo ṭhānāsanagamanavilokitesu vikāro, akasmā ca kodhamihitacamakkāramukhavikūṇanaṃ, so vilāso, vipubbā lasadhātumhā ṇo. Sukumāravidhānena bhamukanettādikriyāsacivakaracaraṇaṅgavinyāso lalitaṃ, lala vilāse, to. Aladdhapiyasamāgamena kucittavinodanatthaṃ piyassa yā vesagatidiṭṭhihasitabhaṇitehānukati karīyate, sā līlā, lala vilāse, lala upasevāyanti vā dhātvattho, a. Surate pavaḍḍhecchā heḷā, helā vā, hila hāvakaraṇe, a. Madarāgahassajanito vipariyāso vibbhamo. Ābharaṇavilepanādīnaṃ kutoci piyāparādhato issāyānādarena cattānaṃ sakhīnaṃ payatanena vāraṇaṃ vicchitti, chidi dvedhākaraṇe,ti. Piyena dattaṃ pītinibandhanaṃ svappamapi bhūsanaṃ vicchittītyaññe. Kilakiñcitādayo nāṭakasatthānusārato [byākhyāsudhāṭīkāṭīppaṇe] ñeyyā.

175. Tikaṃ hasite. Hasa hasane, sabbatra bhāvasādhanaṃ. So hāso mando samāno mihitaṃ, sitañcuccate. Miha īsaṃhasane. Mandassitaṃ mhitantipi pāṭho, mhi īsaṃhasanetipi dhātu, mhissa, mihissa vā syādeso, sitaṃ. Sabbatra bhāve to.

Īsaṃphullitadantehi, kaṭākkhehi soṭṭhavehi ca;

Alakkhitadvijadvāraṃ, sitamicchanti sūrayo [cintāmaṇiṭīkā 7.34].

Dvayaṃ mahāhasite. Aṭa gatiyaṃ, dūragāmihāso aṭahāso, atikkanto vā hāso aṭahāso, tassa ṭo, ikārassattañca. Sitātihasitānaṃ antarāḷikaṃ vihasitaṃ.

Ākuñcitakapola’kkhaṃ, sassanaṃ nissanaṃ tathā;

Patthāvotthaṃ sānurāgaṃ, āhu vihasitaṃ budhā [cintāmaṇiṭīkā 7.35].

Dvayaṃ lomuggame. Romānaṃ añcanaṃ romañco, añca gamane, ṇo. Lomānaṃ haṃsanaṃ uddhaggabhāvo lomahaṃsano.

176. Parihāsādichakkaṃ vallabhādīnaṃ parihāse. Parihasantyatrāti parihāso, ṇo, paribhavitukāmena hāsoti vā parihāso. Du parihāse, du anādareti vā dhātu, a, dava dāheti vā dhātu. Khiḍa kīḷāyaṃ, khiḍḍā, khiddātipi pāṭho, atha vā khaṃ tucchaṃ iḍḍā vācā, sā etthāti khiḍḍā. Kīḷa pītiyakīḷanesu, kīḷa vihāreti vā, kīḷanaṃ keḷi kīḷā ca kīḷitañca. Parihāsādichakkesupi adhikaraṇasādhanampi ācariyā vadanti.

Tikaṃ niddāyaṃ. Nipubbo supane, a. Supa saye, ino, supinaṃ. A, soppaṃ. Accantaparissamādikāraṇā sabbaṅganimīlanaṃ middhaṃ. Mucchāpāyaṃ middhaṃ. Mida kāriyakkhamane, to. Medhayati vā middhaṃ, akammaññabhāvena vihiṃ satītyattho, kampanattho caladhātu mucchāpāye papubbo. Akkhidalānaṃ pacalabhāvena ayati pavattatīti pacalāyikā, ṇvu, assittaṃ.

177-178. Ketavantaṃ kūṭe. Karaṇaṃ kati, ninditā kati nikati. Aṭa gamane, kucchitenākārena aṭatīti kūṭaṃ. Kuṭa chedaneti vā dhātu [saddanītidhātumālāyaṃ pana ‘‘kūṭa appasāde’’ti dhātunā sādhitaṃ]. Rabhi byāje, byājo nāma ketavaṃ. Saṭha ketave, saṭhaṃ, saṭhayati na sammā bhāsati yenāti vā saṭhaṃ. Kitavassa dhammo ketavaṃ, kitavo nāma jūtakāro, coro vā, kita nivāse, avo. Kapaṭo, byājo, upadhi, kusati iccādīnipi ketavassa nāmāni.

Sattakaṃ sabhāve. Bhavanaṃ bhāvo, sassa attano, santo vā saṃvijjamāno bhāvo sabhāvo. Saja visajjanāliṅgananimmānesu, natthi visajjanametassāti nissaggo. Rūpa pakāsane, saṃvijjamānaṃ rūpaṃ sarūpaṃ. Karaṇaṃ bhavanaṃ kati, paṭhamaṃ kati pakati. Yathā paṭhamakāle sambhūtā, tatheva sabbadāpītyattho. Sīla samādhimhi, samādhi niyamo. Lakkha dassanaṅkesu, tatheva lakkhitabbanti lakkhaṇaṃ, yu. Tatheva bhavatīti bhāvo.

Dvayaṃ ussave. Usa dāhe. Kaṃ usavanti uggirayantyatrāti ussavo, nānāsamiddhīhi savanti etthāti vā ussavo. Chi chedane, chindati sokametthāti chaṇo. Yu. Issa lopo. Sokaṃ, pāpañca chindantā aṇanti saddāyanti etthāti vā chaṇo. Chi chedane. Aṇa saddattho daṇḍako dhātu.

179. Yathā sasnehaṃ pakatitilatelādisnehasahitaṃ dīpakaṃ pajjotaṃ dhārento jantu naro atyandhakāragabbhādīsvapi ṭhitāni khuddakānyatthajātāni atisukhumānipi nānādabbasamūhāni sukhaṃva sampassati, tathā sasnehaṃ buddhapariyāyādianekapariyāyasnehasahitaṃ imaṃ abhidhānappadīpikaṃ ganthaṃ uggahaṇadhāraṇādinā dhārento jantu sotujano khuddakāni atthajātāni nānāsatthesu āgatāni atigambhīrāni atthajātāni sukhaṃ sampassatīti yojanā.

Iti sakalabyākaraṇamahāvanāsaṅgañāṇacārinā kavikuñjarakesarinā sirimahācaturaṅgabalena mahāmaccena viracitāyaṃ abhidhānappadīpikāvaṇṇanāyaṃ saggakaṇḍavaṇṇanā samattā.

Saggakaṇḍavaṇṇanā niṭṭhitā.

2. Bhūkaṇḍa

1. Bhūmivaggavaṇṇanā

180. Idha bhūkaṇḍe sāṅgopāṅgehi bhūmyādīhi dasahi, pātālena cāti ekādasahi koṭṭhāsehi kamato vaggā bhūmivaggādināmakā vaggā vuccante. Sappadhānopakārakāni aṅgāni khārādīni, aṅgānaṃ upakārakāni ca upaṅgāni addhādīni.

181. Sāddhapajjena bhūmiyā nāmāni. Vasūni ratanāni dhārayatīti vasundharā. Khamu sahane, khassa cho, chamā, atha vā chi chedane, sattānamadhopatanaṃ chindatīti chamā, mo, itthiyamā ca. Bhavantyassaṃ bhūtānīti bhūmi. Bhū sattāyaṃ, mi. Puthaiti pāṭipadike ṭhite nadādi, ī, puthassa puthuādese, vuddhimhi ca kate puthavī. Ussuvādese puthuvī. Pathādese tu pathavī, imasmiṃ pakkhe avāgamo, atha vā thava gatiyaṃ, pathavati etthāti pathavī, nadādi, sabbattha pattharatīti vā pathavī, thara santharaṇe papubbo, rassa vo, nadādi, puthavī, assu.

‘‘Madhuno keṭabhassāpi, medamaṃsapariplutā;

Tenāyaṃ medinī devī, vuccate brahmavādibhī’’ti [cintāmaṇiṭīkā 11.3]. –

Vacanato medayogā medinī, ī, inī ca. Mida snehane vā, yu, nadādi, issettañca. Maha pūjāyaṃ, nadādi. Vitthiṇṇattā ubbī, nadādi, avati bhūtānīti vā ubbī, assu. Vasūni santyassaṃ vasumatī. Gacchanti yassaṃ lokā, sā go, pumitthiyaṃ. sadde, kāyati ettha, kāyati māravijayakāleti vā ku, u. Vasūni dhārayatīti vasudhā. Sabbaṃ lokaṃ dharayatīti dharaṇī, yu, nadādi. Dharatīti dharā, itthiyaṃ ā. Gamu gamane, gacchantyassaṃ jagatī, antapaccayo, gassa dvittaṃ, jattañca, nalopo, nadādi. Bhū sattāyaṃ, ri, nadādi, kvimhi bhū. Bhūte satte dharatīti bhūtaro. Ava rakkhaṇe, yu, nadādi, avanī.

182. Khārā lavaṇarasā mattikā ūsotyuccate. Khādatīti khārā, dassa ro. Padesakattā mattena pamāṇena yuttā mattikā. Ūsa rujāyaṃ, ūso. Ūsayogā ūsavā, vantu. Rapaccaye ūsaro. Dvepi tīsu vattante.

Thala ṭhāne, adhikaraṇe a. Kittimaṃ thalaṃ, akittimā thalī, nadādi. Thaddhalūkhamhi bhūbhāge bhūmippadese jaṅgalasaddo vattati. Tattha nijjalattā kakkhaḷattā thaddho. Tikkhasakkharādividāragavādikhuragaṇḍuppādavaccādisahitattā lūkho veditabbo. Gala cavanādhopatanādanesu. Jalaṃ galati ettha, jalena vā galanti etthāti jaṅgalo, nijjalo deso, ‘‘jaṅgalo nijjale dese, tiliṅgo pisite thiya’’nti [tikaṇḍasesa 3.3.393] hi tikaṇḍaseso, lassa lopo, niggahītāgamo ca.

183. Vedena paññāya īhanti etthāti vedeho. So eva videho, imaṃ dīpamupādāya sineruno pubbadisābhāgattā pubbo ca so videho ceti pubbavideho. Evamaparuttaresu. Gavena yantyetthāti goyāno. Aparo ca so goyāno ceti aparagoyāno. Jambuyā lakkhito, kappaṭṭhāyitādippabhāvena vā tappadhānodīpoti jambudīpo. Dhammatāsiddhassa pañcasīlassa ānubhāvena kaṃ sukhaṃ uru mahantametthāti kuru, kuṃ pāpaṃ rundhanti etthāti vā kuru, kvi. Dīpa dittippakāsanesu, jalamajjhe dippantīti dīpā, dippanti ettha saddhammāti vā dīpā, pamāṇato mahantā dīpā mahādīpā.

184. Kuruādayo ekavīsati janapadantarā janapadavisesā, ādinā suramahapaccuggatā talakuṭā asmākādayo ca pumbahutte pulliṅge bahutte ca siyuṃ. Kuru nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena ‘‘kurū’’ti bahuvacanena vuccati, evaṃ sabbatra. Kuṃ pāpaṃ rundhatīti kuru, khattiyakumārā, tesaṃ nivāso kurū, paccayalopato na vuddhi, sabbatrevaṃ [pāṇini 1.2.52 4.2.81 suttesu passitabbaṃ]. Arivijayalokamariyādātikkamādīsu sakkontīti sakkā. Kosaṃ lanti gaṇhanti, kusalaṃ pucchantīti vā kosalā. Magena saddhiṃ dhāvantīti magadhā, kvi, maṃsesu gijjhantīti vā magadhā. Gidha abhikaṅkhāyaṃ. Sevanti yenāti sivi, si sevāyaṃ, vi. Sivaṃ karontīti vā sivī, aññatthe i. Kala sadde, iṅgapaccayo, kaliṅgā, tesaṃ nivāso kaliṅgā, uttarāpatho [‘‘jagannāthā pubbabhāge kaṇhātīrantaraṃ sive kaliṅgadeso saṃvutto’’ ityuttadese (thomanidhi)], kaliṃ gaṇhantīti vā kaliṅgā, kvi, kalaṃ madhurasaddaṃ gāyantītivā kaliṅgā, assittaṃ, kena sukhena liṅgantīti vā kaliṅgā, liṅga gamanattho daṇḍako dhātu. Attanā khāditaṃ lañjaṃ parājitehi yācitepi puna na vamantīti avantī. Pañcālassa puttā pañcālā. Vajjetabbāti vajjī, ‘‘vajjetabbā ime’’tyādinā pavattavacanamupādāya vajjīti laddhanāmā rājāno. Vajjīraṭṭhassa vā rājāno vajjī. Raṭṭhassa vā pana taṃsamaññā taṃnivāsirājakumāravasena veditabbā. Gaṃ pathaviṃ dhārentīti gandhārā, kittigandhena arantīti vā gandhārā. Cita ussāhane, cetanti ussahanti yuddhakammādīsūti cetayo.

185. Vaṅga gamanattho daṇḍako dhātu. Visiṭṭhāni dehāni yesaṃ videhā, pubbavidehadīpato āgatattā vā videhā. Oja dittiyaṃ, kambunā sambukena ojanti tassaṃ vohārakaraṇatoti kambojā, kambukajo ojo balametesanti vā kambojā. Mada maddane, maddantīti vā maddā, maṃ sivaṃ dadantīti vā maddā, pañcakāmaguṇādīhi modantīti vā maddā, mada hāse. Bhañja avamaddane, bhaggā. Aṅga gamanattho daṇḍako dhātu. Sīhaṃ lantīti sīhaḷā. Kāsa dittiyaṃ, sampattiyā kāsantīti kasmīrā, mīro. Kāsa dittiyaṃ, i, kāsī. Paḍi gatiyaṃ, paṇḍu, u. Atha vā kuṃ pāpaṃ rundhati etthāti kuru, iti ekopi janapado nissitānaṃ bahuttā bahuvacanena vuccati. Evaṃ sabbattha.

186. Dvayaṃ bhuvane. Luja adassane, lujjatīti loko, gassa ko, jassa vo. Bhavanti etthāti bhuvanaṃ, yu. Jagati, viṭṭhapādīnipi bhuvanapariyāyāni. Dvayaṃ desasāmaññe. Disa atisajjane, atisajjanaṃ pabodhanaṃ, ‘‘ayaṃ itthannāmo’’ti disati apadisatīti deso. Si sevāyaṃ, saññāyaṃ a, visayo.

Siṭṭhācārarahito milakkhadeso kāmarūpādi paccanto nāma. Milakkha abyattiyaṃ vācāyaṃ, milakkhanti abyattavācaṃ bhāsantīti milakkhā. Siṭṭhācāramaggadassanatthāya paññācakkhuno abhāvā rāgādimalaṃ akkhimhi yesanti vā milakkhā, assittaṃ, tesaṃ nivāsaṭṭhānaṃ milakkhadeso. Paccante majjhimadesassa bahiddhābhāge jāto paccanto.

Byavatthā catuvaṇṇānaṃ, yasmiṃ dese na vijjate;

Milakkhadeso so vutto, majjhabhūmi tato paraṃ [cintāmaṇiṭīkā 11.7].

Ariyācārabhūmittā majjho ca so deso ceti majjhadeso, navayojanasataparikkhepo majjhimadeso.

187. Salilappāyo bahūdako deso anūpo nāma, anugatā āpā atrāti anūpo, āpassa ādino uttaṃ, paralopo vā. Kaca bandhane, cho, kacchaṃ. Anūpadeso ca. Abhinavoggamanena tiṇena lakkhite harite dese saddalo, dala dittiyaṃ, bhāve a. Vijjati dalo yattha saddalo.

188. Nadiyā ābhatena ambunā udakena jīvanti etthāti nadyambujīvano deso nadī mātā assāti nadīmātikoti vuccati, bahubbīhimhi ko. Vuṭṭhiyā vassena nipphajjati sassametthāti vuṭṭhinipphajjasassako deso devo mātā assāti devamātikoti vuccati, bahubbīhimhiyeva ko, devasaddo cettha vuṭṭhimāha.

189. Anūpādayo devamātikāntā tīsu liṅgesu. Candasūrādo candasūriyasinerupabbatādimhi sassatisaddo īrito kathito. Sabbadā saranti gacchantīti sassatiyo, sara gatiyaṃ, sarasaddassa so,ti.

Raṭha gatiyaṃ, raṭhanti ettha nagarādayoti raṭṭhaṃ, to. Nāgarehi vijinitabbanti vijitaṃ. Āḷiyaṃ pavattamāno yo setu, so purise pulliṅge vattati. Si bandhane, tu. Ala bhūsane, i, āḷi, tassaṃ āḷiyaṃ.

Nagarapabbatādino upāntabhū samīpabhūmi parisaro parito sarantyatrāti, ṇo.

Tikaṃ vaje. Gāvo tiṭṭhantyatrāti goṭṭhaṃ. Kula saṅkhyāne, gāvo kulantyetthāti gokulaṃ, gunnaṃ kulaṃ gharanti vā gokulaṃ. Vaja gatiyaṃ, vajanti yaṃ gāvo nivāsanatthāyāti vajo. Goṭṭhānakaṃ, goṭṭhānantipi vajassa nāmāni.

190. Silokena maggassa nāmāni. Pathikehi majjate nittiṇaṃ karīyateti maggo, majja suddhiyaṃ, ṇo, jassa gattaṃ, pathikehi maggīyateti vā maggo, magga anvesane, maṃ sivaṃ gacchati ettha, etenāti vā maggo, ‘‘mo sive parisāyañce’’ti hi nānatthasaṅgahe, sivaṃ gamanaṃ karotītyattho, kriyāvisesanametaṃ. Pathi gatiyaṃ, curādi, gamo. Panthayanti yantyanenāti pantho, a, kāritalopo. Pathati yātyanenāti patho. Ada gamane, adati yattha sā addhā, dho, addhā maggo, addhāsaddoyaṃ kālepi, samabhāgatthavacane tu addhaṃ, tasmā addhasaddo pumanapuṃsakavasena dviliṅgo, rājāditte addhā, arājāditte addhaṃ. Añja gatiyaṃ, aso. Vaja gatiyaṃ, umo, jassa ṭo. Pada gatiyaṃ, a, dassa jo, dvittaṃ, pajjo. Aya gatiyaṃ, yu, pada gatiyaṃ, avo, nadādi. Vatta vattane, vattanaṃ gamanādi, ani, nadādi, vattanī. Kantanadaṇḍe punnapuṃsakaṃ. Pathikehi pādehi haññateti paddhati. Pādasaddasamānatthena padasaddena niyatappayogato vuttinā siddho, padasaddūpapado hanadhātu,ti, hanassa dho, alopo. Paddhatisahacaraṇato vattanī, taṃsahacaraṇato padavī ca itthiyaṃ.

191-192. Tabbhedā tassa maggassa visesā jaṅghamaggādayo apathantā. Jaṅghāhi gato maggo jaṅghamaggo. Sakaṭehi gato maggo sakaṭamaggo. Te jaṅghamaggasakaṭamaggā mahāmagge vattanti.

Ettha ca ‘‘tethā’’ti athasaddo na vattabbo, ‘‘te cā’’ti pana vattabbo. ‘‘Matāddhanī’’ti pāṭhe pana sati ‘‘tethā’’ti vattabboyeva, tadā ekapadike addhani magge ekapadī matāti yojanā kātabbā. Gacchataṃ eko asahāyo pādo yassaṃ, na nisinnasseva yamakoti ekapadī, samāsante niccamīpaccayo, kapaccaye ekapadiko, īssa rassattaṃ.

Corakaṇṭakādidose duggame pathe kantāro, punnapuṃsake, kena pānīyena taranti atikkamanti yanti kantāro, tara taraṇe, corakantārādīsu panāyaṃ rūḷhivasena vutto, atha vā kati chedane, sappaṭibhayattā kantati niccagamanāgamanametthāti kantāro, āro, gamo ca. Dukkhena gacchantyetthāti duggamo.

193. Dvayaṃ paṭimagge. Paṭi abhimukhena gantabbo maggo, patho ca paṭimaggo, paṭipatho ca. Dīghamañjasaṃ atidūro maggo addhānanti vuccate. Addhānaṃ ayanaṃ addhānaṃ, accāyato maggo, yathā ‘‘padaṭṭhāna’’nti, yalopo.

Dvayaṃ pasattheddhani. Sobhano patho, pantho cāti viggaho. Gantabbapathabhāvato apetaṃ uppathaṃ, apathañca, abyayībhāvasamāso, asaddo atra nipāto.

194-196. Paramāṇūnaṃ chattiṃsa eko aṇu nāma, aṇutopi aṇutarattā paramo aṇu, aṇuto vā paramoti paramāṇu, aṇa saddattho daṇḍako dhātu, u. Te aṇavo chattiṃsa tajjārī nāma, taṃ taṃ attano nissayaṃ malīnakaraṇavasena jarāpetīti tajjārī, jara jīraṇe, jara vayohānimhi vā, a, nadādi. Tāpi tajjāriyo chattiṃsa rathareṇu nāma, rathānaṃ sañcaraṇavasena pavatto reṇu rathareṇu. Te rathareṇavo chattiṃsa likkhā nāma. Lakkha dassane, pakaticakkhunāpi lakkhyateti likkhā, assittaṃ.

likkhā satta ūkā nāma, ūkāti vuccati sirovattakimi, tappamāṇattā ūkā. Tā satta ūkā dhaññamāso nāma, dhañño vīhiyeva parimāṇitabbattā māso cāti dhaññamāso, masi parimāṇe. Te satta dhaññamāsā aṅgulaṃ nāma, aṅga gamanattho, ulo, aṅgulaṃ, pamāṇaṃ, ulipaccaye aṅguli, karasākhā. Amudviccheti aduṃ dvādasaṅgulaṃ vidatthi nāma, kaṇiṭṭhasahitenaṅguṭṭhena vitthārīyate, vidhīyateti vā vidatthi, vipubbo tanu vitthāre. Dhā dhāraṇe, ubhayatrāpiti, pubbapakkhe tassa tho, nassa to, tassa do. Pacchime dhassa do, tassa tho, asarūpadvibhāvo ca. duve vidatthī ratanaṃ siyuṃ, ramu kīḷāyaṃ, tano, malopo. Tāni satteva ratanāni yaṭṭhi nāma, yata payatane,ti, tassa ṭho, tassa ṭo. Tā vīsati yaṭṭhiyo usabhaṃ nāma, usa dāhe, abho. Ettha pana usabhanadantaraṃ usabhaṃ. Usabhānaṃ asītippamāṇaṃ gāvutaṃ nāma, gavaṃ, gavehi vā yutaṃ gāvutaṃ. Yuja samādhimhi, gonadantarehi gahitappamāṇasamādhānantyattho, taṃ catugāvutaṃ yojanaṃ nāma, yuja samādhimhi, yu, ‘‘ettakaṃ yojanaṃ nāma hotū’’ti catugāvutehi samādhānantyattho.

197. Āropitānaṃ ācariyadhanūnaṃ pañcasataṃ koso nāma, anāropitānantyapare. Kusa avhāne, ṇo, kusanaṃ avhānaṃ koso, idha pana kosappamāṇattā koso, dvisahassakarappamāṇo. Aññattha pana –

‘‘Catukkādhivīsatiyā, aṅgulehi karo bhave;

Khyātamaṭṭhasahassehi, kosamānaṃ vibhāvinā’’tyuttaṃ.

Caturambaṇanti caturambaṇavīhibījajātaropanayogyo bhūmippadeso karīsaṃ nāma, karonti ettha kasanaropanādikanti karīsaṃ, īso. Caturambaṇabījajātāni ropentyetthāti caturambaṇaṃ, ambaṇaṃ ekādasadoṇamattaṃ, aññe pana ‘‘caturambaṇaṃ catuyaṭṭhikaṃ ṭhānaṃ karīsaṃ nāmā’’ti vadanti, taṃ karīsabbhantarānaṃ pariyāyabhāvappasaṅgā na gahetabbaṃ.

Pamāṇato hatthānamaṭṭhavīsappamāṇaṃ ṭhānaṃ abbhantaraṃ nāma, abbhantare antokoṭṭhāse jātaṃ, na bahikoṭṭhāseti abbhantaraṃ. Yattha yattha hi yo yo ṭhito, nisinno vā, tattha tattha samantā aṭṭhavīsatihatthappamāṇaṃ ṭhānaṃ tassa tassa abbhantaraṃ ṭhānaṃ nāma. Bhūmyādittā bhūmivaggo, atha vā aṅgāpekkhāya bhūmiyeva padhānaṃ, padhānena ca byappadeso bhavatīti bhūmivaggabyappadeso.

Bhūmivaggavaṇṇanā niṭṭhitā.

2. Puravaggavaṇṇanā

198. Chakkaṃ nagare.

‘‘Paṭṭanañca adhiṭṭhānaṃ, nagaraṃ puṭabhedanaṃ;

Thiyo pū nagarī pūriyo, ṭhānīyaṃ kabbaṭaṃ puṭa’’nti.

Hi silokapariyāyesu vopālito.

‘‘Vicittadevāyatanaṃ, pāsādāpaṇamandiraṃ;

Nagaraṃ dassaye vidvā, rājamaggopasobhita’’nti [cintāmaṇiṭīkā 1.2.1]. –

Nagaralakkhaṇaṃ. Pu pālane, pura pālaneti ca, punāti pureti ca rakkhati paracakkā duggatāyāti puraṃ, ro, a ca, pura aggagamanetipi dhātvattho. Nagā pāsādādayo assa santi nagaraṃ, ro. kārena nagarasaddassa pulliṅgattaṃ samuccinoti [nagariyo vā pattanaṃ (amara 1.2.1) pakkhe pattanasāhacariyā napuṃsakattaṃ. (cintāmaṇiṭīkā 1.2.1)], purasaddassāpītyācariyā. Akutobhayattā ṭhānāya hitaṃ ṭhānīyaṃ, īyo. Paṇikānaṃ puṭā bhijjante atrāti puṭabhedanaṃ.

Niccanivāsanaṭṭhānaṃ dassetvā itaraṃ dassetumāha ‘‘thiya’’miccādi. Rājā tiṭṭhati etthāti rājaṭhānī, yu, nadādi, niccanivāsanaṭṭhānepi ‘‘caturāsītinagarasahassāni kusavatīrājaṭhānīpamukhānī’’tyādīsu [dī. ni. 2.263]. Dārukkhandhādīhi ā samantato varanti parikkhipīyanti etthāti khandhāvāro, patthanattho varadhātu āpubbattā parikkhipanattho hoti. Pañcakaṃ nagare, ‘‘khandhāvāro’’ti pana ekameva aciranivāsanaṭṭhānassa nāmaṃ.

199. Mūlapurā aññatra mūlapuraṃ vajjetvā yaṃ puramatthi yojanavitthiṇṇapākārādiparikkhittaṃ, taṃ mūlapurassa taruṭṭhāniyassa sākhāsadisattā sākhānagaraṃ nāma.

200-201. Sāddhapajjadvayena mūlapurassa nāmāni. Vānarasīsaṃ, taṃsaṇṭhāno vā pāsāṇo ettha atthīti ‘‘vānarasīsa’’nti vattabbe vassa battaṃ, vaṇṇavipariyayaṃ, dīghaṃ, ṇattaṃ, sassa lopañca katvā ‘‘bārāṇasī’’ti vuttaṃ. Savatthassa isino nivāsanaṭṭhānattā sāvatthi, sabbaṃ dhanamettha atthīti vā sāvatthi [ma. ni. aṭṭha. 1.14], sabbassa sāvo, dhanavācako atthasaddo, i. Tikkhattuṃ visālībhūtattā vesālī, assatthutthe ī. Mathi hiṃsāyaṃ, ilo, assittaṃ, mithilā. Alaṃ bhūsanametthāti āḷavī, vī, ḷattañca. Kusa avhāne, ‘‘khādatha pivathā’’tyādīhi dasahi saddehi kosanti etthāti kosambī, bo, nadādi, kusambarukkhavantatāya vā kosambī, kusambassa isino assamato avidūre māpitattāti eke [udā. aṭṭha. 35; ma. ni. ṭī. 1.14; 2.284]. Uggaṃ ripuṃ jayati yattha, sā ujjenī, yu, nadādi. Takka ūhe, ūho ūnapūraṇaṃ, takkanaṃ takko, so sīlaṃ sabhāvo yattha sā takkasīlā, yo hi purisakārena ūno, so tattha gantvā tamūnaṃ pūretīti. Cama adane, po, campā. Sānaṃ dhanānaṃ ākaraṃ uppattiṭṭhānaṃ sākaro, so eva sāgalaṃ. Saṃsumārasaṇṭhāno giri etthāti saṃsumāragiraṃ, saṃsumāro gāyati etassa māpitakāleti vā saṃsumāragiraṃ, ge sadde, iro. Rājūnameva ādhipaccavasena pariggahitabbattā rājagahaṃ. Ādikāle kapilanāmassa isino nivāsanaṭṭhānattā kapilavatthu, pumanapuṃsake.

Sāko rājūnaṃ yuddhādīsu satti sañjātā etthāti sāketaṃ, ‘‘sāko sattimhi bhūpāle, dumadīpantaresu ce’’ti nānatthasaṅgahe. Sañjātatthe ito, sāko nāma rājā, dumo vā ettha ādikāle sañjātoti vā sāketaṃ. Indaṃ paramissariyabhāvaṃ pāpuṇanti etthāti indapattaṃ, indo vā sakko devarājā, so patto etthāti indapattaṃ. Ukkaṃ dhārayati etassa māpitakāleti ukkaṭṭhā, vaṇṇavikāro. Yassa māpitaṭṭhāne pāṭalīnāmako eko taruṇarukkho atthīti taṃ pāṭaliputtakaṃ, atha vā paṭali nāma eko gāmaṇī, tassa putto ettha vasatiādikāleti pāṭaliputtakaṃ. Cetiyaraṭṭhe uttamattā cetuttaraṃ, ‘‘jetuttara’’nti pāṭhe pana vaṇṇavikāro, verijayaṭṭhānattā jetañca taṃ uttamattā uttarañceti vā jetuttaraṃ. Yassa māpitakāle dīpo dippati, taṃ saṅkassaṃ, kāsa dittiyaṃ, dvittaṃ, sammā kasanti etthāti vā saṅkassaṃ, kasa vilekhane, yassa māpitakāle nimittamolokentā brāhmaṇā kusahatthaṃ naraṃ passitvā māpenti, taṃ kusināraṃ. Ādinā mathura [madhura, mādhura (ka.)] pāsāṇapurasoṇikādayopyanekapuravisesā saṅgahitā.

202. Catukkaṃ abbhantaragāmamagge. Rathassa hitā racchā, pabbajjādi. Visayante pakāsayante vikkayena dabbāni yassaṃ, sā visikhā, vipubbo si sevāyaṃ, kho, visanti etthāti vā visikhā, visa pavesane, kho. Rathassa hitā rathikā, iko. gamane, thi, vīthi.

Anibbiddhā racchantarena majjhe anibbiddhā racchā byūho nāma. Byūheti sampiṇḍeti jane aññatra gantumappadānavasenāti byūho, ūha sampiṇḍane vipubbattā. Na nibbijjhate racchantarenāti anibbiddho, vidha sampahāre, a. Nibbiddhā racchantarena racchā patho, addhīti ca vuccati. Patha gamane, patho. Ada gamane,ti, addhi.

203. Catukkaṃ caccare. Catunnaṃ pathānaṃ samāhāro catukkaṃ, cara gatibhakkhanesu, caro, rassa co, caccaraṃ, aṅgaṇavācako cāyaṃ. Dvinnaṃ, catunnaṃ vā maggānaṃ sandhi maggasandhi. Siṅgha ghāyane, āṭako.

Dvayaṃ vappassopari iṭṭhakādiracite veṭhane. Vappaṃ nāma dugganagare parikhāmattikaṃ kūṭaṃ [kuṭiṃ (ka.)] katvā gohi, hatthīhi ca vimaddāpetvā tiṃsahatthappamāṇaṃ pākārassa heṭṭhimatalaṃ, tathā hatthasataṃ tato uddharitvā paṃsunā vappaṃ kāraye, tassopari pākāranti, pakubbanti tanti pākāro, samantato karīyateti vā pākāro, akattari ca kārake saññāyaṃ ṇo, rassassa dīghatā. Vu saṃvaraṇe, vuṇotīti varaṇo, yu, rāgamo ca. ‘‘Sālo’’tipi pākārassa nāmaṃ.

Dvayaṃ rājabhavanasāmaññe. Sabbagehānaṃ visesena pakāsanato uddāpo, dīpa pakāsane, īssākāro. Saṅgamma karonti tanti upakārikā, ṇvu. Ke paccaye thīkatākārapare pubbo akāro dīghaṃ [kātanta 2.2.65], akādesopi hi ‘‘ko’’ti vuccati, yathā devadatto ‘‘datto’’ti. Kapaccayo vā.

204. Dvayaṃ gehādino mattikeṭṭhakādimayabhittiyaṃ. Kuṭa chedane, kuṭati chindati magganti kuṭṭaṃ. Bhidi dvidhākaraṇe,ti, bhitti. Gunnaṃ vācānaṃ puraṃ gopuraṃ. Dvārasamīpe kato koṭṭhako dvārakoṭṭhako, kusa akkose, ṭhako, koṭṭhakoti gehaviseso.

Dvayaṃ indakhīle. Isa icchāyaṃ, esa gavesane vā, iko. Indassa sakkassa khīlo kaṇṭako indakhīlo. Dvayaṃ dvārapassopasālāyaṃ’hamyādipiṭṭhe ca vātakuṭikāyaṃ. Aḍḍa atikkamahiṃsāsu, a. Ālakapaccaye aṭṭālako.

205. Upari mālādiyuttaṃ sobhanathambhadvayamubhayato nikhanitvā yaṃ bahidvāraṃ kappīyate, taṃ toraṇaṃ. Tura vāraṇe, yu, thavantā vā raṇantyatrāti toraṇaṃ, tu abhitthave. Raṇa saddattho, vaṇṇavikāro. Dvārassa bahi bahidvāraṃ. Pari samantato khaññateti parikhā. Dīghabhāvena yuttā dīghikā.

206-207. Sadumantaṃ gehe. Manda modanathutijaḷattesu, mandante yatthāti mandiraṃ, iro. Sīdanti tatthāti sadanaṃ, yu. Sada visaraṇagatyāvasānesu. Na gacchantīti agā, thambhādayo, te rāti gaṇhātīti agāraṃ. Rassassa dīghatte āgāraṃ. Ci caye, nicīyate chādīyateti nikāyo, yamhi cissa deso nipātanā. silesane, ṇo, nilayo, ālayo ca. Vasa nivāse, āvasantyatrāti āvāso, ṇo. Bhū sattāyaṃ, bhavantyatrāti bhavanaṃ. Visanti tanti vesmaṃ, mo. Kita nivāse, adhikaraṇe yu, niketanaṃ. Nivisanti, nivasanti vā yatra, taṃ nivesanaṃ. Ghara secane, gharati kilesametthāti gharaṃ, gayhatīti vā gharaṃ, ṇo. Gahassa gharādeso. Gaṇhāti purisena ānītaṃ dhananti gahaṃ. Adhikaraṇe tho, āvasatho. Sara gaticintāhiṃsāsu, saranti cintenti ettha subhāsubhakammāni, sarati vā sūriyasantāpādikanti saraṇaṃ. Si sevāyaṃ, ṇo, patissayo. Uca samavāye, okaṃ. Sala gamane, ‘‘itthiyamatiyavo vā’’ti a, sālā, saradhātumhi sati lattameva viseso. Ci caye, kammani ṇo, cayo. Kuṭa chedane, i. Vasa nivāse,ti. Upadhassa ette gehaṃ. Sadadhātumhā umo, sadumaṃ.

Dvayaṃ mukharahitadevakulasadise yaññāyatane. Cita pūjāyaṃ, kammani iyo. Yata yatane, āyatanti vāyamanti ettha phalakāmāti āyatanaṃ, atha vā āyantīti āyāni, tāni tanotīti āyatanaṃ, phalakārakantyattho. Ettha tusaddo samāgatānaṃ dvinnaṃ pubbāparagamanattho. ‘‘Cetiyāyatanāni cā’’tipi pāṭho.

208. Dvayaṃ devānaṃ, narapatīnañca iṭṭhakādimaye bhavane. Aññassāpi sādisyā. Pasīdanti nayanamanānyatrāti pāsādo. Yu missane, po, dīgho ca, dīghavidhānasāmatthiyā ottābhāvo.

Dvayaṃ rājato aññesaṃ dhanīnaṃ byavahārakādīnaṃ bhavane. Muṇḍo chadanametassa, na pāsādassa viyāti muṇḍacchado, dvittaṃ. Hara haraṇe, yo, yamhi miāgamo ca.

Duggapuradvāre vā, yattha katthaci vā mattikādimaye gajakumbhamhi yo yūpo pāsādo patiṭṭhito, so hatthinakho nāma, hatthisseva nakho yassāti hatthinakho, nakhasaddena vā nakhasahito pāsādo gayhate.

209. Supaṇṇassa garuḷassa vaṅkena pakkhena sadisachadanaṃ gehaṃ suvaṇṇavaṅkacchadanaṃ. Vaṅka gamane. Ekapasseyeva chadanato aḍḍhayogo.

Ekeneva kūṭena yutto anekakoṇo patissayaviseso māḷo nāma, vaṭṭākārena katasenāsananti keci. māne, ḷo, māḷo.

Caturasso patissayaviseso pāsādo nāma, āyatacaturassapāsādoti keci.

210. Santehi bhāti dibbatīti sabhāyaṃ, sabhā ca, purime yapaccayo, santassa deso tūbhayatra. Maṇḍā raviraṃsayo, te pivati nāsayatīti maṇḍapo, vāsaddena maṇḍapapadassa pulliṅgattaṃ samuccinoti, janānaṃ ālayo sannipātaṭṭhānaṃ janālayo. Āsanatthāya katā sālā āsanasālā. Paṭikkamanti etthāti paṭikkamanaṃ, kamu padavikkhepe, adhikaraṇe yu.

211. Jinassa vāsabhūtaṃ bhavanaṃ gandhakuṭi nāma, dibbagandhehi paribhāvitā kuṭi gandhakuṭi.

Tikaṃ pākaṭṭhāne. Rasāni santyassaṃ rasavatī, pacanaṃ pāko, tassa ṭhānaṃ pākaṭṭhānaṃ. Mahantāni bahūni asitabbāni santettha mahānasaṃ, asa bhakkhane, yu, vaṇṇavipariyayo.

212. Suvaṇṇakārādisippīnaṃ kammasālā āvesanaṃ. Āvisantyasmiṃ āvesanaṃ, yu. Pānamandiraṃ surāpānatthaṃ katamandiraṃ soṇḍā nāma, kattabbākattabbaṃ vicāretvā attanā icchitavatthukāraṇā sabbaṃ deyyadhammaṃ sanontīti soṇḍā, sana dāne, tanādi. Ḍo, assottaṃ, vaṇṇavikāro ca, tesaṃ esā vasati soṇḍā. Pānasaddasannidhānā surāsoṇḍāyevidha gahitā. Vaccassa gūthassa visajjanaṭṭhānaṃ vaccaṭṭhānaṃ. Vaccassa visajjanaṭṭhānā kuṭi vaccakuṭi. Munīnaṃ isīnaṃ vasanaṭṭhānaṃ assamo nāma, ā kodhaṃ samenti etthāti assamo, ā bhuso samenti ettha rāgādayoti vā assamo.

213. Tikaṃ paṇyavikkayasālāyaṃ. Paṇa byavahāre, paṇitabbāti paṇyā, vatthādayo, te ettha vikkiṇantīti paṇyavikkayo, dabbavinimaye, so eva sālā gehanti paṇyavikkayasālā. Āpaṇayante byavaharante asminti āpaṇo, ṇo. Paṇyānaṃ vikkayāya nīyamānānaṃ vīthi pantho paṇyavīthikā. Vasa acchādane, to, udakaṃ vasitaṃ acchādanaṃ katamanenāti udosito, vassottaṃ, bhaṇḍaṭṭhapanassa sālā bhaṇḍasālā. Kamu padavikkhepe, caṅkamatyatrāti caṅkamanaṃ, caṅkamo ca, dvittādi.

214. Jalanti etthāti jantā, jala dittiyaṃ, anto, ‘‘itthiyamatiyavo vā’’ti a, ā, lalopo, janetyatra agginti vā jantā, jana janane, anto, sā eva gharaṃ jantāgharaṃ. Aggino sālā aggisālā. Pā pivane, papivantyassanti papā, a. Pānīyaṭṭhā sālā pānīyasālā, sā eva pānīyasālikā.

Gasa gamane, bho, sassa bo. Avati rakkhatīti ovarako, aro, sakatthe ko, assottañca. Vasanaṃ vāso, tadatthaṃ agāraṃ vāsāgāraṃ. Sayati etthāti sayanī, yu, nadādi, sā eva gahaṃ sayaniggahaṃ.

215. Catukkaṃ rājitthāgāre, tadatthiyato [tadaṭṭhiyato (ka.)] upacārena rājitthīsupi. Rājitthīnamagāraṃ itthāgāraṃ. Avarundhīyante rājitthiyo anenāti orodho, rudha āvaraṇe. Suddhā kāmāpagamattā parisuddhā rakkhakā ante samīpe yassāti suddhanto. Ante abbhantare puraṃ gehaṃ antepuraṃ, purassa anteti vā antepuraṃ. ‘‘Antopura’’ntipi pāṭho.

Raññaṃ rājūnaṃ asabbavisayaṭṭhānaṃ sabbehyasādhāraṇaṭṭhānaṃ ‘‘kacchantara’’nti mataṃ kathitaṃ, yaṃ ‘‘pamadavana’’nti vuccati, pamadavanaṃ nāma upakārikāsannihitaṃ vā purasannihitaṃ vā antepurocitaṃ, yatra antepurasahito eva rājā viharati, nāññajanappaveso [amara 14.3]. Pamadānaṃ vanaṃ pamadavanaṃ. Nipātanā kārānaṃ [īkāra ākārānanti attho] itthigatānaṃ rasso kvacītirasso. Kacchassa pakoṭṭhassa antaraṃ abbhantaraṃ kacchantaraṃ. Pakoṭṭhaṃ nāma abbhantaradvāraṃ.

216. Dvayaṃ iṭṭhakādiracite ārohane. Upānena saha vattateti sopāno, sopānaṃ napuṃsakepi. Ārūyhate yena taṃ ārohanaṃ, yu, ruha janane.

Dvayaṃ kaṭṭhādiracitāyaṃ. Nicchayena sayanti pākārādikametāyāti nisseṇī, si sevāyaṃ, ṇī, nadādi. Uddhamārohate etāyāti adhirohiṇī, sāsaddo dvinnampi itthiliṅgattaṃ joteti.

217. Pañcakaṃ jālake. Vātaṃ pivatīti vātapānaṃ. Gavaṃ akkhi gavakkho, samāsantattā a, saññāsaddato pulliṅgattaṃ, akkhi sadde vā, gavaṃ akkhi gavakkhīti viggaho. Jala dittiyaṃ, jālaṃ. Sīharūpayuttaṃ pañjaraṃ sīhapañjaraṃ. Ālokānaṃ ātapānaṃ pavisanaṭṭhānaṃ sandhi chiddanti ālokasandhi, ālokīyanti etenāti āloko, so eva sandhīti vā ālokasandhi.

Dvayaṃ laṅgiyaṃ. Lagi gatyattho, a, nadādi. Pari punappunaṃ gamanāgamanavasena hantīti paligho, ṇo. Kapirūpamatthakattā kapisīso. Aggaḷaṃ nāma kavāṭako [kavāṭaphalavidhāraṇo (ka.)], tassa thambho aggaḷatthambho, ‘‘aggaḷaṃ tīsu kallole, daṇḍe cāntakavāṭesū’’ti rabhaso, itthiyamato āpaccayo, aggaḷā. Nissesato abbati vassodakamanenāti nibbaṃ, abba gatihiṃsāsu. Chaddassa chadanassa koṭi heṭṭhimāvasānaṃ chaddakoṭi, tassaṃ.

218. Tikaṃ gehacchadane. Chādeti etenāti chadanaṃ, chada saṃvaraṇe, curādi. Paṭagamane, ‘‘paṭyādīhyala’’nti alo. Chādeti etenāti chaddaṃ, dvittādi.

Tikaṃ gehaṅgaṇe. Aja gatimhi, iro, ajiraṃ. Cara gatibhakkhanesu, caro. Aṅga gamane, karaṇādhikaraṇesu yu, vaṇṇavikāro, ṇattaṃ.

Pañcakaṃ gehadvārato bahipakoṭṭhake, vīthiyaṃ dvārapiṇḍake ca. Alindo tvaññapiṇḍakepicchate. Paṭhamaṃ hananti gacchanti etthāti paghāṇo, paghaṇo ca, hanassa ghaṇādeso. Ali sakhā indo etthāti alindo, ‘‘gehekadese alindo, paghāṇo paghaṇobhave’’ti [cintāmaṇiṭīkā 12.12] amaramālāyaṃ. Ālindo, dīghādi. Padhānaṃ mukhaṃ pamukhaṃ, gehassa hi catūsu mukhesu tadeva padhānaṃ, yattha sādhujanāpi āgantukāpi nisīdanti. Dvāraṃ bandhati pidahati etthāti dvārabandhanaṃ.

219. Dvayaṃ dvārabāhāyaṃ. Pīṭhāni lohavikatiādīhi saṅghaṭīyanti etthāti pīṭhasaṅghāṭakaṃ, pīṭhehi saṅghaṭīyatīti vā pīṭhasaṅghāṭakaṃ, ghaṭa ghaṭane. Dvibhāgena bāhāsadisattā bāhā, dvārassa bāhā dvārabāhā. ‘‘Kapāṭaṃ, kavāṭa’’ntipi dvārabāhāya nāmāni, kaṃ vātaṃ pāṭayati, vāṭayati ceti kammani ṇo, itthiyaṃ kapāṭī.

Dvayaṃ gehādīnaṃ kūṭe. Kuṭa chedane, kammani ṇo. Naya gamanattho, ke sīse nayatīti kaṇṇīkā, ṇvu, ittaṃ, ṇattañca.

220. Dvayaṃ dvāre. Dve arantyatrāti dvāraṃ, dujjane vārayantyasmā rakkhakāti vā dvāraṃ, ulopo. Paṭiharanti apanenti etasmā rakkhakā aññātanti paṭiharo, paṭipakkhe harati etasmāti vā paṭiharo, rassassa dīghatte paṭihāro.

Catukkaṃ ummāre, yaṃ ‘‘dvārapiṇḍikā’’ti vuccati. Ura gatimhi, māro karaṇe. Dehaṃ neti pavesenāti dehanī, ‘‘dehalī’’tipi pāṭho, dehaṃ lāti pavesenāti dehalī. Ila gatimhi, ṇvu. Indo eva pādaṃ khipati etthāti indakhīlo, khipa peraṇe. Passa lopo, atha vā iṃ gamanaṃ dadātīti indo, dvāraṃ, tattha ṭhapito khīlo kaṇṭakoti indakhīlo, vegagabhighātanato hi so khīlo viya hoti.

Thambha paṭibandhane, thambho, dhāretīti vā thambho, dhara dharaṇe, rambhapaccayo, vaṇṇavikāro ca. Thu abhitthave, uṇo, yu vā, dhāretīti vā thūṇo, yu, ralopo, assū.

Aḍḍhendupāsāṇe addhacandākāre pāsāṇe paṭikāsaddo vattati. Paṭa gatiyaṃ, ṇvu. Itthikatākārapare ke assittaṃ. Gaji sadde, ṇvu, assittaṃ, bindāgamo ca. Isa icchāyaṃ, ṭhako.

221. Valabhīti cūḷā, ‘‘sikhāyaṃ valabhī cūḷe’’ti ruddo [rassantā ca, sikhāyaṃ vaḷabhiyaṃ cūḷeti ruddo (cintāmaṇiṭīkā 12.15)]. Tacchādane dārumhi kaṭṭhe gopānasī matā. Vaṅketi dāruvisesanaṃ. Gaṃ vassodakaṃ, sūriyādikiraṇañca pivanti vināsayanti abbhantaramappavesanavasenāti gopānā, iṭṭhakādayo, tāni sinonti bandhanti etthāti gopānasī.

Sodhādigehesu chekapakkhāvāsatthaṃ yo bahi kariya kaṭṭhekadeso ṭhapīyate, so viṭaṅko. Kapote pālayatīti kapotapālikā, kammani ṇvu. Ṭaki nivāsagatīsu. Vino pakkhino ṭaṅkanti etthāti viṭaṅko. Ṇo.

222. Dvayaṃ kuñcikāchidde. Kuñcikāya vivaraṃ chiddaṃ kuñcikāvivaraṃ. Tāḷassa pavesanaṭṭhānabhūto chiggaḷo chiddaṃ tāḷacchiggaḷo.

Tikaṃ kuñcikāyaṃ. Kuñca koṭilye, ṇvu. Tāyati rakkhatīti tālo. Alo, talati tiṭṭhati etenāti vā tālo, tala patiṭṭhāyaṃ. Avāpurati vivarati yenāti avāpuraṇaṃ, vara saṃvaraṇe, yu, vassa po, uttaṃ, upasaggassa dīghatā ca, ‘‘apārutā tesaṃ amatassa dvārā’’ti [dī. ni. 2.71; ma. ni. 1.283] vacanato pura, pāra saṃvaraṇetipi dhātvatthaṃ paṭhanti. Avapubbo vu saṃvaraṇetipi dhātvatthe pana sati vassa rattaṃ, upasaggassa dīghatā ca, ‘‘apārutā, saṅghāṭiṃ pārupitvā’’tyādīsu pana pakāravaṇṇāgamena siddho. Vida lābhe, imhi vedikā, sakatthe ko. Itarattha iyeva.

223. Saṅghāṭādayo mandiraṅgā gehaṅgavisesā. Sammā ghaṭenti ettha gopānasyādayoti saṅghāṭo, pubbapacchimadakkhiṇuttarāyāmavasena thambhānamupari ṭhito kaṭṭhaviseso, te pana pubbapacchimayāmā tayo kaṭṭhā, dakkhiṇuttarayāmā pana heṭṭhimaparicchedato tayo kaṭṭhā, ukkaṭṭhaparicchedena pana pañcasattanavādayopi. Dvinnaṃ pakkhānaṃ apatanatthaṃ bandhanato pāso viyāti pakkhapāso. Tulati saṅghāṭesu patiṭṭhatīti tulā, tala patiṭṭhāyaṃ, assuttaṃ, pakkhānaṃ vā samavāhitabhāvakaraṇato tulayati mināti etāyāti tulā, tula ummāne.

Tikaṃ sammajjaniyaṃ. Muji sodhane, yu. Majja saṃsuddhiyaṃ, yu. Sudha suddhiyaṃ, sabbatra karaṇe yu.

224. Tikaṃ saṅkārachaḍḍanappadese. Kaṭa chaḍḍanamaddanesu, saṅkaṭanti etthāti saṅkaṭīraṃ, īro, ‘‘saṅkaṭo’’ti vā saṅkāro vuccati, taṃ īrayanti khipanti etthāti saṅkaṭīraṃ, īra khepe. Saṅkārassa ṭhānaṃ saṅkāraṭṭhānaṃ. Saṅkāraṃ kaṭati chaḍḍeti etthāti saṅkārakūṭaṃ, assū, sakatthe ko.

Catukkaṃ sammajjaniyā nirākate [nirassate (ka.)] thusādimhi. Nānāvidhe saṅkāre rāsīkaraṇavasena kacati bandhati etenāti kaco, so ettha icchitabboti kacavaro, vara icchāyaṃ. Ucchiṭṭho kalāpo samūho uklāpo, kassākāralopo. Nānāvidhehi tiṇādīhi saṅkarīyate missīkarīyateti saṅkāro, ṇo. Avakarotipyatra. Avakarīyate nirassateti, a. ‘‘Sammajjo majjanī ceva, saṅkāro’vakaro mato’’ti halāyudho. Kasa vilekhane, ambu.

225. Gharādibhūmi gharakhettavihārādīnaṃ yo bhūmippadeso vatthu nāma, taṃ napuṃsake, vasanti etthāti vatthu, ratthu. Gasa madane, gasanti etthāti gāmo, mo. Saṃvasantyatrāti saṃvasatho, atho.

Pākaṭo khyāto gāmo, so nigamo nāma, atireko gāmo nigamo, bhusattho ni, saññāsaddattā rasso.

Upabhuñjitabbabhogamanussādīhi ( ) [(ibhyo) (?)] vaḍḍhito adhiko gāmo nigamatopi adhikatarattā ‘‘adhibhū’’ti īrito kathito, adhiko bhavatīti adhibhū.

226. Dvayaṃ gāmādipariyantabhāge. Si bandhane, mo. Paricchinditvā ādīyateti mariyādā, passa mo.

Dvayaṃ ābhīrakuṭiyaṃ [ghoso ābhīrapallī siyā (amara 12.20)]. Ghu sadde, ghosantyatrāti ghoso. Gopālānaṃ gāmo gopālagāmako, sakatthe ko.

Puravaggavaṇṇanā niṭṭhitā.

3. Naravaggavaṇṇanā

227-228. Porisantāni manussajātiyā nāmāni. Mano ussannamassāti manusso, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā, ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi, sūrā satimanto idha brahmacariyavāso’’ti [a. ni. 9.21]. Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakamahāsāvakacakkavattino ca aññe ca mahānubhāvā sattā tattheva uppajjanti. Samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsūti eke, apare pana bhaṇanti ‘‘lobhādīhi, alobhādīhi ca sahitassa manassa ussadatāya manussā, ye hi sattā manussajātikā, tesu visesato lobhādayo, alobhādayo ca ussadā, te lobhādīhi ussadatāya apāyamaggaṃ, alobhādīhi ussadatāya sugatimaggaṃ, nibbānagāmimaggañca pūrenti, tasmā lobhādīhi, alobhādīhi ca sahitassa manassa ussadatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccantī’’ti. Lokiyā pana manuno apaccabhāvena manussāti vadanti, manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane ‘‘mahāsammato’’ti vuccati, paccakkhato, paramparatāya ca tassa ovādānusāsaniyaṃ ṭhitā tassa puttasadisatāya manussāti vuccanti, tato eva hi te ‘‘mānavā, manujā’’ti ca voharīyanti, ussapaccayo. Manuno apaccaṃ mānuso, uso. Mara pāṇacāge, co, macco, pabbajjādinā vā tyapaccayo, dhātvantassa lopo ca. Tato ‘‘yavata’’miccādinā co, dvittaṃ. Manuno apaccaṃ mānavo. Māṇavopyatra, ṇavo. Manumhā jāto manujo. Nī naye, netīti naro, aro. Pusa posane, ṇo, puretīti vā poso. Pura pūraṇe, so, ussottaṃ, ralopo. Punātīti pumā, pu pavane, mo, sissā. Puretīti puriso, poriso ca, iso, rassassa dīghatāya pūriso ca. Ettha ca manussādipañcakaṃ itthiyampi vattate, narādayo tu pumeyeva visiṭṭhaliṅgattā. Tatra manussa mānusa manuja māṇavehi nadādittā īpaccayo, ekasakāralopo, manusī, mānusī, manujī, māṇavī. Maccā, itthiyamato āpaccayo.

Viddasupariyantaṃ paṇḍite. Paṇḍā buddhi sañjātā assāti paṇḍito, taratyādi. Paḍi gatiyaṃ vā, to. Bujjhatīti budho. Vidati jānātīti vidvā, vida ñāṇe, vo, sissā. Bhū sattāyaṃ, atthe vibhāveti pakāseti sīlenāti vibhāvī, ṇī. Rāgādayo sametīti santo, to, sundaro anto avasānametassāti vā santo. Sundarā paññā yassa sappañño. Kinnāma na vindatīti kovido, nerutto, kuṃ pāpaṃ vindatīti vā kovido. Dhī paññā yassatthīti so dhīmā, sobhanaṃ jhāyatīti sudhī, jhe cintāyaṃ. Jhassa dho, ī, sundarā dhī yassāti vā sudhī. Kavi vaṇṇe, i, itthiyaṃ kavī ca, ku sadde vā, i, kavi. Byañjayatīti byatto, añja gatiyaṃ, to. Bhujādīnamanto no dvi ca. Visiṭṭho attā yassāti vā byatto. Cakkha dassane, yu, vicakkhaṇo, vicāretīti vā vicakkhaṇo, nerutto. Vigato sārado etasmāti visārado.

229. Medhā dhāraṇā mati paññā yassāti medhāvī, vī. Atisayamatiyuttatāya matimā. Paññāya yogato pañño. Visesaṃ jānāti sīlenāti viññū, rū. Vida ñāṇe, uro, viduro [vidūo (ka.)]. paccaye vidū. Dhīyogā dhīro, ro. Visiṭṭhadassanasīlatāya vipassī, ṇī. Dosaṃ jānātīti dosaññū, rū. Bujjhatīti buddho, to. Du gatiyaṃ, a, ussāvo [du gatiyaṃ abbo (sūci)], dabbo. Vida ñāṇe, dasu.

230-231. Mahilāntaṃ itthisāmaññe. Isu icchāyaṃ, to, nadādi. Sīmassa anto sīmanto, kesaveso, taṃyogā sīmantinī, inī. Narassāyaṃ nārī, idamatthe ṇo. Tiṭṭhati gabbho yassaṃ, sā thī. Dhā dhāraṇe vā, vaṇṇavikāro, ī. Bandha bandhane, ū, bandhassa vadhādeso ca [ṇvādi 3], vadhūsaddo suṇisābhariyānampi vācako. Vana sambhattiyaṃ, to, ikārāgamo ca. Aṅga gamanattho, yu, aṅganā, visiṭṭhanāriyampi aṅganā, tadā kalyāṇaṅganārīlakkhaṇopetaṃ pasatthaṃ hatthapādādikamaṅgamassatthīti assatthyatthe aṅgā kalyāṇe napaccayo [moggallāna 4.92]. Virūpesupi mado rāgamado yassā sā pamadā, visiṭṭhanāriyaṃpyatra pamadā, tadā pakaṭṭho mado rūpasobhaggajanito cetovikāro yassā sā pamadā. Rūpalāvaṇyasampannatāya sundarī, visiṭṭhāyampi. Kamanīyavuttitāya kantā, kamu kantiyaṃ, to. Kantiyogā vā kantā, visiṭṭhāyampi. Ramayati vinodayati nāyakaṃ, sā ramaṇī, nandādīhi yu, nadādi, visiṭṭhāyampi. Daya rakkhaṇe, kammani to. Appaṃ balaṃ yassā sā abalā, appatthoyaṃ akāro. Mātuyā gāmo viya gāmo yassā mātugāmo, mātā viya gacchatīti vā mātugāmo, gamu gamane, ṇo, mātā viya gasatīti vā mātugāmo, gasa adane, mo, mātā viya gāyatīti vā mātugāmo, gā sadde, mo. Mahī viya suciṃ asucimpi lātīti mahilā, mahantesu bahūsupi rattacittesu ilati gacchatīti vā mahilā, ila gamane, maha pūjāyaṃ vā, iro, lattaṃ, ā, mahilā. Mahelāpyatra.

Tikaṃ visiṭṭhanāriyameva. Lala vilāse, nandādīhi yu. Lala icchāyanti curādigaṇato vā yu. Bhayapakati bhīru, bhī bhaye, ru, ‘‘bhīru atte jane’tthiya’’nti rabhaso. Atisayitakāmā kāminī, kāmo siṅgārarūpo mado yassātthīti inī, sabbatrevaṃ. Vāmalocanā, bhāvinī, nitambinī, rāmāiccādīnipi visiṭṭhanārīnāmāni.

Dvayaṃ paṭhamavayasi vattamānāyaṃ.

Aṭṭhavassā bhave gorī, dasavassā tu kaññakā;

Sampatte dvādase vasse, kumārītya’bhidhīyate [cintāmaṇiṭīkā 16.8].

Iha tvabhedopacārenekattaṃ. Aññe panāhu ‘‘kaññāsaddoyaṃ pumunābhisambandhapubbake sampayoge nivattetī’’ti. Kumāra kīḷāyaṃ, curādi, kumārayatīti kumārī, a, nadādi, sakatthe ko, ṇvunā vā siddho. Kamanīyateti kaññā, kana dittikantigatīsu, yo, nyassa ñattaṃ, a, ā.

Yuvasaddato pāṭipadikatoti, yuvati. Varitthipariyāyasāmaññepi yuvatisaddo pakatyantaramatthīti. Tara taraṇe, yu, uttaṃ, ī ca.

232. Sābhisekā laddhābhisekā rājitthī mahesī nāma, maha pūjāyaṃ, kammani iso, isse, tato ī, mahatiyo rājitthiyo īsati abhibhavatīti vā mahesī, īsa issariye, ī. Mahesito aññā rājanāriyo bhoginiyo bhogayogā, ī, inī ca. Yānārī purisassa saṅketaṃ yāti, sā ‘‘dhavatthinī, abhisārikā’’ti coccate. Dhavaṃ patiṃ atthayati icchatīti dhavatthinī, attha yācanicchāsu, inī, asatīviseso. Sara gatiyaṃ, abhisarati saṅketanti, ṇvu.

233. Chakkaṃ vesiyaṃ. Catusaṭṭhikalākusalatāya, sīlarūpādimattāya ca gaṇyate ādīyate gaṇikā, gaṇa saṅkhyāne, ṇvu. Veso ākappo, tenātisobhate, kammavesehi vā icchīyateti. Atisobhane, icchatthe vā yapaccayo. Vaṇṇasampannā dāsī vaṇṇadāsī, dāsimpi hi vaṇṇasampannaṃ keci sāmikā dhanalobhena gaṇikaṃ karonti. Nagaraṃ sobhetīti nagarasobhinī. Rūpena upajīvatīti rūpūpajīvinī. Atisayavesayuttatāya vesī.

Dvayaṃ asatīsāmaññe. Kulāni aṭati nāsayatīti kulaṭā. Bandhamanubandhaṃ kāyatīti bandhakī, nadādi.

234. Catukkaṃ uttamanāriyaṃ. Varo āroho soṇi yassā sā varārohā. Uttamaguṇayogā uttamā. Soṇigāravena mattagajo viya bandhanagāminī mattakāsinī, kasa gatiyaṃ. Varavaṇṇayogā varavaṇṇinī, inī.

‘‘Sīte sukhoṇhasabbaṅgī, gimhe yā sukhasītalā;

Bhattu bhattā ca yā nārī, sā bhave varavaṇṇinī’’ti. ruddo;

Dvayaṃ akhaṇḍitacaritrāyaṃ. Pati sāmikova kamanīyo yassā patibbatā, patimhi vatamassāti vā patibbatā. Asa bhuvi, anto, ī, ādilopo. Sametīti vā satī, samu upasame, anto, ī.

Dvayaṃ kāmarattarājaputtādino kulassa niyatapatiyaṃ. Kulānurūpā itthī kulitthī, kulaṃ pāleti rakkhatīti kulapālikā, ṇvu.

235. Dvayaṃ matabhattikāyaṃ. Vigato dhavo bhattā yassā vidhavā. Pati suñño naṭṭho yassāti patisuññā.

Dvayaṃ atticchāya patyanvesiniyaṃ kaññāyaṃ. Patiṃ varati gavesatīti patimbarā, dutiyāyālopo. Sayameva patiṃ varatīti sayambarā, paṭhamāyālopo, vara patthanāyaṃ.

Catukkaṃ vijātāyaṃ. Vijanī gabbhavimokkhane, to, vijāyitthāti vijātā. Sū abhisave, to. Jātaṃ apaccaṃ putto etissāti jātāpaccā. Pasūtāva pasūtikā, kapaccayo, ittañca.

236. Dvayaṃ dūtiyaṃ. Yā pesīyate, sā dūtī, du gamane,ti, īmhi dūtī. Sañcārayati yathābhimatanti, ṇvu.

Tikaṃ dāsiyaṃ. Du kucchitaṃ asati bhakkhatīti dāsī, ī, dīyante tāyāti vā dāsī, dā dāne, so, ī ca. Ciṭa pesane, kammani ṇo, ī. Kuṭaṃ udakakumbhaṃ dhāretīti kuṭadhārikā, ṇvu.

Dvayaṃ subhāsubhanirūpiniyaṃ saṃvarikādimhi. Vara gatiyaṃ, kattari inī. Subhāsubhassa ikkhaṇaṃ nirūpanaṃ yassātthīti, i, sakatthe ko. Ime dve saddā tulyatthā.

Yā sayaṃ khattiyajāti yassa kassaci bhariyā, sā khattiyānī, khattiyā ca. Khattiyassāpaccaṃ khattiyānī, āno, ī. Ṇamhi khattiyā.

237. Pajjaṃ aggisakkhipubbakatapāṇigahitāyaṃ bhariyāyaṃ, aññatra tūpacārā. Dārayante yenāti dāro, dara vidāraṇe, akattari ca kārake saññāyaṃ ṇo. Jāyati putto yāyāti jāyā, jana janane, yo, janissa ca, ā, jayatīti vā jāyā, ji jaye, yo, jissa jā, ā, jāyā. Kala saṅkhyāne, atto. Gharaṃ netīti gharaṇī, ṇattaṃ. Bharitabbato bhariyā, bhara bharaṇe, yo. Piyāyitabbato piyā,pī tappanakantīsu, yo. Pajaṃ puttaṃ pāletīti pajāpati, pā pālane,ti, āttaṃ, rassattañca. Dvinnaṃ pūraṇī dutiyā. Paṭhamo bhattā, bhariyā dutiyā. Sāmikassa pāde paricaratīti pādaparicārikā, ṇvu. Patinī, pāṇigahitā, sahadhamminītipi tassāyeva nāmāni.

238. Tikaṃ sakhiyaṃ. Tesu tesu kiccesu saha khāyati pakāsatīti sakhī, sahapubbo khā pakāsanakathanesu, ī. Ala bhūsane āpubbo, i. Vayasā tulyā vayasā, tulye saññāyaṃ so [pāṇini 4.4.91 sutte yapaccayo dissati].

Jarovuccati corassāmiko, tassāyaṃ jārī, ṇo, ī. Sāmikaṃ atikkamma aññatra caratīti, inī.

239. Pume tūti liṅganto tusaddo na pubbaṃ bhajate. Ara gamane, tu, arassuttaṃ. Ratiyā jāyatīti rajo, tilopo. Puppha vikasane, pupphaṃ.

Tikaṃ rajassalāyaṃ. Utuyogāutunī, inī. Rajayogā rajassalā, salo. Pupphavantatāya pupphavatī. Thīdhamminī, avī, atteyī, malinī, utumatī, udakīiccādīnipi tassā nāmāni.

Tikaṃ gabbhiniyaṃ. Garu alahuko gabbho kucchi etissāti garugabbhā. Āpanno patto gabbhaṭṭho satto etāyāti āpannasattā. Gabbhayogā gabbhinī.

Tikaṃ yena veṭhito gabbho kucchiyaṃ tiṭṭhati, tatrāsayeti khyāte. Gabbho āsayate tiṭṭhatyatrāti, ṇo. Jaraṃ etīti jalābu. U, rassa lo, yassa bo, jarāpubbo i gatiyaṃ. Kalaṃ jarataṃ lātīti kalalo, kala saṅkhyāne vā, alo.

240-241. Sattakaṃ bhattari. Dhū kampane, santāsaṃ dhunotīti dhavo, a. Saṃ etassatthīti sāmiko, āmipaccayo, sakatthe ko, ipaccayo vā, niggahītassa mo, assa ca dīgho, sāmiko. Bhara bharaṇe, bharatīti bhattā, ritu. Kamu icchāyaṃ, to, ‘‘pakkamādīhi nto cā’’ti ntattaṃ. rakkhaṇe, ati, pati. Vara icchāyaṃ, a, varo. Pī tappanakantīsu, yo.

Ratikāraṇattā patino upa upapati, samāse kate abhidhānato pubbanipāto, appadhānabhūto vā pati upapati. Jara vayohānimhi, jīyante anenāti jāro, dāro ca.

Sattakaṃ putte. Narake na patantyanena jātenāti apaccaṃ, pata gatiyaṃ, yo, tyassa co, na patati na vicchindati vaṃso etenāti vā apaccaṃ, putte, dhītari ca niccanapuṃsakoyaṃ. pavane. Punāti pitaro tenāti putto. ‘‘Chadādīhi tatraṇa’’ti to. Pūretīti vā putto. Attato jāto atrajo, ‘‘attajo’’tipi pāṭho. Suyateti suto. Su abhisave, suṇātīti vā suto, to, su savane. Tanumhā jāto tanujo, tanayo ca, yo, tanoti mudanti vā tanayo, ayo. Sūyateti sūnu, kammani nu, pasave.

Puttādayo sūnupariyantā dhītari vattamānā itthiyaṃ vattanti. Duhitā, dhītā ca sadā nāriyameva. Duha papūraṇe, rātu, ottābhāvo, ikārāgamo ca. Dhā dhāraṇe, rātu, āssī. Puttādayo ca te sāmaññeneva kuṇḍagolakādīnaṃ vācakā. Savaṇṇāyaṃ tu ūḍhāyaṃ sajāto sayaṃ janito suto oraso nāma. Sajātasaddena kuṇḍakagolakakhattādibyavacchedo. Jīvati bhattari jārajo suto kuṇḍākhyo. Mate bhattari jārajo golakākhyo. Ariyāsuddajo suto khattā nāma [khattā ariyāsuddānaṃ (amara 20.3)]. Ādinā māgadhādīnaṃ gahaṇaṃ. Vuttañhi –

‘‘Amate jārajo kuṇḍo,

Mate bhattari golako’’ti [amara 16.36].

‘‘Māgadho suddakhattājo’’ti [abhidhānu 503 gāthā] ca.

Urasā manasā nimmito, urasaddā tatiyantā nimmitatthe ṇo, niviṭṭhattā tena nimmitoti vuccati. Urasi bhavoti vā oraso.

242. Catukkaṃpatipatinīnaṃ yuge, ‘‘dārā pume bahutte ca, daṃ kalatre napuṃsake’’ti [cintāmaṇiṭīkā 16.38] amaramālā, jaṃsaddo tvabyayo dāravacano. Tasmā ‘‘jampati, dampatī’’tipi bhavitabbaṃ, idha pana kaccāyanamatenodāhaṭā. Jāyā ca pati ca jāyāpati. Itarītarayogadvando. Jāyā ca pati ca jānipati, tathā jāyampatiādayo, jāyāsaddassa patimhi pare jāni, tudañca, jāyañca yadādinā.

Tikaṃ napuṃsake. Vigato rāgassavo yasmā vassavaro. Su savane, aro. Paṇa byavahāre, ḍo, paḍi liṅgavekalye vā, bhūvādi. Na itthī na pumā napuṃsakaṃ, niruttinayena itthipumānaṃ puṃsakabhāvo, nassa ca pakati. Tatiyāpakati, saṇḍo, kalībantipi tassa nāmāni. Tatiyā pakati tatiyappakāro, samajātike itthipurise apekkhitvā tatiyattaṃ pakārassa. Paṭhamā hi pakati itthī, dutiyā pakati puriso, itarapakati tatiyā pakati.

243. Chakkaṃ ñātimatte, bandhuyeva bandhavo, a, ussāvo. Bandhatīti bandhu, u. Sassa attano jano sajano. Samānaṃ gottaṃ kulaṃ assāti sagotto, samānassa sabhāvo. Ñā avabodhane, kammeti, ñātiyeva ñātako, attaṃ, sakatthe ko ca. Susaddopyatra [sva (amara 16.36)].

Dvayaṃ sattapurisāvadhikesu nikaṭañātīsu. Lohitena sambandho sālohito, sambandhassa deso, pubbanipāto ca, samānaṃ piṇḍadānaṃ yassa sapiṇḍo, sanābhayopyatra [nābhi sattapurisāvadhikakule (cintāmaṇiṭīkā 16.33)]. Tikaṃ pitari. pālane, to kattari. Janayatīti janako, ṇvu. rakkhaṇe, ritu, assittaṃ.

244. Chakkaṃ mātari. Ama pūjāyaṃ, kammani mo, bo ca, ammā, ambā. Janayatīti jananī, yu, nadādi. Māna pūjāyaṃ, puttaṃ mānetīti mātā, rātu, pātīti vā mātā, pātissa mo. Janetīti janetti,ti. Janetīti janikā, ṇvu, ittaṃ.

Appadhānabhūtā mātā upamātā, kumāre dhāretīti dhāti. Dhā dhāraṇe,ti. Jāyāya bhariyāya bhātiko kaniṭṭho ca jeṭṭho ca sālo nāma, sassa attano esā sā, bhariyā, tassā bhātā sālo, jāyāya bhātari alo. Sara gaticintāhiṃsāsu vā, ṇo, lattaṃ, sāla vitakke vā, curādi.

245. Sāmino bhattu bhaginī nanandā nāma, na nandatīti nanandā, attābhāvo nassa vibhāsādhikārā. Nanda samiddhiyaṃ, bhūvādi.

Dvayaṃ ayyikāyaṃ. Mātuyā mātā mātāmahī. Pitūnaṃ pitari ca mātari ca āmahaṃ yadādinā, nadādi. Araha pūjāyaṃ, ṇvu, rahassa yo, aya gatimhi vā, ṇvu, ayyikā.

Mātuyā bhātā mātulo nāma, mātuyā bhātā mātulo, mātu bhātari ulapaccayo. Assa mātulassa pajāpati jāyā mātulānī nāma, mātulassa bhariyā mātulānī, mātulabhariyāyaṃ āno, nadādi, atha vā mātulassa esā mātulānī, ī, assa āno.

246. Jāyāpatīnaṃ dvinnaṃ jananī mātā sassu vuttā, sasa gatihiṃsāpānesu. Tappitā tesaṃ jāyāpatīnaṃ pitā pana sasuro nāma, sasadhātumhā uro. Bhaginiyā putto pana bhāgineyyo nāma, bhaginiyā apaccaṃ bhāgineyyo, ṇeyyo.

247. Dvayaṃ sutassa, sutāya ca puttesu. Naha bandhane, ritu, naye vā. Puttassa putto paputto, ttalopo, ussattañca. Sāmibhātā devaro nāma, atha vā sāmibhātā kaniṭṭho sāmino bhātā devaro nāma. Jeṭṭho tu sasuro evoccate. Divu kīḷāyaṃ, aro.

Dvayaṃ dhītupatimhi. Jana janane, ritu, assāttaṃ, nassa deso ca. Dvayaṃ pitupitari. Pituno pitā pitāmaho.

248. Husāntāni padena padena nāmāni. Mātuyā bhaginī mātucchā, ccho. Pituno bhaginī pitucchā, pitubhaginī pitucchā bhavetyattho.

Pitāmahasaddo na kevalaṃ janakapitarameva vadati, atha kho janakapitupitādayopīti etthāpi ‘‘papitāmaho’’ iccudāhaṭo. Pituno ayyako payyako, tulopo. Su savane, ṇhā. Ṇisamhi suṇisā. Samhi husā, hattaṃ. Sabbatra ‘‘itthiyamato āpaccayo’’ti ā.

249. Catukkaṃ ekodare bhātari. Samānodare ṭhito sodariyo, samānassa so. Samāno gabbho sagabbho, tatra bhavo sagabbho, ṇo. Samānodare jāto sodaro. Samānodare jāto sahajo. Sahasaddo tulyavacano.

Mātāpitū te dve janā pitaro vuccante. Ubhinnampi janakabyappadesaniyatattā abhedavacanicchāyaṃ pituttamattheva. Nanvabhedā jāti, tassā cobhayatra sattādekattaṃ, na ca jātiyā liṅgasaṅkhyā bhavanti, adabbattā bahuvacanaṃ na siyāti? Nesa doso, na hi jātipadatthikassa na dabbaṃ, dabbapadatthikassa vā na jātīti. Kintubhayesaṃpyubhayapadattho ihātthaviseso. Jātipadatthikassa jāti padhānabhūtā dabbaṃ guṇabhūtaṃ, dabbapadatthikassa tu vipariyayo, tatra jātivacanicchāyaṃ dabbe viya liṅgasaṅkhyā vattabbā, tassa ca bahuttā bahuvacanaṃ. Pubbe viyābhedavacanicchāyaṃ putto ca dhītā ca puttā vuccante, jaññattañhi puttabyapadesaniyataṃ dhītaripyatthi, vipariyaye tu na bhavatyanabhidhānato. Bhedavacanicchāyaṃ puttadhītaroti bhavati.

250. Sassu ca sasuro ca sasurāti vuccante. Tadapaccohanasambandhinibandhanā hi byappadeso sassuyampi ṭhito. Bhedavacanicchāyaṃ tu pubbe viya paccatthaṃ saddaniveso. Bhātā ca bhaginī ca bhātaro vuccante. Ekagabbhositattaṃ bhātubyappadesaniyataṃ bhaginiyaṃpyatthi. Tato ekagabbhositattassābhedavacanicchāyaṃ ubho bhātaro vuccante. Ettha ca sabbatrāpi virūpekaseso daṭṭhabbo. Duvidho hi ekaseso sarūpāsarūpavasena. Tatra sarūpekasese bahuvacanameva, itaratra pana dvivacanaṃ, yathā puriso ca puriso ca purisā, nāmañca rūpañca nāmarūpañca nāmarūpaṃ, mātā ca pitā ca pitaroti.

Bālyayobbanavuḍḍhattāni tīṇi vayāni. Tatra tikaṃ bālye. Dvayaṃ yobbane. Bālassa bhāvo bālattaṃ, ttaṃ. paccaye bālatā. Ṇyamhi bālyaṃ, atha vā bala pāṇane, balanti assasitapassasitamattena paṇantīti bālā, balyante saṃvarīyanteti vā bālā, bala saṃvaraṇe. Tesaṃ bhāvo bālattādi. Yuvassa bhāvo yobbaññaṃ, yobbanañca, bhāve ṇyo, ṇo ca, atha vā yu missane, yu, ussa uvādeso, vuddhi. Tesaṃ bhāvo yobbaññādi.

251. Ye jarākatā sukkā kesādayo, te palitaṃ nāma siyuṃ, tesaṃ vā yaṃ sukkattaṃ, taṃ palitaṃ nāma. Paca pāke, ito, cassa lattañca.

Dvayaṃ valipalitādimati kāyaparipāke. Jīyanti vuḍḍhā bhavanti assaṃ jarā, jara vayohānimhi, jarā eva jaratā, sakatthe paccayo. Vissasātipi jarāya nāmaṃ. Visesena saṃsate adho pātayatīti vissasā. Saṃsati’rayaṃ pamādattho, avasaṃsanattho ca, iha avasaṃsanattho, niggahītalopo, dvittañca.

Bālyayobbanavuḍḍhattāni pubbe vuttāni. Idāni tabbatināmānyāha. Tatra addhaṃ chāpasāmaññe. Putha, patha vitthāre, uko, puthuko, pala gamane, ṇvu, assittaṃ, dvittañca, pillako. Chupa samphasse, ussāttaṃ, chāpo. Kumāra kīḷāyaṃ, kumāro. Bala pāṇane, ṇo, bālo, pū pavane, to, sakatthe ko, potako, itthiyaṃ potakī. Poto, sāvo, sāvako, abbhako, ḍimbho, susuko, susuiccādīnipi chāpasāmaññatthāni.

252. Bālasāmaññavācakāni dassetvā visesabālanāmāni dassetumāha ‘‘athu’’ccādi. Uttāno, uttānaṃ vā sayatīti uttānasayo. Kapaccaye uttānaseyyako. Thanaṃ pivatīti thanapo, ḍimbhasaddopyatra.

253. Sattakaṃ taruṇe.

Āsoḷasā bhave bālo,

Taruṇo tu tato bhave;

Vuddho tu sattatyāyumhā,

Tīṇi vayāni lakkhaye.

Tara taraṇe, uṇo. Vayasi yobbane tiṭṭhatīti vayaṭṭho, to, ‘‘vayo bālyādi pakkhī ca, yobbanañca vayo kvacī’’ti [cintāmaṇiṭīkā 16.42] ruddo, daha bhasmīkaraṇe, aro, yu missane, a, uvādeso, sissākāro. Sasa plutagatimhi, u, assuttaṃ, susu, taruṇassa vā pāṭipadikassa susvādeso. Manuno apaccaṃ mānavo, vaṇṇavikāro, nassa ṇattaṃ, māṇavo. Kucchāyaṃ kapaccayo, māṇavakoti siddhaṃ. Vuttañca –

‘‘Apacce kucchite mūḷhe, manutossaggiko mato’’ti [mahābhāssa 4.1.161] dara vidāraṇe, ṇvu.

Dvayaṃ sukhavaḍḍhite kumāre, sukho kumāro sukumāro, khalopo, sukhena edhati vaddhatīti sukhedhito. ‘‘Sukhocito’’tipi pāṭho, sukhaṃ ucitaṃ sampiṇḍitaṃ etthāti sukhocito, uca samavāye.

254-255. Dvipādena vuḍḍhassa nāmāni. Āyumahattaṃ lātīti mahallako, ṇvu, dvittaṃ. Vaḍḍha vaḍḍhane, kattari to, tassa ḍho, ḍḍhassa ḍo, assuttaṃ, dhā gatinivattiyaṃ, iro, dhassa thattaṃ, issa ettaṃ. Jara vayohānimhi, kattari to, tassa innādeso, dhātvantalopo, ṇattañca, jiṇṇo, sakatthe kamhi jiṇṇako. Pakataṃ vayo yobbanamassāti pavayotipi vuḍḍhassa nāmaṃ.

Valinantāni pādena nāmāni. Tatra tikaṃ jeṭṭhabhātari. Agge pure kāle, pubbe ca kāle jāyatīti aggajo, pubbajo ca. Ayañca vuḍḍho ayañca vuḍḍho, ayamimesaṃ visesena vuḍḍhoti jeṭṭho, vuḍḍhasaddā iṭṭhapaccayo, ‘‘vuḍḍhassa jo iyiṭṭhesū’’ti vuḍḍhassa jo. Alope parassāsavaṇṇattaṃ.

Tikaṃ pacchājāte bhātari. Ayañca yuvā ayañca yuvā, ayamimesaṃ visesena yuvāti kaniṭṭho, kaniyo [kaṇiṭṭho kaṇiyo (ka.)] ca. Iyiṭṭhesu yuvasaddassa kanādeso [kaṇādeso (ka.)]. Anu pacchākāle jāto anujo. Jaghaññe pacchākāle jāto jaghaññajo. Aparasmiṃ pacchākāle jāto aparajoti dvepyatra.

Vali sithilaṃ taco cammaṃ yassa valittaco, dvittaṃ. Vali cammametassatthīti valino, ino. Uttānasayādayo valinantā vāccaliṅgattā tīsu liṅgesu vattanti, yathā – uttānasayo bālo, uttānasayā kumārī, uttānasayaṃ napuṃsakaṃ.

256. Pañcakaṃ matthake. Si saye, so, dīgho ca, aṅgesu uttamaṅgattā uttamaṅgaṃ, uttamo ca taṃ aṅgañcātipi uttamaṅgaṃ. Sīsañca uttamaṅgañca sīsottamaṅgāni. Si sevāyaṃ, ro, sevanti etenāti siro. Muda tose, dho. Sissākāro. Masa āmasane, ttho, sakatthe ko ca, masi parimāṇe vā.

Pajjaddhaṃ kese. Ke matthake seti tiṭṭhatīti keso. Sattamiyālopo, kati chedane, alo, assuttaṃ. Vala saṃvaraṇe, kammani ṇapaccayo, vālo. Uttamaṅge sīse ruhatīti uttamaṅgaruho. Muddhani jāyatīti muddhajo. Vālo ca uttamaṅgaruho ca muddhajo ceti itarītarayogadvando. Cikuro, kacotipyatra. Ci cayane, kura sadde, anekatthattā chedane. Vaḍḍhamāno cikarīyateti cikuro, kaca bandhane, a.

257. Kusumagabbhā kesā kesacūḷā muttikādinā bahi saṃyatā santhatā dhammilo nāma. Ekato katvā dharīyati bandhīyatīti dhammilo, kammani ilo. Dhammena nānādesiyamanussānaṃ samācārena ilatīti vā dhammilo, ila gamane.

Dvayaṃ kumārānaṃ sikhāpañcake, cūḷattayeti keci. Kākānaṃ pakkhasaṇṭhānattā kākapakkho. Sikhā eva sikhaṇḍako, sakatthe ko. Sikhāsikhaṇḍasaddānamabhedattāyeva hi ‘‘sikhaṇḍī, sikhī cā’’ti moro vutto.

Pāso, hattho ca ime dve kesacaye kesapariyāyato pare hutvā kesānaṃ kalāpe vattanti, na kevalā, yathā – kesapāso kesahattho iccādi. rakkhaṇe, pāti rakkhati avayaveti pāso, so, pasa bandhaneti keci, ṇo. Hana gatiyaṃ, avayavā nihananti etthāti hattho, tho, pakkhopyatra.

Tāpasānaṃ vatīnaṃ tahiṃ kesacaye jaṭāsaddo vuccati, jaṭa jaṭane, jaṭa saṅghāte vā, ‘‘itthiyamatiyavo vā’’ti a.

258. Positabhattādīhi yā banjhate, tatra veṇī, paveṇī ca. pajane, pajanaṃ gabbhavimokkho, tantasantāne vā, ṇī. Pakkhe paveṇī.

Dvayaṃ sīsamajjhaṭṭhacūḷāyaṃ. Cūḷa sañcodane, cūḷa hāvakaraṇe vā, a. Sikhā vuttā. Kesapāsīpyatra, nadādi.

Nārīnaṃ kesamajjhamhi paddhati ujugatamaggo sīmantoti mato kathito. Sīmassa anto sīmanto, sī saye vā, anto, majjhe makāravaṇṇāgamo.

259. Tikaṃ lome. chedane, vaḍḍhamānaṃ lūyateti lomaṃ, mo. Tanumhi ruhatīti tanuruhaṃ, a. Ruha janane, rūha pātubhāve vā, mo, halopo, ottañca, chedane vā, mo, lassa rattaṃ, romaṃ. Akkhimhi jātaṃ lomaṃ pamhaṃ, pakhumañcoccate. Paminoti tenāti pamhaṃ, papubbo parimāṇe, hapaccayo. Akkhino pakkhadvaye jātaṃ pakhumaṃ, umo, kalopo ca.

Pumamukhe purisānaṃ mukhe vuttaṃ [pavuṭṭhaṃ (ka.)] lomaṃ massu nāma, masa āmasane, su, massu.

Tikaṃ bhamumhi. Bhama anavaṭṭhāne, ū, malopo, bhū. Umhi bhamu, kapaccaye bhamuko. Bhamukasahacaraṇato bhamu pulliṅgo.

260. Tikaṃ nettodake. Khipa peraṇe, po, issattaṃ. Nette jātaṃ jalaṃ nettajalaṃ. Asa adhopatane, su, assu. Nettajalañca assu cāti dvando. Assu napuṃsake.

Dvayaṃ akkhiputtalikāyaṃ. Nette dissamānā tārā nettatārā. Kaññāsaddato taddhito apaccayo, kaññāsaddassa kanīnādeso, itthikatākārapare ke pubbo akāro ikāramāpajjate [kātanta 2.2.65], kanīnikā. Tārakāpyatra.

Chakkaṃ mukhavivare, kavayo pana tadupalakkhitepi samudāye yujjante. Vada viyattiyaṃ vācāyaṃ, karaṇe yu. Mu bandhane, kho, ottābhāvo nipātanā, mukhaṃ. Sabbadharakate pana khaññateti dhātunā mukhanti nipātitaṃ, khanu avadāraṇe. Tuḍi toḍane, a. Tanu vitthāre vā, ḍo, assuttaṃ. Vadati tenāti vattaṃ, to, vuccate anenāti vā vattaṃ. Vada viyattiyaṃ vācāyaṃ, to. Lapa vacane, karaṇe yu. Ānanti asanti anenāti ānanaṃ, ana pāṇane, yu. Assaṃpyatra. Asa bhakkhane. Karaṇe so.

261. Aḍḍhaṃ dante. Dvīsu ṭhānesu dvikkhattuṃ vā jāyateti dvijo. Lapane mukhe jāyatīti lapanajo. Dā avakhaṇḍane, dāyati bhakkhamanenāti danto, anto, dasa adane vā, dasanti bhojjamanenāti danto, anto, dhātvantalopo. Damu damane vā, to. Daṃsa daṃsane, daṃsate vilikhyate bhakkhamanenāti daṃsano, yu. Rada vilekhane, yu, radano. Amhi rado.

Dantabhedasmiṃ dantavisese dāṭhāsaddo. Itthiliṅgoyaṃ. Daṃsadhātuto ṭho, daṃsissa ca dā, dāṭhā, muddhajadutiyoyaṃ. Akkhikoṭīsu vāmadakkhiṇanettānaṃ antesu apāṅgo vattati, sarīraṅgasaṅkhātassa kaṇṇassa apa samīpaṃ apāṅgo.

262. Catukkaṃ oṭṭhe. Dante āvarati chādayatīti dantāvaraṇaṃ. Usa dāhe, to, ‘‘sādisantapucchabhanjahaṃsādīhi ṭṭho’’ti sahādibyañjanena ṭṭho, ottadvittāni, oṭṭho. Gadrabhepyayaṃ. Atha vā usa dāhe, ṭṭho, ottadvittādi, ubhayatrāpi muddhajadutiyo, īsaṃ kiñci kālaṃ dhāreti bhakkhametthāti adharo, īsattho hyatra akāro.

‘‘A pume mādhave ñeyyo,

Paṭisedhe tadabyayaṃ;

Īsatthe ca viruddhatthe,

Sadisatthe payogato’’ti. –

Hi ekakkharakose vuttaṃ. Dasane dante chādayatīti dasanacchado. Ettha keci adharasaddena heṭṭhimoṭṭhamevāhu, tesaṃ vacanaṃ ‘‘nettantādharapāṇipādayugalehi’’ccādīhi mahākavipayogehi asaṃsandanato na gahetabbaṃ.

Tikaṃ kapole. Gaḍi vadanekadese, a, dhātuppakriyatthañhi dhātupāṭhavacanaṃ, sabbatrāpyevaṃ. Kena jalena pūriyateti kapolo, alo, kapa acchādane vā, olo, kapolo, nadādi. Gaṇḍī. Adharā adhobhāgo cubukaṃ nāma, cibukaṃpyatra. Cibu olambake, ṇvu, assuttaṃ.

263. Dvayaṃ gīvāya purobhāge. Gala adane, karaṇe a, gila gilane vā, gilati anenāti galo, issattaṃ. Kaṇa saddattho daṇḍako dhātu, ṭho, kaṇṭho, muddhajadutiyoyaṃ.

Tikaṃ ekatthaṃ. sadde, īvo. Kaṃ sīsaṃ dharatīti kandharā. Siraṃ dharatīti sirodharā, siro dhiyyate assanti vā sirodharā, dhā gatinivattiyaṃ, aro.

Suvaṇṇamayo āliṅgo murajabhedo, tena sannibhā sadisā yā gīvā, sā kambugīvā matā, mahāpurisalakkhaṇametaṃ. Atha vā yā gīvā tīhi lekhāhi aṅkitā lakkhitā, sā kambugīvā matā, mahāpurisalakkhaṇametañca. Kambu vuccati suvaṇṇaṃ, kambumayena āliṅgena sannibhā gīvā kambugīvā, kamba saṃvaraṇe, u, kambu.

264. Tikaṃ khandhe. Ana gatiyaṃ, so. Bhujānaṃ siro matthakaṃ bhujasiro. Kaṃ matthakaṃ dadhātīti kandho, so eva khandho kakārassa khakārakaraṇavasena, khamati bhāranti vā khandho, khamu sahane, to, tassa dho, massa no, niggahītaṃ vā. Tassandhi tassa khandhassa majjhaṃ jattu nāma, yaṃ khandhānaṃ majjhe tiṭṭhati. Jana janane, jara vayohānimhi vā, tu, jattu, taṃ napuṃsakaṃ.

Dvayaṃ bāhumūle. Bāhūnaṃ bhujānaṃ mūlaṃ bāhumūlaṃ. Kaca bandhane, cho. Assa kacchassa adhobhāgaṭṭhānaṃ passaṃ vuccati, disa pekkhane, apaccayo, disassa passādeso.

265. Tikaṃ bāhumhi. Vahati anenāti vāhu, vāhu eva bāhu, ku [ṇvādi 6]. Bhuñjate anenāti bhujo. Bhuja pālanajjhohāresu. Bāhu ca bhujo ceti dvando, ete dve dvīsu, itthiyaṃ bhujā. Vahati yāyāti bāhā. Aparosaddopyatra [a pārosaddopyatra (ka.), a paveṭṭhasaddopyatra (?)].

Tikaṃ hatthe. Hasa hasane, tho. Hara haraṇe vā. Nakkhattepyayaṃ. Kara karaṇe, a. Paṇa byavahārathutīsu, i. rakkhane vā, ṇi. Karo ca pāṇi ca karapāṇayo. Pañcasākho, sayopyatra.

Pakoṭṭhanto hatthagaṇṭhi maṇibandho nāma. Pakoṭṭho nāma āmaṇibandhaṃ kapparassa adhobhāgo. Maṇivikatiṃ bandhati etthāti maṇibandho. Kusa akkose, ṭho, pakoṭṭho.

Dvayaṃ bhujamajjhagaṇṭhimhi. Kapu hiṃsāyaṃ, aro. Kupparotipi pāṭho, tadā assuttaṃ. Kapu hiṃsāyaṃ, oṇi, kapoṇi, itthiyaṃ. Kaphoṇīpyatra, tattha passa phattaṃ.

266. Pāṇissa pāṇitalassa sambandhīnaṃ maṇibandhakaniṭṭhānaṃ dvinnaṃ antaraṃ bahiṭṭhānaṃ karabho vuccati, yena kumārakā satthaṃ katvā aññamaññaṃ paharanti, kara hiṃsāyaṃ, abho, kara karaṇe vā.

Dvayaṃ aṅgulimatte. Karassa pāṇissa sākhā karasākhā. Agi gatyattho, aṅga gamanattho vā, uli. Itthiliṅgoyaṃ [(nadādi) (ka.)], aṅguli.

aṅguliyo pañcappabhedā, yathā – aṅguṭṭho tajjanī majjhimā anāmikā kaniṭṭhā ceti kamā siyuṃ. Aṅga gamanattho, assuttaṃ, agge pure tiṭṭhatīti vā aṅguṭṭho, niggahītāgamo, assuttañca. Tajja hiṃsāyaṃ, tajjeti yāya, sā tajjanī, yu, nadādi. Majjhe tiṭṭhatīti majjhimā. Natthi nāmamassāti anāmikā, sakatthe ko. Atisayena khuddakāti kaniṭṭhā. Yuvappānaṃ kana, kaṇa vā iyiṭṭhesu.

267. Tajjanyādīhi yute aṅguṭṭhe tate pasārite sati padesādikā catasso saññā kamato siyuṃ, yathā – tajjanīyute aṅguṭṭhe tate padeso. Disa pekkhane. Majjhimayute aṅguṭṭhe tate tālo, tala patiṭṭhāyaṃ. Anāmikāsahite aṅguṭṭhe tate gokaṇṇo, gokaṇṇasadisattā, tappamāṇattā vā gokaṇṇo, atha vā gokaṇṇo nāma eko migaviseso, takkaṇṇasadisappamāṇattā gokaṇṇo, tālo ca gokaṇṇo ca tālagokaṇṇā. Liṅgabhedā ‘‘tālagokaṇṇavidatthī’’ti na vuttaṃ, kaniṭṭhāyute aṅguṭṭhe tate vidatthi, vitanotīti vitatthi, vitatthi eva vidatthi, tanu vitthāre,ti, tassa tho. Vidatthi. ‘‘Kamā tato’’tipi pāṭho.

Kuñcito saṅkocito pāṇi pasatākhyo, papubbo sara gatiyaṃ, to. Pamāṇappakaraṇato vitatañjaliyevāyaṃ kavīhi icchito. Sampuṭañjali panāyaṃ, pasāritasahitā [pasāritasahitattā (ka.)] yassa aṅguliyo bhavantīti.

Kuñcito ca tataṅguṭṭho, sapatākoti sammato;

Patākehi tu hatthehi, sampuṭañjali icchito.

Devatānaṃ garūnañca, pitūnañce’cchito pure;

Atthappakaraṇādīhi, bhedo ñeyyo tahiṃ tahiṃ.

Yathā jalañjaliṃ dadāti, añjalinā pivati, devoyaṃ katañjaliriti. Puṭañjalissa vā vakkhamānattā idha vitatañjaliyeva.

268. Tikaṃ sappakoṭṭhe vitatakare. Ramu kīḷāyaṃ, tano, malopo, ratanaṃ, maṇibuddhādīsu ca. Kuka ādāne, u, dvittaṃ. Hasa dhātumhā tho, to vā, hattho, hatthasahitattā vā pakoṭṭho hattho.

Dvayaṃ sampuṭañjalimhi. Karamayo puṭo karapuṭo, añja byattigatikantīsu, ali, añjali. Karapuṭo ca añjali ceti karapuṭañjalī.

Dvayaṃ nakhe. Kare jāyati ruhatīti karajo. Natthi khaṃ indriyaṃ etthāti nakho, saññāsaddattā na attaṃ, avisayattā vā. Punabbhavo, kararuho, nakharotipi nakhassa nāmāni.

Dvayaṃ puṭaṅgulikaretikhyāte muṭṭhimhi. Khaṭa icchāyaṃ, ṇvu, khada hiṃsāyaṃ vā, dassa ṭo. Mu bandhane,ti, tassa ṭho, dvittaṃ.

269. Passadvayavitthatā passadvayepi vitatā pasāritā sahakarā sapāṇayo dve bāhū byāmo nāma, byāmīyate anenāti byāmo, vipubbo yāma añche. Uddhaṃ upari tatā vitatā bhujā ca poso ca tesaṃ samuditānaṃ pamāṇasadisaṃ pamāṇaṃ yassa tasmiṃ uddhantatabhujaposappamāṇe porisasaddo vattati. Bhujasaddena sahakarā bhujā gayhate, ekassa pamāṇasaddassa lopo, purisassa pamāṇaṃ porisaṃ. Purisasaddo cettha sakarabhujapurisaṃ vadati, tīsu, yathā – porisaṃ jalaṃ, poriso hatthī, porisī yaṭṭhi.

270. Dvayaṃ urasi. Usa dāhe, ro, salopo, ara gatimhi vā, assukāro. Hara haraṇe, yo, rassa do. Koḷaṃ [koṭṭha (ka.)], bhujantaraṃ, vakkhotipi uronāmāni. Tikaṃ uroje. Tanu vitthāre, tanoti icchanti thano, tassa tho, thana devasadde, thana coriye vā. Kuca saṅkocane, kuco. Payo khīraṃ dhāretīti payodharo. Kuco ca payodharo cāti dvando.

Thanaggasmiṃ thanassa agge cūcukaṃ, napuṃsake. ‘‘Cūcuko so kucānana’’nti [cintāmaṇiṭīkā 16.77] tu ratanakoso, cu cavane, uko, dvittaṃ, dīgho ca, cūcukaṃ, cancu gatiyaṃ vā, uko, nalopo, assūkāro, cūcukaṃ.

Dvayaṃ piṭṭhe kāyassa pacchābhāge. Piṭa saddasaṅghātesu, to. Itaratra ti, pisu secane vā.

271. Tikaṃ tanumajjhe. Majjhe bhavo majjho. Laga saṅge, a. Majjhe bhavaṃ majjhimaṃ. Catukkaṃ udare. Kusa akkose, chi, sassa co. Gaha upādāne, ani, īmhi gahaṇī, gabbhaṃ gaṇhāti dhāretīti vā gahaṇī, gabbhāsayasaññito mātukucchippadeso, tejodhātumhi pana yathābhuttāhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī. Upubbo dara gamane. Udarati uddhaṃ gacchati vāyu yatrāti udaraṃ. Gu sadde, abho, dvittādi, gabbho. Picaṇḍa jaṭhara tundāpyatra.

Kucchisambhave kucchiṭṭhe koṭṭho, anto cāti ime dve vattanti, kusa akkose, to, ṭho vā. Ama gamanattho, to.

272. Catukkaṃ kaṭiyaṃ. Hanadhātumhā yu, hassa dvittaṃ, hassa jo, hanassa gho ca, jaghanaṃ. Nicchayena tamatīti nitambo, tamudhātumhā bo. pasave, ṇi. Kaṭa vassāvaraṇesu, kaṭyate āvarīyate vatthādīhi kaṭi, i, ete dve nāriyaṃ. Ettha ca jaghanasaddena itthikaṭiyā aggabhāgo, nitambasaddena itthikaṭiyā pacchābhāgo, sesadvayena kaṭisāmaññaṃ vuttanti daṭṭhabbaṃ, vuttañca ‘‘pacchā nitambo thīkaṭyā, jaghanaṃ tu puro bhave’’ti [amara 16.74].

273. Liṅgantaṃ liṅgasāmaññe. Aṅge sarīre jāyatīti aṅgajātaṃ, aṅgasaddo sarīravācako, aṅgametassatthīti katvā. Rahasi ṭhāne jātaṃ aṅgaṃ rahassaṅgaṃ, sattamiyālopo, issattaṃ, sassa dvittañca. Vatthena guyhitabbanti vatthaguyhaṃ. Miha secane, karaṇe yu, mihati retomuttāni yenāti mehanaṃ. Nipubbo miha secane, to, nimittaṃ. Uttamaṅgattā varaṅgaṃ. Vaja gatiyaṃ, assīkāro, paccayehi vinā jāyatīti vā bījaṃ, virahattajotako hyettha vikāro. Phala nipphattiyaṃ, phalati etena puttanti phalaṃ. Liṅgati ‘‘itthī, puriso’’ti vibhāgaṃ gacchati yenāti liṅgaṃ. Liṅga gamane, līnaṃ apākaṭaṃ aṅganti vā liṅgaṃ. Etesu bījaphalasaddā aṇḍepi vattanti.

Dvayaṃ purisaliṅgapasibbake. Ama gamane, ḍo, aṇasaddattho vā, ḍo, aḍi aṇḍatthe vā, to. Kusa akkose, ṇo. Aṇḍasaddo cettha bījepi, aṇḍakosoti samuditampi kosassa nāmaṃ, ‘‘kukkuṭacchāpakasseva aṇḍakosamhā’’ti [pārā. 13, 14] hi vuttaṃ, amarakosepi [amarakose 16.76] aṇḍakosoti samuditeneva nāmaṃ vuttaṃ. Ettha ca aṇḍassa bījassa koso aṇḍakosoti viggaho kātabbo.

Dvayaṃ itthiyā aṅgajāte. Yu missane, adhikaraṇeni, yoni, itthiyaṃ pume cāyaṃ, itthī ca pumā ca itthipumaṃ, tasmiṃ. Bhajanti asminti bhagaṃ. Māramandira mārakūpā cātra.

274-275. Tikaṃ itthipurisānaṃ sambhave. Sucissa paṭipakkho asuci, ikāranto, dvīsu, sambhavaliṅgo vā. Saṃpubbā bhūdhātumhā a. Saka sāmatthiyaṃ, to, tassa ko, assuttaṃ, suca soke vā, ko.

Dvayaṃ vaccamagge. Punanti anenāti pāyu. Pū pavane, u, ūssāyo, paya gamanattho vā, payati vaccamanenāti pāyu, karaṇe u, ayaṃ purise pulliṅge vattati. Guda kīḷāyaṃ, a. Apānaṃpyatra.

Aṭṭhakaṃ vacce. Gūtha karīsossagge, gupa gopane vā, tho. Kira vikiraṇe, īso, karīsaṃ. Vara varaṇasambhattīsu, co, gūthañca karīsañca vaccañceti dvando, tāni vikappena pume vattanti, niccaṃ napuṃsake, pulliṅgattaṃ tesaṃ katthaciyeva, sabbatra napuṃsakattameva bahulantyattho. Mala calane, a, mala dhāraṇe vā. Saka sattiyaṃ, sassa cho. Uccārīyate jahyateti uccāro, upubbo caradhātu cajane, ukkhipane ca vattati. Miha secane, lo, vaṇṇavipariyayo, ḷattañca. Avakarīyateti ukkāro, avassuttaṃ, kira vikkhipane. Samalaṃpyatra. Samu upasame, alo.

Dvayaṃ mutte. Su savane, savanaṃ sandanaṃ, curādi, ṇo. Muca mocane, to, mutta passāve vā. Uccate kathīyate. Gomutte gavaṃ sambandhini mutte pūtimuttasaddo vattati. Ajja pavattampi hi taṃ duggandhabhāvena pūtimuttantveva vuccati, yathā ‘‘pūtikāyo’’ti. Assādīnaṃ male chakaṇasaddo, saka sattiyaṃ, yu, sassa cho.

276. Nābhiyā adhobhāgo vatthi nāma, so dvīsu. Vatthi muttapuṭaṃ. ‘‘Muttāsayapuṭo vatthi’’riti [cintāmaṇiṭīkā 16.73] ratanamālā. Vasati muttametthāti vatthi, vasa nivāse,ti, tassa tho, tthipaccayena vā siddhaṃ. Ucchaṅgaṃ aṅkañca ime dve ubho saddā pume vattanti. Ussajjati etthāti ucchaṅgaṃ, saja saṅge, sassa cho, dvittaṃ. Aṅka gamanattho, a, aṅko, atha vā aṅka lakkhaṇe, a, aṅko, ‘‘ucchaṅgacihanesva’ṅko’’ti amarakose [amara kose 23.4].

Dvayaṃ jāṇūparibhāge. Ara gamane, u, assūkāro. Sanja saṅge, āsajjati vatthamatrāti satthi, thi. Ūru ca satthi ceti dvando, napuṃsakepi.

Tikaṃ jāṇumhi, ūruno pabbaṃ gaṇṭhi ūrupabbaṃ. Jana janane, ṇu. Dvitte jaṇṇu.

277. Dvayaṃ pādagaṇṭhimhi. Gupa rakkhaṇe pho, sakatthe ko. Pādassa gaṇṭhi pādagaṇṭhi. Ghuṭikāpyatra. Ghuṭa parivattane, ghuṭyate aneneti ghuṭikā, ṇvu.

Dvayaṃ pādassa pacchābhāge gopphakassādho bhāge. Pume tūti tvantaṃ liṅgapadaṃ. Pasa bādhanaphusanesu,ti, tassa ṇo, sassa ho, vaṇṇavipariyayo, ṇipaccayena vā siddhaṃ. Sakāravaṇṇāgame vuddhiyañca pāsaṇhi. Elipyatra, ila gatiyaṃ,ti, talopo.

Dvayaṃ pādagge. Pādassa aggaṃ pādaggaṃ. Pakaṭṭhaṃ padaṃ papadanti kammadhārayo. ‘‘Papado’’tipi pāṭho. Tikaṃ pāde. Pada gatimhi, ṇo, pajjateti pādo. Pajjate gacchatīti, a. Caramhā karaṇe yu, caraṇaṃ, idaṃ pume vikappena, niccaṃ napuṃsake. Aṅghipyatra, ahi gatiyaṃ. I, hassa gho.

278. Dvayaṃ hatthādyavayave. Aṅgi gatyattho, a. Avapubbo yu missane, a. Patīko, apaghanopyatra. Patipubbā imhā ko. Apapubbā hanimhā a, ghanādeso ca.

Dvayaṃ passaṭṭhimhi. rakkhaṇe, su, ḷikāravaṇṇāgamo, sakatthe ko, passa pho. Aḷāgame phāsukā. ‘‘Pāsuḷikā, pāsukā’’tipi pāṭho. Phusa samphassetipi dhātu, tadā upaccayādi.

Dvayaṃ aṭṭhimatte. Asu khepane, i, sassa ṭṭho, aṭṭhi, idaṃ paṇḍake napuṃsake vattati. Dhā dhāraṇe, tu, itthī. Kīkasaṃ, kullaṃpyatra. Galassa kaṇṭhassa heṭṭhimante jātamaṭṭhi galantaṭṭhi. Aka gamane, kho, sakatthe ko.

279-280. Dvayaṃ sirasoṭṭhikhaṇḍe. Samudite tu karoṭi, itthī [amara 16.69]. Kapu sāmatthiye, aro, kaṃ sīsaṃ pāletīti vā kapparo, rasso, lassa rattañca. Kaṃ pālayatīti, kammādimhi ṇo. ‘‘Siroṭṭhimhi kapālo’thī, ghaṭādisakalepice’’ti ruddo [cintāmaṇiṭīkā 16.68]. Kapālo athīti [anitthīti attho] chedo. Kapālasaddo vikappena pulliṅgo. Kaḍi chede, aro. Mahatī sirā mahāsirā, sirāti ca. Si bandhane, ro.

Tikaṃ susiravatyaṃ vāyuvahantasirāyaṃ. Tividhā hi kāyasirā ekā vāyuvahā, aparā suttamivāṭṭhibandhinī, aññā āhāravāhinī antakhyā. Tatra tatiyena paṭhamā, paṭhamadutiyehi dutiyā ca dīpitā, tatiyā pana parato vakkhati. Naha bandhane, aru. Si bandhane, ro. Dhama sadde, yu. Nadādi, ani vā, dhamanī.

Tatiyaṃ dassetumāha ‘‘rasaggasā’’tyādi. Rasaṃ gasatīti rasaggasā, gasa adane. Rasaṃ harati netīti rasaharaṇī, yu, nadādi.

Tikaṃ maṃse. Mana ñāṇe, so. Misa sadde, āpubbo āmasane vā. Pisa avayave, to. Palalaṃ, kabbaṃpyatra.

Dvayaṃ ātapādinā sukkhamaṃse. Tiliṅgakantūti tvantaṃ liṅgapadaṃ. Vala, valla saṃvaraṇe, ūro, itthiyaṃ ‘‘itthiyamato āpaccayo’’ti ā, vallūrā. Uddhaṃ tattaṃ uttattaṃ. Tapa santāpe, to.

281. Catukkaṃ lohite. Ruha janane, to, ito vā. Runjhate cammenāti rudhiraṃ, iro. Soṇa vaṇṇe, to. Rañja rāge, to. Asaṃ, khatajaṃpyatra [khatā jāyate (cintāmaṇiṭīkā 16.64)].

Tikaṃ kheḷe. ādāne, alo, itthiyamā, lala icchāyaṃ vā, itthiyamā. Khela gatiyaṃ, a. Khala calane, sañcaye vā, ṇo, ḷattaṃ, khaṃ vā ākāsaṃ ilatīti kheḷo. Ila gatiyaṃ, kammani ṇo, ila gatimhi vā, a, isse.

Dvayaṃ pitte. parimāṇe, dhu. Mada ummāde vā, ṇu, dassa dho. Māyūti pāṭhe maya gatiyaṃ, ṇu. Mādhumāyusaddā dve purise pulliṅge. Apidadhātīti pittaṃ. Apipubbo dhā pidhāne, to, alopo, bhujādi, pittaṃ, napuṃsake.

Dvayaṃ semhe. Silisa silesane, curādi, silisyate atreti semho, mana, lisassa ho, vaṇṇavipariyayo. Itaratra umo, silesumo. Kaphopyatra, kena toyena phāti vuddhi yassa kapho, nerutto.

282-283. Vilīno vibhūto sneho vasātyuccate, vasa nivāse, ā. Dvayaṃ avilīnasnehe. Mida snehane, ṇo. Vapa bījasantāne, a, vapā. ‘‘Vapā vivaramedesū’’ti nānatthasaṅgahe, amarakose pana medādīnamekatthatā dīpitā, vuttañhi tattha ‘‘medo tu vapā vasā’’ti [amara 16.64].

Tikaṃ candanasuvaṇṇādyalaṅkārakatasarīrasobhāyaṃ. Kapu sāmatthiye, ākappanaṃ ākappo, ṇo. ‘‘Nepacche gehamatte ca, veso vesyāgahepi [vessagahepi (ka.)] ce’’ti [cintāmaṇiṭīkā 16.99] rabhaso. Vasa kantiyaṃ, visi byāpane vā, ṇo. Nissesato pathanaṃ pakhyānaṃ nepacchaṃ, patha pakhyāne ghyaṇa. Paṭikammaṃ, pasādhanaṃpyatra.

Chakkaṃ hārādyābharaṇe. Maḍi bhūsāyaṃ, karaṇe yu. Sādha saṃsiddhiyaṃ, yu, sāṭha saṅkhāragatīsu vā, pasāṭhanaṃ, muddhajadutiyotra. Bhūsa alaṅkāre, karaṇeyeva yu. Ābhariyyate tanti ābharaṇaṃ, bhara bharaṇe, kammani yu. Alaṃ vibhūsanaṃ kariyyateneneti alaṅkāro, ṇo. Piḷandha bhūsane, karaṇe yu. Parikkhāropyatra [parikaropyatra (ka.)].

Dvayaṃ makuṭe. Kira vikiraṇe, īṭo. Maki maṇḍane, uṭo. Mukuṭotipi pāṭho, ete dve anitthī.

Dvayaṃ makuṭaggaṭṭhe nāyakamaṇimhi. Makuṭacūḷāyaṃ cumbitā maṇi cūḷāmaṇi. Makuṭasirasi cumbitā maṇi siromaṇi.

284. Dvayaṃ uṇhīsapaṭṭe. Siraso veṭhanaṃ siroveṭhanaṃ. Upubbo naha bandhane, īso, vaṇṇavikāro. Yaṃ bahukālaṃ debyāmanussesvapi bhavati, tatra kaṇṇābharaṇe kuṇḍalādidvayaṃ. Kuḍi dāhe, alo. Veṭha veṭhane, kaṇṇassa veṭhanaṃ kaṇṇaveṭhanaṃ, muddhajadutiyoyaṃ.

Tikaṃ tāḷakākhye kaṇṇābharaṇe. Kaṇṇānaṃ bhūsanaṃ kaṇṇikā, kaṇṇā bhūsane bahulalakkhaṇe ṇiko. Kaṇṇacchadanaṃ pūrati yena so kaṇṇapūro. Kaṇṇassa vibhūsanaṃ kaṇṇavibhūsanaṃ, karaṇe yu. Tālapattaṃpyatra.

285. Dvayaṃ gīvābharaṇe. Kaṇṭhassa bhūsā kaṇṭhabhūsā, thī. Gīvāyaṃ bhavaṃ gīveyyaṃ, bhavatthe eyyo, gīvāya ābharaṇaṃ vā gīveyyaṃ, gīvato ābharaṇe eyyo.

Dvayaṃ muttāvaliyaṃ. Harīyate mano yena hāro. Muttānaṃ āvali panti muttāvali. Hārāsaddopyatra.

Catukkaṃ pakoṭṭhābharaṇe. Pakoṭṭho nāma kapparassādhobhāgo. naye, uro, iyādeso. Vala saṃvaraṇe, ayo, anitthī, niyuropi. Kaṭa vasāvaraṇagatīsu, ṇvu. Pari samantato harati cittaṃ yanti parihārakaṃ, ṇvu. Avāpakopyatra.

286-287. Dvayaṃ muttādighaṭitavalayavikatyābharaṇe. sadde, kaṇapaccayo, kaṇa sadde vā, dvittaṃ, kaṅkaṇaṃ, kaki gatyatthe vā, yu, kaki lolye vā, kaṅkati yenāti kaṅkaṇaṃ, karaṇe yu. Karassa bhūsā karabhūsā, thī.

Dvayaṃ khuddaghaṇṭikāyaṃ. Kiṃ kucchitaṃ kaṇatīti kiṅkaṇī, nadādi. Kiṅkiṇītipi pāṭhantaraṃ, tadā yadādi. Khuddā eva ghaṇṭā khuddaghaṇṭikā, sakatthe ko, ghaṭa calane.

Dvayaṃ aṅgulyābharaṇe. Aṅguliyaṃ bhavaṃ aṅgulīyakaṃ, īyo, sakatthe ko, aṅgulīnamābharaṇaṃ aṅgulyābharaṇaṃ. Ummikāpyatra. Tamevāṅgulīyakaṃ sākkharamakkharavantaṃ ‘‘muddikā, aṅgulimuddā’’ti coccate. Muda tose, ṇvu, ā, muddikā, phalavisesepyayaṃ. Aṅguliyaṃ bhavā muddā aṅgulimuddā.

Dvayaṃ itthikaṭyābharaṇe. Rasa sadde, kattari yu, ā, rasanā. Sāyeva inīmhi rasanī. ‘‘Sāre dhanimhi rasanaṃ, jivhāyaṃ rasanā na so’’ti ruddo. Mehanassa khassa mālā mekhalāti nirutti, mehanindriyassa mālātyattho. Kāñcī sattakī, sārasanaṃpyatra.

Ekayaṭṭhi bhave kāñcī, mekhalā tva’ṭṭhayaṭṭhikā;

Rasanā soḷasā ñeyyā, kalāpā pañcavīsati [kalāpo pañcavīsako (cintāmaṇiṭīkā 16.108)].

Tikaṃ sovaṇṇe pagaṇḍabhūsane. Pagaṇḍo nāma kapparassoparibhāgo. Ke sadde, uro, gamo. Aṅga gamane. Do. Bāhumūlassa, bāhumūle vā bhavaṃ vibhūsanaṃ bāhumūlavibhūsanaṃ.

288. Catukkaṃ itthicaraṇavibhūsane. Aṅgadākāraṃ pādabhūsanaṃ pādaṅgadaṃ. Maji saddattho, īro, pāde kaṭakaṃ pādakaṭakaṃ. Ūnaṃ pādaṃ pūretīti nūpuro, vaṇṇavipariyayo. Pādakaṭako ca nūpuro ceti kaṭakasaddassa pulliṅgepi pavattanato dvandasamāso. Tulākoṭi, haṃsakopyatra. Tula gatikoṭilye. Kuṭilakoṭittā tulākoṭi, pume. Haṃsagatittā haṃsako.

289. Mukhaphullādayo alaṅkārappabhedā siyuṃ. Mukhaphullaṃ nāma suvaṇṇamayo mukhālaṅkāro, mukhe phullatīti mukhaphullaṃ, phulla vikasane, dantādīsu suvaṇṇamayālaṅkāropi mukhaphullameva. Uṇṇataṃ suvaṇṇādiracitaṃ nalāṭābharaṇaṃ, upubbo namu namane. Ettha ca mukhaphulluṇṇatānaṃ visesaṃ vipariyayenāpīti vadanti. Gāvīnaṃ thanākārattā gatthanaṃ, ossattaṃ, tameva uttamattā uggatthanaṃ, catuyaṭṭhiko hārabhedo. Gamu gamane, ṇvu, dvittaṃ, assittañca, giṅgamakaṃ, bāttiṃsayaṭṭhiko hārabhedova. Ādinā addhahāro, māṇavako, ekāvalī, nakkhattamālādayo hārabhedā ca saṅgayhanti [amara 16.106].

290. Pajjaṃ vatthamatte. Cila vassane, cilyate acchādīyateti, ṇo, thiyaṃ celī. Chada saṃvaraṇe, āpubbo karaṇe, yu. Vasa acchādane, vasyate acchādīyateti vatthaṃ, tho. Ṇamhi vāso. Yumhi vasanaṃ. Ama gamane, karaṇe yu, aṃsukaṃ, raṃsipariyāyopyayaṃ. Amba sadde, kattari aro. Paṭa gamane, karaṇe a, sobhanacelepyayaṃ. Du gamane, karaṇe so, dvittaṃ, durūpaṃ asati khepatīti vā dussaṃ, durūpaṃ asati dīpetīti vā dussaṃ, dupubbo asa dittiyaṃ. Cala vasane, assottaṃ, ḷattañca. Saṭa rujāvisaraṇagatyāvasānesu, ṇvu.

291. Pajjaṃ vatthabhede. Tatrādidvayaṃ dukūlakhye vatthe. Khu sadde, mo, khumasaddā vikāre ṇo, khumāya vikāro khomaṃ, khumā nāma atasī, tabbakkalasambhavaṃ vatthaṃ, vāccaliṅgoyaṃ. Kūla āvaraṇe, dukkhena kulyateti dukūlaṃ, dumehi jātaṃ kūlanti vā dukūlaṃ. Keci pana ‘‘dukūlampi ekaṃ vatthantaraṃ, na khomanāma’’nti vadanti. Taṃ ‘‘khoma’maṭṭe dukūle ca, atasīvasanepi ca’’, ‘‘khoma’maṭṭe dukūlecā’’ti nānatthasaṅgahatikaṇḍasesesu [nānatthasaṅgaha 3.3.295] vuttattā na gahetabbaṃ. Koso nāma kimigabbho, tato jātattā koseyyaṃ, eyyo, ‘‘koseyyaṃ kimikosottha’’nti [amara 16.111] hi vuttaṃ. Koseyyameva dhotaṃ paṭṭuṇṇaṃ nāma, vuttañca ‘‘paṭṭuṇṇaṃ dhotakoseyya’’nti [amara 16.113]. Pattuṇṇantipi pāṭhantaraṃ. Paṭṭuṇṇaraṭṭhe jātattā paṭṭuṇṇantipi vadanti. Kamu kantiyaṃ, kamanīyattā kambalo, raṅkunāmakassa hariṇavisesassa lomenasañjātavatthaṃ [rāṅkavaṃ vigaromajaṃ (amara 16.111)], alo, gamo ca majjhe. saddo kambalasaddassa napuṃsakattaṃ samuccinoti. Rallakopi [amara 16.116] kambalapariyāyo. Saṇa sadde, kattari a, saṇo nāma thirattaco eko rukkhayoni, yassa tacena kevaṭṭādayo jālādīni karonti, saṇassa vikāro sāṇaṃ, vatthaṃ. Migalomāni koṭṭetvā sukhumāni katvā katamambaraṃ koṭumbaraṃ, kuṭa chedane, usso, assu, koṭumbaraṭṭhejātattā vā koṭumbaraṃ. Bhaṅgaṃ nāma khomādīni sabbāni ekajjhāni vomissetvā katavatthaṃ, bhanja avamaddane, atha vā bhaṅgaṃ nāma sāṇaphalaṃ, tabbikārattā vatthaṃ bhaṅgaṃ, vuttañca nānatthasaṅgahe ‘‘bhaṅgā sāṇākhyasassepī’’ti. Sassasaddena cettha phalaṃ vuttaṃ, ‘‘rukkhādīnaṃ phalaṃ sassa’’nti [amara 14.15] vacanato. Bhaṅgampi vākamayamevāti keci. Vatthantaraṃ vatthaviseso. Ādinā kappāsādayopi gahitā.

292-293. Catukkaṃ paridhānabhūte adhovatthe. Adhobhāge vasīyateti nivāsanaṃ, nisaddo adhobhāgassa jotako. Vasa acchādane, kammani yu. Bāhulyena antare majjhe bhavaṃ antarīyaṃ, īyo. Samānaliṅgattā dvando. Antare bhavaṃ antaraṃ, ṇo. Antare majjhe bhavo vāso antaravāsako, sakatthe ko. Upasaṃbyānaṃpyatra [amara 16.117].

Pañcakaṃ uparidhāne. Vara acchādane, papubbo, kammani ṇo, ubhayatrāpi vuddhi, pāvāro. Uttarasmiṃ dehabhāge āsajjateti uttarāsaṅgo, ā pubbo sañja saṅge. Upari saṃvīyate pidhīyate bāhulyenāti, yu. Upasaṃpubbo tantasantāne. Uttarasmiṃ dehabhāge bhavaṃ vijjamānaṃ uttaraṃ, uttarīyañca, ṇo, īyo ca. Saṃbyānaṃpyatra.

Navaṃ vatthaṃ ahatanti mataṃ kathitaṃ, na haññati yaṃ pāsāṇādīhīti ahataṃ. Tantato aciramāharitaṃ vatthaṃ. Anāhataṃ, nippavāṇi, tantakaṃpyatra. Vuttañca ‘‘anāhataṃ nippavāṇi, tantakañca navambare’’ti [amara 16.112].

Dvayaṃ cirakālattā niddase jiṇṇavatthe. Natthi anto dasā yassa nantakaṃ, sakatthe ko. Kucchito paṭo kappaṭo, kappa vitakke vā, aṭo. Dvayaṃ athiravatthe, jiṇṇavasanaṃ athiraṃ vatthaṃ. ‘‘Paṭa’’iti carati phoṭatīti paṭaccaraṃ, paṭaccarameva paḷaccaraṃ, ḷattaṃ.

294. Dvayaṃ koṭikādisannāhe, coḷe ca. Kaca bandhane, uko, niggahītāgamo ca. Vāṇaṃ saraṃ vārayatīti vāravāṇo, kammani ṇo, abhidhānato vārassa pubbanipāto, anitthiyamete. Vatthassa avayave dasāsaddo itthī. ‘‘Dasā vatyamavatthāyaṃ, vatthaṃse bahumhi dvisū’’ti [cintāmaṇiṭīkā 16.114] rabhaso. Dā chedane, kammani so, rasso.

Uttamaṅgamhi sīse yo kañcuko suvaṇṇādimayo, so ‘‘nāḷipatto’’ti kathito. Nāḷipatto taṃsaṇṭhāno suvaṇṇādipaṭo nāḷipatto. Sīsakaṃ, siriyaṃ, sirohantipi tassa nāmāni.

295. Tikaṃ dīghatte. Āpubbo yamu uparame, ṇo. Ā bhuso yāti gacchatīti vā āyāmo, yā gatipāpuṇesu, mo. Dīghassa bhāvo dīghatā. Ruha janane, ṇo.

Dvayaṃ vitthāre. Vatthavisaye ‘‘osāro’’ti rūḷhe. Samantato nayhatīti pariṇāho, naha bandhane, ṇo. Vitthārena saraṇaṃ visāro, so eva visālatā.

296. Catukkaṃ cīvare. Arahataṃ dhajo arahaddhajo, rūḷhiyā tadaññacīvaresu. Kasāyena, kasāvena ca rattaṃ kāsāyaṃ, kāsāvañca, samānaliṅgattā dvando. Ci caye, īvaro. Vatthakhandhehi cīyateti cīvaraṃ.

Maṇḍalādayo tadaṅgāni samūhabhūtassa cīvarassa avayavāni. Maḍi bhūsāyaṃ, alo, maṇḍalaṃ. Cīvarapariyantoyaṃ mahāpathaviyā cakkavāḷapabbato viya cīvarassa samantato tiṭṭhati. Vivaṭṭo nāma cīvaramajjhagatamaggo, so hi visuṃ visuṃ vaṭṭatīti vivaṭṭoti vuccati, vaṭṭa āvaṭṭane. Kusi nāma maggānaṃ majjhagatavatthakhaṇḍaṃ, kusa chedane, kammani i, kusi, pumitthiyaṃ.

297. Phalādīnaṃ yāni cattāri santi, etā vatthassa yoniyo kāraṇāni tato taduppattito. Kappāsikaṃ vatthaṃ phālaṃ nāma phalavikārattā, vikāre ṇo, tīsu. Yathā – phālo paṭo, phālā celī, phālaṃ vatthaṃ. Khomādayo pana paṭā tacabbhavā tacato sañjātā.

298. Koseyyaṃ vatthaṃ kimijaṃ nāma. Migalomamayantu kambalaṃ. Dvayaṃ byavadhāyakapaṭe, kaṇḍapaṭepīti keci. Samānatthā ete dve tulyatthātyattho. Ju gatiyaṃ, bhūvādi, ju bandhane vā, yu, anakādeso, itthī. Tiro karīyati pidhīyati yāya, sā tirokaraṇī, yu. Patisīrāpyatra. Patipubbo si bandhane, ro.

299. Dvayaṃ uparibandhapaṭe, athasaddotra liṅgādijotako. Uddhaṃ locate bandhīyateti ullocaṃ, luca dassane. Candātape vitanyateti vitānaṃ, tanu vitthāre, ṇo, curādi. Dvayampi punnapuṃsakanti īritaṃ kathitaṃ.

Dvayaṃ sināne. Naha soce, karaṇe yu, sinā soce, karaṇe yu, ‘‘sināne’’ti sattamyantaṃ padaṃ. Dvayaṃ kulyādinā [kuṭyādinā (ka.), kujjanādinā (nissaya), kuṅkumahaliddādinā (cintāmaṇiṭīkā 16.121)] aṅganimmalīkaraṇe. Ubbattīyate visārīyate malamaneneti ubbattanaṃ, vatu vattane, bhūvādi. Majja suddhiyaṃ, yu. Samanti dvayamidaṃ samānatthaṃ.

300. Tikaṃ nalāṭakate cittake. Tilakākati tilako. Cittakākati cittakaṃ. Cakārena tamālapattākati tamālapattaṃ. Sāmaññena visesakaṃ, ubho visesakatilakā anitthī, sesadvayaṃ napuṃsakaṃ [amara 16.123].

Tikaṃ candane, cadi hilādane, hilādanaṃ sukhāpanaṃ, yu. Gandhānaṃ sāro uttamo gandhasāro, gandhayutto sāro thiraṃso vā gandhasāro. Malayadīpagirimhi jāyatīti malayajo. Bhaddasirīpyatra.

301. Tikaṃ pītacandane. ‘‘Gosīsa’’iti pabbate malaye dese jātaṃ gosīsaṃ, go viya jalaṃ viya sītanti vā gosītaṃ, tadeva tassa sakāraṃ katvā gosīsaṃ. Tilapaṇṇappamāṇapaṇṇayuttatāya telapaṇṇikaṃ. Manaṃ haratīti hari, tameva candananti haricandanaṃ. Pītasāru, susītaṃpyatra. Gosīsādayo tayo pume, napuṃsake ca vattanti.

Catukkaṃ rattacandane. Tilapaṇṇappamāṇapaṇṇayuttatāya tilapaṇṇī. Purimena bhedakaraṇatthaṃ na vuddhi. Pattamaṅgamasseti pattaṅgaṃ, khuddapaṇṇatāya appadhānapattamiccattho. ‘‘Aṅgaṃ gattanti kopāya-patīkesvappadhānake’’ti hi nānatthasaṅgahe. Rañja rāge, hetukattari yu. Rattavaṇṇatāya rattañca taṃ candanañceti rattacandanaṃ, amarakose pana ‘‘gosīsādīni rattacandanantāni visese vattantī’’ti [amara 16.131] vuttāni. Tatra gosīsassa yathāvuttoyevattho. Dhavalaṃ, susītalaṃ, candanaṃ, telapaṇṇikaṃ malayapabbatadesajameva. Hari maṇḍūko, tadākāre pabbate jātaṃ candanaṃ haricandanaṃ. Pakkambaphalagandhi pītavaṇṇaṃ. Tilapaṇṇīpattaṅgāni rattacandanasadisassa rattasārassa ekassa candanassa nāmāni.

Dvayaṃ rattacandane. Atha vā tilapaṇyādīni cattāri lohitacandanasadisassa rattasārassa ekassa candanavisesassa nāmāni. Kucandanaṃpyatra. ‘‘Pattaṅgaṃ rañjanaṃ rattaṃ, patraṅgañca kucandana’’nti ratanamālāyaṃ.

302. Dvayaṃ vaṇijādīnaṃ ‘‘kāḷeyā’’iti rūḷhepītakaṭṭhe. Kāḷavaṇṇaṃ anusarati sīlenāti kāḷānusārī, kāḷavaṇṇajanakotyattho. Kāḷaṃ janetīti kāḷiyaṃ, ‘‘kāḷīyakantu kāḷeyaṃ, vaṇṇadaṃ kantijāsaka’’nti [jāsakaṃ kantidāyakaṃ (cintāmaṇiṭīkā 16.126)] byāḍi.

Tikaṃ agarusāmaññe. chedane, ho. Lahunāmattā agaru. Rassa latte agalu, dvayaṃ pume. Vaṃsikaṃ, rājārahaṃ, kimijaṃ, joṅgakaṃpyatra.

Asmiṃ agarumhi kāḷe sati ‘‘kāḷāgarū’’tyuccate. Mallikāpupphagandhi agaru pana maṅgalyoccate.

Dvayaṃ sallakīdave. Turukkho vutto. Piḍi saṅghāte, ṇvu. Sihalo, yāvaṇopyatra.

303. Dvayaṃ miganābhiyaṃ. Kattha silāghāyaṃ, ūro, nadādi, sakatthe ko. Migassa mado migamado, migo marati yenāti vā migamaro, so eva migamado.

Dvayaṃ kuṭṭhe. Kuṭa chedane, ṭho, to vā, ‘‘kuṭādīhi ṭho’’ti ṭho, kuṭṭhaṃ, rogabhedepi. Attano chāyūpagate aje pāletīti ajapālakaṃ, ṇvu. Pāribhābyaṃ, pākalaṃ [phālakī (ka.)], uppalaṃ, vāppaṃpyatra.

Dvayaṃ piḍaṅge. Rogaṃ lunanto aṅgati gacchatīti lavaṅgo. Devānaṃ kusumaṃ pupphaṃ devakusumaṃ. Sirisaññaṃpyatra.

Dvayaṃ kuṅkume. Kasmīraraṭṭhe jātaṃ kasmīrajaṃ. Aggisikhaṃ, varaṃ, vallīkaṃ, pītanaṃ, rattasaṅkocaṃ, pisunaṃ, dhīraṃ lohitacandanaṃpyatra.

304. Dvayaṃ dhunake. Yakkhehi kato dhūpo yakkhadhūpo, yakkho devo. Sajjarukkhassa sileso sajjulaso. Assu, silopo, essattañca, sajjassa raso davo sajjulaso, assu, lattañca. Sajjarasotipi pāṭho. Rālo, sabbaraso, bahurūpopyatra.

Tikaṃ takkole. Takka vitakke, olo. Kula saṅkhyāne, ṇvu. Kosayuttaṃ phalametassāti kosaphalaṃ. Dvayaṃ jātiphale. Kosasahitaṃ jātiphalametassāti jātikosaṃ. Jātiphalametassa, na kittimanti jātiphalaṃ.

305. Pajjaddhaṃ kappūre, ghano hutvā saratīti ghanasāro. Abbhamiva sitaṃ sitabbho, abhidhānato pubbanipāto, kappa sāmatthiye, ūro. Candasañño, himavāluko, himāvhayopyatra.

Pajjaddhaṃ lākhāyaṃ, ā bhuso rattaṃ karotīti alattako, lattaṃ, kvi. Yu missane, ṇvu. Lākha sosane, a, ādāne vā, kho. Jana janane, tu, nalopo. Dumāmayopyatra.

306. Dvayaṃ saraladdave. Siriyā lakkhiyā āvāso sirivāso. Saralanāmakassa rukkhassa davo raso saraladdavo. Pāyaso, vakadhūpo, siriveṭṭhopyatra. ‘‘Sirivāse paramanne ca, pāyaso sammato pume’’ti [cintāmaṇiṭīkā 16.129] ruddo. Dvayaṃ añjane. Añju byattimakkhanagatikantīsu, yu. Kajja byasane. Kajjati roganti kajjalaṃ, alo.

Dvayaṃ gandhagāhāpanacuṇṇe, vasa hiṃsattho, vasati duggandhanti vāso, ṇo, vāsa upasevāyaṃ vā, vasa nivāse vā. So eva cuṇṇaṃ. Yuja yoge, kammani ṇo, vāso eva yogo vāsayogo. Dvayaṃ vilepanamatte. Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu, curādi. Vaṇṇayatīti vaṇṇakaṃ. Ṇvu. Lipa upadehe. Vilepīyateti vilepanaṃ, kammani yu.

307. Yo gandhamālyadhūpādīhi vatthatambulādīnaṃ saṅkhāro, taṃ ‘‘vāsana’’mityuccate, vāsa upasevāyaṃ, vāsīyate saṅkharīyateti vāsanaṃ, yu.

Tikaṃ pupphadāme. māne, lo, mala dhāraṇe vā, a. Mālova mālyaṃ. Dama gatiyaṃ, pupphāni damantyatreti pupphadāmaṃ, pupphānaṃ rāsikaraṇaṭṭhānamiccattho. lavane vā, mo. Amarakose pana ‘‘mālāmālyāni muddhani pavattāya mālāya nāmānī’’ti [amara 16.135] vadati. Mālamālyasaddā pupphepi, ‘‘mālā mālyaṃ pasune’’ti hi nānatthasaṅgahe. Dvayaṃ gandhaggāhite vatthādo. Bhū sattāyaṃ, kammani to, vuddhādi. Vāsāpeti gandhaṃ gāhāpeti yanti vāsitaṃ, vasa nivāse, kamme to, tīsu, yathā – bhāvito paṭo, bhāvitā celī, bhāvitaṃ vatthaṃ. Vāsito, vāsitā, vāsitaṃ vatthaṃ.

308. Pañcakaṃ muddhamālāyaṃ. Tasi alaṅkāre, bhūvādi. Uddhaṃ tasīyateti uttaṃso. Sikhāyaṃ jāto sekharo, ro. Muddhaṃ avati rakkhatīti aveḷā, ava rakkhaṇe, elo, ḷattaṃ. ‘‘Āveḷā’’tipi pāṭho, dīghattaṃ. Sekharo ca āveḷā cāti dvando. Muddhani alaṅkataṃ mālyaṃ muddhamālyaṃ, tasmiṃ. Avapubbo tasi alaṅkāre, uddhaṃ tasīyateti avataṃso, so eva vaṭaṃsako, sakatthe ko, tassa ṭo, anekatthattā upasagganipātānaṃ uddhaṃbhāvajotako cettha avasaddoti tathottaṃ.

Tikaṃ seyyāyaṃ. Sayantyassaṃ seyyā, yo. Sayantyatreti sayanaṃ, senañca. Ubhayatrapi adhikaraṇe yu, isse, e aya, itaratra ettaṃ, ‘‘vā paro asarūpā’’ti alopo ca, sayanīpyatra.

Dvayaṃ mañce. Paripubbo aki lakkhaṇe, ṇo, ilopo, rassa lattaṃ. Maci dhāraṇocchāyapūjanesu, bhūvādi a, sakatthe ko. Khaṭāpyatra, khaṭyate ākaṅkhate sayanatthikehīti khaṭā, khaṭa ākaṅkhāyaṃ.

309. Dvayaṃ mañcādhāre. Mañcassa ādhāro mañcādhāro. Paṭipajjati pavattati seyyā yena, so paṭipādo. Mañcaṅge mañcāvayave aṭanisaddo itthiyaṃ, aṭa gamanattho, ani, yu vā, nadādi, rasso.

310. Kuḷīrapādādayo ime cattāro mañcantarā mañcabhedā siyuṃ. Tattha kuḷīro kakkaṭako tassa saṇṭhānapādattā kuḷīrapādo. Aṭaniyaṃ āhacco, āhacca vā pādo tiṭṭhati yassāti āhaccapādo, pubbapakkhe ‘‘riccā’’ti yogavibhāgena riccapaccayanto āhaccasaddo, parapakkhe tu tvāpaccayanto, yassa aṭanichidde pādo pavisitvā tiṭṭhati, so āhaccapādo. Masa āmasane, āro, sakatthe ko. Yassa pādacchidde aṭani pavisitvā tiṭṭhati, so masārako. Bundena pādena saha ekābaddhā aṭani yassa so bundikābaddho, ekārassittaṃ. Ettha ca majjhe dvinnaṃ mañcānaṃ lakkhaṇaṃ vipariyayenāpi vadanti.

311. Dvayaṃ sīsādhāre. Visesena sīsaṃ vahatīti bibbohanaṃ, yu, battaṃ, assottañca. Upadhīyate sīsāsanaṃ karīyateti upadhānaṃ, yu, dhā dhāraṇe.

Tikaṃ sāmaññapīṭhe. Pīṭha hiṃsāsaṃkilesesu, bhūvādi, ṇvu, ā. Yadādike paccaye itthikatākāre pare pubbo akāro ikāramāpajjate, ‘‘ke’’ti kiṃ? Cetanā. ‘‘Paccaye’’ti kiṃ? Bakā. ‘‘Itthī’’ti kiṃ? Pācakā. ‘‘Kata’’iti kiṃ? Vuttakammā, kammapaccayoyaṃ, tapaccaye pīṭhaṃ [moggallāna 4.142 suttampi passitabbaṃ]. Āsate asminti āsanaṃ.

Dvayaṃ uttamārahapīṭhe. Kuca saṃpaccanakoṭilyapatithambhavilekhanesu, cho. Bhaddaṃ kalyāṇaṃ pīṭhaṃ bhaddapīṭhaṃ. Gajadantādimayakesamajjaniyampi dvayamidamāhu. Tadā pasādhanī, kaṅkatikāpyatra. Pīṭhantare dīghapīṭhe āsandī matā. Sada visaraṇagatyāvasānesu, nadādi, bindāgamo ca.

312. Āyāmavitthāravasena mahanto āsanappabhedo ‘‘kojavo’’ti mato, kuju theyyakaraṇe, ṇo, kuyaṃ pathaviyaṃ javatīti vā kojavo, ju gatiyaṃ. Dīghena lomena yutto āsanappabhedo ‘‘gonako’’ti mato, gu sadde, yu, sakatthe ko, ussottaṃ.

Dvayaṃ attharaṇe. Migalomapuṇṇatāya jātaṃ uṇṇāmayaṃ. Thara santharaṇe, dipubbova, na kadācipi dirahito, ā bhuso tharīyateti attharaṇaṃ, yu.

Dvayaṃ saṃsibbanacittake. Cittarūpamassatthīti cittakaṃ. Bāhulyena na ikārāgamo. Vānena saṃsibbanena sañjātaṃ cittarūpamassāti vānacittakaṃ, sakatthe ko.

313. Dvayaṃ nirantarapupphapaṭe. Ghanaṃ sandhibhūtaṃ puppharūpametthāti ghanapupphaṃ. Paṭalametissātthīti paṭalikā, iko. Dvayaṃ bahumudulome setavatthe. Si sevāyaṃ, sivatthikehi sevīyateti seto, to. Paṭa gamane, ṇvu, paṭikā, addhendupāsāṇepi.

Dvīsupi pariyantesu yassā dasā santi, sā uddalomī, uditaṃ dvīsu lomaṃ dasā yassā sā uddalomī, issattaṃ, dvittañca. Ekasmiṃ pariyanteyeva dasā yassā ekantalomī, ekasmiṃ ante pariyante lomaṃ dasā yassātthīti ekantalomī, uddalomī ca ekantalomī ceti uddalomiekantalomino, ‘‘padānaṃ sandhi vatticchāto, na samāsantaragesū’’ti vuttepi gāthābhāvato chandohānibhayā visandhi. Yattha pana gāthāyampi [agāthāyampi (?)] visandhi ‘‘dhammasaṃvaṇṇanāya’ntiādimāhā’’tyādīsu, tattha kathanti? ‘‘Na samāsantaraṅgesū’’ti imassāniccattā tatthāpi na doso, ‘‘nena niddiṭṭhamanicca’’nti hi paribhāsitaṃ [naghaṭitaṃ aniccaṃ (paribhāsendusekhara 97)].

314. Tadeva yathāvuttadvayameva soḷasannaṃ itthīnaṃ naccayoggaṃ naccassa yogyaṭṭhānabhūtaṃ ‘‘kuttaka’’mityuccate. Hi padapūraṇe. ‘‘Naccayogyamhī’’tipi pāṭho, tadā bhāvasattamī. Karonti ettha naccanti kuttakaṃ, kara karaṇe, to, assu, bhujādi, sakatthe ko.

Sīhādirūpehi vicittarūpaṃ vatthaṃ, āsanaṃ vā vikatikā nāma bhave, ekasseva hi kattuno pakativikatisaṅkhātāvatthāvasena dvittaṃ, vatticchāvasena liṅgasaṅkhyāvibhattibhedañca hoti, yathā – manussā yakkhabhattaṃ ahesuṃ, sattappakaraṇāni abhidhammo nāma bhavanti, devadatto rajjaṃ pāpuṇātīti. Yatra hi pakatiyā vā vikatiyā vāti dvinnampi vuttatā siyā, tatra vācako pakatiyāyeva saṅkhyaṃ gaṇhāti, netarassa tannissitabhāvenāppadhānato [kaccāyanasāre 6-7 gāthāsu passitabbaṃ]. Yadā pana pakatiyā sambandhādibhāvaṃ vattumicchati, tadā attanā vattabbassa aññatthassābhāvā vikatipyuccate vācakena, yathā – devadattassa rajjaṃ pāpuṇāti, idha pana liṅgabhedeneva vuttaṃ ‘‘cittaṃ vikatikā bhave’’ti. Vikarīyateti vikati.

315. Kaṭṭissakoseyyasaṅkhātānaṃ dvinnamattharaṇānaṃ karaṇappakāraṃ dassetuṃ ariyāsāmaññamāha ‘‘kaṭṭissa’’miccādi. Kosiyakaṭṭissamayaṃ kosiyasuttakaṭṭissavākehi pakatamattharaṇaṃ kaṭṭissaṃ nāma, virūpekasesavasena kosiyañca kaṭṭissañca kaṭṭissāni, tehi pakataṃ attharaṇaṃ kaṭṭissaṃ. Kosiyasuttena pakatantu attharaṇaṃ koseyyaṃ nāma. Ratanapatisibbitanti idaṃ dvinnampi visesanaṃ, attharaṇañca iti kamā kamato ‘‘bhave’’ti ajjhāharitabbaṃ. Attharaṇasaddassānuṇṇāmayesvapi pavattanato etthāpi ‘‘attharaṇa’’nti vuttaṃ, yathā – suttaṃ kammanti. Ettha ca cakāro pādantattā garūsu gaṇhitabbo, teneva hi sattapaññāsamattā paripuṇṇā honti, ariyāya hi paṭhamapāde dvādasamattā, tathā tatiye, dutiye aṭṭhārasa, catutthe pannarasamattāti sampiṇḍitā sattapaññāsamattā honti.

316. Tikaṃ dīpe. Dīpa dittiyaṃ, divādi. Dippatīti dīpo, ṇo. ‘‘Padīpo’’ti aññapadanivattanatthaṃ upasaggena padaṃ vaḍḍhitaṃ. Juti dittiyaṃ, bhūvādi, ṇo.

Dvayaṃ ādāse. ‘‘Pume tū’’ti tvantaṃ liṅgapadaṃ. Ādissate asminti ādāso, ṇo, āpubbo disa pekkhane, issā. Dippati etthāti dappaṇo, yu, issattaṃ. Makuropyatra.

Dvayaṃ cammamayakīḷāguḷake. Vāsabhavanehi yuvatīhi saha kīḷāsambhavā ñeyyā, tappakkamenassābhidhānaṃ. Guḍi vedhane, ṇuko, usse, gudda kīḷāyameva vā, tadā dassa ṇḍo. Kadi avhāne rodane ca, ṇuko, kudda kīḷāyameva vā, ussattaṃ, pubbadassa no.

Dvayaṃ bījanīmatte. Vaṭi vibhājane, tālavaṇṭehi katattā tālavaṇṭaṃ. Vaṇṭaṃ nāma bījanādikaraṇatthaṃ visuṃ bhājito tālapattāvayavo, tālavaṇṭasaddassa yathāvuttavacanatthayogepi sati saññāsaddattā bījanīsāmaññe pavatti veditabbā. Yadā pana tālavaṇṭehi katabījanimeva vattumicchati, tadā ekena tālasaddena visesetvā ‘‘tālatālavaṇṭa’’nti vattabbaṃ. Yathā – tilassa telaṃ, sugatassa sugatacīvaranti. Bijanti vāyunā yojayanti yāya, sā bījanī, yu, nadādi, yuja yoge, yassa vo, ussī, vaja gatiyaṃ vā assī. Byajanaṃpyatra.

317. Dvayaṃ caṅkoṭake. Kuṭa chedane, sakatthe ko. Karaḍi bhājanatthe, ko. Dvayaṃ kappūrādisampuṭe [sarūpakādisampuṭe (ka.)]. Samuggacchatīti samuggo, kvi. Puṭa saṃsilesane, bhūvādi, a.

Pajjaddhaṃ methune. Gāmavāsīnaṃ dhammo ācāro gāmadhammo, gāmasaddena cettha gāmavāsino vuttā, yathā ‘‘gāmo āgato’’ti. Asataṃ asappurisānaṃ dhammo, saddhammapaṭipakkhattā vā asaddhammo. Byaya khaye, byayati balametenāti byavāyo, majjhe gamo, atha vā vigato ayo vuḍḍhi tasmāti avāyo, atisayo avāyo byavāyo. Mithunānaṃ itthipurisānaṃ samānacchandānaṃ ācāro methunaṃ, tadaññesu upacāro, ramu ramane, bhāve, karaṇe vāti.

318. Catukkaṃ vivāhe. Vaha pāpuṇe, ṇo. Upapubbo yamu uparame, a. Aññamaññassa pāṇino gahaṇaṃ pāṇiggaho. Nī naye, a. Ubbāho, pāṇipīḷanaṃpyatra.

Dhammakāmatthā tayo vaggā vuccante. Āgamaniddiṭṭho samācāro dhammo. Visayavisayisannipātajaṃ sukhaṃ kāmo. Sabbopakaraṇaṃ attho. Samokkhakā mokkhasahitā dhammakāmatthā catubbaggo vuccante. Tivaggena visaṃyutto mokkho nibbānaṃ. Tulyabalehi pana dhammādīhi catūhi padhānehi catubhadra [amara 17.57] muccate.

319-320. Dvayaṃ khujje. Kucchitaṃ vajjatīti khujjo, kassa kho, valopo, ṇo. Gaḍi nindāyaṃ, ulo.

Tikaṃ rassasarīre puggale. Rasa sadde, so. Byāmappamāṇaṃ na lātīti vāmano, nerutto. Rasso ca vāmano ceti dvando. Lakuḍi vāmanatthe, a, sakatthe ko, laku viya ghaṭikā viya ḍeti pavattetīti vā lakuṇḍako.

Pañcakaṃ paṅguḷajane. Parena aṅgatīti paṅguḷo, ulo. Pīṭhena sappati sīlenāti pīṭhasappī, sappa gamane, upaccaye paṅgu, dvīsu. Chinno gamanādiiriyāpatho yassāti so chinniriyāpatho. Vigatā akkhasadisā jaṅghā yassāti pakkho, yathā hi rathassa akkhe bhinne gamanaṃ na sijjhati, tatheva tassāpi akkhajaṅghāya bhinnāyāti opammasaṃsandanaṃ.

Dvayaṃ khañje. Khaji gativekalye, bhūvādi, khañjatīti, a. Khoḍi gatipaṭighāte, ko.

Dvayaṃ avākye. Vattumasakkuṇeyyattā migasadisoti mūgo, issū. Suññaṃ vaco yassāti so suññavaco.

Hatthādivaṅko puriso ‘‘kuṇī’’tyuccate. Kuṇanaṃ kuṇo hatthādivekalyaṃ, tametassatthīti kuṇī, atha vā kuṇa saṅkocane, ī, kucchitaṃ nayatīti vā kuṇī, ṇattaṃ, ‘‘hatthena kuṇī, pādena kuṇī’’iccādipayogā. Dvayaṃ apāṅgadassane jane. Vala saṃvaraṇe, iro. Kucchitaṃ karotīti kekaro, usse.

321. Dvayaṃ nikkesasīse. Nikkesaṃ sīsametassa, khala khalane, sañcaye ca, āṭo, nikkesattā khaṃ tucchaṃ sīsaṃ lātīti khallāṭo, ṭo.

Tikaṃ khuramuṇḍasīse. Muṇḍa khaṇḍane, bhūvādi, a. Bhaṇḍa paribhāsane, u, sakatthe ko, muṇḍako, muṇḍikopyatra.

Akkhīnaṃ majjhe ekenākkhinā suñño kāṇo nāma, kaṇa saddagatinimīlanesu, ṇo, kaṇati nimīlatīti kāṇo, taṃ panassa nimīlanaṃ ekenevakkhinā. Aṭṭhakathādīsu pana ‘‘kāṇoti ekacchikāṇo, ubhayacchikāṇo vā’’ti [saṃ. ni. aṭṭha. 1.1.132] vuttaṃ. Dvayena akkhidvayena suñño andho nāma, andha dassanūpasaṃhāre, a.

322. Dvayaṃ naṭṭhasotappasāde. Bandha bandhane, iro. Nalopo. Suti kaṇṇo hīno vikalo yassāti sutihīno. Eḷopyatra.

Tikaṃ gilānasāmaññe. Gila hāsakkhaye, yu, byādhirogosañjāto yassa byādhito. Ata sātaccagamane, adhikaraṇe, kattari vā uro, āturo, dīghādi. Āmayāvī, vikato, apaṭu, abbhamito, abbhāntopyatra.

Ummādo vātādipakopo rogaviseso, tabbati ummatto, mada ummāde, uggatehi vātādidosehi madayatīti ummādo, ṇo. Khujjādayo ummattantā vāccaliṅge yuttatāya vāccaliṅgikā, yathā – khujjo puriso, khujjā itthī, khujjaṃ napuṃsakaṃ. Ummatto puriso, ummattā itthī, ummattaṃ napuṃsakaṃ.

323. Navakaṃ rogamatte. Taki kicchajīvane, bhūvādi, ā bhuso taṅkatīti ātaṅko, a. Ama roge, yo, maya gatimhi vā, atha vā ama roge, curādi, āmayati rujjatīti āmayo, a, kāritalopābhāvo. Vidha vijjhane, vijjhatīti byādhi, i, akāravaṇṇāgamo, bādha vibādhāyaṃ vā, tadā gamo, vividhā vā ādhayo manopīḷā yasmiṃsa byādhi, ‘‘pume ādhi mānasī byathā’’ti [amara 8.28] hi amarakose vuttaṃ. Rogegado, kuverāyudhe gadā, gado bhātharikaṇhassa, ‘‘āmaye cāyudhe gadā’’ti hi nānatthasaṅgahe. Ruja roge, kattari ṇo, rujā itthī. Gilānassa bhāvo gelaññaṃ. Kala gatisaṅkhyānesu, na kalati yena taṃ akalaṃ, tameva akallaṃ, lo. Bādha vibādhāyaṃ, bhūvādi, a. Upatāpopyatra.

Dvayaṃ khayaroge, rasādisattadhātuyo sosayatīti soso, susa sosane, divādi, ṇo. Khi khaye, khayatīti, a. Yakkhā, rājayakkhāpyatra. Yakkha pūjāyaṃ, curādi.

324. Dvayaṃ nāsaroge. Apihitā nāsā anenāti pīnāso, pīnasopi. Upasaggato nāsāya bahubbīhimhi nasādesaṃ kubbanti [pāṇini 5.4.119], apissākāralopo vaṇṇanāso, rassassa dīghatā. ‘‘Soso yakkhā rājayakkhā, patīssāyo tu pīnaso, āpīnaso patissāyo’’ti rabhaso. Patissayopyatra. Vejjaganthe imesaṃ pīnasapatissāyānaṃ bhedo abhihito –

Ānahyate yassa visussate ca,

Kilidyate dhūpati ceva nāsā;

Na ñāyate gandharase ca jantu,

Duṭṭhaṃ vijaññā tamapīnasenāti.

Ānaddhā pihitā nāsā,

Tanusāvappasekinī;

Galatāloṭṭhasoso ca,

Nittodo saṅkhakadvaye;

Bhave saro paghāto ca,

Patissāyoti lakkhitoti.

Iha tvabhedenottaṃ. Patipubbo sidhātu rujatyattho. Nāsikāya jāto rogo nāsikārogo.

Ghāne pavatto assavo siṅghānikā nāma, siṅgha āghāne, bhūvādi, siṅghatīti siṅghānaṃ, yu, tattha jātā siṅghānikā. Ā punappunaṃ savati sandatīti assavo, sū abhisave. Dvayaṃ vaṇamatte. Ara gamane, u, aru, napuṃsakeyeva. Vaṇa gattavicuṇṇane, curādi, a, vaṇo, anitthī. Dvayaṃ phoṭe. Phuṭa saṃsilesane, bhūvādi, phoṭo, ṇo. Pīḷa vibādhāyaṃ, curādi, ṇvu, ‘‘itthiyamato āpaccayo’’ti ā, pīḷako, pīḷakā, pīḷakaṃ, tīsvapi, tathā phoṭo.

325. Dvayaṃ pakkavaṇādīsu sañjātaduggandhavisese. Pubba pūraṇe, bhūvādi, a. Pūya visaraṇe, duggandhe ca, bhūvādi.

Dvayaṃ lohitanissaraṇaroge. Rattassa lohitassa saṇṭhānamatikkamitvā saraṇaṃ gamanaṃ rattātisāro. Pakkhandati nissaratīti pakkhandikā. Kamu padavikkhepe. ‘‘Itthiyamatiyavo vā’’titi. ‘‘Pakkamādīhinto ce’’ti ettha cakārena tissanti, dhātvantalopo ca, sakatthe ko. Dvitte. Yadādinā parakakārassa kho, pakkhandikā.

Dvayaṃ apamāre. Saraṇaṃ sāro, apagato sāro yena apamāro, sassa mo. Itaratra makārāgamo. Dvayaṃ pādabhede. Pādassa phoṭo bhedanaṃ daraṇaṃ pādaphoṭo, phuṭa bhede. Virūpo pādo etāya hetubhūtāyāti vipādikā. Samāsante ko, pubbākārassittaṃ, vidārīyamānattā vipajjamāno pādo assanti vā vipādikā.

326. Dvayaṃ vuḍḍhippattaṇḍakosaroge. Vuḍḍhippatto rogo vuḍḍhirogo. Vātapūritaṃ aṇḍaṃ koso vātaṇḍaṃ. Dvayaṃ thūlapādaroge. Ghanābhāvato sithilaṃ padaṃ sīpadaṃ, vaṇṇanāso, dīghādi. Bhāro pādo yassa, tassa bhāvo bhārapādatā.

Pañcakaṃ kaṇḍuyaṃ. Kaṇḍa bhedane, u, dīghe kaṇḍū, vadhūsaddova. Timhi kaṇḍūti, assū, curādittā yamhi kaṇḍūyā, yalopābhāvo. Khajja theyyakaraṇabyathanesu, bhūvādi, u. Yumhi kaṇḍūvanaṃ, assū. Uvādeso, dīgho ca.

327. Tikaṃ kacchuyaṃ. Yā ‘‘khasurogo’’ti vuccati. Pātyattānanti pāmaṃ, mana, pāmāpyatthi, pulliṅgo, rājādi, visesena tacchati kāsanti vitacchikā, taccha tanukaraṇe, ṇvu, ‘‘vivacchikā’’ [viccaccikā (amara 16.53)] tipi pāṭho. Vaccha paribhāsanatajjanesu, bhūvādi. Kaca bandhane, u, cassa chattaṃ, dvittādi. Tilakāḷakantaṃ dvayaṃ dvayaṃ samatthaṃ. Tatra dvayaṃ sothe. Su gativuḍḍhīsu, bhūvādi, tho. Thupaccaye sayathu, ussattaṃ, gamo ca. Sophopyatra. Sokaṃ phāyati bahulaṃ karotīti sopho, phāya vuḍḍhiyaṃ, phāyassa pho, nerutto.

Dvayaṃ arisaroge. Amaṅgalatāya du ninditaṃ nāmamassa dunnāmaṃ, sakatthe, kucchāyaṃ vā ko, dīghakosikāyaṃ dunnāmā, itthī. Ari viya sasati hiṃ satīti arisaṃ, sasa hiṃsāyaṃ, kvi, ara gamane vā, iso. Dvayaṃ vamanaroge. Chadda vamane, curādi, ṇvu. Vamu uggiraṇe, thu. Vamidhupyatra. Chaddikā, vami itthiyaṃ, vamathu pume.

328-329. Dvayaṃ paritāpe. Du paritāpe, tanādi, thu. Paritapanaṃ santāpanaṃ paritāpo. Dvayaṃ tilakāḷake. Tilasaṇṭhānaṃ viya jāyatīti tilako. Tilaṃ viya kāḷo hutvā jāyatīti tilakāḷako.

Mahāvireko ‘‘visūcikā’’tyuccate. Nissesato sucati gacchatīti sūcikā. Suci, suca gatiyaṃ, bhūvādi. Suca soceyye vā, nissesato socetīti visūcikā, visesena sūci viya vijjhatīti vā visūcikā. Bahumosaraṇattā mahanto vireko mahāvireko, rica viyojanasampucchanesu, ṇo.

Bhagandalādayo satta āmayantarā rogabhedā bhavanti. Tatra gudasamīpajo vaṇaviseso bhagandalā, itthī. Bhagaṃ yoni, taṃ dārayatīti rūḷhīto apaccayanto nipātito. Dara vidāraṇe, bhūvādi, latte bhagandalā. Bhagandaropyatra. Meho muttameho, so ca bahumuttatāya madhumeho, rattameho, sukkamehotyanekavidho. Miha secane, bhūvādi, mihati muttanti meho, ṇo. Jara roge. Bhūvādi, jaratīti, a. Jaro pasiddho. Kāsa saddakucchāyaṃ, dittiyañca, bhūvādi, kāsatīti kāso, ṇo, kucchitaṃ asatīti vā kāso, kuāpubbo. Sasa pāṇane, sasanaṃ sāso, bhusaṃ sasanametassatthīti vā sāso, kuṭa chedane, ṭho, kuṭṭhaṃ. Sāmaññena tacovikāre. Sukke tu sittaṃ. Sūla rujāyaṃ, bhūvādi, sūlaṃ. Viddadhi, asmarī, muttakicchādayopyanekā rogabhedā.

Pajjaddhaṃ vejje. Āyubbedasaṅkhātaṃ vijjaṃ jānātīti vejjo, ‘‘ṇa rāgā tassedamaññatthesu cā’’ti ṇo, vida ñāṇe vā, vindatīti vejjo, ṇyo, dyassa jo. Bhisajjati cikicchatīti bhisakko, a, jassa ko. Rogaṃ harati sīlenāti rogahārī, ṇī. Harasaddoyaṃ kevalopi ānayanāpanayanesu vattati ‘‘manoharo, dukkhaharo’’iccādīsu, idha apanayane. Kita rogāpanayane, bhūvādi. Tikicchatīti tikicchako, chapaccayo, ṇvu, dvittādi. Agadakaropyatra, agadaṃ arogaṃ pāṇīnaṃ karotīti agadakaro, kammādimhi ṇo.

330. Dvayaṃ sallanīharaṇe vejje. Kāye paviṭṭhasarādisallassa nīharaṇo vejjo sallavejjo. Yathāvuttaṃ sallaṃ nīharaṇavasena kantati chindatīti sallakatto, kati chedane, to. Dvayaṃ paṭikāre. Tikicchanaṃ tikicchā, bhāve a. Patipubbo karoti tikicchāyaṃ, karato ririyā.

Catukkaṃ osadhe. Bhisajānamidaṃ bhesajjaṃ, ṇya. Na vijjate gado yasminti agado. Bhisajānamidaṃ bhesajaṃ, ṇo. Usa dāhe. Rogamosāpetīti osadhaṃ, dho, atha vā osadhī nāma asaṃyogadabbaṃ, tehi saṃyojitaṃ osadhaṃ. Jāyupyatra. Ji jaye, ṇu.

331. Tikaṃ ārogye. Anatthakārakattā kucchitākārena sarīre sentīti kusā, rogā, te lunāti chindatīti kusalaṃ. Āmayassābhāvo anāmayaṃ, abyayībhāvo. Arogassa bhāvo ārogyaṃ. Kusalānāmayārogyanti samāhāradvando. Dvayaṃ anāmayajane. Kala gatisaṅkhyānesu. Kalati yathāsukhaṃ sabbiriyāpathesūti kallo, lo. ‘‘Kālaṃ khamatīti kalyaṃ, arogatā, tassaṃ niyutto kalyo’’ti aṅguttaranikāyaṭīkāyaṃ. Natthi āmayo yasmiṃ nirāmayo. Vuttopyatra. Vutti jīvitavutti pasatthā assatthīti vutto. Rogato niggatajane pana ullāgho, lāgha sāmatthiye, usaddoyaṃ rogavimutyattho. Narādittā, narappadhānattā ca naravaggo.

Naravaggavaṇṇanā niṭṭhitā.

4. Catubbaṇṇavaggavaṇṇanā

332. Santatipariyantaṃ vaṃse. Kula santānabandhūsu, bhūvādi, ṇo, kulaṃ, vana sambhattiyaṃ, so. Saṃtanu vitthāre, ṇo. Abhimukhaṃ janetīti abhijano, ṇo. Go vuccati abhidhānaṃ, buddhi ca, te tāyatīti gottaṃ. Gotrampi. Gavaṃ saddaṃ tāyatīti vā gottaṃ, tā pālane. Anupubbo i gatiyaṃ, karaṇe a. Tanotismāti, santati, nalopo, itthiyaṃ.

Santati pantivitthāra-gottesu kavibhī matā;

Paramparā bhave cāpi, puttakaññāsu santati.

Khattiyādayo khattiyabrāhmaṇavessasuddā cattāro vaṇṇā kulāni bhavanti, ete hi aññamaññamasaṅkarato vaṇṇetabbato ṭhapetabbato vaṇṇāti vuccante. Vaṇṇa ṭhapane.

333-334. Chakkaṃ kulīne. Kulassāpaccaṃ kulino, ino apacce. Sobhano jano sajjano. Saparatthaṃ sādhetīti sādhu, sādha saṃsiddhimhi, u. Sabhāyaṃ sādhu sabhyo. Sādhvatthe yo. Aya gatiyaṃ. Ayitabbo upagantabboti ayyo, kammani yo. Mahākulassāpaccaṃ mahākulo, ṇo.

Bhūbhujantaṃ rājasāmaññe. Atitejavantatāya visesena rājate dibbateti rājā, rāja dittiyaṃ. Bhuyā bhūmiyā pati bhūpati, bhuṃ pāletīti vā bhūpati, pā rakkhaṇe,ti, rasso. Pathaviyā issaro patthivo, ṇo, dvittaṃ, ittañca. Jagatiṃ bhūmiṃ pāletīti jagatipālo, kammani ṇo. Disānaṃ pati disampati, disā, disaṭṭhe vā pāletīti disampati, rassattaṃ, niggahītāgamo ca. Bhuṃ bhūmiṃ bhuñjatīti bhūbhujo, bhuja pālanajjhoharaṇesu, idha pālane, rudhādi. Mahikhitopyatra. Khi nivāsagatīsu, mahiṃ akhi gatavā mahīkhito.

335. Pajjaddhaṃ muddhābhisitte jātikhattiye, ‘‘rājajacce ca khattiye’’ti vacanato. Rañño khattiyassāpaccaṃ rājañño, ñño apacce. ‘‘Khattiyo tu virā khattaṃ, rājaññadvijaliṅgano’’ti rabhasa, ratanakosesu pariyāyā. Khattassāpaccaṃ khattiyo, apacce iyapaccayo dissate, khettānaṃ adhipatibhūtattā vā khattiyotiādikappikarājā vuccati, tappabhavattā pana muddhābhisittesvapi taṃsamaññā, essattaṃ. Khattassāpaccaṃ khattaṃ, ṇo. Rajjāropanasamaye dakkhiṇāvaṭṭasaṅkhodakena gaṅgānītena muddhani khattiyakaññādīhi abhisittattā muddhābhisitto, paṭhamakhattiyo. Tappabhavatāya pana anabhisittā ca muddhābhisittākhyā, yathā – brahmabāhujassa vaṃse jātassāpi brahmabāhujo. Brahmabāhuto jātattā bāhujoti hi nikāyantarikānaṃ laddhi. Yasmiṃ pana rājini asesā sāmantā paṇamanti, so adhissarākhyo [amara 18.2]. Saṃ satto laggo anto yassā sā samantā, savisayānantarā bhūmi, samantāya ime sāmantā, anantararājāno.

Dvayaṃ cakkavattini. Sabbabhūmiyā issaro sabbabhummo, ṇyo. Puññopanītena cakkaratanena vattate asādhudamanikādirājavattaṃ anutiṭṭhatīti cakkavattī, ṇī, cakkaratanaṃ vatteti ākāse attano purato gamayatīti vā cakkavattī, puññacakkaṃ, catucakkaṃ vā sattesu vatteti, te vā asmiṃ vattetīti cakkavattī, cakkaratanuppādanatthaṃ dvādasavassacaritaṃ dasarājadhammaṃ vattametassatthīti vā cakkavattī. Tattha antojanasmiṃ balakāye dhammikārakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu, anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, adhammakārapaṭikkhepo, adhanānaṃ dhanuppādanaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti idaṃ dasavidhaṃ cakkavattivattaṃ, idameva ca gahapatike, pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhampi dīpesu. Catūsvapi dīpesu āṇādhammacakkāni sattesu pavattetīti vā cakkavattī. Añño asabbabhummo anavakāso sāmanto bhūpo maṇḍalissaro nāma. Sayamāṇāpavattiṭṭhānavasena paricchinnasseva maṇḍalassa issaro, na sabbamaṇḍalassāti maṇḍalissarotipi. Ettha ca ‘‘sabbabhummo, cakkavattī’’ti dvīhi nāmehi catudīpissaro rājā dīpito, idhānāgatepi saṅgahetvā kathitena adhissarapadena ekadīpissaro rājā, maṇḍalissarapadena padesissaro rājā dīpito. Atha vā maṇḍalissarapadena ekadīpissaro rājā, sesehi rājarājaññādīhi bāhujapariyantehi padesissaro dīpito.

336. Dvayaṃ rājabhede. Sukhumatāya līnā apākaṭā chaviyo yesaṃ te licchavino. Licchavī ca vajjī cāti dvando. Dvayaṃ sammāsambuddhakule rājini. Purimatarasambhūte sakyakule sañjātattā sakyo, ṇo. Sakkopi. Sakye bhavo sākiyo, iyo, yalopo, dīgho ca.

Pañcakaṃ buddhaputtassāyasmato rāhulassa mātari. Bhadda kalyāṇe, sokhye ca. Kulācārarūpādivasena kalyāṇattā bhaddā. Kaccassāpaccaṃ kaccānā, apaccasaddoyaṃ niccaṃ napuṃsake putte, puttiyañca bhavatīti. ‘‘Rāhu viya candaṃ mama nikkhamanaṃ lātukāmo cāyaṃ me puttoti rāhuloti nāmena bhavitabba’’nti manasi katvā ‘‘rāhu jāto, bandhanaṃ jāta’’nti pitarā vutto sikkhākāmo āyasmā rāhuloyevettha rāhulo, tassa mātā rāhulamātā, bimbaṃ vuccati sarīraṃ, atisayavaṇṇasarīrayuttatāya bimbā, vamidhātumhā vā bo, vassa battaṃ. Yaso vuccati parivāro, kitti ca, te dhāretīti yasodharā, manādittā asso.

337-339. Yesaṃ khattiyānaṃ dhanaṃ sataṃ hoti, kīdisaṃ taṃ dhanaṃ? Nidhānagaṃ pathavādīsu nidhānavasena gataṃ pavattaṃ, tesaṃ dhanānaṃ sataṃ kahāpaṇānaṃ, kittakappamāṇānaṃ? Koṭīnaṃ sataṃ. Kena paricchedena? Heṭṭhimantena heṭṭhimakoṭṭhāsena, heṭṭhimaparicchedena vā koṭīnaṃ sataṃ hoti. Divasavaḷañjo divase divase vaḷañjitabbo pana kahāpaṇo vīsatambaṇamattaṃ hoti, te khattiyā ‘‘khattiyamahāsālā’’tyuccante. Mahanto dhanasāro yesante mahāsālā, lattaṃ, ambaṇamatra ekādasadoṇamattaṃ.

Yesaṃ dvijānaṃ brāhmaṇānaṃ nidhānagāni nidhānavasena pavattāni asītikoṭidhanāni honti, divasavaḷañjo pana kahāpaṇo dasambaṇamattaṃ hoti, te dvijā ‘‘dvijamahāsālā’’tyuccante.

Nidhānage, vaḷañje ca dhane tadupaḍḍhe tesaṃ dvijamahāsālānaṃ dhanassa upaḍḍhabhāge sati gahapatimahāsālā nāma siyuṃ, ubhayatrāpi heṭṭhimanteneva dhanaparicchedo.

340. Yo na hīno, na cukkaṭṭho, majjhimādhikārabyavaṭṭhito rājaputtasenāpatimahākaṇittharādi, so mahāmatto. Mahatī mattā paricchedo yassa mahāmatto, rūpabhedena paṭṭhānaṃ klīvaṃ.

‘‘Pakatiyaṃ mahāmatte, paññāyaṃ paramattani;

Napuṃsakaṃ padhānaṃ taṃ, ekatte tu’ttame sadā’’ti.

Rabhaso ca. ‘‘Mahāmatto, paṭṭhāno cā’’ti tu puṃsakaṇḍe vopālito. Pakaṭṭhe tiṭṭhatīti paṭṭhānaṃ, yu [abhidhānappadīpikā ṭīkā 983, 1123 gāthāsupi passitabbaṃ].

Pañcakaṃ mantinimhi. Matippadhāno sacivo sahāyo. Itikattabbatāvadhāraṇaṃ manto, taṃyogā mantinī. Assatthyatthe inī, atha vā mantena nayatīti mantinī, atha vā mantayogā manti, netīti nī, manti ca nī cāti mantinī. ‘‘Matisacivamantinī’’tipi pāṭho, tadā dvinnaṃ tiṇṇaṃ vā dvando. Raññā saha jīvatīti sajīvo. Sacate samaveto bhavatīti sacivo. Saca samavāye, vo, ikārāgamo ca. Sabbakiccesu raññā mantena amā saha bhavatīti amacco, amāsaddoyaṃ nipāto sahatthe ccapaccayo. Sajīvamatte cāmaccasaddo vattati. Dvayaṃ senāpatimhi. Senaṃ nayatīti senānī. Camūnaṃ senānaṃ pati camūpati.

341. Nyāsādīnaṃ iṇādānadāyavibhāgādīnaṃ vivādānaṃ vohārānaṃ upadaṭṭhari upadassite akkhadasso, akkhe vohāre passatīti akkhadasso, ṇo, dhammādhikaraṇiyo. Pucchāvivāko, pañhavivākopyatra.

Pajjaḍḍhaṃ paṭihāre. Dvāre niyutto dovāriko, ṇiko, okārāgamo. Paṭiharati viññāyati tenāti paṭihāro, ṇo. Dvāre tiṭṭhatīti dvāraṭṭho, sakatthe ko. Dvārapālako. Dvāraṭṭhito, dassakopyatra.

342. Rājūnaṃ aṅgarakkhagaṇo anīkaṭṭhoti mato. ‘‘Rakkhivaggo tu yo raññaṃ, so’nīkaṭṭho’bhidhīyate’’ti amaramālāyañca, anīkena samūhena tiṭṭhatīti anīkaṭṭho, ṇo.

Dvayaṃ mahallake. Kañcukaṃ coḷaṃ, taṃyogā kañcukī. Sokaṃ vindatīti sovidallo. Vida lobhe, lo, kalopo. Thāpati, sovidopyatra. Dvayaṃ sevake. Pabhuno pacchā jīvatīti anujīvī, ṇī. Seva sevane, bhū, ṇvu. Atthīpyatra. Attha yācanāyaṃ. Atthanamattho, āsīso, taṃyogā atthī.

343. Dvayaṃ adhikamatte. Gāmesu adhikattā adhikā ikkhā anubhavanametassa ajjhakkho, issattaṃ. Adhikaṃ karotīti adhikato. Idaṃ dvayaṃ thāyukagopānaṃ dvinnampi nāmaṃ. Tatra ekagāme adhikato thāyuko, bahūsu gāmesvadhikato gopo. Vuttañcāmarakose ‘‘thāyukodhikato gāme, gopo gāmesu bhūrisū’’ti. [amara 18.7] Ruddenāpi vuttaṃ ‘‘gāmesvadhikate gopo, goṭṭhajjhakkhepi vallabho’’ti [cintāmaṇiṭīkā 18.7].

Dvayaṃ suvaṇṇarajatajjhakkhānaṃ dvinnampi nāmaṃ. Hiraññaṃ vuccati akatasuvaṇṇādi, tatra niyutto heraññiko. Kana dittigatikantīsu, nipubbo, kho, nikkho, suvaṇṇādivikāro, tatra niyogo nikkhiko. Visesato pana suvaṇṇajjhakkhe bhoriko. Bhūrisaddo suvaṇṇe, taṃyogā bhoriko. Rūpyājjhakkhenikkhiko, tasmā’ya’mubhayatrāpi heraññikoti sāmaññasmiṃyeva. Vuttañca –

‘‘Bhoriko kanakājjhakkho,

Rūpyā’jjhakkho tu nikkhiko’’ti [amara 18.7].

Sassa attano vijigīsabhūtassa desānantaro samantato maṇḍalībhūto rājā satturuccate ekatthābhinivesitattā. Tato paraṃ vijigīsabhūmyekantariko mitto ekatthakārittanopakārattā. Arivijigīsamittānaṃ pana maṇḍalānaṃ bahibhūto dūramaṇḍalaṭṭho vijigīsabhūmiyā accantabyavahito balādhikopi yo nāpakarotyupakāroti vā, sa udāsīno dūramaṇḍalattenopakārattā. Dūramaṇḍale āsatīti udāsīno, upubbo āsa upasevane, yu, assi, gamo ca. Sattumabhiyuñjamānassa vijigīsassa sattuhitāya yo paṇhiṃ gaṇhati piṭṭhito vattati, so paṇhiggāho. ‘‘Paṇhi pacchā padaṃ vijigīsassā’’ti ratanakose. ‘‘Paṇhipāde byūhapiṭṭhe’’ti [tikaṇḍasesa 3.3.134] tikaṇḍaseso. ‘‘Paṇhi pacchimabhāge ca, pādamūlomadiṭṭhisu. Senāpiṭṭhe kumbhiyañce’’ti tu nānatthasaṅgahe.

344-345. Diṭṭhantaṃ ripumhi. Mittapaṭipakkhattā amitto, rapatyavaṇṇaṃ rajateti ripu, u, ittaṃ, rapa, lapa, japa, jappa vacane vā. Veraṃ virodho yassatthīti verī, ī, dukkhahetuttā sapatti iva sapatto, ivatthe akārapaccayo. Ara gamane,ti, bhūvādittā āgamo. Sada sādane, tu, bhūvādi, sattu, yavādicuṇṇepi. Ara gamane, veramaratīti ari, rassanto i. Sapattādīnaṃ catunnaṃ dvando, ‘‘byañjano ca visaṃyogo’’ti sutte caggahaṇena ekatakārassa lopo ca. Patiyamatthanaṃ paccattho, taṃyogā paccatthiko, patiyaṃ viparītagamanaṃ. Pantha gatiyaṃ, curādi. Paripantho parissavaṭṭhānaṃ, taṃyogā paripanthī. Paṭiviruddho pakkho sahāyo paṭipakkho, tathā vipakkho. Na hito ahito. Hiṃsāyaṃ ramatīti [paratīti (?)] paro, kvi. Paṭipakkhabhāvena amati gacchatīti paccāmitto, ama gamane, to, dvittaṃ. Natthi etasmā īti upaddavoti anīto, mitto, tappaṭipakkho paccanīto, so eva paccanīko, tassa ko, yathā niyako. Virodhossatthīti virodhī, ī. Disa, dusa appītiyaṃ, divādi. Vidussanasīlatāya viddesī, dvittaṃ, issettaṃ. Dussatīti diso, a. Tapaccaye diṭṭho, dhātvantena saha ṭṭhādeso. Dvesaṇo, duhadayo, dassu, sāttavo, abhighātīpyatra.

Dvayaṃ anukūlane. Anurodhanaṃ anurodho, ṇo. Rudha āvaraṇe. Anurūpaṃ pavattanaṃ anuvattanaṃ, vatu vattane, bhū, yu.

346. Pañcakaṃ mittasāmaññe. Mida snehe, bhūvādi, to, vayasā tulyo vayaso, mūlavayosaddehi saññāyaṃ sapaccayo [yapaccayo (?) pāṇini 4.4.91 suttaṃ passitabbaṃ], sabbakāriyesu saha vayatīti vā vayaso, vaya gamane, sahassa so vaṇṇavipariyayo. Saha ayati kiccesūti sahāyo, aya gamane, sahassa bhāvo, yathā sahadhammiko. Saha vā hāni, ayo vā vuḍḍhi yassa sahāyo, tipadabahubbīhi, yathā parakkamādhigatasampadā. Atha vā hāni ca āyo ca hāyā, nilopo, te yassa atthi, so sahāyo, ‘‘sapakkhako, salomako’’tyādīsu viya sasaddassa vijjamānatthattā. Sundaraṃ hadayametassāti suhadayo, alopo, dyassa jo, sova suhajjo. Saha parisahane. Parisahanaṃ adussanaṃ, kho, halopo, sakhā, rājādi, samāno khyāto patīto vā sakhā, yalopo, samānassa ca sabhāvo. Siniddho, sniddho, savayopyatra. Sakhyasattapadinā pana mettiyaṃ vattanti. Sakhimhi bhavaṃ sakhyaṃ. Sattahi padehi avagamyateti sattapadinaṃ [sattapadīna (amara 18.12)], ino.

Dvayaṃ abhejjamitte. Sabbakālaṃ bhajatīti sambhatto, bhaja sevāyaṃ, bhūvādi. Daḷho thiro mitto daḷhamitto. Dvayaṃ diṭṭhamattamitte. Kiñci kālaṃ passitabboti sandiṭṭho. Saṃsaddoyamappattho. Disa pekkhane, dassanaṃ diṭṭhaṃ, taṃ mattā pamāṇametassa diṭṭhamattako, sakatthe ko.

347. Dvayaṃ carapurise tāpasādirūpena caramatte. Carati jānāti paracakkanti caro, a, cāropi, ṇo. Guḷhapuriso guttapuriso. Yathārahavaṇṇo, paṇidhi, appasapo, phassopyatra. Tatrādidvayaṃ vāṇijakasibalaliṅgabhikkhukaccāyanādilesena thāyinicare. Itare idhāgatasadisatthe. Vaṇṇo pakāro, yathārahavaṇṇo yathārahappakāro. Yena paracakkaṃ sakkā ñātuṃ tappakāravā iccattho. Paṇidhiyyate ñeyyamasmiṃ paṇidhi, i. Apakaṭṭhaṃ sappati caratīti apasappo, a. Phusa bādhanaphusanesu, a, phasso.

Tikaṃ pathike. Pathe gacchatīti pathāvī, vī, dīgho. Iko, pathiko. Addhani magge gacchati sīlenāti addhagū. Addhagopyatra.

Dvayaṃ dūte. Du paritāpe, to. Sandesaṃ vācikaṃ haratyaneneti [haratīti (?)].

Dvayaṃ jotisike. Gaṇayatīti gaṇako, ṇvu. Muhuttaṃ kālavisesaṃ jānātīti muhuttiko, vāggahaṇena na vuddhi. Saṃvaccharo, jotisiko, devaññū, mohutto, ñāṇiko, kātantikopyatra. Katanto devamattaṃ, taṃ jānātīti kātantiko.

348. Dvayaṃ lekhake. Likha lekhane, bhū, ṇvu. Lipena masyopadesena bhavatīti lipi, i, vaṇṇasaṇṭhāno, taṃ karotīti lipikāro. Akkharacaṇo, akkharacuñcupyatra. Cana dāne, bhū. Cañcu gatiyaṃ.

Melānandā masimaṇi, melandhu vaṇṇakūpikā;

Masijalantu melā ca, pattañjanaṃ masi dvisu.

Lekhanī vaṇṇatūlī ca, vaṇṇakakkharatūlikā;

Vaṇṇadūto sotthimukho, lekho vācikahārako.

Kācanakitaliko ca, kācanaṃ tannibandhanaṃ;

Lekhyaṭṭhānaṃ ganthakuṭi, muddā paccayakārinī [tikaṇḍasesa 2.8.27, 28, 29].

Dvayaṃ vaṇṇe. Vaṇṇīyati pakāsīyati attho yena, so vaṇṇo, vaṇṇa pakāsane. Na kharati na khīyatīti akkharo, khara vināse, khi khaye vā, tadā aro. Likhanaṃ, lipi, likhi ime vaṇṇasaṇṭhāne vattanti. Lipilikhiyo itthiyaṃ.

Bhedādayo ime caturo upāyā sattuvijayakāraṇāni. Sattuvijayamupagacchanti etehīti upāyā. Parasmā visilesanaṃ bhedo.

Sneharāgāpanayanaṃ, saṃhāsoppādanaṃ tathā;

Santajjanañca bhedoyaṃ, viññūhi tividho mato [kāmandakīyanītisāra 17.8].

Tatrāyaṃ tavānuggatena pavuddho pāsādataravo viya attānañcocchindissatīti saṅkāyaṃ janitāyaṃ snehabhattiñcāpanayati. Abhibhavanañcopādayati [paddhañcopādayati (ka.)]. Aññassa ca pariyapaccāmittānuggahaṇassa maraṇamevanto bhavissatītyevaṃpakāramabhibhayanaṃ santajjanaṃ.

Vadhotthaggahaṇañceva, parikleso tatheva ca;

Iti daṇḍavidhaññūhi, daṇḍopi tividho mato [kāmandakīyanītisāra 17.9].

Parikleso bandhanatāḷanādi.

Aññamaññopakārānaṃ, dassanaṃ guṇakittanaṃ;

Sambandhassa samakkhānaṃ, āyatiṃ sampakāsanaṃ.

Vācā pesalayā sādhu, tavāhamiti cappaṇaṃ;

Iti sāmavidhaññūhi, sāmaṃ pañcavidhaṃ mataṃ [kāmandakīyanītisāra 17.4-5].

‘‘Asmiṃ evaṃ kate idaṃ amhākaṃ bhavissatī’’ti āsādassanaṃ āyatisampakāsanaṃ. Appaṇamityaṅgassa dānaṃ.

Dānañca pañcadhā sārassāsārassa ca dabbassa gahitassa samappaṇaṃ, tathāgahitassānumodanaṃ, tathā apubbadānaṃ, tathā ‘‘amussa dabbaṃ gaṇhāhi, tatheva bhavissatī’’ti parasesu sayaṃ gāhappavattanaṃ, tathā iṇappamocanañceti. Yathāha –

‘‘Yo sampattadhanossaggo, uttamamajjhimādhamo;

Patidānaṃ tathā tassa, gahitassānumodanaṃ.

Dabbadāna’mapubbañca, sayaṃ gāhappavattanaṃ;

Deyyassa paṭimokkho ca, dānaṃ pañcavidhaṃ mata’’nti [kāmandakīyanītisāra 17.6-7].

Ete cattāro upāyā māyādīsvevantogadhā, tathā hi māyopekkhā ca daṇḍantogadhā. Indajālañca bhede antogadhaṃ. Keci panāhu

‘‘Sāmaṃ dānañca bhedo ca, daṇḍo ceti catukkakaṃ;

Māyopekkhindajālañca, sattopāyā pakittitā’’ti [kāmandakīyanītisāra 17.3].

349. Nāmamattena vuttānaṃ bhedādīnamidāni pariyāyānyāha. Tatra dvayaṃ bhede. Japa mānase ca [japo cintanavācāsu (dhātvatthasaṅgaha, 135 gāthā)], bhū, ṇo. Bhidi dvidhākaraṇe, ṇo.

Tikaṃ daṇḍe. Daṇḍa nipātane, curādi. Saho vuccati balaṃ, tabbhavaṃ sāhasaṃ. Damanaṃ damo, dīghapaṭisedho.

350. Sāmaṃ suddavagge, dānañca brāhmaṇavagge kathessati. Sāmyādayo sattarevācariyamate. Paramparopakārittā rajjassaṅgāni. Pakaṭṭhamupakubbanti rajjanti pakatiyoti coccante. Vuttañca kāmandakīye

‘‘Sāmya’maccañca raṭṭhañca, duggaṃ koso balaṃ sakhā;

Paramparopakārīdaṃ, sattaṅgaṃ rajjamuccate [kāmandakīyanītisāra 4.1].

Amaccaraṭṭhaduggāni, koso daṇḍo ca pañcamo;

Etā pakatiyo vuttā, vijigīsassa rājino.

Etā pañca tathā mittaṃ, sattamo pathavīpati;

Sattappakatikaṃ rajjaṃ, iccāha sūrapūjito’’ti.

Tatra poraseṇīnaṃ padhānabhāvepi sati raṭṭhaggahaṇena, balaggahaṇena vā gahaṇasiddhanti neha visuṃ gahaṇaṃ kataṃ, amarakose pana dvīhi gahaṇe siddhepi padhānattākhyāpanatthaṃ visuṃ gahitā. Vuttañhi tatra –

‘‘Sāmya’macco sakhā koso, rajjaduggabalāni ca;

Rajjaṅgāni pakatayo, porānaṃ seṇiyopi ce’’ti [amara 18.17].

Esañca sāmyamaccaraṭṭhaduggakosabalasakhīnaṃ pubbatarassa garuttaṃ viññeyyaṃ, iha tu nāmaliṅgānusāsane abhidhānasatthe anupayogato yathākkamaṃ garuttaṃ na vattumicchatīti byatikkamenopaññāso kato.

Suvaṇṇādimayabhaṇḍāgāraṃ koso, pabbatodakarukkhādīhi duggamaṃ puraṃ duggaṃ, vijitaṃ janapadavatī bhūmi, balaṃ cakkaṃ, tañca molabhataseṇisahāyāmittāṭavikabhedena chabbidhaṃ. Tatra kamāgataṃ molaṃ, vetanasambandhaṃ bhataṃ, poraṃ balaṃ seṇī, sahāyabhūtaṃ sahāyo, amittabhūtaṃ amittaṃ, aṭavikaṃ aṭavisahāyo mittaṃ. Tadapi sahajjaṃ, pākataṃ, kittimañceti tividhaṃ. ‘‘Liṅge sabhāve pakati, porāmaccādiyonisu. Tiliṅgaṃ guṇasāmyepī’’ti [byākhyāsudhā 1.4.29] ruddo.

351. Pabhāvādīnaṃ vasā sattiyo nāma tisso bhavanti. Saka sattiyaṃ,ti. Tatra yaṃ sandhādīnaṃ, bhedādīnañca yāthāvato avaṭṭhāpanaṃ, taṃ ñāṇabalaṃ mantasatti, sakasampattuppattiyaṃ kosadaṇḍā pabhūsatti, tesaṃyeva pabhuttasampādane sāmatthiyato. Vuttañca ‘‘kosadaṇḍabalaṃ pabhūsatti’’riti [cintāmaṇiṭīkāyampi]. Balavatī ussāhaceṭṭhā ussāhasatti. Vuttañca ‘‘vikkamabalamussāhasatti’’riti [byākhyāsudhā 2.8.19 cintāmaṇiṭīkāyampi].

Pabhāvādīnaṃ sakāraṇaṃ sarūpaṃ dassetumāha ‘‘pabhāvo’’ccādi. Damanaṃ daṇḍo, tadatthiyā balampi daṇḍo. Tato jātaṃ yaṃ tejo, taṃ pabhāvo. Tato jāto yo tejo, so ‘‘pabhāvo’’tipi pulliṅgena yojanīyaṃ. Pabhavanti tejassino aneneti pabhāvo, ṇo. Pakaṭṭho vā bhāvo pabhāvo. Koso dhanaṃ, tato jāto yo tejo, so pabhāvo nāma. Tathā kosajo tejo dhanena sattūnamupakaraṇaṃ. Patapanti tejassino bhavantyaneneti patāpo, ṇo.

352. Dvayaṃ mante. Mantā vuccati paññā, sā etasmiṃ vijjati tāya nipphādetabbattāti manto, atha vā manta guttabhāsane, bhāve ṇo. Itaratra bhāve yu.

So manto dvigocaro dvinnaṃ janānaṃ visayabhūto catukkaṇṇo nāma. Cattāro kaṇṇā ettha catukkaṇṇo. So manto tigocaro tiṇṇaṃ janānaṃ visayabhūto chakkaṇṇo nāma. Manto nāma catukkaṇṇo vā chakkaṇṇo vā kattabbo, na tato paranti dvinnamevettha gahaṇaṃ. Amarakose pana chakkaṇṇopi paṭikkhitto. Vuttañhi tattha ‘‘achakkaṇṇo, yo tatiyādyagocaro’’ti [amara 18.22].

Sabbapārisadattā [sabbapāṭhipadattā (ka.)] byākaraṇassa sotūnaṃ samayantaresvapi paṭubhāvajananatthaṃ idhānāgatāpi chagguṇādayo ānetvā kathetabbā. Vuttañhi –

‘‘Sabbapārisadaṃ [sabbapāṭipadaṃ (ka.)] hidaṃ, sabbasattha’mato mataṃ;

Nissīyate kvaci kiñci, sabbesa’matra vādina’’nti.

Yathā chagguṇā sandhi viggahayānāsanadvedhāsayā [amara 18.18-9]. Tatra sandhi upahāralakkhaṇo tividho kosadaṇḍabhūmippadānahetuko. Apahāralakkhaṇo viggaho, sopi tividho pakāsayuddhaṃ kūṭayuddhaṃ tuṇhiyuddhanti.

Parabyasanatāsapattidesakālātyudayāvāpayānamattena sāddhe parasmiṃ katācarassa guṇānurattapakatissa vijigīsassa yātrā yānaṃ [kāmandakīyanītisāre 11 sagge passitabbaṃ], tañca viggayhayānaṃ sandhāyayānaṃ sambhūyayānaṃ pasaṅgayānaṃ upekkhiyayānamiti pañcavidhaṃ. Patiggāhīnaṃ niggayha, sandhāya, upekkhiya vā yaṃ yānaṃ, taṃ viggayhayānādi. Yadā na sakkoti, tadā sāmantehi sahekībhūya yānaṃ sambhūyayānaṃ. Aññatra gantabbe aññasmiṃ pasaṅgato gamanaṃ pasaṅgayānaṃ.

‘‘Na maṃ paro hantuṃ samattho, nāhampi para’’miti kālādike parikkhitvā vijigīsassa duggādīni vaḍḍhayato ṭhiti āsanaṃ, tadapi viggayhāsanasandhāyāsanādibhedena pañcavidhaṃ. Balīnaṃ sattūnaṃ majjhe kākakkhivā’lakkhitasso’bhayatra vacanenattano samappaṇaṃ dvedhaṃ. Aññatarena vā balavatarena sandhi, aññatarena abalena viggaho dvedhaṃ. Sattuno vā pakatīhi sandhāya yo tena viggaho, sattuneva vā yo sandhiviggahasamudāyahetuko [sattunova vā sandhiviggahasamudāyahetuno (byākhyāsudhā 1.8.18)] duggāsayassa byāpāro, sopi dvedhaṃ. Parasantānamapyobhayavedanānaṃ ubhayato vutti dvedhamuccate.

‘‘Ucchijjamāno ripunā nirupāya patikriyo. Sattihīno samāsiyate’’ti [byākhyāsudhā 1.8.18] hīnenāññassa balavatarassa dhammavijayino samāsayanaṃ [balavatā arinā ucchijjamānassa hīnasattino yaṃ balavadhammavijayisamāsayanaṃ (byākhyāsudhā 1.8.18)], tasseva vā balino sattuno kosādippadānena āsayanaṃ āsayo vuccate. Ete chagguṇā.

Yasmiñca guṇe ṭhito vijigīso sakkotyattano aṭṭhavaggiyakammāni pavattayituṃ, parassa cetānyupahantuṃ, guṇamādhiṭṭheyya, sā vuḍḍhi.

Kasi vaṇijjaṃ patho duggaṃ, setu kuñjarabandhanaṃ;

Khanyākaradhanādānaṃ, suññānañca nivesanaṃ [kāmandakīyanītisāra 5.78].

Ityeso aṭṭhavaggo.

Yasmiṃ vā guṇe ṭhito sakammānaṃ vuḍḍhi, khayaṃ vā nābhipassati, taṃ ṭhānaṃ, yasmiṃ vā guṇe ṭhito sakammānamupaghātaṃ passati, tasmiṃ na tiṭṭheyya, so khayo, ayaṃ nītivedīnaṃ tivaggo [amara 18.19]. Itaresaṃ dhammatthakāmā tivaggo.

Dvayaṃ guyhe. Rahasi bhavaṃ rahassaṃ, so, rahe vā bhavaṃ rahassaṃ. Guha saṃvaraṇe, kammani yo. Idaṃ dvayaṃ tīsu. Rahasso manto, rahassā vācā, rahassaṃ mantanaṃ.

353. Pañcakaṃ vijane. Viji puthabhāve, bhū, to ca. Vici vivecane, puthubhāve ca vā. ‘‘Vivittaṃ tīsu vijane, asaṃpakkapavittesū’’ti ruddo. Vigato jano asmāti vijano. Chādetīti channo. Chada saṃvaraṇe. Vittamarahatīti raho, raha cāge, ramante asminti vā raho, vaṇṇavikāro. ‘‘Raho nidhuvane cāpi, raho guyhe napuṃsaka’’nti [byākhyāsudhā 2.8.22] rabhaso. Dutiyo rahosaddo abyayaṃ. Nissalākā, upāsupyatra. Nissalākā thī, upāsu abyayaṃ.

Dvayaṃ vissāse. Sasa pālane, ṇo. Sambha vissāse. ‘‘Vissambho kelikalahe, vissāse’paṇayepi ce’’ti [cintāmaṇiṭīkāyampi] ruddo.

Dvayaṃ nyāye. Yuja samādhimhi, samādhi abhyupagamo, to. Upagantabbattā upāyikaṃ. Upāyā sakatthe iko, opāyikaṃ, opayikampi [pāṇini 5.4.34 (gaṇa)], labbhaṃ, bhajamānaṃ, abhinītaṃ, nyāyaṃ, ñāyaṃpyatra.

354. Silokaṃ ovāde. Avapubbo vada viyattiyaṃ vācāyaṃ, bhāve ṇo. Sāsa anusiṭṭhimhi,ti, āssi, anusiṭṭhi. Anusāsate anusāsanaṃ. Pumavajje itthiyaṃ, napuṃsake ca. Ettha ca ekassevatthassa bhinnaliṅgehi tīhi nāmehi kathanaṃ na kevalaṃ vāccaliṅgoyeva saddo, atha kho vācakaliṅgopyatthīti dīpanatthaṃ.

Dvayaṃ āṇāyaṃ. Āṇa pesane, bhāve a, āṇā, itthī. Avavādo, niddeso, siṭṭhipyatra. Dvayaṃ bandhane. dāne, bhāve yu, avakhaṇḍane vā, viyogadānato uddānaṃ.

355-356. Dvayaṃ aparādhe. Apagacchantyanenāti āgu, ṇu, palopo, rassassa dīghatā, napuṃsake āgu. Apagato rādho yena aparādho, rādha saṃsiddhimhi. Dvayaṃ rājagayhe. Kira vikiraṇe, kattari a, attaṃ. Bala pāṇane, i. Karasāhacariyato bali pulliṅge. Bhāgadheyyopyatra. Bhāgāsakatthe dheyyo [pāṇini 5.4.36 (vā.)], bhāgattena tiṭṭhatīti vā bhāgadheyyo, iyo.

Dvayaṃ tuṭṭhidāye. Manorathapuṇṇattā pattabbo bhāgo puṇṇapatto. Tussanaṃ tuṭṭho, sossatthīti tuṭṭhī, tena dātabbo dāyo tuṭṭhidāyo, ākārantānamāyo.

Chakkaṃ pābhate. Tathā hi –

‘‘Hemaṃ sīhāsanaṃ vesaṃ, vuttaṃ bhaddāsanaṃ tathā;

Upāyana’mupaggayhaṃ, pābhatañco’padā thiya’’nti.

Silokāddhaṃ nāma amaramālā.

Upagantvādātabbāti upadā, a, itthī, taṃ tamatthaṃ patthentehi ābharīyate ānīyateti pābhataṃ, patthanatthajotakoyaṃ pasaddo. Upeyyateti upāyanaṃ, ito yu, upagacchati yenāti vā upāyanaṃ. Kuca saṅkocane, ṇo, vigato koco yena ukkoco. Paṇṇena satthapaṇṇena saddhiṃ ākarīyate ānīyateti paṇṇākāro, aññatra upacārā. Pahiṇantyaneneti paheṇakaṃ, hi gatiyaṃ, yu, sakatthe ko. Padesanaṃ, upaggayhaṃ, upahāropyatra.

Gumbādideyyo gumbaghaṭādiko [gumbaghaṭādito (?)] deyyosuṅkaṃ, anitthī, gumbo nāma jalathalamaggādīsu laddhabbabhāgo, tathā ghaṭṭopi, samānatthā hete. Ādinā pābhatampi saṅgaṇhāti. Suṅka gamane, suṅkati yena, taṃ suṅkaṃ. Gamu gamane, bo, assu, gumbo. Dvayaṃ gāmajanapadādito laddhabbabhāge. Aya gamane, ṇo, āyo. Apaccaye ayo. Dhanānaṃ sampattakāle āgamo dhanāgamo.

357. Dvayaṃ chattasāmaññe. Ātapato sūriyālokato tāyatīti ātapattaṃ, to. Chādayatīti chattaṃ, chada apavāraṇe, to, traṇapaccaye chatraṃ, hemaṃ suvaṇṇakhacitaṃ raññaṃ rājūnaṃ āsanaṃ sīhāsanākhyaṃ. Sīhākatippadhānattā sīhākatippadhānaṃ āsananti viggaho.

Dvayaṃ cāmare. Vālena katā bījanī vālabījanī. Camaro migo tassedaṃ cāmarī. ‘‘Cāmarā cāmaraṃ romaṃ, gucchakañcāvacūlaka’’nti [tikaṇḍasesa 2.8.406] tikaṇḍaseso. Pakiṇṇakaṃpyatra. Pakarīyate vikkhipate pakiṇṇakaṃ, sakatthe ko.

358. Khaggādayo ime pañca rājūnaṃ kakudhabhaṇḍāni bhavanti. Kuka ādāne, dho, vaṇṇavipariyayo. Rañño gamanakāle sadā ādātabbato kakudhāni ca tāni rājadhanattā bhaṇḍāni ceti kakudhabhaṇḍāni.

359. Dvayaṃ puṇṇaghaṭe. Jalapuṇṇattā bhaddo kalyāṇo kumbho bhaddakumbho. Dvayaṃ hemabhājane. Bhara bharaṇe, bharaṇaṃ dhāraṇaṃ posanañca, dhāraṇatthassa bharatissa bhiṅgādeso, bharati dadhāti udakanti bhiṅgāro, āro. Karako, kuṇḍikāpyatra.

Hatthī ca asso ca ratho ca patti ca, tesaṃ samūho hatthissarathapatti caturaṅginī senātyuccate, senaṅgattā samāhāradvandoyaṃ. Cattāri aṅgāni yassaṃ saṃvijjanti, sā caturaṅginī, ī, inī.

360. Dantyantaṃ hatthini. Kuñjo hanu, danto ca, taṃyogā kuñjaro, atisaye ro, kuṃ pathaviṃ jarāpetīti vā kuñjaro, aluttasamāso, kuñje vā girikūṭe ramati, koñcanādaṃ nadanto vā carati, kuṃ vā pathaviṃ tadāghātena jarayatīti kuñjaro. Vārayati parabalaṃ vāraṇo, nandādīhi yu. Hatthayogā hatthī. Mataṅgassa isino apaccaṃ mātaṅgo, mahantaṃ aṅgaṃ sarīrametassāti vā mātaṅgo, ha nalopo, assākāro ca. Dve radā dantā yassa dvirado, ‘‘rada vilekhane dante’’ti hi nānatthasaṅgahe. Gaja sadde, gajatīti, a. Nago pabbato, so viya dissatīti nāgo, ṇo. Karena, mukhena cāti dvīhi pivatīti dvipo. I gamane, bho. Dantayogā dantī. Saṭṭhihāyano, dantāvalo, anekapo, mataṅgajo, karī, thambheramo, padmī, mahāmigo, pīlu, sindhuro, dīghamāruto, rājīvo, jalakakkho, nilluro, karaṭī, varaṅgo, suppakaṇṇo iccādīnipi hatthino nāmāni. Saṭṭhivassikattā, jātiyā saṭṭhivassakāle thāmena hāyanato vā saṭṭhihāyano.

Vanakarīnaṃ yo yūthajeṭṭho, so sayūthānaṃ jeṭṭhattā yūthajeṭṭho. Sayūthe pāti rakkhatīti yūthapoti coccate.

361. Kāḷāvakādīni etāni hatthirājānaṃ kulāni. Kalambate saddāyateti kāḷāvako, ṇvu, malopo. Gaṅgāyaṃ jāto gaṅgeyyo, ṭhānavasena sā saññā. Paṇḍaravaṇṇatāya paṇḍaro. Vaṇṇavasena tambavaṇṇatāya tambo. Piṅgalavaṇṇatāya piṅgalo. Gandhayuttatāya gandho. Maṅga gamanattho, sobhanagamanayuttatāya maṅgalo, atisāyane, pasaṃsāyaṃ vā lo. Hemavaṇṇatāya hemo. Uposathakule jātattā uposatho, upagantvā arayo usatīti vā uposatho, tho, usa dāhe, upapubbo vasa nivāse vā, vasso, uposatho, tithīviseso ca. Chabbaṇṇadantatāya chaddanto. Etesañca kāḷāvako dasannaṃ purisānaṃ balaṃ dhāreti, gaṅgeyyo dasannaṃ kāḷāvakānaṃ, evaṃ yāvachaddantā netabbo, sammāsambuddho pana dasannaṃ chaddantānaṃ balaṃ dhāreti, teneva bhagavā kāḷāvakahatthigaṇanāya koṭisahassabalaṃ dhāreti, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ.

362. Pādo karipote. Pañcavassāni yāva kalabho, kala saṅkhyāne, abho, kalabho, ḷatte kaḷabho, mātāpitūhi bharitabbattā bhiṅko, bharatissa bhiṅko. Karisāvakopyatra. Pādo mattamātaṅge. Dānaṃ pabhinno yassa pabhinno. Majjatīti matto, mada ummāde. Gaje jāyatīti gajjo, ṇyo, mado. So sañjāto yassa gajjito.

Dvayaṃ hatthisamūhe. Hatthīnaṃ samūho hatthighaṭā. Gajānaṃ samūho gajatā, gāmajanabandhusahāyādīhi tā. Pādo hatthiniyaṃ. Hatthayogā hatthinī, ī, inī. Kaṇa sadde, iru, sakatthe ko. Kareṇukātipi, tadā karayogā kareṇukā, iṇu. Kariṇī, dhenukā, vasā, kareṇupyatra.

363. Hatthisiropiṇḍā hatthino sirasi dve piṇḍā kumbhākhyā. Ke sirasi bhavatīti kumbho, assu, niggahītāgamo ca. Dvinnaṃ pana kumbhānaṃ majjhimaṃ vidu nāma [amara 18.37]. Aṅkusasaṅghātaṃ vindatyasminti vidu, pume, u. Dvayaṃ kaṇṇamūle. Cūḷa nimajjane, ṇvu, cūḷikā, cuda sañcodane vā, codenti ettha aṅkusādīhi adantanti cūḷikā, dassa ḷo, ṇvu.

Āsate asminti āsanaṃ, khandhadeso. Khandho eva deso khandhadeso, tasmiṃ. Dvayaṃ pucchamūle. Pucchassa mūlaṃ heṭṭhimabhāgo.

364. Tikaṃ gajabandhanathambhe. Ālantyasmiṃ, anena vā bandhanti ālānaṃ, yu. Āpubbo bandhanattho dhātu. Āhananti bandhantyasmiṃ, anena vā āḷhako, hanadhātu, nassa ḷo, vaṇṇavipariyayo ca, ṇvu. Thambha paṭibandhane. Bandhopyatra.

Tikaṃ saṅkhale. Anitthī tūti tvantaṃ liṅgapadaṃ. Gala secane. Nigaḷati bandhati yenāti nigaḷo, a, kattusādhanaṃ vā. Adi bandhane, andatīti anduko. Ṇvu, assu. Bhusaṃ khalatyanena saṅkhalaṃ, kaṭi vatthabandhanepi, ‘‘thīkaṭīvatthabandhepi, nigaḷe saṅkhalaṃ tisū’’ti [cintāmaṇiṭīkā 18.41] rabhaso. Saṅkhalikāpyatra.

Dvayaṃ gajagaṇḍe. Gaṇḍa vadanekadese, adhātūnampi dhātūsu pāṭho, dhātu hi kriyattho. Gaṇḍo kapolasāmaññepi. Kaṭa vassāvaraṇesu, a. Dvayaṃ karimadajale. Dīyateti dānaṃ. Mada ummāde, karaṇe a.

365. Dvayaṃ hatthikare. Soṇa vaṇṇagatīsu, ḍo, soḍa gabbe vā, niggahītāgamo, ṇo ca. Dvīsu dvepi.

Dvayaṃ soṇḍagge. Karassa soṇḍassa aggaṃ. Pusa posane. Kharo, sassa ko, ussottaṃ, pusa vuḍḍhimhi vā, bhū, pusa snehasecanapūraṇesu vā, kiyādi, pusa dhāraṇe vā, curādi.

Hatthissa kāyamajjhamhi bandhanarajju kacchā nāma. Kaca bandhane, cho. Dūsā, varatrāpyatra. Kutho nāma hatthipiṭṭhattharitacitrakambalaṃ, so ādi yesante kuthādayo. Kuthādayo eva kappano nāma bhavanti. Kappa sāmatthiye, sajjanāyañca, karaṇe yu. Kappanāpi. Kaca sajjanāyaṃ, tho, kutho, tīsu. ‘‘Napuṃsakamattharaṇaṃ, thī paveṇī kuthaṃ tisū’’ti [cintāmaṇiṭīkā 18.42] hi vopālito. Paveṇī, attharaṇaṃ, vaṇṇo, paritthomoti ete kuthapariyāyā.

366. Dvayaṃ rājārahe hatthini. Rājānamupagantvā vahitumarahatīti opavayho, arahatthe ṇyo. Rājānaṃ vahituṃ arahatīti rājavayho, ṇyo. Dvayaṃ kappitahatthini. Sajjā sajjanā sañjātā yasmiṃ sajjito. Kappā kappanā sañjātā yasmiṃ kappito. Etasmāyeva pāṭhā sajjakappā sajjanākappanānaṃ pariyāyāti ñeyyā.

Hatthino pāde vijjhanakaṇṭako ‘‘tomaro’’tyuccate. Tujjateneneti tomaro, tuda byathane, aro, dassa mo, ottaṃ. Veṇukaṃpyatra [kotraṃ veṇukamālānaṃ (amara 18.41)], kvaci veḷukantipi pāṭho.

367. Hatthino kaṇṇamūlamhi vijjhanakaṇṭako ‘‘tutta’’mityuccate. Tujjateneneti tuttaṃ, to. Hatthino matthakamhi vijjhanakaṇṭako ‘‘aṅkuso’’tyuccate. Aṅkate aneneti aṅkuso, aṅka lakkhaṇe, so, assu.

Pajjaddhaṃ hatthārohe. Maḍi bhūsāyaṃ, hatthiṃ maṇḍayati rakkhatīti hatthimaṇḍo, sova hatthimeṇḍo, mi hiṃsāyaṃ vā, ḍo, niggahītāgamo. Hatthiṃ pāti rakkhatīti hatthipo, kammani ṇo. Hatthiṃ gopayati rakkhatīti hatthigopako. Gupa rakkhaṇe, sakatthe ko. Ādhoraṇo, nisādinopyatra.

368. Mātaṅgahayādīnaṃ gamanādikriyāsikkhāpako ācariyo ‘‘gāmaṇīyo’’tyuccate. Gamanaṃ gāmo, bhāve ṇo. Hatthādīnaṃ gamanakriyā gāmo, taṃ neti sikkhāpetīti gāmaṇīyo, aññakriyāsikkhāpanetūpacārā, gāmaṃ vā hatthādisamūhaṃ netīti gāmaṇīyo, gamanaṃ vā sikkhāpetīti gāmaṇīyo, sabbatra nassa ṇattaṃ.

Pādadvayaṃ asse. Haya gatiyaṃ, a. Turaṃ sīghaṃ gacchatīti turaṅgo, kvi, bindālopo, lope sati turago. Vāha payatane, a. Asa bhakkhane, a. Sindhūnamadūrabhavo janapadopi sindhavo, tatra bhavo sindhavo, saṃyogantattā na vuddhi. Ghoṭako, pīti, turaṅgamo, vājī, gandhabbo, sattiriccādīnipi asse. Ghuṭa parivattane, ṇvu. Pā pāne,ti. ‘‘Pāne thī pīti asse so’’ti ruddo. Vājayogā vājī, ī. ‘‘Esañca pubbaṃ pakkho āsi, sa tu devetyatyatthitena sālībhūtamuninā sakkaṃ payojetvā vajirachedito’’ti nikāyantariyā. Sapa samavāye,ti, satti, sāmatthiyepi.

369. Tassa assassa bhedo viseso assataro, assaṃ taratīti assataro, tara atikkamane, tarapaccayenāpi siddhaṃ. Padhānassabhūmibhavo sujātiko avikārī kulīnako asso ājānīyo nāma, ā bhuso kāraṇākāraṇaṃ jānātīti ājānīyo, anīyo, ṇyapaccayena vā siddhaṃ, tadā ‘‘kiyādito nā’’ti gamo, īkārāgamo ca [cintāmaṇiṭīkā 18.44 gāthāyampi passitabbaṃ]. Kule sambhūto kulīnako, īno, sakatthe ko. Saṅgāme garusatthappahārena nihato santo piyo sāmikaṃ na jahati sukhaṃ vahanasīlo yo asso, so vinītasaddenoccate. Visesena dammataṃ neti yanti vinīto.

Dvayaṃ assapote. Kasa gamane, oro, assi, kiñci saratīti vā kisoro, bindulopo, asso ca, hayo eva bālattā hayapotako, appatthe ko.

370. Dvayaṃ athāmasse. Ghuṭa parivattane, ṇvu, ghoṭako, assasāmaññepyayaṃ, kharaṃ gacchatīti khaluṅgo, so eva khaḷuṅko, gakārassa kakāraṃ katvā, rassa lo, ḷattamuttañca, khaḷukotipi. Javena sabbesamadhiko asso javano, yu.

Dvayaṃ kavītikhyāte mukhabandhane. Mukhamātiṭṭhatīti mukhāṭhānaṃ. Khe mukhavivare līno khalīno. ‘‘Kavikā tu khalīnoti [khalīne thī (?)], kaviyaṃ kathanaṃtyapī’’ti rabhaso. Kavi, kavikāpyatra. Ku sadde. I, ī ca, sakatthe ko. saddena napuṃsakattaṃ samuccinoti. Vuttañca amarakose ‘‘kavikā tu khalīno’nitthī’’ti [amara 18.49].

Assābhitāḷinī vettavikatādi kasā nāma. Kasa gamane, a, karaṇasādhanaṃ.

371. Assassa nāsāgatarajjumhi kusā, kusa silesane. Dvayaṃ assāyaṃ. Vala saṃvaraṇe, vo, ḷattaṃ, ā, vaḷavā. Asatīti assā, ‘‘itthiyamatiyavo vā’’ti a, ā ca, assā. Vāmīpyatra. Dvayaṃ khure. Khura chedane. Saṃ sukhaṃ pharatyanena saphaṃ, nerutto. ‘‘Saphaṃ klīve khuro pumā’’ti [amara 18.49] amarakoso.

Dvayaṃ pucchamatte. Puccha pamāde. Na gacchatīti naṅguṭṭho, aṅga gamane, ṭho, assu, dvepi anitthiyaṃ. Lūmaṃpyatra. Dvayaṃ kesavati naṅguṭṭhamatte, na tu hatthino eva. Vālasamūhayogā vālahattho, yathā kesahattho caye, tathātrāpi. Vālo dhiyyate asminti vāladhi, i.

Etthānāgatāpi assassa dhārākhyā [dhāvākhyā (ka.)] pañca gatiyo kathetabbā. Yathā –

Akkanditaṃ dhoritakaṃ, recitaṃ vaggitaṃ plutaṃ;

Gatiyome pañca dhārā [dhāvā (ka.)], assānaṃ viññunā matā [amara 18.48-9].

Tattha vitthambhā samāvagati akkanditaṃ, kandi gatisosanesu, to. Tato adhikā caturāgati dhoritakaṃ, dhora gaticāturiye, to, sakatthe ko. Maṇḍalikāyānena gamanaṃ recitaṃ, rica viyojanasambajjhanesu, sambajjhanaṃ missanaṃ. Vegena parikkhitto paricaraṇaṃ vaggitaṃ, vagga gamanattho. Turaṃ samena gamanaṃ plutaṃ, plu gatiyaṃ. Ta’dutta’massasatthe ‘‘samo’dhiko layo vegī, turitasso bhave kamā’’ti.

372. Dvayaṃ yuddhatthe cakkayuttayāne. Sanda gamane, sandate gamyateneneti sandano, yu. Ramateneneti ratho, tho, malopo. Sataṅgopyatra. Satamaṅgānyassa.

Yaṃ na raṇāya yuddhatthaṃ cakkayuttaṃ yānaṃ, api tu kīḷābhamanādyatthaṃ, so pussaratho. Vuttañca amarakose ‘‘ayaṃ pussaratho cakka-yānaṃ na samarāya ya’’nti [amara 18.51]. Pusa pāsane, so, pusanāmakena phalavisesena yutto ratho pussaratho, pussanakkhattena kato, sajjito vā rathoti pussaratho.

Byagghassa cammāvuto parikkhitto ratho veyyaggho nāma, byagghassa vikāro cammaṃ veyyagghaṃ, ṇo, tena parivuto ratho veyyaggho, ṇo, ubhayatrāpi vuḍḍhāgamo. ‘‘Paccattaṃ [paccatthaṃ (ka.)] ayanti gacchantīti paccayā’’ti vacanatthato paccattameva [paccatthameva (?)] paccayā bhavanti, yathā kāritantasmāpi payojakavasena anekakāritapaccayā. Dīpino cammāvuto ratho dīpo nāma, dīpino vikāro cammaṃ dīpaṃ, ṇo, tena parivuto ratho dīpo, ṇo.

373. Dvayaṃ purisayuttayāne. Si sevāyaṃ. Sukhatthikehi sevīyateti sivikā, ṇvu, gamo, ittaṃ, kitapaccayā hi yebhuyyena kammādīsupi vattanti, kiccapaccayā ca kattaripi, yathā ‘‘vinayo, nissayo, tapanīyā dhammā’’tyādīsu, mahāpadesena vā kitakiccapaccayānaṃ kattukammādīsvapi pavatti veditabbā, sivaṃ karotīti vā sivikā, iko. Yāpyehi adhamehi yāyate niyyateti yāpyayānaṃ. ‘‘Yāpya pānīyake nindye’’ti hi nānatthasaṅgahe.

Dvayaṃ sakaṭe. Anitthī tūti tvantaṃ liṅgapadaṃ. Saka sattiyaṃ, aṭo. Ana pāṇane, karaṇasādhanaṃ, natthi nāsā yassāti vā anaṃ, sālopo, rasso ca. Klīve’naṃ, sakaṭo, nitthītyamarakoso [amara 18.52].

Dvayaṃ cakke. Karoti gamanamaneneti cakkaṃ, dvittaṃ, cakkādi. Rathassa aṅgaṃ rathaṅgaṃ. Tassa cakkassa anto avasānaṃ nemi, sā nāriyaṃ itthiyaṃ. Nayati cakkaṃ nemi. Yā bhūmiṃ phusati, naye, mi, īpaccaye nemī ca. Padhipyatra.

374. Tammajjhe tassa rathassa, cakkassa vā majjhe cakkākāro piṇḍikā, yassaṃ sabbāni kaṭṭhāni āsajjante. Piṇḍikāsāhacariyā nābhi itthī, īpaccaye nābhī ca. Sabbāni kaṭṭhāni piṇḍetīti piṇḍikā, piṇḍa saṅghāte, a, sakatthe ko. Piṇḍīpi, nābhi viyāti nābhi.

Rathassa yugakaṭṭhaṃ yatra āsajjate, sa yugandharo. Kuṃ pathaviṃ vuṇoti acchādayatīti kubbaro, vu saṃvaraṇe, ro, ussattaṃ. Yugaṃ dhāretīti yugandharo, saññāyaṃ a, abhidhānā rasso.

Akkho sakaṭaṃ, tadavayavo vā, tathā cāhājayācariyo –

‘‘Akkho vibhīṭake nimbe, sakaṭe ca byavahāre;

Rathassāvayave kasse, pāsakepya’kkha’mindriye’’ti.

Tassaggagate kīle āṇī, itthī. Aṇipi, ‘‘sīmāssikkhaggakīlesu, aṇī āṇī ime dvisū’’ti [cintāmaṇiṭīkā 18.56] hi ruddo dvidhā paṭhati. ‘‘Aṇī āṇī ca akkhaggakīle sīmāssisu matā’’ti ca nānatthasaṅgahopi. Assi koṇo. Aṇa sadde, ṇi. Pubbapakkhe na vuḍḍhi, ana pāṇane vā, ṇattaṃ. Kaṇḍakādisatthehi parirakkhaṇatthaṃ kato rathāvaraṇo varutho, yo ‘‘rathaguttī’’ti khyāto. Vara varaṇe, varaṇametthāvaraṇaṃ, yathā rathaṃ thiratthaṃ taṭṭhañca gopatīti rathagutti, itthī, ‘‘gutti kārāgāre vuttā, bhūgate rakkhaṇe yame’’ti nānatthasaṅgahe.

375. Rathādīnaṃ purobhāgasaṅkhāte mukhe dhuro. Dhara dhāraṇe, assu, yānamukhaṃpyatra. Akkhopakkharādayo rathassa aṅgā nāma. Aka gamane, kho, akkho, dvinnaṃ rathacakkānaṃ antaragato kaṭṭhaviseso. Upari karīyateti upakkharo, akkhassopari kaṭṭhaviseso. Amarakose pana upakkharasaddassa sabbarathāvayavavācakattaṃ vuttaṃ ‘‘rathaṅgantu upakkharo’’ti [amara 18.55]. ‘‘Apakkharo’’tipi pāṭho.

Sabbasmiṃ hatthādike vāhane yānādittayaṃ, sabbatra karaṇasādhanaṃ. Yojanīyaṃ yujjatenenāti yoggaṃ, ṇyo. Pattaṃ dhoraṇañcātra. Pata gatiyaṃ. Dhora gaticāturiye, etthāpi karaṇasādhanaṃ.

376. Catukkaṃ sārathimhi. Rathena carati sīlenāti rathacārī. Savati perayatīti sūto, sū peraṇe, to. Aja gamane. Pājetīti pājitā, ritu, dīghādi. Sara gatiyaṃ, thi, rathena saha gacchatīti vā sārathi, iṇa, aññatropacārā. Niyantā, yantā, khattā, sabyaṭṭho, dakkhiṇattho, rathakuṭumbīpyatra.

‘‘Niyantā pājitā yantā, sūto khattā ca sārathi;

Sabyaṭṭho dakkhiṇattho ca, saññā rathakuṭumbino’’ti [amara 18.56-60]. –

Vuttaṃ. Atthato sārathino rathakuṭumbī ca nāmaṃ. Rathanāyake tu ‘‘rathāroho ca rathiko rathī’’ti pacchā vakkhati. Khudi saṃpesane, tu, dassa to, ussattañca, khattā.

Tikaṃ rathe pājitatarā aññe yodhā, atra ye ‘‘rathanāyakā’’tipyuccante. Rathamārohatīti rathiko, rathī ca. Rathena yujjatīti vā rathiko, rathī ca. Rathino, sandanārohopyatra. Dvayaṃ yodhe. Yudha sampahāre, ṇo. Bhaṭati yujjatīti bhaṭo, a. Kvaci yoddhopi.

377-379. Catukkaṃ padātike. Padehi atati ajatīti padāti, ata sātaccagamane, i. Pada gamane. Padatīti patti, i, dvittaṃ. Padena adatīti vā patti, alopo, dassa to, ime dve, vakkhamānā dve ca pume. Padehi gacchatīti padago, padiko. Pādātiko, padājayopyatra [pādehi ajati ī, rasso ca padājiṃ (cintāmaṇiṭīkā 18.66)].

Chakkaṃ kavace. Naha bandhane, karaṇe ṇo. Kaṅka gatyattho, aṭo. Varīyate tanti vammaṃ, vara varaṇe, vara icchāyaṃ vā, mo, rassa mo. Kaca bandhane, a, vakāravaṇṇāgamo. Uro chādayantyanenāti uracchado. Vāsaddo dvinnaṃ punnapuṃsakattaṃ sampiṇḍeti. Jala dittiyaṃ, ṇvu. Tanuttaṃ, daṃsanaṃ, jagaropyatra. ‘‘Jagaro kaṅkaṭo yogo, sannāho ca uracchado’’ti [cintāmaṇiṭīkā 18.64 byākhyāsudhā 2.8.64] vopālito.

Tikaṃ katasannāhe. Cammena sammā naddhavāti sannaddho, dho. Sajju gatiyaṃ, a. Vammena naddhavā vammiko. Daṃsito, uracchadiko, byūḷhakaṅkaṭo, jagarikopyatra.

Dvayaṃ paridahite vatthādo. Āpatipubbo mucadhātu paridahane, ubhayattha to, bhūjādi. Pakkhe ‘‘susapacasakato kkhakkā ce’’ti sutte cakārena tapaccayassa kko, dhātvantalopo ca. Pinaddho, apinaddhopyatra. Pubbapakkhe apissākāralopo.

Catukkaṃ abhicārapadātimhi. Pure caraṇasīlo, sattamiyā alopo ubhayatrāpi. Pubbe ṇī. Parapakkhe a, pubbaṃ, pubbe vā gacchatīti pubbaṅgamo, dutiyāyālopo. Purogo, aggesaro, paṭṭho, aggatosaro, purassaro, purogamopyatra.

Dvayaṃ asīghagāmini. Mandaṃ gacchati sīlenāti mandagāmī, ṇī. Mantha viloḷane, anekatthattā saṃkilese ca. Saṃkilissateti mantharo, aro.

Tikaṃ vegini. Turameti gacchatīti turito, i gatiyaṃ, to. Turassi, pajavī, javopyatra. Dvayaṃ jetuyoggatāmatte. Ji jaye, tabbo, jetabbaṃ, ṇyapaccaye jeyyaṃ.

380. Tikaṃ sūre. Sura vīra vikkanteti curādidhātu. Surayati, vīrayatīti sūro, vīro ca, a, dīghādi, kanta chedane. Vikkanto. Dvayaṃ sahāyamatte. Saha eti gacchatīti sahāyo, sabbatra kattari ca a. Anusaddo pacchāttho. Samāti ete dve tulyatthā. Anuplapo, abhisaropi. Sannaddhappabhutī sannaddhasaddādayo anucarantā tīsu.

Pātheyyaṃ nāma rājādīnaṃ yātrāsveva bahulaṃ pavattatīti idha taṃ vuttaṃ, pathe hitaṃ pātheyyaṃ, eyyo. Samba maṇḍale, alo, sameti addhānaparissamametenāti vā sambalaṃ, alo, gamo ca.

381. Catukkaṃ senāyaṃ. Vāhayogā vāhinī. Dhajayogā dhajinī. Si bandhane, no, senā. Camu adane, ū. Camati bhīrunti camū. Putanā, anīkinī, varūthinīpyatra. Ettha ca putanā anīkinī vāhinī camū senābhedepi. ‘‘Putanā’nīkinī camū, senā senāntarepi ce’’ti ruddo, ‘‘senāpabhede senāyaṃ, savantyamapi vāhinī’’ti rabhaso ca. Cakkāditikaṃ sāmaññena senāyaṃ, senaṅge ca. Cāṇakye tu senāvisese anīko vutto ‘‘tīṇi tikānyanīka’’nti.

Asseva kāmandakīye vivaraṇaṃ, yathā –

‘‘Assassa pattiyodhā ye, bhaveyyuṃ purisā tayo;

Iti kappā tu pañcassā, vidheyyā kuñjarassa tu;

Pādaṅgo pājitāvanto, purisā dasa pañca ca;

Vidhānamiti nāgassa, catukkaṃ sandanassa ca;

Anīkamiti viññeyya-miti kappā nava dvipā’’ti.

Karīyate viggaho yeneti cakkaṃ. Bala saṃvaraṇe, a. Aṇa sadde, iko. kāro napuṃsakattaṃ samuccinoti.

Caturaṅgabalāya susannaddhāya senāya yuddhatthaṃ desavidese vinyāso vibhajitvā nyasanaṃ ṭhapanaṃ byūho kathyate. Vibhajitvā ūhanaṃ ṭhapanaṃ byūho. Tabbhedā daṇḍabhogamaṇḍalāsaṃhatā cattāro pakatibyūhā. Tatra anīkānaṃ tiriyato vutti daṇḍo. Samatthānamanīkānamanvāvutti aññoññato vutti bhogo. Maṇḍalaracanāya sarantānamanīkānaṃ sabbato vutti sappasarīramiva maṇḍalo. Ṭhitānamitaretarāsaṃ hatānaṃ visiliṭṭhatarānaṃ anīkānaṃ puthuvutti asaṃhato. Taduttaṃ kāmandakena

‘‘Tiriyato vutti daṇḍākhyā, bhogonvāvuttireva ca;

Maṇḍalo sabbatovutti, puthuvutti asaṃhato’’ti.

Byūhasamaveto eva byūhassekadeso pacchābhāgo byūhapaṇhi, byūhassa pacchā, byūhantarameva vā. Yatra ṭhito rājā sasenaṃ paṭiggaṇhati, taṃ senāya pacchā dhanusatadvayantarena ṭhitaparisasahitaṃ anīkaṃ ‘‘paṭiggaho’’tyuccate.

382-383. Eko hatthī dvādasapurisasahito ‘‘eko hatthī’’tyuccate, etena lakkhaṇena adhamantato heṭṭhimaparicchedena tayo hatthino hatthānīkaṃ nāma, tathā eko turaṅgo tipurisasahito, eko ca ratho catupurisasahito eko hayo, eko rathoti etena lakkhaṇena adhamantato tayo hayā ca tayo rathā ca hayānīkaṃ, rathānīkaṃ nāma, tenāha ‘‘tayo tayo gajādayo’’ti. Sasatthā khaggādisatthahatthā catujjanā cattāro purisā pattānīkaṃ nāma vuttā. Heṭṭhimantatoyevetthāpi paricchedo. Amarakose tvaññathā kathitā –

‘‘Ekakebharathā tyassā, patti pañcapadātikā;

Patyaṅgehi tiguṇehi, kamā saññā yathottaraṃ.

Senāmukhaṃ gumbagaṇā, vāhinī putanā camū;

Anīkinī ca tāsantu, dasa akkhobhinī mata’’nti [amara 18.80-1].

Tassattho – tīhi assehi gajenekena rathena ca padātībhi ca pañcahi patti nāma senantaraṃ. Patyaṅgehi sabbehi gajādīhi yathāpubbaṃ guṇehi yathottaraṃ kamena senāmukhādikā saññā bhavati. Yathottaranti vacanena yathāpubbamityatthamāha, tenedaṃ vuttaṃ ‘‘bhavati tayo pattino senāmukhaṃ. Tīhi senāmukhehi gumbo. Gumbattayena gaṇo. Gaṇattayaṃ vāhinī. Vāhinittayaṃ putanā. Putanattayaṃ camū. Camuttayaṃ anīkinī. Tāsaṃ anīkinīnaṃ dasa akkhobhinī’’ti.

Tatra rathānaṃ saṅkhyā sattatisahitehi aṭṭhasatehādhikānyekavīsatisahassāni, evameva gajānampi saṅkhyā, tathā ca –

Pañcasaṭṭhisahassāni, chasatāni daseva tu;

Saṅkhyā tā turaṅgānañhi, vinā rathe turaṅgame.

Narānaṃ satasahassaṃ, sahassāni naveva ca;

Satāni tīṇi ca’ññāni, paññāsañca padātayoti [byākhyāsudhā 2.8.80].

384. Heṭṭhimaparicchedena senaṃ dassetvā ukkaṭṭhaparicchedena dassetumāha ‘‘saṭṭhi…pe… yanti’’ccādi. Yantiyā yānaṃ kubbantiyā senāya kattubhūtāya dhūlīkatesu santesu. Kesu? Saṭṭhivaṃsakalāpesu. Kittakappamāṇesu? Paccekaṃ saṭṭhidaṇḍavantesu, esā akkhobhinī nāma senā ukkaṭṭhaparicchedena. Kenaci khobhetumasakkuṇeyyatāya akkhobhinī, yu, nadādi. Khubha calane.

385. Catukkaṃ sampattiyaṃ. Dhanukkaṃso sampatti. Pada gamane, bhāveti. Yupakkhe ‘‘itthiyamatiyavo vā’’ti a. Lakkha dassanaṅkesu, ī, lakkhī, sirī ca pubbe devatāvasena vuttā, idha dhanukkaṃsavasena.

Dvayaṃ sampattiviparītāyaṃ. Virūpaṃ pajjatīti vipatti, padimhā kattariti. Virūpaṃ pajjanaṃ vā vipatti, bhāveti. Āpadāsahacaraṇato vipatti thiyaṃ.

Catukkaṃ satthamatte. Ādāya yujjhante yanti āvudhaṃ, yassa vo. Āyudhaṃ vā. Hara haraṇe. Harati jīvitanti heti,ti, asse, ralopo, hanativasena vā siddhaṃ. Sasa hiṃsāyaṃ, tho. Atthaṃpyatra. Asu khepane.

386-387. Saṅkhepenāyudhaṃ dassetumāha. Muttāmuttañca amuttañca pāṇito muttañca yantamuttañceti sakalaṃ taṃ āyudhaṃ catubbidhaṃ bahūnampi tabbhedānativattanato.

Catunnaṃ sarūpamāha ‘‘muttāmuttañcā’’di. Yaṭṭhi nāma satthaviseso, na kattaradaṇḍo.

‘‘Yaṭṭhi hāralatāsattha-bhedesu dhanudaṇḍake’’ti hi nānatthasaṅgahe.

Tadādi āyudhaṃ muttañca taṃ amuttañceti muttāmuttaṃ, kammadhārayo, yathā katākataṃ. Churikā asiputti, tadādikaṃ amuttaṃ. Yanta saṅkocane, yantaṃ, dhanvādi.

388-389. Pañcakaṃ dhanumhi. Usuṃ asati khipatīti, kammani ṇo, ussi. Dhana dhaññe, u, hana hiṃsāyaṃ vā, u, hassa dho, dhanu. ‘‘Dhanu vaṃsavisuddhopi, nigguṇo kiṃ karissatī’’ti [hitopadesa kathāmukha 23] pume payogo. ‘‘Sarā vāpo dhanu itthī, tuṇatā tiṇatāpice’’ti [tikaṇḍasesa 2.8.51] tikaṇḍaseso. Kiṃ nāmena daṇḍayatīti kodaṇḍaṃ, daṇḍa nipātane, kiṃ nāmena damyatīti vā kodaṇḍaṃ, damudhātumhā ḍo, kiṃ nāmena dunotīti vā kodaṇḍaṃ, du paritāpe, ḍo nipātito, kuṭilattā vā kucchito daṇḍo yassatthīti kodaṇḍaṃ. Capa santāpe, a, capo, vaṃsabhedo, tabbikāro cāpo, ṇo. Saramasati khipatīti sarāsanaṃ. Kammukampi. Kammāya pabhavatīti kammukaṃ.

Tikaṃ guṇe. Gacchati saro yenāti guṇo, massa ṇo, assu, gu sadde vā, gavati etenāti guṇo, yu, ṇattaṃ. Jara vayohānimhi, a, jiyādeso. Pakkhe ikāralopo, jayā. ‘‘Jiyā cāthā’’tipi pāṭho, tadā dvayaṃ guṇe. Mubbī, siñjinīpyatra. Mubbavikāro mubbī. Siñja abyattasadde, inī.

Tipādo kaṇḍe. Sara hiṃsāyaṃ. Sarantyanenāti, pume, saññāyaṃ ṇo. Pattaṃ vājo, taṃyogā pattī, ī. tanukaraṇāvasānesu, divādi, ṇvu, yassālopo. Vaṇyate saddāyateneneti vāṇo, ṇo, vaṇa sadde. Kaṇyateneneti kaṇḍaṃ, kaṇa sadde, ḍo, kaṇḍa bhede vā. Isa gamane, u, issu, usa dāhe vā. Khura chedane, apo, atha vā khe arati gacchatīti khuro, assu, taṃ pātīti khurappo. Tija nisāne, yu. Asa khipane, kamme yu. Visikho, ajimhago, khago, āsugo, kalambo, maggaṇo, ropopyatra. Visanto khaṇatīti visikho. Kala made, ambo. Magga anvesane, yu. Rupa vimohane, divādi, a, ropo. ‘‘Thūlakheḍo vipāṭo ca, citrapuṅkho saropi ce’’ti [tikaṇḍasesa 2.8.52] tikaṇḍasese.

Pañcakaṃ kalāpe. Tūṇa pūraṇe, curādi, nadādi. ‘‘Tūṇo nisaṅgo tūṇiro, upāsaṅgo ca vāṇadhi’’riti [cintāmaṇiṭīkā 18.88] amaramālāyaṃ puṃsakaṇḍe. ‘‘Tūṇā’’tipi itthiliṅgappakaraṇe vutto, idha pana ‘‘tuṇī, tūṇo’’ti dvīsu, sarasamūhānaṃ ṭhānattā kalāpo. Irapaccaye tūṇiro. Vāṇā sarā dhiyantetreti vāṇadhi. ‘‘Tūṇo pasaṅga tūṇira-nisaṅgā vāṇadhi dvisū’’tyamarasīhe.

390. Dvayaṃ vāje, yaṃ ‘‘kaṇḍapatta’’mityuccate. Pata gamane, karaṇe kho, tassa ko, pakkhena katattā vā pakkho. Vajatyanenāti vājo, ṇo. Visamapivitthāti visappīto saro diddho nāma. Disa appītiyaṃ, to. Littopyatra.

Tikaṃ vijjhitabbe. Vijjhanatthaṃ lakkhyateti lakkhaṃ. Vijjhitabbanti vejjhaṃ, ṇyo, jhassa jjho, isse. Saro vayati gacchati yasmiṃ sarabyaṃ, vassākāralopo. Niccaṃ sarānamabhyāsanaṃ vasīkaraṇaṃ sarābhyāso. ‘‘Byādhepyupāsanāyañca, vāṇābhyāsepyupāsana’’nti ruddo. Lakkhamupagantvā asanaṃ khipanaṃ upāsanaṃ.

391. Pañcakaṃ khagge. Maṇḍalaṃ aggaṃ yassa. Niggato tiṃsato’ṅgulito nettiṃso. Asa khepane, asate khippateti asi, i. Khagga khaṇḍabhede. Sāyako sarepi. Candahāso, riṭṭhi, kakkhalako, karavālopyatra. Tassa khaggassa pidhāne kosi, itthī. Kusa silesane, i, kosi, rassanto. Khaggachurikādīnaṃ muṭṭhiyaṃ tharusaddo. Thara satthagatiyaṃ, u.

392. Tikaṃ khaggādīnaṃ satthānaṃ vāraṇaphalake. Kheṭa bhakkhane, ṇvu. Phala visāraṇe, ṇvu. Phalatīti phalakaṃ, anitthī. Cara gatibhakkhanesu, mo, camu adane vā, a. Phalampi.

Vaṇṭānihārassākhaggākati hatthakuṇḍādi illī, ilīpi, ila gatiyaṃ, nadādi. Karaṃ pālayatīti karapālikā, ṇvu.

Dvayaṃ asiputtiyaṃ. Chura chedane, ṇvu. Sasu hiṃsāyaṃ,ti, nadādi. Asino puttī, asidhenukāpi.

Dvayaṃ vaḍḍhakīnaṃ muggarehi samānākārāyudhabhede. Laga saṅge, alo, assu, ḷattañca. Muraṃ giratīti muggaro, rassa go, gira niggiraṇe, muccatīti vā muggaro, aro. Dughaṇo, ghanopi.

393. Dvayaṃ salle. Sala āsugatiyaṃ, a, sara hiṃsāyaṃ vā, lo, rassa lo. Saṅka saṅkāyaṃ, u. Sūlampi. Sūla rujāyaṃ.

Dvayaṃ vāsiyaṃ. Vasa chedanasnehāvahāraṇesu, ṇī. Taccha tanukaraṇe, yu, nadādi.

Dvayaṃ pharasumhi. Chedakattā kucchitā dhārā yassāti kudhārī. Kudhāropi. Paraṃ sasati hiṃsatīti pharasu. U, passa pho, salopo ca. Parasupi, so parasusaddo napuṃsako. Parasudhopyatra.

Dvayaṃ pāsāṇavidāraṇe. Ṭaṅka bandhane. Dara vidāraṇe. Pāsāṇaṃ dārayatīti pāsāṇadāraṇo, yu. Pāsāṇadārakopi.

394. Dvayaṃ hatthappamāṇe kaṇaye [kaṇḍe (cintāmaṇiṭīkā)]. Cakkapūraṇādivāyuvasena khippate. Kaṇa sadde, ayo. Bhindanasīlatāya bhindī, vāti gacchati tenāti vālo, alo, bhindī ca so vālo cāti bhindivālo, ḷatte bhindivāḷo, rasso.

Cakkādayo satthabhedā. Tatra cakkākāro āyudhaviseso cakkaṃ. Kanta chedane, assu, kunto dīghadaṇḍo. Gadā, satti ca pasiddhā.

Tikaṃ koṇabhāge. Kuṇa saddopakaraṇesu, kuṇa saṅkocane vā, ṇo. Si sevāyaṃ, a, rasso, asso. Kuṭa koṭille, iṇa.

395. Dvipādaṃ vijigīsassa yātrāyaṃ, sabbatra bhāvasādhanaṃ. pāpuṇe, nikkhamitvā yāyate niyyānaṃ, yu. ‘‘Chadādīhi tatraṇa’’ti traṇa. Yātrā, ā. Nadādino ākatigaṇattā īpaccayābhāvo. Ṭhā gatinivattiyaṃ, papubbo yāne, yu, patiṭṭhīyate paṭṭhānaṃ, purecārimhi paṭṭho.

Pañcakaṃ dhūlīmatte. Tathā ca ‘‘paṃsu khodo mato reṇu, cuṇṇo dhūli’tthiyaṃ bhave’’tyamaramālā. Cuṇṇa pisane, cuṇṇa sañcuṇṇane vā. Paṃsa nāsane, u. Ranja rāge, rajo, manogaṇopi napuṃsake, taṃsahacaraṇato paṃsupi. ‘‘Klivaṃ’parādhe reṇumhī’’ti rabhaso. Atha vā cuṇṇarajosahacaraṇato paṃsu napuṃsake. Dhū vidhunane, dhū kampane vā, li, nadādi. Ri gatiyaṃ, ṇu, isse.

396. Vaṃsakkamavedīvaṃsathutiṃ yo kubbati, so māgadho. Tasmiṃ madhuko vutto. So ca khattiyāvessasambhavo bhavati, vaṃsamaggaṃ thavatīti māgadho, thassa dho. Maggaṃ dhavatīti madhuko, ṇvu, ggalopo.

Vīriyādithutiṃ sīlena yo paṭhati, so vandī, tassīlādīsu ṇī.

Yo nisāvasānaṃ vibhāvento bodhayati, so vetāḷiko, vibhāvento tāḷasaddena bodhayatīti vetāḷiko, ṇiko.

Cakkena caranto bahūhi pīḷetvā yo paṭhati, so cakkiko, ubhayatra caratyatthe iko. Ghaṇṭa bhāsattho, curādi.

397. Pañcakaṃ dhaje. Kita nivāse, rogāpanayane ca, u, kitati apaneti etenāti ketu. Dhaja gamane, a. Uppatatīti paṭākā, āko, paṭa gatiyaṃ vā, paṭākā. Kena vātena dalīyate vidārīyateti kadalī, nadādi, chinnabhinnattā kucchitaṃ dalaṃ pattametissātthīti vā kadalī, paṭākā sahacaraṇato itthiyaṃ. Kadalī mocepi. Yumhi ketanaṃ. Ettha ca dhajasahacaraṇato ketu punnapuṃsake. ‘‘Paṭākā vejayantī ca, ketanaṃ dhaja’manitthī’’tya [amara 18.99] marakose.

Aññamaññasseti ekamapekkhitvā aparassāparaṃ apekkhitvā aññassa. Yo ahaṃkāro abhimāno, so ‘‘ahaṃ aha’’miti karotīti ahamahamikā bhave. ‘‘Ahaṃ aggo bhavāmi, ahaṃ aggo bhavāmī’’ti aññamaññamatikkamma yodhānaṃ samagge dhāvanaṃ, tatra tu ahaṃpubbikā. Ahaṃsaddo vibhattipatirūpako nipāto, sakatthe kapaccaye kate vicchāyaṃ gamyamānattā dvittābhāvo.

398. Catukkaṃ bale. Bala pāṇane, karaṇe a. Dhā gatinivattiyaṃ, karaṇe mo, dhassa tho. Sahatenenāti sahaṃ, sahopi. Saka sattiyaṃ,ti. Draviṇaṃ, taro, parakkamo, pāṇopi.

Atisūratā vikkamo nāma.

Jaye jite sati, kāraṇabhūte vā kataṃ pānaṃ jayapānaṃ. Amarakose pana ‘‘vīrapānaṃ tu yaṃ pānaṃ, jāte bhāvini vā raṇe’’ti [amara 18.103] vuttaṃ. Tassattho – bhavissatiraṇe jīvitasaṃsayā saṃhāsuppādanatthaṃ, devatāyācanapubbakaṃ sajātiyehi saha sambhūya yodhānaṃ yaṃ pānaṃ jāte ca raṇe vijayassa sandassanatthaṃ, taṃ vīrapānamuccate.

399-400. Sāḍḍhapajjaṃ yuddhe. Saṅgāma yuddhe, curādi, a. Hara haraṇe, pasayhakaraṇe ca. Ara gamane, a. Samaraṃ. Raṇa sadde, dvepyanitthiyaṃ. Aja gamane, ṇi, āji, rassanto. Āhuyyante asmiṃyodhā, hu sadde, a. Yudha sampahāre, to. Ādāya yujjhantetra āyodhanaṃ, yu. Yuja yoge, saṃyugaṃ, saṃyuttampi. Bhaṇḍa paribhāsane, yu. Viggayhanti yujjhantyasmiṃ viggaho. Kalahantyasmiṃ kalaho. Medha medhāhiṃsāsaṅgamesu, ṇvu. Jaññaṃ, pavidāraṇaṃ, akkandanaṃ, saṅkhyaṃ, samīkaṃ, samparāyakaṃ, anīkaṃ, abhisampāto, kalisaṃ, phoṭo, atyāmaddoiccādayopi yuddhe. Keci pana ‘‘bhaṇḍanādipañcakaṃ kalahe, na yuddhe’’ti vadanti, taṃ ‘‘bhaṇḍanaṃ kavace yuddhe, khalikārepi vattate’’ti nānatthasaṅgahe vuttattā na gahetabbaṃ.

Dvayaṃ mucchāyaṃ. Muccha mohasamussayesu. Muha vecitte. Tikaṃ balakkāre. Pasahanaṃ pasayho, saha sattiyaṃ, ṇyo. Balino, balena vā karaṇaṃ balakkāro. Haṭha balakkāre, ṇo. Pasaṅgopi.

401. Subhāsubhānaṃ phalānaṃ sūcikā pakāsakā yā bhūtassa vatthuno vikati aññathā uppatti, sā uppāto. Subhāsubhaphalaṃ pakāsento patati gacchatīti uppāto. Uppādopi. Tasaddo’yaṃ pubbapadassa, aparapadassa vā liṅgamādatte. ‘‘Avijjā ca sā paccayo cāti avijjāpaccayo, viggaho ca taṃ vākyañceti viggahavākya’’ntyādīsu, idha pana pubbapadassa liṅgamādatte. Uppātassa tatra yuddhapakkamenābhidhānaṃ.

Catukkaṃ uppātassa pariyāye. I gamane,ti, dīghādi. Sabbakālaṃ na jāyatīti ajaññaṃ, ṇyo, phalaṃ na janetīti vā ajaññaṃ, tañhi dhūmo viya aggissa kammaphalassa pakāsanamattameva karoti, na taṃ janetīti ajaññaṃ nāma. Upagantvā sajjati pakāsetīti upasaggo, ṇo. Upagantvā dunotīti upaddavo, du paritāpe, a. Ettha ca ītyādayo janakepi vattanti, yathā jarādīnamupaddavā.

402. Mallayuddhamhi bāhuyuddhamhi nibbuddhaṃ. Adhobhāgaṃ bandhanaṃ vā katvā yujjhantyatra nibbuddhaṃ, yassa bo, aññamaññassa vedhaṃ nibbedhentyatreti vā nibbuddhaṃ. Vedha vedhane, to, essu, aññatropacārā. Dvayaṃ jayakriyāyaṃ. Ji jaye, ‘‘bhāve cā’’ti ṇo. Raṇe yuddhe yo bhaṅgo, so parājayo. Parāpubbo ji yuddhabhaṅge. Dvayaṃ palāyanamatte, na tu saṅgāmatoyeva palāyane. Parivajjetvā ayanaṃ gamanaṃ palāyanaṃ. Apavajjetvā gamanaṃ apakkamo. Padāvo, dāvo, sandāvo, viddavo, davo, apayānaṃpyatra.

403. Pajjaṃ māraṇe. Mara pāṇacāge, sabbattha bhāvasādhanaṃ. Mārīyate māraṇaṃ, yu. Hana hiṃsāyaṃ, ṇamhi ‘‘hanassa ghāto’’ti ghātādeso. Nasa adassane. Sūda dhāraṇe. Hiṃsa hiṃsāyaṃ. Sara hiṃsāyaṃ, itthiyamāpaccayo, hiṃsā. Ṇamhi hanassa vadhādeso. Sasa hiṃsāyaṃ. Yumhi hanassa ghāto, ghātanaṃ, nibbarahanaṃ, nikāraṇaṃ, pavāsanaṃ, saññāpanaṃ, pamathanaṃ, kathanaṃ, ujjāsanaṃ, ārambho, piñjopyatra. Varaha bādhānyaparibhāsanahiṃsādānesu. Kara hiṃsāyaṃ. Vasa nivāse, papubbo hiṃsattho. Ñā māraṇatosananisāmanesu, gamo, saññāpanaṃ. Matha viloḷane. Katha hiṃsattho. Jasu hiṃsāyaṃ, jasi tāḷane vā, curādi. Āpubbo rabhi māraṇe. Piñja hiṃsābaladānaniketanesu. Ete yathākkamamidhānāgatānaṃ dhātavo.

404. Pajjaṃ maraṇe. Kālo atītādi, tassa kiriyā, ‘‘kālo ghasati bhūtānī’’ti [jā. 1.2.190] hi vuttaṃ. Maratito cu, maccu, vajādinā vā tyu. Tato maccusadiso dvīsu. Atikkamitvā ayanaṃ accayo. Dhana dhaññe. Kālassa kiriyattā kālo, attabhāvassa antaṃ karotīti vā kālo, ṇo. Amati gacchatīti anto. Cu cavane.

405. Tikaṃ mate. Paraṃ lokaṃ eti gacchatīti peto, pareto ca, to, pubbe ralopo. Maratīti mato. Parāsu, pattapañcattopyatra. Dvayaṃ matadahanakaṭṭharāsimhi, yā ‘‘phullī’’ti vuccati. Cīyate yatthāti citako, cito ca, to. Pubbatra sakatthe ko. Citā, cityā, citipyatra.

Dvayaṃ susāne, āgantvā dahanti atra āḷahanaṃ. Daha bhasmīkaraṇe, yu, dassa ḷo. Āḷāhanampi. Chavassa sayanaṭṭhānaṃ susānaṃ, chavassa su, sayanassa ca sāno, atha vā senti atrāti sānaṃ, yu, chavassa sānaṃ susānaṃ. Chavassa su. Pituvanampi. Dvayaṃ matasarīre, kuṇapa pūtigandhatthe. Kucchitaṃ netīti vā kuṇapo, apo, ṇattaṃ. Chava gatiyaṃ, a.

406. Asīsakattā sirosuñño naccanādikriyāsahitattā sahakriyo deho kāyo kabandho [‘‘yuddhe yodhesu sūresu sahassaṃ katta (khaṇḍa) muddhasu tadāvesā kabandho tu eko’muddhā kriyāndhito’’ti kabandhalakkhaṇaṃ], yuddhe sahassapūraṇo kabandho. ‘‘Naccatī’’ti vuttattā naccanādikriyārahite tūpacāro. Avijjamānena kena sirasā andho kabandho, vakāramajjho. Avijjamānassāpi hi kāraṇabhāvo loke diṭṭho, yathā vassena kato subhikkho, dubbhikkho ca, yathā loke, tathā sāsanepi, yathā anantarapaccayādīni.

Āmakehi kucchitehi apūtigatamatasarīrehi sampuṇṇe āmake susānasmiṃ sivathikā vuttā, atthappadhānaniddesena cettha saddo niddiṭṭho, yathā ‘‘sato sampajāno’’ti puggalappadhānaniddesena dhammoti. Chavā dhiyyantetra sivathikā, ṇvu, chassa so, thattaṃ, ittañca. Chavathikāpi.

407. Dvayaṃ ākaḍḍhitamanussagavādo. Muñcanasaññāya vandatīti vandī. Vanda abhivādanathutīsu, ī, rassopi, vandi. Sattūnaṃ karena hatthena maritabbattā karamaro. Paggaho, upaggahopi. Dvayaṃ jīvite, ana pāṇane, pāṇanti anenāti pāṇo, ṇo. Bhavati yenāti asu. Asa bhuvi, u, āsupi, asu khubhane vā.

Bandhanāgāraṃ bandhanagehaṃ kārā nāma. Karonti hiṃsanti atra kārā, a. Kara hiṃsāyaṃ. Bandhanālayopi. Kara hiṃsāyaṃ, yata niyyātane. Kāraṇā, yatanā ca. Tibbavedanāpyatra.

Khattiyavaggavaṇṇanā niṭṭhitā.

408. Dvipādaṃ brāhmaṇe, brahmuno bandhu, brahmā bandhu yassa vā brahmabandhu. Kulācārabrāhmaṇabhāvavasena dvikkhattuṃ jātattā dvijo, ekaje tūpacārā. Vapismā po, assi. Brahmuno apaccaṃ brahmā, brāhmaṇo ca, gamo, ṇattaṃ, dīghādi. Sutāyutakathanatthaṃ ‘‘bhobho’’ti vacanaṃ vadati sīlena, ṇī.

Dvayaṃ chandojjhetari. Brahmasuttaṃ adhīte sottiyo, ‘‘nena niddiṭṭhamanicca’’nti [kātanta 1.2.18 naghaṭitaṃ aniccaṃ (paribhāsendusekhara 97)] vuttattā vuddhi, yadādinā vā chandasaddassa sottiyādeso [pāṇini 5.2.84]. Chandaṃ adhīte chandaso, so pulliṅgo.

Dvayaṃ sisse. Sotuṃ icchantīti sissā, su savane, so, ussi. Ācariyassa ante samīpe vasanasīlo, saññāsaddattā sattamiyā alopo.

409. Brahmacārīādayo ete caturo janā assamā nāma bhavanti, assamasaddoyaṃ punnapuṃsake. Tatra muñjamekhalādiyutto vedajjhāyako brahmacariyāyaṃ ṭhito brahmacārī. Vedajjhayanaṃ brahmacariyaṃ caratīti, ṇī. Dhammatthakāmesu ṭhito pañcamahāyaññakārī gahaṭṭho, gahā dārā tatra tiṭṭhantīti gahaṭṭho. Gahaṭṭho paro tatiyassapi vānapattho. Vanapatthe vanekadese, dūravane vā bhavo vānapattho, assa bhūmiseyyājaṭājinadhāraṇavanavāsonyahārabhojitādi dhammo. Vānapatthassameva tatiyamāyuso bhāgaṃ khepayitvā gahitakāsāvadaṇḍo bhikkho sabbabhūtesu samo jhānāyatanavaro bhikkhu. Samu tapasi, khede ca, āsammanti atrāti, akattari kārake saññāyaṃ ṇo. ‘‘Assamo brahmacariyādi- catukkepi maṭhepi ce’’ti nānatthasaṅgahe.

410. Sīlādayo tayo sikkhādhamme saha ekato carantā mithu aññamaññaṃ sabrahmacārino nāma, brahmacārīhi saha carantīti sabrahmacārino. ‘‘Mithū’’ti iminā sabrahmacārīsaddassa tagguṇasaṃviññāṇattaṃ dīpitaṃ, tena brahmacārīnampi sabrahmacārittamupapannaṃ.

Dvayaṃ upasampadādāyake. Manasā upecca sissānaṃ vajjāvajjaṃ jhāyatīti upajjhāyo, upajjhā ca. Jhe cintāyaṃ, ṇo, pubbatra e aya, pakkhe rājādipakkhepena upajjhā, parasamaye pana vedādipāṭhayitā ‘‘upajjhāyo, upajjhā’’ti coccate, upecca adhīyate asmāti katvā.

Dvayaṃ nissayadāyake. Sissānaṃ hitaṃ ācaratīti ācariyo, ṇyo. Nissayaṃ dadātīti, kammādimhi ṇvu.

411. Sāsane ācariyaṃ dassetvā parasamayepi dassetumāha ‘‘upanīye’’ccādi. Atha vā yo dvijo brāhmaṇo yaṃkiñci brāhmaṇaṃ upanīya attano santikaṃ ānetvā kappādichaḷaṅgikattā sāṅgaṃ saguyhattā rahassañca vedaṃ kammabhūtaṃ pubbaṃ paṭhamameva kenaci asikkhāpiteyeva ajjhāpaye sikkhāpeyya, so brāhmaṇesu ‘‘ācariyo’’ti vuccati, ādito cāreti sikkhāpetīti ācariyoti katvā, ṇyo. Yathāvuttā aññe upajjhāyā.

412. Pajjaddhaṃ upadesaparamparāyaṃ. Pare ca pare ca paramparā, pubbācariyā. Tato ābhataṃ pārampariyaṃ. Itihasaddo nipātasamudāyo. ‘‘Itiha pubbācariyehi vuttamida’’nti kathetabbaṃ vacanaṃ etihyaṃ, ṇyo. Ṇamhi etihaṃ. Ācariyaṃ upagantvā dissati uccārīyatīti upadeso, disī uccāraṇe, ṇo.

Tikaṃ yaññe. Yaja devapūjāsaṅgahakaraṇadānadhammesu, yajanaṃ yāgo, ṇo. Saggatthikehi karīyateti katu, tu. Jassa ññatte yañño. Yāgatthaṃ mantādinā parikkhatā parisaṅkhatā bhū bhūmi vedi nāma, īpaccaye vedī ca. Vindati assaṃ lābhasakkāranti vedi, vida lābhe, iṇa.

413. Assamedhādayo pañca ‘‘mahāyāgā’’tyuccante. Porāṇakarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu, tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitā sassamedhaṃ nāmātyattho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma, purisassa saṅgaṇhane medhāvitā purisamedhaṃ nāmātyattho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitā viya ṭhapeti, tasmā ‘‘sammāpāsa’’nti vuccati. ‘‘Tāta mātulā’’tyādinā pana saṇhavācāya bhaṇanaṃ vācāpeyyaṃ nāma, peyye vajjapiyavacanatātyattho. Evaṃ catūhi vatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā pamodamānā ure putte naccentā apārutagharadvārā viharanti, idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati, ayaṃ porāṇikapaveṇī, aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni, imañca raṭṭhasampattiṃ parivattentā uddhaṃ mūlaṃ katvā ‘‘assamedha’’ntiādike pañca yaññe nāma akaṃsu, vuttañhetaṃ bhagavatā brāhmaṇadhammikasutte

‘‘Tesaṃ āsi vipallāso, disvāna aṇunā aṇuṃ;

Te tattha mante ganthetvā, okkākaṃ tadupāgamu’’nti [su. ni. 301, 304].

Idāni tehi parivattetvā ṭhapitamatthaṃ dassento ‘‘assamedho’’ccādimāha. Tattha assaṃ ettha medhanti vadhantīti assamedho. Purisaṃ ettha medhanti vadhantīti purisamedho. Sammā yugacchidde pakkhipitabbadaṇḍakaṃ pāsenti khipenti ettha sammāpāso. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ ‘‘vāja’’nti samaññā, tamettha pivayantīti vājapeyyo. Sabbassa attano sāpateyyassa anigūhitvā niravasesato dinnattā natthi ettha aggaḷāti niraggaḷo, ayaṃ pāḷiyā āgatakkamato atthavaṇṇanā, idhāgatakkamena pana assamedhapurisamedhaniraggaḷasammāpāsavājapeyyānaṃ atthavaṇṇanā likhitabbā.

414. Tikaṃ yājake. Yajanasīlo idi, yassi, jassa do. Yajatīti ijo, a. Atha vā itthiyā utumhi jāte jāyatīti itthītujo. ‘‘Nārītvijo’’tipi pāṭho. ‘‘Utujo yājako tathā’’tipi pāṭho, sundaro. Parasamayaṃ amanasi katvā pana ācariyena itidvijasaddo iditvijasaddo ca samānatthāti maññamānena ‘‘idi tvijo’’ti vuttaṃ siyā, ṇvumhi yājako [amara 17.17 gāthā passitabbā].

Dvayaṃ yāgasabhāyaṃ, aññasabhāyañcārambhake. Sabhāyaṃ sādhu sabhyo, yo. Samājaṃ janasaṅghātaṃ samāvasanti āgantvā ekadesī bhavantīti samājā, tehi samaṃ ekībhavatīti sāmājiko, ṇiko. Sabhāsado, sabhātāropyatra.

Pañcakaṃ sabhāsāmaññe. Pari samantato sentyassaṃ parisā, si sevāyaṃ. Saha bhāsantyassaṃ sabhā, halopo, sabbhi bhātīti vā sabhā. Samajjanti saṃgacchanti milantyassaṃ samajjā, aja gamane. Samayanti milantyassaṃ samiti, i gatimhi, itthiyanti. Milanamekībhāvo. Samantato sīdantyasmiṃ saṃsado, itthinapuṃsakesu. Goṭṭhī, aṭṭhānīpyatra. Gāvovācā tiṭṭhanti bhavantyassaṃ goṭṭhī. Āgantvā tiṭṭhantyassaṃ aṭṭhānī, yu, nadādi, rassādi.

415-416. Bhikkhuādikā imā catasso parisā nāma. Bhikkhanasīlatādīhi bhikkhu. ‘‘Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti [jā. 1.7.59] hi vuttaṃ. Bhikkha yācane, rū. Yomhi bhikkhū. Inīpaccaye bhikkhunī, yossa lopo. Ratanattayamupagantvā āsayantīti upāsakā, ṇvu, āsa upavesane. Itte upāsikāyo. Ettha ca pabbajjāsāmaññato, liṅgasāmaññato ca sāmaṇerā bhikkhūsu, sāmaṇeriyādayo, ca bhikkhunīsu saṅgahitā, tato, avasesā pana sabbepi devamanussādayo itthipurisavasena dve koṭṭhāse katvā liṅgasabhāgavasena dvīsu saṅgahitā, brahmāno pana liṅgābhāvepi purisasaṇṭhānattā purisesu saṅgahitā, tathā paṇḍakāpi, ubhatobyañjanesu pana purisaubhatobyañjanaṃ purisesu, itthiubhatobyañjanaṃ itthīsu saṅgahitanti veditabbaṃ.

Evaṃ catūhi koṭṭhāsehi parisaṃ dassetvā aṭṭhahipi dassetumāha ‘‘athave’’ccādi. Tassattho – parisā nāma aṭṭha siyuṃ, kesaṃ vasenā’ṭṭha siyuṃ? Tāvatiṃsānaṃ dvijānaṃ brāhmaṇānaṃ khattānaṃ khattiyānaṃ mārassa gahapatissa samaṇānaṃ cātumahārājikānaṃ brahmūnañca vasenāti imā cā’ṭṭhaparisā pākaṭavasena, seṭṭhavasena ca vuttāti na ettha pubbe viya sabbā saṅgahitā, tāvatiṃsādikā hi pākaṭavasena vuttā, samaṇā pana pākaṭavasena, seṭṭhavasena ca vuttā.

417. Gāyatti nāma yassa catūsu pādesu paṭipādaṃ chaḷakkharāni santi, sā pamukhamādi yassa utthādīnaṃ pāyenānupayogattā gāyattipamukhaṃ chandaṃ nāma. Gāyateti gāyatti, ge sadde, tti, e aya. Vajjaṃ chādayatīti chandaṃ, chada saṃvaraṇe, vuttañhi pajjaviveke buddhaguttena bhikkhunā –

‘‘Uttha’maccutthakaṃ majjhaṃ, patiṭṭhā suppatiṭṭhakā;

Pāyo payogabāhyatthā, abhabbattā ca neritā’’ti.

Yaṃ pana catuvīsakkharavantaṃ, vedānaṃ ādibhūtañca gāyatti viya chandānaṃ nāpi catuppadaṃ, atha kho tipadameva siyā, sā sāvitti nāma, sāvittisaddo gāyattipariyāyopyatthi, ‘‘sāvitti chandaso mukhaṃ’’ [ma. ni. 2.400; su. ni. 573], ‘‘gāyatti tu ca sāvittī’’ti ca vuttattā. Idha pana bhedena vuttaṃ, yathā ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī’’ti. Savitussa isino ayaṃ vācā sāvitti, iṇa.

418. Habyaṃ devatātthamannaṃ, tassa pāke tadādhāre thālyādimhi caru, tattha ṭhitattā upacārena habyampi caru, caratismā u, caru pume. ‘‘Habyapāke caru pumā’’ti [amara 17.22] hyamarakose. Homadabbiyaṃ homakammani habyannādīnamuddharaṇatthaṃ katāyaṃ kaṭacchuyaṃ sujā, itthī, habyannādīnaṃ sukhaggahaṇatthaṃ jāyatīti sujā.

Dvayaṃ khīranne, devannattā paramaṃ annaṃ. Pātabbassa, asitabbassa cāti dvinnampi bhāvānaṃ sambhavato pāyāso, ākārantānamāyo. Pāyasopyatra. Dvayaṃ devanne. Hu dāne, ṇyo. Imhi havi, napuṃsake.

419. Thūṇāyaṃ yaññathambhe yūpo. Beluvo vā khādiro vā. Ālambapasubandhaneyaṭṭhi, samattayaññe vā yaṃ yaṭṭhimāropayati, sa yūpo [yūpa… yaññīyapasubandhanakaṭṭhabhede… yāgasamatticihnatthe thambhe ca (vācappati)], yu missane, po, dīghādi. Thu abhitthave, ṇo, dīghādi. Yaṃ kaṭṭhaṃ kaṭṭhantarenā’gginipphādanatthaṃ ghaṃsate, tasmiṃ nimmanthyadārumhi araṇī, ara gamane, aṇi, īmhi araṇī.

Gāhapaccādayo tayo aggayo. Gahapatinā saṃyutto gāhapacco, aggi, ṇyo. Taṃyoniyaṃrevāhavanīyo hutabbaggiāhavanamarahatīti āhavanīyo. Dakkhiṇaggi pana taṃyoni aññayonipi. Dakkhiṇaṃ deyyadhammaṃ agganti vissajjantyasminti dakkhiṇaggi, agga dāne, dānaṃ aggīyati dīyatyasminti dānaggaṃ, ‘‘parivesanaṭṭhāna’’nti [a. ni. ṭī. 3.9.20] hi aṅguttaranikāyaṭīkā. Ettha ca gāhapaccaggādīnaṃ tiṇṇaṃ vippaṭipajjantānaṃ vināsahetubhāvato aggitādaṭṭhabbā. Sattakanipātaaṅguttaranikāyaṭṭhakathāyaṃ pana –

Āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā, mātāpitaro, mātāpitaro hi puttānaṃ bahūpakāratāya āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu pavattanti, tasmā kiñcāpi mātāpitaro nānudahanti, anudahamānassa pana paccayo hotīti anudahanaṭṭheneva ‘‘āhuneyyaggī’’ti vuccati. Yo mātugāmassa sayanavatthālaṅkārādianuppadānena bahūpakāro, taṃ aticaranto mātugāmo nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena ‘‘gahapataggī’’ti vutto. ‘‘Dakkhiṇeyyaggī’’ti ettha pana ‘‘dakkhiṇā’’ti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo, so gihīnaṃ tīsu saraṇesu, pañcasu sīlesu, dasasu sīlesu, mātāpitupaṭṭhāne, dhammikasamaṇabrāhmaṇūpaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahūpakāro, tasmiṃ micchāpaṭipanno gihī bhikkhusaṅghaṃ akkositvā nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena

‘‘Dakkhiṇeyyaggī’’ti vutto. Kaṭṭhato nibbatto pākatikova aggi kaṭṭhaggi nāmāti [a. ni. aṭṭha. 3.7.46] vutto.

420. Siloko dāne. cāge, ṇo, dvittacattagattāni, caja hānimhi vā. Saja visagge, visaggo dānaṃ, upubbo saja visajje, ṇo, pubbe gamo, vosaggo. Disa atisajjane, atisajjanaṃ dānaṃ, pabodhanañca, iha dānaṃ padesanaṃ. Saṇa dāne, yu. Tara plavanataraṇesu, maccherasotātikkamanamettha taraṇaṃ. cāge, curādi, to, lopo, bhūvādimhi pana ‘‘ākārantānamāyo’’ti āyo, vihāyitaṃ. Vajja vajjane, sabbatra bhāvasādhanaṃ. Upasaggavisesenete dānatthābhidhāyino. Phassanaṃ, patipādanaṃpyatra.

421. Seṭṭhadhanassa, puttānaṃ, dārānaṃ, rajjassa, aṅgānañca vasena pañcamahāpariccāgo vutto. Tatra seṭṭhadhanaṃ setahatthādiratanaṃ. Puttā orasā, atha vā puttadhītaro. Dāro patibbatā piyabhariyā. Rajjaṃ pakatirajjaṃ, taduṭṭhito vā āyo. Aṅgaṃ cakkhādi. Mahantehi uttamapuriseheva kato, mahantānaṃ vā pariccāgo mahāpariccāgo, mahatthaṃ vā buddhabhāvatthaṃ kato pariccāgo mahāpariccāgo, kāpurisehi dukkarattā mahanto vā seṭṭho pariccāgo mahāpariccāgo.

422. Dānapāramīādikānaṃ tissannaṃ pāramīnaṃ vasena asādhāraṇadānavatthuṃ dassetvā sādhāraṇadānavatthuṃ dassetumāha ‘‘annaṃ pāna’’miccādi. Tatra annaṃ pānavajjitaṃ yaṃ kiñci khādanīyādikaṃ. Pānaṃ pātabbaṃ udakādi. Yānaṃ hatthyādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālā mālyaṃ, pupphañca. Vilepanaṃ chavirāgakaraṇaṃ, vibhūto sugandho vā. Gandho tadaññagandho. Seyyā mañcādi, seyyāggahaṇena cettha āsanampi gahitaṃ. Padīpeyyaṃ padīpassa hitaṃ yaṃ kiñci telādi, ime dasa dānavatthū nāma siyuṃ. Dīyante yāyāti dānaṃ. Tassa vatthu kāraṇaṃ, taduppattiyā uppajjanatoti dānavatthu, dātabbaṃ vā dānaṃ, annādi, tadeva vatthu. Etāni pana dasa dānavatthūni suttantanayena kathitāni. Vinayābhidhammanayavasenāpi pana kathetabbāni, rūpādichaḷārammaṇadānavasena hi abhidhamme cha dānavatthūni āgatāni, vinaye cīvarapiṇḍapātabhesajjasenāsanavasena cattāri āgatāni. Tatthevamācariyā vadanti ‘‘suttantanayadānato vinayadānameva mahapphalaṃ, kasmā? Annādidānamattavaseneva yassa kassaci dussīlādikassa dātabbanti anujānitvā piṇḍapātādikappiyavohāravasena sīlavantādikasseva ca dātabbanti anuññātattā. Sāmaññadānato hi visesadānameva mahapphalaṃ, tatopi abhidhammanayadānameva mahapphalaṃ, kasmā? Rūpādīsu paramatthavaseneva abhinivisitvā dānavasena tatopi atisayadānattā’’ti. Mayaṃ pana suttantanayadānaṃ vā hotu vinayābhidhammanayadānaṃ vā, yaṃ khettāditividhasampadāyuttaṃ, tameva mahapphalaṃ karotīti vadāma.

423. Tadahe matadivase matatthaṃ yaṃ piṇḍapātajalāñjalyādidānaṃ, etaṃ dānaṃ dehā uddhe bhavaṃ uddhadehikaṃ nāma. Pitaraṃ uddissa jalāñjalisuvaṇṇādidānaṃ nivāpo, vapa bījasantāne, ṇo. Kālapattādiniyamena rājamattaṇḍavisottarādisatthato vihitaṃ, taṃva tameva pitudānaṃ samaṇabrāhmaṇabhojanādi saddhaṃ nāma, saddhā assa dānassatthīti, ṇo. Satthatoti hetumhi avadhyatthavatticchāya pañcamī.

424. Catukkaṃ gehāgate. Ata sātaccagamane, ithi, atithi, ‘‘atithi dvīsū’’ti tikaṇḍasese [tikaṇḍasesa 2.7.9]. Itthiyaṃ atithī ca. Āgacchatīti āgantu, tu. Āhunaṃ vuccati gehāgatānaṃ dātabbabhattādi, taṃ paṭiggaṇhituṃ arahatīti pāhuno. Visa pavesane, āvesanaṃ āveso, tamarahatīti āvesiko. Atyāgatopyatra. Gantumicchatīti gamiko, iko. Dvayaṃ pūjitapupphadabbakkhatādimhi. Aggha pūjāyaṃ, a. Ṇyamhi agghiyaṃ, agghayampi. Agghato vā tadatthiye iyo.

425. Pādatthe [pādaddhe (ka.)] udakādimhi pajjaṃ. Padassa hitaṃ pajjaṃ. Āgantvādayo pajjapariyantā satta saddā tīsu liṅgesu.

Chakkaṃ pūjāyaṃ. Ci caye,ti. Acca pūjāyaṃ, yu. Pūja pūjāyaṃ, itthiyamati a. Hara haraṇe, upapubbo hara pūjāyaṃ, ṇo, upahāro, pume. Bala pāṇanapūjāsaṃvaraṇesu, i, bali dvīsu. Māna pūjāyaṃ, yu. Namassāpyatra, namassa pūjāyaṃ, itthiyaṃ a.

426. Catukkaṃ vandanāyaṃ. Namassa vandane, pubbeva, namu namane vā, ssapaccayo. Namo karaṇaṃ namakkāro, ṇo. Namoto chaṭṭhīlopo, ‘‘lopañca tatrākāro’’ti okāralope akārāgamo, atha vā namanaṃ namo, tassa karaṇaṃ namakkāro, rahosaddo viya hi namosaddotra dvidhā vattati. Eko akāranto saliṅgo, eko aliṅgo okārantoti. Vanda abhivādanathutīsu, yu, vandanā, nalope, dīghe ca abhivādanaṃ.

Tikaṃ patthanāmatte. Attha yācanāyaṃ, yu, patthanā. Atthanāpi. Ṭhā gatinivattimhi. Panidvayapubbo patthanāyaṃ, yu, ṇattaṃ, dhattaṃ. Imhi paṇidhi. Ayaṃ purise pulliṅge. Yācanāpyatra.

427. Sakkārapubbaṅgamaṃ katvā garuādīnaṃ ārādhanīyānaṃ kvaci atthe niyojanaṃ patthanāviseso ajjhesanā, isa gavesane, isa gatihiṃsāvadānesuvā, yu, ajjhesanā, yathā ‘‘desetu bhagavā dhammaṃ, desetu sugato dhamma’’nti [mahāva. 8].

428. Catukkaṃ anussaraṇe. Esa gavesane, game pariyesanā. Timhi pariyeṭṭhi. Gavesa maggane.

Tikaṃ ārādhanīyassa cittānukūle. Āsa upavesane, yu, upāsanaṃ. Su savane. Sotumicchā sussūsā, ‘‘bhujaghasaharasupādīhi tumicchatthesū’’ti sapaccayo, dvittādi, sussūsā, sā itthī. Caratito bhāve ṇyo, pāricariyā.

429. Tikaṃ tuṇhībhāve. Munino kammaṃ monaṃ, ṇo. Tuha adane, ṇhapaccayo, halopo ca, tuṇho monametassatthīti tuṇhī, tassa bhāvo tuṇhībhāvo, atuṇhassa vā tuṇhībhavanaṃ tuṇhībhāvo, atha vā tohatīti tuṇhī, tuha adane, adanaṃ hiṃsā, ṇīpaccayo, vaṇṇavipariyayo, tuṇhino bhāvo tuṇhībhāvo.

Pañcakaṃ anukkame. Patirūpena patanaṃ paṭipāṭi, pata gamane, ubhayatrāpi tassa ṭo, i. itthī. Anurūpo kamo, kamo eva vā anukkamo. Pari anatikkamena ayanaṃ pavattanaṃ pariyāyo. Pubbassānurūpā anupubbī, nadādi. Ayaṃ apume. Anupubbampi. Kamu icchākantīsu, ṇo.

430. Tikaṃ sīle. Tapa santāpe. Kilese tāpetīti tapo, a. Yamu uparame, uparamo viramaṇaṃ, bhāve ṇo. Si bandhane, sinoti cittametenāti sīlaṃ, lo, sīla samādhāne vā, samādhānaṃ kusalānaṃ dhammānaṃ adhiṭṭhānabhāvo. Sīla samādhimhi vā, samādhiratra kusalānaṃ dhammānaṃ abhyupagamo, aññatra sīle tupacārā, atha vā attānaṃ, parañca nirayādīsu tāpetīti tapo. Kusaladhammato saṃyamanaṃ viramaṇaṃ saṃyamo, samādhānañcātrākusaladhammavasenevāti ayaṃ aññatra sīle nibbacanaṃ.

Satthavihito niyamo vataṃ. ‘‘Mantanāyaṃ paṭiññāyaṃ, niyamo nicchaye vate’’ti rabhaso. Tañca vataṃ upavāsādilakkhaṇaṃ puññamuccate. ‘‘Sīlaṃ cārittaṃ vārittamupavāsādipuññaka’’ntyamaramālā. Ādinā akkhāralavaṇāsanādi [akhādanābhojanādi (ka.)]. Ettha ca tapādayo mukhyavasena kusalasīle vattanti, rūḷhīvasena akusalasīlepi. Niyamādayo mukhyavasena akusalasīle vattanti, rūḷhīvasena kusalasīleti ayaṃ sīlabbatānaṃ viseso. Yamu uparame. Vatu vattane, vattanañcātra caraṇaṃ, samādhānaṃ vā. pulliṅgepi.

Dvayaṃ mariyādātikkame. Kamu padavikkhepe, virūpo atikka mo vītikkamo. Mariyādātikkamo ācāro ajjhācāro. Kāyavivekādayo tayo ettha viveko. Vica vivecane, puthabhāve ca, bhāve ṇo, dvittādi. Puthu visuṃbhūto gaṇādīhi attā sarīraṃ mano sabhāvo ca etesanti puthugattā, tesaṃ bhāvo puthugattatā [puthagattatā (ka.)] kāyavivekādayo, majjhe gamo. ‘‘Evaṃsarūpoyaṃ puriso, evaṃsarūpā vā amhepi nesaṃ pakati’’riti pakatipurisānaṃ vibhāgena ñāṇaviveko. Attā buddhi, so puthubhāvena yassa, tabbhāvo puthugattatātyaññe. Aññato vilakkhaṇassa bhāvo puthugattatātyaññe.

431. Khuddānukhuddakaṃ cūḷavattaṃ, mahāvattañca, vattapaṭipatti vā ‘‘ābhisamācārika’’mityuccate, abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikanti katvā, tadaññaṃ khuddānukhuddakato aññaṃ pātimokkhasaṃvarasīlādikaṃ sīlaṃ brahmacariyassāriyamaggassa ādimhi tadatthāya caritabbattā ādibrahmacariyamityuccate.

432. Pāpehi akusaladhammehi upāvatto [upāvuto (ka.)] anāvuto vigato sabbannapānabhogādīhi vivajjitova hutvā guṇehi sīlādīhi saddhiṃ yo vāso vasanaṃ thambhanamatthi, so ‘‘upavāso’’ti vijānitabbo. Vasu thambhe, divādi, upavasanaṃ upavāso, ṇo, vigato, upeto ca vāsoti vā upavāso.

433. Pajjaddhaṃ bhikkhumhi. Tapo kammamassatthīti tapassī, tapādito sī, dvittaṃ. Bhayadassanasīlo bhikkhu, rū, rasso. Sametīti samaṇo, yu. Pabbajā sañjātā yassāti pabbajito, sañjātatthe ito, seṭṭhattaṃ vajatīti vā pabbajito, vaja gamane, to. Tapokammaṃ dhanaṃ yassāti tapodhano.

Dvayaṃ monabbate. Vācato yamatīti vācaṃyamo, niggahītāgamo, rasso ca. Monamassatthīti muni, rasso, ossu. Dvayaṃ ābhusopavāsanabrahmacariyādiyutte. Tapoyogā tāpaso, saṇa. Isa gavesane, i, isi, isa gatiyaṃ vā, ñāṇassa, saṃsārassa vā pāraṃ gamanato isi, i. Pārikaṅkhīpyatra, pāramassatthīti pārī, brahmañāṇaṃ, taṃ kaṅkhatīti pārikaṅkhī.

434. Dvayaṃ jitindriyagaṇe. Yesaṃ saṃyatā indriyānaṃ gaṇā, te yatino, vasino ca nāma. Yataṃ indriyasaṃyamo niccametesamatthīti yatino, ī. Yatayopi, yata payatane, i. Vasa pāguṇye, vaso yesamatthīti vasino, ī.

Tikaṃ dhammasenāpatimhi. Sārī nāma brāhmaṇī, tassā putto sāriputto. Tussantyasmiṃ atthasiddhitoti tisso, so, tussi ca. Pūjito tisso upatisso, atha vā ‘‘tisso’’ti vā ‘‘phusso’’ti vā ‘‘upatisso’’ti vā daharakāle mātāpitūhi yadicchāya gahitaṃ nāmaṃ, ‘‘sāriputto’’ti mātuvasena, ‘‘dhammasenāpatī’’ti pana ariyabhāvappatte sammāsambuddhena gahitaṃ nāmaṃ. Kusaladhammāvudhehi kāmādikā akusaladhammasenā jitā yesaṃ dhammasenā, anekakoṭisatasahassasaṅkhyā bhagavato sāvakasaṅghā, tesaṃ pati nāyakaṭṭhena dhammasenāpati.

435. Dvayaṃ bhagavato vāmapassaṭṭhe mahāmoggallāne. Kule jāyatīti koliko, so eva kolito. Moggallibrāhmaṇiyā apaccaṃ moggallāno, ṇāno. Dvayaṃ ariyasāmaññe. Kilesārayo hanatīti araho, so eva ariyo, ara gamane vā, arati adhigacchati maggaphaladhammeti ariyo, ṇyo. Adhigacchitthāti adhigato, to.

Asekkhassa gahitattā ‘‘sotāpannādikā’’ti etthādinā chaḷeva puggalā saṅgahitā, tena sotāpattimaggaṭṭhādayo satta sekkhā, eko arahā asekkhāti siddhaṃ. Tīhi sikkhāhi yuttatāya sekkhā, kakāralopena ‘‘sekhā, asekhā’’tipyatthi. Dvayaṃ anadhigate. Ariyehi puthu visuṃbhūto jano puthujjano, puthu vā nānākilese janetīti puthujjano.

436. Dvayaṃ aggaphale. Paṭhamamaggādīhi diṭṭhamariyādamanatikkamitvā jānitthāti aññā, rasso, rūparāgādīnaṃ vā pañcuddhambhāgiyānaṃ saṃyojanānaṃ odhivasena māraṇato aññā, mariyādattho cettha ākāro, ñā māraṇatosananisānesu, itthiyamati a. Arahato bhāvo arahattaṃ, bhāve tto, bhāvotra abhidhānabuddhīnaṃ pavattiyā nimittaṃ, tañca duvidhaṃ byuppattipavattinimittavasena. Tatra visesehi kriyāpakatipaccayādīhi uppajjatīti byuppatti, goādisaddasarūpaṃ, tassā nimittaṃ byuppattinimittaṃ, kriyāpakatipaccayādayo, vividhaṃ vā goādisaddasarūpaṃ uppādetīti byuppatti, sā eva nimittaṃ, yathāvuttā kriyādayoyeva. Pavattayati tattha tattha atthe payojayatīti pavatti, goādiko saddo, tassa nimittaṃ pavattinimittaṃ, jātikriyāguṇadabbanāmāni. Tatra byuppattinimittaṃ saddasarūpuppattiyā kāraṇaṃ, pavattinimittaṃ pana saddappayojanassa kāraṇanti ayametesaṃ saṅkhepato lakkhaṇaviseso.

Dvayaṃ cetiye. Thu abhitthave, po, dīghādi. Cita pūjāyaṃ, cetitabbaṃ pūjetabbanti, ṇyo, cetiyaṃ. Ettha ca thūpasaddo samukhepi, cetiyasaddo pana mukharahiteyeva vattati. ‘‘Cetiyamāyatane buddha-bimbe coddissapādape’’ti [cintāmaṇiṭīkā 12.7 byākhyāsudhā 2.2.7] ruddo.

Dvayaṃ ānande. Dhammo pariyatti, sova bhaṇḍaṃ dhanaṃ sukhadāyakato, tassa agāraṃ ṭhapanaṭṭhānaṃ gehaṃ, tabbhāve tiṭṭhatīti dhammabhaṇḍāgāriko, iko. Nanda samiddhiyaṃ. Ime dve saddā samā samānatthā.

437. Dvayaṃ visākhāyaṃ seṭṭhidhītari. Vividhā bahukā puttanattapanattādikā sākhā yassā sā visākhā. Migārassa seṭṭhino mātuṭṭhāniyattā migāramātā.

Dvayaṃ anāthapiṇḍikaseṭṭhimhi. Sundaro attā yassa sudatto, sundaraṃ dattaṃ dānamassa vā sudatto, idamassa daharakāle pavattaṃ nāmaṃ. Anāthānaṃ piṇḍaṃ dadātīti anāthapiṇḍiko, idamassa kriyānāmaṃ.

438-439. Bhikkhuādayo ete pañca sahadhammikā. Saha ekato dhammaṃ carantīti sahadhammikā.

Pattādayo aṭṭha parikkhārā ukkaṭṭhavasena vuttā, majjhimavasena pana kattaradaṇḍopi telanāḷipīti dasa parikkhārā vattabbā, omakavasena chattampi upāhanāpīti dvādasa parikkhārā ca vattabbā.

440. Dvayaṃ sāmaṇere. Samaṇassāpaccaṃ sāmaṇero. Samaṇaliṅgācārattā ‘‘samaṇoya’’nti uddisitabboti samaṇuddeso. Disī uccāraṇe.

Tikaṃ acelake. Disā eva ambaraṃ vatthaṃ, na pakativatthametassa digambaro, sassa go. Natthi celaṃ vatthametassa, samāsante ko. Catūhi ganthehi bandhanīyattā nigantho, nisaddo bandhane. Dvayaṃ jaṭāvati. Jaṭaṃ yassatthi jaṭilo, ilo. Jaṭaṃ dhāretīti jaṭādharo.

441. Kuṭisakādikā catuttiṃsa laddhiyo parasamayānamāgamato gahetabbā, tathā dvāsaṭṭhi diṭṭhiyo brahmajālasuttantato. Itīti parisamāpanattho. Eteti nidassanattho. Ete channavutiladdhiyo taṇhāpāsaṃ, diṭṭhipāsañca ḍenti pavattentīti pāsaṇḍāti sampakāsitā kathitā. ‘‘Iti channavuti etā’’tipi pāṭho.

442. Tikaṃ sucimhi. Pu pavane, to. Dvittādi. Yata payatane, to. Dīghādi. Dvayaṃ cammani. Caritaṃ tanti cammaṃ, caratimhā mana, camu adane vā, mana. Aja gamane, yu, ino vā.

Dvayaṃ dantakaṭṭhe. Dante punāti sodheti yenāti dantapono, yu. Dantapoṇopi. Dantasodhanatthaṃ kaṭṭhaṃ dantakaṭṭhaṃ. Dvayaṃ rukkhattace. Vakka tace, alo. Tara taraṇe, ito, sakatthe ko.

443. Dvayaṃ bhājanasāmaññe. Patati yattha so patto, pata gatiyaṃ, to. rakkhaṇe,ti.

Dvayaṃ kuṇḍikāyaṃ. Kassa jalassa maṇḍo pasannabhāvo kamaṇḍo, taṃ lātīti kamaṇḍalu, u. Kuḍi rakkhaṇe, sakatthe ko. Kattarassa jiṇṇassa ālambanayaṭṭhi.

444. Yaṃ ‘‘pāṇātipātā veramaṇī’’tiādi brahmacariyakammaṃ niccaṃ yāvajīvamavassambhāvena, taṃ dehasādhanāpekkhaṃ sarīreneva sādhanamapekkhate, na bāhirena sādhanaṃ, ayaṃ yamo nāma, yamu uparame.

‘‘Sarīrasādhanāpekkha-niccakammamaye yame;

Saṃyame yamarāje ca, yamake tu yamaṃ tisū’’ti [amara 17.38].

Ruddo.

Yaṃ panāgantunā sukkapakkhādivasena aniccaṃ niyamitakālamupavāsādikaṃ kammaṃ, ayaṃ niyamo, kālādivasena niyamitabboti niyamo, yamu uparame. ‘‘Mantanāyaṃ paṭiññāyaṃ, niyamo nicchaye vate’’ti ruddo.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

445. Dvayaṃ vesse. Visa pavesane, so. Iyānapaccaye vesiyāno. Ūrujo, ariyopyatra.

Pañcakaṃ kasiādijīvikāyaṃ. Jīva pāṇadhāraṇe, yu. Sabbatra bhāve paccayo, karaṇetyeke. Vata vattane,ti, assu, ṇvumhi jīvikā. Vuttīnaṃ sarūpappakāre dasseti. Dvayaṃ kasikamme. Kasanaṃ kasi, sā eva kammaṃ kasikammaṃ. Kasa vilekhane, i, kasi.

446. Dvayaṃ vāṇijje. Vaṇijānaṃ kammaṃ vāṇijjaṃ, vaṇijjā ca. Dvayaṃ pasuposane. Gunnaṃ rakkhā gorakkhā. Pasūnaṃ gomahiṃsādikānaṃ pālanaṃ posanaṃ cikicchādi pasupālanaṃ vuttaṃ sarūpaṃ, vuttappakārā ca iti vessassa vuttiyo vuttikāraṇā tisso bhavanti kasikammādippakārena.

Tikaṃ gihimhi. Gahe gehe, pañcakāmaguṇe vā bhavavasena tiṭṭhatīti gahaṭṭho. Agāre gehe vasatīti agāriko, gahametassatthīti gihi, assi, rasso ca.

447. Dvayaṃ kasibale. Khettenājīvati. Kasatīti kassako, ṇvu. Dvayaṃ khette. Bījāni khipantyasminti khettaṃ, khipa peraṇe, to, khittaṃ tāyatītipi khettaṃ, khi nivāsagatīsu vā, ta, traṇa, khettaṃ, khetraṃ. Kleda, klida allabhāve, lalopo, kledīyatīti kedāraṃ, ke jale sati dāro vidāraṇamassāti vā kedāraṃ, saññāsaddattā sattamiyā na lopo, vāpopyatra, vappate yasminti vāpo, ṇo.

Dvayaṃ mattikākhaṇḍe. Leḍḍa saṅghāte, u, leḍḍu. Pume utto kathito. ‘‘Leḍḍavo pume’’tya [amara 19.12] marakose. Dvayaṃ khaṇittiyaṃ. Khaññate yāya, sā khaṇitti, khanu avadāraṇe,ti, ṇattaṃ, ussi. Avadārīyate yena avadāraṇaṃ, dara vidāraṇe, yu.

448. Tikaṃ dātte. Danti lunantyanenāti dāttaṃ, dā lavane, to. Dātrampi. chedane, lavittaṃ, asu khepane. Asitaṃ, sabbatra karaṇe paccayo.

Tikaṃ pājanadaṇḍe. Tuda byathane, ṇo, patodo. Tapaccaye tuttaṃ. Aja khepane, gatimhi ca, karaṇe yu, pājanaṃ. Vaṇṇavikāre pācanaṃ. Todanaṃpyatra.

Tikaṃ rajjuyaṃ. Yuja yoge, to, yottaṃ. Rudha āvaraṇe, ju, ussattaṃ, pararūpattañca, rajju thiyaṃ. Rasa assādane, mi, ābandhopyatra.

Dvayaṃ phāle. Phālayati pāṭayati bhūmi yena phālo, ṇo. Kasa vilekhane, ṇvu, kasako. ‘‘Phālakasakā’’ti [byākhyāsudhā 2.9.13] ruddo. Nirīsaṃ, kūṭakaṃ, halampi. Īsāya niggataṃ nirīsaṃ. Kuṭa chedane, sakatthe ko, kūṭakaṃ, dīghādi. Hala vilekhane.

449. Tikaṃ naṅgale. Bhūmīnaṅga’manaṅgaṃ karonto lunātīti naṅgalaṃ. Sī bandhane, ro, sīro. ‘‘Sīro tikkhakare hale’’ti nānatthasaṅgahe. Godāraṇaṃpyatra. Naṅgalassa daṇḍake īsā, īsa issariye, īsā nārī. ‘‘Pabhumhi saṅkare īso, thiyaṃ naṅgaladaṇḍake’’ti [cintāmaṇiṭīkā 19.13-4 byākhyāsudhā 2.9.14] rabhaso.

Yugakīlake sammāsaddo, samanti yāya sammā, samu samane. Halapaddhati naṅgalalekhā sītā nāma. ‘‘Sītā naṅgalalekhā ca, divagaṅgā ca jānakī’’ti [tikaṇḍasesa 3.3.191] tikaṇḍasese. Sī saye, to, sītā nārī.

450-451. Muggādike dhaññavisese aparannasaddo, pubbannato aparabhāge pavattaṃ annaṃ aparannaṃ, aparaṇṇañca. Sāliādike pubbannasaddo, aparannassa pubbe pavattaṃ annaṃ pubbannaṃ, pubbaṇṇañca. Pubbāparattañca nesaṃ ādikappe sambhavāsambhavavasena daṭṭhabbaṃ.

Sālyādayo satta dhaññāni. Dhānaṃ posanaṃ, tatra sādhūni dhaññāni, yo, rasso. Kalamā rattasāli mahāsālisaṭṭhikappabhutayo sūkadhaññavisesā sālayo nāma. Saṭṭhidināni paripākamassa saṭṭhiko. Sāla silāghāyaṃ, i, sāli. Vahati, brūheti vā sattānaṃ jīvitanti vīhi, vaha pāpuṇe, brūha vuḍḍhiyañca, i, assī, pakkhe ralopo, vīhi. Koraṃ rudhiraṃ dūsatīti kudrūso, govaḍḍhano, a. Vaṇṇavipariyayo, ossu ca. Gudha parivedhane, umo. Godhumo. ‘‘Godhūmasumano milakkha, bhojanaṃ pāvaṭo yavo’’ti rabhaso. Vara varaṇasambhattīsu, ṇvu, varako. Yu missane, a, yavo. Kaṅgu atisukhumasasse dhaññavisese, sobhanasīsattā kamanīyabhāvaṃ gacchatīti kaṅgu, u. ‘‘Sāmā piyaṅgu kaṅgu dve’’ti ruddo. Tabbhedā tesaṃ dhaññānaṃ bhedā visesā nīvārādayo vuccante. Nīvārāni tiṇadhaññāni, ādinā sāmākādayo.

Dvayaṃ kaḷāye. Caṇa dāne, ṇvu, caṇako, harimanthakepi. Kaṃ vātaṃ lātīti kaḷāyo, ḷattaṃ, kalāyampi. Dvayaṃ sāsapasāmaññe. ‘‘Sāsapo tu sarisapo, kaṭusneho ca tantubho’’ti tikaṇḍaseso [2.8.3]. ‘‘Pume suddhodanasute, siddhattho setasāsape’’ti rabhaso. Siddhā atthā asminti siddhattho. Sāsa anusiṭṭhiyaṃ, apo. Sāsapassāpi vīhibhedattā idha gahaṇaṃ.

452. Dvayaṃ kaṅguyaṃ. Piyabhāvaṃ aṅgatīti piyaṅgu. Dvayaṃ atasiyaṃ. Ava rakkhaṇe, mo, avassu, dvittaṃ, ummā. Ata sātaccagamane, aso, nadādi. Khumāpyatra.

Catukkaṃ sasse. Kiṭa gatiyaṃ, ṭho, kasito sambhūtaṃ vā kiṭṭhaṃ, kiṭṭhaṭṭhāne uppannasassañhi ‘‘kiṭṭha’’nti vuccati ṭhānūpacārena, ṭho, silopo, assi. Sasa gatihiṃsāpāpuṇanesu, so. Thambo gumbo, taṃ karotīti thambakari, i. Dhaññaṃpyatra. ‘‘Dhaññaṃ vīhīsu dhaññake, dhañño puññavatīrito. Dhaññā vātāmalakīsū’’ti hi nānatthasaṅgahe.

453. Dvayaṃ sassādīnaṃ kaṇḍamatte. Kaṇa sadde, ḍo. Nala ganthe, ṇo, nālaṃ. Nāḷipi. So eva sassādikaṇḍo nipphalo ce, palālamuccate. Pala lavanapavanesu, alo, palālopi.

Dvayaṃ asāre tucchadhaññe. Bhasa bhasmīkaraṇe, assu, bhusaṃ atisayepi. Thusampi. Tusa ussagge. Kena vātena iṅgatīti kaliṅgaro, lāgamo, aro ca. Dhaññānameva tace vakkale thuso, tusa tuṭṭhimhi, tassa tho, thuso pume. ‘‘Dhaññattace pumā thuso’’ [amara 19.22] tyamarakose.

454. Dvayaṃ sassaroge. Setavaṇṇakaraṇavasena aṭati hiṃsatīti setaṭṭikā, sā eva setaṭṭhikā. Dvayaṃ taṇḍulakaṇe. Kaṇa nimīlane, kaṇa nimīlanasaddagatīsu vā, a, kaṇo. Kuṇḍa dāhe, sakatthe ko. Dvayaṃ dhaññamaddanabhūmiyaṃ. Khala soceyye, dhaññāni karonti maddanti asmiṃ dhaññakaraṇaṃ. Tiṇādīnaṃ, sassānañca thambo gumbo nāma, thamba vekalye, thamba paṭibandhe vā. Guha saṃvaraṇe, bo, hassa mo.

455. Dvayaṃ musale. Ayo aggekoṭiyaṃ yassāti ayoggaṃ. Musa khaṇḍane, alo. Dvayaṃ suppe. Kucchitaṃ lunātyapanetīti kullo. Supa māne, a, saratyaneneti vā suppaṃ, po, assu. Papphoṭanaṃpyatra.

Dvayaṃ uddhane. Upari dhīyate thālyādikamasminti uddhanaṃ, uddhānampi, yu. Culla hāvakaraṇe, i, īmhi cullī. Adhisayanī, antikāpyatra. Ati adi bandhane, antyate bhikkhādikamassanti antikā, ṇvu. ‘‘Santike sannidhāne ca, uddhane cāpi antikā’’tyajayo.

Kāsādiracito kaṭo yena marāvo bandhīyate. Marāvo ca vīhyagāraṃ, ‘‘kusūlo vīhyagārañca, kantaro ca marāvako’’ti rabhaso. Keci marāvameva kaṭamāhu, taṃ na, ‘‘kusūlo ca marāvo ca, kilañjo ca kaṭo bhave’’ti amaramālāyaṃ pādanāmapakaraṇe bhedena pāṭhā. Kila bandhane, kilanaṃ kilo, tadatthaṃ jāyatīti kilañjo, niggahītāgamo. Kaṭa gatiyaṃ, a.

456. Aṭṭhakaṃ thāliyaṃ. Kāmīyatīti kumbhī, kamu icchāyaṃ, bho, assu, ī ca, kuyā pathaviyā bhavatīti vā kumbhī, kena agginā bhaṇatīti vā kumbhī, bhaṇa sadde, ṇalopo, kena jalena umbhīyati pūrīyatīti vā kumbhī, ubha ubbha umbha pūraṇe, sabbatra nadādi. Piṭha hiṃsāsaṃkilesesu, aro. Kuṇḍa dāhe. Khala soceyye, ḷattaṃ. Ukha gamane, alo, nadādi, rasso. Apaccaye ukhā. Thala ṭhāne, i, thāli, īmhi thālī. Kena agginā lapatīti kolambo, assottaṃ, niggahītāgamo, battañca, ke aggimhi olambatīti vā kolambo. Labi avasaṃsane.

Tikaṃ maṇike. Mana ñāṇe, i, ṇattaṃ, maṇiyeva maṇikaṃ. Bhaṇa sadde, ṇvu, araṃ sīghaṃ jaro assa arañjaro.

457. Dvipādaṃ ghaṭe. Ghaṭa calane, a, nadādimhi ghaṭī, kuṭa koṭilye. Kena jalena lasati silissatīti kalaso, lisa silesane, a, issattaṃ, kalaso tīsu. Vara vāraṇasambhattīsu, ṇvu. Kalasasahacaraṇato vārakopi tīsu. ‘‘Kalaso tu tīsū’’tyamarakose [amara 19.31].

Bhuñjitabbanti bhuñjanaṃ, annādi, tassa patto bhājanaṃ suvaṇṇarajatādinimmitampi kaṃso nāma.

‘‘Kaṃso racchantare māne, tejasepi bhave tathā;

Pānapatte ca kaṃsye ca, sobhikkhāsu ca kittisū’’. –

Tyajayena vuttattā pānapattepi kaṃso. Kana dittigatikantīsu, so, kaṃso. Anitthī. Tikaṃ bhājanasāmaññe. Ama gatiyaṃ, atto, amattaṃ. Bhāja puthakammani, curādi, yu.

458. Dvayaṃ bhājanādīnamādhāre. Antaṃ samīpamādheyyassa upagacchatīti aṇḍupakaṃ, ntassaṇḍo, gassa ca ko. Cumba vadanasaṃyoge, aṭo, assu, sakatthe ko. Dvayaṃ sarāve, sarati vuḍḍhiṃ gacchatīti sarāvo, avo. Malla dhāraṇe. Ṇvu. Vaḍḍhamānakopyatra, vaḍḍhati vitthiṇṇī bhavatīti vaḍḍhamānako, sakatthe ko.

Dvayaṃ bhelabyañjanādighaṭṭanopayuttabhaṇḍe. Kaṭa gatiyaṃ, chu, dvittādi. Du gatiyaṃ, bo, nadādi, dabbī, rasse dabbi. Khajākāpi, khaja manthane, ako, khajākā thiyaṃ. Dvayaṃ dhaññādinilaye. Kusa silesane, ūlo. Kusa akkose, ṭho. Dvepi punnapuṃsake.

459. Dvayaṃ māsādisākamatte, tanukaraṇe, ṇvu. Ḍaṃsa khādane, ṇvu. Salopo, siggu, haritakampi. Haritā sakatthe ko. ‘‘Pulliṅgo sākamattasmiṃ, siggu sobhañjanepi ce’’ti [cintāmaṇiṭīkā 19.34] rabhaso. Dvayaṃ addake. Āddāyaṃ jātaṃ addakaṃ, rasso. Siṅgamiva veraṃ vapu yassa tameva siṅgiveraṃ.

Yadā sukkhaṃ, tadā mahosadhādhyaṃ, tikkharasattā mahantaṃ osadhaṃ. Suṇṭhī, nāgaraṃ, visaṃ, visabhesajjampi. Suṭhi sosane, i, suṇṭhi, īpaccaye suṇṭhī.

Dvayaṃ marīce. Mara pāṇacāge, co. Kula saṅkhyāne, ṇvu. ‘‘Marīcaṃ kolakaṃ kaṇhaṃ, usanaṃ dhammapattana’’ntyamarasīho.

460. Tipādaṃ kañjike. Suvīraraṭṭhe bhavaṃ sovīraṃ. Kena jalena añjiyamabhibyattaṃ assa kañjiyaṃ. Ārānaṃ bhūmyakkajānaṃ vāresu gahitena nārena jalena jātaṃ āranāḷaṃ, ‘‘āro kkhiti sute’kkaje, nāro taṇḍulanīresū’’ti hi vuttaṃ, rassa ḷo. Thusato jātamudakaṃ thusodakaṃ, thusodakato vā jātaṃ thusodakaṃ. Dhaññato vīhito jātaṃ ambilaṃ dhaññambilaṃ. Vātaṃ laṅkati hīnaṃ karotīti bilaṅko, vātassa bi, visesena laṅkatīti vā bilaṅko. Kummāso, abhisutaṃ, avantisomaṃ, kuñjalaṃ, kañjikaṃ, maṇḍo, jeṭṭhambu, khadikāpyatra.

Dvayaṃ lavaṇamatte. chedane, yu, ossā’navādese loṇaṃ.

461. Sāmuddādayo ete pañca lavaṇassa pabhedā visesā. Samuddabhūmiyamavaṭṭhitaṃ laddhaṃ loṇodakaṃ sukkhasantanaṃ sitaṃ yaṃ bhavati, taṃ sāmuddalavaṇaṃ. Akkhivaṃ, vasirampi. Vasu thambhe, iro. Sindhudese bhavo sindhavo, ṇo. Sitasivaṃ [sītasivaṃ (sakkate)], māṇimanthaṃ, sindhujampi. Sitaṃ dhavalaṃ, sivaṃ kalyāṇaṃ, kammadhārayasamāso. Sitasivanti vā bandhanaṃ. Maṇimantho pabbato, tatra bhavo, ṇo. Kāḷaloṇo nāma sovaccalavaṇānaṃ majjhe kāḷavaṇṇaṃ lavaṇaṃ [tīṇi madhuralavaṇassalavaṇabhedassa (amarakosa, mahesvaraṭīkā)], ‘‘tilakaṃ tatra mecake’’ti [madaṃ sandate pisodarādi (cintāmaṇiṭīkā 19.43) madaṃ mudaṃ vā sandate… visodarādi (byākhyāsudhāṭīkā)] vuttattā tilakampi. Ubbhidaṃ nāma romakalavaṇaṃ, sambharidese kira rumā nāma lavaṇākaro. Tatra paviṭṭhaṃ kaṭṭhampi acirena vilīya lavaṇaṃ bhavati, tabbhavaṃ romalavaṇaṃ. Vasukampi. Kaṭṭhādīnaṃ sayaṃ sabhāvavijahanakarattā bhindituṃ sakkotīti ubbhidaṃ, sakyatthe usaddo. Bilālaṃ nāma samuddatīrāsannadesabhavaṃ mattikaṃ pācayitvā nipphāditalavaṇaṃ. Samuddavelāsannadese jātaṃ bilālaṃ, essittaṃ, lo, atha vā ubbhidaṃ nāma yattha katthaci padese bhūmito uggataṃ lavaṇamattikaṃ pācayitvā nipphāditalavaṇaṃ. Bilālaṃ nāma lavaṇabhūmiṃ vidārayitvā nipphāditalavaṇaṃ. Vipubbo dala vidāraṇe. Dassa lo. Atha vā ubbhidaṃ nāma pākyaṃ lavaṇaṃ. Bilālaṃ nāma vaccagandhaṃ kāḷalavaṇaṃ.

462. Guḷādayo pañca ucchuno vikārā. Guḷa rakkhāyaṃ, guḷo pakkaraso. Phāṇa gatiyaṃ, to, phāṇitaṃ guḷato kiñci thaddhaṃ. Khaṇḍa manthe, khaṇḍo phāṇitatopi thaddho. Ucchuvisesassa rasapāke khaṇḍayogyasārabhūte yā guḷikākārā jāyate, sā macchaṇḍī khaṇḍasālūkaṃ. ‘‘Macchaṇḍī tu pupphaguḷā, thaddhapattantu phāṇita’’nti rabhaso, khaṇḍakakkaṃ phāṇitamiccaññe. Sara hiṃsāyaṃ, kharapaccayo, sakkharā, yā ‘‘sitā’’tipi vuccati, sinoti bandhati taṇhaṃ sitā. Sitasakkharetyatra tu sito dhavalattho, sakkharāpamāṇasaṇṭhānattā vā sakkharā. Ime ca guḷādayo yathākkamaṃ thaddhatarā. Ettha ca macchaṇḍī phāṇitā khaṇḍavikārāpi. Dvayaṃ guḷe. Rogādhikesu vināsakarattā visañca taṃ kaṇṭakañca.

463. Dvayaṃ bhaṭṭhadhaññe. Lāja bhassane, bhassanaṃ bhajjanaṃ, a. Na khataṃ akkhataṃ. ‘‘Tatiyā pakati lājesvakkhataṃ tīsva’hiṃsite’’ti ruddo.

Bhaṭṭhayave dhānāsaddo siyā, ‘‘bahumhi bhaṭṭhayave dhānā, thiyaṃ abhinavo’bbhide’’ti rabhaso. Dhā dhāraṇe, yu.

Dvayaṃ yavādicuṇṇe. Saca samavāye, saca secane vā, tu. Mantha viloḷane. Tikaṃ samaṃ. Pūretīti pūpo, po. Akārayutte apūpo, yathā ‘‘lābu, alābū’’ti. Taṇḍulādīnaṃ piṭṭhānaṃ vikāro piṭṭhako, saññāyaṃ ko.

464. Chakkaṃ sūde. Bhattaṃ, sūpañca karoti akāsi karissatīti bhattakāro, sūpakāro ca. Su paggharaṇe. Savati rasaṃ paggharāpetīti sūdo, do, dīghādi. Sūda paggharaṇe vā, a. Aḷāro nāma sūpādivikati, taṃ karotīti āḷāriko. Odanaṃ pacatīti odaniko. Rasaṃ karotīti rasako.

Dvayaṃ sūpe. Sukhatthāya pātabbattā sūpo, dīghādi. Visesato bhattaṃ añjati anto gacchati yena, taṃ byañjanaṃ, añja gatiyaṃ, yu.

465. Pañcakaṃ [tipādaṃ (ka.)] bhatte. Udi savanakledanesu, yu. kāro odanasaddassa napuṃsakattaṃ samuccinoti. Kura sadde, kara karaṇe vā, karoti balanti kuraṃ, assu, kira vikkhipane vā, kirati bubhukkhanti kuraṃ, issu, kara hiṃsāyaṃ vā, ku sadde vā, rapaccayo. Bhajati yena, bhuñjitabbanti vā bhattaṃ, bhaja sevāyaṃ, to. Bhakkhitabbāti bhikkhā, bhakkha adane, assi, bhikkha yācane vā, bhikkhā nārī. Ada bhakkhane, to. Bhidādittā annādeso, dalopo.

Catukkaṃ bhojane, asa bhakkhane, kamme yu. Hara haraṇe. Āharati balāyūnīti āhāro, ṇo. Bhujadhātumhā yu, bhojanaṃ. Ghasa adane, ṇo. Andhopyatra, adadhātumhā tapaccayassa andhādeso nipātanā.

Dvayaṃ yāguyaṃ. Tara plavanataraṇesu. Tarati plavati byāpībhavatīti taraṇaṃ, yu. Taralaṃ, taralāpi. pāpuṇe, gu, yu missane vā, gu, ussā. Uṇhikā, sāṇā, vilepī ca yāgunāmāni. pāke, yu, sāṇā.

466. Khajjādayo cattāro asanabhedā. Khāda bhakkhane, kamme to, bhujādi. Khajjaṃ maṃsādi. Bhojjaṃ annādi. Liha assādane, ṇyo, hassa yo. Leyyaṃ madhvādi. Pātabbanti peyyaṃ, pā pāne, ṇyo, āsse, peyyaṃ sūpādi.

Dvayaṃ bhattamaṇḍe. Su savane, visarujapadādito ṇa. Camu adane, āpubbattā pāne, kamme ṇo. Māsaropyatra, masi parimāṇe, aro. Dvayaṃ ālope. Lupa chedane, āpubbo sampiṇḍane, ku sadde. Kabi vaṇṇe vā, alo, ḷattaṃ, kena toyena balamassāti vā kabaḷo, pume, gāsopi.

467. Rasānaṃ sabbarasānaṃ aggamhi rase maṇḍasaddo, maṇḍa bhūsāyaṃ, ‘‘sabbarasagge maṇḍamanitthiya’’ntyamarasīho [amara 19.49]. Dvayaṃ bhuttato sese. Virūpo, kucchito vā ghāso vighāso. Bhuttato seso bhuttaseso, sova bhuttasesako, sakatthe ko.

Dvayaṃ vighāsāde. Vighāsaṃ adatīti, a, damu damane, ṇvu. Dvayaṃ pipāsāyaṃ. Pātuṃ icchā pipāsā, pā pāne, so, dvittādi. Tasa pipāsāyaṃ, yu.

468. Dvayaṃ bhuttumicchāyaṃ. Khuda bubhukkhāyaṃ, do. Ghasitumicchā jighacchā, ghasa adane, icchatthe cho, dvittādi. Maṃsassa raso paṭicchādanīyamuccate. Chanda icchāyaṃ. Paṭicchādetīti paṭicchādanīyaṃ, anīyo, chada saṃvaraṇe vā, maṃsena paṭicchādetabbattā paṭicchādanīyaṃ.

Dvayaṃ uggāre, deki saddossāhesu, uddhaṃ dekati gantumussahatīti udreko, ekassa dakārassa ro. Uddekopi. Gira niggiraṇe, issā, uggāro. Pādo tittiyaṃ. Suhito titto, tassa bhāvo sohiccaṃ. Tipi pīṇane,ti, bhujādi. Yupaccaye, issatte ca tappanaṃ.

469. Yathicchitantaṃ yathicchite. Kriyāvisesanatāya cete napuṃsake, kriyābyayānañhi satipyekatte tabbisesanāni napuṃsake bhavanti ekattepi, tathā hi kriyānamabyayānañca sattābhūtattā liṅgasaṅkhyāvisesopādānaṃ natthīti tabbisesanānampi sāmaññaliṅgā napuṃsakattaṃ, sāmaññasaṅkhyā cekattaṃ yuttanti, taṃ yathā – muduṃ pacanti, sāduṃ pacanti. Bahuvacanantepi kriyāsadde tabbisesanassekattameva kriyāvisesanānaṃ kammani dutiyā, sabbo hi dhātvattho karotyatthena byāpito, muduṃ pacanti muduṃ pacanaṃ kubbantītyattho, tena mudādīnañca tabbisesanānaṃ kammattaṃ. Añño panāha ‘‘sabbe dhātvatthā bhavatyatthānugatā, bhavatikriyā katvatthamanubhavantītyattho. ‘Pacati devadatto’ti devadattapayutto pāko bhavati, gacchati gamanaṃ bhavati, paṭhati pāṭho bhavatī’’ti, tammatena paṭhamā, mudupacanaṃ yathā bhavati, tathā pacatītyattho. Ramaṇīyaṃ pāto, vimalaṃ pāto, idamupakumbhaṃ. Kamu kantiyaṃ, kammani ṇo, kāmaṃ, nikāmañca. Isu icchāyaṃ, to, ‘‘sādisantapucche’’tyādinā antena saha tassa ṭṭho, iṭṭhaṃ. Paripubbo āpa pāpuṇane, to, bhujādi, rasso, gamo ca. ‘‘Sattyaṃ nivāraṇe tittiyaṃ, pariyattaṃ yathicchite’’ti [cintāmaṇiṭīkā 19.57] rabhaso. Icchitassa anatikkamo yathicchitaṃ, yathātthe abyayībhāvo. Pakāmaṃpyatra.

Dvipādaṃ vaṇijake. Kayavikkayehi jīvatīti, iko. Satthaṃ vāṇijjopajīvīnaṃ saṅghātaṃ vahati desantaraṃ pāpayatīti, kammādimhi ṇo. Satthavāho vaṇijanāyako, taṃyogā satthavāho, ṇo. Āpaṇo kayavikkayavohāro, taṃyogā āpaṇiko, ṇiko. Vaṇa sadde, ijo. Vedahako, negamo, paṇyājīvo, vaṇijopyatra.

470. Vikkayo nāma pubbameva attano dhanassa parassa dānaṃ. dabbavinimaye, tatra niyutto vikkayiko. Vikkiṇātīti vikketā, ritu. Kayo nāma parassa dhanaṃ gahetvā attano dhanassa dānaṃ. Kayena jīvatīti kayiko. Kinātīti, ṇvu.

Dvayaṃ dhanappayottari. Iṇe uttamo uttamaṇṇo, abhidhānā pubbanipāto, issattaṃ, dvittañca. Dhanaṃ vuḍḍhatthaṃ payojetīti dhaniko. Dvayaṃ dhanagāhake. Iṇe adhamo adhamaṇṇo. Iṇaṃ gaṇhātīti iṇāyiko, āyiko. Iṇaṃ āyati pavattetīti vā iṇāyako, ṇvu.

471-472. Dvayaṃ iṇe. Uddharīyate gayhateti uddhāro, upubbo dharati gahaṇe, ṇo. Eti vuḍḍhiṃ gacchatīti iṇaṃ, yu, ṇattaṃ. Pariyudañcanampi, parito udañjhate gayhateti, yu. Vuttanti kriyāpadaṃ. Yattakena dhanena lābho labbhate, tatra mūladhane mūlādidvayaṃ. Mūla patiṭṭhāyaṃ. Paṭhamameva ābhataṃ pābhataṃ.

Dvayaṃ paṭipāde. ‘‘Avassamassidaṃ kayitabba’’miti saccassākhyāpanaṃ, karaṇaṃ vā saccāpanaṃ, saccassa karañcittabharaṇamiccattho, saccasaddā dhāturūpā yu, majjhe apāgamo, saccassa vā āpuṇanaṃ saccāpanaṃ, apadhātumhā yu. ‘‘Saccāpanā saccākati’’riti tikaṇḍasese [thīkaṇḍe (?)] vopālito. Saccaṃ karoti, saccassa vā karaṇaṃ saccakāro. Saccaṃkāropi. ‘‘Klive saccāpanaṃ sacca-ṅkāro saccākatitthiya’’ntyamarakose [amara 19.82]. Dvayaṃ vikkanīyadabbe. Vikkinitabbanti vikkeyyaṃ, ṇyo. Paṇa byavahāre, ṇyo, dvepi tīsu.

Dvayaṃ nyāsassappane [nyāsampanne (ka.)]. Nyāsassa appanaṃ [sampannaṃ (ka.)] paṭidānaṃ. Patipubbo dadāti nyāsasampannattho, tathā paripubbo vattati. Paridānaṃpyatra.

Dvayaṃ nyāse. Asu khepane. Nyassate nikkhipīyateti, ṇo. Upanidhiyyateti upanidhi, i, upanidhi pume. ‘‘Pume upanidhinyāso’’ti [amara 19.81] amarakose.

473. Ekādayo aṭṭhārasapariyantā saṅkhyāsaddā saṅkhyeyye dabbe vattanti tīsu ca liṅgesu. Saṅkhyeyyekatte ca ‘‘eko brāhmaṇo, aṭṭhārasa brāhmaṇā’’ti samānādhikaraṇaṃ bhavati, na tu bhinnādhikaraṇaṃ ‘‘brāhmaṇānaṃ ekādasa ce’’ti. Tīsūtyanena ‘‘na kevalaṃ ekasaddova saliṅgo, atha kho aṭṭhārasapariyantāpī’’ti dasseti, tena katthaci tesaṃ aliṅgatāvacanaṃ liṅgavisesābhāvaṃ sandhāya vuttaṃ, na pana sāmaññaliṅgābhāvanti daṭṭhabbaṃ. Iminā nayena ‘‘atiliṅgaṃ dvivacanaṃ, tadākhyātanti vuccatī’’tyādīsupi daṭṭhabbaṃ, tena ‘‘puriso gacchati, itthī gacchati, cittaṃ gacchatī’’tyādīsu gacchatisaddassa taṃtaṃliṅgavisesavacanatā, ‘‘gacchatī’’tyādīsu sāmaññaliṅgavacanatā ca daṭṭhabbā. Vīsatyādayo saṅkhyāsaddā saṅkhyāne, saṅkhyeyye ca vattanti ‘‘vīsati gāvo, gavaṃ vīsatī’’ti. Ekatteti yadā panetā saṅkhyeyye ekattavisiṭṭhameva vaggattaṃ sabhāvato paṭipādayanti. Tadā bhinnasaṅkhyenāpi samānādhikaraṇe ekavacaneyeva sabbakālaṃ vattate ‘‘vīsati gāvo’’ti. Yadyekatte, kathaṃ? Dvevīsatiyo, tisso vīsatiyo, pañcasatāniccādayo payogā iccāha ‘‘vaggabhede bahuttepī’’ti. Vīsatyādīnaṃ vaggānaṃ bhede vattumicchite sati bahuttepi bahuvacanepi bhavanti. Amarakose pana ‘‘saṅkhyantarassatthe abhidheyyevīsatyādayo taṃsamānādhikaraṇato bahuvacanānipi bhavantī’’ti [amara 19.83-4] vuttaṃ, saṅkhyantaramiha vaggabhedo, tena dvinnampi vohāramattanānattaṃ, na atthanānattanti daṭṭhabbaṃ. Ānavuti navutisaddamabhibyāpetvā vīsatyādayo bhinnaliṅgenāpi samānādhikaraṇe nāriyaṃ itthiyaṃ, yathā vīsati kuṇḍāni. Vīsatyādayo vikatasamāhāradvandā. Liṅgassa lokāsayattā dvandekattanti napuṃsakattanti vīsatyādayo abyuppannā paramatena, kaccāyanamatena pana byuppannā.

474-476. Satādīni asaṅkhyeyyapariyantāni catuvīsati ṭhānāni gaṇanabhedāni. Tattha dasadasasaddehi nipphādito satasaddo, tathā satadasasaddehi sahassasaddo. Yuja yoge, niyutaṃ, ayutampi. Yu missane vā, to. Lakkha dassanaṅkesu, lakkhaṃ, satasahassampi. Kuṭa chedane, dasaguṇaṃ kuṭatīti koṭi. Upasaggena visesetvā eko gaṇanaviseso pakoṭīti vuccati, dvepi missetvā eko koṭipakoṭīti. Naha bandhane, to. Āgamassu. Vida lābhe, u, niggahītāgamo. Aba hiṃsāyaṃ, gatimhi ca, do, āgamassu. Ahi gatimhi, hapaccayo. Ava rakkhaṇe, vo. Aṭa gamane, ṭo. Sogandhikanti kamalavisesanāmena eko gaṇanaviseso vuccati, tathoppalādināmehi ekeko gaṇanaviseso. Katha vākyappabandhe, yu, saṅkhyātumasakkuṇeyyatāya asaṅkhyeyyaṃ.

Nanu saṅkhyātumasakkuṇeyyatte sati ekena bhavitabbaṃ, atha kathameko asaṅkhyeyyo, dve asaṅkhyeyyāniccādīni bhedāni vuttānīti? Nāyaṃ doso, tesaṃ kāladesādivasena bhinnānampi sambhavato. Etāsu saṅkhyāsu kamā kamena satādilakkhapariyantaṃ dasaguṇaṃ dasahi guṇitaṃ bhavati. Koṭyādikaṃ asaṅkhyeyyapariyantaṃ satalakkhaguṇaṃ satalakkhehi guṇitaṃ bhavati, tasmā ekā lekhā dvisuññasahitā sataṃ bhavati, tathā tisuññasahitā sahassaṃ, catusuññasahitā niyutaṃ, pañcasuññasahitā ekā lekhā lakkhaṃ bhavati, ekā pana lekhā sattasuññasahitā koṭi, tathā cuddasasuññasahitā pakoṭi, iminā nayena yāvāsaṅkhyeyyaṃ netabbaṃ, ayamekaccānamācariyānaṃ mati.

Atha vā satādayo asaṅkhyeyyapariyantā sabbepi dasaguṇitā kātabbā, ayaṃ kaccāyanassa mati, tena hi ‘‘yāva taduttari dasaguṇitañce’’ti suttamāha. Atha vā satādayo lakkhantā dasadasaguṇitā, tena ekā lekhā dvibindusahitā sataṃ bhavati, tathā catupañcādibindusahitā sahassādikaṃ bhavati, ekā lekhā pana dvādasabindusahitā koṭi, tathā ekūnavīsatibindusahitā pakoṭīti yāva asaṅkhyeyyā ekekasmiṃ satta satta bindūni katvā gaṇanā kātabbā, tasmā asaṅkhyeyyagaṇanavisese pañcacattālīsādhikāni satabindūni bhavanti, ayamamhākaṃ mati.

Amarakose [amara 19.84] pana ‘‘pantyā satasahassādi, kamā dasaguṇottara’’mityuttaṃ, tassattho – dasasaṅkhyā pantītyuccate, tato ārabbha dasaguṇottaraṃ satasahassādikaṃ kamā viññeyyaṃ, taṃ yathā – dasasaṅkhyāya dasaguṇottaraṃ sataṃ, satā dasaguṇottaraṃ sahassaṃ, sahassā dasaguṇottaraṃ ayutaṃ, ayutā dasaguṇottaraṃ lakkhaṃ, lakkhā dasaguṇottaraṃ payutaṃ, payutā dasaguṇottaraṃ koṭi, evaṃ koṭiyā abbudaṃ, abbudā padumaṃ, padumā khabbo, khabbā mahākatho, tatopi mahāpadumaṃ, tatopi saṅku, saṅkuto samuddo, tato antyaṃ, antyā majjhaṃ, majjhā paraddhaṃ, paraddhā amataṃ, amatā dasaguṇottaraṃ saṅkhyaṃ, saṅkhyañca vīsatimaṃ ṭhānaṃ, asaṅkhyeyyamito paranti. Sabbapārisadattā hi byākaraṇassa sabbesaṃpyatra vādā dassitā.

477-478. Sādhikena dvepādena ‘‘aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo, aḍḍhateyyo cā’’ti imaṃ vacanatthaṃ dasseti. Aḍḍhūpapadena saha catutthādisaddānaṃ aḍḍhuḍḍhādyādeso. Sādhikapādena ‘‘aḍḍhena dutiyo diyaḍḍho, divaḍḍho cā’’ti imaṃ vacanatthaṃ dasseti. Antaritassāpi aḍḍhenasaddassa idhānuvattanatā adhippetā abhidhānantarābhāvā, sabbatrevaṃ.

479-480. Mīyate paricchindīyate yena, taṃ mānaṃ. Tañca tulāpatthaṅgulivasā tidhā māniyadabbassa bhavati. Tula ummāne, curādi, tulā itthī. Pada gatiyaṃ, tho. Aṅga gamane, ulo, aṅgulaṃ, ‘‘aṅgulī’’tipi pāṭho, karasākhā.

Cattāro vīhayo sampiṇḍitā ekāva guñjā samagarukā, tathā dve guñjā ekova māsako samagarukoti sabbatra nayo netabbo. Dve māsakā akkho nāma, vibhīṭakoti vutto, akkhaphalasamānagarukattā vā akkho. Karisopyatra, kasa vilekhane, a, rimajjho, anitthī. Akkhānaṃ pañca dharaṇaṃ nāma, dharatidhātuyā yu. Akkhānamaṭṭhakaṃ suvaṇṇo nāma. Pañcadharaṇaṃ nikkhaṃ nāma. Te nikkhā pañca pādo nāma. So pādo catutthe bhāge vattatītyekaccānaṃ mati. Yathāvuttāyeva cattāro vīhayo guñjā nāma. Dve guñjā māsako nāma. Dve pañcamāsakā dasamāsakā akkho nāma. Akkhānaṃ aṭṭhakaṃ dharaṇaṃ nāma. Pañcadharaṇaṃ suvaṇṇo nāma. Te pañcasuvaṇṇā nikkhaṃ nāmātyamhākaṃ mati. Kana dittigatikantīsu, nipubbo, nassa kho, nikkho, suvaṇṇavikārepi. Yassa kassaci vatthuno catutthe bhāge pādo. Dasa dharaṇāni palaṃ nāma, pala pathe ca gatimhi.

481. Yassa kassaci vatthuno palasataṃ tulā. Tula ummāne, tulā nārī.

Gehānaṃ dārubandhāya, piṭhikāyaṃ tulā thiyaṃ;

Mānabhaṇḍe ca sādise, rāsipalasatesu ca.

tulā vīsati bhāro nāma. Bhara dhāraṇaposanesu, ṇo. ‘‘Bhāro tu dvisahassesu, palānamapi vivadhe’’tyajayo [byākhyāsudhāṭīkāyampi]. Vivadho bhārabhedo.

Rūpiyassa karisena kato saṃvohārapadattho kahāpaṇo nāma. Karisappamāṇena rūpiyena kato paṇo paṇiyo dabbabhedo kahāpaṇo. Risassa deso. Ahādese karisāpaṇo, ete dve rūpavikāro, aññatrūpacārā. Iti tulāmānaṃ vuttaṃ.

482. Patthamānaṃ dassetumāha ‘‘kuḍuvo’’ccādi. Eko pasato kuḍuvo nāma. Sara gatiyaṃ, to, ralopo, kaḍi bhede, vo, kaḍissa kuḍu, te kuḍuvā cattāro pattho. Catupatthā āḷhako, aha pūjāyaṃ, ṇvu, ḷattādi dasaṅgulaṃ, dvādasaṅgulaṃ vāsabbato mānampi āḷhako. Caturo āḷhakā doṇaṃ nāma, ‘‘caturāḷhaka’’ntipi pāṭho, du gamane, ṇo, duṇa gatiyaṃ, hiṃsāyañca vā, doṇaṃ. Vākārena doṇo.

483. Caturo doṇā mānikā, māna pūjāyaṃ, sakatthe ko, assi. Catumānikaṃ catassannaṃ mānikānaṃ samūho catumānikaṃ khārī nāma, khara vināse, ṇo, nadādi. Dasambaṇaṃ dasādhikasatadoṇamattaṃ kumbhoti ghaṭanāmena eko patthamānaviseso dassito, ‘‘ambaṇa’’ntipi pāṭho.

484. Patthamānavisesānaṃ labbhamānapariyāye dassetumāha ‘‘āḷhako’’ccādi. Tumba kampane, a. Dvayaṃ patthe. Patthasaddoyaṃ sāmaññabhedamānesu pavattati, idha pana visesamānavācako adhippeto. Nala ganthe, iṇa.

Dvayaṃ vāhe. Vahatīti vāho, vaha pāpuṇane, ṇo.

Ambaṇamānaṃ, pariyāyaṃ vā dassetumāha ‘‘ekādasa doṇe’’ccādi. Amba gamane, yu, amba sadde vā, iti patthamānaṃ vuttaṃ, aṅgulamānaṃ pana aṇvādyābhidhānāvasare bhūmivagge abhihitaṃ.

485. Catukkaṃ bhāge. Visa pavesane, dīghādi, koṭṭhaṃ vuccati sarīraṃ, tattha setīti koṭṭhāso. Āttaṃ. Ana pāṇane, ama gamane vā, so. Bhajīyate sevīyateti bhāgo. Ṇo. Vaṇṭakopyatra. Vaṭi vibhājane, ṇvu, ṇantā vā sakatthe ko.

Vibhavantaṃ dhane. Dhana dhaññe, a. Sassa attano ayaṃ so, sampi. Duiva dabbaṃ, sāramiccattho, ivatthe vo, vida lābhe, to. Sassa dhanassa pati sapati, tasmiṃ sādhu sāpateyyaṃ, ṇeyyo. Vasa nivāse, u. Ara gamane, tho. Rassa to. Vibhavanti pabhavantyanenāti vibhavo, a. Hiraññaṃ, kosopyatra.

486. Katākataṃ kañcanaṃ, rūpiyañca missitaṃ [militaṃ (ka.), militaṃ paccekañca (amara khīrasvādhīṭīkā)] kosādidvayavāccaṃ, tatra piṇḍīkataṃ ābharaṇīkataṃ, kammībhāvamāpāditaṃ vā kataṃ. Ākarotthaṃ ajātakammaṃ cuṇṇādirūpaṃ akataṃ, tadaññaṃ tehi kañcanarūpiyehi aññaṃ tejasaṃ dabbaṃ tambaṃ. Ādinā kaṃsarītisīsakādi, yañcātejasaṃ rājapaṭṭadāruvisādika’masāraṃ dabbaṃ, taṃ sabbaṃ kuppaṃ, gupa rakkhaṇe, guppateti, po, kattañca gassa.

Dvayaṃ kañcanaṃ rūpiyañcāhatamuṭṭhāpitahayavarāhapurisādi rūpaṃ nigghātikāya tāḷitaṃ dīnārādikaṃ rūpiyākhyaṃ. Assādirūpamassāhatamatthīti rūpiyaṃ. Rūpa āhatapasaṃsāsu, iyo.

487-488. Hiraññantaṃ suvaṇṇe. Sobhano vaṇṇo yassa suvaṇṇaṃ. Kana dittiyaṃ, ṇvu, jananaṃ jātaṃ, pakaṭṭhaṃ jātaṃ jātarūpaṃ, pakaṭṭhatthe rūpapaccayo [pasaṃsāyaṃ rūpapaccayo iti subhū (cintāmaṇiṭīkā) pasaṃsāyaṃ rūpaṃ (pāṇini 5.3.66)]. Jātaṃ rūpamassāti vā jātarūpaṃ. Iṇa gatiyaṃ, dittiyañca anekatthattā. Suṭṭhu dippate dittiyā yujjateti soṇṇaṃ, usso, ‘‘vā paro asarūpā’’ti ilopo, dvittaṃ. Kañca dittiyaṃ, yu. Satthu vaṇṇo viya vaṇṇo yassa. Cittamattānaṃ haratīti hari. I, kamu icchāyaṃ, bu. Carati ettha cittaṃ cāru, ṇu. Hi gatiyaṃ, mo. Haṭa dittiyaṃ, ṇvu. Tapanaṃ dāhamarahatīti tapaniyo, iyo. Hara haraṇe, añño, assi. cāge, gatiyaṃ vā, añño, hirādeso ca.

Cāmīkarādayo cattāro tabbhedā tassa suvaṇṇassa visesā. Cāmī nāma ekā pupphajāti, taṃkarattā cāmīkaro, atha vā cāmī nāma aggi. Camu adane, ṇī, takkarattā cāmīkaro. Satakumbhaṃ paddhakesaravaṇṇaṃ, tabbaṇṇasadisattā sātakumbhaṃ. Devarukkhabhūtāya mahājambuyā patiṭṭhitaṭṭhāne nadī jambunadī, tassaṃ patitehi mahāgajappamāṇānaṃ, kumbhappamāṇānaṃ vā phalānaṃ bījehi jātaṃ suvaṇṇaṃ jambunadaṃ, idaṃ pana suvaṇṇaṃ analappabhaṃ devālaṅkāramatulaṃ jāyate. Taṃ panānalamiti visesatthepi amarasīho suvaṇṇasāmaññeva paṭhati. Siṅgī nāma ekā macchajāti, tabbaṇṇatāya. Khaṇiyaṃ vā taṃsaṇṭhānasilākhaṇḍehi jātatāya siṅgī, amarakose pana cāmīkarādīnipi suvaṇṇasāmaññe paṭhati, siṅgī pana visese. Vuttañhi tattha ‘‘alaṅkārasuvaṇṇaṃ yaṃ, siṅgīkanakamiccaya’’nti [amara 19.96]. Tassattho – kaṭakakuṇḍalādino alaṅkārasuvaṇṇassa ‘‘siṅgī’’ti nāmanti. ‘‘Siṅgīmaṇḍanasoṇṇa’’nti ratanakoso. Suvaṇṇatāya siṅgī ‘‘kanaka’’mityuccate.

489. Pañcakaṃ rajate. Rūpayuttatāya rūpiyaṃ. Rañja rāge, ato. Sañja saṅge, jhu, ñalopo, sajjhu. Rūpayuttatāya rūpī, sañja saṅge, jho, ñalopo, sajjhaṃ, ‘‘rūpiyajjha’’ntipi pāṭho. Tadā iyajjhapaccayena siddhaṃ. Dubbaṇṇaṃ, khajjūraṃ, setampi.

Āhatasoṇṇarajate, rajate rūpiyaṃ mataṃ;

Rajate ca khaleklivaṃ, khajjūro pādapantare;

Setā ca bhatikāyaṃ tha, klivaṃ sajjhe site tisu.

Asmajātiyaṃ puppharāgādimhi, muttāvajirādimhi ca vasvādittayaṃ. Vasa nivāse, u. Ratiṃ tanotīti ratanaṃ, kammādimhi ṇo, tilopo. ‘‘Ratnaṃ sajātiseṭṭhepī’’tyamarakose [amara 23.126], tena gajaseṭṭho gajaratanaṃ, itthiseṭṭho itthiratananti. Manasaddato i, īpaccaye maṇī ca. Puppharāgādayo vakkhamānā tabbhidā tassa maṇino visesā. Bhāsanto rañjetīti puppharāgo, bhāsassa puppho.

490. Suvaṇṇādayo ime satta ratanānyāhu. Maṇi rattamaṇi.

491. Sattaratanānaṃ labbhamānapariyāye dassetumāha ‘‘lohitaṅgo’’ccādi. Lohitaṅgādittayaṃ rattamaṇiyaṃ. Lohitavaṇṇena aṅgīyateti lohitaṅgo, lohitaṃ aṅgaṃ sarīrametassa vā lohitaṅgo. Padumañcātra kokanadaṃ, tabbaṇṇasadiso maṇi padumarāgo. Soṇaratanaṃ, lohitakopyatra.

Dvayaṃ veḷuriye. Vaṃso tacasāro, tabbaṇṇo maṇi vaṃsavaṇṇo. Veḷu viya dissatīti veḷuriyo, ivatthe iyo, gamo ca. Dvayaṃ pavāḷe. Vala saṃvaraṇe, ṇo, ḷattaṃ, kārena pavāḷopi. Du gamane, du upatāpe vā, mo, dvittaṃ.

492. Dvayaṃ kabaramaṇimhi. Masāragirimhi jātaṃ masāragallaṃ, lo, rassa lo. Kabaro sabalo maṇi. Dvayaṃ muttāyaṃ. Muca mocane, tho, muttā eva muttikaṃ, sakatthe iko. Satthikā pakatito liṅgavacanānyativattanteti napuṃsakattaṃ. Ettha ca ratanapariyāyānaṃ uppaṭipāṭiyā kathanaṃ sattannaṃ ratanānaṃ uppattikkamapaṇītakkamādino abhāvadīpanatthaṃ.

Dvayaṃ pittale. gamane, ri. Rītipi. ‘‘Rīti pacāre sande ca, lohakiṭṭārakūṭesū’’ti ruddo. Ārasseva kūṭo, yassa. Dabbasaddopyatra. Dvayaṃ abbhake. Ama gamane, alo. Abbhaṃ ākāso, megho ca, taṃsaññakattā abbhakaṃ, saññāyaṃ ko. ‘‘Meghambarābhidhānañca, gori bījañca abbhaka’’nti hi vuttaṃ. Girijatu, silājatupyatra.

493. Tikaṃ lohe. chedane, ho. Aya gamane, manogaṇādi. Kāḷañca taṃ ayasañceti kāḷāyasaṃ. Satthakaṃ, tikkhaṇaṃ, piṇḍaṃ, ayasaṃ, asmasāropyatra. ‘‘Satthamāyudhalohesū’’ti anekattho. ‘‘Sāmuddalavaṇetikkhaṃ, visalohājimukkake’’ti rabhaso. Paṇḍa gamane, a. Asmassa sāro. ‘‘Kāḷāyasa’mayo lohaṃ, asmasārañca satthaka’’nti tvamaramālāyaṃ klīvakaṇḍaṃ.

Dvayaṃ capale. Pāra sāmatthiye, do, pārayati sakkoti sabbalohaṃ kañcanaṃ kātunti pārado. Rasa sadde, aggimhi pakkhitte rasatīti raso, madhurādīsu ca raso. Capalo, sūtopyatra.

‘‘Cañcalādimhi capalo’’.

‘‘Sārathimhi rase sūto, pasūte perite tisu’’;

‘‘Rasendo pārado vutto, pāratopi nigadyate’’ti. –

Tārapālo.

‘‘Pārado siddhadhātu ca, varabījañca sūtaka’’nti. –

Tikaṇḍaseso [tikaṇḍasesa 2.9.34].

Tikaṃ nāge. Tipu pīḷane, u. Tipusaddassa setepi pavattanato kāḷasaddena visesetvā kāḷatipūti vutto, tena tipusaddassadvinnampi vācakatādaṭṭhabbātyeke, taṃ ‘‘nāgo sīsakayogiṭṭha-vappāṇi tipu piccaṭa’’nti [amara 19.105] amarakose, ‘‘tipu sīsakaraṅgesū’’ti ca tikaṇḍasesa nānatthasaṅgahādīsu vuttattā na gahetabbaṃ, tena kāḷo ca tipu cāti dveyevatthābhidhānāni. Kāḷavaṇṇatāya kāḷo. Tipu yathāvuttatthova. Tapa santāpe vā, u, assittaṃ. saye, si bandhane vā, so. ‘‘Seṭṭhabhakaddujo nāgo, klivaṃ sīsakaraṅgesū’’ti rabhaso. ‘‘Yogiṭṭha’’mityekaṃ nāmaṃ sīsassa. ‘‘Vappo so sīsamattaka’’nti tvamaramālā.

‘‘Ārakūṭosī rīti ca, sīsakaṃ tipu vaddhakaṃ;

Nāgaṃ mahāmalañceva, yogiṭṭhaka’’nti. –

Byāḍi.

‘‘Sīsamattaṃ bahumalaṃ, yogiṭṭhaṃ piṭṭhapiccaṭā;

Suvaṇṇādisamāluka-mapi sindūrasambhava’’nti. –

Tantātantaraṃ.

Sete tu raṅgavaṅgā, te gatyatthā.

‘‘Raṅgaṃsurebhaṃ mudaṅgaṃ, kusumbhaṃ gāmyakuṅkuma’’nti. –

Tikaṇḍaseso [tikaṇḍasesa 2.9.34].

Dvayaṃ haritāle. Haritavaṇṇaṃ alaṃ haritālaṃ, byuppattimattametaṃ. Rūḷhīsaddo tvayaṃ. Pītiṃ netīti pītanaṃ. ‘‘Piñjaraṃ pītanaṃ tāla-mālañca haritālake’’tyamarasīho [amara 19.103] . Piñja vaṇṇe, aro. Ala bhūsane, alantyaneneti, ṇo, ‘‘haritālamalaṃ tāla-vaṇṇakaṃ naṭabhūsana’’nti tu mādhavo. ‘‘Haritāle tu kappūraṃ, godanto naṭasaññako’’ti tikaṇḍaseso [tikaṇḍasesa 2.9.35].

494. Dvayaṃ sindūre. Piṭṭhena nāgena jātaṃ piṭṭhaṃ. Cīnadesappavattaṃ piṭṭhaṃ cīnapiṭṭhanti pubbapade uttarapadalopo. Sanda savane, ūro, assi. ‘‘Sindūraṃ nāgasambhava’’ntyamarasīho [amara 19.105]. Vasantassavo, rattacuṇṇaṃ, rattavālukaṃpyatra. Dvayaṃ tūle. Tula nikase, a. Picu maddane, u. Picu tuloti samuditañcassa nāmaṃ. ‘‘Tūlo picu picutūlo, makkaṭisuttaṃ takkoṭī’’ti hi rabhaso.

Madhusaddena khuddajantu, khuddañcoccate. Khuddajantavo bhamarādayo. Tatra bhamarakataṃ khuddaṃ bhāmaraṃ, makkhikākataṃ makkhikaṃ, saraghañcoccate. Varaṭā kataṃ vāraṭaṃ. Puttikā kataṃ puttikanti sabbatraññatthe ṇo. Madhu unde, u. Khu sadde, do, khuda pipāsāyaṃ vā, do.

Dvayaṃ sitthe. Madhūhi khuddajantūhi ucchiṭṭhaṃ sajjitanti madhucchiṭṭhaṃ. Sajja visajjanāliṅgananimmānesu. Nimmānaṃ sampiṇḍīkaraṇaṃ, to, jatānaṃ ṭhādeso, sassa cho, dvittaṃ, ittañca. Sica paggharaṇe, tho. Sitthameva sitthakaṃ. Madanopyatra.

495. Tikaṃ gopāle. Gāvo pāleti, pāti cāti gopālo, gopo ca, kammani ṇo. Gāvo saṅkhyāyatīti gosaṅkhyo, saṃpubbo khyā gaṇane. Goduho, ābhiro, vallavopyatra. Dvayaṃ gomike. Gāvo assa santīti gomā, mantu. Ikapaccaye, game ca gomiko.

Dvipādaṃ balībadde. Usa dāhe, abho. Balaṃ vaddhayatīti balībaddo, nipātanā. Gacchatīti goṇo, yu, malopo, asso, ṇattaṃ. Gacchatīti go, gamu gamane, ro.

‘‘Sagge kare ca vajire, balībadde ca go pumā;

Thī sorabheyyinettambu-disāvacanabhūmisū’’ti. –

Ruddo. Vasa nivāse, abho. Vassatīti vuso, vassa secane, ṇo, assu, saṃyogalopo ca. Ukkho, bhaddo, anavāho, sorabheyyopyatra. Ukkha secane. Anaṃ sakaṭaṃ vahatīti anavāho, ṇo. Surabhi go, tassāpaccaṃ sorabheyyo, ṇeyyo.

496. So go vuddho jaraggavo nāma. Jaraṃ patto go jaraggavo, simhi ossa avo. Dvayaṃ misabālyayutte kiñciphuṭṭhatāruññe asampattabalībaddabhāve vacche. ‘‘Vaccho vuddho vacchataro’’ti nāmamālā. Damanāraho dammo, mo. Vasa nivāse, cho, vacchassāyeva gāviyā tanutthe nipātanā taro [pāṇini 5.3.91 suttaṃ passitabbaṃ]. Samāti ete dve tulyatthā.

Dvayaṃ dhuravāhe. Dhuraṃ vahati sīlenāti dhuravāhī, ṇī. Dhuraṃ vahitumarahatīti dhorayho, ṇo, vassa yo.

Gavaṃ gunnaṃ adhikato jano govindo, gavaṃ indo govindo, gavaṃ vindatīti vā govindo.

497. Vahatyanena vaho, a. Kuka ādāne, udo, ussattaṃ, dassa dho vā, kakudo, kakudho ca. Dvayaṃ siṅge. Visa pavesane, yu. saye, go, niggahītāgamo, rassattañca. Lohitavaṇṇatāya rohiṇī, tassa ṇo, nadādi.

498. Tikaṃ gāvīsāmaññe. Pumepi gāvī, tadā yossa ī. Siṅgayuttatāya siṅginī, taddhitantā inī. Dvayaṃ aputtikāyaṃ. Hanatismā itthiyaṃ a, hanatissa vadho, niggahītāgamo, dhassa jho ca, bandha bandhane vā, vañjhā. Vasa kantiyaṃ, a.

Navappasūtikā paccagghapasūtā go dhenu nāma, dhe pāne, nu. Dvayaṃ piyaputtāyaṃ. Vacchaṃ kāmayatīti vacchakāmā. Vacchaṃ lātīti vacchalā. Savacchakāyamapi dvayamidaṃ vadanti.

499. Dvayaṃ manthanakumbhikāyaṃ. ‘‘Gagga’’nti saddaṃrātīti gaggarī, nadādi. Manthati yassa manthanī. Mantha viloḷane, yu, nadādi, dvepi itthī. Yatrekasmiṃ bahupaggahayutte aneke bandhīyante, tatra sandānādidvayaṃ. Saṃpubbo dā dāne saṃyamanattho, karaṇe yu. dāne, mo, dāmaṃ.

Dvayaṃ govacce. Miha secane, lo. Gavaṃ mīḷho vacco gomīḷho. Goto nibbatto gomayo, dvepyanitthī. Dvayaṃ ghate. Sappa gamane, i, sappi napuṃsake. Ghara secane, to. Havipyatra.

500. Taṃdivasiyā dadhito, duddhā vā samubbhataṃ ghataṃ tappakati ca navanītaṃ. Navadadhyādīhi nītaṃ pavattaṃ nonītaṃ, vasso. Navanītampi. Dvayaṃ dadhisāre. Dadhino maṇḍaṃ sāro dadhimaṇḍaṃ. Masa parimāṇe, thu, sassa to, matthu napuṃsake.

Catukkaṃ khīre, khi khaye, īro. Duhyateti duddhaṃ, duha papūraṇe, to. pāne, pātabbanti payo, ṇyo, āssattaṃ. Thanato sambhūtaṃ thaññaṃ.

Dvayaṃ takke. Tīṇi kāni jalabhāgāni ettha santīti takkaṃ, issattaṃ, dvittañca. Matha viloḷane, to, ‘‘yathāgamamikāro’’ti ikārāgamo, aññatra pana –

‘‘Addhodakasamāyuttaṃ, udassitamudīritaṃ;

Takkaṃ tibhāgasaṃyuttaṃ, mathitanti gatodaka’’nti. –

Takkamathitā bhedenuttā, gatodakamiti nijjalaṃ.

‘‘Nijjalaṃ mathitaṃ siniddhaṃ, takkantu jalapādikaṃ;

Udassitaṃ jaladdhañca, sotakhyantu samodaka’’nti. –

Ratanamālā.

501. Khīrādayo pañca goto sañjātarasā. Khīraṃ navaṃ, dadhi khīrato jātaṃ. ‘‘Khīrajaṃ dadhimaṅgala’’nti hi ratanāmālā. Dhā dhāraṇe. I, dvittaṃ, nipātanā. Dadhito vā ghataṃ, nonītañca. Sabbaseso takkaṃ, khīratoyeva vā.

Chakkaṃ eḷake. Bādhiyamānopi na ravatīti urabbho. Ru sadde, bho. Meṇḍa kuṭilatthe, ko. Misati paddhate aññamaññaṃ meso. ‘‘Saṃhasane meso, paddhāya’masamunnatī’’ti nānatthasaṅgahe. Na raṇatīti uraṇo, raṇa sadde. Ava rakkhaṇe, i. Avi, ‘‘avayo selamesakkā’’tyamarasīho [amara 23.207]. ‘‘Ajī’’tipi pāṭho. Ila gatiyaṃ, ṇvu. Uṇṇāyupyatra, uṇṇāyogā uṇṇāyu, yu, luhu ubhe ulomasasaddā ca rabhasena vuttā.

502. Tikaṃ aje. Vasa nivāse. To, vasto, vattopi. Aññe tu ‘‘vasa gandhaadane’’ti curādimāhu, aja gamane, na jāyatīti vā ajo. Chindanto gacchatīti chagalako, cho chedane, gamu gamane, ṇo, massa lo, ossattaṃ, sakatthe ko, chakalakopi. Chāgopyatra. Dvayaṃ karabhe. Vasa kantimhi, to, vassottaṃ, usa dāhe vā, ottādi, oṭṭho, dantacchadepi. Kara karaṇe, abho. ‘‘Kharabho’’tyeke paṭhanti. Kamelako, mayo, mahāṅgopyatra.

Dvayaṃ gadrabhe. Gadatismā rabho, gadrabho. Khaṃ kaṇṭhavivaraṃ mahantamassatthīti kharo, ro. Cakkavā, bāleyyo, rāsabhopyatra. Cakkayogā, vantu. Balayuttattā bāleyyo. Rasa sadde, abho. Dvayaṃ aviyaṃ. Uraṇassa ayaṃ uraṇī. Avino esā avī. Ajāsaddo eko chāgiyaṃ. Aññe tu ‘‘uraṇī tu ajī ajā’’tipi pāṭhaṃ vatvā tiṇṇampi uraṇīpariyāyattaṃ vadanti, tesaṃ mate ajīajāsaddāpi uraṇīpariyāyā atthīti daṭṭhabbā. Atha vā tikaṃ ajiyaṃ. Uraṇasaddassāpi ajapariyāyassa sambhavato ‘‘uraṇī tu ajī ajā’’ti vuttaṃ, vakkhati hi anekatthavagge ‘‘ummāre eḷako aje’’ti [abhidhāna 1124 gāthā], uraṇapariyāyo hettha eḷako.

Vessavaggavaṇṇanā niṭṭhitā.

503. Tikaṃ sudde. Sada assādane, do, assu. Antavaṇṇo lāmakavaṇṇo. Vasa secane, vasetabbo asucitattā vasalo, alo. Yatra yatra vā muttaṃ karīsaṃ siñcatīti vasalo, alo, jaghaññajopyatra. Brahmuno jaghaññaṅge pāde jāto jaghaññajo.

Māgadhādayo sūtapariyantā vijātiyamātāpitikattā ubhayavaṇṇoppattiyā saṃkiṇṇajātiyo iccattho, bhinnajātisaṃsaggo eva hi saṅkaro. Suddena sambandhāya khattāya jāto putto māgadho. Thutikriyāvutti. Suddāya sambandhena khattiyena jāto uggo, uca samavāye, ṇo.

504. Brāhmaṇiyā sambandhena khattiyena jāto sūto, su abhibhave, to, dīghādi.

Suddāvessahi karaṇo-mbaṭṭho vessādvijātihi. Māhiṃso vessākhattajo, khattā khattāya suddajo.

Brāhmaṇīkhattajo sūto,

Tassaṃ vedehako vesse;

Rathakāro tu māhiṃsā,

Karaṇyaṃ yassa sambhavo;

Caṇḍālo nāma janito,

Brāhmaṇīvasalehi yo.

Tatra karaṇo lipilekhanavutti, ambaṭṭho vicikicchāvutti.

Dvayaṃ sippini. Karoti nimmināti citralepyādikanti kāru, ṇu. Sippamassatthīti sippiko. Sajātīnaṃ tesaṃ sippīnaṃ saṅghāto ‘‘seṇī’’tyuccate. Si sevāyaṃ, ṇi.

505. Tacchakādayo ime pañca kāravo sippino nāma siyuṃ. Vuttañca –

‘‘Tacchako tantavāyo ca, rajako ca nahāpito;

Pañcamo cammakāro ca, kāravo sippino matā’’ti.

506. Pañcakaṃ tacchake. Taccha tanukaraṇe. Tacchati tanuṃ karotīti tacchako, ṇvu, vaddhayati chindatīti vaddhakī, vaddha chedane, curādi, ‘‘chedane cāpi vaddhana’’nti ratanamālā, ṇvu. Sakatthe ī, vaddhakī, vaḍḍhakīpi. Palādyummānappakārena gaṇḍati chindatīti palagaṇḍo. Gaṇḍa chedanopalepanasannicayavadanekadesesu. Palagaṇḍo sudhājīvinyapi. Ṭhā gatinivattiyaṃ,ti, pakāravaṇṇāgamo. Ṭhātissa thopi. Rathaṃ karotīti, kammani ṇo, rathakāro, cammakārepi. Dvayaṃ suvaṇṇakāre. Nāḷiṃ dhamati mukhe vināsayitvā mukhavāyunā aggidīpanatthaṃ nāḷiṃ saddāpayatīti nāḷidhamo.

507. Athoparaṃ pukkusaṃyāvapādena nāmaṃ. Ve tantasantāne, tantaṃ vāyatīti, ṇo. Pesa peraṇapayatanagatīsu. Pesanaṃ peso, taṃ karotīti, ṇo. Kuvindopyatra, kucchitaṃ vindatīti kuvindo. Mālāsippayogā, mālāpanayogā vā māliko, iko.

Kuṃ lalayati icchatīti kulālo, lala icchāyaṃ, ṇo. Dvayaṃ sūcikammopajīvini. Sūcivānakammaṃ duvidhaṃ sūcanaṃ, tunnañcāti, tatra tunnavānakammena pavattinimittena tunnavāyo, sūcivānasippayogā sociko.

508. Cammaṃ karoti vikāramāpādayatīti, kammani ṇo. Pādukaropyatra. Kappa chedane, ṇvu. Naha soceyye, divādito nipātanā pakārāgamādi, na hāpetīti vā nahāpito, hā parihāne, ṇāpe paccayo, to, essittaṃ, saññāsaddattā nassapakati. Khurī, muṇḍī, divākittipyatra. Khuravā khurī, muṇḍavā muṇḍī, muṇḍo, muṇḍī, muṇḍakoti pasiddhi. Divā divase kitti byāpāro assa divākitti. ‘‘Caṇḍāle tu divākitti, nahāpito’’ti ruddo.

Rañjate suttaṃ rattamāpajjate yasmiṃ, sa raṅgo. Haritālamanosilādi, tamājīvatīti, kammani ṇo.

Puñjaṃ kasatīti pukkuso, nipātanā, atha vā ‘‘pu’’iti purisassa nāmaṃ, taṃ kuseti apanetīti pukkuso. Pupphaṃ vuccati karīsaṃ, kusumaṃ vā, taṃ chaḍḍetīti, ṇvu. Chaḍḍa apanayane.

509. Venādayo tayo samā tulyatthā. Veṇunā jīvatīti veno. Ṇassa nattaṃ. Veṇopi. Veṇuvettādīnaṃ vikati vilīvā, tehi vilīvaṃ karotīti vilīvakāro. Naḷopi veṇuvettādīnaṃyeva vikati, taṃ karotīti, kammani ṇo. Naḷehi vā vilīvaṃ karotīti naḷakāro.

Ito paraṃ soṇḍikaṃ yāva pādena nāmaṃ. Cunda chedane, sañcodane ca. Cunda nisāmane vā. Bhamu anavaṭṭhāne, taṃ karotīti bhamakāro. Kara karaṇe, māro, kammāro, kammani ṇvu. Lohakārako. Ākaroṭṭhitaṃ [āṭavoṭṭhitaṃ (ka.)] yo lohaṃ dhamitvā saṅkharoti, tatrāpi lohakārako.

510. Rajakassa dve kammāni celadhovanaṃ, rajanañca. Tatra celadhovano ninnejako, ṇvu, niji suddhiyaṃ, niji soceyyasocanesu vā. Vattharañjanā rajako. Ranja raṅge, ṇvu. Netīti nettiko. Sakatthe ko, nettiyaṃ udakanayena niyuttoti vā nettiko, nettiyā mātikāya netīti vā nettiko, iko. Udakaṃ hāretīti udahārako. Kalopo, ṇvu.

Vīṇāvādanasīlattā vīṇāvādi. Vīṇāvādanasippayogā veṇiko. Usumhi, usukāro vā vaḍḍhakī usuvaḍḍhakī, etena vaḍḍhakīsaddassa sabbesampi sippikānaṃ vācakatā dīpitā, tena suvaṇṇavaḍḍhakī, tantavaḍḍhakītyādayopi yojjā.

511. Veṇuṃ vaṃsaṃ dhamatīti veṇudhamo. Veṇuvādanasippayogā veṇaviko, ṇiko. Yo pāṇineva pāṇantare murajādisaddaṃ uṭṭhāpayati, so pāṇivādo. Pāṇiṃ hantīti pāṇigho. Pāṇiyopi. Pāṇivādanasippayogā pāṇiyo, yo.

Pūpena jīvatīti pūpiyo, pūpo paṇiyo vikkeyyo yassa. Pānāgāraṃ suṇḍā, taṭṭhattā surā soṇḍā, taṃ vikkiṇātīti soṇḍiko, ‘‘nenaniddiṭṭhamanicca’’nti [kātanta 1.2.18 naghaṭītaṃ aniccaṃ (paribhāsendusekhara 97)] paribhāsato vuddhi. Majjaṃ vikkiṇāti sīlena. Maṇḍahāropyatra, maṇḍaṃ surāsambandhamaggabhāgaṃ harati uddharatīti maṇḍahāro.

512. Dvayaṃ indacālakhye kapaṭe. Mayena asurena sure vañcayituṃ [calayituṃ (ka.)] payuttattā mayassa ayaṃ māyā, mayo eva sambaro, tassāyaṃ sambarī, ṇī, nadādi. Dvayaṃ māyākāre. Indajāle niyutto indajāliko. Pāṭihārakopi. Paṭiharati nayanamanenāti pāṭihārako, ṇvu.

513. Ariyāsāmaññaṃ orabbhikādīnaṃ catunnamatthe. Ye urabbhaṃ eḷakaṃ hantvā jīvantīti orabbhikā. Sūkare hantvā jīvanti sūkarikā, tathā magaṃ hantvā jīvanti māgavikā. Sakuṇe pakkhino hantvā jīvanti sākuṇikā, iti kamato bhavanti.

514. Dvayaṃ jālike. Vāgurā migabandhanajālaṃ, tāya caratīti vāguriko, vākarikopi. Vaka ādāne, aro, ā, vākarā, tāya caratīti vākariko, pubbapakkhe kassa go, assu ca, vāguriko. Dvayaṃ bhāravāhe. Bhāraṃ vahatīti, kammani ṇo. Bhāraṃ vahatīti bhāriko.

Tikaṃ vetanopajīvini kiṅkare. Vetanena jīvatīti vetaniko. Bhato vetanena kīto, so eva bhatako, saññāyaṃ vā ko. Bhatiṃ vetanaṃ bhuñjatīti vā bhatako, ko, issattaṃ. Kammaṃ karotīti kammakaro, kammakāropi.

Chakkaṃ dāse. Kiñci karotīti kiṅkaro, ‘‘ahamajja kiṃ karissāmī’’ti bhattu kattabbakiccayācanattā vā kiṅkaro. Dāsa dāhe. Dāsantetassāti dāso, a. Ciṭa pesanīye, pesīyate sāmināti ceṭo, ṇo, sakatthe ko, ceṭako. Pisa pesanīye, ṇo, sassa dvittaṃ. Bhara dhāraṇaposanesu, bharīyatīti bhacco, ‘‘riccā’’tiyogavibhāgena bharāditopi riccapaccayo, ‘‘ramhi ranto rādino’’ti ralopo ca, bhacco. Paricarati sāmīnanti paricāriko. Dāsero, dāseyyo, goppako, niyojjo, abhujissopyatra.

515. Te ca dāsā antojātādivasena catudhā siyuṃ. Antogehe dāsiyā kucchimhi jāto antojāto, dhanena kīto dhanaṃ datvā dāsabhāvaṃ gato dhanakkīto, sayameva dāsabyopagato bhayanivāraṇādyatthaṃ dāsabhāvamupagato ca karamarabhāvena ānīto karamarānīto ca, iccevaṃ te dāsā catudhā siyunti pakataṃ.

516. Dvayaṃ bhujisse. Bhuja pālanajjhohāresu, iso, dvittaṃ. Tikaṃ nīce. Nihīnaṃ cinotīti nīco, ṇo, rassassa dīghatā. Jama adane, mo. Nicchayena hāniṃ gacchatīti nihīnako, hā parihāne, i gatiyaṃ, yu, sakatthe ko.

‘‘Vivaṇṇo pāparo nīco, pākito ca puthujjano;

Nihīno’pasado jammo, khullako itaro ca so’’. –

Tyamarakose [amara 20.16]. Vigato vaṇṇo assamo yassa vivaṇṇo. ‘‘Assamo brahmacāriyādi, catukkepi maṭhepi ce’’ti nānatthasaṅgahe. Pāpaṃ rātīti pāparo. Pakatiyaṃ yathājātabhāve bhavo vijjamāno, na tu byāpāroti pākito, ṇo. Sajjanehi puthubhūto jano puthujjano. Apakaṭṭhaṃ sadati gacchatīti apasado. Khudaṃ lātīti khullo, dassa lo, khullo eva khullako. Itaṃ kampitaṃ rātīti itaro.

Dvayaṃ anālase. Kusītassa bhāvo kosajjaṃ, taṃ yassa natthīti nikkosajjo. Lasa kantiyaṃ, appaṃ lasatīti kilāsu, ṇu, na kilāsu akilāsu. Manda supane, a. Na lasati kīḷatīti alaso.

517. Catukkaṃ caṇḍāle. Saṃ sunakhaṃ pacatīti sapāko. Caṇḍa caṇḍikke, ālo. Mataṅgassa apaccaṃ mātaṅgo. Cu cavane, ṇvu, cavako. ‘‘Plavako’’tipi pāṭho, plava gatiyaṃ, ṇvu.

‘‘Caṇḍālaplavamātaṅgā, divākittijanaṅgamā;

Nisādasapacāante-vāsī caṇḍālapukkusā’’. –

Tyamarakose [amara 20.19-20].

Milakkhajātyādayo mahāraññanivāsino tabbhedā tassa caṇḍālassa visesā.

Gomaṃsabhakkhako yo tu,

Lokabāhyañca bhāsate;

Sabbācāravihīno’yaṃ,

Milakkhajāti vuccate [cintāmaṇiṭīkā 20.20].

Milakkha abyattasadde. Milakkhante abyattaṃ bhāsanteti milakkhā, tesaṃ jāti yoni milakkhajāti. Mayūrapiñchādiparidhāno kirāto, kira vikiraṇe, ato, kiratīti kirāto. Kiratopi. Pattaparidhāno savaro. Sava gatiyaṃ, aro. Ādipulindo, pula mahatthe, do, pulindo, sabhāsā byavahārī desantarabhāsānabhiñño, pulindo savarapariyāyoti keci.

518-519. Tikaṃ luddamatte, ayampi milakkhappakāro. Migamacchādīnaṃ nisādanato māraṇato nesādo. Ludha upaghāte, do, dhassa do, lū chedane vā, do, ubhayatrāpi sakatthe ko. Vijjhatīti byādho, rassassa dīghatā. Dvayaṃ migaludde. Mige hantīti migavo, vo. Mige vijjhatīti migabyadho.

Siloko sunakhe. Saramā sunī, tassāpaccaṃ sārameyyo, ṇeyyo. Sundaraṃ nakhametassa sunakho, sunassa vā pāṭipadikassa unakho, suna gatiyaṃ vā, kho, evaṃ sabbatra pāṭipadikavasena vā dhātuvasena vā rūpasiddhi veditabbā. Suna gatiyaṃ, sunassa vā uno. Soṇa vaṇṇagatīsu, suna gatiyaṃ vā, ṇo, ṇattaṃ, sunassa vā oṇo. Kuka ādāne, uro, kukkuro. Suna gatiyaṃ, ussa dese svāno, uvādese suvāno. Mige sarati hiṃsatīti sāḷūro, ūro, rassa ḷo. Dīghādimhi sūno. Ussātte sāno. Nalope ussātte sā, ayaṃ pume, koleyyo, migadaṃsako, bhasakopyatra, kule gehe bhavo koleyyo. Migaṃ daṃsatīti migadaṃsako. Bhasati bukkatīti bhasako, bhasa bhaṇane.

Bhesajjādiyogena, nissaggena vā ummattādibhāvamāpanno sunakho ‘‘aḷakko, atisuno’’ti ca vuccate. Ala nivāraṇe, kammani ṇvu, dvittaḷattāni, aḷakko. Alakkopi. Pakatiṃ atikkanto suno atisuno.

520. Sādibandhanaṃ sunakhādibandhanaṃ rajjādi gaddūlo nāma. Gadda sadde, ulo, dīgho. Dvayaṃ dīpake. Dīpa dittiyaṃ, ṇvu, ciṭa pesanīye, luddena ciṭyateti ceṭako, ṇo, sakatthe ko, ṇvupaccayena vā siddhaṃ.

Tikaṃ pāse. Bandha bandhane, kattari yu. Gantha ganthane, gantha koṭilye vā, nthassa ṇṭho. Pasa bādhanaphusanesu, kattari ṇo. Dvayaṃ vākarāyaṃ, yā sāṇatacādīhi migādīnaṃ bandhanatthaṃ katā. Vaka ādāne, aro, itthiyamato ā. Mige ganthati bandhatīti migaganthanī, ‘‘migabandhanī’’tipi pāṭho.

521. Dvayaṃ kumīne. Yatra macchā pavisanteva, na nissaranti, kucchitā veṇī assā kuveṇī, nadādi. Vajjhappattatāya kucchitā mīnā yasmiṃ kumīnaṃ, kamu padavikkhepe vā, ino, macchādhānīpyatra, macchā ādhīyante yassaṃ macchādhānī, yu, nadādi. Dvayaṃ jāle. Ānīyantenenāti ānayo, ṇo, īsse, e aya. Jale hitaṃ jālaṃ, ṇa.

Dvayaṃ vadhaṭṭhāne. Āgantvā hananti yasmiṃ āghātanaṃ, yu, hanassa ghāto. Vadhassa māraṇassa ṭhānaṃ vadhaṭṭhānaṃ. Dvayaṃ adhikoṭṭane. Sadā ākoṭṭanattā saha ūnenāti sūnā, suna gatiyaṃ vā, itthiyamati a, dīghādi. Kuṭa chedane, adhikoṭenti yasmiṃ adhikoṭṭanaṃ.

522. Dvipādaṃ core. Taṃ karotīti takkaro, theyyatthaṃ vā takkayatīti takkaro. Takka vitakke, aro. Musa theyye, kattari ṇvu. Cura theyye, ṇo, curā theyyasīlamasseti vā coro, ṇo. Thena coriye, curādi, a. Ekaṃ asahāyaṃ agāraṃ gehaṃ ekāgāraṃ, taṃ payojanaṃ yassa ekāgāriko, iko. Mosatthino hyekāgāraṃ payojanaṃ. Samāti tulyatthā. Dassupyatra. Daṃsa daṃsane, su, niggahītalopo.

Tikaṃ theyyakriyāyaṃ. Thenassa kammaṃ theyyaṃ, corassa kammaṃ corikā. Musanaṃ moso, bhāve ṇo. Ve tantasantāne, vemo, anitthī. Vāyanattho daṇḍako vāyanadaṇḍako, vāsaradaṇḍakopi.

523. Tikaṃ sutte. Suca gatiyaṃ, to. Tanu vitthāre, tu, tantu pume, tantapayojanattā tantaṃ. Lepyādikammani lepanādikriyāyaṃ potthasaddo vattati. Ādinā potthalikādilikhanakammaṃ gayhate, pusa snehasecanapūraṇesu, bhāve tho. Atha vā lepyādikammani kammakārakabhūte lepitabbādimhi potthasaddo, tadā kammani tho, potthaṃ.

Vatthadantakaṭṭhasiṅgādipotthalikāyaṃ pañcālikādidvayaṃ. Pañcaṅgāni yassā santi sajīvassevāti pañcālikā, iko. Majjhe lakārāgamo. Potthena vatthena alaṅkariyattā potthalikā. Ala bhūsane, ṇvu. ‘‘Caturo janā potthakamaggahesu’’nti ettha potthakasaddena vatthaṃ vuttaṃ, potthasaddoyeva hi sakatthe kapaccayena ‘‘potthako’’ti vutto. ‘‘Puttalikā’’tipi pāṭho, putto viya alaṅkarīyateti puttalikā, puttikāpyatra.

524. Yaṃ kūpato āvāṭato ambuno jalassa ubbāhanaṃ uddhāraṇaṃ bhave, taṃ ‘‘ugghāṭanaṃ, ghaṭīyanta’’miti coccate. Uddhaṃ ghaṭīyati udakanti ugghāṭanaṃ, yu. Ghaṭa cetāyaṃ, ghaṭīyeva uddhādhogamanavasena gamanato ghaṭīyantaṃ, yā gatipāpuṇanesu, anto, to vā.

Dvayaṃ mañjusāyaṃ, yā kaṭṭhehi karīyati. Mana ñāṇe, so, jumajjho [manissa jūka (ṇvādi 215) uṇādivuttiyaṃ 4.77 sutte ca passitabbaṃ], pela gatiyaṃ, pe pālane vā, lo, ḷattaṃ, peḷā, pala rakkhaṇe vā, kattari a, asse, peḷā. Tikaṃ pacchiyaṃ. Piṭa saṅghāte, ṇvu, piṭako, vuddhimhi peṭako. Pasa pālane, chi, pacchi, itthiyaṃ.

525. Dvayaṃ kāje. Vividhaṃ bhāramābhañjanti olambanti yassaṃ byābhaṅgī. Kajja byadhane, kattari ṇo, ekassa jassa lopo, kaca bandhane vā, adhikaraṇe ṇo, cassa jo, kājo, kācopi. Atra kāje avalambanaṃ vettādivikati sikkā nāma. Saka sattiyaṃ, kattari ko, upāntassi, sikkā, kājopi.

Dvayaṃ upāhane. Upanayhate bandhīyateti upāhano, vaṇṇavipariyayo, rassassa dīghatā, kārena upāhanaṃ. Pajjate yāya pādu, u, pādu itthī, ‘‘pannaddhī pādukā pāṇihitā padarathī’’tipi tikaṇḍaseso [tikaṇḍasesa 2.10.13] . Tabbhedā tassupāhanassa bhedā visesā pādukā nāma, pada gamane, ṇuko, pādukā, bahupaṭalā cammamayā kaṭṭhamayātyeke.

526. Tikaṃ cammarajjuyaṃ. Vara icchāyaṃ, vara saṃvaraṇe vā, chadādīhi tatraṇa. Varattā, varattaṃ, varatrā, varatrampi. Vaddha vaddhiyaṃ, sakatthe ko, vaddhikā. Nayhate bandhīyate yāya naddhī, naha bandhane, to, nadādi.

Dvayaṃ aggidīpane. Bhasa bhāsadittīsu, dibbate aggi yāya bhastā, to, traṇamhi bhastrā, nadādino ākatigaṇattā īpaccayābhāvo. Cammamayaṃ pasibbakaṃ cammapasibbakaṃ, cammapasibbakāpi.

Tejase suvaṇṇādike āvatyate yatra, sā soṇṇādyāvattanī mūsā nāma, musa theyye, a, mūsā, dīghādi. Kalādikaṃ yāva pādena nāmaṃ. Kuṭa chedane, karaṇasādhanaṃ, kūṭaṃ, dīghādi, kārena kūṭo. Ayaso, ayomayo vā ghano ayoghano.

527. Kammārānaṃ bhaṇḍaṃ kammārabhaṇḍaṃ. Saṅgamma ḍaṃsatīti saṇḍāso, ṇo, niggahītalopo, saṇḍāso, yenādittalohādi gayhate. Dvayaṃ adhobhāgaṭṭhe ayoghane. Muda saṃsagge, thi, muṭṭhi, itthī. Adhikaroti yassaṃ adhikaraṇī, yu, nadādi.

Tabbhastā tesaṃ kammārānaṃ bhastā aggidīpanī gaggarī nāma, yā ‘‘ukkā’’tipi vuccati, sā ca nārī, ‘‘gagga’’iti saddaṃ rātīti gaggarī, manthaniyampi. Dvayaṃ khuddakasatthe. Sasa hiṃsāyaṃ, tho. Piyampi phāletīti pipphalaṃ, phala vidāraṇe.

528. Dvayaṃ nikase. tanukaraṇe, yu, ṇattaṃ, nikasate parikkhyate suvaṇṇanti nikaso. Kasopi. Sūciyā nāsāvijjhanaṃ ārā, ara gamane, ā, ārā, cammakārānaṃ cammavedhanepi ārā, ‘‘tikaṃ sūciya’’nti keci.

Dvayaṃ kharapatte. Kharasamphassatāya kharo. ‘‘Ka’’iti kacati pāṭayati kakaco, anitthī, ‘‘kakacaṃ kharapattañce’’tyamaramālāyaṃ napuṃsakakaṇḍaṃ. Vacchāyanasatthe vuttā gītavajjādikā vijjā catusaṭṭhikriyā, tathā āliṅganacumbanādikā ca abbhantarā catusaṭṭhikriyā kalāsaddenoccate. Ādinā yaṃ tatra vuttaṃ kārukammaṃ, taṃ gayhate, taṃ sabbampi kalādikaṃ kammaṃ kriyā sippaṃ nāma, saye, po, sappa gamane vā, upāntassi, sippaṃ.

529-530. Patisadisaṃ yaṃ silādinā patirūpakaṃ karīyate, tatra paṭimādicatukkaṃ. māne, mānamatra sadisīkaraṇaṃ, kattari, karaṇe vā a, paṭimā, nārī. Vamu uggiraṇe, bo, ittaṃ, paṭibimbaṃ. Dhā dhāraṇe, i, paṭinidhi, dvīsu. Paṭimānaṃ, paṭiyātanā, paṭicchāyā, paṭikatipyatra.

Pajjaṃ sadise, tatra samādayo kevalā api tīsu, sadisatthe ca vattanti, sannikāso, pana ante tayo ca uttarapadībhūtā, taṃ yathā – tena samo’yaṃ [taṃsamo’yaṃ (?)], taṃsamamidaṃ, taṃsannikāso iccādi [amū nibhādayo uttarapadaṭṭhā eva sadisavacanā vāccaliṅgā siyuṃ yathā ‘‘pitunibho putto, mātunibhā kaññā, devanibhama- pacca’’miti, byākhyāsudhā 2.10.37]. Sama velambe, a. Patirūpakaṃ bhajatīti paṭibhāgo, ṇo, kāsa dittiyaṃ, a, sannikāso. Samānamiva naṃ dissatīti sarikkhako, samānassa so, dissa ri, sassa kkho, sakatthe ko, sarikkhako. Sama velambe, yu, samāno, saha mānenāti vā samāno. Samānaṃ katvā naṃ passatīti sadiso, samānassa so. Paricchedasadhammā tulyādhiṭṭhitāya sammito paricchinno tulyo, sammitatthe yo, apaccaye tulopi. Bhā dittiyaṃ, sannibho, nibho ca. Bhūta rūpādayopyatra, yathā pitubhūto, māturūpo.

Tikaṃ upamāne. Upamīyate yena opammaṃ, mana, upapubbo māne, yupaccaye upamānaṃ, itthiyamati a, upamā, upamānopameyyānaṃ sadhammattepyayaṃ, vuttañca ‘‘upamānopameyyānaṃ, sadhammattaṃ siyopamā’’ti [subodhālaṅkāra 176 gāthā]. ‘‘Yenopamīyate, yā copamīyate, tesvapi opammādittaya’’ntyamarasīho [byākhyāsudhā 2.10.36].

531. Catukkaṃ vetane. Bharati kammakare yāya, sā bhati,ti. Visa peraṇe, peraṇaṃ gamanādīsu niyojanaṃ, karaṇe ṇo, nibbeso, nivesopi. gamane, tano. Mūlena samitaṃ mūlyaṃ, mūla patiṭṭhāyaṃ vā, karaṇe yo.

‘‘Kammaññā tu vidhā bhaccā, bhatayo bhammavetanaṃ;

Bharaṇyaṃ bharaṇaṃ mūlyaṃ, nibbeso paṇamiccapī’’. –

Tyamarasīho [amara 20.38-9].

Dvayaṃ jūte. Ju gatijavanesu, to, dīghādi, jūtaṃ, juta dittiyaṃ vā, karaṇe a. Kitavassa jūtakārassa kammaṃ ketavaṃ, ṇo. Akkhavatī, paṇopyatra. Akkhā pāsakā upāyatthena assaṃ santīti, vantu, sabhāvato itthittaṃ. Paṇo aṭṭo, taṃyogā paṇo.

Pañcakaṃ jūtakāre. Dhāvantī atti dhutti, nipātanā, taṃyogā dhutto, ṇo, dhū kampane vā, to, rasso, dhutto, sabbakīḷādipasutepyayaṃ. Akkhesu dhutto akkhadhutto. Mariyādamatikkamma kīḷādipasuto hi ‘‘dhutto’’ti vuccati. Kitavaṃ assatthīti kitavo, nipātanā, kita nivāse vā, avo. Akkhehi jūtehi dibbatīti akkhadevī, ṇī.

532. Dvayaṃ pāṭibhoge, paṭibhuñjati pālayatīti pāṭibhogo, bhuja pālane, ṇo. Paṭibhavatīti paṭibhū. Dvayaṃ catuvīsatipāsake, yena jūtakārā dibbanti. Aka kuṭilāyaṃ gatiyaṃ, kho, akkho. Pasa bādhanaphusanesu, ṇvu. Devanopyatra. Dibbanti yena devano, divu kīḷāyaṃ, yu.

Sāraphalake aṭṭhāpadaṃ, pume, napuṃsake vā, aṭṭhapadānyassa aṭṭhāpadaṃ. Desantare hi caturaṅgasseva paṭṭikāyaṃ pāsakajūtampi vattate, saññāyaṃ aṭṭhasaddassa uttarapade rassassa dīghatā [pāṇini 6.3.125]. Aṭṭhapadampi. Paṭṭe ito cito ca saranti parivattantīti sārino, tesaṃ phalakaṃ sāriphalakaṃ, sakatthe ko.

Dvayaṃ abbhute, yena satādilābhajānivasena jūtakārādīnaṃ jayaparājayā honti. Paṇa byavahāre, a, paṇo, panopi. Abbha gamane, to, abhi sadde vā, to, asarūpadvittaṃ, abbhatopi.

533. Nānādabbakate madirābīje surābīje kiṇṇā, kiranti nānādabbāni missībhavantyassaṃ kiṇṇā, to. Madhvāsave madhukapupphakate majje madhu mataṃ, madhukapupphaṃ madhu, tappakatattā madhu, madhukatepi majje madhu madhvāsavā vuttā, mādhavako, mādhvikampi, advīsvidaṃ.

Surāntaṃ majje. Mada ummāde, karaṇe iro. Varuṇo nāma eko jano, teneva paṭhamaṃ diṭṭhattā varuṇato jāyatīti vāruṇī, ṇī, vara patthanāyaṃ vā, kamme yu, assu, nadādi. Majjante yena majjaṃ, vajādinā yo, dyassa jjo ca. Su abhisave, ro, su savane vā, surā. Halippiyā, hālā, gandhottamā, pasannā, irā, kādambarīpyatra. Halino balabhaddassa piyā ruccā halippiyā. Hala vilekhane, ṇo, hālā. I gamane, ro, irā. Paṭhama’mayaṃ gomantha pabbate kadambakoṭare bhavā kādambarī, tathā cāgamo ‘‘kadambakoṭare jātā, tena kādambarī matā’’ti [cintāmaṇiṭīkā 20.39].

Dvayaṃ tālādirasaje. Āsavanti mānapurisamadādayo yenāti āsavo. Madaṃ janetīti merayaṃ, ṇeyyo, asse, dassa ro ca. Sīdhupyatra. Majjavisesepi tayamidaṃ vadanti, vuttañca –

‘‘Sīdhuucchurase pakke, apakke āsavo bhave;

Merayaṃ dhātakīpuppha-guḷadhaññambiloṭṭhita’’nti [cintāmaṇiṭīkā 20.42 byākhyāsudhā 2.10.41].

534. Dvayaṃ pānapatte. Sara gatiyaṃ, ṇvu. Sara gatihiṃsācintāsu vā. Casa bhakkhane, ṇvu, dvayaṃpyanitthī. Sīdhumhi ca sarako.

Dvayaṃ pānamaṇḍale. Āpivanti saṃbhūya pivantyasmiṃ āpānaṃ, yu. Pānassa maṇḍalaṃ koṭṭhaṃ pānamaṇḍalaṃ.

535. Samattaliṅgāsaṅgahato asampuṇṇataṃ pariharati. Atra asmiṃ vagge ye yogikā saddāveṇikamāyākāracoraakkhadevippabhutayo pume bhūrippayogattā pacurappayogadassanato ekasmiṃ liṅge pume īritā kathitā, te taddhammattā taṃyogavasā ekakriyākārittā aññavuttiyaṃ tato aññatra itthādīsu vuttiyaṃ satyaṃ liṅgantarepi itthiliṅgādopi neyyā upanīyā, taṃ yathā – māyākārī itthī, māyākāramidaṃ kulamiccādi. Ye tvayogikā māgadhamālikakumbhakārādayo, te jātivacanattā suddādayo viya dvīsūti.

Suddavaggavaṇṇanā niṭṭhitā.

Catubbaṇṇavaggavaṇṇanā samattā.

5. Araññavaggavaṇṇanā

536. Sattakaṃ vane. Ara gamane, añño, araññaṃ. Kena jalena ananaṃ pāṇamanassa kānanaṃ, dā avakhaṇḍane, chedane vā. Adhikaraṇe ṇo, ‘‘ākārantānamāyo’’ti āyo. Daya dānagatihiṃ sādānesu vā, ṇo, gaha upādāne [gāhū viloḷane (?)], adhikaraṇe yu. Vapa bījanikkhepe, ino, assittaṃ. Vana sambhattisaddesu, kattari a, vanaṃ. Aṭā avayavo selā atreti aṭavi, i, īmhi aṭavī.

Mahāpadumalatāvanaṃ mahāraññaṃ, nadādi, ananto ca, araññānī.

537. Nagarato nātidūrasmiṃ ṭhāne santehi abhiropito tarusaṇḍo pūgapanasāditarusamūho atthi, so ‘‘upavana’’nti coccate, kittimavanametaṃ. Āramantyasminti ārāmo, ṇo. Upagataṃ, uparopitaṃ vā vanaṃ upavanaṃ.

538. Sabbasādhāraṇaṃ sabbalokehi sādhāraṇopabhogaṃ raññaṃ rājūnaṃ araññaṃ ‘‘upavanaṃ, uyyāna’’mityuccate, ullokentā yanti janā etasminti uyyānaṃ, yu. Ākīḷopyatra.

Tadeva rājopavanameva upakārikāsannihitaṃ, purasannihitaṃ vā antepurācitaṃ pamadavanākhyaṃ. Yatra antepurasahito eva rājā viharati, nāññajanappaveso. Pamadānaṃ itthīnaṃ vanaṃ pamadavanaṃ, rasso.

539-540. Sāntarāḷā panti, yathā – tarupanti, pāsādapanti, nirantarāḷā tu rājīti. Tatra pañcakaṃ pantiyaṃ. Pana byavahāre, thutimhi ca, panti. Vī gamane, thi, vīthi. Vala saṃvaraṇe, i, āvali. Ālipi, aladhātumhā i. Si sevāyaṃ, ṇi, seṇi. Pā rakkhaṇe, ḷi, pāḷi, sogatepi. Dve samā. Likha lekhane, a. Rāja dittiyaṃ, i.

Tipādaṃ rukkhamatte. Pādena mūlena pivatīti pādapo, ṇo. Viṭapayogā viṭapī. Rukkha varaṇe, a, ruha janane vā, kho, hassa ko. Na gacchatīti ago. Sala gamane, ṇo, sāravantatāya vā sāro, so eva sālo, aññatropacārā. Mahiyaṃ ruhatīti, a. Du gatiyaṃ, mo. Tara taraṇe, u. Kuto bhūmito jāyatīti kujo, aṅgārepi. Sākhāyogato sākhī.

Gamu gamane, ṇo, ‘‘gamissanto ccho vā sabbāsū’’ti ccho. Khuddo avuḍḍhippatto pādapo khuddapādapo. Ye rukkhā pupphaṃ vinā apupphakā phalanti, te assatthodumbarapanasādayo ‘‘vanappatī’’ti vuccanti, vanānaṃ pati vanappati. Pupphato jātaphalā pana ambakhajjūrādayo vānappatayo. Vanappatimhi bhavā vānappatayo.

541. Yo phalapākāvasāne marati, so kadalīdhaññādiko osadhi nāma bhave, oso dhīyate yassaṃ [oso gloso dittibbā dhīyate’tra byākhyāsudhā 2.4.6], sā osadhi, i. saddo osadhisaddassa itthiliṅgattadīpako.

Dvayaṃ utuppattepi phalahīne. Vana yācane, jho, vañjhā, vadhati phalanti vā vañjhā, vajādinā yo, jhassa jho, niggahītāgamo ca. Na vijjati phalametissāti aphalā, dve tīsu. Tikaṃ vattamānaphale rukkhādo. Phalayogā, ino, vantu, ī ca.

542. Catukkaṃ vikasite. Phulla vikasane, kattari to, sañjātatthe vā ito, phala visaraṇe vā, visaraṇaṃ vikāso, assu. Kaca bandhane, vipubbo vikasane, kattari a. Vikacate vidalati visiliṭṭhadalo bhavatīti vā vikaco, a, visaddo visilesajotako. Kasa gamane, to. Dalānaṃ aññamaññaṃ visilesato samudāyo ‘‘vikasito’’tyuccate. Phuṭopyatra. Phuṭa vikasane.

Pādo rukkhagge. ‘‘Na nā’ggaṃ sikharaṃ siro’’ti vopālitavacanato ‘‘siraso agga’’nti na chaṭṭhīsamāso. Siro vutto. Aja gamane, go, aggaṃ, seṭṭhe tīsu. saye, kharo, sikhā vā cūḷā, sā viya jāyatīti sikharo. Dvayaṃ sākhāyaṃ. Sākha byāpane, a. ‘‘Latā vallī samākhyātā, latā sākhā ca sākhina’’nti latā nānatthā. ādāne, to, rasso.

543. Chakkaṃ patte. Dalati vikasatīti dalaṃ, a. Lasa kantiyaṃ, pakārena lasatīti palāso, ṇo. Chada saṃvaraṇe, chādīyate yena chadanaṃ, yu. Pūrayatīti paṇṇaṃ, nipātanā, pata adhogamane vā, patatyacirena paṇṇaṃ, pattañca, to, pume. Saññāyaṃ ṇamhi chado.

Dvayaṃ pattādisaṅghātavati sākhāya pabbe. Palla gamane, avo. Kisa gamane, yo, gamo majjhe. Dvayaṃ aṅkure. Navo eva ubbhito uggato navubbhinno. Aṅka lakkhaṇe, uro.

544. Pakkaṃ yāva pādena nāmaṃ. Vikāso mukhapabuddhakalikāyaṃ makuḷādidvayaṃ. Muca mocane, ulo, ussattaṃ, cassa ko, makuḷaṃ, makuḷo vā. Kuṭa chedane, malo, assu, kuṭumalo, kutumalopi. Pupphassa ca phalassa ca pakatibhūte jālapatte khārakādidvayaṃ. Khura vināse. Ṇvu. Jala dhaññe, sakatthe ko. Jālakaṃ napuṃsake. Dvayaṃ jālakato pavuddhe pupphe, phale ca. Kala saṅkhyāne, ṇvu, kura sadde, ṇvu.

Pupphādibandhanaṃ pupphaphalānaṃ bandhanaṃ vaṇṭaṃ nāma. Bandhīyate yena vaṇṭaṃ, vajādi.

545. Tikaṃ pupphe. Pasu pāṇigabbhavimocane, ṇo. Khapaṇakabhāsāya rukkhopi pāṇi, vuddhādi, pasavo. Kusa akkose, umo, kasa gamane vā, kāsa dittiyaṃ vā, umo, rasso. Puppha vikasane, pupphatīti, a. Pupphajo rajo pupphadhūlī parāgo nāma, ranja raṅge, ṇo.

Madhurapuppharaso makarando nāmāti mataṃ. Makkhikā ramanti yasmiṃ makarando, vajādi. Dvayaṃ kalikābhi ākiṇṇe pariṇāyavati. Thu abhitthave, ṇvu, thavako. Gudha parivedhane, ṇvu, dhassa cho, gocchako.

546-547. Āme apakke phale salāṭu utto, salāṭa bālyaparibhāsanesu, u, vijjamānabālyatāya salāṭu. Pakkantu phalaṃ nippariyāyena ‘‘phala’’mityuccate, tena ‘‘āmasmiṃ phalavohāro rūḷhiyā pavattatī’’ti ñātabbo, phala nipphattiyaṃ, nipphatti cātra supakkattaṃ, sukkhe tu phale vāno. Tatra salāṭu vānā tīsu, yathā salāṭu jambū, salāṭavo māsā, salāṭūni kumbhaṇḍāni, vānā harīṭakī, vāno muggo, vānamambaṃ.

Campakādi campakaṃ karavīraṃ kadambakaṃ asokaṃ kaṇṇikāraṃ campakādīnaṃ pupphaṃ vikāro, avayavo ceti aññatthe ṇo na bhavati, tadantato pupphassuppatitato, evaṃ campakādīni kusumanāmāni napuṃsake vattanti, ambādi dāḷimaṃ nāraṅgaṃ āmalakaṃ kuvalaṃ badaranti pakatyantarameva phale vattate, āmalakiyā kuvaliyā badariyā phalaṃ vikāro, avayavo ceti aññatthe taddhitopi noppajjate, tadantato phalassuppatitato, evaṃ ambādīni phalanāmāni napuṃsake vattanti. Mallikādayo kusumepi vattamānā saliṅgā pakatiliṅgāabhedopacārena pavattiyā, yathā – mallikā jāti, vanamallikā iccādi. Vīhayopyabhedopacārena phalepi saliṅgā, yathā māsassa phalaṃ māso, muggassa phalaṃ muggo, evaṃ yavo, tilo, atasī, kaṅgu, dhaññaṃ.

Tikaṃ jambuyā phale. Tatra yadā lokato phale vutti, tadā jambusaddo pakatyantarameva phale vattate, yadā na phalavutti, tadā vikāre avayave vāno, jama adane, bū, jambū, pakatyantarāphale vutti. Jambuyā phalaṃ jambuvaṃ. Jambu ca. Lokato eva phalepi vattamānā harīṭakyādayo sabhāvato itthiyaṃ bhavanti [amara 14.18-20]. Harīṭakiyā phalaṃ harīṭakī, evaṃ kosātakī, sallakī, dakkhā, kaṇḍakārikā, sephālikā iccādi, pubbe viya vikārāvayavatthesu paccayābhāvo, assatthādikaṃ chakkameva taddhitantaṃ assatthādīnaṃ phale vattamānānaṃ napuṃsakaṃ siyā rūpabhedo, yathā – assatthassa phalaṃ assatthaṃ, veṇuno phalaṃ veṇavaṃ, pilakkhassa phalaṃ pilakkhaṃ, nigrodhassa phalaṃ nigrodhaṃ, iṅgudiyā phalaṃ iṅgudaṃ, brahatiyā phalaṃ brāhataṃ, vidārī aṃsumatī gambhariyādayo mūle, pupphepi saliṅgā [amara 14.18-20]. Pāṭalāsaddo pana abhedavatticchāyaṃ mūle pupphepi vattamāno sabhāvato itthiliṅgo, bhedavatticchāyaṃ vikāre avayave vā ṇamhi pāṭalaṃ [amara 14.18-20]. Dvayaṃ sākhāpallavādisamudāyalakkhaṇe ābhoge, viṭa vedhane, viṭa akkose vā, apo, passa bhatte viṭabhī, nadādi.

548. Mūlamārabbha mūlato paṭṭhāya sākhanto sākhāvadhi tarussa bhāgo khandho nāma, yo ‘‘pakaṇḍo’’tipi vuccati, khanu avadāraṇe, dho, khandho, khāda bhakkhane vā, ko, ‘‘khādāmagamānaṃ khandhandhagandhā’’ti khandhādeso, kalopo.

Rukkhacchidde rukkhādīnaṃ vivare koṭaro. Kuṭa chedane, aro, koṭaro, nikkuhopi. Dve samā. Kāsa dittiyaṃ, kāsate agginā dippateti kaṭṭhaṃ, to, tassa ṭṭho, rasso ca, kasa gamane vā, to, kaṭṭhaṃ. Dara vidāraṇe, ṇu.

549. Tikaṃ mūle. Vu saṃvaraṇe, do, niggahītāgamo, budha gamane vā, a, dhassa do. Mūla patiṭṭhāyaṃ, ṇo, pādasaddena tappariyāyā caraṇatthā sabbe saṅgahitā, pādasadisattā pādo, dvayaṃ chinnassa tarukkhandhassa bhūmiṭṭhabhāge. Saṅka saṅkāyaṃ, u, saka sattiyaṃ vā, niggahītāgamo. Khanu avadāraṇe, ṇu, khāṇu. Dhuvopi, dhuvati thirāyateti dhuvo, dhu gatitheriyesu, a, uvādeso.

Dvayaṃ vidāriyādīnaṃ kande. Kuyaṃ pathaviyaṃ ruhatīti kuruhāṭaṃ, aṭo, kanda avhāne, rodane ca, ‘‘karahāṭo’mbujakande, puppharukkhabhītesu ce’’ti nānatthasaṅgahe. Dvayaṃ halādīnaṃ kalīre. Kala saṅkhyāne, īro. Masa āmasane, thako, matthake sīse vā jāto matthako.

550. Dve samā. Abhinavaniggatā āyatā sakusumā, kusumasuññā ca mañjarī, vallarī tu tadaññāpi, yathā tālavallarī, vala, valla saṃvaraṇe, aro, nadādi. Muñjayogato mañjarī, ro, nadādi, ussattañca, dvepi nārī. Dvayaṃ latāyaṃ. Valla saṃvaraṇe, nadādi. Latā vuttā, ‘‘latā patāninī vallī matakīthā’’ti halāyudho.

Akkhandho appakkhaṇḍo, bahupattatacadaṇḍikādi. Yo vā tanupakaṇḍo vaṃsanaḷādi, so ‘‘thambo, gumbo’’ti coccate, thaka saṃvaraṇe, bo, kassa mo. Gupa rakkhaṇe, bo, passa mo. Patāno sākhāpattacayo, tena yuttā gorakkhā tambūli dhivusajīmūta gaḷojhādikā latā, sā vīru nāma, vividhehi ruhatīti katvā, kvi, vīru, dīghādi, gumbinīpi.

551. Pajje pādena nāmaṃ. Yatra dvayaṃ ‘‘bodhirukkho’’ti saññite buddhassa bhagavato sabbaññutaññāṇappaṭilābhaṭṭhānabhūte dumarāje, aññatra tūpacārā. Assaṃ sabbaññutaññāṇaṃ tiṭṭhati etthāti assattho, ṭhassa tho, dvittaṃ, māravijayasabbaññutaññāṇappaṭilābhādikehi bhagavantaṃ assāsetīti vā assattho, āpubbo sāsa anusiṭṭhiyaṃ, tosane ca vattati, to, rasso. Sabbaññutaññāṇaṃ bujjhati etthāti bodhi, budha avagamane, i, bodhi, dvīsu. Caladalo, pippalo, kuñjarāsanopi. Dvayaṃ bahupāde. Adhobhāgaṃ rundhatīti nigrodho, usso, gamo ca. Vaṭa vedhane, vaṭatīti, a.

Dvayaṃ kabiṭṭhe. Kavimhi vānare tiṭṭhatīti kabiṭṭho [pāyena kapayo tiṭṭhanti atra kapittho (cintāmaṇiṭīkā 14.21)] ‘‘vānare paṇḍite kavī’’ti vopālito, tathā kapittho, to, ṭhassa tho ca. Dadhittho, ambilaphalopi. Dvayaṃ udumbare. Yaññakammānamaṅgo ekaṅgattā yaññaṅgo, dubbī hiṃsāyaṃ, aro, niggahītāgamo, ekassa bassa lopo ca. Jantuphalo hemaduddhopi.

552. Dvayaṃ koviḷāre.

‘‘Sukapadāccharo campo,

Koviḷāro tu kañcano;

Pubbo sito paro ratto,

Yugapattā ubhopite’’ti [cintāmaṇiṭīkā 14.22].

Hi ratanakoso, kañjanālakopyatra. Yugaṃ yamakaṃ pattamassa.

Tipādaṃ uddāle. Vātaṃ uddālatīti uddālo. Siṅgārādīnaṃ saññāvasena rukkhānaṃ rājā rājarukkho, vātarogahanane rājabhūto rukkho vā rājarukkho. Katā mālā assa pupphehīti katamālo, siṅgārappakāso. Indati paramissariyaṃ karoti vātahananeti indīvaro, īvaro, indiyā sakkassa bhariyāya icchitabbattā vā indīvaro. Caturaṅgulo, ārevato, suvaṇṇakopi.

553. Dvayaṃ jambhīre, yassa phalamambilaṃ hoti. Ambilattā dantassa saṭho dantasaṭho. Saṭha ketavahiṃsāsaṃkilesesu, a. Jamu adane, īro, bhanto ca, jambha gattavināme vā, jambho, jambhalo, jambīropi. Dvayaṃ varaṇe. Vara icchāyaṃ, yu. Kala saṅkhyāne, iro, nadādi, rassanto. Varuṇo, tittasākopi.

Dvayaṃ phalahare. ‘‘Ko ayaṃ, suko’’ti vimatuppattikarapattakusumatāya kiṃsuko. Pāri samuddo, tatra bhaddo pāribhaddo, so eva pāḷibhaddo, koviḷāro, taṃsaṇṭhānapattakusumatāya pāḷibhaddo. Dvayaṃ vidule, yo abbhasamaye pupphati. Vaja gamane, ulo. pajane, aso, tonto ca, vipubbo ata sātaccagamane vā, aso. Vānīropi.

554. Dvayaṃ pītane, yassa pattaphalāni ambilāni, pūgaphalappamāṇañca phalaṃ, sallakīrukkhasaṇṭhāno ca, so rukkho. Amba sadde, aṭo, sakatthe ko. tappanakantīsu, tano, pītiṃ vā tanotīti pītano, sakatthe ko. Dvayaṃ guḷapupphe. Mana ñāṇe, ko, madhvādeso ca. Madhunāmo dumo madhuddumo. Dvayaṃ ‘‘lambū’’ti khyāte. Guḷo viya sātena phalamassa guḷaphalo. Pīla patitthambhe, u. Dvayaṃ tikkhagandhe. Sobhaṃ janetīti sobhañjano, sobhaṃ visañjanametena hetubhūtenāti vā sobhañjano. Vuttañca –

‘‘Sirīsapupphassa rasena bhāvitaṃ,

Sahassavāraṃ marīcaṃ sitavhayaṃ;

Etena samanti visāhi sambhavā,

Katañjanasnehanapādanatthuto’’ti.

Si sevāyaṃ, viddhavināsanatthaṃ sevīteti siggu, gu, thī. Cittahārī, pabhañjano, viddhavināsanopi.

555. Dvayaṃ visālatace, yo sarade pupphati pupphaṃ. Sattapaṇṇānyassa sattapaṇṇī pume. Chattamiva paṇṇamassa chattapaṇṇo. Visamacchadopi, sattapaṇṇattā visamacchado. Dvayaṃ rathaddume. Rathaṃ tanoti yena tiniso, iso. Atipamuccati dāhapittamaneneti atimuttako. Cittakipi.

Dvayaṃ vātapothe, paṃ vātaṃ lunātīti palāso, aso. ‘‘Patte palāsaṃ so rukkhe, pītaharitakiṃ suke’’ti hi ruddo. Vātapothopi, vātassa potho vātapotho, putha hiṃsāyaṃ.

Dvayaṃ ‘‘putīti’’ khyāte. Hatajantupamohasaṅkhātāriphalatāya ariṭṭho, nipātanā hantissa ṭṭho, taṃrogārivantajanehi icchitabbaphalattā vā ariṭṭho, isu icchāyaṃ. Phaṇa gatiyaṃ, ilo, asse.

556. Tikaṃ siriphale. Mala dhāraṇe, ūro. Bila bhedane, ṇuvo, beluvo. Lapaccaye billo. Saṇḍilyo, selusopi. ‘‘Munippabhede mālūre, saṇḍilyo pādapantare, naṭe bille ca seluso’’ti [cintāmaṇiṭīkā 14.32] rabhaso.

Dvayaṃ tuṅge. Pumanāmo nāgo rukkho punnāgo. ‘‘Punnāge puriso tuṅgo, kesaro devavallabho’’ti [amara 14.25] hyamarasīho, dīgho, ‘‘pumassa liṅgādīsu samāsesū’’ti akāralopo ca. Atisayapupphakesaravantatāya kesaro, kisa tanukaraṇe vā, aro, pupphakesayuttatāya vā kesaro, ro.

Dvayaṃ loddamatte. Sala gamanattho, avo. Rattakaphapittasote lunātīti loddo, ddo. Tiriṭo, sāvaropi. ‘‘Sāvaro aparādhe ca, lodde pāpe ca kathyate’’ [cintāmaṇiṭīkā 14.33] tyajayo. Dvayaṃ dhanupaṭṭe phalini. pāne, alo, īssa iyādeso. Sannakā tāpasā, tesaṃ du dumo sannakaddu, ‘‘sannakaddu cāpapaṭā, varaṇo tāpasappiyo’’ti [cintāmaṇiṭīkā 14.35] hi kosantare.

557. Dvayaṃ ‘‘mhanakū’’iti khyāte. Likuco nāma ḍahurukkho, tagguṇattā likocako, saññāyaṃ ko. Aṅka lakkhaṇe, olo, aṅkolo. Dvayaṃ kumbhe. Rogaharaṇe garunopi vejjassa garu guggulu, nipātanā. Kusa chedane, ṇvu. Kumbho, puropi.

‘‘Rāsibhede gajamuddhaṃse,

Kumbhakaṇṇasuke ghaṭe;

Kāmuke vāranāriyañca,

Kumbho klīvantu vaggulumhī’’ti [cintāmaṇiṭīkā 14.34].

Rabhaso. Pura aggagamane, ṇo, puro.

Dvayaṃ ambe. Ama gatiyaṃ, bo, amba sadde vā, a. Cuti āsecane, rakkhaṇe ca, a, cu cavane vā, to, dīghādi. Rasālopi, rasaṃ lātīti rasālo, dīgho. Eso ambo sugandhavā atisayagandhayutto samāno ‘‘saho, sahakāro’’ti coccate. Saha sattiyaṃ, sugandhaṃ kattuṃ sahatīti saho, a. Sahanaṃ saho, taṃ karotīti sahakāro, hā vā pamudā, tāya saha vattatīti saho, sahaṃ samudaṃ karotīti sahakāro.

558. Dvayaṃ setambe. Puṇḍa puṇḍane. Puṇḍa khaṇḍanetyeke, ṇvu, assī, arāgamo ca. Setavaṇṇo ambo setambo. Dvayaṃ bahuvārake, yassa phalāni atipicchilāni. Si bandhane, lu, sala gamanattho vā, u, asse. Picchilattā bahūni vārīni yasmiṃ bahuvārako, saññāyaṃ ko. Sīto, uddālo, kaphalopi.

Dvayaṃ kāsmariyaṃ. Sirimantāni paṇṇāni yassā sepaṇṇī, nadādi, sirīsaddassa se. Kasmīradesajattā kāsmarī, kāsa dittiyaṃ vā, maro, nadādi. Madhupaṇṇī, bhaddapaṇṇīpi. Dvayaṃ sakaṇṭakambilaphalarukkhe. Sakaṇṭakattā kucchitaṃ lātīti kolī, nadādi. Vada theriye, aro, nadādi. Kuvalī, kakkandhūpi.

559. Dvayaṃ tassā koliyā phale. Koliyā phalaṃ kolaṃ. Badariyā ayaṃ avayavo badaro. Kuvalaṃ, phenilaṃ, sovīrampi. ‘‘Sotañjane tu sovīraṃ, kañjike badarepi ce’’ti [cintāmaṇiṭīkā 14.36] rabhaso. Dvayaṃ assatthakulasambhūte rukkhapāsāṇādīsu sañjātarukkhe. Pilaṃ paraṃ nissayabhūtaṃ kasatīti pilakkho, kasa vilekhane, sassa khattādi nipātanā. Akhādanīyaphalatāya virūpaṃ phalamassatthīti pipphalī, ī, nadādi, vissapi ca.

Dvayaṃ toyādivāpiniyaṃ, yassā mūlaṃ mahāpañcamūle paviṭṭhaṃ. Paṭa gamane, alo, nadādi, pāṭalī, pāṭalāpi. Kaṇhaṃ pupphavaṇṭaṃ yassā sā kaṇhavaṇṭā, kāsmariyampi. Alippiyaṃ, tambapupphipyatra. Dvayaṃ gandhile. Sāduphalatāya sādu ca so kaṇṭasahitatāya kaṇṭo ceti sādukaṇṭo. Sakaṇṭakatāya attānaṃ virūpaṃ karotīti vikaṅkato, dvittaṃ, niggahītāgamo ca.

560. Catukkaṃ tinduke. Tanu vitthāre, uko, danto ca. Tidi hiṃsāyaṃ vā, u, saññāyaṃ ko. Kāḷo khandho pakaṇḍo yassāti. Tima addabhāve, ūso, sakatthe ko, varanto ca. Upaccaye timbaru.

Dvayaṃ tambaphale. Irāvatī nadī, paṭhamakāle tassā tīre jāto erāvato. Nāraṃ vuccati nīraṃ, taṃ gacchatīti nāraṅgo. Dvayaṃ makkaṭatinduke. Kula saṅkhyāne, ṇvu. Kākendu, kākalukopi.

561. Tikaṃ kadambe. Kaṃ vātaṃ dametīti kadambo, bo. Pinetīti piyako, ṇvu, iyādeso. Nayati mudaṃ nīpo, po. Dvayaṃ, vidarukkhe, yassa niyyāsena peḷādayo limpanti. Bhala, bhalla paribhāsanahiṃsādānesu, nadādi, aññatra to, kanto ca, bhallātako, tīsvayaṃ. Arukaro, aggimukhopi.

Dvayaṃ ‘‘pāvusā’’iti khyāte. Jhapa dāhe, ṇvu. Passa vo. Paca pāke, ulo. Dvayaṃ sirimati, yassa phalāni marīcappamāṇāni, ambilāni ca. Tila gamane, ṇvu. Khura chedane, ṇvu.

562. Dvayaṃ ambilikāyaṃ. Ci cayane, co, cica ādānasaṃvaraṇesu vā. Tanu vitthāre, ambilarasaṃ tanotīti tintiṇī, dvittamittaṃ, ṇattañca, nadādi. Dvayaṃ ambilaṅkuraphale setarukkhe. Gadrabhaṇḍappamāṇaphalattā gaddabhaṇḍo, ralopo. Kapi calane, tano, dīgho āgamassa. Kandarālo, pilakkhopi.

Tikaṃ sālarukkhe. Sala gamane, ṇo, sāravantatāya vā sālo. Assakaṇṇasadisapaṇṇatāya assakaṇṇo. Sanja saṅge, a, sajja adane vā, a. Dvayaṃ nadīsajje. Ajja ajjane, uno. Kaka lolye, udho. Vīrataru, indadumopi.

563. Tikaṃ mucalinde. Cula nimujjane. Mucala saṅgāte, indo. Nīpo kadambepi. Tikaṃ pītasāle. Piyako kadambepi. Asa bhakkhane, yu, pītapuppho sālo rukkho pītasālo. Bandhūkapuppho, jīvakopi.

Dvayaṃ jhāṭaliyaṃ. Gāvo lihantīti golīso, hassa so. Jhaṭa saṅghāte, alo. Jhāṭalo, pāṭalipupphākāro dīghaphalo rukkho. Pamokkhopi.

564. Dvayaṃ rājāyatane, khīravantatāya khīrikā. Devarājassa nivāsanaṭṭhānabhūtattā rājāyatanaṃ, piyālepi. Dvayaṃ kapphale. Kucchitena phalena umbhati pūratīti kumbho. Kucchitena modatīti kumudikā, ṇvu.

Dvayaṃ guvākarukkhe, yassa phalena tambūlanāmaṃ jāyati. Pūja pūjāyaṃ, ṇo, jassa go. Kamu icchāyaṃ, hetukattari ṇvu. Khapuropi. Dvayaṃ lohitalodde. Paṭṭiityākhyā yassa paṭṭi. ‘‘Paddhī’’tipi pāṭho. Asmiṃ pakkhitte lākhā rattā bhavatīti lākhāpasādano. Kamukopi.

565. Dvayaṃ iṅgudiyaṃ, ayañca kaṇṭakī bāhulyena majjhimadese jāyate. Iṅga gamanattho, ido, issu, nadādi. Tāpaso payujjamānaphalakatāya tāpasataru. Dvayaṃ ‘‘bhujapatto’’itikhyāte sundaratace rukkhe, yassa tace mantakkharāni likhanti. Bhujo pāṇi, taṃsadisapattatāya bhujapatto. Mantalekhakehi ābhujitatacavantatāya ābhujī. Bhūjo, cammī, muduttacopi.

Dvayaṃ simbaliyaṃ. Picchāyogā picchilā, ilo. Samba maṇḍale, ali, assi. ‘‘Picchilā pūraṇī mocā, thirāyu simbalī dvisū’’ti [amara 14.46] amarakoso. Dvayaṃ picchilākāre kaṇṭakasahite rukkhe. Ruca dittiyaṃ, hetukattari yu, kuṭa koṭilye, kattari ṇo, koṭo asimbali samānopi simbalisadisākāradassanato koṭasimbali, pume. Kasambalopi.

566. Dvayaṃ ‘‘kaṇṭakarañja’’iti khyāte kaṇṭakini karañjagumbe, yaṃ loke ‘‘kalino’’ti vuccati. Kara hiṃsāyaṃ, karato ririyā. pavane, iko, tonto ca. Pūtikarajo, kalimārakopi, kalino. Dvayaṃ dālimapupphākāre pītanāsakarukkhe. Ruha janane, ṇī. Lohitapupphatāya rohitako.

Dvayaṃ eraṇḍe. Eraḍi hiṃsāyaṃ. Vātaṃ eraṇḍatīti eraṇḍo, ṇo. Maṇḍa bhūsane, īsaṃpasannatelatāya vā āmaṇḍo, āmaṃ vā vātaṃ, taṃ dāyatīti āmaṇḍo. Dā avakhaṇḍane, ssa ḍo. Cittako, cañcupi.

‘‘Aggisaññepi cittako, pume eraṇḍake cañcu.

Pakkhituṇḍe thiyaṃ mato’’.

Dvayaṃ sivārukkhe. Sattuyuttaphalatāya sattuphalā. Gaṇḍaṃ sametīti samī, a, nadādi, pāribhaddakepi. Garudāru, pūtikaṭṭhampi.

567. Dvayaṃ karañje. Nattaṃ rattā mālā yassa. Kaṃ rañjayatīti karañjo, ṇo. Cillavillo, karajopi. Dvayaṃ khadire. Khada hiṃsāyaṃ, theriye ca. Khadanti dantā yenāti khadiro, iro. Dantā dhāvanti yena nirogattāti dantadhāvano, yu, dhāva gatisuddhiyaṃ. Gāyattī, bālatanayopi. ‘‘Gāyattī khadire itthī, chandasipi chaḷakkhare’’ti [cintāmaṇiṭīkā 14.49 byākhyāsudhā 2.4.50] rabhaso. Bālo sukhumo pattasaññito tanayo yassa bālatanayo. Dvayaṃ pītasāre khadire. Khadirādikantu pītasāre. Setavaṇṇatāya somo kappūrasadiso vakko vakkalametassa somavakko. ‘‘Somo kuvere pitudevatāyaṃ, vasuppabhede vasudhākare ca. Dibbosadhī somalatā samīraṇe, kappūranīresu ca vānare cā’’ti nānatthasaṅgaho. Īsaṃ khuddakaṃ dalametassa kadaro, lassa ro. Dvayaṃ piṇḍītake. Sala gamane, lo. Mada ummāde, yu. ‘‘Piṇḍītako maravako, sasano karahāṭako’’tyamarakose [amara 14.52].

568. Tikaṃ indasāle. Sālānaṃ rukkhānaṃ indo rājā indasālo, dāsādīsu sirivaḍḍhakādisaddo viya adhivacanamattamidaṃ. Indassa sakkassa sālotipi indasālo. Sallato ṇvu, nadādi, sallakī. Khara chedanavināsanesu, ṇvu.

Dvayaṃ devadārumhi. Devānaṃ dāru. Bhaddattā bhaddadāru. Sakkapādapo, pāribhaddako, pītadāru, dāru, pūtikaṭṭhampi. Dvayaṃ hemapupphake. Paṭhamakāle campānagare jāto campeyyo, ṇeyyo. Kapaccaye campako.

569. Dvayaṃ panase. Pana byavahāre, thutimhi ca, aso. Kaṇṭakayuttaṃ phalamassa kaṇṭakiphalo. Dvayaṃ sivāyaṃ. Na vijjate rogabhayaṃ, rogabyatho copayujjamānāyamassanti abhayā. Rogabhayaṃ harati apanetīti harītakī, to, sakatthe ko, nadādi. Harittakīpi. Abyathā, putanā, amatā, hemavatī, cetakī, sivāpi.

Dvayaṃ karisaphale. Rogaṃ asati bhakkhatīti akkho, kho, sassa ko. Rogaṃ vibhūtaṃ karotīti vibhītako, vibhīṭakopi. Bhūtāvāso, kaliddumopi, kalissa āsayabhūto dumo kaliddumo. Dvayaṃ pussaphale. Natthi matametissaṃ hetubhūtāyaṃ amatā. Mala dhāraṇe, ṇvu, nadādi, āmalakī. Vayaṭṭhāpi. Vayo tiṭṭhati thirībhavatyetāyāti vayaṭṭhā.

570. Dvayaṃ ḍahurukkhe. Labunāmake pabbate jāyatīti labujo. Khuddakattā līnaṃ apākaṭaṃ kucasaṅkhātaṃ phalametassa likuco, nipātanā. Dvayaṃ pītapupphe. Agandhapupphatāya attānaṃ kaṇiṭṭhaṃ karotīti kaṇikāro, ṭṭhalopo, padumappamāṇapupphadumatāya dumuppalo.

Tikaṃ hiṅguniyyāse. naye, bo, monto ca. Tittarasattā aribhāve tiṭṭhatīti ariṭṭho. Puciṃ kuṭṭhaṃ maddatīti pucimando, ittaṃ, bindāgamo. Dhammaseno, mālakopi. Malate rogaṃ mālako, ṇvu. Dvayaṃ rattapupphe. Karotismā ṇvu. Dala vidāraṇe, mo, ikārāgamo. Dāḷimopi.

571. Dvayaṃ pītaddume. Sarati kālantaraṃ saralo, alo. Pūtiyeva kaṭṭhaṃ pūtikaṭṭhaṃ, pūtimuttanti yathā. Dvayaṃ picchilāyaṃ. Kapi calane, ilo. Sāsa anusiṭṭhiyaṃ, sisa icchāyaṃ vā, apo, niggahītāgamo, siṃsapā. Agurupi.

Tikaṃ phaliniyaṃ. tanukaraṇe, mo. Piyabhāvaṃ gacchatīti piyaṅgu, u. Kamanīyabhāvaṃ gacchatīti kaṅgu, u, nipātanā. Mahilāvhayā, latā, gundā, gandhaphalī, kārambhāpi. Dvayaṃ sirīse. Sarati rogaṃ hiṃsatīti sirīso. Īso, assi. Bhaṇḍa paribhāsane, ilo. Kapītanopi. Ambāṭake, gaddabhaṇḍe ca kapītano.

572. Dvayaṃ maṇḍūkapaṇṇe. Suṇa gatiyaṃ, ṇvu, dīghaṃ phalavaṇṭaṃ yassa. Naṭo kuṭannaṭāpi. Dvayaṃ bakule. Vaka ādāne, ulo. Kesarayuttapupphatāya kesaro.

Dvayaṃ malapupphasmiṃ. Kākānaṃ udumbaro kākodumbaro, so eva kākodumbarikā, sakatthe iko. Phala nipphattiyaṃ, gu, lassa go. Dvayaṃ nāgarukkhe. Na gacchatīti nāgo, dīghādi. Nāgānaṃ mālā, sā sañjātā yatra nāgamālikā.

573. Dvayaṃ asoke. Natthi soko yena. Vaja gamane, ulo. Dvayaṃ jayāyaṃ. Taṃtaṃrogajayādikaṃ karotīti takkārī, ṇī. Visesena jayatīti vejayantikā, anto, nadādi, sakatthe ko. ‘‘Jayā jayantī takkārī, nādeyī vejayantikā’’tyamarakoso [amara 14.65].

Dvayaṃ samuddasamīpadesaje sāmadale tamālanāme tarumhi. Tāpiyaṃ jāyatīti tāpiñcho, aññatthe cho, bindāgamo, ‘‘tāpī tu saritāntare’’ti hi nānatthasaṅgaho. Tamu kaṅkhāyaṃ, alo. Dvayaṃ kuṭaje. Rogaṃ chindatīti kuṭajo, jo. Girimhi jātā mallikā girimallikā, sakkapariyāyopyatra.

574. Tassa kuṭajassa phale indayavo. Indassa sakkassa yavo dhaññaviseso indayavo. Kaliṅgaṃ, kaddayavampi.

‘‘Pūtikarañja dhūmyāṭe, desabhede pumā bhave;

Kuṭajassa phale klīvaṃ, kaliṅgaṃ thī tu nāriya’’nti [cintāmaṇiṭīkā 14.67]. –

Rabhaso. Amaramālāyantu ‘‘kaliṅge’ndayavo pumā’’ti itthikaṇḍe pāṭho. Tassattho kaliṅgā itthī, indayavo pumā. Dvayaṃ kaṇikārikāyaṃ. Aggi anena manthyate aggimantho, ṇo. Taṃ kaṭṭhehi ghaṃsiyamāne aggi uṭṭhahati. Kaṇa gatiyaṃ, ṇvu. Jayāpyatra. ‘‘Vijaye so jayā duggā, jayantī gaṇikārike’’ti jayā nānātthā.

Dvayaṃ nigguṇḍiyaṃ. Natthi guṇḍaṃ gabbhabandhanametāyāti nigguṇḍī. Si bandhane, du, sinduṃ gabbhabandhanaṃ vāretīti sinduvāro. Indānīpyatra. Indānīkaraṇe thīnaṃ, sinduvārendanārisu. Dvayaṃ mallikāyaṃ. Tiṇāni sūlanti yasminti tiṇasūlaṃ, sūla rujāyaṃ. Yatra taṃ jāyati, tatra tiṇāni rogīni bhavantītyattho. ‘‘Tiṇasūlaṃ mallikāyaṃ, paṇḍakaṃ ketakīphale’’. Mallate dhārīyate sabbehīti mallikā, malla dhāraṇe, i, sakatthe ko. Bhūpadī, sītabhīru ca.

575. Dvayaṃ kaṇhapupphasephālikāyaṃ. Siphā jaṭā yassatthi sephālikā, iko, lamajjho. Nīlapupphatāya nīlikā. Suvahā, nigguṇḍīpi. ‘‘Sinduvārepi nigguṇḍī, nīlasephālikāya ce’’ti ruddo. Dvayaṃ vanamallikāyaṃ. Phuṭa vikasane, ā bhuso phuṭatīti apphoṭā, rassādi.

Catukkaṃ rattapupphe. Bandha bandhane, u, sakatthe ko. Jayatthaṃ sumanaṃ jayasumanaṃ. Bhaṇḍatismā iko, bhaṇḍiko. Jīvatīti jīvako, jīva pāṇadhāraṇe, ṇvu. Jīvakasaddassa pītasālādīsvapi pavattanato bandhu eva jīvako bandhujīvakoti bandhusaddena visesetvā vuttaṃ, samuditena vā nāmamidamekassa. ‘‘Bandhu bandhukapupphe ca, bandhubhātari bandhave’’ti vacanato,

‘‘Jīvako pītasāle ca, khepane vuddhijīvini;

Sevini pāṇake phāti-kuṇḍike pādapantare’’ti. –

Vacanato ca ‘‘bandhujīvako’’ti ettha dve nāmānipi daṭṭhabbāni.

576. Pañcakaṃ sumanāyaṃ. Sundaraṃ mano yassaṃ. Sugandhattā jātisumanāti samuditanāmaṃ. Mala dhāraṇe, to, nadādi. Jana janane,ti. Vassakālasañjātapupphatāya vassikī. Iko, nadādi.

Dvayaṃ ‘‘campeyya’’iti khyāte. Yutha hiṃsāyaṃ, i, sakatthe ko, dīghādi. Magadhe bhavā māgadhī. Gaṇikā, ambaṭṭhāpi. Dvayaṃ ‘‘devāli’’iti khyātāyaṃ. Sundaraṃ dalametissā sattalā, dassa to, satta dalāni yassā vā sattalā. Navā nūtanā mallikā navamallikā. Navamālikāpi.

577. Dvayaṃ puṇḍake ‘‘laṃsvaṇa’’iti khyāte. Vasante pupphati vāsantī. Atimudaṃ tanotīti atimutto, nipātanā. Mādhavī, latāpi. Madhumhi citte, vesākhe vā pupphatīti mādhavī.

‘‘Latā jotimatīpakka-sākhāvallīpiyaṅgusu;

Latā katthūrikāyañca, sā dubbāmādhavīsu cā’’ti.

Latā anekatthā. Dvayaṃ karavīre. Kucchitaṃ ravanti assā yena karavīro, īro. Asse māretīti assamārako. Paṭihāsopi.

Dvayaṃ mātuluṅge. Matto lujjati yena mātuluṅgo, luja vināse. Paripuṇṇabījatāya bījapūro. Rucakopi, ruca dittiyaṃ, ṇvu. Dvayaṃ dhutture. Uggaṃ majjati yena ummatto, mada ummāde. Māretīti mātulo, ulo, rassa to. ‘‘Ummatto kitavo dhutto, dhattūro kanakāvhayo, mātulo madano’’tyamarakoso [amara 14.77].

578. Dvayaṃ kaṇhapākaphale. Karaṃ hatthaṃ maddati kaṇṭakena karamando. Karamaddopi. Suṭṭhu sinotīti suseno, si bandhane, yu. Dvayaṃ kunde. Kuṇa saṅkocane, do, nattaṃ, kuṇa saddopakaraṇesu vā. Māghe bhavaṃ māghyaṃ, yo, tasmiṃ kāle hi pupphādisamiddhi bhavatīti tabbhavattena byapadeso.

Dvayaṃ devatāse. Devatā āsanti yaṃ devatāso. Jīmūtakāle sañjātattā jīmūto, mhanalā. Dvayaṃ sanāmapasiddhe pupphaviṭape. Pupphamāsuṃ na milātamassa bhavatīti amilāto. Mahantampi kālaṃ sahatīti mahāsahā.

579. Catukkaṃ jhiṇḍisāmaññe. Sirī vattati yena sereyyako, ṇeyyako. Dāsanāmakattā dāsī. Kira vikkiraṇe, āto, dvittaṃ. Kura sadde, ḍo, sakatthe ko.

Dvayaṃ kaṇṭena, patrena ca site paṇṇāse. Aja gamane, uko. Sito sukko paṇṇāso sitapaṇṇāso. Dvayaṃ appapatte paṇṇāse. Īra kampane, yu. Phaṇiṃ jayati phaṇijjako, yassa ko.

580. Dvayaṃ japākusume. Japati yāya japā, ju javane vā, po, ussattaṃ. Marudesaje kaṇṭakini karabhappiye taruvisese karīrādidvayaṃ. Karotismā īro. Kaca bandhane, dvittaṃ, kakaco, ganthilopi.

Dvayaṃ rukkhoparijāte vijātiye pallave. Rukkhe jāyamānā taṃ addati hiṃsatīti rukkhādanī, adda hiṃsāyaṃ, yu, nadādi, dalopo. Vanda abhivādanathutīsu, a, itthiyaṃ, sakatthe ko, assa dīgho. Rukkharuhā, jīvantikāpi. Dvayaṃ cittake. Citi hiṃsāyaṃ, gandhe ca, ṇvu. Aggisaññitoti aggipariyāyanāmako. Pāṭhīpi, pume’yaṃ.

581. Dvayaṃ gaṇarūpe. Akko sūriyo, tappariyāyanāmakattā akko. Vikarotīti vikiraṇo, yu. Assi. Akkavho, vasuko, apphoṭo, mandāro, akkapaṇṇopi. ‘‘Pume akkavho apphoṭo, vanamālyaparājite’’ti [cintāmaṇiṭīkā 14.80] ruddo. Mandāro devadumamhi pāribhaddakepi. Tasmiṃ akke yo setapupphako, tasmiṃ aḷakko. Setapupphatāya alaṃbhūto akko aḷakko, ala bhūsane, ḷattaṃ. Patāpasopi. Dvayaṃ chinnaruhāyaṃ. Tittarasattā pūtibhūtā latā pūtilatā, pū pavane vā,ti. Rogamalaṃ punātīti pūti, sā eva latā pūtilatā. Guḷa rakkhaṇe, co, nadādi. Gara secane vā. Amatā, madhupaṇṇīpi. Madhu iva paṇṇamassā madhupaṇṇī. Dvayaṃ dhanuseniyaṃ, yā pattehi vacāsadisī, tattaco tantadhanuguṇopayutto. Mubbāvikāratāyeva dhanujiyā ‘‘mubbī’’tyuccate, mubba bandhane, a, mubbā. Madhurasattā madhurasā. Devī, moraṭāpi. Mura pavedhane, aṭo, moraṭā.

582. Dvayaṃ makkaṭiyaṃ. Kapīnaṃ vānarānaṃ kacchuṃ janetīti kapikacchu. Kapikaccupi. Dukkhasamphassatāya duphasso. Attaguttā, jaḍā, abyaṇḍā, kaṇḍūrā, pāvusāyinī, sūkasimbipi. ‘‘Ayaṃ phassena kaṇḍuṃ janayatī’’ti yā lokehi pariharīyate, tato ayaṃ attanā guttā rakkhitā attaguttā. Pāvusāyaṃ utuyaṃ eti jāyate, ṇo, inī. Sūkasahitā simbi assā sūkasimbi, rassanto. Dvayaṃ maṇḍūkapaṇṇiyaṃ. Maja suddhiyaṃ, ṭho. Kāsa dittiyaṃ, karaṇe a, rasso. Samaṅgā, yojanavallīpi. Samaṅgatīti samaṅgā, a. Yojanaṃ vallī yassā yojanavallī.

Dvayaṃ vanatittikāyaṃ. Amba sadde, ṭho, ava rakkhaṇe vā, niggahītāgamo. rakkhaṇe, ṭho. Setā, pāpacelīpi. Setarasena yujjateti, a. Dvayaṃ kaṭukarohiṇiyaṃ. Kaṭa vassāvaraṇagatīsu. U, kaṭu, nārī. Kaṭukarasā hutvā ruhatīti kaṭukarohiṇī, ruha janane, yu, nadādi. ‘‘Kaṭukarohiṇī’’ti samuditena nāmamidaṃ. Kaṭurohiṇīpi.

583. Dvayaṃ kharamañjariyaṃ ‘‘cacasima’’iti khyātāyaṃ. Apamajjanti vatthādika’maneneti apāmaggo, dīgho upasaggassa. Sikharamassāti sekhariko. Dhāmaggavo, vimukhapupphīpi. ‘‘Ghosake kharamañjariyaṃ, dhāmaggavo pume mato’’. Vimukhaṃ pupphamassā. Dvayaṃ kaṇāyaṃ. Pittaṃ phalati kuppati yāya pipphalī, nadādi. Magadhe bhavā māgadhī, magadhānaṃ ayaṃ vā māgadhī, tatra paṭhamuppannattā, bāhulyena vā tatra jāyamānattā taṃsamaññāya byapadissate. Vedehī, kaṇā, kolāpi. Vedehānamayaṃ vedehī. Kaṇā nānatthā, vuttañca ‘‘kaṇā pipphali’jājī ce’’ti.

Dvayaṃ tikaṇṭake. Gavaṃ kaṇṭako gokaṇṭako, pathaviyaṃ vā laggo kaṇṭako gokaṇṭako. Siṅgha ghāyane, āṭo. Palaṅkasā, sādukaṇṭopi. Yuttarāsnāyaṃ palāse ca palaṅkasā thiyaṃ. Sādukaṇṭo vikaṅkatepi. Dvayaṃ hatthipipphaliyaṃ. Kolākārā, taṃnāmikā vā vallī kolavalli, rasso. Ibhānaṃ hatthīnaṃ pipphalī ibhapipphalī. Kapivallī, vasiropi. Vasiro nānattho. Vasiro apāmaggo sāmuddalavaṇaṃ hatthipipphali ceti. Pume’yaṃ.

584. Dvayaṃ chaganthāyaṃ, yā ‘‘uggagandhā’’tipyuccate. Gunnaṃ lomasampātanaṭṭhāne jātā golomī, vaca viyattiyaṃ vācāyaṃ, karaṇe a, satapabbikāpi. Vacā sukkalohitamūlabhedena duvidhā, tatrasukkā ‘‘hemavatī’’tyuccate amarakose [amara 14.102-3]. Dvayaṃ apphoṭāyaṃ. Kaṇṇasaṇṭhānapupphatāya kaṇṇī. Girimhi jātā kaṇṇī girikaṇṇī. Rogādijitattā aparājitā.

Dvayaṃ kalasiyaṃ. Sīhapucchākārakusumamañjaritāya sīhapucchi. Pañhi appatanu vuccate. Pañhi paṇṇaṃ yassā pañhipaṇṇī. Puthupaṇṇī, guhāpi, puthu asiliṭṭhaṃ paṇṇamassā puthupaṇṇī. Gahvare sīhapucchañca, thiyaṃ chamātuke guho [cintāmaṇiṭīkā 14.93]. Dvayaṃ sālapaṇṇiyaṃ. Sālapaṇṇasadisaviṭatāya sālapaṇṇī. Sālaṃ sobhanayuttaṃ paṇṇamassā vā sālapaṇṇī. Thu gatitheriyesu, iro, thiro.

585. Dvayaṃ kaṇṭakārikāyaṃ. Niddahati kaṇṭakamuṭṭheti nididdhikā, ṇvu. Bhayakaraṇavasena byagghasadisatāya byagghī, brahatī, khuddāpi. Dvayaṃ nīlirukkhe. Nīla vaṇṇe. Nīlavaṇṇatāya nīlī, nadādi, inī, nīlinī, kāḷā, tutthāpi.

Kāḷā kaṇhativutāyaṃ, nīlī yojanavallisu;

Paṇḍe rasañjane tutthā, sukhumelāya nīliyaṃ [cintāmaṇiṭīkā 14.94-5].

Dvayaṃ guñjāyaṃ. Jañja yuddhe, uko, assi, guja sadde, a, bindāgamo. Nāmantarāni cassa –

Dume sā rattikā ratta-dalā cūḷāmaṇī ca sā;

Kākaciñcī tulābījaṃ, kaṇhalā ca sikhaṇḍinī.

Dvaya’maheruyaṃ. Ayamaheruicceva khyātakaṇṭakavatī bhavati. Sataṃ mūlāni yassa satamūlī. Sataṃ roge āvaratīti satāvarī, vara āvaraṇicchāsu, atha vā ‘‘satā’’ti ca ‘‘āvarī’’ti ca dve nāmāni tassā. ‘‘Satamūlī bahusutā-bhīru indīvarī varī’’ti [amara 14.100] hi vuttaṃ.

586. Dvayaṃ ativisāyaṃ. Mahāvīriyaṃ osadhaṃ mahosadhaṃ. ‘‘Lasuṇe tivisāyañca, suṇṭhiyampi mahosadha’’nti ruddo. Atīva visati bhesajjapayogesūti ativisā, visā, aruṇā, siṅgīpi.

‘‘Aruṇo kiñcirattakke, sañjhārāge anūruke;

Nisadde kapile kuṭṭhe, dabbeva vāccaliṅgiko’’.

‘‘Aruṇātivisāsāmā, mañjaṭṭhātivutāsu ca;

Usīretivisāyañca, siṅgimagguravallabhā’’ti.

Dvayaṃ somarājiyaṃ. Vaka ādāne, aco, somasamatāya kāritā vallikā somavallikā, sakatthe ko, kaṇhaphalā, pūtiphalāpi.

Dvayaṃ dāruhaliddārukkhe. Dara vidāraṇe, bo, rassa bo, dābbī, dīghādi, nadādi. Haliddavaṇṇadārutāya dāruhaliddā, haliddāpi. Dvayaṃ biḷaṅge. Aṅga, raṅga, laṅga, gatyatthā daṇḍakā dhātū, a, ḷattaṃ, biḷaṅgaṃ. Citrāni taṇḍulāni yassā, taṇḍulo, kimisattupi.

587. Dvayaṃ samantaduddhāyaṃ, nuha uggiraṇe, nadādi, mahantaṃ nāmamassa. Sīhuṇḍo, vajiradumo, guḷāpi. Dvayaṃ dakkhāyaṃ. Muduguṇayogā muddikā, madhuraso sādu, tena vuttaṃ vejjaganthe ‘‘sādu lavaṇatittambilakaṭukasāyakā’’iti, taṃyogā madhurasā. Gotthanī, dakkhāpi. Tikaṃ yaṭṭhimadhukāyaṃ. Madhurasatāya madhukaṃ, upamāne ko. Daṇḍākārattā yaṭṭhi ca sā madhurasattā madhukā ceti yaṭṭhimadhukā. Madhurasabhāve tiṭṭhatīti madhulaṭṭhikā, rassa lo, sakatthe ko ca. ‘‘Madhuyaṭṭhikā’’tipi pāṭho, vuttañca ‘‘madhukaṃ klītakaṃ yaṭṭhi-madhukaṃ madhuyaṭṭhikā’’ti [amara 14.109].

588. Dvayaṃ vātiṅgaṇe. Vātaharattena gaṇīyateti vātiṅgaṇo, bhaṇḍa paribhāsane, ṇvu, nadādi. Ṭakārakaraṇe bhaṇṭākīpi, brahatiyampi ayaṃ.

‘‘Vātiṅgaṇo tu vāttāku,

Vāttāko sākaveḷu ca;

Bhaṇḍākī rājakumbhaṇḍo,

Vāttākī duppahāsinī’’ti [cintāmaṇiṭīkā 14.114].

Rabhaso. Dvayaṃ brahatiyaṃ. Vāttaṃ nirāmayaṃ karotīti vāttākī, vātiṅgaṇepi. Braha vuttiyaṃ, to, nadādi.

Dvayaṃ gorakkhataṇḍule, vuttañca tantantare ‘‘gaṅgerukī nāgabalā, tathā gorakkhataṇḍulā’’ti. Nāgassa balamiva balametissā rogaharaṇattā nāgabalā, jhasa hiṃsattho, a. Dvayaṃ aggisikhāyaṃ. Naṅgalasadisamūlatāya lāṅgalī, nassa lo, dīgho ca. ‘‘Naṅgalī’’tipi pāṭho, saradakāle sañjātattā sāradī.

589. Tikaṃ kadaliyaṃ. Ramanti yassaṃ rambhā, bho. Kada māraṇe, alo, nadādi. Muca mocane, ṇo. Dvayaṃ kappāsiyaṃ, yassā phalaṃ kappāsaṃ karoti lokānamupakāranti kappāsī, karotismā pāso, nadādi. Vada theriye, aro, samuddantāpi.

Samuddantā tu kappāsī, sikkādurālabhāsu ca;

Kappāsī vanasambhavā ce, bhāradvājīti vuccati.

Dvayaṃ paṇṇalatāyaṃ. Nāgaloke jātā latā nāgalatā. Tambavaṇṇaṃ lātīti tambūlī, assū, nadādi. Tambūlassa ayaṃ vā tambūlī. Tambūlavallī, nāgavallīpi, tambūlaṃ nāma phalapattacuṇṇādiyogasamūhānaṃ nāmaṃ, tadatthā vallī tambūlavallī, nāgalokassa vallī. Dvayaṃ dhātakiyaṃ, ayaṃ tambapupphī, majjopayuttā. Pupphā sugandhikā dhātakicceva khyātā. Aggijālasamānapupphatāya aggijālā. Atisayaṃ ṭhitiṃ karotīti dhātakī, nadādi.

590. Dvayaṃ sukkativutāyaṃ. Tisso vutā tacarājiyo yassā tivutā. Tisso puṭā tacarājiyo yassā tipuṭā. Saralā, tibhaṇḍī, rocanīpi [devanīpi (ka.)]. Dvayaṃ kaṇhativutāyaṃ. tanukaraṇe, virecanakaraṇena kāyaṃ, rogañca sāyatīti sāmā.

‘‘Sāmā tu mecake vuddha-dārake harite nadi;

Tikaṇhativutā gundā, sārivāyaminīsu ce’’ti. –

Rabhaso, kala saṅkhyāne, kara karaṇe vā, a, kāḷā. Thī kāḷā kaṇhativutāyaṃ, nīlīyojanavallisu. Masūravidalā, addhacandā, kāḷamesikāpi.

Dvayaṃ kukkuṭasiṅgāyaṃ. Siṅgasadisapupphatāya siṅgī, kuḷīrasiṅgī, vakkaṅgīpi. Dvayaṃ reṇukākhye gandhadabbe, ayaṃ reṇuketyeva vāṇijādīnaṃ khyātā. Assā ca marīcākati phalaṃ. Reṇu gatisaddesu, ṇu, kapilā vuttā. Dvijā, hareṇū, kontī, bhasmagandhanīpi. ‘‘Hareṇu so kalāyepi, reṇukāyaṃ thiyaṃ bhave’’ti [cintāmaṇiṭīkā 14.120] ruddo.

591. Dvayaṃ phālake. Hirīnāmikāya devadhītāya sarīrato sañjātattā hiriveraṃ. Vāretīti vāraṃ, vārināmakattā vā vāraṃ, latte vālaṃ. Udījhaṃ. Kesambunāmampi, udīcīdese bhavaṃ udījhaṃ, kesassa ambuno ca yāni nāmāni, tāni sabbānyassāti kesambunāmaṃ. Dvayaṃ bimbikāyaṃ. Rattaṃ pakkaphalamassā. Oṭṭhavaṇṇasamānaphalatāya bimbikā, assā eva hi phalenoṭṭho upamīyate. Tuṇḍikerī, pilupaṇṇīpi.

Dvayaṃ seleyye, tañca pāsāṇabhavaṃ sugandharasadabbaṃ selajanti khyātaṃ. Silāyaṃ pāsāṇe bhavaṃ seleyyaṃ, ṇeyyo. Asmano, asmassa vā pupphaṃ asmapupphaṃ, kāḷānusāriyampi. Dvayaṃ elāyaṃ ‘‘phālā’’ti khyātāyaṃ. Ila gamane, a, isse. Bahavo atthe lātīti bahulā, bahuroge vā lunātīti bahulā, candavālāpi.

592. Dvayaṃ ‘‘kuṭṭha’’iti khyāte sugandhadabbe. Kuṭa cedane, ṭho. Kuyaṃ pathaviyaṃ tiṭṭhatīti vā kuṭṭhaṃ. Byādhināmakattā byādhi, tathā ca ‘‘koveraṃ bhāsuraṃ kuṭṭhaṃ, pāribhābyaṃ gadāhvaya’’nti [cintāmaṇiṭīkā 14.126] rabhaso. Pākalaṃ, uppalampi. Dvayaṃ kevattīmutthake. Vuttañca –

‘‘Paripelavaṃ plavaṃ vanyaṃ, taṃ kuṭannaṭasaññakaṃ;

Jāyate maṇḍūkākāraṃ, sevāladalasañcaye’’ti.

Vane pānīye jātaṃ vāneyyaṃ, ṇeyyo, kevattīmutthake paṇḍo, soṇakoso kuṭannaṭo. Kuṭa chedane, naṭa avabandhane, naṭa naṭṭane vā, kuṭannaṭanti samuditanāmaṃ. Niggahītāgamo. Dāsapurampi.

Phalapākantalatādi jātimattameva osadhi nāma, na tu tiphalakakkolādi, ipaccayo, bahuvacanantu atthabahulattā eva, ekavacanantopi dissate, osadhi itthiyameva. Osadhaṃ sabbamajātiyaṃ. Phalapākantattā jātito aññaṃ yaṃ kiñci rogāpanayanakaraṃ, tadosadhamuccate. Osadhijātisambandhidabbampi jātivatticchāyaṃ rogapahīnakriyāhetuttā osadhasaddavāccanti paṭipādanatthaṃ sabbaggahaṇaṃ. Osadhasaddato jātiyaṃ ṇo. Keci pana ‘‘osadhijātimattamosadhaṃ sabbamajātiya’’nti pāṭhamavatvā ‘‘osadhijātimattaṃ bhesajjaṃ sabbamajātiya’’nti paṭhanti. Tamidha osadhiosadhasaddānameva ekadesavikativasena vuttānaṃ saṃsayāpagamanatthaṃ visesassa vuttattā na gahetabbaṃ, amarakosepi vuttaṃ ‘‘osadhyo jātimattesu, ajātyaṃ sabbamosadha’’nti [amara 14.135]. Tattha sakavādīpakkhe eko makāro āgamavasena vutto.

593. Mūlādikaṃ dasavidhaṃ sākanti mataṃ, sakkoti yenāti katvā. Tatra mūlaṃ mūlakādīnaṃ, pattaṃ bākucādīnaṃ, kalīraṃ vaṃsādīnaṃ, aggaṃ vettādīnaṃ, kandaṃ nīluppalādīnaṃ, miñjaṃ tālādīnaṃ, phalaṃ kumbhaṇḍādīnaṃ, taco mātuluṅgādīnaṃ, pupphaṃ vaṅgasusenādīnaṃ, chattaṃ ahichattādīnaṃ.

594. Dvayaṃ eḷagale. Pakārena dadduṃ punātīti papunnāṭo. Pu pavane, kiyādi, aṭo, niggahītāgamo. Eḷagaṃ dadduṃ lunātīti eḷagalo. Daddugho, cakkamaddako, uraṇākhyopi, dadduṃ hantīti daddugho, hanassa gho. Cakkākāratāya cakkaṃ, daddu, taṃ maddayatīti cakkamaddako. Uraṇākhyo mesākhyo. Mārisākatiappapattako bhūmilaggapatto taṇḍuleyyo appamāriso ca nāma, taṇḍulato jāyatīti taṇḍuleyyo, ṇeyyo. Appapattatāya appo ca so mārisākatittā māriso ceti appamāriso.

Dvayaṃ jīvantiyaṃ, ayaṃ rattaṅgamārisākati, jīvato anto, nadādi. Itarato yu, nadādi. Jīvā, jīvanīyā, madhupi. ‘‘Heṃ nu nve nī’’. Dvayaṃ jīvake, ayaṃ aṭṭhavaggapaviṭṭho. Aneneva nāmena vāṇijānaṃ pasiddho. Madhurasatāya madhurako, jīvāpetīti jīvako, ṇvu.

‘‘Jīvako siṅgako seko,

Dīghāyu kuccasīsako;

Rassaṅgo madhuro sādu,

Pāṇako cirajīvinī’’ti.

Tantantaraṃ [amarakosugghāṭanaṭīkāyampi aparāddhaṃ cintāmaṇiṭīkāyampi].

595. Dvayaṃ lasuṇe. Yassa mūlaṃ setavaṇṇaṃ. Palaṇḍukandato mahantakandatāya mahākando. Ambilenekena rasena ūnatāya lasuṇaṃ, lattaṃ, rassattaṃ, ṇattañca, lasa kantiyaṃ vā, yu, assu, ṇattaṃ. Mahosadhaṃ, ariṭṭhaṃ, rasonopi. Dvayaṃ rattamūle, harite ca. Palaḍi gandhane, u, sundaro kando yassa sukandako. Kraṇasvananī.

Dvayaṃ paṭole. Paṭa gamane, olo, paṭuṃ rasaṃ lātīti vā paṭolo, usso, tittarasatāya tittako. Sakatthe ko. Kulakaṃ, paṭupi. Dvayaṃ ‘‘bhiṅgarāja’’iti khyāte kesarañjane. Bhiṅgo vuccati bhamaro, tabbaṇṇaṃ katvā tesaṃ rañjetīti bhiṅgarājo. Muca mocane, avo, ussā, mākkavo.

596. Dvayaṃ punannavāyaṃ, vuddhopi puna navo bhavati yāya yogitāyāti punannavā. Sothaṃ hantīti sothaghātaṃ, hanassa ghāto. Dvayaṃ anūpaje sāke. Tuda byathane, bhāve to. Vigataṃ tunnametassa khādane vitunnaṃ. Sada visaraṇagatyāvasānesu, to, annādeso, sakatthe ko.

Dvayaṃ kāravellake. Tittarasatāya kucchitākārena lambatīti kāravello. Ussāttaṃ, rattaṃ, illo, kupubbo lavi avasaṃsane. Sasu hiṃsāyaṃ, avo, nadādi, assu. ‘‘He khā le-khyā’’. Tikaṃ lābuyaṃ. Tumba adane, tumbati hiṃsati pittanti tumbī, nadādi. Napubbo lamba avasaṃsane, u, malopo, nassa attaṃ, alābu, pāṇiniyānaṃ [uṇādi 1.87], āpubbo lamba avasaṃsane, ālābu. Kātantikānaṃ, candānañcevaṃ, asmākantu rassaṃ katvā alābu, alope lābu, abhedopacārena tīṇipi phalepi itthiliṅgāni, saddo itthi liṅgatthajotako.

597. Dvayaṃ sampuse. Iraṃ vāriṃ lāti tabbāhulyatoti eḷālukaṃ. ‘‘Irā vārisurā bhūmi-bhāratīsu payujjate’’ti hi nānatthasaṅgaho. Thiyaṃ, u, sakatthe ko. Kuka ādāne, aro, nadādi, ussattaṃ, kaṃ vātaṃ, kaphañca karotīti kakkarī, aparatra phalopo. Kakaḷipi. Dvayaṃ kumbhaṇḍe. Kumbhappamāṇaphalatāya kumbhaṇḍo, aññatthe ṇḍo, kumbho viya ḍetīti vā kumbhaṇḍo, bindāgamo, kusa chedane vā, aṇḍo, sassa bho, bindāgamo, kaṃ vātaṃ umbhetīti vā kumbhaṇḍo, aṇḍo. Valla saṃvaraṇe, ibho, mahāphalatāya sabbāsaṃ vallijātīnaṃ bhāti dibbatīti vā vallibho, kakkārūpi.

Dvayaṃ gorakkhakakkariyaṃ. Indassa sakkassa vāruṇī surā indavāruṇī. Visesena sarati hiṃsati kaphapittādayoti visālā. ‘‘Sarameho kuṭṭhahari, visālā kaphapittaghā’’ti hi dabbaguṇe. Visarati virecati etāyāti vā visālā. Dvayaṃ anupasāke. Vasati yasmiṃ khāraguṇo vatthu. Vasa nivāse, ratthu, vasa hiṃsāyaṃ vā, vasati kaphavātapitteti vatthu. Vatthuleyyakoti samuditanāmaṃ. Laya sāyye, layāpeti sabbadoseti leyyako, ṇvu, asse, vatthu ca so leyyako cāti vatthuleyyako. ‘‘Mauṃ-heṃ’’.

598. Dvayaṃ mūlake. Ṇvumhi mūlako. Cacca paribhāsanatajjanesu, u, assu, muṃlāpaṅa. Dvayaṃ kalambuke. Tamu kaṅkhāyaṃ, ṇvu, banto ca, ke jale lambatīti kalambuko, ṇvu, assu. Upodikāpi, udakaṃ apagatā upodikā.

Kāsamaddajhajjharīmaggavādayo sākabhedā sākavisesā. Kāsaṃ maddatīti kāsamaddo. Kaco, jhajjha paribhāsanatajjanesu, aro, nadādi, jhajjharī. Kanakalā. Phaṃ vātaṃ gaṇhātīti phaggavo, hassa vo, phaggavo, ‘‘pai-teṃ-khā’’.

599-600. Dvayaṃ dubbāyaṃ. Sundaraṃ dalaṃ pattametassa maṅgalapāṭheti saddalo, saddaṃ maṅgalasaddaṃ lānti bhāsanti paṭhanti brāhmaṇā yenāti vā saddalo. Dubbī hiṃsāyaṃ, a, avamaṅgalaṃ dubbatīti dubbā, dunnimittādayo vārenti yāyāti vādubbā, nerutto. Satapabbikā, bhaggavī, anantā, ruhāpi. dubbā sitā sukkā ce, golomī nāma, golomajattā golomī. Satavīriyā, gaṇḍālī, sakulākkhakopi.

Dvayaṃ bhaddamutte. Gu sadde, do. Muca mocane, to, rogaharaṇattā bhaddañca taṃ muttañceti bhaddamuttaṃ, ‘‘nvā-mye-yeṃ-jī’’. Dvayaṃ ucchumhi. Rasaṃ lātīti rasālo, dīgho. Isu icchāyaṃ, u, usa dāhe vā, u, sassa cho, pubbatra issu, asarūpadvittaṃ, ucchu, pume.

Catukkaṃ vaṃse. gamane, ḷu, tacova sāro yassa. gamane, u, gamo, ṇattaṃ, vanati sambhatīti vaṃso. Vana sambhattiyaṃ, so, vasa nivāse vā, karaṇe a, niggahītāgamo. Satapabbo, yavaphalo, makkaro, tejanopi, makkaroti paṭisevati yena makkaro, saññāyaṃ a. Tikaṃ pabbe. Pabba pūraṇe, pabbaṃ. Phala visaraṇe, u, ḷattaṃ. Gantha ganthane, i, vaṇṇavikāre gaṇṭhi, so pumā.

Aniladdhutā anilena kampitā ye veṇū kīṭādibhi katarandhatāya nadanti, te kīcakā nāma siyuṃ, cakī āmasane, ṇvu, pubbāparabyañjanānaṃ vipariyayo, kīcakā.

601. Dvayaṃ naḷe. naye, alo, ḷattaṃ, dhama saddaggisaṃyogesu, yu, poṭagalopyatra. Dvayaṃ kāse. Puṭaṃ aññamaññaṃ saṃsaggaṃ gacchatīti poṭagalo, massa lo. Kāsa dittiyaṃ, a, ayamanitthī.

Dvayaṃ sare. Tija nisāne, yu. Sarantyaneneti saro. Pume saññāyaṃ a, sara hiṃsāyaṃ vā. Gundopyatra. Bīraṇassa setakusumassa tiṇavisesassa mūlaṃ usīraṃ nāma, vasa kantiyaṃ, usa dāhe vā, īro, pubbasmiṃ vassu, abhayaṃ, naladaṃ, sebyaṃ, jalāsayaṃ, amaṇālaṃ, lāmajjakampi.

Haritakyābhayā paṇḍo, usīre nibbhaye tisu.

Jalāsayo jalādhāre, usīre tu jalāsayaṃ.

Sebyā sevārahe siyā.

602. Tikaṃ kuse, kusa chedane, a, varaha pādhānye, paribhāsanahiṃ sādānesu ca, iso, du paritāpe, abbho, dabbho, kutho, pavitrampi.

Dvayaṃ ‘‘gandhakheḍa’’iti khyāte tiṇe, vuttañca ‘‘bhūtinaṃ gandhakheḍañca, sugandhaṃ gomayappiya’’nti. Atha rāmakappūrato ko assa bhedo. Rāmakappūraṃ bahupakaṇḍaṃ kappūrasugandhaṃ. Gandhakheḍantu ikaḍasamānapattaṃ sākhāsabhāvaṃ bhūmilaggaṃ, atoyeva bhūtinakamuccate, bhūmiyaṃ laggaṃ tiṇaṃ bhūtinakaṃ, nattaṃ, sakatthe ko.

Dvayaṃ gavādīnaṃ madanīye tiṇe, ghasa adane, ṇo, yu missane, aso. Dvayaṃ pūgarukkhe. Pūja pūjāyaṃ, ṇo, pūgo. Kamu icchāyaṃ, ṇvu. Ghoṇṭāpi, ‘‘ghoṇṭā badarapūgesū’’ti ruddo.

603. Dvayaṃ tāle. Tala patiṭṭhāyaṃ, curādi, a. Vātādayo vibhindatīti vibhedikā.

‘‘Vātagho brūhano cāpi, kimihā kuṭṭhanāsano;

Rattapittaharo sādu, tālo sattaguṇo mato’’ti.

Hi dabbaguṇo. Tiṇarājāpi. Dvayaṃ khajjūriyaṃ. Khajja khajjane, byathane ca, ūro, nadādi. Sida mocane, snehane ca, i, sanda savane vā, i, upāntassi ca, sindi.

604. Hintālādayo satta nissāratāya tiṇāni ca tāni mūlena jalapānasāmaññato pādapā ceti tiṇapādapā vuccanti, tiṇa adane, pamāṇato tālato hīno hintālo, padavipariyayo, rasso ca. Nāḷi viya jāyatīti nāḷikero. Aññatthe iro, konto ca, nāḷikero. Lāṅgalīpi. ‘‘Lāṅgalī nāḷikere ca, sirapāṇimhi lāṅgalī’’ti [cintāmaṇiṭīkā 14.168] rabhaso. Saṇṭhānato tālasadisatāya tāḷī, ḷattaṃ, upamāne ī, taḷa āghāte vā, curādi, nadādi, tāḷī. Kita nivāse, rogāpanayane ca, ṇvu, nadādittā ī, ketakī, ayaṃ nārī.

Araññavaggavaṇṇanā niṭṭhitā.

6. Araññādivaggavaṇṇanā

605. Nava pabbatassa nāmāni. Pabba pūraṇe, to. Gira niggiraṇe, osadhādayo niggiratīti giri, i. Silānaṃ rāsi selo, silā pacurā santyasmiṃ vā selo, sela gatiyaṃ vā, a. Adda gatimhi yācane ca, bhūvādi, i, adda hiṃsāyaṃ vā, curādi. Na gacchatīti nago. Na calatīti acalo. Silānamuccayo ubbedho, thūpo vā siluccayo. Sikharayogā sikharī, ī, tilakībhūto. Bhuṃ bhūmiṃ dharatīti bhūdharo, bhuyā dharīyatīti vā bhūdharo, bāhulyena a, bhūdharo. Ahāriyo, gottopi, desantaraṃ netumasakyattā ahāriyo, gavaṃ bhūmiṃ dhāraṇena tāyate gotto.

Pañcakaṃ silāyaṃ. Ama gatiyaṃ, bho. Vana, sana sambhattiyaṃ, pasanati byāpetīti pāsāṇo, nipātanā, pasa bandhane vā, yu. Asu khepane, mo, asmā, rājādi, asu byāpane vā. Pala rakkhaṇe, upalo, upa dehe vā, alapaccayo nipāto. Sila ucce, a. Silā, nārī.

606. Gijjhakūṭādayo tikūṭantā ‘‘vaṅkādī’’ti ettha ādinā malayadaddurādayo ca nagā nagavisesā. Gijjhā sakuṇavisesā assa kūṭe vasanti, gijjhasadisakūṭayuttatāya vā gijjhakūṭo. Visesena bhātīti vebhāro, aro. Pula mahatte, visesena pulatīti vepullo. Isayo gilatīti isigili, i. Ādiccagamanavirodhena viruddhaṃ jhāyatīti viñjho. Paṇḍuvaṇṇatāya paṇḍavo, paṇḍa gatiyaṃ vā, avo. Kuṭilatāya vaṅko. Dvayaṃ udayagirimhi. Aparaselāpekkhāya pubbaselo. Udayantyasmā sūriyādayoti udayo, sūriyādīnamudayayogato vā udayo.

Tikaṃ atthagirimhi. Mandayati sūriyo yasmiṃ mandaro. Mandappabho vā arati yasmiṃ sūriyoti mandaro, atthaṃ anupaladdhiṃ gahanakkhattānaṃ karotītyattho, nāmadhātukāritantā a. Dvayaṃ himavati pabbate. Himappacuratāya himavā, himaṃ vā vamatīti himavā, kvi, rājādipakkhepattā sissā. Himayutto acalo himācalo.

607. Attani sañjātagandhadabbānaṃ gandhehi loke madayati, modayatīti vā gandhamādano, yu. Kelāso vutto. Vicittakūṭayuttatāya cittakūṭo. Sukhaṃ dassanaṃ yassa, yasmiṃ vā sudassano, kāḷavaṇṇakūṭatāya kāḷakūṭo. Tīṇi kūṭānyassa tikūṭo, chaḷetepi pabbatavisesā. Assa yathāvuttassa pabbatassa pattho samo bhūmibhāgo sānu nāma, assa vā pabbatassa samāya bhūmiyaṃ pattho sānu ca bhavantīti ajjhāharitabbaṃ. Patiṭṭhate asminti pattho, ṭhassa tho. Sana sambhattiyaṃ, ṇu, sambhajīyate sevīyateti sānu, dvepyanitthiyaṃ.

608. Tikaṃ siṅgassa nāmaṃ. Kuṭa dāhe, kammani ṇo, kārena kūṭampi. Sikhaṃ ruhatīti sikharaṃ. Nerutto. Sikhaṃ gacchatīti siṅgaṃ, iṅga gamanattho, khalopo. Dvayaṃ pabbatādīnaṃ papatanaṭṭhānassa nāmaṃ. Papatantyasmā, ṇo. Pata adhogamane, papāto. Taṭa samussaye, taṭo.

Dvayaṃ pabbatanitambe. Nitambo jaghanepi, kaṭa vassāvaraṇesu, ṇvu. Pabbate pāsāṇādīsu ambuno jalassa pasavo pasavanaṃ nijjharo nāma, nissaraṇaṃ nijjharo, sassa jho, asarūpadvittaṃ. Jharopi.

609. Dvayaṃ kittime akittime, sajale nijjale vā kandare. Dara vidāraṇe, a, ī, darī. Kaṃ jalavācakamabyayaṃ, kena darīyate kandaro, ā, kandarā. Tikaṃ devakhātabile. Nilīyantyasmiṃ leṇaṃ, lī silesane, yu. Gatiṃ hvayati kuṭilayatīti gabbharaṃ, nipātanā. Gabbha dhāraṇe vā, aro. Guhū saṃvaraṇe, a, guhā.

Dvayaṃ silāmayapokkharaṇiyaṃ. Soḍi gabbhe, ī. Soṇa vaṇṇagatisaṅghātesu vā, ḍo, ī. Dvayaṃ pabbatādīnaṃ gabbharadese latāpallavatiṇādīhi pihitodare gabbhare. Kuñja abyattasadde, karaṇe, ṇo, nikuñjaṃ nipubbo. Dvayaṃpyanitthiyaṃ. Nikuñjavacanaṃ pakuñjādinivattanatthaṃ.

610. Selassa pabbatassa uddhaṃbhūmi adhiccakā nāma. Selassādhobhāgāsannabhūmi upaccakā nāma. Atra tehi upādisaddehi ccako yadādinā [pāṇini 5.2.34].

Mūlapabbatassante parivāretvā ṭhitā khuddapabbatā pādā nāma. Tatra pādādidvayaṃ. Pajjate gamyateti, ṇo. Selassa upanto samīpe pabbato upantaselo.

Gerikamanosilāharitālakaṭṭhinyādikosabbo eva silāvikāro ‘‘dhātū’’tyutto, dhara dhāraṇe, tu, dhātu.

Selavaggavaṇṇanā niṭṭhitā.

611. Tikaṃ sīhe. Kesaro jaṭā, taṃyogā, ī, kesarī. Mige hiṃsatīti sīho, nipātanā vaṇṇavipariyayo, mige hantuṃ saṃvijjamānā īhā assāti vā sīho, sahatīti vā sīho. Pañcasso, haripi. Mukhamiva caraṇāpyassa karikumbhadāraṇasamatthāti tehi saha pañcassāni yassa. Harati migeti hari, i. Mahākukkurappamāṇo kukkurākati kaṇhalekhācittasarīro gomanussādihiṃsakkhamo rassamukho taraccho nāma, so ‘‘sunakhabyaggho’’ti vuccati. Tara taraṇe, cho, mige adatīti migādano, nandādīhi yu.

Dvayaṃ byagghe. Vinihantvā āghāyatīti byaggho, ghā gandhopādāne, byaggho dīpinipi. Puṃ pumāno dāletīti puṇḍarīko, dala vidāraṇe, ṇvu. Dassa ḍo, lassa ro, assī, puṇḍarīko.

‘‘Puṇḍarīkaṃ sitamboje,

Sitacchatre ca bhesajje;

Kosakārantare byagghe,

So disāvāraṇaggisū’’ti. –

Nānatthasaṅgahe. Vagghopi. Dīpinivisaye saddūlo īrito, saratīti saddūlo, ūlo, do canto, saddena ulati gacchatīti vā saddūlo. Dīpaṃ taccammaṃ, taṃyogā dīpī, tasmiṃ dīpini.

612. Pañcakaṃ acche. Asu khepane, cho. Ica thutiyaṃ, a, ikko. Bhallukopi, bhala, bhalla paribhāsanahiṃsādānesu, ṇvu, assu, īsa gatihiṃsādānesu, so, rassādi. Apaccaye iso.

Dvayaṃ rohite. Lohitavaṇṇatāya rohiso, lohito ca, pubbatra tassa so. Tikaṃ gokaṇṇe. Gavassa kaṇṇo viya yassa kaṇṇoti gokaṇṇo. Gaṇayuttatāya gaṇī ca so kaṇṭakasadisasiṅgatāya kaṇṭako ceti gaṇikaṇṭako, samuditanāmampi vadanti. Gaṇi ca kaṇṭako ca gaṇikaṇṭakāti dve nāmānipi daṭṭhabbāni, teneva hi ‘‘gaṇikaṇṭakā’’ti bahuvacananiddeso kato.

613-614. Catukkaṃ khagge. Siṅgañca khaggākhyaṃ, taṃyogā khaggo. ‘‘Khaggo gaṇḍakasiṅgāsi-vuddhabhedesu gaṇḍake’’ti [byākhyāsudhā 2.5.4] hi nānatthasaṅgahe. Khaggasadisaṃ visāṇamassa saṇṭhānatoti khaggavisāṇo, ṇo. Ettha khaggasaddo asipariyāyo. Palāsamadatīti palāsādo. Gaṇḍa vadanekadese, ṇvu, gaṇḍako.

Byagghādiko sabbopi migabhedo ‘‘vāḷamigo, sāpado’’ti coccate. Byagghassātisayena manussādīnaṃ hiṃsanato duṭṭhatā pākaṭāti tappamukhatā vuttā. Vala saṃvaraṇe, valantyattānamasmāti vāḷo, ṇo, vāḷo ca so migo ceti vāḷamigo, duṭṭhamigotyattho. ‘‘Byaggho taṃ khādatū’’tyādinā sapanti yenāti sāpado, sapa akkose, do, dīghādi.

Plavaṅgantaṃ makkaṭe. Plavo gatibhedo, tena gacchatīti plavaṅgamo, plavaṅgo ca. Mara pāṇacāge, aṭo, ko canto, makkaṭo. Naro iva vānaro, vāsaddo ivatthe, nāmānaṃ yuttatthattā samāso. Sākhāyaṃ pasuto migo sākhāmigo. Gatyatthatāya kriyāya payogā. Kapi calane, i, kapi. Valī sithilaṃ cammaṃ mukhe assa valīmukho. Kiso, vanokopi, kucchitenākārena setīti kiso, ussi. Vanamokamāsayo assa vanoko. So makkaṭo ce kaṇhatuṇḍo kāḷamukho siyā, tadā ‘‘gonaṅgalo’’ti mato, gunnaṃ naṅgalasadisatāya gonaṅgalo.

615. Pajjaddhaṃ siṅgālassa nāmaṃ. Sara gatihiṃsācintāsu, alo. Saratissa siṅgo. Jamu adane, ṇvu, bo canto, assu. Kusa akkose, tu, thu vā. Bheravayuttatāya bheravo, ‘‘bhe’’iti ravatīti vā bheravo. Samu upasame, ivo, sivā, nārī, si sevāyaṃ vā, vo. Migadhutto, vañcakopi, migesu vanapasūsu dhutto. Brāhmaṇaṃ vañcetīti vañcako.

Tikaṃ biḷāre. Bila bhedane, aro, ḷattaṃ. Babba gatiyaṃ, u. Maja suddhiyaṃ, āro, niggahītāgamo. Otu, ākhubhujopi. Dvayaṃ koke, ayaṃ kukkurappamāṇo kapilo hariṇo. Kuka, vaka ādāne. Īhāmigopi, mige īhati kaṅkhatīti, kammani ṇo.

616. Dvayaṃ mahiṃse. Mahiyaṃ setīti mahiṃso, rasso, niggahītāgamo ca. Lala icchāyaṃ, udakaṃ lalatīti lulāyo, nipātanā, ayo, assu ca. Go viya vajati jāyatīti gavajo. Go viya ayatīti gavayo, samā dve tulyatthā.

Dvayaṃ salle. Salla āsugatiyaṃ, a, sallo, sakatthe ko, sallako attano sarīrajātena sallena sunakhaṃ salati hiṃsatīti vā sallo, sallako ca, ayaṃ sūkarasaṇṭhāno, salākāpāyo ca. Assa sallassa lomamhi salalaṃ, salañca bhave. Pala, sala, patha gatiyaṃ, alo, nadāditte salalī, thittābhāve salalaṃ, amhi salaṃ.

617. Pañcakaṃ mige, harantyanena hariṇo, hara haraṇe yu. Ṇattamittañca. Mara pāṇacāge, a, rassa go, ittañca. Sena sunakhena raṅgati gacchati palāyatīti sāraṅgo. Dīghādi, mago, migo ca ete dve migamattepi. Ajinassopayujjamānassa yoni, tena bhūtassājinassuppattikāraṇattā vā ajinayoni. Ayampi migamattepi. Kuraṅgo, vātāyupi. Kuyaṃ pathaviyaṃ raṅgatīti kuraṅgo. Vātamayatīti vātāyu, u.

Dvayaṃ sūkare. Sundaraṃ phalaṃ karotīti sūkaro. Vuttañca dabbaguṇe

‘‘Snehanaṃ brūhanaṃ vassaṃ, tathā vātasamāpahaṃ;

Vārāhaṃ pisitaṃ bālyaṃ, rocanaṃ sedanaṃ garū’’ti [dabbaguṇasaṅgaha 2.11-2].

Sukhaṃ karotīti vā sūkaro. Sundaro karo yassa vā sūkaro. Vare āhantīti varāho, vare sati āhantabboti vā varāho, kolo, thaddhalomo, bhūdāropi. Dvayaṃ sase. Pela gatiyaṃ, ṇvu. Sasa plutagatiyaṃ, a.

618. Dvayaṃ eṇīmige. Eṇiyā migiyā, eṇassa vā apaccaṃ eṇeyyo, ayaṃ cammādīsupi ‘‘eṇassa, eṇiyā vā cammādiko eṇeyyo’’ti vacanatthaṃ katvā. Eṇiyā itthiyā putto migo eṇīmigo, i gatiyaṃ, yu, nadādi, anadāditte eṇo, evametepyuppāditā. Dvayaṃ pampaṭake. Paṭa gamane, ṇvu, upasaggante bindāgamo ca. Pabba gatiyaṃ, ṇvu, bindāgamo, balopo ca.

Dvayaṃ vātamige. Gamanena vātasamo migo vātamigo. Calatismā yu, nadādi. Tikaṃ mūsike. Musa theyye, ṇvu, ittañca. Āpubbo khanu avadāraṇe, u, nalopo. Unda pasavanakledanesu, ūro.

619. Camarādayo, sarabhādayo ca migantarā migavisesā. Camaro uttarāpathe khyāto, yassa pucchaṃ cāmaraṃ, camu adane, aro, camaro, thiyaṃ camarī. Pasado cittalomī, pasa bandhane, ado. Kuyaṃ raṅgatīti kuruṅgo, assu, uttābhāve kuraṅgo. Sabbesampi migānaṃ mātuṭṭhāne tiṭṭhatīti migamātukā, upamāne ko. Ru sadde, ru. Ruṇaṃ karotīti raṅku, u, ṇassa lopo rakārassa, ussa ca. Attānaṃ nīcaṃ karotīti nīko. Saratismā abho, sarabho. Aṭṭhāpado uddhaṃnayano sīhassāpi hantā, tassa ca pādacatukkaṃ uddhaṃ bhavatīti.

620. Piyakādayo tayo, ādinā kandalīcīnasamūruādayo ca cammayonayo, tena bhūtassa cammassa uppattikāraṇattā, ete ca citratanuruhādayo kambojādimhi, uttarāpathe ca jāyanti, tatreva sanāmakhyātā. Yathā migasaddo vanyapasusāmaññe, visese ca kuraṅgākhye vattati, yathā ca lohasaddo suvaṇṇādike tejasasāmaññe, visese ca, tathā cammayoniajinayonisaddāpi migasāmaññe, migavisese ceti tathā vuttā.

tappanakantīsu, ṇvu, iyādeso. Ūrumhi atisayacammayuttatāya camūru, ekassa massa lopo. Kadi avhāne, alo, ī, kadalī ca so migo ceti kadalīmigo.

Sīhādayo yathāvuttā, avuttā ca sabbe catuppadā sattā ‘‘migā, pasavo’’ti coccante. Pasavantīti pasavo, su abhisave, pasa bandhane vā, u.

621. Catukkaṃ lūtāyaṃ. chedane, to, lūtā, sakatthe iko, lūtikā, dve nāriyaṃ. Uṇṇāpāyo tantu uṇṇā, sā nābhiyaṃ assa uṇṇanābhi, rasso. Makkaṭo viya sākhāyaṃ attano tantumhi gacchatīti makkaṭako.

Dvayaṃ gomayajavicchike. Viccha gamane, ṇvu, vicchiko, satapadiyampi, āḷaṃ vicchikanaṅgulaṃ, taṃyogā āḷi. Dvayaṃ gharagodhāyaṃ. Saratismā ū, avo canto. Gharaṃ nissitā godhā gharagoḷikā, dhassa ḷo, sakatthe ko.

622. Dvayaṃ godhāyaṃ. Gudha rose, a, godhā, nārī. Kuṇḍa dāhe, a, kuṇḍo. Dvayaṃ rattapāyaṃ. Kaṇṇassa jalūkā rattapā kaṇṇajalūkā. Sataṃ padā yassā satapadī, padasaddo pādattho.

Dvayaṃ kalandake. Kanda avhāne, rodane ca, kandatīti kalandako, lamajjho, ṇvu. Kāḷavaṇṇatāya kāḷakā, nāriyaṃ. Dvayaṃ nakule, natthi kulaṃ etassa sappesu nakulo, arisappopi. Nakka nāsane vā, ulo, kalopo, sappe nāsetīti nakulo. Maṅga gatyattho daṇḍako dhātu, uso.

623. Dvayaṃ kakaṇṭake. Kucchito kaṇṭako assa, ussattaṃ. Sarati dhāvatīti saraṭo, aṭo.

Catukkaṃ kīṭe. Kīṭa bandhane, a, kīṭa gamane vā, dīghādi. Pula mahatthe, avo, ḷattaṃ. Kucchitaṃ amati gacchatīti kimi, i, assittaṃ. Pakārena anatīti pāṇako, ṇvu, ṇattaṃ.

Dvayaṃ kaṇṭalomakīṭe. Uccaṃ ṭhānaṃ āliṅgatīti uccāliṅgo. Bahulomayutto pāṇako lomasapāṇako.

624-625. Sāddhapajjena sakuṇassa nāmāni. Vihe ākāse gacchatīti vihaṅgo, vihaṅgamo ca, ākāsapariyāyo cettha vihasaddo, vehāsassa vā vihādeso. Pakkhayuttatāya pakkhī. Khena, khasmiṃ vā gacchatīti khago. Aṇḍato jāto. Sakkoti uddhaṃ gantunti sakuṇo, sakunto, sakuṇī ca, saka sattiyaṃ, uṇo, unto, uṇī ca. Patanto ḍento, pattena vā gacchatīti pataṅgo, aparatra talopo. Mātukucchito, aṇḍato cāti dvikkhattuṃ jāyatīti dvijo. Uḍḍanādīsu vakkaṃ kuṭilaṃ aṅgaṃ gīvādikaṃ etassa, vakkena gamanena aṅgatīti vā vakkaṅgo. Pattena yāti, taṃ vā yānaṃ etassa. Patati patanto viya ākāsato hotīti patanto. Nīḷe kulāvake jāyatīti nīḷajo.

Vaṭṭakādayo, pokkharasātakādayo ca tabbhedā tesaṃ sakuṇānaṃ visesā. Vaṭṭa vaṭṭane, ṇvu, vaṭṭakā nārī. Mayūrappamāṇo tadākaticittapakkho jīvañjīvo dakkhiṇapathādīsu jāyate, ‘‘jīvajīvā’’ti saddaṃ karotīti jīvañjīvo. ‘‘Jīvajīvo’’ti nirānunāsikāpi. Candikāyuttarattippiyo pakkhī cakoro, caka paritakkane, uro, usso, caṅkoropi. Taratismā iro, dvittamittañca, tittiro.

626. Sala gatiyaṃ, ṇiko, ḷattaṃ, sāḷikā, nārī. Kalaṃ ravatīti karavīko, īko, lalopo. Karavīko, yassa saro bhagavato sarena upamīyate, so vuccati ‘‘karavīko’’ti. Javena ravinā sadiso haṃso ravihaṃso. Kusa sadde, thako, dvittaṃ, kusassa sassa to, kukutthako. Karaṇḍa bhājanatthe, avo, karaṇḍavo, jalacaro pakkhī. Bilu patitthambhe, a, avādeso, bilavo, ‘‘gaṇḍaplavo’’ti khyāto rattapakkho mahāpakkhī pokkharasātako, pokkharassa saññā yassa pokkharasātako, ññassa to, dīgho ca, samuditanāmameva vā tassa, tadā sāda assādane, ṇvu, dassa to, pokkharasātako.

627. Sattakaṃ pakkhe. Patanti anenāti patattaṃ, yadādinā to, dvittaṃ. Ukha gatiyaṃ, yu, usse, assu, pekhuṇaṃ, ṇattaṃ. Pata gamane, to, pātato tāyatīti vā pattaṃ. Pata gamane, kho, tassa ko, pakkho. Patituṃ icchati yena piñchaṃ, nerutto, pata gamane vā, cho, talopo, bindāgamo, assi. Chādyate anena chado. Gira niggiraṇe, u, issattaṃ, gamu gamane vā, u, massa ro.

Pakkhīnaṃ bīje ‘‘au’’iti khyāte aṇḍaṃ, kacchapādīnaṃ bījepi, ‘‘aṇḍaṃ khagādikose cā’’ti nānatthasaṅgahe. Aḍi aṇḍatthe, ṇo, pesi, kosopi, pisa avayave, i, pesi, ‘‘pesiyaṃ pattabhede ca, koso pumeva icchito’’ti [cintāmaṇiṭīkā 15.37] ruddo. Dvayaṃ pakkhigehe. Nīla vaṇṇe, a, ḷattaṃ, naye vā, ilo. Kucchitaṃ aṇḍavināsanādikaṃ lunātīti kulāvakaṃ, ṇvu.

628. Dvayaṃ garuḷānaṃ mātari. Vino pakkhino namanti yaṃ vinatā. Thīpumadvayaṃ itthipurisānaṃ dvayaṃ mithunaṃ nāma, saṅkhyānassa saṅkhyeyyanissitatāya itthipurisāyeva mithunaṃ, mitha saṅgame, uno.

Chakkaṃ yugaḷamatte. Yuja yoge, a, yugaṃ, alapaccaye yugaḷaṃ, ḷattaṃ, yugalampi. Ubha pūraṇe, ṇo, dvandādeso ca, dvandaṃ, yamu uparame, ṇvu, alo ca, yamakaṃ, yamalañca, apaccaye yamaṃ.

629-631. Maṇḍalantaṃ samūhe. Sammā, visesena ca ūhate puñjībhūtattāti samūho, ṇo, samaṃ saha avayavena ūhati tiṭṭhatīti vā samūho. Gaṇa saṅkhyāne, gaṇīyati avayavena sahāti gaṇo. Saha avayavena gacchatīti saṅghāto, hana gamane, ṇo, saha avayavena udayatīti samudāyo, dāgamo, majjhe dīgho. Sañcinoti avayavanti sañcayo, ci caye. Saha avayavena duhayatīti sandoho, duha papūraṇe. Nissesato vahati avayavanti nivaho. Avayavaṃ katvā byapiyati gacchatīti ogho [ucyate ogho uca samavāye ghau nipātanā cassa gho (cintāmaṇiṭīkā 15.39)]. Visanti avayavā yasminti visaro, aro. Avayavaṃ samīpe karotīti nikaro. Ekekāpekkhāya appatthena kasaṅkhātā avayavā āyanti yasmiṃ kāyo, atha vā kucchitānaṃ kesādīnaṃ āyoti kāyo, so viya avayavānaṃ uppattiṭṭhānaṃ kāyoti idha samūho vutto. Antatthena khaṃsaṅkhātaṃ avayavaṃ dhāretīti khandho, khādati avayaveti vā khandho, amajjhadīghe samudayo. Ghaṭa ghaṭane. Ghaṭanaṃ rāsibhavanaṃ, ghaṭenti assaṃ avayavāti ghaṭā. Saha avayavena etīti samiti,ti. Saha avayavena gacchatīti saṃhati, hana gatiyaṃ,ti, nalopo. Rasa assādane, iṇa. Puñja kucchāyaṃ. Saha avayavena byāpetvā ayatīti samavāyo. Pūgo tambūlepi. Janeti avayaveti jātaṃ, to. Kaṃ attānaṃ detīti kado, cakkhādiko sarīrāvayavo. Kado viya kado, avayavo, taṃ vakati ādadātīti kadambakaṃ. Visesena ūhantyasmiṃ avayavā byūho. Vitanoti avayaveti vitānaṃ, ṇo. Gupa rakkhaṇe, bo, passa mo, gumbo, gumbampi. Kalaṃ avayavabhāvaṃ pāti rakkhatīti kalāpo, ‘‘kalā soḷasamo bhāgo’’ti hi vuttattā kalāsaddo bhāgatthopyatthīti ñāyati. Jala dittiyaṃ. Jalati avayavenāti jālaṃ. Avayavena maṇḍatīti maṇḍalaṃ, maṇḍa vibhūsāyaṃ, alo.

632. Sāddhapajjena gaṇabhedā vuccante. Tatra jātyādīhi samānānaṃ pāṇīnaṃ, apāṇīnañca gaṇo vaggo nāma, yathā ‘‘bandhuvaggo, kavaggo’’ccādayo, vajja vajjane, vajjeti asamānajātyādayoti vaggo, ṇo, jjassa ggo. Jantūnaṃ samānajātiyānaṃ, vijātiyānañca gaṇo ‘‘saṅgho, sattho’’ti coccate, yathā ‘‘bhikkhusaṅgho, vāṇijasattho’’ccādayo. Saṃhaññante nibbisesena ñāyante avayavā tasminti saṅgho, ro. Saranti vattanti avayavā yasminti sattho, tho, rassa to.

Sajātikānaṃ samānajātikānaṃ jantūnameva gaṇo kulaṃ nāma, yathā ‘‘khattiyakulaṃ, gokula’’miccādayo. Kula saṅkhyāne, bandhumhi ca, a, kulaṃ. Sadhammīnaṃ samānadhammānameva jantūnaṃ gaṇo nikāyo nāma, yathā ‘‘bhikkhunikāyo’’ti. Ci caye, ṇo, nibbisesena cinoti avayaveti nikāyo.

Sajātiyatiracchānānaṃyeva gaṇo ‘‘yūtho’’tyuccate, so cānitthī, yathā ‘‘hatthiyūtho, migayūtha’’miccādayo, yu missane, tho, dīghādi, yūtho, ‘‘gaṇo pasūnaṃ samajo, samājoññesa’muccate’’ti [amara 15.42 gāthāyaṃ passitabbaṃ] idhānāgatavacanampi ñātabbaṃ.

633. Catukkaṃ garuḷe. Kanakarucirattā sobhano paṇṇo pakkho yassa supaṇṇo. Vinabhāya nāma mātuyā apaccaṃ venateyyo, ṇeyyo. Garaṃ visadharaṃ hantīti garuḷo, ṇo, rantassu, hassa ca ḷattaṃ, vaṇṇavikāro, garuḍo. Pakkhisīho, uḷūtīso, vajiratuṇḍo, sudhāharo, suvaṇṇapakkho, bhujagāsanopi [tikaṇḍasesa 1.1.42].

Pikantaṃ kokile. Parena vijātiyena kākena positoti parapuṭṭho, pusa posane, to. Parena bhato puṭṭho parabhato, bhara dhāraṇaposanesu, to. Kuṇa saddopakaraṇesu, alo. Kuka, vaka ādāne, ilo, kokilo. Apihito kāyatīti piko, api antaradhāne, vaṇṇanāso, apissākāralopo.

634. Aṭṭhakaṃ more. Mura saṃvaraṇe, ṇo. Maya gatiyaṃ, ūro, mahiyaṃ ravatīti vā mayūro, dhātussa atthātisayena yogoti nerutto. Varahaṃ sikhaṇḍo, taṃyogā varahī. Nīlā gīvā kaṇṭho yassa, bhujaṅgabhujopi.

Dvayaṃ mayūramatthakasikhāyaṃ. Sikhā aggijālāyañca, pubbe vuttā.

635-636. Catukkaṃ mayūrakalāpe. Sikhaṇḍino ayaṃ sikhaṇḍo, varaha pādhānye, paribhāsanahiṃsādānesu ca, karaṇe a. Ko mayūro lasati yena kalāpo, ṇo, sassa po. Pī tappanakantīsu, cho, niggahītāgamo, rasso ca. Dvayaṃ morassa piñchaṭṭhe akkhisaṇṭhāne. Cadi hilādane, dittiyañca, ṇvu. Mecako kaṇhavaṇṇepi vutto.

Aḷyantaṃ bhamare, cha padāni assa. Madhuṃ vatayati bhuñjate madhubbato, vata bhojane. Bhama anavaṭṭhāne, pupphamatthake bhamatīti bhamaro, aro. Ara gamane, i, ḷattaṃ.

Catukkaṃ gehavanakapotesu. Pārena sabalena āpatatīti pārāpato, pāravatopi. Kapa acchādane, kampa calane vā. Oto, parapakkhe malopo. Kuka ādāne, aṭo, ussattamassuttañca. Pakārena ravatīti pārevaṭo, ru sadde, aṭo, upasaggassa dīgho, asse, pārevaṭo, parevaṭopi.

‘‘Pārāvato ca chejjo ca,

Kapoto rattalocano;

Pārāpato kalaravo,

Pattī seno sasādano’’ti [cintāmaṇiṭīkā 15.14]. –

Rabhaso.

637. Dvayaṃ gijjhe. Gidha abhikaṅkhāyaṃ, yo, jhassa jho, asarūpadvittaṃ, jhapaccayena vā siddhaṃ, tathā dhassa jo. Gidhatismā a, niggahītāgamo, issattaṃ, gandho. Tikaṃ senasāmaññe. Kukkuṭādīnaṃ kulaṃ lunāti chindatīti kulalo, kula santāne vā, alo. Se gamane, no. Sattānaṃ hiṃsanato byaggho viya byagghi, satte nāsetīti nāso. Byagghi eva nāsoti samuditanāmaṃ.

Sakuṇagghādayo tayo tabbhedā tassa senassa visesā. Sakuṇaṃ hantīti sakuṇagghi, sina?. Aṭa gamane, ṇo. Āṭo. Dabbisadisaṃ tuṇḍaṃ yassa dvijassa so dabbimukhadvijo. ‘‘Dabbimukhadvijo āṭo nāmā’’tipyeko attho, tadā dveyeva senabhedā.

638. Catukkaṃ ulūke. ‘‘Uhu’’nti saddaṃ karotīti uhuṅkāro. ‘‘Uddhaṃ kaṇṇā yassa uddhaṃkaṇṇo’’ti sampatte niruttinayena ulūko [ulabhinettethi dahatyulūko, uddholokanā iti niruttama (amarakosugghāṭanaṭīkā 15.15)], ucati samaveti koṭaranti vā nipātanā. Kusa akkose, yassa amanāpatāya saddena lokā kosanti, so kosiyo, kositabboti katvā, koṭare vasatīti vā kosiyo, nerutto, vāyasānaṃ kākānaṃ ari sattu, sakkahvayo, divāndho vakkanāsiko, harinetto, divābhīto, kākabhīrū, ratticārīpi.

Vāyasantaṃ kāke. ‘‘Kā’’iti saddaṃ kāyatīti kāko. Riṭṭhaṃ maraṇalakkhaṇaṃ, tadassa natthi ariṭṭho. Dhaṅka ghoravāsite, a. Balinā puṭṭho bhato. Vaya gamane, vayo eva vāyaso, sakatthe so, sakiṃpajo, attaghoso, parabharo, balibhujo, guḷhamethunopi. Sakiṃ ekavāraṃpajā pasūti yassa. ‘‘Kāka’’iccattānaṃ ghosayati. Vijātiyaṃ kokilaṃ bharati.

639. Kāko viya ulati gacchatīti kākoḷo, ḷattaṃ. Doṇakāko, daddhakākopi. Dvayaṃ ‘‘bī-lauṃ’’iti khyāte sakuṇe. chedane, ṇo, vassa po, lāpo, lāvopi. Leḍḍu viya akatīti laṭukikā [leḍḍukikā (ka.)], ṇvu.

Tikaṃ hatthiliṅgasakuṇe. Vāraṇasadisattā vāraṇo. Hatthino liṅgaṃ ñāpakaṃ soṇḍaṃ yasmiṃ vijjatīti hatthiliṅgo. Hatthisoṇḍaṃ yasmiṃ vijjati, so hatthisoṇḍo ca vihaṅgamo ceti hatthisoṇḍavihaṅgamo.

640. Dvayaṃ ukkuse. Uccaṃ kosatīti ukkuso, kusa sadde, a. Kura sadde, aro, thiyaṃ kurarī. Kolaṭṭhipakkhimhi ‘‘ubhuta’’iti khyāte pakkhimhi kukkuho. Kolaṭṭhiajjhohārako pakkhī kolaṭṭhipakkhī. ‘‘Kukku’’iti saddāyatīti kukkuho, ho, kuka avhāne vā, uho.

Tikaṃ suve. Su savane. Manussasaddampi suṇātīti suvo, a, uvādeso. ‘‘Kī’’iti saddaṃ karotīti kīro. Karoti manussasaddanti vā kīro. A, assī. Suka gatiyaṃ, sundaraṃ, suṭṭhu vā manussasaddaṃ kāyatīti suko. Dvayaṃ kukkuṭamatte. Tambā cūḷā yassa. Kukkuṭatīti kukkuṭo, kuka, vaka ādāne vā, aṭo.

641. Dvayaṃ nijjivhe. Natthi jivhā yassa nijjivho. Dvayaṃ koñcāsakuṇe. Itthiliṅgena mithunānaṃ nāmāni. Koñca koṭilyappībhāvesu, a, koñcā. Kanta chedane, yu, nadādi, assu. Kuṇḍanīpi, kuṇḍa dāhe.

Dvayaṃ cakkavāke. Cakkena cakkasaddena uccate cakkavāko, ṇo. Vaca viyattiyaṃ vācāyaṃ, cakkamiccāvhā yassa, rathaṅgāvhayanāmakopi, rathaṅgaṃ cakkaṃ, tassa avhayo rathaṅgāvhayo, so nāmaṃ assa rathaṅgāvhayanāmako, tena rathaṅganāmo rathacaraṇasamāno avhayo coccate.

Lakkhitalakkhaṇā cātra, lakkhaṇopacaritavuttiyā, goṇamukhyāya vā vuttiyā lakkhitena atthena yatra atthantaraṃ lakkhyate, sā lakkhitalakkhaṇā. Yathā ‘‘rathāvayavāyudho’’ iccatra rathāvayavasaddena cakkaṃ lakkhyate, na tadākati tannāmo cāyudhaviseso. ‘‘Pantiratho’’iccatra pantisaddena dasakkharaṃ chando lakkhyate, na dasasaddo, tehi tu āyudharathasaddasanniveso ‘‘cakkāvayavāyudho, dasaratho’’ iti devaviseso, rājaviseso ca lakkhyate, tathātrāpi ‘‘rathaṅga’’ntyanena rathekadeso lakkhīyate, ‘‘avhāyate’’iccanena ca paribhāsanaṃ, na tenāpi vākasaddo. Tehi ca aññamaññasanniveso cakkavākoti pakkhiviseso lakkhīyateti guṇato sukkādīhi evaṃgatā goṇī vutti.

Dvayaṃ cātake. Ayaṃ meghajalapāyī, sara hiṃsāyaṃ, saraṇaṃ sāro, taṃ gacchatīti sāraṅgo. ‘‘Cātake hariṇe pume, sāraṅgo sabale tisū’’ti [cintāmaṇiṭīkā 23.23] rabhaso. Cata yācane, ṇvu, thokakopi, thokaṃ kaṃ jalaṃ īhanīyaṭṭhena assatthi thokako.

642. Dvayaṃ pakkhibiḷāle. Tula ummāne, iyo. Pakkhayutto biḷālo, ‘‘sū’’.

Dvayaṃ rukkhakīṭakhādake. Sataṃ pattāni assa. Sarati kīṭeti sāraso, so, ‘‘khāva sā’’.

Dvayaṃ kākehi saddhiṃ nīḷaṃ katvā vasanake sukkasakuṇe. Vaka ādāne, a. Setavaṇṇatāya sukko ca so kākehi saddhiṃ nivāsanato, kākasaṇṭhānattā vā kāko ceti sukkakāko.

Dvayaṃ visakaṇṭhikāyaṃ. Bala pāṇane, ṇvu, dīgho, āko vā. Visasadiso kāḷavaṇṇo kaṇṭho yassā sā visakaṇṭhikā, etissā pumo nāma na vijjati. Vuttañca apadāne –

‘‘Yathā balākayonimhi, na vijjati pumo sadā;

Meghesu gajjamānesu, gabbhaṃ gaṇhanti tā tadā’’ti [apa. thera. 1.1.511].

643. Dvayaṃ kaṅke. Lohasadiso piṭṭhi yassa lohapiṭṭho. Kaṅka lolye, a, kaṅko.

Dvayaṃ pattakaṇṭhe. Khañjo viya caratīti khañjarīṭo, īṭo. Passantānaṃ khaṃ sukhaṃ janetīti khañjano. Khañja gativekalye vā, yu.

Dvayaṃ gāmacāṭake, cāṭakamatte vā. Kalahaṃ ravatīti kalaviṅko, yadādi. Kaṃ sukhaṃ lunātīti vā kalaviṅko, iko, niggahītāgamo ca. Caṭa bhede, ṇvu, cāṭako.

Dvayaṃ veḷuriyacchavilome citrapakkhe ‘‘suvaṇṇacūḷe’’ti khyāte. Dibha santhambhe, dvittaṃ, bindāgamo ca. ‘‘Ki’’iti saddaṃ karotīti kikī, ṇī, cāso, divipi [cāso kikīdivi (amara 15.16)].

644. Dvayaṃ meghasāme ‘‘ṭī-ṭau’’iti khyāte. Kadambayogā kādambo. Kāḷavaṇṇo haṃso kāḷahaṃso, kālahaṃsopi.

Dvayaṃ ‘‘ṅahe-ḍo’’iti khyāte sakuṇe. Sakunto vutto, ‘‘sakunto pakkhibhedasmiṃ, bhāsapakkhīkhagesu ce’’ti nānatthasaṅgahe. Sundarākārena pakkhena yutto sakuṇo bhāsapakkhī, ‘‘bhāsanto sundarākāre, bhāsanto bhāsapakkhinī’’ti hi nānatthasaṅgahe.

Dvayaṃ ‘‘nvā-mī-sve’’iti khyāte nīlapakkhini. Dhūmyaṃ dhūmaṃ aṭati sahatīti dhūmyāṭo, ṇo. Kāḷavaṇṇatāya kucchitaṃ liṅgaṃ yassa. Bhiṅgopi.

Dvayaṃ jalakukkuṭe. lavane,ti, dāti ūhati ussahatīti dātyūho, khaṇḍitaddhaniiccattho. Kāle sassamutumhi kaṇṭho kaṇḍaddhani yassa kāḷakaṇṭhako, samāsante ko.

645. Khuddādi madhucchiṭṭhakarādiko kammabhūto ‘‘makkhikābhedo’’tyuccate, makkhi saṅghāte, ṇvu, makkhikā, tāsaṃ bhedo makkhikābhedo. Piṅgalamakkhikāyaṃ ‘‘mhaṇa’’iti khyātāyaṃ dvayaṃ. Ḍaṃsa ḍaṃsane, ḍaṃso. Daṃsopi, ḍaṃsa khādane vā, piṅgalamakkhikātivaṇṇanāmaṃ.

Makkhikāya aṇḍaṃ āsāṭikā nāma, saṭa avayave, ṇvu. Dvayaṃ ‘‘nhaṃ’’iti khyāte. Paṭaṃ gacchatīti paṭaṅgo, pataṅgopi, sarati hiṃsatīti salabho, abho, lattaṃ, sala gamane vā.

646. Dvayaṃ ‘‘cheṃ’’iti khyāte, maka pāṇe, aso, makaso. Dvayaṃ nidāghe nuhādīsu varaṇakamakkhikāyaṃ. ‘‘Cīrī’’ti saddāyatīti cīrī, ciri hiṃsāyaṃ vā, nadādi, dīghādi. Jhalla sadde, ṇvu, jhallikā.

Dvayaṃ tālapattādyantaresu nilīnāyaṃ cammapattāyaṃ. Jatu viya jatukā, upamāne ko, ‘‘rāmaṭhe jatukaṃ camma-pattajatukaresu thī’’ti [cintāmaṇiṭīkā 19.40] hi rabhaso. Ajinaṃ cammaṃ pattaṃ yassā ajinapattā. Dvayaṃ haṃsasāmaññe. Hanti addhānaṃ haṃso. Seto chado pattaṃ yassa. Yathākathañci byuppattīti vuttattā asetacchadepi, cakkaṅgo, mānasokopi, cakkassa cakkavākasseva aṅgāni yassa. Mānasaṃ saro oko yassa.

647. Ye rattehi lohitehi pādatuṇḍehi caraṇacañcūhi visiṭṭhā sitā ca sarīre, te rājahaṃsā nāma, haṃsānaṃ rājāno rājahaṃsā.

Malīnehi pādatuṇḍehi visiṭṭhā ye te mallikākhyā, mala, malla dhāraṇe, i, saññāyaṃ ko, ‘‘malliko haṃsabhede ca, tiṇasūle ca mallike’’ti [cintāmaṇiṭīkā 15.24] ruddo. Ākhyāsaddena bahubbīhi. Asitehi kaṇhehi pādatuṇḍehi visiṭṭhā ye, te dhataraṭṭhā, dhataraṭṭhānaṃ apaccāni dhataraṭṭhāti, ṇo.

648. Tikaṃ tiracchāne. Tiriyaṃ añcayatīti tiraccho, tiriyassa tiro, añcatissa ccho. Yumhi tiracchāno, tiracchānoyeva tiracchānagataṃ, tabbhāvaṃ vā gataṃ pattaṃ, tesu vā gataṃ antogadhanti tiracchānagataṃ, siyāti pakatyānapekkhakriyāpadaṃ, bhavatyattho vā hi karotyattho vā kadāci pakatyānapekkho bhavati, na pana vikatyānapekkho. Tathā kadāci ubhayāpekkhopi bhavati, na panubhayānapekkhoti sabbatrevaṃ. Sīhādivaggo.

Araññādivaggavaṇṇanā niṭṭhitā.

7. Pātālavaggavaṇṇanā

649-650. Catukkaṃ pātāle. Adharaṃ bhuvanaṃ adhobhuvanaṃ. Patanti asmiṃ pātālaṃ, alo, majjhe dīgho. Nāgānaṃ loko. Rasāya talaṃ rasātalaṃ.

Sobbhantaṃ chiddamatte. Raṇa sadde, dho, nattaṃ, yadādi. Vara dittiyaṃ. Vigato varo vāraṇaṃ assa vivaraṃ, chidi dvidhākaraṇe, do. Kuha vimhayane, aro. Susa sosane, iro. Bila bhedane, a. Susato i, susi. Chinditvā gacchatīti chiggalaṃ, yadādi. Suṭṭhu abbhaṃ ākāsaṃ asmiṃ sobbhaṃ.

‘‘Susira’’nti chiddasāmaññe yaṃ napuṃsakavacanaṃ, taṃ sacchidde chiddavati dabbe tīsu, yathā ‘‘susiro rukkho, susirā ciñcā, susiraṃ kaṭṭha’’nti.

Dvayaṃ bhūmichidde. Kāsa dittiyaṃ, u. Ava rakkhaṇe, aṭo, āvāṭo, avāṭopi. Dvayaṃ sappānaṃ rājini. Vasu ratanaṃ yassatthīti vāsukī.

651. Dvayaṃ nāgānaṃ rājini. Devehipyassanto nopaladdhoti ananto, sesopi, sisa hiṃsāyaṃ, sisati kappanteti seso, a.

Dvayaṃ ajagare. Vahatismā aso, vāhaso. Ajaṃ chāgaṃ gilatīti ajagaro, a, issattaṃ, lassa rattañca. Sayīpi, sayanasīlo sayī.

Dvayaṃ gonasasappe ‘‘ṅā-cve’’iti khyāte. Gavasseva nāsā assāti gonaso, saññāyaṃ nāsasaddassa naso kato [pāṇini 5.4.119]. Tilaṃ icchatīti tiliccho, tiriyaṃ añcatīti vā tiliccho, yadādi.

Dvayaṃ deḍḍubhe, yo ‘‘jalasappo’’ti vuccati. Deḍḍunā rājiyā ubhatīti deḍḍubho. Piṭṭhe rājiyogā rājulo, ulo, badhirasappepyete.

652. Kambalo ca assataro cāti ime dve nāgakulā merupāde vasanti.

Dvayaṃ vesmanivuṭṭhasappe. ‘‘Vammanī’’tipi pāṭho. ‘‘Asuddo gharasappo’’ti vuttattā nibbisatāya amāritattā sīlayuttaṃ attā mano yasmiṃ silutto, assu, rassādi.

Dvayaṃ rukkhaggādīsu nivuṭṭhasappe. Nīlo harito sappoti nīlasappo. ‘‘Nīlo kaṇhamhi harite’’ti hi tārapālo. Paṭhamakāle silāyaṃ bhavatīti silābhu.

653-654. Visadharantaṃ sappamatte. Āsiyaṃ visaṃ etassa āsīviso, āsī sappadāṭhā. Bhuja koṭilye, kuṭilāyamāno gacchatīti bhujaṅgo, evaṃ bhujago, bhujaṅgamo ca. Ahi gamane, i. Saranto sappati gacchatīti sarīsapo, assī, saṃyogalopo, aluttasamāsoyaṃ, bhujaṅgabhujaṅgamāpi, sabbadharakate pana ‘‘bhusaṃ, punappunaṃ vā kuṭilaṃ sappatīti sarīsapo’’ti vuttaṃ. Phaṇayogā, ī, phaṇī. Sappatismā a, bhūmiphuṭṭhena gattena gati sappanaṃ. Araṃ sīghaṃ gacchatīti alagaddo, massa do, rassa lattañca, alagaddo, jalasappepyayaṃ, ‘‘alagaddo jalavāḷo’’ti [amara 8.5] hi amarasīho. Bhogo phaṇikāyo, taṃyogā bhogī. Pannaṃ gacchatīti pannago, pādehi vā na gacchatīti pannago. Dve jivhā assa. Urasā gacchatīti urago. Visesena ālāti gaṇhāti āyunti vāḷo, lassa ḷattaṃ, gamane vā, alo. Dīghasarīratāya dīgho. Dīghā piṭṭhi yassa, samāse ko. Udarameva pādo yassa. Visaṃ dharati. Cakkī, kuṇḍalī, gūḷhapādo, cakkhussavo, kākodaro, dabbīkaro, bilesayo, jimhago, pavanāsanopi. Sirasi cakkayogā cakkī. Kuṇḍalamiva vapu assatthīti taṃyogā kuṇḍalī. Cakkhunā suṇotīti cakkhussavo. Kākodaramiva udaraṃ assa. Dabbigatikattā phaṇā dabbī, taṃ karoti bandhatīti dabbīkaro. Sāmaññaniddesepi kaṇhasappādiyeva dabbīkaro. Jimhaṃ kuṭilaṃ gacchatīti. Pavanāsano vātabhojī.

Phaṇino sappassa tanu kāyo bhogo nāma. Bhujatīti bhogo, bhuja koṭilye, ṇo.

655-656. Dvayaṃ sappassa dāṭhāyaṃ. Asati yena asaṃ, mukhaṃ, tasmiṃ bhavā āsī, sappassa dāṭhā dantuttamā. Dvayaṃ sappassa jiṇṇatace, nimuccate yasmā sappoti, ṇo. Kañcukasadisattā kañcuko. Samā tulyatthā.

Dvayaṃ visamatte. Soṇipathagataṃ visati dehanti visaṃ, visa pavesane. Giratīti garaḷaṃ, aḷo.

Halāhalo, kāḷakūṭo, ādinā kākolādayo ca sattāti ime nava tabbhedā tassa visassa bhedā. Vuttañca –

‘‘Pume paṇḍe ca kākola-kāḷakūṭahalāhalā;

Soraṭṭhiko sukkikeyyo, brahmaputto padīpano;

Dārado vacchanābho ca, visabhedā ime navā’’ti [amara 8.10-11].

Tatra halāhalo pume, kārena napuṃsakepi, ‘‘hālāhala’’nti hi tikaṇḍasese [tikaṇḍasesa 1.8.5] dīghādipi. Tālapatrasaṇṭhāno nīlapatro gothanākatiphalo gaccho halāhalo. Assa ca samīpe rukkhādayo ḍayhante. Himavati, kikkindāyaṃ, koṅkaṇesu, dakkhiṇasamudde ca jāyate, hanatīti halo, a, nassa lo, halānampi halo halāhalo, majjhadīgho. Tiriyalekhāya citaṃ dvijapadehi yuttaṃ, tathā gaṇṭhibhi byāpitaṃ bindubhideva yaṃ ghanatarehi, taṃ kāḷakūṭaṃ. Idañca puthumālināmassāsurassa soṇitamhā eva asurasamaye [devāsuraraṇe (?)] samuppannassa assattharukkhasadisassa rukkhassa niyyāso, ahicchattamalayakoṅkaṇasiṅgaverapabbatādīsu coppajjate. Vaṇṇena kāḷañca taṃ sattānaṃ jīvitaharaṇato lohamuggarasadisatāya kūṭañceti kāḷakūṭaṃ.

Brahmaputto tu kapilo, malayaddibhavo kharo;

Padīpano tu dahano, rattavaṇṇo’ñjanaddijo [cintāmaṇiṭīkā 8.10-11].

Darade bhavo dārado, suppabhanāmako taṃdesapasiddho ca. Vacchanābho sinduvārapattasadiso ca taṃsamīpe rukkho na vaddhate, taṃsamphassavāyu ca jarayati, viñjhāyaṃ, kikkindāyañca jāyate, evaṃ visantarānampi sarūpaṃ āgamato viññeyyaṃ.

Dvayaṃ dhanatthaṃ sappaggāhe. Vāḷaṃ sappaṃ gaṇhanasīlatāya vāḷagāhī. Ahino tuṇḍena mukhena dibbatīti ahituṇḍiko, ṇiko, ‘‘vāḷaggāho’hituṇḍiko’’ti [amarakose 8.11-gāthāyampi] amaramālā.

657. Tikaṃ niraye. Ayo iṭṭhaphalaṃ, so niggato asmāti nirayo, nindito rayo gamanaṃ etthāti vā nirayo. Duṭṭhā gati duggati. Apuññe netīti narako, ṇvu, ranto ca, narako.

Tesu nirayesu yo ‘‘mahānirayo’’ti vutto, so aṭṭhadhā hotīti taṃ dasseti ‘‘sañjīvo’’ccādinā silokena. Marantāpi kammaphalānubhavanatthaṃ punappunaṃ jīvanti asmiṃ sañjīvo. Yattha niraye nerayikānaṃ sarīrāni vaḍḍhakīnaṃ kāḷasuttena saññāṇaṃ katvā vāsiyā tacchanti, so kāḷasutto. Bhusaṃ, punappunaṃ vā dukkhitasaddena ravanti asmiṃ roruvo, mahanto ca so roruvo cāti mahāroruvo. Puna ‘‘roruvo’’ti cūḷaroruvo vutto. Bhusaṃ patanti asmiṃ patāpano, ‘‘vīci taraṅge appe cā’’ti ruddo, natthi sukhassa vīci lesopi atrāti avīci, ‘‘vīci sukhataraṅgesū’’ti tikaṇḍaseso [tikaṇḍasesa 3.3.78], tasmā natthi vīci sukhaṃ etthāti avīci. Samantato āgatehi pabbatehi haññanti atrāti saṅghāto. Tapanti atra tāpano, itisaddo aṭṭhannaṃ parisamāpanattho.

658. Tattha nirayesu vetaraṇī ca lohakumbhī cāti ime dve nirayā jalāsayā jalādhārā, te ca thiyaṃ, taraṇī nāvā, sā natthi yassaṃ vetaraṇī. Lohamayā kumbhī lohakumbhī.

Dvayaṃ nirayapāle. Kāraṇā yātanā, sā ca tibbavedanā, taṃ karotīti kāraṇiko. Nirayagatasatte pātīti nirayapo.

Dvayaṃ nirayagatasatte. Nirayaṃ gacchatīti nerayiko. Narakaṃ gacchatīti nārako.

659. Udadhi pariyantaṃ samuddassa nāmaṃ. Aṇṇo jalaṃ, so vāti gacchati yasmiṃ aṇṇavo, aṇṇo yasmiṃ vijjatīti vā aṇṇavo, assatthyatthe vo. Sagarehi rājakumārehi khato sāgaro, sānaṃ dhanānaṃ ākaroti vā sāgaro, kassa go, sāga saṃvaraṇe vā, aro. Sandateti sindhu, sanda savane, yadādi. Udi kledane, sammā klidanti candodaye asmā āpānīti samuddo. Jalāni, udakāni ca nidhīyante, dhīyante cātrāti jalanidhi, udadhi ca, udakassa udādeso.

Tassa samuddassa khīraṇṇavo, ādinā lavaṇodo, dadhyudo, ghatodo, ucchurasodo, madirodo, sādudako cāti ime satta mahaṇṇavavisesā bhavanti [byākhyāsudhā 1.10.2]. Khīravaṇṇo aṇṇavo khīraṇṇavo.

660. Assa samuddassa kūladeso tīradeso velā nāma, vigacchanti irā yassaṃ velā, lattaṃ. Cakkamiva salilānaṃ jalānaṃ bhamo bhamanaṃ āvaṭṭo nāma, āvaṭṭanti jalāni atrāti āvaṭṭo.

Tikaṃ bindumhi. Thu abhitthave, vo, usse. Vidi avayave, u, bindu. Phusa phusane, to, phusitaṃ. Pākāre, gehāditittiyañca jalaniggamo bhamo nāma, bhamu anavaṭṭhāne.

661. Siloko udake. Āpa byāpane, appoti sabbatrāti āpo. Pātabbanti payo, pā pāne, ṇyo. Rasso, payo. Jala dhaññe, a. Vārayati ninnonatanti vāri, vara nisedhe, ṇi, vārayati pipāsanti vā vāri. Pīyateti pānīyaṃ, anīyo. Salatīti salilaṃ, sala gatiyaṃ, ilo. Udi kledane, ṇvu, ulopo, dakaṃ pipāsacchedaṃ karotīti vā dakaṃ, ‘‘dā dānacchedadhātū’’ti [ekakkharakosa 20 gāthā] hi ekakkharakose, rasso. Ana sadde, a, dvittaṃ, ara gamane vā, to, annādeso, ṇattaṃ. naye, īro. Vana sambhattiyaṃ. Vanīyate pipāsehīti vanaṃ. Vā gamane, alo. Tāyate pālayateti toyaṃ, tā pālane, curādi, yo, ākārassottaṃ. Amba sadde, u, ambu. Udi pasavanakledanesu, ṇvu, udakaṃ. Kara karaṇe, kvi, kaṃ. Kamalaṃ, khīrampi, kamu icchākantīsu, alo. Khanu hiṃsāyaṃ, īro, nalopo, khī khaye vā, khīraṃ.

662. Catukkaṃ taraṅge. Taranto gacchati, tīraṃ vā gacchatīti taraṅgo, aluttasamāso, paratra īssattaṃ. Sayameva bhijjateti bhaṅgo, a. Ūha vitakke, mi, halopo, ūmi, ara gamane vā, mi, assū, ralopo. Vimhayaṃ vicittaṃ cinotīti vīci, i, upasaggassa dīgho, ete dve pumitthiyaṃ.

Ullolo, kallolo cāti idaṃ dvayaṃ mahāvīcīsu kathyate, lola ummādane, ullolayatīti ullolo, ṇo, ula gamane vā, olo, dvittaṃ. Kalla sadde, olo, kallolo.

663. Silokaddhaṃ kaddame. Jalaṃ balate jambālo, kammani ṇo, makāro vaṇṇavikāro. Kala saṅkhyāne, alo. Paca vitthāravacane, kammani ṇo. Cikkha vacane, alo, dvittaṃ. Kada madde, amo, dvittaṃ.

Chakkaṃ vālukāyaṃ. Pula mahatthe, ino, ḷattaṃ. Vala saṃvaraṇe, ṇvu, assu, vālukā, thī. Vaṇṇa sadde, vaṇṇo. Mara pāṇacāge, u, maru, devepi. Ara gamane, u, assu, uru, mahantepi, vaṇṇo ca maru ca uru ca vaṇṇamarūru. Sica paggharaṇe, to, sikatā, thī.

664. Jalamajjhagataṃ talaṃ kammabhūtaṃ ‘‘antarīpaṃ, dīpo’’ti coccate. Dvidhāgatānaṃ āpānaṃ antaragataṃ antarīpaṃ, ākārassī. ‘‘Antarīya’’nti vā pāṭho, tadā dvidhāgatānaṃ āpānaṃ antare bhavaṃ antarīyanti viggaho, akārassī. Dvidhāgatāni āpāni asmiṃ hetubhūteti dīpo. Vakāraākārānaṃ lopo, issī ca, dīpo, vākārena dīpampi.

Pañcakaṃ tīrassa nāmaṃ. Pāra tīra kammasampattiyaṃ, curādi, a. Kūla āvaraṇe, ṇo. Rudha āvaraṇe, rodhaṃ. Aññapārādinivattanatthaṃ ‘‘patīra’’nti vuttaṃ. Taṭa ussaye, a, thiyaṃ, taṭī.

665. Paramhi tīrasmiṃ pārasaddo, so ca napuṃsake, pāra tīra kammasampattiyaṃ, pāra sāmatthiye vā, pārayati taraṅgādayo vāretunti pāraṃ. Orantutīraṃ ‘‘apāra’’ntyuccate, avare tīradese bhavaṃ oraṃ, ṇo. Pārato aññaṃ tīraṃ apāraṃ.

Pañcakaṃ uḷumpe. Uḷuto dakato pāti rakkhati uḷupo, soyeva niggahītāgamavasena uḷumpo. Plavati, plavanti anenāti vā plavo, plava gamane, gamanaṃ atra jalagamanaṃ. Kula santāne, a, ke ulati gacchatīti vā kullo, a, dvittaṃ. Taranti anena taro, tara plavataraṇesu. Gamanāgamanavasena punappunaṃ jale aranti yāya, sā paccarī, a, nadādi.

666. Tikaṃ nāvāyaṃ. Taranti yāya taraṇī, yu, nadādi, ipaccaye tari, īmhi tu tarī. Nu thutiyaṃ, a, vuḍḍhāvādesā, nāvā. Dvayaṃ laṅkārathambhe. Kūpa gamane, ṇvu, kūpako, apaccayo vā, tadā sakatthe ko. Kamu icchāyaṃ, bho, sakatthe ko, assu ca, kumbhakaṃ.

Dvayaṃ ‘‘pe seṃ’’iti khyāte. Tarassa pacchābhāge bandhitabboti pacchābandho. Ga’micchitadisaṃ aṭati yena goṭaviso, iso, avanto ca assottañca, goṭaviso. Dvayaṃ ‘‘pe tamā’’iti khyāte. Nāvāya kaṇṇo viya kaṇṇo, mahanto kenipāto, tena pavahaṇapatisavanato, taṃ dharatīti, kammani ṇo. Nāvāya yutto nāviko.

667. Dvayaṃ nāvāya gamanopāye. Arati yenāti arittaṃ, chadādīhi tatraṇa, ikārāgamo, dvittañca. Ke jale nipātiyate kenipāto, aluttasamāsoyaṃ.

Dvayaṃ niyāmake. Poto pavahanaṃ, taṃ vāhayatīti potavāho. Niyacchati potanti niyāmako, yamu uparame, nipubbo gamane, ṇvu, niyāmako, curādi. Niyāmakepi.

Ye vāṇijā nāvāya vāṇijakammaṃ ācaranti, te saṃyattikā nāma, saṃyānaṃ saṃyātrā, dīpantaragamanaṃ, traṇa, sā payojanametesaṃ saṃyattikā, ṇiko, ralopo, rasso ca. Tapaccayena vā siddhaṃ. Potavāṇijāpi, poto pavahanaṃ, tassa vāṇijā.

668. Laṅkārādayo, phiyādayo ca nāvāya aṅgā avayavā. Lo indo, tassa kāraṇaṃ laṅkāro. Vaṭo vuccati sivaṭo, tadākāratāya vaṭākāro. ‘‘Vaṭo kamadde nigrodhe’’ti hi nānatthasaṅgaho. Phā vuḍḍhiyaṃ, iyo, phiyo.

Dvayaṃ ‘‘talaka’’iti khyāte. pavane, to, vuḍḍhi, pavahati niyāmaketi pavahanaṃ. Vuttanti kriyāpadaṃ. Dvayaṃ kaṭṭhambuvāhiniyaṃ, duṇa gatihiṃsāsu, a, nadādi, vuḍḍhi, doṇī. Ambuṃ neti yena ambaṇaṃ, ussattaṃ, ṇattañca, amba sadde vā, yu.

669. Tikaṃ gambhīre. Gamu gamane, īro, bhonto ca malopo ca, gabhīro. Mālope tu gambhīro, gacchantā bhāyanti asminti vā gabhīro, gambhīro ca. Nipubbo mana abhyāse, ṇo, massa no. Tabbipakkhato gambhīraviparītato uttānaṃ nāma, uggataṃ tānaṃ pamāṇaṃ assa uttānaṃ, agambhīraṃ.

Dvayaṃ agādhe. Gādha patiṭṭhākaṅkhāsu, ganthe ca, natthi gādhaṃ yatra agādhaṃ. Na heṭṭhimatalaṃ phusati yatra atalamphassaṃ.

Tikaṃ appasanne. Natthi acchabhāvo atra anaccho. Kalusaṃ pāpepi vuttaṃ. Vila bhedane, ṇo, āvilo. Ava rakkhaṇe vā, ilo.

670. Tikaṃ nimmale. Cho chedane, na chindati dassananti accho, ṇo, sacchopi, sara visaraṇe, to, annādeso. Natthi malaṃ etasmiṃ vimalo. Gabhīrappabhutī gabhīrādayo vimalantā tīsu liṅgesu.

Pañcakaṃ kevaṭṭe. Dhā dhāraṇe, īvaro. Macche hantvā jīvatīti macchiko, iko. Macche bandhati jālenāti macchabandho, macche vadhatīti vā macchabandho, niggahītāgamo, kaṃ jalaṃ, tassa īlakkhī, tāya vaṭṭo vaṭṭanaṃ assatthīti kevaṭṭo. Kevattopi, ṇo. Jāle niyutto, jālena hantīti vā jāliko, dāsopyatra, dāsa dāne, a, ‘‘dāso kevaṭṭabhaccesū’’ti [cintāmaṇiṭīkā 10.15] ruddo.

671-672. Jhasāntaṃ macche. Masa āmasane, cho, maradhātuvasena vā siddho, mara pāṇacāge, ino, ralopo. Mukhappadese puthūni lomāni assa puthulomo. Pāṭhīnādīnaṃ macchattā visesato alomakepyassa vutti. Jhasa hiṃsattho daṇḍako dhātu, a, jhaso. Aṇḍajo, visāro, sakalīpi, vicitraṃ sarati anena visāro, ṇo. Rohitādīnaṃ vakkalappāyo [battalappāyo (ka.)] taco sakalaṃ. Taṃyogā, ī, sakalī.

Rohitādayo, makarādayo ca macchappabhedā. Ruha janane, to, rohito. Vipāke madhurasattā magguro, vaṇṇavikāro, majjatīti vā magguro, ūro, majja suddhiyaṃ, jjassa ggattaṃ, rasso ca, magguro, ‘‘ṅā khū’’. Siṅgayuttatāya siṅgī, ṇo, nadādi, saṅgupi, sarati vātanti vā siṅgī, sara hiṃsāyaṃ, a, rassa go, assi, niggahītāgamo, nadādi, siṅgī, ‘‘ṅa cve’’. Bala saṃvaraṇe, alo, lassa jo, balajo,’’ṅa pā’’. Muñja saddattho, muñjo. Pū pavane, uso, vuddhyāvādesā, pāvuso, mahāmukhamaccho, ‘‘ṅa ṭā’’.

Sattakkhattuṃ vaṅkatīti sattavaṅko, ‘‘ṅa se’’. Saha vaṅkena, saṃvijjamāno vā vaṅko yassa savaṅko, ‘‘ṅa mve’’. Naḷasaṇṭhāno mīno naḷamīno, ‘‘ṅa phau-yo’’. Kaḍi sannicayavadanekadesesu, ṇvu, gaṇḍako, ‘‘ṅa mā’’. Sasu hiṃsāyaṃ, u, assu, susukā, sakattheko, ‘‘ṅa-pau-ṭaye’’. Sayanato passena pharatīti sapharī, nadādi, phara pharaṇe, sapharī dvīsu, ‘‘ṅa khū-mā’’. Pāṇiggahaṇe mukhaṃ kiratīti makaro, yadādi.

673. Timiādayo satta mahāmacchā nāma. Tima addabhāve, timatīti timi, i, timi macchamattepi. Gira niggiraṇe, ṇo, lattaṃ, issattaṃ. Timino galo timiṅgalo, niggahītāgamo. Vaṇṇena piṅgalatimirasadisatāya timirapiṅgalo. Ā bhuso nandatīti ānando, nanda samiddhiyaṃ. Timino macche nandayatīti timinando. ‘‘Timindo’’tipi pāṭho, timīnaṃ macchānaṃ indo timindo. Adhiko āroho yassa ajjhāroho. Mahanto timi maccho mahātimi.

674. Dvayaṃ ‘‘ṅa phe’’iti khyāte. Pāsāṇasadisasaṇṭhāno maccho pāsāṇamaccho. Paṭha viyattiyaṃ vācāyaṃ, ino, ubhayatra dīgho, pāṭhīno, ‘‘ṅa-pau’’ti ca vadanti. Dvayaṃ baḷise. Vaṅkatīti vaṅko, vaṅka koṭilye. Bala saṃvaraṇe, iso, ḷattaṃ. Macchavedhanampi, vidha vidhāne, bhedane ca, anekatthattā, yu.

Tikaṃ kumbhīle. ‘‘Suṃsumāro’’ti samuditanāmaṃ, sasatīti susu. Susu eva suṃsu, māretīti māro, suṃsu eva māro suṃsumāro. Kena ubhati pūretīti kumbho, jalāsayo, tatra ulati gacchatīti kumbhīlo, kumbhī vā ghaṭo, taṃ lātīti kumbhīlo. Na kamatīti nakko, kvi, saññāsaddattā nassa pakati, nakka nāsane vā, curādi.

Dvayaṃ kacchape. Kucchito ūmi vego assa kummo, ‘‘pakāse vegabhaṅgesu, taraṅge ūmi puṃthiya’’nti [cintāmaṇiṭīkā 10.21] rabhaso, ‘‘vege bhaṅgappakāsesu, bilāyaṃ ūmi vīciya’’nti nānatthasaṅgaho. Kacchena pivatīti kacchapo, ṇo, kamaṭhopyatra, kamu icchāyaṃ, aṭho.

675. Dvayaṃ kakkaṭe. Kakatīti kakkaṭako. Sakatthe ko, kuka ādāne vā, aṭo, ussattaṃ. Kula santāne, bandhumhi ca, īro, kuṃ vā pathaviṃ lunātīti kuḷīro, īro. Dvayaṃ rattape. Jalassa ūkā kimiviseso jalūkā, jalaṃ okaṃ gehaṃ etissāti vā jalūkā, ossū, uca samavāye, ṇo, okaṃ. Rattaṃ rudhiraṃ pivatīti rattapā.

Tikaṃ maṇḍūke. Maṇḍa bhūsane, uko, dīgho. Dada dāne, uro, dvittaṃ. Bhī bhaye, sappato bhāyatīti bheko, iko, īsse. Vassābhū, sāluro, plavopi. Dvayaṃ ‘‘tī’’iti khyāte. Gaṇḍaṃ vaccasannicayaṃ uppādetīti gaṇḍuppādo. Mahiyā latā mahīlatā, kiñculukopi. Kiñca culatīti kiñculuko, uko.

676. Dvayaṃ muttāphoṭe. Sappa gamane, i, assi, sippi, thī. Su abhisave, tti, sutti. Dvayaṃ saṅkhe. Khanu avadāraṇe, kvi, saṅkho. Samu upasame vā, kho, saṅkho. Kaṃ vāti gacchatīti kumbu, u, dvepyanitthiyaṃ.

Dvayaṃ khuddasaṅkhajātiyaṃ. Saṅkhassa nakho iva saṅkhanakho. Dvayaṃ ‘‘kharu’’iti khyāte. Jale savatīti jalasutti, su pasave, tti. Samatīti sambuko, uko, bonto ca, ‘‘sambuko jalasutti’tthī’’ti [cintāmaṇiṭīkā 10.23] puṃkaṇḍe vopālito.

677. Dvayaṃ jalāsaye. Jalānaṃ āsayo patiṭṭhitaṭṭhānaṃ jalāsayo. Tesu jalāsayesu majjhe yo gambhīro agādho, so rahadākhyo, hara haraṇe, bhūvādi, do, vaṇṇavipariyayo, rahado.

Dvayaṃ udapāne. Udakaṃ pivanti asmiṃ, yu, kalopo. Pivanti asmiṃ pāno, so eva kūpo pānakūpo, ku sadde, po, dīghādi, kūpo, kena ubhatīti vā kūpo, bhassa po. Andhupi, andha dassanupasaṅghāte, curādi, u. Dvayaṃ samacaturassapokkharaṇiyaṃ. Khanu avadāraṇe, kamme to, nalopo, dīghādi. Pokkharaṃ jalaṃ, taṃyogā ano, nadādi, pokkharaṇī.

678. Tipādena mahato sadā agādhajalassa padmaṭṭhānassa ca padmasuññassa ca yogyatāya nāmaṃ [amara 10.28 gāthāyaṃ passitabbaṃ]. Taḷa āghāte, tala patiṭṭhāyaṃ vā, āko, aparapakkhe ḷattaṃ. Sara gamane, a, saro. Vapa bījanikkhepe, vapanti yāya vāpī, āyatacaturassāyampi. Saratismā aso, nadādi, sarasī. Daha bhasmīkaraṇe, a, dadha dhāraṇe vā, dhassa ho. Ambujānaṃ paddhānaṃ ākaro uppattiṭṭhānaṃ.

Khuddako saro ‘‘pallala’’ntyuccate. Yatra vassāsu adhikaṃ jalaṃ, gimhesu jāṇumattaṃ, sukkhatyeva vā, palla rakkhaṇe, curādi, alo, pallalaṃ.

679-680. Anotattādayo ete satta mahāsarā nāma. Tatra sūriyaraṃsisamphuṭṭhābhāvena na avatapati udakametthāti anotatto. Kaṇṇamuṇḍapabbatasamīpattā kaṇṇamuṇḍo. Rathaṃ karotīti rathakārako, yathākathañci ayaṃ byuppatti nāma, saññā pana lokatoyevāvagantabbā. Chabbaṇṇadantavantatāya chaddanto, nāgarājā, tassa nivāsanaṭṭhānasamīpattā chaddanto, saro. Kuṇālasakuṇā bahavo yattha santi kuṇālo. Mandākinī ākāsagaṅgāyampi vuttā. Bahavo sīhā papatanti asmiṃ sīhappapāto.

Dvayaṃ jalappāye dese kūpanikaṭe pasupānatthaṃ patthārādiracite jalāsaye. Āhūyante pasavo atra pānāyāti āhāvo, ṇo, vuḍḍhāvādeso. Nipivanti asmiṃ nipānaṃ, yu. Dvayaṃ surakhāte, aporise devanimmiteti bhāvo, soṇḍeiccaññe. ‘‘Akhāto devakhātako’’ti [amara 10.27] hi amaramālāyaṃ puṃsakaṇḍaṃ.

681. Nadyantaṃ nadīyaṃ. Savatīti, anto, nadādi, savantī. Ninnaṭṭhānaṃ gacchatīti ninnagā, kvi. Sanda pasavane, u, assittaṃ, vaṇṇavikāro, sindhu. Sara gamane, to, ikārāgamo, saritā. Āpānaṃ nivāso āpo, samuddo, ṇo, taṃ gacchatīti āpagā. Nada abyattasadde, nadatīti nadī, nadādi, taraṅganīpyatra.

Dvayaṃ gaṅgāyaṃ. Bhagīrathena raññā nibbattitā bhāgīrathīti lokiyā, asmākantu matena nāmamattamevetaṃ tassāti sanniṭṭhānaṃ, evaṃ sabbatra. Gacchatīti gaṅgā, gamito go, tipathagatāpi, tayo saggamaccapātālapathe gatā tipathagatā. Sindhūnaṃ nadīnaṃ saṅgamo melako sambhedo. Sammā bhijjanti asmiṃ sambhedo, saṃpubbo bhidi melane, ṇo.

682. Gaṅgādikā imā pañca nadiyo mahānadī nāma. Aciraṃ sīghagamanaṃ etissamatthīti aciravatī. Yamu uparame, uno, yamassa bhaginī vā yamunā, bhaginyatthe uno. Sarāni bhavanti yāya avadhibhūtāyāti sarabhū, sara gatihiṃsācintāsu vā, ū, abhonto ca, sarabhū. Maha pūjāyaṃ, a, nadādi.

Candabhāgādikā ninnagā pañca mahānadito aññāsaṃ nadīnaṃ bhedā. Candabhāgo nāma pabbato, tato pabhavatīti candabhāgā. Sarayogā vantu, majjhe sakārāgamo, nadādi, sarasvatī. Vanturatrātisaye.

683. Niddosaṃ jalaṃ assaṃ nerañjarā, yadādi, atha vā nerañjarā nāma tūriyaviseso, taṃsamānasaddatāya ayaṃ nadī nerañjarā nāma. Nānāgāhākulībhūtatāya kucchitaṃ veraṃ assā kāverī, nadādi. Nammaṃ sukhaṃ dadātīti nammadā, ṇo. Ādinā sarāvatī vettavatī kaṇṭakī kosikīādikā anekā nadībhedā saṅgahitā.

Dvayaṃ hammiyadevālayādīsu jalamagge. Vārino nikkhamanamaggo vārimaggo. Nala gandhe, a, nadādi, ḷattaṃ, panāḷi, ayaṃ itthiyaṃ, pume ca.

Tikaṃ gāmadvāramhi asucipūtipaṅkasampuṇṇāyaṃ kāsuyaṃ. Cittaṃ dunotīti candanikā, yadādi.

684-685. Jamu adane, alo, nadādi, bonto ca, ḷattaṃ, jambāḷī. Avalagganti asmiṃ oḷigallo, lagga saṅge, alo, ḷattaṃ, assi, galopo, dvittañca. Sāddhapajjena padumassa nāmaṃ. Sarasi ruhatīti saroruhaṃ, ro. Sataṃ pattāni assa, padmavisesatthepyassa padmattā visesato abhedo. Araṃ vindatīti aravindaṃ. Pada gamane, umo. Padumaṃ, anitthī. Paṅke kaddame ruhatīti paṅkeruhaṃ, aluttasamāsoyaṃ. Nala gandhe, ino, ḷattaṃ. Pusa vuḍḍhimhi, kharo, vuḍḍhi, sassa ko, pokkhare jale jātanti vā pokkharaṃ. Muḷālatopi uggantvā pupphati muḷālapupphaṃ. Kaṃ jalaṃ alayati bhūsayatīti kamalaṃ, ala bhūsane. Bhisatopi uggantvā pupphatīti bhisapupphaṃ. Kuse jale seti tiṭṭhatīti kusesayaṃ, ro, aluttasamāso. Tāmarasampi, tāmaraṃ jalaṃ, ‘‘tāmaraṃ ghatamaṇṇo ce’’ti tantatantaraṃ, tatra seti tiṭṭhatīti tāmarasaṃ, ro.

686. Sitaṃ setaṃ kamalaṃ ‘‘puṇḍarīka’’ntyuccate, puḍi khaṇḍane, muḍirityeke, iko, arāgamo ca, massa po, issīkāro ca, puṇḍarīkaṃ. Rattaṃ tu kamalaṃ ‘‘kokanadaṃ, kokāsako’’ti coccate. Koke nādayatīti kokanādaṃ, ṇo. Rattuppale ca, ‘‘kokanadaṃ, kokanuda’’ntipi pāṭho, ke kanati dibbatīti vā kokanadaṃ, bhūvādi, do, asso. Kana dittikantigatīsu, ke kāsatīti kokāsako, ṇvu, kāsa dittiyaṃ.

Dvayaṃ kesare, ke jāyatīti ki, kamalādi, tasmiṃ jāyati, jalatīti vā kiñjakkho, kho, nassa, lassa vā ko, niggahītāgamo, ke saratīti, a, sattamiyā alopo, dvayamanitthī. Dvayaṃ padmādidaṇḍe. Daṇḍasadisatāya daṇḍo. Nala gandhe, ṇo.

687. Dvayaṃ muḷāle. Visa peraṇe, vassa bho, bhisaṃ, bhāsa dittiyaṃ vā, ākārassi. Mūle jāyatīti muḷālo, aññatthe alo, rassādi, ḷattañca, mūla patiṭṭhāyaṃ vā, alo, sesaṃ pubbasadisaṃ, dvayaṃpyanitthī.

Dvayaṃ kaṇṇikāyaṃ. Bījassa koso ākaro bījakoso. Kaṇṇe karīyatīti kaṇṇikā, kaṇṇālaṅkāro, taṃsadisasaṇṭhānatāya kaṇṇikā, padumādīnaṃ samūhe gahane vanetyattho. Saṇa dāne, ḍo, saṇḍaṃ, ‘‘saṇḍaṃ paddhādisaṅghāte, gopatimhi pume bhave’’ti nānatthasaṅgaho.

688. Dvayaṃ padmakumudādisāmaññe, tathā hi padmaṃ mahoppalaṃ sitoppalamuccate, ‘‘kuvalayaṃ uppalañca, nīlamindīvaranti hi’’iti byāḍi, ‘‘uppalañca kuvalayaṃ, nīlamindīvaraṃ mata’’nti bhāguri ca, ‘‘romo siti ca nīlo, kuvalayamindīvarañca nīlambuja’’nti tu vararuci. ‘‘Kuvalayadalasāmopyaṅgadadhiti paridhū sara’’nti māladhi, mādhavo ca, tatra pubbakamatamiha nissīyate. Yadyevaṃ kathamuppalasaddena nīluppalādīsveva buddhi, na pana mahoppalādimhīti? Vuccate – sāmaññepi dhaññatte yathā dhaññasaddena kalamādīsveva buddhi, na pana muggādīsu, evamihāpi. Upubbo pāne, alo, dvittaṃ, udake plavatīti vā uppalaṃ, yadādi. Kuyā pathaviyā valayaṃ iva sobhākarattā kuvalayaṃ.

Dvayaṃ nīluppale. Nīlavaṇṇe, a, nīlaṃ, indatīti indī, nadādi, indī lakkhī, tassā varaṃ indīvaraṃ, inda paramissariye vā, īro.

Asmiṃ nīluppale sete kumudaṃ nāma. Kuyaṃ modate kumudaṃ, ṇo. Assa padumādino kando sālūkamuccate. Kaṃ sukhaṃ dadātīti kando, kanda avhāne vā rodane ca. Sala gamanattho daṇḍako dhātu, uko, dīgho, sālūkaṃ.

689. Tikaṃ rattārattasāmaññe. Kamalato aññatarasmiṃ jalakusume, na tu ratteyeva, sugandhena yuttaṃ sogandhikaṃ. Kassa hāraṃ iva sobhākarattā kallahāraṃ, lāgamo, dvittañca. Dakaṃ sītalaṃ karotīti dakasītalikaṃ.

Dvayaṃ sevāle. Udakaṃ sevatīti sevālo, alo, vakārāgamo, isse ca. Nīlatīti nīlikā, nīla vaṇṇe, iko, nīlavaṇṇayogato vā nīlikā, sevalopi, dvayaṃ padmayutte dese, padmasamūhe ca. Naḷinī ca paṅkajinī visinī ca sarojinī padminīti pariyāyā. ‘‘Padmasaṇḍaṃ tadākare’’ti hi pariyāyaṃ ratanamālāyaṃ mādhavo, visaṃ samaṃ, tabbantatāya visinī, ino, nadādi. Ambujayogato, ambujānaṃ samūhato vā ambujinī.

690. Tilabījādayo sevālo nāma. Tatra tilabījappamāṇaṃ jalasaṇṭhitaṃ nīlādivaṇṇayuttaṃ tilabījaṃ nāma. Saṅkho nāma sapatto appakaṇḍo ukhāpidhānādippamāṇo samūlo eko sevālaviseso. Paṇako nāma bhamarasaṇṭhāno nīlavaṇṇo eko sevālaviseso, paṇa saṅkhāte, ṇvu, paṇako.

Pātālavaggavaṇṇanā niṭṭhitā.

Iti sakalabyākaraṇamahāvanāsaṅgañāṇacārinā kavikuñjarakesarinā dhīmatā sirimahācaturaṅgabalena mahāmaccena viracitāyaṃ abhidhānappadīpikāvaṇṇanāyaṃ bhūkaṇḍavaṇṇanā samattā.

3. Sāmaññakaṇḍa

1. Visesyādhīnavaggavaṇṇanā

691. Iha vakkhamāne sāmaññakaṇḍe sāṅgopāṅgehi aṅgaupāṅgadvayasahitehi visesyādhīnehi visesyāyattehi visesanasaddehi sobhanādīhi saṃkiṇṇehi aññamaññavijātiyatthehi dabbakriyāguṇādīhi anekatthehi samayavaṇṇādīhi abyayehi cirassamādīhi ca kamā kamato vaggā kathyante, te ca pubbavaggasannissayā, tathā hi sobhanādayo devamanussādīsu visesanabhāvena sambandhā, kriyādayo tu tadādhāratāya, samayādayo vācakatāya, cirassamādayo taṃkriyāvisesanabhāvena, tatoyeva sādhāraṇattā sāmaññakaṇḍamidaṃ.

692. Iha satthe bhiyyo rūpantarā liṅgavinicchayo, so atrāpi vagge bhiyyo rūpantarāyevāti vippaṭipattinirāsatthaṃ byāpakanyāyamāha ‘‘guṇi’’ccādinā. Tassattho – visesanabhūtā sabbe guṇasaddā, dabbasaddā, kriyāsaddā ca visesyādhīnabhāvena hetunāyeva, na bhiyyo rūpantarāpi visesanasaddena samaliṅgino siyunti, yathā – sobhanā itthī, sobhano puriso, sobhanaṃ cittaṃ.

693-696. Subhantaṃ sobhane. Subha sobhane, yu. Ruca dittiyaṃ, iro. Sādha saṃsiddhiyaṃ, u. Manaṃ tosetīti manuññaṃ. Ñā parimāṇatosananisāmanesu, antassukāro, manaṃ ā bhuso tosetīti vā manuññaṃ, tadā ‘‘mano añña’’nti chedo, ālopo. Cara gatibhakkhanesu, ṇvu, carati cittametthāti cāru. Suṭṭhu darīyate sundaraṃ, dara dāraṇe. Vagga gamane, u, vaggu. Mano ramati asmiṃ. Kamu icchāyaṃ, to. Harati cittaṃ hārī, ṇī. Mana ñāṇe, ju, mano javati yasmiṃ vā mañju, nalopo. Piyasīlayuttatāya pesalaṃ, piyassa pe, īssattaṃ. Bhadi kalyāṇe, do. gatiyaṃ, mo. Kala saṅkhyāne, yāṇo. Manaṃ appeti vaḍḍhetīti manāpaṃ, mano appoti yasminti vā manāpaṃ, āpa pāpuṇane, adipubbo ca. Labhitabbanti laddhaṃ, to, sakatthe ko. Subhatīti subhaṃ, sundarena sabhāvena bhavatīti vā subhaṃ.

Puṅgavantaṃ uttame, ubbhuto atyatthaṃ uttamo, ubhasaddato ubbhutatthato visesatthe tamo, uggatatamattā vā uttamo. Vara patthanāyaṃ, pavaro. Iṭṭhapaccaye vuḍḍhassa deso, jeṭṭho. Pakaṭṭhaṃ mukhaṃ ārambho assa pamukho. Natthi uttaro uttamo yasmā anuttaro. Pamukho ca anuttaro cāti dvando. Adipubbe varo. Mukhamiva mukhyo, ivatthe yo. Padadhātīti padhānaṃ, yu. Pamukhabhāve tiṭṭhatīti pāmokkho, ubhayatrāpi vuḍḍhi. Pakaṭṭhaṃ rātīti paraṃ, ṇo. ‘‘Agga’’nti jānitabbanti aggaññaṃ, ‘‘agga’’nti pamānitabbanti vā aggaññaṃ. Uttaro uttamasadiso. Padhānabhāvaṃ nītaṃ paṇītaṃ, nī naye, kammani ṇo. Paraṃ paccanīkaṃ māretīti paramaṃ, pakaṭṭhabhāve ramatītivā paramaṃ, ṇo. Iyiṭṭhesu pasatthassa, vuḍḍhassa ca so, seyyo, seṭṭho ca, ‘‘kvacāsavaṇṇaṃ lutte’’ti isse. Gāmaṃ netīti gāmaṇi, ‘‘tassīlādīsu ṇī tvāvī cā’’ti ṇī, rasso, gāmaṇi. Santatamatāya sattamo, santato tamo, santassa ca so. Visesīyateti visiṭṭho, sisa visesane, to. Ara gamane, ṇyo, ikārāgamo, ariyo. Natthi aggo yasmā nāgo, dīghādi, galopo ca. I gatiyaṃ, ṇvu, isse, alopo ca, eko, sadisarahitatāya vā ekībhāve tiṭṭhatīti eko, ko. Ussāpeti paccanīketi usabho, usa dāhe, abho. Aja gamane, a, jassa go, dvittaṃ, aggo. Muca mocane, hīnamajjhimabhāvehi muccatīti mokkho, to, tassa kho. Mokkha mocane vā, a. Padhānabhāvaṃ gacchatīti puṅgavo, yadādi, pukkhalopyatra, pusa vuḍḍhimhi, alo, sassa kho, asarūpadvittaṃ. Ete cuttamādayo samāsagāpi asamāsagāpi uttamatthavācakā. Amarakose pana nāgosabhapuṅgavānaṃ samāsagatteyeva uttamatthavācakatā vuttā, vuttañca –

‘‘Uttarasmiṃ pade byaggha-puṅgavo’sabhakuñjarā;

Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā’’ti [amara 21.59].

Tassattho – byagghādayo kammadhārayasamāse sati uttarapadībhūtā seṭṭhatthavisayā pubbapadassa seṭṭhatthavācakā pulliṅgā ca bhavanti, yathā ‘‘purisabyaggho, munipuṅgavo’’iccādi. Sīhādayo, ādivarāhapuṇḍarīkadhorayhasovīrādayo ca samāsagā kammadhārayasamāse uttarapadabhūtā seṭṭhatthavācakā pumeva bhavanti, yathā ‘‘sakyasīho, kavikuñjaro, purisasaddūlo, purisavarāho’’iccādi.

697. Cittassa, akkhino ca pītijanakaṃ vatthu abyāsekaṃ, asecanañca nāma, na byāsiñcanti nakkharanti nayanamanāni yasmāti abyāsekaṃ, asecanañca, na byāsiñcanti ca yasmiṃ āgantukabhūtāni aññarasānīti vā abyāsekaṃ, asecanañca. Ṇo, yu ca.

Chakkaṃ iṭṭhe vatthumhi. Icchitabbaṃ, esitabbanti vā iṭṭhaṃ, isu icchāyaṃ, isa gavesane ca, to. Subhattaṃ gacchatīti subhagaṃ, kvi. Hadaye sādhu, hadayassa vā piyanti hajjaṃ, ṇo, dantassa lopo, dyassa jjo. Dayitabbaṃ ādātabbanti dayitaṃ, to. Valla saṃvaraṇe, kammani abho. Piyāyitabbanti piyaṃ,pī tappanakantīsu, ṇyo, rassādi.

698. Tikaṃ tucche. Tuca vināse, cho. Rica viyojanasambajjhanesu, sambajjhanaṃ missanaṃ, to, sakatthe ko. Sunassa hitaṃ suññaṃ, yo, nyassa ñño, suna gatiyaṃ vā, yo. Dvayaṃ asāre. Phala nipphattiyaṃ, u, gu vā. Pubbatra gonto, asse, pheggu.

Tikaṃ pavitte. Medha hiṃsāsaṅgamesu, medhīyate saṅgamīyate mejjhaṃ, ṇyo, jhassa jho, asarūpadvittaṃ. Pu pavane, to, dīghādi. Vuḍḍhāvādeso, ikārāgamo ca. Dvayaṃ aviraddhe. Na virajjhatīti aviraddho, radha hiṃsāparādhāpagamanesu, to. ‘‘Dhaḍhabhahehi dhaḍhā ce’’ti tassa dho. Paṇa byavahārathutīsu, ṇvu, viraddhavohārena na paṇāmetīti apaṇṇako.

699-701. Dvayaṃ jātyācārādinā anindite. Upubbo, papubbo ca kasa vilekhane, hiṃsāyañca, to, ‘‘sādisantapucchabhanjahaṃsādīhi ṭṭho’’ti sahādibyañjanena tassa ṭṭho.

Gārayhantaṃ jātyācārādinā nindite. Nihīyateti nihīno, hā cāge, ino, dīgho. Adipubbe hīno. Lama nindāyaṃ, ṇvu, lāmako. Kiṭa gatiyaṃ, pati nipubbo tu nindāyaṃ, ṭho, patikiṭṭhaṃ, nikiṭṭhañca. Ittarasaddo lāmakatthavācako pāṭipadiko, ‘‘jātyācārādīhi nihīnoya’’nti avaditabboti avajjo, tabbhāvattho cettha akāro. Vada viyattiyaṃ vācāyaṃ, ṇyo, dyassa jjo. Kucchā sañjātā assa kucchito. Adhobhāge jāto adhamo, ossattaṃ. Uma nindāyaṃ, kamme a, sakatthe ko, usso, omako. Garahitabboti gārayho, garaha nindāyaṃ, ṇyo, vaṇṇavipariyayo.

Dvayaṃ malayutte. Malayuttatāya malīno, ino, dīgho. Assatthyatthe ī, masapaccaye malīmaso, kaccaraṃ, maladūsitampi, kucchitaṃ caratīti kaccaraṃ.

Tipādaṃ vipule. Braha vuddhiyaṃ, rājādi, brahā. Maha pūjāyaṃ, anto. Pula mahatte, vipulaṃ. Sala gamane, visālaṃ, ṇo. Patha saṅkhyāne, ulo, assu, puthulaṃ, umhi puthu. Gara secane, u, garu. Ara gamane, u, assu, uru. Tanu vitthāre, to, iṇṇādeso, tassa tho, assi, asarūpadvittaṃ, vitthiṇṇaṃ.

Vaṭharantaṃ thūle. tappanakantīsu, ino. Thūla paribrūhane, a. dhātuto īvaro, pīvaraṃ. Lapaccaye thullaṃ, rassādi. Vada viyattiyaṃ vācāyaṃ, vadatīti vaṭharaṃ, aro, dassa ṭho. Thūlamupacitamaṃsavipulāyatamaṃsādi.

Dvayaṃ sannicite. Ānipubbo ci caye, kamme to, ācitaṃ, nicitañca.

702. Siloko sabbasmiṃ. Saratīti sabbaṃ, vo, rassa ca vo. Saṃpubbo asu khepane, to, samattaṃ, atha vā sama tima vekallabye, to, samattaṃ. Na khiyatīti akhilaṃ, lo, akhilaṃ, nikhilañca tathā. Saka sattiyaṃ, alo, kalābhi avayavehi saha vattateti vā sakalaṃ. Sesato avasiṭṭhato niggataṃ nissesaṃ. Kasa gamane, ino, ṇattaṃ, kasiṇaṃ. Na sesaṃ avasiṭṭhaṃ asesaṃ. Aggena sikharena saṅgataṃ samaggaṃ. Kate samāse pubbanipāto abhidhānā. Ūna parihāne, na ūnaṃ asmiṃ anūnakaṃ, ko.

703. Bahulantaṃ bahutte, bhāveti vaḍḍhetīti bhūri, bhū sattāyaṃ, ri, bhūri, dīghādi, rassanto, īmhi bhūrī, medhā. Pahu sattiyaṃ, to, ukārāgamo, papubbo sattāyaṃ vā, rasso. Paci vitthāre, uro, pacuraṃ. Bhī bhaye, bhāyati yasmāti bhiyyo, dvittaṃ. Sampahotīti sampahulaṃ, lo. Baha vuḍḍhiyaṃ, u, bahu. Yebhuyyasaddo bahulatthavācako pāṭipadiko. Bahū atthe lābhīti bahulaṃ.

Dvayaṃ bahigate. Bahi jātaṃ bāhiraṃ, iraṇa.

704-706. Yesaṃ padatthānaṃ mattaṃ pamāṇaṃ satādito paraṃ adhikaṃ bhavati, te parosatādī. Ādinā parosahassādi. Satato paro parosataṃ. Sahassato paro parosahassaṃ, parassa pubbanipāto abhidhānā parasaddā okārāgamo. Pajjaṃ appe. Parito attaṃ khaṇḍitaṃ parittaṃ. Sukha takriyāyaṃ, takriyā sukhanaṃ, umo. Suca socane vā. Khuda pipāsāyaṃ, do, khuddaṃ. Thuca pasāde, ṇo. Ala bhūsanapariyattinivāraṇesu, po, lassa po, appaṃ. Kisa tanukaraṇe, ṇo. Tanu vitthāre. Ci caye, ulo, dvittaṃ, cullaṃ, nīce pana cullo. Mā māne, chadādīhi to. Rassādi, mattā, itthiyaṃ. Lisa appībhāve, a. chedane, luyateti lavo, a. Aṇa gatyattho, u. Kaṇa sadde, a, kaṇo. Lavādīhi saha kaṇo pume, vuttañca amarakose ‘‘pume lavalesakaṇāṇavo’’ti [amara 21.62].

Ñattantaṃ samīpe. Saṅgatā āpo yasmiṃ samīpaṃ, āssī. dito yadādinā kaṭo, nikaṭo, natthi kaṭo āvaraṇaṃ etassāti vā nikaṭo. Sadasmā to, āsanno. Kaṇṭhaṃ samīpaṃ upagataṃ upakaṭṭho. ‘‘Kaṇṭho gale sanniṭṭhāne, sadde madanapādape’’ti hi nānatthasaṅgaho, idha pana kaṇṭhassa kaṭṭhādeso, ṇalopo vā. Abhyāsīdatīti abhyāso. ‘‘Abhyāso tu samīpamhi, pumā abhyasanepi ce’’ti [cintāmaṇiṭīkā 21.67] rabhaso. Saha antena santikaṃ, sakatthe iko. Vidūrapaṭipakkhattā avidūraṃ. Saṅgataṃ antaṃ sāmantaṃ, sasaddassa dīgho, niggahītassa mo, saṃ nipubbopi kaṭṭhasaddo samīpatthoyevāti dassanatthaṃ udāhaṭaṃ, kasa vilekhane vā, to, sannikaṭṭhaṃ. Antikabhāvaṃ upagataṃ upantikaṃ. Saha kāsena vattate sakāsaṃ, kāsa dittiyaṃ. Antayogā antikaṃ, iko. Ñāyateti ñattaṃ, to, sakāsasaddena saniḍasadesasavidhasamariyādasavesāpi gayhanti. Saha niḍena, saha desena, saha vidhāya, saha mariyādāya, saha vesena vattateti viggaho, byuppattinimittaṃ, rūḷhīsaddā pana ete.

Dvayaṃ dūramatte. Dukkhena arati yaṃ dūraṃ. Vipapubbo kaṭṭhasaddo dūre, sakatthe ko, vippakaṭṭhakaṃ.

707. Tikaṃ ghane, natthi antaraṃ chiddaṃ yassa. Hanatismā a, hassa gho ca, ghanaṃ. Samu upasame, do, sandaṃ. Pādo viraḷe. Viramatīti viraḷaṃ, a, vaṇṇavikāro. Piyo lavo appo yasmiṃ pelavaṃ, piyassa pe, pili gamane vā, avo. Tanu appādīsupi.

Dvayaṃ dīghe. Yata āyatane, āyataṃ. I gamane vā, to, bhūvādi, isse, e aya, dīghādi. Di khaye, gho, dīghādi. Tikaṃ vaṭṭale. Niggataṃ talaṃ asmāti nittalaṃ. Vaṭṭa vaṭṭane, vaṭṭaṃ, latādi. Ulapaccaye vaṭṭulaṃ.

708. Ucchitantaṃ unnate. Ci caye, uccinotīti ucco, a. Unnamatīti unnato. Tuja hiṃsāyaṃ, phalane ca, a, tuṅgo. Uggataṃ aggaṃ assa udaggo. Uddhaṃ sito ucchito, si sevāyaṃ, to, sassa cho, asarūpadvittaṃ, ucchito. Paṃsupi, pakaṭṭho aṃsu ditti yassa paṃsu.

Tikaṃ vāmane. Uddhaṃ na añcatīti nīco, añca gamane, ṇo, akārañakārānaṃ lopo, nisaddo atra nisedhe. Rasa sadde, so, rasso. Vā gamane, mano, vāmano.

Tikaṃ ujumhi. Na jimhaṃ kuṭilaṃ ajimhaṃ. Tasmiṃ avaṅkatāya pakaṭṭho guṇo yassa paguṇo. Aja gamane, u, assu, uju.

709. Chakkaṃ vaṅke. Aladhātumhā aro, ḷattaṃ. Vela gamane, to, dvittādi, virūpena ilayatīti vā vellitaṃ, to, ila gamane. Vaṅka koṭilye, a. Kuṭa chedane, ilo, kuṭa koṭilye vā. cāge, kattari mo, dvittaṃ, vaṇṇavipariyayādi, jimhaṃ. Kuñca koṭilye, to. Vakkampi, vakka gamane.

Pañcakaṃ dhuve. Dhu gatitheriyesu, a, uvādeso. Sassate nicce bhavo sassato. Nicco vutto [abhidhānappadīpikāṭīkā]. Sadā kāle bhavo sadātano. Sanasaddo niccattho sattamyanto nipāto, sanaṃsaddo vā [abhidhānappadīpikāṭīkā], tatra bhavo sanantano, ubhayatrāpi bhavatthe tano, pubbe niggahītāgamo.

710. Ekeneva bhāvādirūpena kālassa byāpako nibbānākāsādikūṭaṭṭhoti pakāsito. Māyāniccalayantādīsu kūṭaṃ vakkhati [abhidhānappadīpikāṭīkā]. Niccalo tiṭṭhatīti kūṭaṭṭho, pabbato, kūṭaṭṭho viya sadā tiṭṭhatīti kūṭaṭṭho.

Dvayaṃ lahuke. Laṅgha gati sosanesu, u, ghassa hattaṃ, niggahītalopo, lahu, laghupi. Saṃpubbe, satthikakapaccaye ca sallahukaṃ. Tikaṃ saṅkhyāte. Khyā kathane. Gaṇa saṅkhyāne. parimāṇe, sabbatra to.

711. Tikaṃ tikhiṇe. Tija nisāne, ho, vaṇṇavikāro, tiṇhaṃ. Tija nisāne, ino, jassa kho, ṇattaṃ, tikhiṇaṃ. Tijatoyeva vo, jassa vo, battaṃ, tibbaṃ. Tikaṃ caṇḍe. Caṇḍa kope, caṇḍaṃ. Ujja balapālanesu, a, jjassa ggo, uggaṃ. Khara vināse, a, kharaṃ.

Catukkaṃ jaṅgame. Gamu gamane, dvittādi, jaṅgamaṃ. Cara gamane, a, caraṃ. Tasati calatīti tasaṃ, tasa ubbege, ubbego bhayaṃ, calanañca. Carabhismā caro, majjhe dīgho, carācaraṃ, abbhāsante vā rāgamo, carācaraṃ, sabbatra apaccayo. Iṅgampi, iṅgatīti iṅgo, iṅga gamane.

712-713. Dvayaṃ calanamatte. Kampa calane. Cala kampane, sabbatra kattari yu.

Dvayaṃ adhike. Atiriccatīti atiritto, rica viyojanasampaṭicchanagatīsu, to, bhujādi. Adhi eti gacchatīti adhiko, i gamane, ko.

Jaṅgamā pāṇito añño thāvaro nāma, tiṭṭhatīti thāvaro, ṭhā gatinivattiyaṃ, varo, vaṇṇavikāro, thāvaro, ṭhāvaropītyeke.

Catukkaṃ lole. Lola ummādane. Cala kampane, dvittādi, cañcalaṃ. Tara plavanataraṇesu, taraṃ lātīti taralaṃ, ete calanamattepi.

Catukkaṃ purāṇe. Pure bhavo purāṇo, yadādinā napaccayo, ṇattaṃ. Purā bhavo purātano, tanapaccayo. Sanaṃsaddo iha sattamyanto purāṇatthe nipāto. Tatra bhavo sanantano, pubbe viya sanaṃsaddo vā, tatrāpi pubbe viya niggahītāgamo. Ciraṃsaddo nipāto sattamyanto purāṇattho iha gayhate, tatra bhavo cirantano. Niggahītalopo cirakālādīsu.

Catukkaṃ abhinave. Patito aggo yassa paccaggho, gassa gho, bahuko vā aggho yassa paccaggho, anekatthattā hi upasagganipātānaṃ bahukattho ettha patisaddo. Navasaddāsakatthe tano, navassa nubhāvo ca. Navo eva abhinavo, nu thutiyaṃ, a, navo.

714-715. Pañcakaṃ kakkhaḷe. Kantatīti kurūraṃ, ūro, kantassa ca kurādeso, kara hiṃsāyaṃ vā, ūro, assu. Kaṭha kicchajīvane, muddhajadutiyanto dhātu, ino, vaṇṇavipariyaye kathinantipi. Dala vidāraṇe, ho, ḷattaṃ, baha vuddhimhi vā, bassa do, ḷanto ca, daḷhaṃ daha bhasmīkaraṇe vā, a, ḷanto ca. Niṭṭhātīti niṭṭhuraṃ, ṭhā gatinivattiyaṃ, uro. Kakkha hasane, alo, ḷattaṃ. Kaṭhoraṃ, jaraṭhaṃ, muttimaṃ, muttampi, kaṭha kicchajīvane, oro. Jara jīraṇe, bhūvādi, ṭho. Mutti kathinyaṃ, taṃyogā muttimaṃ. Apaccaye muttaṃ.

Sattakaṃ ante. Ama gamane, to, anto, anitthī. Paripubbo pariyanto. Papubbo panto. Pacchā bhavo pacchimo. Ante bhavo antimo, imo. Jaghane sādhu jighaññaṃ, yo, assi. Caratismā imo. Carimaṃ, carasaddā vā imo.

Catukkaṃ paṭhame. Pubba pūraṇe, a. Aggaṃ seṭṭhepi vuttaṃ. Paṭha viyattiyaṃ vācāyaṃ, amo, patha saṅkhyāne vā, amo, vaṇṇavikāro, paṭhamaṃ, pathamantipi. Ādīyate paṭhamaṃ gaṇhīyateti ādi, i, pume, sosaddo ādissa pulliṅgattajotako, purimaṃ, puratthāpi, bhavatthe imatthā.

Dvayaṃ anucchavike. Paṭiggahito rūpo patirūpo. Chaviyā anurūpaṃ anucchavikaṃ, sakatthe ko.

Dvayaṃ niratthake. Mūha vecitte, a, hassa gho. Natthi attho yassa, sakatthe ko.

716. Dvayaṃ pākaṭe. Visiṭṭho attā yassa byattaṃ. Puṭa pakāsane, puṭa vikāsane vā.

Tikaṃ mudumhi. Muda modane, u, muda saṃsagge vā. Sobhanaṃ kumāraṃ kanti yassa. Ku sadde, alo, manto ca.

Dvayaṃ indriyaggayhe. Akkhaṃ indriyaṃ patigataṃ nissitaṃ, akkhena vā patigataṃ paccakkhaṃ, kate samāse patisaddassa pubbanipāto abhidhānato. Indriyaṃ cakkhādikaṃ, tena gayhaṃ indriyaggayhaṃ.

Dvayaṃ apaccakkhe. Paccakkhaviparītaṃ apaccakkhaṃ, paramāṇvādi. Indriyaṃ atikkantaṃ atindriyaṃ.

717. Catukkaṃ aññatthe. Itarasaddo pāṭipadiko aññatthavācako, idaṃsaddā vā taro aññatthe, daṃlopo ca. Aññasaddā sakatthe taro. Eko seṭṭhepi vutto. Aññasaddo pāṭipadiko bhinnattho, na ñāyateti vā añño.

Tikaṃ nānappakāre. Bahavo vidhā pakārā assa bahuvidho. Vicittā vidhā yassa vividho.

Dvayaṃ anivārite. Natthi bādho nisedho yassa abādhaṃ. Natthi aggaḷaṃ assa.

718. Catukkaṃ asahāye. Asahāyatthe ekato ākī, cco, ko ca, ekākī, ekacco. Aññatthepi ekako vutto. Samā tulyatthā.

Anekasambandhini sādhāraṇādidvayaṃ. Saha ādhāraṇena vattatīti sādhāraṇaṃ, yadādi, thiyaṃ sādhāraṇī, sādhāraṇā ca. Samānameva sāmaññaṃ, yo, sāmaññā itthiyaṃ.

Dvayaṃ appāvakāse. Sambādhate asmiṃ, ro. Saṃsaddā kaṭo, yadādi, saṅkaṭaṃ, saha āvaraṇena vattatīti vā saṅkaṭaṃ, sahattho saṃsaddo.

719. Vāmaṃ kaḷevaraṃ vāmakāyo sabyaṃ nāma. ‘‘Sabyaṃ vāme ca dakkhiṇe’’ti [cintāmaṇiṭīkā 21.84] hi ajayo, sava gatiyaṃ, yo. Dakkhiṇaṃ kaḷevaraṃ apasabyaṃ, sabyato apagataṃ apasabyaṃ.

Dvayaṃ viparīte. Paṭikūlati āvaratīti paṭikūlaṃ, kūla āvaraṇe. Apasabyaṃ dakkhiṇepi vuttaṃ.

Duradhigamanto pathaṃ gahanaṃ, yathā – gahanametaṃ satthaṃ, dubbivekamiccattho. Gacchantaṃ hantīti gahanaṃ, gahaṇampi, yadādi. Kala gamane, ilo, kaliṃ lātīti vā kalilaṃ.

720-721. Dvayaṃ bahuppakāre. Uccañca taṃ avacañceti uccāvacaṃ, kammadhārayo. Bahavo bhedā assa.

Tikaṃ janādinirantaragate. Saṅka saṅkāyaṃ, to. Kira pakkhepavikkhipanesu, to, iṇṇādeso. Saṅka saṅkāyaṃ, ulo, saṅkulaṃ, saṃpubbo kula santāne vā, ro.

Siloko cheke. Kato abhyāsito hattho padattho yena katahattho. Kusa silesane, alo. Pakaṭṭhā vīṇā assa. Abhijānāti abhiñño. Sikkha vijjopādāne, to. Puṇa kammani subhe, ro. Paṭa gamane, u. Chidi dvidhākaraṇe, kattari a, dassa ko. Cata yācane, uro. Dala dittiyaṃ, kho, lassa ko, dakkha vuḍḍhiyaṃ vā, a, dakkha vuḍḍhihiṃsāgatisīghesu vā. Pisa hiṃsābaladānaniketanesu, alo, pesalo. Katamukho, katīpi, katasaddo abhyāsitattho, kataṃ abyāsitaṃ mukhaṃ upāyo anenāti katamukho. Kataṃ assatthīti katī.

Sattakaṃ bāle. Bala pāṇane, balatīti bālo, assāsitapassāsitamattena jīvati, na paññājīvitenātyattho. kucchāyaṃ gatiyaṃ vā, tu, dvittaṃ, rassādi. Jala dhaññe, a, ḷattaṃ. Mūha vecitte, lo, vaṇṇavipariyayo, mūḷho. Manda jaḷatte. Bālyayogā bāliso, iso. Añño, yathājātopi, na jānātīti añño. Yādiso jāto viveko yathājāto.

722. Tikaṃ bhāgyasampanne. Puññaṃ, sukatañca yasmiṃ atthi puññavā, sukatī, vantu, ī ca. Dhanaṃ gahaṇaṃ laddhoti dhañño, yo. Dvayaṃ mahāvīriye. Mahādhiti mahāvīriyo. Dvayaṃ mahicche. Mahāsayopi.

Dvayaṃ bahulahadaye, pasatthahadaye ca. Hadayaṃ bahulaṃ, pasatthañca yassa hadayī, hadayālu ca, tabbahule ī, ālu ca, suhadayopi.

723. Dvayaṃ haṭṭhacitte. ‘‘Hāsamano vikubbāno, pamāno haṭṭhamānaso’’ti [amara 21.7] amarasīho. Dvayaṃ dummane. Duṭṭhaṃ, dukkhitaṃ vā mano yassa. Virūpaṃ mano yassa. Antamanopi.

Catukkaṃ bahuppade. Yācakānaṃ vadaṃ vacanaṃ jānātīti vadāniyo, vadaññū ca, iyo, rū ca, pubbatraññassa nādeso, majjhadīgho ca. Dāne soṇḍo pasuto. Soṇḍasaddotra majjamadetyeke, thūlalakkhopyatra, dānatthaṃ thūlaṃ lakkhaṃ assa.

724. Siloko pākaṭamatte. Khyā pakāsane, to. Patipubbo i gamane, to. Abhimukhaṃ etīti patīto. Ñā avabodhane, to, paññāto, abhiññāto ca. Patha khyāne. Su gatibuddhīsu, to, suto, vissuto ca, su savane vā, kamme to. Vida ñāṇe, vidito. Sidhu saṃrādhe, to, sidha saṃsiddhiyaṃ vā. Kaṭa gatiyaṃ, dassanaṃ kaṭatīti pākaṭo, upasaggassa dīgho.

725. Tipādaṃ issare. Īsa issariye, īsatīti issaro, aro, rassādi, dvittaṃ. naye, ṇvu, nāyako. Saṃ dhanaṃ assatthīti sāmī, dīghādi, rassante sāmipi. rakkhaṇe,ti, rassādi, pati. Adhipubbe adhipati. Īsa issariye, a, īso. Pabhavatīti pabhu, u, pabhūpi. Aya gamane, yo, ayyo. Adhipātīti adhipo, ro. Adhibhavatīti adhibhū, kvi. naye, ritu, netā.

Tikaṃ bahudhane. Ibhaṃ arahatīti ibbho, vo, vaṇṇavipariyayo. Jhe cintāyaṃ, a, ajjhāyati dhanaṃ aḍḍho, jhassa ḍho, asarūpadvittaṃ, rassādi ca. Dhanā atisaye ī, dhanī.

726. Dvayaṃ dakkhiṇeyye. Dānaṃ paṭiggaṇhituṃ arahatīti dānāraho, dakkha vuddhiyaṃ, sīghatthe ca, dakkhanti bhogasampadādīhi yāya, sā dakkhiṇā, iṇo, taṃ arahatīti dakkhiṇeyyo.

Dvayaṃ snehavati. Siniha pītiyaṃ, dho, hassa do, siniddho, vaccho sineho yassatthi vacchalo, lo.

Pamāṇiko parikkhako, parikkhate avadhārayate pamāṇehi atthanti parikkhako, ikkha dassanaṅkesu, ṇvu. Kāraṇaṃ jānātīti kāraṇiko, iko.

Dvayaṃ āsatte. Sanja saṅge, to. Taṃ taṃ vatthu paraṃ padhānaṃ assa tapparo.

727. Tikaṃ kāruṇike. Karuṇā sīlaṃ assa kāruṇiko. Dayā karuṇā yassatthi dayālu, ālu. Dukkhitesu suṭṭhu ramatīti sūrato, upasaggassa dīghatā.

Iṭṭhatthe abhimatappayojane uyyuto puggalo ussuko nāma, uṭṭhānaṃ suṭṭhu kāyatīti ussuko, hasādyanuṭṭheyaṃ.

Yo ālasyāvasādīhi anutiṭṭhati, so dīghasutto, dīghañca taṃ suttañca, tamiva caratīti dīghasuttaṃ, dīghasuttapariyantikaṃ kāriyaṃ karotīti dīghasutto. Cirena kriyānuṭṭhānaṃ assa.

728. Dvayaṃ parāyatte, parasmiṃ, parena vā adhīno parādhīno, ajhantā sakatthe ino yadādinā. Paratanto, paravā, attavāpi [nāthavā (amara 21.26], tantayatīti tanto, tanta kuṭumbadhāraṇe, a, paro tanto niyāmako yassa. Paro seṭṭho nāyako, attā ca atthīti paravā, attavā ca, vantu.

Āyattatāmatte catukkaṃ. Yata payatane, āpubbo avasībhāve, to. Antena samīpena sahāti santako, sakatthe ko. Pariggayhate ‘‘saka’’nti karīyateti pariggaho. Adhigato ino pabhū yenāti adhīno.

Sena attanā īritaṃ sīlaṃ assāti serī, tasmiṃ serini ca sacchando vattati, sassa attano chando yassatthīti sacchando, a. Savaso, sayaṃvasī, niravaggahopi.

729. Guṇadose anisamma anupaparikkhitvā yo karoti, so jammo, jama adane, mo.

Dvayaṃ atitaṇhe. Lubha lobhe, a, dvittaṃ, bhassa po, lolupo, lolubhopi.

Tikaṃ luddhe. Gidha abhikaṅkhāyaṃ, to. Lubha giddhiyaṃ, to. Lola ummādane, a, lolo. Atha mahātaṇhātitaṇhagiddhānaṃ ko bhedo? Mahātaṇho nānārammaṇaṃ icchati, atitaṇho ekasmimpi ārammaṇe anekavāraṃ, adhikañca tasati, giddho pana ubhayathāpīti ayametesaṃ viseso.

Yo kriyāsu mando, so kuṇṭho, kuṇṭha paṭighāte, ālasye ca, a.

730. Pañcakaṃ kāmake. Kamu icchāyaṃ, curādi, ritu, kāmayitā, kāritalope kamitā. Yumhi kāmano, kamanopi. Ṇīpaccaye kāmī, ṇukapaccaye kāmuko, anuko, abhikopyatra, anukāmayate anuko, kvi. Abhikāmayate abhiko, kvi. Atikopi.

Dvayaṃ matte. Suṇḍā surā, tatra kusalo soṇḍo, pānāgāraṃ vā suṇḍā, tatra bhavo, ṭhitaṃ vā soṇḍo. Mada ummāde, to. Ukkaṭo, khivopi, madena uddhato ukkaṭo, yadādinā uto kaṭo mattatthe [pāṇini 5.2.29]. Khiva made, a.

Tikaṃ vacanakārini. Pavattinivattīsu vidhātuṃ sakyo vidheyyo, iyyo. Ādesitaṃ, ādarena vā suṇotīti assavo, rassādi, a. Sundaraṃ vaco ācariyādīnaṃ etasmiṃ hetubhūteti subbaco. Vinayaggāhīpi, vinayaṃ vidhipaṭisedhavacanaṃ gahetuṃ sīlo vinayaggāhī.

731. Taṅkhaṇuppattiñāṇaṃ paṭibhā, tāya yutto pagabbho, sīghameva gabbhatīti pagabbho, gabbha dhāraṇe.

Tikaṃ bhīruke. Bhī bhayaṃ sīlo yassa bhīsīlo. Bhāyatīti bhīru, bhī bhaye, ru. Rukapaccaye bhīruko, sakatthe vā ko.

Dvayaṃ asūre. Na vīro sūro avīro. Kucchitatarattā kātaro, kussa deso.

Dvayaṃ hiṃsāsīle, hananasīlo hiṃsāsīlo, ghātuko, uko, hanassa ghāto. Sarāru, hiṃsopi.

732. Tikaṃ kodhayutte. Kudha kope, kujjhanasīlo kodhano, yu. Dusa dose, dosano, paṭigho, yu. Kupa kope, kupatīti kopī, ṇī. Amarisanopi, natthi marisanaṃ khamā assa amarisano, marisa asahane.

Dvayaṃ adhikakodhayutte. Caṇḍateti caṇḍo, a, caṇḍa kope. Atirekaṃ kujjhatīti accantakodhano. Accantakopanopi, tadā kupato yu.

Pañcakaṃ khantiyutte. Saha khamane, yu. Khamu sahane, yu. Tumhi khantā, satthādi. Titikkhā yassatthīti titikkhavā. Mantumhi khantimā, savibhattissa ntussa ā.

733. Dvayaṃ saddhāyutte. Hi padapūraṇe. Saddhā yassatthīti saddhālu. Saddhā ratanattayādīsu pasādo, taṇhā, ādaro ca. Dvayaṃ dhajayutte. Cihane ca paṭākāyaṃ, dhajo sophe ca soṇḍike, sopho pulliṅgaṃ.

Dvayaṃ niddāsīle. Niddā eva sīlaṃ yassa so niddāsīlo. Dvayaṃ pabhāyutte. Bhā dittimhi, sarapaccayo, rassādi, dvittañca, bhassaro, bhāsā rati yassāti vā bhassaro, rassādi eva. Sassa dvittābhāve bhāsuro, assu, bhāsa dittiyaṃ vā, uro, atha vā dvayaṃ bahukathāyutte, bhāsāsu sabbāsu bahūsu kathāsu ramatīti bhassaro, kvi, bhāsatīti vā bhassaro, aro, rassādi, dvittañca, bhāsāsu ramatīti vā bhāsaro, kvi, majjharasso, bhāsatīti vā bhāsaro, aro, imasmiṃ pakkhe assuttābhāvo.

734. Tikaṃ nagge. Na gacchatīti naggo, dvittaṃ, lagga saṅge vā, nattaṃ, naji laji bile vā, ṇo, jassa go, dvittaṃ. Disā eva ambaraṃ vatthaṃ etassa, na pakativatthanti digambaro. Sassa go. Natthi vatthaṃ etassa, atha vā digambarā vatthā, aññatitthiko avattho cāti ete dve naggo nāma, naggā nāmāti vā, ‘‘te itthikhyā po, satta pakaraṇāni abhidhammo nāmā’’tyādīsu viya saññāsaññīsaddānaṃ vacanabhedassāpi sambhavato. Naggo ca naggo ca naggā, purimasmiṃ pakkhe pana sāmaññatāya ekavacananiddeso.

Dvayaṃ bhakkhake. Ghasa adane, maro, ghasmaro. Bhakkha adane, ṇvu.

Vattuṃ sotuñca akusalo, vacane savane ca akusalo eḷamūgo nāma, eḷo badhiro, mūgo avacano, kammadhārayo, saṭhepi eḷamūgo.

735. Mukharādayo tayo appiyavādini. Vājhāvājhesu mukhaṃ assatthi, nindāyaṃ ro. Ninditaṃ mukhaṃ yassa dummukho. Abaddhaṃ anaggaḷaṃ mukhaṃ yassa abaddhamukho.

Bahu ca gārayhañca vaco yassa so vācālo nāma. Kucchitā vācā assa santīti vācālo, nindāyaṃ lo.

Dvayaṃ suvacane. Vadatīti vattā, pasaṃsāyaṃ tu. Vadatīti vado. So padapūraṇe.

736. Tikaṃ attaniye. Netabboti niyo, niyo eva nijo, nī naye, ṇyo, yassa jo, samīpe jāyatīti vā nijo. Sassa attano ayaṃ sako, idamatthe ko, so eva vā sako, sassāyaṃ sako, ṇo. Attani jāto attaniyo, aniyo.

Tikaṃ acchariye. Vipubbo maha pūjāyaṃ, bhūvādi, ṇyo, mantalopo, vimhayo. Āpubbo cara gatibhakkhanesu, a, carassa cchariyo, rassādi ca, acchariyo. Na bhavitthāti abbhuto, asarūpadvittaṃ, rasso ca, abhūtopi [saddanītipadamālāyaṃ 340.1 piṭṭhesu passitabbaṃ].

Sokādīhi itikattabbatāpaṭipattisuñño vihattho, byākulo ca. Vikkhitto hattho yassa vihattho. Kula saṅkhyāne viāpubbo.

Katasannāho vadhudyato hantumudyato uyyuto ātatāyī nāma. ‘‘Vadhuyyutto’’tipi pāṭho. Āpubbo pālane, ṇī, dvittaṃ, ākārantānamāyo, ātatāyī.

737. Sīsacchejjamhi sīsacchedārahe vajjho. Hantabboti vajjho, hana hiṃsāyaṃ, ṇyo, hanassa vadho, jhassa jho. Asarūpadvittaṃ, vajjho.

Tikaṃ vakkāsaye. Nikantatīti nikato, kanta chedane, a, nalopo. Saṭha ketave, a. Natthi ujutā yassa anuju.

Tikaṃ bhedakārake. Sūca pesuññe, ṇvu. Pisi sañcuṇṇane, pisi avayave vā, pisatīti pisuṇo, yadādinā uno, ṇattaṃ. Kaṇṇe japatīti, aluttasamāso, arucitabbarocakepi kaṇṇejapo.

Dvayaṃ paharaṇasīle. Dhubbī hiṃsāyaṃ, to, bhujādi. Vañcayate vippalapateti vañcako, vañca gamane.

738. Ariyāsāmaññena ca bālapurisassa lakkhaṇamāha. Hi padapūraṇe. Yo puriso yo jano, janapariyāyo cettha purisasaddo ‘‘dve mahāpurisā abhinikkhantā’’tyādīsu viya, anisamma anupaparikkhitvā vadhabandhanādikiccaṃ karoti, so khalu ekantato ‘‘capalo’’ti viññeyyo, kasmā? Avinicchitakārittā sammā avinicchitassa kāriyassa karaṇasīlattā. Capa kakkaraṇe, capa santāne vā, alo, capalo.

739. Catukkaṃ kadariye. Kucchitaṃ dadātīti khuddo, do, kassa kho, adānasīlatāya samparāyesu khuddaṃ bubhukkhissāmīti vā khuddo, khuda bubhukkhāyaṃ, do anāgatatthe. Parānupabhogena atthasañcayasīlattā kucchito ariyo atthapati kadariyo, adāyakattā kucchitaṃ ṭhānaṃ aratīti vā kadariyo, iyo. Dānādīsu namanābhāvena thaddhena maccherayuttacittena sahitatāya thaddhamaccharī, ī. Kucchito paṇo yassa kapaṇo, kipacāno, mitappacopi. Kucchitaṃ pacānoti dutiyāsamāso. Mitaṃ pacatīti mitappaco, ṇo.

Addhaṃ dalidde. Natthi kiñcanaṃ appamattakampi dhanaṃ yassa akiñcano. Dalidda duggatiyaṃ, a, dala vidāraṇe vā, ido, dvittaṃ. Dīna duggatabhāve, dīno, di khaye vā, īno. Natthi dhanaṃ assa. Ninditaṃ gamanaṃ assa duggato.

740. Yaṃ kammaṃ ‘‘idamahaṃ uppādessāmī’’ti asambhāvitaṃ acintitameva hutvā sampattaṃ, taṃ ‘‘kākatālīya’’ntyuccate. Tālassa idaṃ phalaṃ tālaṃ, kāko ca tālañca kākatālāni, tehi sadisaṃ kammaṃ kākatāliyaṃ, kākassa, tālaphalassa uḍḍanapatanasadisaṃ kammantyattho.

Catukkaṃ yācake. Yācanaṃ karotīti yācanako, yācatīti vā, yāca yācane, yu. Sakatthe ko. Attha yācanāyaṃ, atthanaṃ attho, so assatthīti atthī. Ṇvu, yācako. ‘‘Mādisassa dhanaṃ datvā rājā saggaṃ gamissatī’’tyādinā dānaphalaṃ vaṇṇetvā vakati yācatīti vanibbako, vaṇṇassa vani, vaka ādāne, ādānamettha yācanameva.

741. Kiñcidūnakantaṃ patipādena nāmaṃ. Pakkhisappamacchādayo aṇḍato jātattā aṇḍajā. Narādayo pana gabbhāsayasaṅkhātajalābuto, tatra vā jātattā jalābujā. Kimi ca ḍaṃsā ca ādinā makasamaṅgurādayo ca sedajā, sedakāraṇattā usmā sedo, tato jātā sedajā. Devo ca ādinā brahmanerayikādayo ca opapātikā, upagantvā patatīti upapātī, ṇī, soḷasavassuddesikādiko attabhāvo, so yesamatthi, te opapātikā.

742. Jaṇṇumatte jaṇṇuppamāṇayutte udakādimhi jaṇṇutaggho, jaṇṇuppamāṇo jaṇṇutaggho, pamāṇatthe taggho, jaṇṇuppamāṇo jaṇṇumatto, pamāṇatthe matto [moggallāne 4.47 sutte passitabbaṃ], tasmiṃ.

Kiñcidūnake appamattakayutte kappo [pāṇini 5.4.67], ūnassa appakatāya kappīyati ekādivasena paricchijjatīti kappo, kappa paricchedane.

Catukkaṃ pariyāpanne. Anto gacchatīti antaggataṃ, ‘‘lopañca tatrākāro’’ti olope aāgamo, dvittaṃ. Antogatampi. Paricchinditvā āpannaṃ gahitaṃ pariyāpannaṃ. Gādha patiṭṭhāyaṃ, anto ogādhatīti antogadhaṃ, rasso, ogādhatīti ogadhaṃ.

743. Dvayaṃ sādhite. Rādha sādha siddhiyaṃ, kammani to.

Dvayaṃ kuthite. Paca pāke, atīte kattari to, tassa kko, calopo. Kutha nippakke, to.

Āpadaṃ byasanaṃ patto āpanno nāma, atipīḷanaṃ āpajjatīti āpanno, ‘‘ā tukodhamudāṭṭīsū’’ti hi ekakkharakoso [ekakkharakosa 14 gāthā] . Pada gamane, ‘‘āpanno ca vipattimhi, patte ca vāccaliṅgiko’’ti nānatthasaṅgaho.

Dvayaṃ paresamavasagate. Natthi vaso āyatto paresaṃ etasmiṃ serībhūteti vivaso, avaso ca.

744. Chakkaṃ khitte. Nuda peraṇe, nuda khepe vā, to, tassa inno. Aninnādese bhujādi, nutto. Nutopi. Asu khepane, to, bhujādi, atto. Khipa peraṇe, to.

Īra gatiyaṃ, kampane ca, ito, īrito. Āpubbo vidha peraṇe, to, āviddho.

Catukkaṃ kampite. Kampa calane, dhū vidhunane, kampane ca. Dhūto, ādhūto, cala kampane, calito. Vellito, pekhitopi. Vella calanattho. Pekha gatyattho, pekhito.

Dvayaṃ nisite. Nisi nisāne. Tija nisāne, nisānaṃ tikkhakaraṇaṃ, ubhayatrāpi kammani to.

745-746. Tikaṃ pattabbe. Pata gamane, tabbo. Gamu gatiyaṃ, ṇyo, myassa mmo vā, gammaṃ, gamyaṃ, dyassa jjo, āpajjaṃ.

Dvayaṃ pariṇate. Pacino anekatthattā iha pariṇatattho. Namu namane, bhūvādi, kattari to, samā dve tulyatthā.

Pañcakaṃ veṭhite. Veṭha veṭhane. Valamiva valayaṃ, kuṇḍalākāraṃ valayaṃ kataṃ valayitaṃ, nāmadhātu, kāritantā to. Rudha āvaraṇe, ruddhaṃ. Saṃpubbo vu saṃvaraṇe, saṃvutaṃ. Samantato vutaṃ āvutaṃ, vu saṃvaraṇe, sabbatra kammani to.

Dvayaṃ parikhādinā parikkhitte. Pari samantato karīyateti parikkhittaṃ, parikkhatampi. Vu saṃvaraṇe, nivutaṃ.

Tikaṃ vitthate. Sara gatiyaṃ, to, tassa ṭo, ralopo, visaṭaṃ. Tanu vitthāre, to, tassa to, nalopo, vitthataṃ, tataṃ.

Dvayaṃ lepanīye. Lipa lepane, diha upalepane, ubhayatrāpi kammani to.

Dvayaṃ guḷhe. Guha saṃvaraṇe, ḷo, guḷho. Gupa gopane, gutto.

Dvayaṃ posanīye. Pusa posane, to, satānaṃ ṭṭho, ṭṭhābhāve posito.

747. Dvayaṃ salajje. Lajja pīḷe, pīḷo lajjāva. Hīḷa nindālajjāsu, hīḷito.

Dvayaṃ sadde. Sana dhana sadde, sanitaṃ, dhanitaṃ.

Pañcakaṃ bandhanīye. Sandanaṃ bandhanaṃ, taṃyogā vantu. Sandānavantaṃ kataṃ sandānitaṃ, nāmadhātumhā to, vantulopo. Sandānaṃ sajjā, tamassāti vā, ito. Si bandhane, to. Bandha bandhane, baddho. Kīla bandhane. Yamu uparame, saṃpubbo bandhane, sabbatra kammani to. Mūtaṃ, udditaṃ, sadditampi. bandhane. avakhaṇḍane. U saṃpubbo bandhane. Vuttañca ‘‘uddānantu ca bandhana’’nti.

748. Tikaṃ siddhe. Sidha saṃsiddhimhi. Pada gamane, nipubbo siddhiyaṃ. Vatta vattane, vattanaṃpyatra sijjhanaṃ nipubbattā.

Tikaṃ vidārite. Dara bhida vidāraṇe, innādeso. Bhinnaṃ. Aninnādese tu bheditaṃ.

Dvayaṃ tiṇādīhi chādanīye. Chada saṃvaraṇe, to, tassa sadhātvantassa annādeso.

Tikaṃ chindite. Vidha vedhane. Chidda kaṇṇabhede, curādi. Vidha vedhane, sabbatra kamme to, aparadvaye ca sañjātatthe ito.

749. Tikaṃ ānīte. Hara haraṇe, bhara dhāraṇaposanesu, āpubbo naye.

Dvayaṃ damayutte. Damu damane, kattari to. Pakkamādīhi nto. Antādese damito. Kammasādhanopyayaṃ.

Dvayaṃ sante. Samu upasame, kattarito. Antādese samito, kammasādhanopyayaṃ.

Dvayaṃ puṇṇe. Pūra pūraṇe, tarādīhi iṇṇo, dvīsupi kattukammasādhanāni labbhanti.

750. Tipādaṃ pūjite. Cāya pūjānisāmanesu. Maha pūjāyaṃ, pūja pūjane, araha pūjāyaṃ, arahito. Acca pūjāyaṃ. Māna pūjāyaṃ. Ci caye, apapubbo pūjane. Namassitopi, namassadhātu pūjāyaṃ.

Dvayaṃ tacchite dāruādimhi. Taccha tanukaraṇe, tanukarīyateti tanūkato, dīgho.

751. Dvayaṃ aggiādīhi tatte. Tapa dhūpa santāpe.

Dvayaṃ rājādīnaṃ santike bhajanādivasena upagate. Cara gatyattho, upacarito. Āsa upavesane, upāsito.

Addhaṃ cute. Bhasa adhopatane, to. Gaḷa secane, gaḷitaṃ. Pada gamane, pannaṃ. Cu cavane, cu gamane vā. Dhaṃsu avasaṃsane, gatiyañca. Kannampi, kanna gatisosanesu.

752. Tuṭṭhantaṃ pamudite, tappanakantīsu. Muda hāse. Hasa haṃsane, hasa alike vā. Mada hāse, matto. Tusa pītiyaṃ.

Catukkaṃ chinne. Kanta chedane. Chidi dvidhākaraṇe. chedane, ṇo, yu vā. lavane, tu, avakhaṇḍane vā. Chātampi. Cho chedane, ossākāro.

Tikaṃ pasatthe. Saṭha thutiyaṃ, to. Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu. Thu abhitthave. Īḍito, paṇitopi, īḍa thutimhi. Paṇa byavahāre, thutimhi ca, paṇito.

753. Pañcakaṃ alle, tima addabhāve niccalepi, pakkamādīhi nto. Alla kledane, lo, allaṃ. Adda gatimhi, yācane ca, āpubbo avakhaṇḍane vā, do, addaṃ. Kilida addabhāve, innādeso. Unda kledane, inno, unno vā, sāddampi. Addaguṇayuttaṃ addaṃ, tena saha vattate sāddaṃ.

Catukkaṃ gavesite. Magga anvesane, curādi. Esa gatiyaṃ, bhūvādi. Gavesa maggane, curādi.

Dvayaṃ laddhe. Labha pattiyaṃ. Papubbo āpa byāpane, to, bhujādi, ālopo, pattaṃ. Bhāvitaṃ, āsāditaṃ, vibhūtañca.

754. Pālitantaṃ rakkhanīye, rakkha pālane. Gupa gopane, bhujādi. pālane, tātaṃ. Āyāgame gopāyitaṃ. Ava rakkhaṇe, avitaṃ.

Catukkaṃ catte. Saja vissagge. Caja hāniyaṃ. cāge, ino, dīghādi, hīno. Ujha ussagge, samujjhitaṃ. Dhūtampi, dhū kampane.

755. Pajjaṃ bhāsite. Bhāsa byattiyaṃ vācāyaṃ. Lapa byattiyaṃ vācāyaṃ, vaca bhāsane, vuttaṃ. Abhipubbo dhā dhāraṇe, to, dhātissa hi, hi gamane vā, abhihitaṃ. Khyā kathane. Jappa byattiyaṃ vācāyaṃ. Īra khepagativacanakampanesu, udīritaṃ. Katha vākyapabandhe. Gada viyattiyaṃ vācāyaṃ. Bhaṇa bhaṇane. Vada viyattiyaṃ vācāyaṃ, to, vassu, uditaṃ.

756. Catukkaṃ avamānite. Ñā avabodhane. Gaṇa saṅkhyāne. Bhū sattāyaṃ. Māna pūjāyaṃ, mana ñāṇe vā, avaparipubbā ete paribhūte. Heṭṭhā katvā ñāyati, gaṇīyati, maññatīti avaññito, avagaṇito, avamānito ca. Paribhavīyati avamānaṃ karīyatīti paribhūto.

Catukkaṃ chāte. Ghasa adane, cho, dvittaṃ. Jighacchā sañjātā yassa jighacchito. Khuda pipāsāyaṃ. Chāda bhakkhane. Bhuja pālanajjhohāresu, kho, dvittādi, bubhukkhā sañjātā yassa bubhukkhito.

757. Chakkaṃ ñāte. Budha ñā avagamane. Pada gamane, to, tassa anno, paṭipannaṃ. Vida ñāṇe. Gati bujhattho. Avagataṃ. Mana ñāṇe, to, mataṃ.

Addhaṃ gilite. Gala adane, assi, gilito. Khāda bhakkhane. Bhuja pālanajjhohāresu. Bhakkha adane. Adhiavapubbo hara haraṇe, to, tassa ṭo, ralopo, ajjhohaṭo. Asa bhakkhane, asito. Jappito, gasitopi, jappa adane. Gasa adane.

Visesyādhīnavaggavaṇṇanā niṭṭhitā.

2. Saṃkiṇṇavaggavaṇṇanā

758. Pubbasmiṃ kaṇḍadvaye buddhādīni nāmāni samānatthāni pakaraṇena nibaddhāni, asmimpi kaṇḍe sobhanādīni visesananāmāni, samayādīnyanekatthāni, cirassamādīni ca abyayāni pakaraṇeneva nibaddhāni, idāni pana pubbavaggesu vitthārabhayā ye na nibaddhā, taṃsaṅgahatthaṃ, taṃsamayānupālanatthañca saṃkiṇṇamārabhate ‘‘ñe yya’’miccādinā. Tassattho – ihāpi saṃkiṇṇavaggepi kvāpi katthaci kriyādīsu paccayatthavasena āpaccayādīnaṃ itthiliṅgādibhāvajotakassa sabhāvassa vasena liṅgaṃ itthiliṅgādikaṃ ñeyyanti. Cakārena bhiyyo rūpantarādipariggahopi. Ihāti ca upalakkhaṇaṃ, vaggantaresupi paccayatthavasena liṅgādinicchayasambhavato.

Kattabbato kriyā, kara karaṇe, ṇyo, ikārāgamo, assi, vaṇṇavipariyaye kriyā, kriyampi, ririyapaccaye kiriyaṃ, kiriyāpi. Rammapaccaye kammaṃ.

Tikaṃ cittopasame. Samu upasame,ti, santi. Thamhi samatho. Amhi samo.

Tikaṃ kāyopasame. Damu upasame. Thamhi damatho. Timhi danti. Cittopasamepyete.

Suddhakammani vattaṃ bhavati. Vatta vattane, vatta samādāne vā vattaṃ, asītimahāvattādi.

Āsaṅgavacanaṃ āsattavacanaṃ saddasarūpaṃ parāyaṇaṃ nāma vuttaṃ, tañca tīsu. Paraṃ āyanaṃ āyatto tāṇaṃ parāyaṇaṃ, kammāsatto iccattho, sākalyavacane tu pārāyaṇaṃ, pāraṃ pariyantaṃ ayanti gacchanti kassaci anenāti pārāyaṇaṃ, yu, ṇattaṃ, yathā – nāmapārāyaṇaṃ, dhātupārāyaṇaṃ.

759. Tikaṃ dvidhābhāve. Bhidi dvidhākaraṇe, ṇo. Dara vidāraṇe. Phuṭa vikasane, phuṭa bhedane vā, yu.

Dvayaṃ tappane. Tapa pīṇane, yu. tappane, yu, kiyādi, nassa ṇattaṃ. Avanampi, ava pālane, dittiyañca anekatthattā.

Dvayaṃ sāpe. Kusa avhāne, bhedane ca, yu. Sanja saṅge, abhisaṅgo.

Tikaṃ yācanāyaṃ. Bhikkha yācane, yu. Yāca yācane. Attha yācane. Addanopyatra, adda gatimhi, yācane ca.

760. Nimittarahitaṃ yadicchā nāma, yā yā icchā adhippāyo yadicchā nāma. Seritāpi.

Tikaṃ āpucchane, āpucchanañca gamanāgamanādisamaye suhajja bandhavādīnamāliṅgana cumbanasvāgatapiyavacanārogyapucchanagamanānuññādinā ānandanaṃ. Puccha pucchane, āpucchanaṃ. Nanda samiddhiyaṃ, ānandanaṃ. Sabhāja pītidassanesu, sabhāja pītivacanesu vā, curādi, yu, sabhājanaṃ.

Dvayaṃ naye. Ñāyanti yenāti ñāyo, ākārantānamāyo. Nyāyopi, nissesato ayati yena nyāyo. Nī naye, ayādeso, nayo.

Dvayaṃ vuddhimhi. Phā vuddhimhi, phāya vuddhiyaṃ vā, yalopo,ti, phāti, nāriyaṃ. Vaddha vaddhane,ti, dalopo, dhaḍhabhahehi dhaḍhā ca, assu, vuddhi, vuḍḍhipi.

761. Kilama hāsakkhaye, tho, kilamatho. Yumhi kilamanaṃ. Sū pāṇipasave, pasavanaṃ pasavo, timhi pasūti.

Kasa gatiyaṃ hiṃsāyañca, niggahītāgamo, ukkaṃso, kasa vilekhane vā. Atisayo vutto. Bhusādayo pamāṇātisayavasena vuttā, ukkaṃso guṇātisayavasena vutto, atisayo pana ubhayavasenāti ubhayatra niddiṭṭhānaṃ bhedo. Tikaṃ jayane. Jayanaṃ jayo, yu, jayanaṃ. Timhi jiti, nārī.

762. Bandhanantāni dve dve nāmāni. Vasa kantiyaṃ. Kamu kantiyaṃ,ti. Vidha vedhane, byathane ca anekatthattā, a, ikārassa deso, byadho, vedho. Gaha upādāne nibandhane ca, gaho, gāho ca. Vara āvaraṇe, varo. Vu saṃvaraṇe,ti, vuti. Paca pāke, itthiyamatiyavo vā, a. Pacanaṃ pāko, ṇo.

Dvayaṃ āhvāne. Hu dānādanahabyappadānesu, ṇo, havo. Timhi huti. Dvayaṃ anubhavane. Vida ñāṇe, ṇo, vedo. Vida vedanākhyānanivāsesu, curādi, yu, vedanaṃ, vākāro vedanāsaddassa napuṃsakattāpekkho.

763. Dvayaṃ dhanādijāniyaṃ. Jara vayohānimhi, yu, jīraṇaṃ, assī. cāge, yu, nadādi, rasso, hassa jo, jāni. Tā pālane, yu, ṇattaṃ. Dvayaṃ pamāṇe. māne,ti, pamiti. Amhi pamā.

Dvayaṃ saṃyoge. Silisa āliṅgane. Saṃpubbo dhā dhāraṇe, i, sandhanaṃ sandhi. Dvayaṃ khaye. Khi khaye, ṇo, isse, e aya, khayo. Ci caye, apapubbo khaye. Dvayaṃ sadde. Ru sadde, ṇo, vuddhyādeso. Raṇa sadde. A, raṇo.

764. Gada byattiyaṃ vācāyaṃ, ṇo, a ca, nigādo, nigado ca. Dvayaṃ made. Mada ummāde, mādo, mado ca. Si bandhane,ti, siti.

Tikaṃ ākāre. Ākaraṇaṃ ākāro, anekatthattā mukhavaṅkādyaṅgavikāro vā, iṅgati jānātīti vā yena ākāro. Iṅga gamanattho, to, a ca, iṅgitaṃ, iṅgo ca. Atthassa dhanassa apagamo vināso byayo nāma. Byaya cittasamussagge.

765. Dvayaṃ antarāye. Cutipaṭisandhīnamantare ayatīti antarāyo. Paṭipakkhavasena ūhati pavattatīti paccūho, atha vā kāriyasiddhi antaraṃ byavadhānaṃ ayati gamayatīti antarāyo. Paccūhanti vinihantīti paccūho.

Vikaraṇaṃ aññathā bhavananti vikāro, vikati ca, kara karaṇe, ṇo,ti ca.

Dvayaṃ sabhāvavigame. Silisa āliṅgane, pavipubbo taṃsabhāvavigame, vigato dhuro sadisabhāvo yasmāti vidhuro, ‘‘vidhuraṃ pavisilese, klivañca vikale tisū’’ti [cintāmaṇiṭīkā 22.20] rabhaso. Vidha vidhāne vā, uro. Dvayaṃ āsane. Visa pavesane, upavesanaṃ. Āsa upavesane, āsanaṃ.

766. Tipādaṃ adhippāye. Cittamadhyāgantvā sayatīti ajjhāsayo. Anamipubbe āsayo. Adhipayati citteti adhippāyo, ṇo, paya gamane. Citte abhisandhāyatīti abhisandhi, dvīsu. Bhavati citteti bhāvo, ṇo. Adhimuccanaṃ citte adhiṭṭhānaṃ adhimutti, nārī. Chando taṇhāyampi vutto.

Dvayaṃ ādīnave. Doso paṭighe vutto. Ā bhuso dīnaṃ vāyati gamayatīti ādīnavo, dīna duggatabhāve, vo, gamane ca.

767. Dvayaṃ ānisaṃse. Saṃsa hiṃsāthutīsu, ānisaṃso amukhyaphale, mukhyaphale ca, tathā guṇo. Guṇa pakāsane, pakāseti kāraṇanti guṇo, gaṇa saṅkhyāne vā, assu, guṇo. Dvayaṃ majjhe. Maja suddhiyaṃ, jho. Vipubbe vemajjhaṃ.

Dvayaṃ taruṇasūriyaṭṭhāne. Ahassa majjho majjhaho, so eva majjhanhiko, hassa nho [moggallāna 3.110 suttaṃ passitabbaṃ]. Ahassa majjho majjhanho, majjhantopi. Dvayaṃ nānattāyaṃ. Vigatā mattā sadisappamāṇaṃ etena hetubhūtena vemattaṃ. Nānameva nānatā, nānasaddo punnapuṃsake, abyaye tu nānā.

768. Dvayaṃ niddāpaṭikkhepe. Jāgara niddakkhaye, jāgarameva jāgariyo. Dvayaṃ jalādīnamavicchannāyaṃ santatiyaṃ. Vahatismā ṇo, pavāho. Vatu āvattane,ti, pavatti.

Tikaṃ vitthāre. Asu khepane, ṇo, byāso. Papubbo pañca vitthāre. Thara santharaṇe, dipubbo ca vitthāre. Tikaṃ saṃyame. Yamu uparame, ṇo, yāmo. Itaresu a.

769. Dvayaṃ gattānaṃ maddane. ‘‘Sambāhano’ṅgamaddako’’ti vopālito, saṃpubbo vāha payatane, maddane vā, yu. Madda maddane. Dvayaṃ nānārammaṇādīsu visappane. Sara gamane, ṇa. Sappa gamane, yu, visappanaṃ.

Dvayaṃ paricaye. Thu abhitthave. Ci caye. Tikaṃ saṅgame. Mila silesane, ṇo, sakatthe ko, melako. Sanja saṅge, ṇo. Saṃpubbā gamito a.

770. Sannikaṭṭhamhi samīpe sannidhisaddo, sannidhānaṃ sannidhi, pume, ṭhapanepyayaṃ. Nasa adassane, ṇo. Disa pekkhane, yu, dissādeso, issattaṃ.

Tikaṃ dhaññādīnaṃ lavane. chedane, a. Ṇamhi abhilāvo. Yumhi lavanaṃ. Dvayaṃ khaṇappattiyaṃ. Papubbo thu abhitthave. Sara gamane, avasaro. Samāti dve tulyatthā.

771. Catukkaṃ pariyosāne. tanukaraṇe, yu, osānaṃ. Paripubbo pariyosānaṃ. Ukkaṃsātisayā pakaṭṭhepyuttā.

Dvayaṃ saṇṭhāne. Visa pavesane, sanniveso. Ṭhā gatinivattiyaṃ, yu, saṇṭhānaṃ. Dvayaṃ abbhantaravācakaṃ pāṭipadikaṃ. Atha vā abhi bandhane, aro, dhātvatthānuvattako abhi, abbhantaraṃ. Abbhābhāve antaraṃ.

772. Tikaṃ pāṭihāriye. Hi gatimhi, paṭito hissa heraṇa hīraṇa, pāṭiheraṃ, pāṭihīraṃ. Yadādinā hāriyañca, pāṭihāriyaṃ, atha vā paṭipakkhe haratīti pāṭihīraṃ, ṇo, assī. Ekārādese pāṭiheraṃ. Ṇyamhi pāṭihāriyaṃ, vihatupakkilesena paccāharitabbaṃ pavattetabbanti pāṭihīrantiādipi kātabbaṃ.

Dvayaṃ kattabbamatte. Karamhā ricca, kiccaṃ, avassaṃ kātabbepi. Anīyapaccaye karaṇīyaṃ.

Dvayaṃ pupphādinā udakādīnaṃ paribhāvane. Sundaraṃ karīyate yenāti saṅkhāro, ṇo, kharādeso. Vasa nivāse, yu, vāsanā, kilesādīnaṃ sattivisesepi. Sā hi kusalāpi atthi akusalāpi abyākatāpi, tathā pahātabbāpi atthi appahātabbāpi. Tattha yā kusalābyākatā, na sā pahātabbā. Yā pana akusalā, sā sukhumataratāya bhagavatoyeva ariyamaggena pahātabbā, nāññesaṃ. Evaṃ sante ariyānampi apāyūpapatti siyāti? Na siyā, sabbesameva ariyānaṃ apāyūpapattihetukāya vāsanāya pahīnattā. Duvidhā hi akusalā vāsanā kāyavacīpayogahetubhūtā ca apāyūpapattihetubhūtā ca. Tattha purimā bhagavatoyeva ariyamaggena pahātabbā, itarā sabbesampi ariyamaggenāti, tasmā yaṃ vuttaṃ ‘‘buddhāva savāsane kilese pajahituṃ sakkonti, nāññe’’ti, taṃ kāyavacīpayogahetubhūtaṃ vāsanaṃ sandhāya vuttaṃ, netaranti niṭṭhametthāvagantabbaṃ.

773. Tikaṃ dhaññādīnaṃ pūtakaraṇe. pavane, yu. Apaccaye pavo. Ṇamhi nippāvo. Dvayaṃ tasare. Tasa ubbege, aro. Suttena veṭhanaṃ suttaveṭhanaṃ.

Dvayaṃ duggasañcāre. Saṅkamyate yenāti saṅkamo. Sañcaranti anenāti sañcāro, duggassa sañcāro duggasañcāro. Dvayaṃ paṭhamārambhe. Paṭhamaṃ kamo pakkamo, upakkamo ca.

774. Tikaṃ pāṭhe. Paṭha viyattiyaṃ vācāyaṃ, ṇo, pāṭho. Nipubbe nipāṭho, amhi nipaṭho. Dvayaṃ apaharitādino vatthuno anvesane. Ci caye, cayanamatra anvesanaṃ. Magga anvesane, curādi, yu, ete dve apume, saṃvikkhanaṃpyatra.

Catukkaṃ āliṅgane. Liṅga gatyattho. Sanja saṅge. Silisa āliṅgane. Guha saṃvaraṇe, yu, parirambhopyatra. Rambha sadde.

775. Catukkaṃ ālokane. Loka dassane. Jhe cintāyaṃ. Ikkha dassanaṅkesu. Disa pekkhane, sabbatra bhāve yu.

Catukkaṃ nirākaraṇe. Disa pekkhane. Asu khepane, nirasanaṃ. Pati āpubbo khākathane. Kara karaṇe, itthiyamatiyavo vā,ti.

776. Pañcakaṃ vipariyaye. Viparipubbo asu khepane, ṇo, vipallāso. Aññena pakārena bhavanaṃ aññathābhāvo. Viparipubbo aya gamane, vipariyayo. Asu khepane, vipariyāso.

Tikaṃ atikkame. Atikkamanaṃ atikkamo. Atikkamma patanaṃ atipāto. Aya gamane, upaccayo.

Saṃkiṇṇavaggavaṇṇanā niṭṭhitā.

3. Anekatthavaggavaṇṇanā

777. Idāni saṃkiṇṇavaggato anantaraṃ gāthāto, gāthāya addhato, pādato cāti imehi tīhi pakārehi anekatthe nānatthe samayādike sadde kamā kamato pavakkhāmi. Ettha anekatthavagge ekassa bhūtasaddādikassa yā punaruttatā, sā thīpunnapuṃsakasaṅkhātaliṅgavisesatthaṃ katā.

778. Samavāyatthādivācake bahavo samayasadde jātiyā saṅgayha ‘‘samayo’’ti ekavacananiddeso kato. Tatra ‘‘kālañca samayañca upādāyā’’tyādīsu [dī. ni. 1.447] samavāye paccayasāmaggiyaṃ. ‘‘Mahāsamayo pavanasmiṃ, devakāyā samāgatā’’tyādīsu samūhe. ‘‘Samayopi kho te bhaddāli appaṭividdho’’tyādīsu [ma. ni. 2.135] kāraṇe. ‘‘Ekoyeva ca kho khaṇo ca samayo cā’’tyādīsu [a. ni. 8.29] khaṇe okāse. ‘‘Abhisamayattho’’tyādīsu paṭivedhe. ‘‘Ekaṃ samayaṃ bhagavā’’tyādīsu [dī. ni. 1.1] kāle. ‘‘Sammā mānābhisamayā’’tyādīsu [ma. ni. 1.28] pahāne. ‘‘Atthābhisamayā dhīro’’tyādīsu lābhe [saṃ. ni. 1.129]. ‘‘Samayappavādake tindukācire’’tyādīsu [ma. ni. 2.208] diṭṭhiyaṃ.

Tattha sahakārīkāraṇatāya sannijjhaṃ sameti samavetīti samayo, samavāyo. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā – samudāyoti avayavasahāvatthānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, kāraṇaṃ, yathā ‘‘samudāyo’’ti. Sametisamāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Abhimukhaṃ ñāṇena sammā etabbo avagantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Sameti ettha, etena vā saṅgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo, dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ viya, karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamoti samayo, pahānaṃ. Samiti saṅgati samodhānanti samayo, paṭilābho, sameti sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā sampayuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti, evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ sopasaggo, anupasaggo ca samayasaddo samavāyādyatthavācako hotīti dassanatthaṃ. Evaṃ sabbatra udāharaṇaṃ taṃtadatthānurūpanibbacanādayo daṭṭhabbā.

779. Saṇṭhānaṃ dīgharassādi. Rūpaṃ rūpāyatanaṃ, jāti khattiyādikulaṃ. Chavi bahicammaṃ, pamāṇaṃ mariyādo. Akkharaṃ akārādi, yaso parivāro, kitti ca. Guṇo sīlādi, tapaniyepi vaṇṇo.

780. Pātimokkhassa bhikkhubhikkhunīnaṃ vasena duvidhassa pātimokkhassa uddese ‘‘saṅgho uposathaṃ kareyyā’’ti [mahāva. 134]. Paṇṇattiyaṃ ‘‘uposatho nāma nāgarājā’’ti [dī. ni. 2.246]. Upavāso vutto. Aṭṭhaṅgo ‘‘pāṇātipātā veramaṇi’’ādi. Uposathadinaṃ ‘‘ajjuposatho pannaraso’’tyādīsu [mahāva. 168].

781-782. Rathaṅgaṃ cakkadvayaṃ. Lakkhaṇaṃ cakkalakkhaṇaṃ. ‘‘Mayā pavattitaṃ cakka’’ntyādīsu [su. ni. 562] dhammacakke. Uracakkaṃ nāma khuracakkaṃ ‘‘cakkaṃ bhamati matthake’’ti [jā. 1.1.104; 1.5.100]. ‘‘Catucakkaṃ navadvāra’’ntyādīsu [saṃ. ni. 1.29] iriyāpathacakke. ‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tyādīsu [a. ni. 4.131] sampatticakke. ‘‘Pitarā pavattitaṃ cakkaṃ anuvattetī’’tyādīsu [a. ni. 5.132] cakkaratane. Maṇḍalaṃ ‘‘alātacakka’’ntyādīsu ‘‘asanivicakka’’nti [dī. ni. 3.61; saṃ. ni. 2.162] ca. Balaṃ thāmo. Kulālo kumbhakāro, tassa bhaṇḍe kulālacakkanti. Āṇāyaṃ ‘‘cakkaṃ vattayati pāṇīna’’nti [jā. 1.7.149]. Āyudhe cakkākāre āyudhe. Dānaṃ deyyadhammo. Rāsi khandho. Saddhagāthāpi gāthāyeva.

‘‘Daṇḍakā caṇḍavuṭṭhyādi, pādehi chahi tīhi tu;

Gāthāti ca paratthevaṃ, chandosaññā pakāsitā.

Anantaroditaṃ cañña-metaṃ sāmaññanāmato;

Gāthāicceva niddiṭṭhaṃ, munindavacane panā’’ti [vuttodaya 14-15 gāthā] hi vuttaṃ.

783.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhijutibalaviriyūpapatti,

Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumha;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhijutibalaviriyūpapatti,

Idañca me dhīra mahāvimāna’’nti [jā. 2.22.1592, 1593, 1595]

Imasmiṃ vidhurapaṇḍitajātake dānasmiṃ āgato.

‘‘Taṃ kho pana pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya yāvadeva brahmalokūpapattiyā’’ti [dī. ni. 2.329] imasmiṃ mahāgovindasutte appamaññāsu. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussesu suppakāsita’’nti [dī. ni. 3.174] pāsādikasutte sikkhattayasaṅgahe sakalasmiṃ sāsane. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā’’ti [ma. ni. 1.83] imasmiṃ sallekhasutte methunā viratiyaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti [pe. va. 275]. –

Imasmiṃ aṅkurapetavatthumhi veyyāvacce.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tā brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na miyyare’’ti [jā. 1.10.97]. –

Mahādhammapālajātake sadāratuṭṭhiyaṃ.

‘‘Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti [cūḷava. 311] imasmiṃ tittirajātake pañcasīle.

‘‘Idaṃ kho pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti [dī. ni. 2.329] mahāgovindasutteyeva ariyamagge.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti [jā. 1.8.75]. –

Nimijātake attadamanavasena kate aṭṭhaṅguposathe.

‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritvā tapassi sudaṃ homī’’ti [ma. ni. 1.155] lomahaṃsasutte dhitisaṅkhāte vīriye.

784. Sabhāvo aviparītattho. Pariyatti pariyāpuṇitabbā vinayābhidhammasuttantā. Ñāyo yutti, sappaṭipadā vā maggādayo. Ñeyye saṅkhāravikāralakkhaṇanibbānapaññattivasena pañcavidhe ñeyye. Nissattatā sattasabhāvassa abhāvatā. Āpattiyaṃ ‘‘pārājikaṃ dhamma’’nti. ‘‘Saha dhammena niggayhā’’tyādīsu kāraṇe. Ādinā samayaññūpamāhiṃsādīsupi dhammo.

785. Payojanaṃ phalaṃ. Saddābhidheyye saddatthe. Vuḍḍhiyaṃ vaḍḍhane. Vatthumhi dabbe. Nāse vināse. Pacchimapabbate atthagirimhi. Nivattivisayuppattisabhāvādīsupi.

786. Yebhuyyatā bāhulyatā. Abyāmissaṃ asammissaṃ. Visaṃyoge vippayoge. Daḷhatthe daḷhasaddassa atthe. Anatireke atirekābhāve. Anavasesamhi sabbasmiṃ, taṃ kevalavacanaṃ tīsu liṅgesu.

787. Paṭalaṃ ‘‘diguṇaṃ saṅghāṭiṃ pārupitvā’’tyādīsu [mahāva. 348]. ‘‘Vayoguṇā anupubbaṃ jahantī’’ti [saṃ. ni. 1.4] rāsimhi. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti [ma. ni. 3.379] ānisaṃse. Bandhanaṃ kāmaguṇaṃ. Appadhāne visesane. Jiyāya dhanuno.

788-789. Rukkhādo dumādimhi. Vijjamāne bhūtaguṇe. Arahante ‘‘yo ca kālaghaso bhūto, sabhūtapaciniṃ pacī’’ti [jā. 1.2.190]. Khandhapañcake ‘‘bhūtamidaṃ, sāriputta, samanupassathā’’ti [ma. ni. 1.401]. Satte pāṇimhi. Mahābhūte pathavādike. Amanusso devarakkhasādi. Vijjamānatthavajjite rukkhādo nāriyaṃ na bhavati, vijjamānatthe, pana atītādīsu ca vāccaliṅgo. Patte sampatte. Same tulyatthe.

790. Sajjane sappurise.

791. Padapūraṇe ‘‘suttanta vanantā’’tyādīsu. Dehāvayave ‘‘antaṃ antaguṇa’’ntyādīsu [khu. pā. 3.dvattiṃsākāra]. Deho ca avayavo cāti eke. Koṭṭhāse ‘‘ayameko anto’’tyādīsu [a. ni. 6.61]. Lāmakaṃ nihīnakaṃ.

792. Nikāyo sadhammīnaṃ gaṇo. Sandhi paṭisandhi. Sāmaññe visesādhāre. Pasūti mātukucchito nikkhamanaṃ, kulaṃ khattiyādikulaṃ. Bhavo bhavanakriyā. Visesyo upādhi, yassa vasena bhinnesu sabalādīsu abhinnā dhīsaddā vattante. Sumanāyaṃ mālatiyaṃ. Saṅkhatalakkhaṇe saṅkhatadhammānaṃ lakkhaṇe.

793. Bhavabhedo kāmabhavādi. Patiṭṭhāyaṃ nissaye. Niṭṭhā nipphatti. Ajjhāsayo adhippāyo. Buddhi ñāṇaṃ. Vāsaṭṭhānaṃ vasanaṭṭhānaṃ. Visarattaṃ visaraṇabhāvo. ‘‘Visadatthe’’tipi pāṭho, tadā sadadhātussa visaraṇatthatā daṭṭhabbā.

794. Phale sotāpattādike. Aniccādianupassanā vipassanā nāma. Magge sotāpattimaggādike.

795. Kammāruddhanaṃ kammārānaṃ uddhanaṃ, kammārānaṃ yathā ukkāti. Aṅgārakapallaṃ aṅgārānaṃ bhājanaṃ. Dīpikā nāma madhucchiṭṭhādimayā padīpakiccakārikā. Suvaṇṇakāramūsā mattikamayā ekā bhājanavikati. Vāyuno vege ca ukkāsaddo, yo ‘‘devadudrabhī’’ti vutto.

796. Kesohāraṇaṃ kesānaṃ lavanaṃ. Jīvitavutti jīvitassa vattanaṃ. Vapanaṃ bījassa vapanaṃ. Vāpasamakaraṇaṃ vapitassa bījassa samakaraṇaṃ. Pavuttabhāvo bandhanā mutti.

797-798. Suto vissute pākaṭe. Avadhārite upalakkhite. Upacite rāsīkate. Anuyogo pucchā. Kilinne tinte. Sotaviññeyyaṃ saddāyatanaṃ. Satthaṃ saddasatthādi, sutanāmako vā eko satthaviseso. Etesu dvīsu atthesu sutaṃ napuṃsakaṃ. Putte suto pulliṅgo, rājinipi suto.

799. Yuge katādicatukke. Leso anumānañāṇavisayo. Paññattiyaṃ ‘‘kappatthero’’ti. Paramāyumhi ‘‘kappaṃ saggamhi modatī’’ti. Aññatra kappādīsu pulliṅge. Sadise pana tīsu liṅgesu. Samaṇavohāro vinayāgato samaṇānaṃ vohāro. Kappabindu cīvare katabindu. Samantatte samantabhāve. Antarakappo mahākappassa asītimo bhāgo. Ādisaddena asaṅkhyeyyamahākappe saṅgaṇhāti. Takke vitakke. Vidhi vidhānaṃ.

800. Virati viratittayaṃ. Sapatho akkoso. Tacche tathabhāve. Ariyasaccamhi dukkhasaccādike. Diṭṭhi micchādiṭṭhi.

801. Sañjātideso ‘‘kambojo assāyatana’’nti. Vāsaṭṭhānaṃ nivāsaṭṭhānaṃ ‘‘devānaṃ devāyatana’’nti. Ākaroti yattha suvaṇṇarajatādayo uppajjanti. Samosaraṇaṭṭhānaṃ bahūnaṃ sannipātaṭṭhānaṃ. Padapūraṇe ‘‘kammāyatanaṃ, sippāyatana’’nti.

802. Vatthaṃ ambaraṃ. Añño yo sako na hoti. Odhi mariyādo. Bhedo viseso. Manasipi cittepi.

803. Vipāke iṭṭhavipāke kusalo. Anavajjādīsu vāccaliṅgiko.

804. Dravo madhvādi. Madhurādīsu chasu rasesu. Pārado sūto. Siṅgārādo nava nāṭyarase. Rasarattamaṃsamedaṭṭhisukkaṭṭhimiñjavasena satta dhātavo, tabbhede. Kicce phassādidhammānaṃ saṅghaṭṭanādikicce. Sampatti tesaṃyeva.

805. Bodhisaddo ñāṇadvaye nāriyaṃ, bodhirājakumārādipaññattiyaṃ pume. Assattharukkhe pumitthiyaṃ.

806. Yena kattubhūtena yo kammabhūto niccasevito, tatthāpi kammabhūte. Visayo anaññathābhāvo. Janapade kuruādike. Gocare tabbahulācāre.

807. Sattāyaṃ vijjamānatāyaṃ.

808. Bandhave so pume. Attani saṃ napuṃsake. Dhanasmiṃ so saṃ anitthiyaṃ. Sunakhe pume vutto. Attaniye so tiliṅgiko.

809. Chavisampattiyaṃ chaviyā sampattiyaṃ.

810. Jāmātā dhītusāmiko. Mandappiye appapiye varaṃ abyayaṃ.

811. Makule avikāsasampatte. Nettiṃsādipidhāne khaggādīnaṃ gehe.

812. Pitāmaho brahmā. Pitūsu mātāpitūsu. Tathā pakkhantare. Tapasi sīle.

813-814. Majjhabandhe urobandhane. Pakoṭṭho kapparassādhobhāgo. Kacchabandhanaṃ adhombarassa daḷhabandhanaṃ. Mekhalāyañcāti kacchā catūsvatthesu. Kaccho latādīsu. Kaccho bāhumūlamhi parūḷhakacchanakhalome, ‘‘kacchehi sedā muñcantī’’ti. Anūpo bahūdakadeso.

815. Mānaṃ tulāpatthaṅgulīhi. Pamātari pamāṇassa kattari.

816. Dabbaṃ dhanaṃ. Attabhāvo pañcakkhandhasamūho. Pāṇo jīvitindriyaṃ. Dabbādīsu catūsu sattaṃ. Sattāyaṃ vijjamānatāyaṃ sattā. Jane satto. So sattasaddo, āsatte laggite tiliṅgiko.

817. Semhādo tidose. Rasarattādi pubbevutto. Pabhādike rūpadhātumhi. Cakkhādike visayadhātumhi.

818. Amaccādikā satta pakatiyo vuttā. Sattādisāmyavatthā sattarajatamabhūtānaṃ tiṇṇaṃ guṇānaṃ sāmyavatthā. Paccayā ṇapaccayādito paṭhame paṭhamasaṇṭhite karotyādidhātumhi.

819. Parittāṇaṃ rakkhaṇaṃ. Vatthumhi okāse. Tallañchanaṃ pādassa ṭhānaṃ.

820. Lohamuggare lohamaye muggare. Tāḷādike sammatāḷakaṃsatāḷādike. Kaṭhine kakkhaḷe.

821. Makkhikā nīlamakkhikādikā. Tāsaṃ bhedā savisā madhukatā piṅgalamakkhikā. Madhumhi khuddaṃ appakādīsu catūsvatthesu vattamānaṃ tīsu liṅgesu. Adhamo nihīno. Kapaṇo ekacārī.

822. Takke gorasavisese. Maraṇaliṅge maraṇañāpakalakkhaṇe. Asubhe, subhe cāti catūsvatthesu ariṭṭhaṃ. Āsavo majjaviseso. Pheṇiladdumo ‘‘baḍī-yau-kho’’.

823. Gehānaṃ dārubandhappayojanaṃ pīṭhikā nāma. Pakkhandadvayassa, kaṇṇikādīnañca nissayabhūtā pīṭhikā.

824. Mittākāre amittassāpi mittasaṇṭhāne. Bale, rāsimhi, vipattiyañca, ‘‘balassa rāsī’’tipi eke.

825. Khandhe rūpakkhandhe. Bhave rūpabhave. Nimittamhi kāraṇe. Vapu sarīraṃ.

826. Vatthukilesakāmesūti vatthukāmakilesakāmesu. Madane māradevaputte. Rate methune. Nikāme icchārahite kāmaṃ napuṃsake. Anuññāyaṃ kāmamabyayaṃ bhave.

827. Vajjabhaṇḍamukhe vīṇādoṇimukhe. Mātaṅgassa hatthino karakoṭi hatthaggaṃ.

828. Rambho saṭhyaṃ, ketavantyattho. Asaccaṃ musā. Ayoghanaṃ yena paharati. Girisiṅgamhi giragge. Sīraṅge phālaṅge. Yante kūṭayante.

830. Paṭivākye paṭivacane. Uttarāsaṅge uparivatthe. Seṭṭhādīsu uttaro tīsu, parasmiṃ uparismiñca īrito.

831. Vimutti arahattaphalaṃ magganibbānānipi.

832. Saṅkhate paccayābhisaṅkhate dhamme. Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāroti puññābhisaṅkhārādi. Payogo ussāho. Kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti kāyasaṅkhārādi. Abhisaṅkharaṇaṃ abhisaṅkharaṇakriyā.

833. Tabbhāve diṭṭhisahagataṃ.

834. Patirūpe yutte. Chādite tiṇādīhi. Raho suññaṭṭhānaṃ. Paññattiyaṃ channo bhikkhu, paññattiyaṃyeva pume.

835. Buddhacakkhu buddhānaṃ cakkhu. Samantacakkhu sabbaññutañāṇaṃ. Dhammacakkhu heṭṭhāmaggattaye ñāṇaṃ.

836. Abhikkamo abhikkamanīyo.

837. Vevacanaṃ abhinnattho saddo. Pakārasmiṃ bhede. Avasaro avakāso.

838. Cittakammaṃ cittakārānaṃ kammaṃ. Vicitte nānāvidhe. Paññattiyaṃ citto dhanudharoyeva. Cittamāso puṇṇenduyuttena cittena nakkhattena lakkhito māso. Tārantare cittanakkhatte. Thiyaṃ nāriyaṃ.

839. Sāmale nīle. Sayamatthe sayaṃsaddassa atthe. Sārivā upāsakā.

840. ‘‘Pume’’tyādinā pubbaddhena gurusaddassa atthā vuttā, aparaddhena garusaddassa, ‘‘ekadesekattamanaññaṃve’’ti nyāyena dvinnampi ekattamaññamānena gāthānekatthavagge kathitā. Mahante bahutte. Dujjare jīrāpetumasakkuṇeyye, dukkare vā.

841. Accite pūjite. Khinne kilamathappatte. Samite upasamite.

Gāthānekatthavaggavaṇṇanā niṭṭhitā.

842. Visuddhidevo, sammutidevo, upapattidevo cāti visuddhidevādi. Nabhaṃ ākāso.

Taruṇādīsu tīsvatthesu māṇavo.

843. Ādyatthādīsu aggaṃ. Vare seṭṭhe tīsu.

Paccanīko sattu. Aññe aññatthe. Pacchābhāge ‘‘dhātuliṅgehi parā paccayā’’ti.

844. Yoni itthīnaṃ yonimaggo. Kāmo icchā. Sirī paññā, puñño ca. Issaraṃ pabhutā. Dhammo sīlādi. Uyyāmo vīriyaṃ. Yaso parivāro, kitti ca.

845. Samaṅgini samannāgate.

846. Ṭhiti ṭhānakriyā.

848. Khandhakoṭṭhāso aṇḍajādicatukkaṃ. Passāvamaggo itthīnaṃ yoni. So pulliṅgo. Kūle tīre.

849. Nāgotunāgasaddo tu. Urage sappe, hatthini ca.

850. Saṅkhyā gaṇanā. ‘‘Aññatthe’’tyeke vadanti.

851. Bhe nakkhattavisese. Santike samīpe. Mūlamūle lobhādike. Pābhate mūladhane. Aṃso sarīrāvayavo. Pakaṇḍe rukkhādīnaṃ sarīre.

852. Kamme kriyāyaṃ. Vikopanaṃ viddhaṃsanaṃ.

853. Pacchātāpo vippaṭisāro. Anubandho punappunaṃ pavattanaṃ. Rāgādo sattake. Mātaṅgassa muddhani piṇḍadvaye kumbho.

854. Khaggakose khaggapidhāne. Paṭicchade samantato chādane. Sārambhe kolāhale.

855. Kālaviseso dasaccharakālo. Nibyāpāraṭṭhiti aciraṭṭhiti, aciraṭṭhitīti dasaccharatopi ūnaṭṭhiti.

Uppattibhūmi jātibhūmi.

856. Kabaḷīkārāhārādīsu catūsu.

857. Saddhāya aparappaccaye. Cīvarādīsu catūsu. Ādhāro nissayo.

Dibbavihāro, ariyavihāro, brahmavihāro cāti dibbavihārādi. Sugatālaye bhikkhūnamāvāse.

858. Samattane niṭṭhāyaṃ. Cakārena niyamādike saṅgaṇhāti.

Saṅge lagge. Kāmādo catukke.

859. Sappaphaṇaṅgesūti sappassa phaṇe, aṅge ca sarīre. Koṭille kuṭilatāya. Bhuñjanaṃ bhojanakriyā.

Bhūmibhāge rājaṅgaṇādimhi. Kilese saṃkilese. Male rāgādike.

860. Dhanādidappeti dhanādike paṭicca uppanne dappe.

Nimitte kāraṇe. Chale saṭhye.

861. So pulliṅgo. Paramattani diṭṭhīnaṃ gāhaladdhe attani. Thambhasmiṃ gehādīnaṃ thambhe. Balasajjanaṃ yuddhakāle balassa sajjanaṃ.

862. Kusūlo dhaññādīnaṃ gehaṃ.

Sopānaṅgamhi sopānasīse.

863. Niyyāse silese. Sekhare sīse. Nāgadantake bhittiādīsu pavesite nāgadantākāre daṇḍe.

Sikhaṇḍo piñchaṃ. Tūṇīre usunidhimhi. Nikare samūhe.

864. Saṃyatakesesu bandhitakesesu.

Kambu jalajantuviseso. Nalāṭaṭṭhi nalāṭe jātaṭṭhi. Gopphake pādagaṇṭhimhi.

865. Kāle pañcadasīdivasaparimāṇe. Sādhye pattasādhanīye. Sakhī sahāyo. Vājo pattaṃ. Paṅguḷo pīṭhasampī.

Dese desavisese. Aṇṇave samudde, ete pume. So sindhusaddo saritāyaṃ nadiyaṃ bhave.

866. Kareṇusaddo gaje hatthimhi, purise pulliṅge vattati. Hatthiniyaṃ tu itthiyaṃ.

Ratane ratanavisese. Maṇivedho nāma yaṃ loke ‘‘cina’’ iti vuccati. Indaheti indāvudho.

867. Koṭiyaṃ ante. Vādittavādane vīṇādivādittavādanopāye.

‘‘Koṇo vajjappabhede ca,

Koṇo selaguḷe ije;

Vīṇādivādanopāye,

Ekadese gatassa ce’’ti. –

Tikaṇḍaseso [tikaṇḍasesa 3.3.125].

868. Vaṇippathe vāṇijānaṃ vohārakammapathe. Vede vedavisese, vāṇijepi nigamo.

Vivādādo ‘‘vivādādhikaraṇa’’ [pāci. 394] ntyādīsu. Ādhāro kārakaviseso, nissayo ca. Kāraṇe ‘‘yatvādhikaraṇamena’’nti [dha. sa. 1354].

869. Pasumhi goṇe. Vasudhā pathavī. Vācā vacanaṃ. Ādinā saggaraṃsivajiracandajalādayo gahitā.

Harite sukapattasadise vaṇṇavisese. Vāsudeve kaṇhe.

870. Āyatte nissaye.

Kaṇṇapūro kaṇṇālaṅkāro. Sekhare agge. Ete dvinnampi atthā.

871. Vijjuyaṃ cañcalāyaṃ. Itthipurise purisitthiyaṃ.

Koṇe asse. Saṅkhyāviseso ‘‘koṭipakoṭī’’tyādīsu. Ukkaṃse pariyosāne.

872. Jālā aggijālā. Aggaṃ koṭi.

Nārī āsīsaddo sappadāṭhāyaṃ. Iṭṭhassa vatthuno āsīsanāyaṃ patthanāyampi itthī eva.

873. Vilīnatele visaraṇatele. Vasagā vasaṃ gacchantī nārī. Vañcyagāvī anavacchā sorabheyī.

Abhilāse icchāyaṃ. Kiraṇe raṃsimhi. Abhisaṅge laggane.

874. Aṃse koṭṭhāse. Sippe nāṭakasatthāgate. Candassa soḷasame bhāge ca kalā.

875. Bījakose varāṭake. Kaṇṇabhūsāyaṃ kaṇṇālaṅkāre.

Āgāmikāle anāgatakāle. Pabhāvo daṇḍatejo. Saṃyamepi āyati bhave.

876. Mesādilome eḷakādīnaṃ lome. Bhūmajjhe dvinnaṃ bhūnaṃ majjhe jātāyaṃ romadhātuyaṃ lome.

Naṭṭakī nāṭakitthī. Madirā surā.

877. Kriyacitte vīsatividhe kriyacitte. Karaṇe karaṇakriyāyaṃ, etesu dvīsu atthesu kriyaṃ. Kammani kattabbe kriyā nārī.

Suṇisāyaṃ puttassa bhariyāyaṃ. Kaññāyaṃ anibbiddhāyaṃ. Jāyāyaṃ bhariyāsāmaññe.

878. Issariyaṃ pabhutā. Akkharāvayave garuakkharānaṃ avayave.

Pāvacane buddhavacane. Siddhe siddhante. Tante suttamaye. Supite niddāsīle.

879. Rājaliṅgaṃ khaggādi. Usabhaṅgo usabhāvayavo. Rukkhe rukkhavisese. Nimittaṃ guyhaṅgaṃ. Cihane lakkhaṇe. Pade vibhatyante.

880. Vohāre vāṇijakamme. Kīḷādo kīḷādimhi. Ādinā jutithutigatyādayo saṅgahitā.

Sarīre sarīrādhideve.

881. Sussūsāyaṃ sotumicchāyaṃ. Issātyāse sarābhyāse. Hiṃsanepi upāsanaṃ.

Hetibhede āvudhabhede. Saṅku khāṇuviseso.

882. Vīṇāguṇo vīṇāyajiyā. Tantaṃ tantasaddo. Mukhyaṃ padhānaṃ. Siddhantaṃ udāharaṇaṃ. Tantu suttaṃ.

Rathanaṅgalādīnaṃ aṅge rathādyaṅge. Kappamhi katādike.

883. Itthipupphaṃ itthīnaṃ utu. Reṇu dhūlī. Pakatije guṇe tiṇṇaṃ guṇānaṃ dutiye guṇe.

Nyāsappaṇe ṭhapitassa dhanassa dāne. Dānamhi tadaññassa dāne.

884. Guru ācariyādi. Upāyo hetu. Avatāro otaraṇaṭṭhānaṃ. Pūtambu pavittajalaṃ. Diṭṭhi buddhadassanā aññadassanaṃ. Āgamepi titthaṃ.

Jotisaddo nakkhattaraṃsīsu paṇḍake napuṃsake. Aggimhi tu so pumā.

885. ‘‘Iti sandhikappe paṭhamo kaṇḍo’’tyādīsu vagge. Avasarepi, avasaro avakāso.

Atha bāhudvayassa uddhaṃ māne. Sūratte sūrabhāve.

886. Porisaṃ purisakāro. Īhā vīriyaṃ. Nisinnādyuggamo nisinnādiko uggamo ṭhānaṃ.

Anissayamahībhāge lokanissayabhūtānaṃ tarupabbatanagarādīnaṃ abhāvato anissayasaṅkhāte suññamahīkoṭṭhāse. ‘‘Irīṇaṃ ūsare suññe’’ti [medinīkosa 15.36] hi tikaṇḍaseso. Ūsare ūsavati ṭhāne.

887. Sādhanatthādīsu ārādhanaṃ. Rādhanaṃpyatra. ‘‘Pattiyaṃ sādhane vuttaṃ, rādhanaṃ tosanepi ce’’ti tikaṇḍaseso.

Sānumhi pabbatassa same bhūbhāge. Visāṇe mātaṅgadante, pasūnaṃ siṅge ca.

888. Diṭṭhaṃ rūpārammaṇaṃ. Ādimaggo sotāpattimaggo. Ñāṇaṃ sāmaññaṃ. Akkhi cakkhu. Ikkhanaṃ olokanaṃ. Laddhi gāho.

Suvaṇṇo pañcadharaṇaṃ. Pañcasuvaṇṇo nikkho. Pasādhanaṃ alaṅkāraviseso.

889. Tithibhede horasatthāgate aniṭṭhasammate tithimhi. Sākhādiphaḷumhi rukkhasākhādīnaṃ gaṇṭhimhi. Pūraṇepi pabbaṃ.

Balavāmukho yatra plavādayo sīghasotena ākaḍḍhitvā pavesiyanti.

890. Kāmaje taṇhāje surāpānādike. Dose aparādhe. Kopaje daṇḍapharusādike ca. Vipattiyaṃ vināse.

Upakaraṇaṃ kulālādīnaṃ daṇḍacakkādi. Siddhi nipphatti. Kārako kattādisattavidho.

891. Dānasīle dānapakatike ca. Vagguvādini madhuravādini ca vadaññū bhave. Ito paṭṭhāya ussitapariyanto tīsu vutto. Abhisitte muddhābhisitte rājini.

892. Bhāgyavihīne apuññe. Appake abahuke. Mūḷhe bāle. Apaṭu acheko. Khale, jagatiyañca mando. Vuddhiyutte vaḍḍhanayutte. Samunnaddhe anīce ussitaṃ tīsu bhave, ‘‘bhāsita’’ntipi pāṭho.

893. Rathaṅge rathāvayave. Suvaṇṇasmiṃ palassa catutthabhāge. Pāsake catuvīsatippamāṇe, tiṃsappamāṇe vā. Hatthidantādivikatiyaṃ tīsu akkho. Cakkhādindriye akkhaṃ.

Sassate nicce. Takke vitakke. Nicchite vinicchite.

894. Hare mahissare sivo, bhadde kalyāṇe. Mokkhe nibbāne ca sivaṃ. Jambuke siṅgāle sivā.

Sattiyaṃ thāme. Thūlatte thūlabhāve.

895. Saṅkhyābhedo uppalapuṇḍarīkānaṃ majjhe gaṇanā. Narakabhede ‘‘padumaniraye nibbatto’’tyādīsu. Vārije kakkasanāḷe kamale.

Devabhedeti

‘‘Āpo dhuvo ca somo ca,

Dhavo cevā’nilo’nalo;

Paccūso ca pabhāso ca,

Aṭṭhete vasavo matā’’ti [cintāmaṇiṭīkā 1.10]. –

Kathite devavisese. Ratane ratanasāmaññe, dhane ca, paṇḍakaṃ napuṃsakaṃ.

896. Atthagamane vināsagamane. Apavagge sabbakilesānaṃ khayahetubhūte virāgadhamme.

Setambuje setakamale. Rukkhantare ‘‘puṇḍarīka’’iti khyāte dumavisese, dvīsvatthesu pume.

‘‘Puṇḍarīkaṃ sitamboje, setacchatte ca bhesajje;

Kosakārantare byagghe, so disāvāraṇaggisū’’ti. –

Nānatthasaṅgaho.

897. Upahāre pūjādyatthaṃ ābhate vatthumhi. Karasmiṃ khettādisambhave rājabhāge. Asurantare balināmake asure.

Sambhave itthipurisasambhave asucimhi sukkaṃ. Dhavale sete sukko, kusale puññe tīsu, ‘‘puññaṃ dhammamanitthiya’’nti ettha dhammasaddassa anitthibhāvassa vuttattā sukkasaddo tīsu vutto.

898. Vibhattabbadhane vibhajitabbadhane. Pitūnaṃ dhane petānaṃ mātāpitūnaṃ puttehi vibhajitabbadhane ca.

Pabhuno puggalassa bhāvo pabhuttaṃ, tathā āyattassa bhāvo āyattatā. Āyatto puggalo. Abhilāso icchā.

899. Dhanimhi saddamatte. Yodhasīhanādamhi yodhānaṃ abhītanāde ca seḷanaṃ.

900. Ādyupaladdhiyaṃ paṭhamasañjāte vatthumhi.

901. Sādhakatame kattuto aññesaṃ kriyāsādhakatame karaṇakārake, kriyāyaṃ, gatte sarīre ca. Indriye cakkhādike.

Kuñcikāyaṃ apāpuraṇe. Tūriyaṅge sammatāḷādike.

902. Uppāde janane. Gabbhamocane puttavijāyane.

Asse assamatte.

903. Pupphaṃvinā phalaggāhirukkhe assatthādo, rukkhamatte ca vanappatisaddo. Āhate upaṭṭhāpite varāhapurisādirūpe ca, rajatamatte ca rūpiyaṃ.

904. Kesasaddo pubbo yassa pāsasaddassa so kesapubbo. Caye samūhe vattati, yathā ‘‘kesapāso’’ti, kesakalāpotyattho.

Akkhimajjhe yā ‘‘sūlā’’ti vuttā. Nakkhatte sattavīsatividhe, tadaññesu ca tārā itthī. Uccatarassare uccatare sadde tāro.

905. Patte bhājanasāmaññe, bhuñjanapatte ca. Lohabhedasmiṃ ayotambādimaye bhājanavisese. Dehamajjhaṃ udaraṃ.

906. Vese saṇṭhāne. Sippasālā sippīnaṃ sālā.

Sampatti dhanādisampatti tivaggasampatti ca. Lakkhiyā katapuññehi seviyati. Itthī itthiviseso. Devatā sirīnāmikā ekā devadhītā.

907. Yuvarājā pitari devaṅgate rājabhāvāraho rājaputto. Khande harassa putte. Susu taruṇo.

Maṇibhede yo loke ‘‘santā’’ti vuccati. Aṅkure rukkhādīnaṃ aṅkure.

908. Vetanaṃ kammakārehi labhitabbadhanaṃ. Mūlaṃ mūladhanaṃ. Vohāre vāṇijakamme.

Bhājanantaraṃ yena kheḷādyasuciṃ paṭiggaṇhāti.

909. Asubhe ca kamme subhe ca kamme dvayepi kamme cāti tīsvatthesu bhāgyaṃ vuttaṃ.

Tarubhede assatthe.

910. Vimuttiyaṃ nibbāne.

‘‘Ayaṃ pumā’’ti jānanassa kāraṇabhāvo pumattaṃ, tadādimhi.

911. Ajjhāye paricchede. Dive devaloke.

912. Sapattasmiṃ amitte. Rukkhaṅge rukkhāvayave.

913. Mukhye padhāne. Upāye hetumhi. Vadane lapane. Ādismiṃ paṭhame.

Bhabbe vimuttārahe, bhavitabbe ca. Guṇādhāre guṇassa nissaye. Vitte dhane. Budhe paṇḍite. Dāru dārukkhandho.

914. Patthādo pattho, tulā, aṅgulīti patthādi. Vidhāya unnatiyaṃ. Parissame khede.

915. Saroruhe kamale. Khagantare rukkhakimikhādakasakuṇe. Tūriyantare vaṃsasaṅkhādike.

916. Saṃvege ubbege, vimhaye ca.

917. Tadupetanisāya candappabhāya yuttarattiyaṃ.

918. Māse tatiyamāse. Ativuddhe ca atipasatthe ca.

919. Nibandhe balakkāre ‘‘balaggaho’’tyādīsu.

Mattikābhedo nīlādivaṇṇayuttakittimamattikā. Sikkāyaṃ udakakumbhādivāhike. Nayanāmaye cakkhurogavisese.

920. Maṇḍale parimaṇḍale. Bimbikā latājāti, tassā phale ca bimbaṃ.

921. Pathe añjase.

922. Santi nibbānaṃ. Nibhe sadise.

Cāpe dhanumhi issāsaṃ. Usuno sarassa khepakamhi perake issāso.

923. Bālasaddo tīsu. Kutratthesu? Ādivayasā paṭhamavayena samaṅgini samannāgate ca. Apaṇḍite mūḷhe ca.

Soṇite lohite. Tambaṃ udumbaraṃ. Anuratto anurāgayutto puggalo. Rañjitaṃ raṅgarañjitaṃ.

924. Viraḷe nirantare. Kise athūle. Hime tuhine.

925. Guḷabhedo yo loke ‘‘sakkharā’’ti vuccati. Kaṭhale silākhaṇḍe.

926. Tikhiṇe tikkhe. Byatte cheke. Rogamutte niroge.

Khattiye muddhābhisitte. Naranāthe tadaññasmiṃ. Pabhumhi issare.

927. Dhaññakaraṇaṃ dhaññamaddanaṭṭhānaṃ. Kakke nahānacuṇṇe. Nīce adhame. Setepi khalo.

928. Brahmacārī ca gahaṭṭho ca vānappattho ca bhikkhu cāti brahmacārīgahaṭṭhādi, tapodhane piyasīle.

Kaṭhine kakkhaḷe. Niddaye nikkaruṇe.

929. Kaniṭṭho ca kaniyo cāti ete tīsu. Kutratthesu? Atyappe, atiyuvepi.

Iṭṭhe, nissāre ca agarumhi cāti etesvatthesu tīsu.

930. Adhobhāge ca hīne ca. Dantacchade dantāvaraṇe.

Pāricariyāyaṃ upaṭṭhāke.

931. Ratane dvividatthike. Gaṇe samūhe yathā ‘‘kesahattho’’ti. Soṇḍāya karikare. Bhantaraṃ terasamanakkhattaṃ.

Āvāṭe kāsuyaṃ. Udapānaṃ andhu, yatra jalaṃ ghaṭiyantena uddharitvā pivanti.

932. Paṭhamaṃ pamukhañcāti idaṃ abhidhānadvayaṃ ādimhi padhāne vattati.

Vajjabhedo ubhayatalaṃ tūriyaṃ.

933. Thiraṃso thirakoṭṭhāso.

Khandhabhāro khandhena vahitabbo bhāro. Ādinā kaṭibhārādayo gahitā. Yasmā palasataṃ tulā, vīsatitulā bhāro, tasmā ‘‘dvisahassapale’’ti vuttaṃ.

934. Mandire gehe. Rogabhede khayaroge. Apacayamhi viddhaṃsane, vināse ca.

Sāpade byagghādike duṭṭhamige. Sappe urage. Kurūre kakkhaḷe.

935. Sajjadume assakaṇṇarukkhe. Rukkhe rukkhamatte.

Sote kaṇṇe. Yajane pūjane. Sutiyaṃ savanakriyāyaṃ.

936. Peto ca paretocāti ime mate kālaṅkate ca petayonije petayonisambhave siyuṃ.

Khyāte pākaṭe. Haṭṭhe pahaṭṭhe.

937. Adhippāye ajjhāsaye.

Pakkhe sakuṇādīnaṃ pakkhe. Dale rukkhādīnaṃ chade. Bhājane lohamayādike. ‘‘Sogate’’ti idaṃ ‘‘bhājane’’ti imassa visesanaṃ. Sogate sugatassa santake bhājanetyattho.

938. Suṭṭhukate sammā kate kammani.

Anukampāyārahe dukkhitasatte.

939. Dhanimhi sadde.

940. Vihite vidhātabbe.

Añjase magge. Visikhā racchā. Pantiyaṃ pāḷiyaṃ.

941. Gagane ākāse. Byasane vipattiyaṃ.

Nettaroge cakkhurogavisese. Chadimhi gehādīnaṃ chadane.

942. Saṅghaṭṭane dvinnaṃ antarabhūte. Puna sandhīti padapūraṇatthaṃ vuttaṃ. Atisante atisamite.

943. Yāpanā yāpanakārako kabaḷīkārāhāraraso. Ditti jalanaṃ. Balaṃ thāmo.

944. Kucchi udaraṃ. Ovarako gehaviseso.

Khaṇḍane chedane. Itivutte ca kammanīti ‘‘iti evaṃ mayā pubbe carita’’nti vattabbe subhāsubhakamme. ‘‘Ativatte ca kammanī’’tipi pāṭho, atītakāle pavattakammanītyattho.

945. Cittake nalāṭe katakāḷādibindumhi rukkhabhede marīcappamāṇambilarukkhe, yassa phalena ambilasūpaṃ pacanti. Tilakāḷake taṃtaṃsarīrāvayave sañjātatilasaṇṭhāne kāḷake.

Bodhe bujjhane. Patti lābho, pāpuṇañca.

946. Āyumhi jīvite. Hadayaṅgānile urogamavāte.

Vase āyattatāyaṃ. Vede catubbidhavede. Icchā ārammaṇicchā.

947. Sirasaṭṭhimhi siraso aṭṭhimhi. Ghaṭādisakale ghaṭādikhaṇḍe.

948. Veṇvādisākhājālasminti veṇuādīnañca aññamaññasaṃsagge sākhāsamūhe. Laggakese tāpasādīnaṃ laggakese. Ālaye taṇhāyaṃ.

Vadhe māraṇe. Rakkhitasmiṃ kammani, kattari ca.

949. Thiyaṃ itthiyaṃ. Piye sāmike. Manuññe manaso tosanajanake. Gavakkhe sīhapañjare.

950. Kiṃ saddo pucchanatthādīsu saliṅgo. Vikappatthādīsu tu abyayaṃ.

Sasaddhe saddhāya sahite. Nivāpe petādīnaṃ kattabbapūjādāne. Paccaye saddahane saddhā.

951. Aṭṭhismiṃ ‘‘panasabījaṃ tālabīja’’ntyādīsu. Sukke ca bijaṃ.

Pūye pakkavaṇasañjāte. Aggato purato. Disādo sūriyuggamanadisāyaṃ. Sā hi disānaṃ ādibhūtā, ‘‘disā’’ti vā disāviseso. Ādinā pubbajādīnaṃ gahaṇaṃ.

952. Āgamane asantuppattikriyāyaṃ. Dīghādinikāyasmiṃ dīghanikāyamajjhimanikāyādike.

953. Devarukkho sirīso. Santatiyaṃ vaṃse.

Uttaraviparīte aseṭṭhe, imasmiṃ atthe nakāro paṭisedhattho. Seṭṭhe uttame. Imasmiṃ atthe paṭisedhatthova nakāro. ‘‘Anu uttara’’nti chedo ca viññeyyo.

954. Sattisampattiyaṃ pabhāvādīhi sattīhi sampattiyaṃ. Kantimatte kamanīyamatte. Sūravīriyesupi vikkamo.

Paṭibimbe patirūpake. Pabhāyaṃ āloke.

955. Ghammo nidāgho cāti dve abhidhānāni. Sedajale kāyato mutte.

Kantane chedane. Vikappe vitakke. Sajjane hatthādīnaṃ sajjane.

956. Deso desaviseso. Aṅgasaddo puṃbahutte. ‘‘Bahumhī’’tipi pāṭho. Aṅgasaddo bahutte desetyattho. Vapumhi sarīre aṅgaṃ. Avayave hetumhi ca aṅgaṃ.

‘‘Aṅgaṃ gattantikopāya-patikesva’ppadhānake;

Aṅgadesavisesamhi, aṅgā sambodhane’byaya’’nti. –

Nānatthasaṅgahe.

Cetiyadume pūjetabbabhūte rukkhe assatthādo.

957. Sādhupurise sappurise. Kappane hatthādīnaṃ kappane. ‘‘Sajjane sajjanā kappanāya’’nti nānatthasaṅgaho.

Supane niddāyaṃ. Sutte ajāgarite. Viññāṇe suttassa viññāṇe citte taṃ supinavacanaṃ. Dassane ca supinaṃ.

958. Paccakkhe sammukhe. Sannidhāne payoge, vidhāne ca. Bhiyyosaddo pahūtaratthe so pumā.

959. Visalittasare visena lepitasare diddho pumā. Litte lepitabbasāmaññe.

Vāse vasane. Dhūmādisaṅkhāre gandhacuṇṇadhūmādinā abhisaṅkhāre. Sampaṭicchane paṭiggahaṇe.

960. Suppagabbhe vacanasūre.

Madhucchiṭṭhe madane, yena dīpampi jālenti. Odanasambhave bhuttodanato patite lāmakasammate odanabindumhi.

961. Surabhimhi sugandhe.

Uppattiyaṃ uddhaṅgamane ca uggamanaṃ.

962. Lūkhe samale, kakkhaḷe ca. Niṭṭhuravācāyaṃ akaṇṇasukhavacane.

Ambuvege ambuno udakassa vege sote.

963. Tappare tappadhāne. Kavace uracchade. Vāravāṇe cammamaye yuddhālaṅkāre ca. Nimmoke sappānaṃ jiṇṇacammani.

965. Padāne dāne. Sele pabbate.

966. Lohe kāḷāyase satthaṃ. Sañcaye samūhe sattho. Yathā ‘‘sakaṭasattho’’tyādi. Vattane pavattane.

967. Valaye kaṭake.

968. Kaṇḍe vāṇe. Vāpimhi dīghikādikāyaṃ. Dupphasse dukkhasamphasse. Kakace kharapatte.

969. Surāya kādambariyaṃ, yāya pītāya mattā sattā anāgamanīyavatthūsupi gacchanti. Rathaṅge cakke. Kāmupadhiādīsu catūsu upadhīsu ca upadhi, anitthī.

970. Dabbe dhanādike. Bhūbhedo vatthādi. Mahārāje catūsu mahārājesu ekasmiṃ mahārāje. Nare satte.

971. Āpaṇe kayavikkayaṭṭhāne. Sambhāre upakaraṇe. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’ti [saṃ. ni. 5.4] ettha alaṅkāro ‘‘parikkhāro’’ti vutto.

972. Vohārasmiṃ rathasakaṭādivohāre. Upaṭṭhitagirā saddato atthato ca pākaṭagirā.

973. Vacanāvayaveti vākyāvayave. Hetudāharaṇādiyuttassa sambandhatthassa vacanasamūhassa avayave. Mūle lobhādike. Kāraṇe lobhādito aññasmiṃ kāraṇe. Pācānalasmiṃ udaraṭṭhe bhuttapācane kammajatejasmiṃ. Rogabhedepi gahaṇī.

974. Saṃyame cakkhādindriyasaṃyame.

975. Muddikassa rukkhassa rase ca. Pupphassa sabbassa pupphassa rase ca. Khudde makkhikākate ca madhu punnapuṃsakaṃ.

‘‘Madhu khudde jale khīre, majje puppharase madhu;

Racche citte vasante ca, jīvasāke madhuddume’’ti. –

Nānatthasaṅgahe.

Ulloceti seyyādīnaṃ uparibhāge rajopātanivāraṇatthaṃ ṭhapite dussamayādike.

976. Apavagge nibbāne. Sudhāyaṃ devatānaṃ bhojane.

‘‘Amataṃ yaññasesasmiṃ, pīyūse salile ghate;

Ayācite ca mokkhe ca, dhanvantarisudhāsisu;

Amato amatā sivā-gaḷo jhāmalakīsu ce’’ti [medinīkosa 16.77-8 gāthāyampi].

Nānatthasaṅgahe vuttaṃ. Mohe avijjāyaṃ. Timire andhakāre. Saṅkhyā gaṇanaviseso. Guṇe tatiye guṇe.

977. Khare pharuse. Akāriye akattabbe. Purise pulliṅge. Sukate kusale dhamme puññaṃ paṇḍake napuṃsake. Pavane pūte.

978. Asiniddho sukkho. Saṅge lagge.

979. Lañchane paṭibimbe. Sīmā mariyādo. Pakāro tulyo.

980. Mantane catukkaṇṇādike. Byasane bhogabyasanādike. Vipattiyaṃ anatthe.

981. Raṃsibhedo pubbe udayato sūriyassa raṃsiviseso. Abyattarāge kiñciratte. Lohite ratte.

Pakatānivatte pakatito anivattane. ‘‘Pakatiyañca anivattane cā’’tipi attho. Nassanakkhareti vināsanakkhare. Nassa adassane akkhare.

‘‘Anubandho pakatyādo, dosuppāde vinassare;

Susumukhyānusāresu, pakatassā’nuvattane’’ti [amara 23.98 gāthāyampi passitabbaṃ]. –

Nānatthasaṅgahe.

982. Avataraṇe otaraṇe. Titthasmiṃ nadyādīnaṃ titthe. Vivare vivaraṇe. Iṅgite sīsacalanādike.

983. Khattā khattiyato sañjāte sudditthitanaye sudditthiyā putte ca. Tibbamhi adhimatte ca. So uggo. Aggo seṭṭho. Dhiti vīriyaṃ.

984. Pabhāte paccūse. Niroge rogamutte. Sajje saṅgate, ādhārepi ca. ‘‘Sajjutto sannaddhe saṅgatepi ce’’ti nānatthasaṅgahe. Dakkho cheko. Yuttepi kallaṃ. Kūṭacariyāyaṃ saṭhacariyāyaṃ.

985. Pakkhibhedo pārāvatappamāṇo pakkhī. Yasmiṃ gehe palinā patite asubhanimittaṃ karonti. Pārāvate kalarave.

Saradabbhūte saradakāle sambhūte. Appagabbhe kātaravacane.

986. Kaṭhine kakkhaḷe. Sāhaso balakkāro. Appiye amanāpe. Cīre nantake, vāke ca cīraṃ.

987. Migabhede kukkurappamāṇe mige. Paṭākāyaṃ dhaje. Mocaṃ pasiddhaṃ, kadalī īkāranto. Dakkhiṇā kammaphalaṃ saddahitvā dātabbaṃ dānaṃ.

988. Uppāte bhūtavikatiyaṃ. Vessānare aggimhi.

989. Potavāhe talakavāhe. Niyantari pājitari.

990. Rodhane āvaraṇe.

991. Bhājane vilīvamayādike. Pariyatti pariyāpuṇanaṃ sikkhanaṃ, pariyāpuṇitabbā vā sikkhitabbā. Jarāsithilacammasmiṃ jarāya kāraṇabhūtāya sithilacammani. Udaraṅge udaracammarājiyaṃ.

992. Vidāritādīsu tīsupi vāccaliṅgikaṃ. Upajāpe catutthopāye.

993. Gāmasandohe gāmasamūhe. Paridhi pariveso sūriyādigehaṃ. Āgame buddhavacane. Lekhe vācitalekhe.

994. Ayomayavijjhanakaṇṭako sūjhādivijjhanaṃ. Guṇukkaṃse guṇātisaye. Vibhave bhoge. Sampatti, sampadāti ca abhidhānadvayaṃ.

995. Bhū pathavī. Yogyādīsu tīsvatthesu tīsu. Yogye anucchavike. Yutte saṅgate. Addho addhasaddo bhāge samabhāge, asamabhāge ca. Tatra same addhaṃ. Itaratra addho addhampi, pathe magge addhā pume. Kālepi addhā pume. Ekaṃse nicchaye. Caturambaṇe karīsaṃ vuttaṃ.

996. Usabhe gavasatajeṭṭhake gave. Seṭṭhesu ca usabho. Vīsayaṭṭhiyaṃ usabhaṃ. Tanti buddhavacanaṃ. Panti āḷi.

997. Itthinimitte itthiyā aṅgajāte. Kilañje vilīvamaye. So kaṭasaddo kate tīsu.

‘‘Kaṭo soṇikriyākāre,

Kilañje’tisaye sive;

Samaye gajagaṇḍe ca,

Kaṭā vippaliyaṃ matā’’ti [medinīkosa 11.3]. –

Vopālito. ‘‘Samaye ca kriyākāre, kilañje ca sare kaṭo’’ti tikaṇḍaseso [tikaṇḍasesa 3.3.93]. Mandirālindavatthuni gehassa ālindabhāge vatthumhi.

998. Mathite gorasavisese. Sūciphale ambilapattaphale. Duddasetare passituṃ adukkare.

999. Antarīpaṃ jalamajjhathalaṃ. Pajjoto padīpo. Bandho sambandho. Mihite īsaṃhasite.

1000. Thiyaṃ itthisāmaññe. Itthiliṅgeti vā attho. Dāre bhariyāyaṃ. Sure devatāyaṃ, devatāvisese vā. Vāsudeve nārāyane. Antake vasavattini. Asite kāḷavaṇṇe.

1001. Upaṭṭhāne pāricariyāyaṃ, sevane ca. Aññaropane abhaṃsabhāvassa aññassa taṃsabhāvaropane. Sakko sakkasaddo. Inde devarāje sakko. Janapade sakkā. Sākiye ca khame tīsu.

1002. Vajjanatthādīsu tīsu parihāro. Pañhavissajjanepi parihāro. Dvije brāhmaṇe. Vessepi ariyo.

1003. Suṃsumāre nakke. Ulūpini caṇḍamacchavisese. Uddālapādape selurukkhe, yassa phalāni atipicchalāni.

1004. Piyake pītasāle. Kaṇḍe sare. Khipane asanaṃ. Asu khepane. Yuge rathayugādo. Vikāro vikati. Antike samīpe.

1005. Lavitte dātte. Ajjhesanā sakkārapubbikā āyācanā.

1006. Makacivatthe yaṃ loke ‘‘cakkū’’ti vuccati, ‘‘sāṇavattha’’ntipi eke. Ganthe saddasatthādike. Lepyādikammani cittakārādīhi katarūpe.

1007. Puññavati puggale. Bhūsaṇhakaraṇiyaṃ sudhālepakānaṃ dārumayahatthe.

1008. Pāyite pātabbe, ‘‘vāyite’’tipi pāṭho. ‘‘Dayite’’tipi kvaci dissati.

1009. Lohitādimhi vaṇṇavisese. Rañjane ‘‘mukharāgo’’tyādīsu. Pavuddhadariyaṃ mahādariyaṃ.

1010. Kaserussa phale sakaṇṭakassa phale. Maggasamāgame caccare. Bahulāyaṃ ‘‘phālātī’’iti khyāte. Dose tu eḷamīritaṃ.

1011. Adhikaraṇe adhikaraṇakārake. Pattādhāro bhājanassa ādhāro. Ālavālake tarusekatthaṃ tarumūlavicite sobbhajalādhāre. Agabhedo rukkhabhedo, so ca mahāsattena temiyarājakumārakāle bhuttarukkho. Tatra kārā itthī. Kāropi sakkāre, dvīsu. Bandhanālaye pana kārāyeva.

1012. Meghapāsāṇe ghanopale. Kuṇḍikāyaṃ bhiṅgāre. Padātismiṃ catutthasenaṅge.

1013. Chiddādīni tīṇi abhidhānāni susire ca dūsane aparādhe ca tīsu siyuṃ. Muccite muccitabbe.

1014. Hatthiliṅge hatthisaṇṭhānasakuṇe. Made nāgamade.

1015. Atthaṅgame vināse. Nigamubbhūte nigamesañjātavatthumhi. Āpaṇopajīvini āpaṇena jīvitavuttiyaṃ kattari.

1016. Haritasmiṃ sukapattavaṇṇe. Paṇṇe chadamatte.

1017. Phalamhi rukkhādīnaṃ phalamatte. Taṃ pakkavacanaṃ. Nāsamukhe nāsābhimukhe ca pariṇate ca tīsu.

Ājīvane jīvitavuttiyaṃ. Piṇḍane rāsikaraṇe. Goḷake vaṭṭale.

1018. Paribbaye vetane. Kammādike kammavaṭṭavipākavaṭṭakilesavaṭṭe. Vaṭṭale bubbuḷasaṇṭhāne. Paccāhāre paṭivacanāhāre.

1019. Vikate vikatiyaṃ, virūpe vā.

1020. Sabyamhi adakkhiṇe. Cāru manuññaṃ. Sarabye sarena vijjhitabbe phalakādo. Cihane lakkhaṇe.

1021. Samasippīnaṃ samānasippīnaṃ gaṇe seṇī itthī. Āvaḷiyaṃ pantiyaṃ. Sudhāyaṃ lepe. Dhūliyaṃ rajasi. Vāsacuṇṇake vāsayoggacuṇṇe.

1022. Atipasatthe pasatthassa jo, ativuḍḍhe vuḍḍhassa. Takke gorasavisese. Hotīti kriyāpadaṃ.

1023. Paṇe jūtakārādīnaṃ kammani. Kaṇhe kāḷe.

1024. Sambhave sukke. Amejjhe apavitte.

1025. Ikke bahulome kāḷamige. Baḷise macchavedhane. Selabhede vaṅkanāmake pabbate.

1026. Kuṇapamhi matakāye. Addhamhi samaddhabhāge, tenāha ‘‘purise’’ti, ‘‘purise’’ti ca yebhuyyappavattiṃ sandhāya vuttaṃ, tenāha ‘‘vā khaṇḍaṃ sakalaṃ pume’’ti.

1027. Saṃvarīmukhe rattiyā ādimhi.

1030. Devabhedo kumbhaṇḍo nāma yakkho. Vallijātiyaṃ yassā phalāni ukkhalippamāṇāni honti. Catutthaṃse catutthabhūte koṭṭhāse. Pade caraṇe. Paccantasele pabbatapāde.

1031. Lohantare setalohe. Bahumhi bahuvacane. Kammārabhaṇḍabhede ‘‘tū’’iti khyāte. Khaṭake kuñcikapāṇimhi.

1032. Doṇiyaṃ kaṭṭhamaye dhaññamānike. Adhiṭṭhitiyaṃ upariṭṭhāne. Ṭhāne ṭhānamatte.

1034. Koṭṭhāsabhedasmiṃ ‘‘vakkaṃ hadaya’’ntyādīsu [ma. ni. 1.110]. Vaṅke kuṭilye. Dibbacakkhupubbenivāsānussatiāsavakkhayasaṅkhātā tisso vijjā, ādinā aṭṭha vijjā gahitā. Buddhiyaṃ ñāṇe.

1035. Anākule ākularahite. Siloke anuṭṭhubhādo. Addhe bhāge. Tīsu pajjo pajjasaddo.

1036. Rukkhabhedasmiṃ udakappasādanaphale. Kittime karaṇena nipphatte. Vidheyye vacanaggāhini. Pubbamhi pūye.

1037. Laddhattharakkhaṇe laddhassa dhanādikassa atthassa rakkhaṇe. Niyojane pesane. Kāriye phale.

1038. Assāsappatte laddhassāse. Bodhidume amhākaṃ bhagavato bodhirukkhe. Kurūre kakkhaḷakārake. Nesādamhi migamacchādiludde.

1039. Laggasmiṃ saṅge. Majjhamhi udare. Bhāge asamaddhabhāge. Dhanimhi mahaddhane.

1040. Gahane saṅkare. Sasantāne attano niyakajjhattasantāne. Visayagocarānaṃ viseso vutto.

Gāthāddhavaṇṇanā niṭṭhitā.

1041. Bhuvane kāmabhavādike. Jane pāṇimhi. Yase kittiyaṃ. Pajje anuṭṭhubhādo. Rukkhe rukkhabhede.

1042. Vaṭo vaṭarukkho. Vāyase kāke. Bake setapatte. Avasaro avakāso. Ahaṃ dinaṃ. Kuce nārithane. Abbhe meghe.

1043. Ucchaṅge pallaṅkoparibhāge. Lakkhaṇe ñāpake.

Diṭṭhobhāsesu dassane, obhāse cāti atthesu.

1044. Sūraṃsūsu sūriye, kiraṇe ca. Dame damane. Mānaṃ mānaviseso. Sānu pabbatasānu.

1045. Tāpo sūriyasantāpo. Sapace caṇḍāle, saṃ sunakhaṃ pacatīti sapaco. Pasu catuppado. Kuruṅgo ajinayoni. Ulūko koṭarasakuṇo. Indo sakko. ‘‘Mahinde guggululūka-palaggāhesu kosiyo’’ti amarasīho.

1046. Māṇavo macco. Attā sarīrādhipatidevatā. Sire uttamaṅge. Tipumhi kāḷalohe.

1047. Bali bhāgadeyyo. Hattho pāṇi. Aṃsu bhā. Dante rade. Vippe brāhmaṇe. Aṇḍaje aṇḍasañjāte. Pajje anuṭṭhubhādo. Ānanaṃ mukhaṃ. Ācāro asītimahāvattādi. Dhaññaṅge bhinnataṇḍule. Sukhume aṇumhi. ‘‘Lavalesakaṇāṇavo’’ti hi amarasīhena sukhumapariyāyo kaṇo vutto.

1048. Thūṇā gehādīnaṃ padhānadāru. Jaḷattaṃ mūḷhattaṃ. Kummāso māsavikati. Byañjanaṃ tadaññabyañjanaṃ. Phoṭo nāma yasmiṃ pūye viparīte dukkhavedanā natthi. Kapolo nāma mukhacūḷikānaṃ antaraṭṭhānaṃ. Mūlye mūladhane.

1049. Bhāsapakkhī ca pakkhī ca bhāsapakkhino, tesu, ‘‘sakunto pakkhibhedepi, bhāsapakkhi vihaṅgame’’ti hi ‘‘bhāsantaṃ sundarākāre, bhāsanto bhāsapakkhinī’’ti ca vopālito. ‘‘Sakunto bhāsapakkhinī’’tipi pāṭho. Bhāgye subhāsubhāvahe kammani. Vidhāne karaṇe.

1050. Yo ākāsaṃ abbhuggantvā puna otaritvā udakabbhantare macche gaṇhāti, so nīlasakuṇo cātako nāma. Eṇe eṇīmigakhyāte. Saro kaṇḍo. Sede sedane, sida pāke. Pāko pacanaṃ. Bhikkhubhede ‘‘gaṇapūrako’’tyādīsu. Caye samūhe.

1051. Puñje piṇḍe. Meso usabho methunaṃ kakkaṭo sīho kaññā tulā vicchiko dhanu makaro kumbho mīnoti mesādi. Loṇe lavaṇuttame. Saṃvaṭṭe vināsakappe. Kamuke tambūlaphalarukkhe.

1052. Amate devatābhojane. Lepe suddhasakkharacuṇṇādimaye. Satthe dīghadaṇḍe satthavisese. Najjantareti gaṅgā yamunā aciravatī sarabhū mahīti pañcasu mahānadīsu pañcamāya mahānadiyaṃ. Bhuvi pathaviyaṃ. Kriyā nārīsiṅgārabhāvajā kriyā. Vilāso pana tadaññajo. Atraje putte.

1053. Kutho hatthipiṭṭhattharaṇaṃ. Veṇī nārīnaṃ kesakalāpo. ‘‘Paveṇī veṇī kuthayo’’ti hi vopālito. ‘‘Paveṇī kulaveṇīsū’’tipi kvaci pāṭho. Vutti bhavanaṃ. Vuttā vuttanto. Vetane kammena laddhabbe. Bharaṇe posane, dhāraṇe ca.

1054. Mariyādasaddo dvīsu. Sattā vijjamānatā. Samiddhi sampatti. Soppe niddāyaṃ. Vutti jīvitavutti.

1055. Kucchā garahā. Apavādo avaṇṇavādo, abhūtākkhānampi. Dhaññe dhaññavisese, yassa sīsaṃ aṅguṭṭhappamāṇaṃ dīghañca. Piyaṅgu gandhadabbaṃ. Mokkhe nibbāne. Sive kalyāṇe.

1056. Rañjane kāsāyādirañjane. Sūrate methune. Vāse vasanakriyāyaṃ.

1057. Patthe mānatumbe. Nāḷe uppalādīnaṃ nāḷe. Pipāsāyaṃ pātumicchāyaṃ. Vutti bhavanaṃ.

1058. Pāṇyaṅge saṅkhanābhiyaṃ. Cakkante cakkassa ante.

‘‘Nābhi pāṇyaṅgaṅge khette, cakkantacakkavattisu;

Nābhi padhāne katthūri-maṃse ca kvaci kittito’’ti. –

Vopālito.

1059. Antareti dvinnaṃ antare. ‘‘Vīci sukhataraṅgesū’’ti vopālito. Thiratte thirabhāve. ‘‘Dhīratte’’tipi pāṭho, soyevattho. Save savane.

1060. Nissaye ādhāre.

1061. Vitte dhane. Aṅko lakkhaṇaṃ. Buddhi ñāṇaṃ. Khe ākāse.

1062. Vate titthiyasamācāre. Āgumhi aparādhe. Maṇi silāvikati, maṇisaṅkhāto vā ratanaviseso idha maṇi nāma. Hāyane saṃvacchare. Vuṭṭhi vassanaṃ.

1063. Lipi akārādīnaṃ sannivesaviseso. Mokkho nibbānaṃ. Rate sūrate.

1064. Pāpe ca asubhe ca riṭṭhaṃ. Ariṭṭhaṃpyatra, tabbhāve tatra akāro. Aparādho ādīnavo. Ketumhi paṭākāyaṃ. Cihane lakkhaṇe. ‘‘Dhajo soṇḍikalesesu, paṭākāyañca cihane’’ti vopālito.

1065. Dvāramattepi bahidvārepi. Ito paraṃ ye anekatthā vuccante, te vāccaliṅgā. Phuṭe pākaṭe.

1066. Ajjhakkhe adhikate. Jaḷe aññāṇe. Lolupe atitaṇhe. Cale kampite.

1067. Vikate virūpe. Komalaṃ akaṭhinaṃ. Atikhiṇo kuṇṭho.

1068. Site sete. Sūcako pesuññakārako. Ahi sappo. Sakke khame. ‘‘Satte’’ti pāṭhe pana sattiyuttetyattho. Sambandhe avippayoge. Akhile sakale.

1069. Kevalaṃ asammissaṃ. Anto avasānaṃ. Adhamo nihīno. Paṇato buddhādīsu ninno. Ninno thalapaṭipakkho.

1070. Suddhe aññena asammissite. Pūte mejjhe.

1071. Byāpe byāpite. Bhāvini anāgate vatthumhi. There jiṇṇe.

1072. Bahusaddo ‘‘ekasmiṃ, dvīsu ca na pavattatī’’tyādīsuyeva pavattatīti maññamāno ‘‘tyādo’’ti vadati. ‘‘Ekavacanaṃ, bahuvacana’’nti vuttattā pana dvīsupi bahusaddo vattateva. Ācariyena vā parasamayavacanāni manasi katvā ‘‘tyādo’’ti vuttaṃ. Tividhañhi tattha vacanaṃ ekavacanaṃ dvivacanaṃ bahuvacananti. Sabbapārisadattā hi byākaraṇassa sabbesaṃ vādā katthaci kathīyante.

Dhī vuccati paññā, sā yassa atthi, sa dhīro, budho. Dhānaṃ vā dhī, sā yassatthīti sa dhīro, dhitimanto. Dhute cale.

1073. Yāne hatthādiyāne yoggaṃ. Khame pana yoggo.

1074. Vuḍḍhe āyuvuḍḍhe. Kulaje kulīne. Vuddho āyuvuḍḍho. Uru pamāṇato mahanto.

1075. Vutte vattabbe. Uggate uddhaṃgate. Āditte agyādīhi, gabbite sañjātamāne.

1076. Vigate vigatarāge. Vāyane vīte paṭe. Bhajjite dhaññādike. Bhajja pāke.

1077. Caye samūhe. Samo tulyo. Ari sattu. ‘‘Samādisū’’tipi pāṭho. Vīre akātare sūre. Ravisūroti ravisūriyo ‘‘sūro’’ti vutto. Kuddhe kodhasahite. Dūsite appiye.

1078. Arimhi sattumhi diṭṭho. Ikkhitepi diṭṭho. Pote bālake. Vate ekantasādhane vatakamme.

1079. Salākāyaṃ kusāvahāre. Dabbe varahisatiṇe. Khaye udayabbayānupassīti. Sakuṇepi vayo ‘‘visayuttannabhuttānaṃ, vayānaṃ maraṇaṃ bhave’’tyādīsu. Gabbo abhimāno.

1080. Biḷāle majjāre. Nakule ahisattumhi. Manthano khīramanthanadaṇḍo. Sattu taṇḍulavikatikhajjaviseso. Assādilome assādīnaṃ lome. Ghāto maraṇaṃ. Rāsi puñjo.

1081. Gopagāme gopālānaṃ gāme. Rave sadde. Sārathi pājitā. Vandī thutipāṭhako.

‘‘Sārathimhi ticchake ca, pasute veditepi ca;

Khattiyā brāhmaṇiyā jepi, visūto pādavandisū’’ti. –

Vopālito. Pupphe suttādinā asaṅkhate. Taddāme pupphadāme suttādinā saṅkhate. Sakaṭe ane. Haye asse.

1082. Accane pūjāyaṃ. Bhe nakkhatte. Nettamajjhe ‘‘sūlā’’ti khyāte. Odhi mariyādo.

1083. Puṇṇatā paripuṇṇatā. Avajjaṃ doso. Manakkārepi ābhogo. Āḷisaddo itthī. Sakhī vayasā. Setu jalavāraṇo, nadyādimaggo ca. Satte sattiyutte, thiretyattho. ‘‘Daḷho thūle bhuse satte, pagāḷhepi daḷhe mato’’ti vopālito.

1084. Mokkhe nibbāne, arahattaphalepi. Sāmini patimhi. Dhāraketi dhāretīti dhārako, tattha. Posakepi bhattā.

1085. Sikhā cūḷā. Piñchaṃ pucchaṃ. Attani ‘‘saṅghikaṃ puggalika’’ntyādīsu. Khepe nindāyaṃ.

1086. Rūpe vaṇṇe. Karīse gūthe.

1087. Khaṇḍe sakale. Paṇṇe rukkhādīnaṃ paṇṇe. Kaṇḍe sare. Salākā vaṇopayuttā. Sucino bhāvo sucittaṃ, tasmiṃ. Gate gamanakriyāyaṃ. ‘‘Dhāva gatisuddhiya’’nti hi dhātupāṭho. Hāvo itthīnaṃ siṅgārabhāvajakriyā. Avijjāya aññāṇe. Mucchane visaññibhāve.

1088. Ghammajalaṃ kāye uṇhena sañjātajalaṃ. Pāke paccane. Goḷe ‘‘mu-yī’’iti khyāte mattikāguḷake. Ucchumaye ucchurasasañjāte. Mitte piyamitte, mittamatte vā. Sahāye atthacare. Pabhū adhipati. So pulliṅgo.

1089. Kurūre kakkhaḷakammante. Parasmiṃ paraṭṭhāne, paraloke vā. Atra ṭhāne, loke vā. Aṅko cihanaṃ. Aparādhe nāṭakaparicchedepi aṅko. Apavādo lokagarahā. Dese desavisese. ‘‘Bhave janapado dese, jane janapadepi ce’’ti vopālito.

1090. Pajje siloke. Vacībhede byattavācāyaṃ. Anvaye santāne. Sarūpasmiṃ samānabhāve. Adhobhāge ca talaṃ.

1091. Vilagge kāyamajjhe. Vemajjhe majjhasāmaññe. Kusumaṃ pasavaṃ. Utu itthipupphaṃ. Subbate sundare vate.

1092. Kose liṅgapasibbake. Gabbhare guhāyaṃ. Bile kipillikādīnaṃ āvāse. Gaṇḍake khaggavisāṇe. Kadambe ‘‘thina’’iti khyāte. Dume rukkhe. Caye samūhe.

1093. Bhe nakkhattabhede. Dhenuyaṃ siṅginiyaṃ. Yoniyaṃ itthīnaṃ aṅgajāte. Sire sīse.

1094. Bhogīsaddo bhogavati puggale, urage ca. Sivo mahissaro. Bale thāme. Pabhāve tejasi. ‘‘Vīriyaṃ sukke pabhāve, tejo sāmatthiyesvapī’’ti vopālito. Tejasaddo pana tesu ca yathāvuttesupi dvīsvatthesu, dittiyañca vattati.

1095. Santati ādhāro. Khaggaṅge khaggassa tikhiṇāvayave. Sūte sārathimhi. Paṭihāre vacanahāre. ‘‘Vida lābhe’’ti dhātvatthato vitti. Pīḷā vibādhā.

1096. Rave sadde. Palāse nittaṇḍulavīhimhi.

1097. Rukkhe ambaṭṭharukkhe. Parasamaye pana bādhā. Adhikappeme atisayapeme.

1098. Ketumhi dhaje. Lekhye likhitabbe lekhe. Rājiyaṃ tu lekhā.

1099. Satthe āvudhabhede. Satte pāṇimhi. Caye samūhe.

1100. Āḷiyaṃ nadīmagge, jaladhāraṇe ca.

1101. Saṃsade sabhāye. Ayanasaddo gamane, pathe ca vattati.

1102. Rukkhantare gaṇadume. Sūre sūriye. Koṇe vidisāyaṃ. Haye turaṅge ca asso. Khandhe bhujasire. Accisaddo jālāyaṃ aggijālāyaṃ. Aṃsumhi tassa, aññesañca aṃsumhi vattati. So ca no pume pulliṅge na vattati.

1103. Abhāvasaddo nāse vijjamānassa nāse. Asattasaddo avijjamānatthe vattati. Bhutti bhuñjanakriyā. Pāṇe āyumhi jīvaṃ. Jane pāṇavati jīvo.

1104. Chadane gahādīnaṃ chadane. Rāsi puñjo, sahadhammīnaṃ gaṇo ca.

‘‘Nikāyo nilaye lakkhye, saṃhatānaṃ samuccaye;

Ekattha bhājini vase, paramattani vuccate’’ti. –

Vopālito. Yajane devapūjāyaṃ. Accane pūjāmatte. Dikkha muṇḍiyopanayananiyamabbatādesesu.

1105. Karaṇaṃ kāro, so eva kārikā, kriyā, sakatthe ṇiko. Pajjepi soyevattho. Cihane lakkhaṇe. Thīraje itthīnaṃ utumhi. Pupphe sumane. Vānare makkaṭe.

1106. Adhare dantāvaraṇe. Kharabhe ‘‘ka-la-au’’iti khyāte. Lobhapuggalepi luddho. Āvile anacche.

1107. Caramhi guttapurise.

1108. Hāso ca gandho ca hāsagandhā, tesu. Gandhotra dūragāmī. Kalyāṇepi cāru. Khala calane, sañcaye ca, to, khalito.

1109. Vakkale rukkhattace. Adhirohe ārohanakriyāyaṃ. Vatthantaraṃ vicittarūpaṃ vatthaṃ, yaṃ cīnadese sañjātaṃ.

1110. Paṭihāre ‘‘ḍa-gā’’iti khyāte. Mukhe bhattādīnaṃ pavesanaṭṭhāne. Pete paralokaṃ gate. Aparaṇṇaṃ muggādi. Kālo tiṃsarattidivaparicchinno.

1111. Dose kodhe. Ghāte māraṇe. Migādo catuppade. Chagale aje. Arūpe phassādike. Avhaye saññāyaṃ. Darathe kāyacittasambhūte santāpe. Bhīti bhayaṃ.

1112. Bhāre khandhabhārādike. Sujāsaddo dabbiyaṃ kaṭacchuyaṃ, indajāyāyaṃ sakkassa bhariyāyañca. Vihāyase ākāse.

1113. Maṇike mahati udakabhājane. Ratane asmavikāre ratanasāmaññe. Selo candanapabbato. Ārāme pupphārāmādiārāme.

‘‘Malayo dese selaṅgapabbatantare, malayātivutāyañcā’’ti vopālito. Aṅko cihanaṃ.

1114. Sappimhi ghate, tadaññe hotabbe ca havi.

‘‘Rahasi ca vicāre ca, viveko jaladoṇiya’’nti vopālito.

1115. Pavāhe jalappavāhe.

‘‘Vego jave pavāhe ca, mahākālaphalepi ce’’ti [medinīkosa 3.24] vopālito. Khile aṇukhāṇumhi. Kaṇe appe.

1116. Nettante cakkhukoṇe. Cittake tilake.

‘‘Apāṅgaṃ aṅgahīne ca, nettante tilakepi ce’’ti [medinīkosa 3.28] vopālito. Muttāguṇe suttabandhamuttāyaṃ. Gahaṇaṃ gāho, tasmiṃ. Makuḷe apupphite. Rase loṇarase.

1117. Ago, nago cāti dve abhidhānāni selarukkhesu vattanti. Svappe suṭṭhu appe, appataretyattho. Avadhāraṇe ‘‘namanamatta’’ntyādīsu. Accane pūjāyaṃ.

1118. Chidde dose. Otaraṇaṃ jalatitthādīsu avataraṇaṃ. Ayyake pitupitari.

1119. Rukkhe khaggaphale. Sune sunakhe. Gandhe adhivāsanagandhe.

1120. Koṇe asse. Savane sote. Pantiyaṃ vīthiyaṃ. Bhāgyaṃ puññaṃ. Ekadeso tatiyabhāgādi. Ajapālake pokkhare. ‘‘Kuṭṭhaṃ roge sugandhe cā’’ti vopālito.

1121. Senāsane vihārādike. Sene pīṭhādike. Cundabhaṇḍamhi cundānaṃ upakaraṇe. ‘‘Bhamo’mbuniggame bhaṇḍi, cundākhye sippiyantake’’ti nānatthasaṅgahe vopālito. Aṃsusaddo vatthādīnaṃ lome, kare kiraṇamatte ca. Abyaye pakārādike.

1122. Khajjantare sūkaravaccasaṇṭhāne dhaññavikāre. Dise ripumhi. Pati dhavo. Ariyo adhipati.

1123. Rāge kasāyādike rāge.

‘‘Raṅgo dāne khale rāge, tacche raṅgaṃ tipumhi ce’’ti vopālito. Peyye udakādike. Pītiyaṃ pivanakriyāyaṃ. ‘‘Rakkhaṇe pītiyaṃ pāna’’nti vopālito. Iṇe, ukkhepane ca uddhāro. Ummāre dvārummāre. Eḷakasaddassa ajassāpi vācakattā ‘‘eḷako aje’’ti vuttaṃ.

1124. Paharaṇaṃ pahāro, pothanaṃ. Paharati etthāti pahāro, yāmo, hāyano saṃvaccharo. Kuṇḍikāyaṃ ‘‘kayā’’iti khyātāyaṃ. Āḷhake catupatthappamāṇe. Bhusamhi taṇḍulattace.

1125. Āvāṭe kūpe. Caye samūhe ca. Kāsu sā, kāraṇe, rahasi ca upanisā.

‘‘Bhave upanisā dhamme, vedantepi rahasyampī’’ti vopālito. Poṭagale ‘‘pho-khā’’iti khyāte. Guṇetare avajje.

1126. Yutte ‘‘aṭṭaṃ vinicchinātī’’tyādīsu. Aṭṭāle ‘‘gopuraṭṭehi saṃyutta’’miccādīsu. Aṭṭite ‘‘aṭṭassaraṃkarotī’’tyādīsu. Aṭṭa abhiyoge, aṭṭa atikkamahiṃsāsūti dhātvattho. Kānane vane. Uppattiyaṃ janane, vihāyasāgamane ca.

1127. Lāmake nihīne. Khandhe rūpādike. Mūlaṃ mūladhanaṃ. Upadā paheṇakaṃ. Avatthāyaṃ, paṭassa ante ca dasā. Ghāto māraṇaṃ.

1128. Gabbe māne. Ghaṭanaṃ silesakaraṇaṃ. Rāsi puñjo, etesu ghaṭasaddo. Abhihāre pūjāyaṃ. Bandhane ‘‘pākāracayo’’tyādīsu.

1129. Thoke appake. Dāne, hāniyañca cāgo. Gīvā, galo cāti dve abhidhānāni iṇe siyuṃ. ‘‘Iṇe gīvā galepi cā’’tipi pāṭho. Gale kaṇṭhe.

1130. Daṇḍepi sāhasaṃ. Paṭe vatthavisese bhaṅgaṃ. Sāṇādike missitvā katañhi vatthaṃ ‘‘bhaṅga’’nti vuttaṃ. Chavake kaḷevare.

1131. Anaṅge māre. Dume karahāṭake.

‘‘Madano māradhuttara-vasantadumasitthake’’ti vopālito. Pamātari mātumātari. Veṭhe uṇhīse ca veṭhanaṃ.

1132. Taṇḍuleyye tilaphalasāke. Ayye sāmini. Mutti muccanaṃ.

1133. Aṅke lakkhaṇe. Ākāre sīsacalanādike. Vappe vappanīyabīje. Taṭe tīre ca vappo, pākāramūle, nettajale, usume ca vappo. Anuññāyaṃ, vohāre ca sammutisaddo. Akkhatasaddo lājāsu dhaññavikatīsu napuṃsake.

1134. Yāge devapūjāyaṃ, sadādāne ca satraṃ. Sasu hiṃsāyaṃ, traṇa, satraṃ. Osadhimhi, cande ca somo.

‘‘Somo kuvere pitudevatāyaṃ,

Vasuppabhede vasudhākare ca;

Dibbosadhisāmalatāsamīra-

Kappūranīresu ca vānare cā’’ti. –

Vopālito. Yugagehaṅgeti pubbāparāyāmavasena thambhānaṃ upari ṭhapite yugabhūte gehāvayave. Dakkhiṇuttarāyāmavasena ṭhapite gehaṅge saṅghāṭo.

Gāthāpādavaṇṇanā niṭṭhitā.

Anekatthavaggavaṇṇanā niṭṭhitā.

4. Abyayavaggavaṇṇanā

1136-1137. Cirassādayo cattāro ciratthakā. Cirāya, cirā cātra. Sahādayopi cattāro sahatthā. Punappunamādayo pañca punappunatthā. Vinādayo pañca vajjanatthā.

1138. Balavaṃ suṭṭhu atīva kimuta su ati ete cha atisayatthe. Pasaṃsāyañca suṭṭhu. Pañhepi kimuta. Āho kiṃ kimu udāhu kimuta uda ete cha vikappe vitakke. Tatra āhosaddo dīghādi. ‘‘Diṭṭho āho udāhu ca, vikappatthe vibhāvane’’ti hi bhāguri. Khāṇurayamāho puriso. Ruddo tu rassādimāha ‘‘issarepyadhikepi ca, vikappevimhayepyaho’’ti. Kimusaddo rassanto. Kimāyaṃ khāṇu, kimu puriso. Udasaddo rassādi. Dhūmoyamoda kāpotaṃ, samūhatthe ṇo. Kiñcasaddopi vikappe. Kimutasaddo atisayeti vutto.

1139. Bho are ambho hambho re je aṅga āvuso he hare ete dasa avhāne. Haṃ hosaddāpyatra. Kathaṃ kiṃsu nanu kacci nu kiṃ ete cha samā samānatthā.

1140. Adhunā, etarahi, idāni, sampati cāti cattāro idānītyatthe. Aññadatthu taggha sasakkaṃ addhā kāmaṃ jātu ve have ete aṭṭha ekaṃse ekaṃsatthe.

1141. Yāvatādayo satta paricchedavācakā. Tatra yāvatā, yāvāti dve aniyamaparicchedatthavācakā. Tāvatā, tāva, ettāvatāti niyamaparicchedatthavācakā. Kittāvatā, kīveti paricchedapucchanatthavācakā.

1142-1143. Yathā tathā yatheva evaṃ yathānāma yathāhi seyyathāpi evamevaṃ vā tatheva yathāpi evampi seyyathāpi nāma yathariva yathā ca viya tathariva iccete sattarasa paṭibhāgatthe sadisatthe bhavanti.

1144. Saṃ, sāmaṃ, sayañceti tayo sayamiccatthe. Āma sāhu lahu opāyikaṃ patirūpaṃ sādhu evaṃ ete satta sampaṭicchanatthe. Āmantāpyatra.

1145. Yamādayo cha kāraṇatthesiyuṃ. Canasaddo, cisaddo cāti dve asākalye asakalatthe. Kadācanaṃ, kadācītyādi payogo. Mudhāsaddo nipphale phalarahite, nippayojanetyattho. Amūlepi ca mudhā.

1146. Jātusaddo ekaṃsepi. Sabbato, samantato, parito, samantā cāti cattāro tulyatthā.

1147. Na a no mā alaṃ nahi iccete cha nisedhe. Ce, sace, yadīti tayo yadyatthe. Saddhaṃsaddo anukūlatthe. Nattaṃ doso ca rajanīyamiccatthe. Divāsaddo ahe ahanītyatthe.

1148. Īsaṃ, kiñci, manaṃ iccete appatthe. Atakkite avitakkite. Balakkāre tu sāhasaṃ. Aggato, purato ca pureiccatthe. Pecca amutrasaddā bhavantare.

1149. Aho ca hi cāti ete vimhaye. Vikappepi aho. Sammodepi hi. Tuṇhīsaddo mone abhāsane. Āvi, pātu ca pākaṭatthe. Sajju sapadisaddā taṅkhaṇetyatthe.

1150. Sudaṃ kho assu yagghe ve hādayo hakārādayo ca padapūraṇe siyuṃ. Antarena, antarā, anto cāti ete abbhantareiccatthe. Avassaṃ, nūna ca nicchayatthe.

1151. Saṃsaddo diṭṭhāsaddo ānandatthe. Samupajo, saṃpyatra. Kāmappavedane icchāya akkhāne kacci jīvati te mātā, mamedamabhimatamiccatthe. Usūyopagame usūyāpubbake upagame.

‘‘Kāmānumatiyaṃ kāmo,

Usūyopagamepi cā’’ti ruddo.

Usūyopagamānuññāṇepicāyaṃ attho dissate.

1152-1153. Yathāttanti saccaṃ. Tathassa anatikkamo yathātathaṃ, yathātthe abyayībhāvo. Tathasaddoyaṃ bhūtapariyāyo. Sadāsaddo, sanaṃsaddo cāti nicce. Sanasaddopyatra. Pāyo, bāhulyañca samā. Pañcakaṃ bāhye. Saṇikaṃsaddo asīghe.

1154. Sammā, suṭṭhūti dve abhidhānāni.

1155. Sāyaṃ sāye sāyanhe. Atrāheti imasmiṃ ahani ajjasaddo.

1156. Yatthādayo tayo aniyamaṭṭhānādivācakā. Tatthādayo niyamaṭṭhānādivācakā.

1157. Sammukhā, āvi, pātu ca samānatthā.

1158. Appevādayo tayo saṃsayatthamhi. Iti itthaṃ evaṃsaddā nidassane vattanti. Kathañcisaddo kicchatthe.

1159. Khedo khinnatā. Paccakkhe sacchisaddo. Thire, avadhāraṇe ca dhuvaṃ. Tiro tiriyaṃsaddā samā. Duṭṭhukusaddā kucchāyaṃ.

1160. Āsiṭṭhatthamhi suvatthi. Dhisaddo nindāyaṃ. Kuhiñcanādayo satta ṭhānādipucchanatthā.

1161. Iha idha atra ettha attha ete okāsatthādivācakā. Sabbasmiṃ kālādike sabbatrādidvayaṃ. Kismiṃ kāle kadā. Kasmiṃ kāle kudācanaṃ.

1162-1163. Vibhatyantanāmasarākhyātapatirūpake abyaye dassetvā tadaññabhāve abyaye dassetumāha ‘‘ādikamme’’iccādi. Tatra vibhatyantapatirūpakaṃ yathā – ‘‘cirassaṃ, ciraṃ, cireni’’ccādi. Nāmapatirūpakaṃ yathā – ‘‘āma, sāhu, lahu, opāyika’’miccādi. Sarapatirūpakaṃ yathā – ‘‘a’’iccādi. Ākhyātapatirūpakaṃ yathā – ‘‘atthi’’iccādi.

Sambhavo pabhavo. Udiṇṇe pavuddhe vaḍḍhane. Tisa pīṇane,ti, titti. Niyoge niyojane. Agge uttame. Tappare tappadhāne. Saṅge laggane. Pakāre sadise, bhede vā. Antobhāve pakkhitte. Viyoge pavāse. Avayave padese. Dhitiyaṃ vīriye padhāne. Ete catthā dhātusaṃyogatthā vā nāmasaṃyogatthā vā bhavanti. Asaṃyogassa pana nāmapadassa attho ‘‘po siyā paramatthasmiṃ, pātu vātesu pā bhave’’ti ekakkharakose [ekakkharakosa 73 gāthā] vutto.

1164. Vikkamo padhānaṃ.

1165-1167. Sanyāse nikkhitte. Mokkho nibbānaṃ. Rāsi nikaro. Gehe nilaye. Ādeso ācikkhanaṃ. Upamāya sannibhe. Accayo atikkamo. Sāmīpye samīpabhāve. Uparati upasamo. Nīharaṇaṃ apanayanaṃ. Āvaraṇaṃ nīvaraṇaṃ [āharaṇaṃ gahaṇaṃ (ka.)].

1168. Uddhakamme uyyāne. Viyoge uppāsite. Atthalābho uppatti. Pabalatte mahābahalatte. Dakkhaggatāsūti dakkhabhāve, aggabhāve ca. Sattiyaṃ, mokkhe nibbāne ca.

1169. Du ca abhāve dussīlo, duppañño. Asamiddhiyaṃ dubbhikkhaṃ. Anandanaṃ amodanaṃ.

1170. Samantattasamiddhīsūti samantabhāve, samiddhiyañca. Saṅgate sahite. Vidhāne karaṇe. Pabhavo sambhavo. Punappunakriyā punappunakaraṇaṃ.

1171-1172. Atisayo atra adhimattaṃ. Bhusattho samantattho, tena samanta pariyāyopi bhusasaddo atthīti veditabbo. Issariyo pabhūti. Accaye atikkame. Kalahe viggahe. Bhāse kathane, ‘‘bhāsāyā’’tipi pāṭho. Kucchane kucchāyaṃ. Anabhimukhatthe vimukho. Moho vimati. Padhāne visiṭṭhe. Dakkhatā chekatā. Khede parissame.

1173. Jānane avagate. Adhobhāge avaṃsire. Anicchaye aniṇṇaye. Paribhave avaññāte. Deso ca byāpanañca hāni cāti dvando. Vacokriyāya vacanakriyāyaṃ. Theyye coriye. Aññāṇe ca pattiādike ca.

1174. Pacchātthe anucaro. Bhusatthe anuggato. Sadise anurūpo. Anuvattiyaṃ anveti. Hīne anu sāriputtaṃ paññavanto. Tatiyatthe nadimanvavasitā bārāṇasī. Dese, lakkhaṇe, vicchāyaṃ, itthambhūte, bhāgādike ca anu. Lakkhaṇe rukkha’manu vijjotate cando. Vicchāyaṃ rukkhaṃ rukkhamanu tiṭṭhati. Itthambhūte sādhu devadatto mātara’manu. Bhāge yadettha maṃ anu siyā.

1175. Āliṅgane parissajati. Dosakkhāne paribhāsetvā. Nivāsane vatthaṃ paridahitvā. Avañño paribhavo. Ādhāre bhojane soke byāpane. Tatve sabhāve. Lakkhaṇādo lakkhaṇavicchāitthambhūtabhāge.

1176. Visiṭṭhe abhidhammo. Uddhakamme sāruppe vuddhiyaṃ pūjāyaṃ adhike. Kule abhijano. Asacce lakkhaṇādimhi catubbidhe [‘abhirabhāge (pā.1.4.91)’ ti abhissa bhāgavajjitesu lakkhaṇādīsu kammappavacanīyasaññā vuttā (rūpasiddhi-kārakataṇḍe)].

1177. Adhike issare pāṭhe uccāraṇe, adhiṭṭhāne pāpuṇane nicchaye uparibhāgādike bhaṭane bhattiyaṃ visesane ca adhi.

1178-1179. Vāmādāne iti pāṭhe vāme paṭilome, ādāne gahaṇe. Vācādāne paccassosi. Paṭinidhimhi mukhyasadise buddhasmā pati. Paṭibādhe nivattane. Paṭiccatthe ‘‘paṭiccā’’ti padassa atthe. Lakkhaṇādike catubbidhe.

1180-1181. Samīpe ādikammani mariyāde uddhakammani icchāyaṃ bandhane abhividhimhi ca ā. Kicche īsatthe nivattiyañca appasāde āsīsane saraṇe vākyasaraṇe ā evaṃ anussaraṃ. Patiṭṭhāyaṃ, vimhayādīsu ca ā.

1182. Bhūtabhāve atīto.

1183. Sambhāvane api dibbesu kāmesu, ratiṃ so nādhigacchati [dha. pa. 187]. Sambhāvanamadhikatthavacanena aññatra sattiyā avighāto. Saṃvaraṇe apidhānaṃ.

1184-1185. Apagato apeto. Upapattiyaṃ yuttiyaṃ upekkhā. Ādhikye upakhāriyaṃ doṇo. Pubbakammani buddhopakkamaṃ kilesacchedo. Gayhākāre paccupaṭṭhānaṃ. Uparitte uparibhāve upapanno. Anasane upavāso.

1186. Upadese evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ. Vacanapaṭiggāhe evaṃ hotu. Idamatthe idaṃsaddassa atthe.

1187. Samuccaye kevalasamuccaye –

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā [jā. 2.22.551].

Samāhāre cakkhu ca sotañca cakkhusotaṃ. Anvācayo ekaṃ padhānabhāvena vatvā itarassa appadhānabhāvena vacanaṃ, tasmiṃ. Sīlaṃ rakkhāhi, dānañca dehi. Itarītare samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā. Tatra kevalasamuccayo ca anvācayo ca samāse natthi, itaradvayaṃ samāseyeva.

1188. Pakāro tulyo, bhedo ca. Padatthassa vipallāse goti ayamāheti. Samāpane icchitassa padassa pariniṭṭhāpane.

1189. Pajjaṃ saddassatthe. Vavatthitavibhāsāyaṃ vā paro asarūpā. Viavapubbo ṭhā gatinivattiyaṃ, to, ṭhātissa tho, asarūpadvittañca. Vavatthitā niyamitā vibhāsā vavatthitavibhāsā. Avassaggeti avapubbo saja vissajjanāliṅgananimmānesu.

1190. Bhūsane alaṅkāre. Vāraṇe nivāraṇe. Pariyatti pariyāpuṇanatā, yuttatthepi alaṃ. Atho athasaddā anantarādīsu catūsu atthesu siyuṃ.

1191. Pasaṃsādīsu tīsu. Svīkāre paṭiññāṇe. Ādinā pakāsatthasambhābyākodhādike catthe nāmasaddo. Avadhāraṇamevattho.

1192. Anuññā anumati. Santānaṃ anunayo. Ālapanaṃ sambodhanaṃ. Vatasaddo ekaṃse dayāyaṃ karuṇāyaṃ hāse pahāse khede parissame ālapane vimhaye acchariye ca siyā.

1193. Vākyārambhe ‘‘handa vadāmi te’’ti. Visāde khede. Yāva tāva tūti yāvatāvasaddā sākalye niravasese. Yāvadatthaṃ tāva gahitaṃ. Māne pamāṇe. ‘‘Yāva pamāṇamariyādā-vadhāraṇatthakaṃ mata’’miti bhāguri. Avadhimhi paricchinne.

1194. Puratthāsaddo pāciyaṃ disāyaṃ iccatthe, puratthe vakkhamāne, aggato samuddhe iccatthe ca paṭhamepi ādimhi vattati. Pabandhe vākyaracanāyaṃ vākyapabandhe purāṇādike. Cirantare atītabhūte. Nikaṭe sannihite. Āgāmike anāgate.

1195. Khalusaddo nisedhe vākyālaṅkāre vākyabhūsāyaṃ avadhāraṇe evatthe, pasiddhiyañca vattati. Abhitosaddo āsanne abhimukhe ubhayato iccatthe, ādinā sīghe, sākalye ca atthe vattati. Āsanne abhitoyaṃ nadī. Abhimukhe abhitova tātā. Ubhayatoiccatthe abhito maggassa. Sīghe abhito adhīyitvā. Sākalye abhito vanaṃ daḍḍhaṃ.

1196. Yadyapisaddatthe anuggahaṇagarahatthe. Ekaṃsatthe avitathatthe. Atho panasaddo visesasmiṃ atthe, padapūraṇatthe ca siyā.

1197. Hisaddo kāraṇādīsu catūsu atthesu vattati. Tusaddo pana tattha catūsu atthesu majjhe hetuvajje tike atthe vattati. Kusaddo pāpe īsatthe kucchane jigucchāyañca.

1198. Nukāro saṃsaye, pañhe ca. Nānāsaddo anekatthe, vajjane ca. Kiṃsaddo pucchāyaṃ, jigucchāyañca, abyayo. Tiliṅgo ca, niyame tu tiliṅgova. Vārimhi udake. Muddhani sīse ca, kaṃ sukhepi, vuttañca nānatthasaṅgahe

‘‘Ko brahmattānīlakkesu, samāne sabbanāmike;

Pāvake ca mayūre ca, sukhasīsajalesu ka’’nti.

1199. Amāsaddo sahatthe, samīpatthe ca, amāvāsī, amāgato ca. Punasaddo bhede visese. Apaṭhame puna dadāti. Kirasaddo anussave anukkamena savane, aruciyañca. Udasaddo apyatthe pañhe. Vikappane atthantarassa vikappane ca.

1200. Pacchāsaddo patīciyaṃ disāyaṃ. Carime anāgate kāle. Sāmisaddo tu addhe bhāge, jigucchane nindāyañca. Addhe bhāge sāmi vuttaṃ, jigucchanepi tadeva. Pātu pakāse pakāsanīye, sambhave uppattiyañca. Mithosaddo aññoññeiccatthe, rahoiccatthe ca.

1201. saddo khede, soke, dukkhe ca. Ahahasaddo khede, vimhaye abbhute ca. Dhisaddo hiṃsāpane, nindāyañca. Tiriyaṃ tirosaddā pidhāne vattanti. Tiriyaṃ katvā kaṇḍaṅgato, tirokatvā vā.

1202-1203. Saṅkhyātāsaṅkhyātatthānaṃ upasagganipātasaṅkhyātānaṃ abyayānaṃ pasiddhe pacurappayoge ekacce vā dassetvā tadaññepi saṅkhepanayena dassetumāha ‘‘tuni’’ccādi. Ettha ca tunādisaddehi jjupariyantehi tadantāva gahitā, na hi kevalānaṃ etesaṃ abyayabhāvo sambhavati. Tassattho – tunapaccayanto ca tathā tvāna tave tvā tuṃ dhā so thā kkhattuṃ to tha tra hiñcanaṃ hiṃ haṃ dhi ha yakārato hiṃdha dhunā rahi dāni, kiṃsmā vo dācanaṃ dājjathaṃ thattaṃ jjhajjupaccayanto ca abyayībhāvasamāso ca tunādīnaṃ desanto ca abyayaṃ nāma bhaveti. Payogo yathā – ‘‘kātuna, katvāna, kātave, katvā, kātuṃ, sabbadhā, sabbaso, sabbathā, catukkhattuṃ, sabbato, sabbattha, sabbatra, kuhiñcanaṃ, kuhiṃ, kuhaṃ, sabbadhi, iha, yahiṃ, idha, adhunā, etarahi, idāni, kva, kudācanaṃ, kadā, ajja, kathaṃ, aññathattaṃ, ekajjhaṃ, sajju, upanagaraṃ, antopāsādaṃ, abhivandiya’’iccādi. Idaṃ pana sabbesampi abyayānaṃ saṅkhepalakkhaṇaṃ.

‘‘Sadisaṃ tīsu liṅgesu, sabbāsu ca vibhattisu;

Vacanesu ca sabbesu, yaṃ na byeti tadabyaya’’nti.

Abyayavaggavaṇṇanā niṭṭhitā.

Iti sakalabyākaraṇamahāvanāsaṅgañāṇacārinā kavikuñjarakesarinā dhīmatā sirimahācaturaṅgabalena mahāmaccena viracitāyaṃ abhidhānappadīpikāvaṇṇanāyaṃ sāmaññakaṇḍavaṇṇanā samattā.

Nigamanavaṇṇanā

1. ‘‘Saggakaṇḍo cā’’tyādinā abhidhānappadīpikāyaṃ kapālatelavaṭṭisadisena kaṇḍattayena samaṅgitā dīpitā.

2. ‘‘Tidive’’tyādinā toṭakena tassā payojanaṃ kathitaṃ. Tassattho – yo naro kattubhūto tidive devaloke, brahmaloke ca mahiyaṃ manussaloke, bhujagāvasathe nāgaloke cāti etesu tīsu ṭhānesu sannihitānaṃ sakalatthānaṃ sabbesaṃ abhidheyyānaṃ samavhayassa abhidhānassa dīpaniyaṃ pakāsaniyaṃ iha abhidhānappadīpikāyaṃ savanadhāraṇādinā kusalo cheko hoti, sa naro mahāmunino sammāsambuddhassa vacane suttābhidhammavinayasaṅkhāte vacane paṭu cheko hoti, paṭuttāyeva matimā nāma hotīti.

3-9. Idāni yassa rañño vihāre vasitvā ayaṃ gantho viracito, tassa nāmaguṇanivāsakaraṇappakāravihāraguṇanāmādīni dassetvā attano ca nāmaguṇe dassetuṃ satta gāthā vuttā.

Tatra dutiyā bhujaṅgappayātaṃ nāma. Tāsaṃ ayaṃ sambandhādhippāyā atthavaṇṇanā – yo parakkamabhujo nāma bhūpālo rājā kāresi, rakkhesīti ca iminā sambandho. Kiṃguṇo so rājā? Guṇabhūsano saddhādiguṇālaṅkāradharo. Tejassī tejoyutto. Jayī arijayena yutto. Kesarivikkamo kesarasīho viya sūraguṇayutto, vīriyavā ca. Sa kattha nivāsī? So rājā laṅkāyamāsi laṅkānāmake dīpe nivāsanasīlo. Ciraṃ cirakālaṃ vibhinnaṃ tidhā vibhinnaṃ nikāyattayasmiṃ nikāyattayaṃ bhikkhusaṅghaṃ sammā nayena hetunā samagge samaggaṃ kāresi, kāritantoyaṃ karotīti kammiko, tathā sadehaṃva attano kāyaṃ iva niccādaro hutvā dīghakālaṃ mahagghehi ca paccayehi taṃ nikāyattayaṃ rakkhesi.

Tathā yena raññā yathā kittiyā attano saddhādikittiyā karaṇabhūtāya laṅkā attano nivāsanaṭṭhānabhūtā kammabhūtā sambādhīkatā saṅkaṭīkatā anokāsīkatā, tathā vihārehi gāmehi ārāmehi khettehi vāpīhi ca laṅkā sambādhīkatā.

Tathā yassa rañño sabbakāmadadaṃ aññehi asādhāraṇaṃ anuggahaṃ patvā pāpuṇanahetu ahaṃ vibudhagocaraṃ paṇḍitavisayaṃ ganthakārattaṃ patto, tena raññā kārite pāsādagopurādivibhūsite, saggakaṇḍe devalokassa kaṇḍasadise, satoyāsayasmiṃ sādusalilāsayasamannāgate, paṭibimbite bhagavato nivāsanaṭṭhānajetavanamahāvihārassa paṭibimbabhūte, sādhusammate sādhuvihāroti sammate, sādhūhi vā sammate sarogāmasamūhamhi salilāsayabhikkhācārayuttagāmasamūhasamannāgate mahājetavanākhyamhi vihāre vasatā nivāsaṃ kubbatā santavuttinā santacārinā saddhammaṭṭhitikāmena dhīmatā atisayañāṇayuttena moggallānena sammāsambuddhassa dutiyaaggasāvakabhūtassa āyasmato iddhimato mahāmoggallānassa nāmadheyyena therena esā abhidhānappadīpikā racitāti.

Nigamanakathā

Yadyatra dosoṇupamāṇasambhavo,

Guṇīsu vīdhimpi tathā vigāhate;

Yathā jalaṃ bhojanampi jantuvā,

Catuppado vāpyacaro kaṇaṇyapi.

Asampavedidassanāya bhāsite,

Guṇo ca doso ca sadā vivijjare;

Tato budhā me navadhānatā bhavaṃ,

Khamantu dosaṃ guṇataṃ nayantu vā.

Yo sīhasūro sitakuñjarindo,

Rājādhirājā ahu tambadīpe;

Dubbāranāgādijito narindo,

Sukantabhīmādiguṇopapanno.

Tannāmadheyyo tadanubbādajāto,

Saddhādiyutto catusetibhindo;

Nāgādithāmo atiduppasayho,

Uḷārapañño dhitimā yasassī.

Tenāhamaccantamanuggahīto,

Anaññasādhāraṇasaṅgahena;

Saṅkhepatokāsimimaṃ visuddhi-

Saṃvaṇṇanaṃ sotuhitaṃ subodhaṃ.

Rājā pajaṃ rakkhatu sappajaṃva,

Dhammañca lokāpi samācarantu;

Pūrentu atthā supakappitā ca,

Kālena devopi pavassatūti.

Abhidhānappadīpikāṭīkā niṭṭhitā.