Namo tassa bhagavato arahato sammāsambuddhassa

Subodhālaṅkāro

1. Dosāvabodha-paṭhamapariccheda

Ratanattayappaṇāma

1.

Munindavadanambhoja, gabbhasambhavasundarī;

Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ.

Nimitta

2.

Rāma, sammā’dya’laṅkārā, santi santo purātanā;

Tathāpi tu vaḷañjenti, suddhamāgadhikā na te.

Abhidhānādikaṃ

3.

Tenā’pi nāma toseyya, mete laṅkāravajjite;

Anurūpenā’laṅkāre, ne’sa meso parissamo.

4.

Yesaṃ na sañcitā paññā, nekasatthantaro’citā;

Sammoha’bbhāhatā ve’te, nāvabujjhanti kiñcipi.

5.

Kiṃ tehi pādasussūsā, yesaṃ natthi garūni’ha;

Ye tappādarajokiṇṇā, te’va sādhū vivekino.

6.

Kabba, nāṭakanikkhitta, nettacittā kavijjanā;

Yaṃkiñci racayante’taṃ, na vimhayakaraṃ paraṃ.

7.

Teye’va paṭibhāvento, so’va bandho savimhayo;

Yena tosenti viññū ye, tattha pya’vihitā’darā.

8.

Bandho ca nāma sadda,tthā, sahitā dosavajjitā;

Pajja gajja vimissānaṃ, bhedenā’yaṃ tidhā bhave.

9.

Nibandho cā’nibandho ca, puna dvidhā niruppate;

Taṃ tu pāpentya’laṅkārā, vindanīyatarattanaṃ.

10.

Anavajjaṃ mukhambhoja [‘‘ambhoja’’nti padaṃ pāḷiyaṃ natthi, vārijavācakaṃ, sakkaṭaganthato anītaṃ], manavajjā ca bhāratī;

Alaṅkatā’va sobhante, kiṃ nu te nira’laṅkatā?

11.

Vinā garūpadesaṃ taṃ, bālo’laṅkattu micchati;

Sampāpuṇe na viññūhi, hassabhāvaṃ kathaṃ nu so?

12.

Ganthopi kavivācāna, malaṅkāra’ppakāsako;

Yāti tabbacanīyattaṃ, ta’bbohārū’pacārato.

13.

Dvippakārā alaṅkārā, tattha sadda, tthabhedato;

Saddatthā bandhanāmā’va, taṃsajjita tadāvali.

14.

Guṇālaṅkārasaṃyuttā, api dosalava’ṅkitā;

Pasaṃsiyā na viññūhi, sā kaññā viya tādisī.

15.

Tena dosanirāso’va, mahussāhena sādhiyo;

Niddosā sabbathā sā’yaṃ, saguṇā na bhaveyya kiṃ?

16.

Sā’laṅkāraviyuttā’pi, guṇayuttā manoharā;

Niddosā dosarahitā, guṇayuttā vadhū viya.

17.

Pade vākye tadatthe ca, dosā ye vividhā matā;

So’dāharaṇa metesaṃ, lakkhaṇaṃ kathayāmya’haṃ.

Padadosa uddesa

18.

Viruddhatthantarā, jhattha, kiliṭṭhāni, virodhi ca;

Neyyaṃ, visesanāpekkhaṃ, hīnatthaka manatthakaṃ.

Vākyadosa uddesa

19.

Dosā padāna vākyāna, mekatthaṃ bhaggarītikaṃ;

Tathā byākiṇṇa gāmmāni, yatihīnaṃ kamaccutaṃ;

Ativutta mapetatthaṃ, sabandhapharusaṃ tathā.

Vākyatthadosauddesa

20.

Apakkamo’, cityahīnaṃ, bhaggarīti, sasaṃsayaṃ;

Gāmmaṃ duṭṭhālaṅkatīti, dosā vākyatthanissitā.

Padadosaniddesa

21.

Viruddhatthantaraṃ tañhi, yassa’ññattho virujjhati;

Adhippete yathā megho, visado sukhaye janaṃ.

22.

Visesya madhikaṃ yenā, jhattha metaṃ bhave yathā;

Obhāsitā’sesadiso, khajjoto’yaṃ virājate.

23.

Yassa’tthā’vagamo dukkho, pakatyā’divibhāgato;

Kiliṭṭhaṃ taṃ yathā tāya, so’ya māliṅgyate piyā.

24.

Yaṃ kiliṭṭhapadaṃ mandā, bhidheyyaṃ yamakādikaṃ;

Kiliṭṭhapadadose’va, tampi anto karīyati.

25.

Patītasaddaracitaṃ, siliṭṭhapadasandhikaṃ;

Pasādaguṇasaṃyuttaṃ, yamakaṃ mata medisaṃ.

26.

Abyapetaṃ byapeta’ñña, māvuttā’nekavaṇṇajaṃ;

Yamakaṃ tañca pādāna, mādi, majjha, nta, gocaraṃ.

Abyapeta paṭhamapādādi yamakaṃ

27.

Sujanā’sujanā sabbe, guṇenāpi vivekino;

Vivekaṃ na samāyanti, avivekijanantike.

Abyapeta paṭhama dutiya pādādi yamakaṃ

28.

Kusalā’kusalā sabbe, pabalā’pabalā thavā;

No yātā yāva’hosittaṃ, sukhadukkhappadā siyuṃ;

Abyapeta paṭhama dutiya tatiyapādādi yamakaṃ.

29.

Sādaraṃ sā daraṃ hantu, vihitā vihitā mayā;

Vandanā vandanāmāna, bhājane ratanattaye.

Abyapeta catukkapādādi yamakaṃ

30.

Kamalaṃ ka’malaṃ kattuṃ, vanado vanado’mbaraṃ;

Sugato sugato lokaṃ, sahitaṃ sa hitaṃ karaṃ.

31.

Abyapetādiyamaka, sseso leso nidassito;

Ñeyyāni’māyeva disā, ya’ññāni yamakānipi.

32.

Accantabahavo tesaṃ, bhedā sambhedayoniyo;

Tathāpi keci sukarā, keci accantadukkarā.

33.

Yamakaṃ taṃ pahelī [paheḷi (ka.)] ca, nekantamadhurāni’ti;

Upekkhiyanti sabbāni, sissakhedabhayā mayā.

34.

Desakālakalāloka, ñāyāgamavirodhi yaṃ;

Taṃ virodhipadaṃ ce’ta, mudāharaṇato phuṭaṃ.

35.

Ya dappatīta mānīya, vattabbaṃ neyya māhu taṃ;

Yathā sabbāpi dhavalā, disā rocanti rattiyaṃ.

36.

Nedisaṃ bahu maññanti, sabbe sabbattha viññuno;

Dullabhā’vagatī sadda, sāmatthiyavilaṅghinī.

37.

Siyā visesanāpekkhaṃ, yaṃ taṃ patvā visesanaṃ;

Sātthakaṃ taṃ yathā taṃ so, bhiyyo passati cakkhunā.

38.

Hīnaṃ kare visesyaṃ yaṃ, taṃ hīnatthaṃ bhave yathā;

Nippabhī kata khajjoto, samudeti divākaro.

39.

Pādapūraṇamattaṃ yaṃ, anatthamiti taṃ mataṃ;

Yathā hi vande buddhassa, pādapaṅkeruhaṃ pi ca.

Vākyadosa niddesa

40.

Saddato atthato vuttaṃ, yattha bhiyyopi vuccati;

Ta mekatthaṃ yathā’bhāti, vārido vārido ayaṃ.

Yathā ca

41.

Titthiyaṅkurabījāni, jahaṃ diṭṭhigatāni’ha;

Pasādeti pasanne’so, mahāmuni mahājane.

42.

Āraddhakkamavicchedā, bhaggarīti bhave yathā;

Kāpi paññā, kopi paguṇo, pakatīpi aho tava.

43.

Padānaṃ dubbinikkhepā, byāmoho yattha jāyati;

Taṃ byākiṇṇanti viññeyyaṃ, tadudāharaṇaṃ yathā.

44.

Bahuguṇe paṇamati, dujjanānaṃ pyayaṃ jano;

Hitaṃ pamudito niccaṃ, sugataṃ samanussaraṃ.

45.

Visiṭṭhavacanā’petaṃ, gāmmaṃ’tya’bhimataṃ yathā;

Kaññe kāmayamānaṃ maṃ, na kāmayasi kiṃnvi’daṃ?

46.

Padasandhānato kiñci, duppatītikaraṃ bhave;

Tampi gāmmaṃ tya’bhimataṃ, yathā yābhavato piyā.

47.

Vuttesu sūcite ṭṭhāne, padacchedo bhave yati;

Yaṃ tāya hīnaṃ taṃ vuttaṃ, yatihīnanti sā pana.

48.

Yati sabbatthapādante, vuttaḍḍhe ca visesato;

Pubbāparānekavaṇṇa, padamajjhepi katthaci.

Tatthodāharaṇapaccudāharaṇāni yathā

49.

Taṃ name sirasā cāmi, karavaṇṇaṃ tathāgataṃ;

Sakalāpi disā siñca, tiva soṇṇarasehi yo.

50.

Saro sandhimhi pubbanto, viya lope vibhattiyā;

Aññathā tva’ññathā tattha, yā’desādi parā’di’va.

51.

dī pubbapadantā’va, niccaṃ pubbapadassitā;

dayo niccasambandhā, parādīva parena tu.

Sabbatthodāharaṇāni yathā

52.

Name taṃ sirasā sabbo, pamā’tītaṃ tathāgataṃ;

Yassa lokaggataṃ patta, sso’pamā na hi yujjati.

53.

Munindaṃ taṃ sadā vandā, mya’nantamati muttamaṃ;

Yassa paññā ca mettā ca, nissīmāti vijambhati.

Cādipādīsu paccudāharaṇāni yathā

54.

Mahāmettā mahāpaññā, ca yattha paramodayā;

Paṇamāmi jinaṃ taṃ pa, varaṃ varaguṇā’layaṃ.

55.

Padatthakkamato muttaṃ, kamaccuta midaṃ yathā;

Khettaṃ vā dehi gāmaṃ vā, desaṃ vā mama sobhanaṃ.

56.

Lokiyattha matikkantaṃ, ativuttaṃ mataṃ yathā;

Atisambādha mākāsa, metissā thanajambhane.

57.

Samudāyatthato’petaṃ, taṃ apetatthakaṃ yathā;

Gāviputto balibaddho, tiṇaṃ khādī pivī jalaṃ.

58.

Bandhe pharusatā yattha, taṃ bandhapharusaṃ yathā;

Kharā khilā parikkhīṇā, khette khittaṃ phalatya’laṃ.

Vākyatthadosa niddesa

59.

Ñeyyaṃ lakkhaṇa manvattha, vasenā’pakkamādinaṃ;

Udāharaṇa metesaṃ, dāni sandassayāmya’haṃ.

Tatthā’pakkamaṃ yathā

60.

Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;

Bhoga, saggādi, nibbāna, sādhanāni na saṃsayo.

Ocityahīnaṃ yathā

61.

Pūjanīyataro loke, aha meko nirantaraṃ;

Mayekasmiṃ guṇā sabbe, yato samuditā ahuṃ.

Yathā ca

62.

Yācito’haṃ kathaṃ nāma, na dajjāmya’pi jīvitaṃ;

Tathāpi puttadānena, vedhate hadayaṃ mama.

Bhaggarīti yathā

63.

Itthīnaṃ dujjanānañca, vissāso nopapajjate;

Vise siṅgimhi nadiyaṃ, roge rājakulamhi ca.

Sasaṃsayaṃ yathā

64.

Munindacandimā loka, saralolavilocano;

Jano’ vakkantapantho’va, gopadassanapīṇito.

65.

Vākyatthato duppatīti, karaṃ gāmmaṃ mataṃ yathā;

Poso vīriyavā so’yaṃ, paraṃ hantvā na vissamī.

66.

Duṭṭhālaṅkaraṇaṃ tetaṃ [tvethaṃ (?)], yatthā’laṅkāradūsanaṃ;

Tassā’laṅkāraniddese, rūpa māvi bhavissati.

67.

Kato’tra saṅkhepanayā mayā’yaṃ,

Dosāna mesaṃ pavaro vibhāgo;

Eso’va’laṃ bodhayituṃ kavīnaṃ,

Tamatthi ce khedakaraṃ parampi.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Dosāvabodho nāma

Paṭhamo paricchedo.

2. Dosaparihārāvabodha-dutiyapariccheda

68.

Kadāci kavikosallā, virodho sakalo pya’yaṃ;

Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate.

69.

Tena vuttavirodhāna, mavirodho yathā siyā;

Tathā dosaparihārā, vabodho dāni nīyate.

Tattha viruddhatthantarassa parihāro yathā

70.

Vindantaṃ pākasālīnaṃ, sālīnaṃ dassanā sukhaṃ;

Taṃ kathaṃ nāma megho’yaṃ, visado sukhaye janaṃ?

Yathā vā

71.

Vināyakopi nāgo si, gotamopi mahāmati;

Paṇītopi rasā’peto, cittā me sāmi te gati.

Ajha’tthassa yathā

72.

Kathaṃ tādiguṇābhāve, lokaṃ toseti dujjano?

Obhāsitāsesadiso, khajjoto nāma kiṃ bhave?

73.

Pahelikāya [paheḷikāya (ka.)] māruḷhā, na hi duṭṭhā kiliṭṭhatā;

Piyā sukhā’liṅgitaṃ ka, māliṅgati nu no iti.

74.

Yamake no payojeyya, kiliṭṭhapada micchite;

Tato yamaka maññaṃ tu, sabba metaṃmayaṃ viya.

Desavirodhino yathā

75.

Bodhisattappabhāvena, thalepi jalajānya’huṃ;

Nudantāni’va sucirā, vāsaklesaṃ tahiṃ jale.

Kālavirodhino yathā

76.

Mahānubhāva pisuno, munino manda māruto;

Sabbotukamayaṃ vāyi, dhunanto kusumaṃ samaṃ.

Kalāvirodhino yathā

77.

Nimuggamānaso buddha, guṇe pañcasikhassapi;

Tantissara virodho so, na sampīṇeti kaṃ janaṃ?

Lokavirodhino yathā

78.

Gaṇaye cakkavāḷaṃ so, candanāyapi sītalaṃ;

Sambodhi satta hadayo, paditta’ṅgārapūritaṃ.

Ñāyavirodhino yathā

79.

Pariccattabhavopi tva, mupanītabhavo asi;

Acintyaguṇasārāya, namo te munipuṅgava.

Āgamavirodhino yathā

80.

Nevā’lapati kenā’pi, vacīviññattito yati;

Sampajānamusāvādā, phuseyyā’pattidukkaṭaṃ.

Neyyassa yathā

81.

Marīcicandanā’lepa, lābhā sītamarīcino;

Imā sabbāpi dhavalā, disā rocanti nibbharaṃ.

Yathā vā

82.

Manonurañjano māra, ṅganāsiṅgāravibbhamo;

Jinenā’samanuññāto, mārassa hadayā’nalo.

Visesanāpekkhassa yathā

83.

Apayātā’parādhampi, ayaṃ verī janaṃ jano;

Kodhapāṭalabhūtena, bhiyyo passati cakkhunā.

Hīnatthassa yathā

84.

Appakānampi pāpānaṃ, pabhāvaṃ nāsaye budho;

Api nippabhātā’nīta, khajjoto hoti bhāṇumā.

Anatthassa yathā

85.

Na pādapūraṇatthāya, padaṃ yojeyya katthaci,

Yathā vande munindassa, pādapaṅkeruhaṃ varaṃ.

86.

Bhayakodhapasaṃsādi, viseso tādiso yadi;

Vattuṃ kāmīyate doso, na tatthe’katthatākato.

Yathā

87.

Sappo sappo! Ayaṃ handa, nivattatu bhavaṃ tato,

Yadi jīvitukāmo’si, kathaṃ ta mupasappasi?

Bhaggarītino yathā

88.

Yokoci rūpā’tisayo, kanti kāpi manoharā;

Vilāsā’tisayo kopi,

Aho! Buddhamaho’dayo.

89.

Abyāmohakaraṃ bandhaṃ, abyākiṇṇaṃ manoharaṃ;

Adūrapada vinyāsaṃ, pasaṃsanti kavissarā.

Yathā

90.

Nīluppalā’bhaṃ nayanaṃ, bandhukaruciro’dharo;

Nāsā hema’ṅkuso tena, jino’yaṃ piyadassano.

91.

Samatikkanta gāmmattaṃ, kanta vācā’bhisaṅkhataṃ;

Bandhanaṃ rasahetuttā, gāmmattaṃ ativattati.

Yathā

92.

Dunoti kāmacaṇḍālo, so maṃ sadaya niddayo;

Īdisaṃ byasanā’pannaṃ, sukhīpi ki mupekkhase?

93.

Yatihīnaparihāro, na pune’dāni nīyate;

Yato na savanu’bbegaṃ, heṭṭhā yesaṃ vicāritaṃ.

Kamaccutassa yathā

94.

Udāracarito’si tvaṃ, tene’vā’rādhanā tvayi;

Desaṃ vā dehi gāmaṃ vā, khettaṃ vā mama sobhanaṃ.

Ativuttassa yathā

95.

Munindacandasambhūta, yasorāsimarīcinaṃ;

Sakalopya’ya mākāso, nā’vakāso vijambhane.

96.

Vākyaṃ byāpannacittānaṃ, apetatthaṃ aninditaṃ;

Tenu’mmattādikānaṃ taṃ, vacanā’ññatra dussati.

Yathā

97.

Samuddo pīyate so’ya, maha’majja jarāturo;

Ime gajjanti jīmūtā, sakkasse’rāvaṇo piyo.

98.

Sukhumālā’virodhitta, dittabhāvappabhāvitaṃ;

Bandhanaṃ bandhapharusa, dosaṃ saṃdūsayeyya taṃ.

Yathā

99.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū sambuddha, kāle keḷiparammukhā.

Apakkamassa yathā

100.

Bhāvanā, dāna, sīlāni, sammā sampāditāni’ha;

Nibbāna, bhoga, saggādi, sādhanāni na saṃsayo.

101.

Uddiṭṭhavisayo koci, viseso tādiso yadi;

Anu’ddiṭṭhesu neva’tthi, doso kamavilaṅghane.

Yathā

102.

Kusalā’kusalaṃ abyā, kata’miccesu pacchimaṃ;

Abyākataṃ pākadaṃ na, pākadaṃ paṭhamadvayaṃ.

103.

Saguṇānā’vikaraṇe, kāraṇe sati tādise;

Ocityahīnatā’patti, natthi bhūtatthasaṃsino.

104.

Ocityaṃ nāma viññeyyaṃ, loke vikhyāta mādarā;

Tattho’padesapabhavā, sujanā kavipuṅgavā.

105.

Viññātocityavibhavo, cityahīnaṃ parihare;

Tato’cityassa sampose,

Rasaposo siyā kate.

Yathā

106.

Yo mārasena māsanna, māsannavijayu’ssavo;

Tiṇāyapi na maññittha, so vo detu jayaṃ jino.

107.

Āraddhakattukammādi, kamā’tikkamalaṅghane;

Bhaggarītivirodho’yaṃ, gatiṃ na kvā’pi vindati.

Yathā

108.

Sujana’ññāna mitthīnaṃ, vissāso no’papajjate;

Visassa siṅgino roga, nadīrājakulassa ca.

Yathā

109.

Bhesajje vihite suddha, buddhādiratanattaye;

Pasāda mācare niccaṃ, sajjane saguṇepi ca.

Sasaṃsayassa yathā

110.

Munindacandimā’loka, rasa lola vilocano;

Jano’vakkantapantho’va, raṃsidassanapīṇito.

111.

Saṃsayāye’va yaṃkiñci, yadi kīḷādihetunā;

Payujjate na doso’va, sasaṃsayasamappito.

Yathā

112.

Yāte dutiyaṃ nilayaṃ, garumhi sakagehato;

Pāpuṇeyyāma niyataṃ, sukha’majjhayanā’dinā.

113.

Subhagā bhaginī sā’yaṃ, etassi’ccevamādikaṃ;

Na ‘gāmma’miti niddiṭṭhaṃ, kavīhi sakalehipi.

114.

Duṭṭhā’laṅkāravigame, sobhanā’laṅkatikkamo;

Alaṅkāraparicchede, āvibhāvaṃ gamissati.

115.

Dose parīharitu mesa varo’padeso,

Satthantarānusaraṇena kato mayevaṃ;

Viññāyi’maṃ garuvarāna’dhika’ppasādā,

Dose paraṃ parihareyya yasobhilāsī.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Dosaparihārāvabodho nāma

Dutiyo paricchedo.

3. Guṇāvabodha-tatiyapariccheda

Anusandhi

116.

Sambhavanti guṇā yasmā, dosāne’va’matikkame;

Dassessaṃ te tato dāni, sadde sambhūsayanti ye.

Saddālaṅkāra uddesa

117.

Pasādo’jo, madhuratā, samatā, sukhumālatā;

Sileso’daratā, kanti, atthabyatti, samādhayo.

Saddālaṅkāra payojana

118.

Guṇehe’tehi sampanno, bandho kavimanoharo;

Sampādiyati kattūnaṃ, kitti maccantanimmalaṃ.

Saddālaṅkāra niddesa

119.

Adūrāhitasambandha, subhagā yā padā’vali;

Supasiddhā’bhidheyyā’yaṃ, pasādaṃ janaye yathā.

120.

Alaṅkarontā vadanaṃ, munino’dhararaṃsiyo;

Sobhante’ruṇaraṃsī’va, sampatantā’mbujo’dare.

121.

Ojo samāsabāhulya, meso gajjassa jīvitaṃ;

Pajjepya’nā’kulo so’yaṃ,

Kanto kāmīyate yathā.

122.

Muninda manda sañjāta, hāsa candana limpitā;

Pallavā dhavalā tasse, veko nā’dharapallavo.

123.

Padā’bhidheyyavisayaṃ, samāsa byāsa sambhavaṃ;

Yaṃ pāriṇatyaṃ hotī’ha, sopi ojo’va taṃ yathā.

124.

Jotayitvāna saddhammaṃ, santāretvā sadevake;

Jalitvā aggikhandho’va, nibbuto so sasāvako.

125.

Matthakaṭṭhī matassā’pi, rajobhāvaṃ vajantu me;

Yato puññena te sentu, jina pāda’mbujadvaye.

126.

Iccatra niccappaṇati, gedho sādhu padissati;

Jāyate’yaṃ guṇo tikkha, paññānamabhiyogato.

127.

Madhurattaṃ padāsatti, ra’nuppāsavasā dvidhā;

Siyā samasuti pubbā, vaṇṇā’vutti paro yathā.

128.

Yadā eso’bhisambodhiṃ, sampatto munipuṅgavo;

Tadā pabhuti dhammassa, loke jāto mahu’ssavo.

129.

Munindamandahāsā te, kunda sandohavibbhamā;

Disanta manudhāvanti, hasantā candakantiyo.

130.

Sabbakomalavaṇṇehi, nā’nuppāso pasaṃsiyo;

Yathā’yaṃ mālatīmālā, lina lolā’limālinī.

131.

Mudūhi vā kevalehi, kevalehi phuṭehi vā,

Missehi vā tidhā hoti, vaṇṇehi samatā yathā.

Kevalamudusamatā

132.

Kokilā’lāpasaṃvādī, munindā’lāpavibbhamo;

Hadayaṅgamataṃ yāti, sataṃ deti ca nibbutiṃ.

Kevalaphuṭasamatā

133.

Sambhāvanīyasambhāvaṃ, bhagavantaṃ bhavantaguṃ;

Bhavantasādhanā’kaṅkhī, ko na sambhāvaye vibhuṃ.

Missakasamatā

134.

Laddhacandanasaṃsagga, sugandhi malayā’nilo;

Manda māyāti bhīto’va, munindamukhamārutā.

135.

Aniṭṭhura’kkhara’ppāyā, sabbakomala nissaṭā;

Kicchamuccāraṇā’peta, byañjanā sukhumālatā.

136.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū [sādhu (sī-chandhānurakkhaṇatthaṃ)] sambuddha, kāle keḷiparammukhā.

137.

Alaṅkāravihīnā’pi, sataṃ sammukhate’disī;

Ārohati visesena, ramaṇīyā ta’dujjalā.

138.

Romañca piñcha racanā, sādhu vādāhitaddhanī;

Laḷanti’me munimeghu, mmadā sādhu sikhāvalā.

139.

Sukhumālatta matthe’va, padatthavisayampi ca;

Yathā matādisaddesu, kittisesādikittanaṃ.

140.

Siliṭṭha pada saṃsagga, ramaṇīya guṇā’layo;

Sabandhagāravo so’yaṃ, sileso nāma taṃ yathā.

141.

Bāli’nduvibbhama’cchedi, nakharā’vali kantibhi;

Sā munindapada’mbhoja, kanti vo valitā’vataṃ.

142.

Ukkaṃsavanto yokoci, guṇo yadi patīyate;

Udāro’yaṃ bhave tena, sanāthā bandhapaddhati.

143.

Pādambhoja rajo litta, gattā ye tava gotama;

Aho! Te jantavo yanti, sabbathā nirajattanaṃ.

144.

Evaṃ jinā’nubhāvassa, samukkaṃso’tra dissati;

Paññavā vidhinā’nena, cintaye para mīdisaṃ.

145.

Udāro sopi viññeyyo, yaṃ pasattha visesanaṃ;

Yathā kīḷāsaro līlā, hāso hemaṅgadā’dayo.

146.

Lokiya’tthā’na’tikkantā, kantā sabbajanānapi;

Kanti nāmā’tivuttassa, vuttā sā parihārato.

Yathā muninda iccādi.

147.

Atthabyattā’bhidheyyassā,

Neyyatā saddato’tthato;

Sā’yaṃ tadubhayā neyya, parihāre padassitā;

Yathā marīciccādi ca, manonurañjanoccādi.

Puna atthena yathā

148.

Sabhāvā’malatā dhīra, mudhā pādanakhesu te;

Yato te’vanatā’nanta, moḷicchāyā jahanti no.

149.

‘Bandhasāro’ti maññanti, yaṃ samaggāpi viññuno;

Dassanā’vasaraṃ patto, samādhi nāma’yaṃ guṇo.

150.

Aññadhammo tato’ññattha, lokasīmā’nurodhato;

Sammā ādhīyate’cce’so, ‘samādhī’ti niruccati.

Samādhi uddesa

151.

Apāṇe pāṇīnaṃ dhammo, sammā ādhīyate kvaci,;

Nirūpe rūpayuttassa, nirase sarasassa, ca.

152.

Adrave dravayuttassa, akattaripi kattutā,;

Kaṭhinassā’sarīre,pi, rūpaṃ tesaṃ kamā siyā.

Samādhiniddesa

Apāṇe pāṇīnaṃ dhammo

153.

Uṇṇā puṇṇi’ndunā nātha! Divāpi saha saṅgamā;

Viniddā sampamodanti, maññe kumudinī tava.

Nirupe rūpayuttassa

154.

Dayārasesu mujjantā, janā’matarasesvi’va;

Sukhitā hatadosā te, nātha! Pāda’mbujā’natā.

Nirase sarasassa

155.

Madhurepi guṇe dhīra, na’ppasīdanti ye tava;

Kīdisī manasovutti, tesaṃ khāraguṇāna bho’.

Adrave dravayuttassa

156.

Sabbatthasiddha! Cūḷaka, puṭapeyyā mahāguṇā;

Disā samantā dhāvanti, kundasobhā sa lakkhaṇā.

Akattaripi kattutā

157.

Mārā’ribalavissaṭṭhā, kuṇṭhā nānāvidhā’yudhā;

Lajjamānā’ññavesena, jina! Pādā’natā tava.

Kaṭhinassā sarīre

158.

Munindabhāṇumā kālo,

Dito bodho’dayā’cale;

Saddhammaraṃsinā bhāti, bhinda mandatamaṃ paraṃ.

159.

Vamanu’ggiranādye’taṃ, guṇavutya’pariccutaṃ;

Atisundara maññaṃ tu, kāmaṃ vindati gāmmataṃ.

160.

Kantīnaṃ vamanabyājā, munipādanakhā’valī;

Candakantī pivantī’va, nippabhaṃ taṃ karontiyo.

161.

Acittakattukaṃ rucya [rucca (sī.)], miccevaṃ guṇakammataṃ;

Sacittakattukaṃ pe’taṃ, guṇakammaṃ yadu’ttamaṃ.

162.

Uggiranto’va sasneha, rasaṃ jinavaro jane;

Bhāsanto madhuraṃ dhammaṃ, kaṃ na sappīṇaye janaṃ.

163.

Yo saddasatthakusalo kusalo nighaṇḍu,

Chandoalaṅkatisu niccakatā’bhiyogo;

So’yaṃ kavittavikalopi kavīsu saṅkhya,

Moggayha vindati hi kitti’ mamandarūpaṃ.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Guṇāvabodho nāma

Tatiyo paricchedo.

4. Atthālaṅkārāvabodha-catutthapariccheda

164.

Atthālaṅkārasahitā, saguṇā bandhapaddhati;

Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā.

165.

Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā;

Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

Yathā

166.

Līlā vikanti subhago, disā thira vilokano;

Bodhisattaṅkuro bhāsaṃ, viroci vāca māsabhiṃ.

167.

Vutti vatthusabhāvassa, yā’ññathā sā’parā bhave;

Tassā’nantavikappattā, hoti bījo’padassanaṃ.

Vaṅkavutti atthālaṅkāra

Uddesa

168.

Tatthā’tisaya, upamā, rūpakā, vutti, dīpakaṃ,;

Akkhepo, tthantaranyāso, byatireko, vibhāvanā.

169.

Hetu, kkamo, piyataraṃ, samāsa, parikappanā;

Samāhitaṃ, pariyāya, vutti, byājopavaṇṇanaṃ.

170.

Visesa, ruḷhāhaṅkārā, sileso, tulyayogitā;

Nidassanaṃ, mahantattaṃ, vañcanā, ppakatatthuti,.

171.

Ekāvali, aññamaññaṃ, sahavutti, virodhitā;

Parivutti, bbhamo, bhāvo, missa, māsī, rasī, iti.

172.

Ete bhedā samuddiṭṭhā, bhāvo jīvita muccate;

Vaṅkavuttīsu posesi, sileso tu siriṃ paraṃ.

Niddesa

173.

Pakāsakā visesassa, siyā’tisayavutti yā;

Lokā’tikkantavisayā, lokiyā,ti ca sā dvidhā.

174.

Lokiyātisayasse’te,

Bhedā ye jātiādayo;

Paṭipādīyate tva’jja, lokātikkantagocarā.

175.

Pivanti dehakantī ye, nettañjalipuṭena te;

Nā’laṃ hantuṃ jine’saṃ tvaṃ, taṇhaṃ taṇhāharopi kiṃ?

176.

Upamāno’pameyyānaṃ, sadhammattaṃ siyo’pamā;

Sadda, tthagammā, vākyattha, visayā,ti ca sā bhidhā.

177.

Samāsa, paccaye, vā’dī, saddā tesaṃ vasā tidhā;

Saddagammā samāsena, munindo candimā’nano.

178.

Āyādī paccayā tehi, vadanaṃ paṅkajāyate;

Munindanayana dvandaṃ, nīluppaladalīyati.

179.

Ivādī iva, vā, tulya, samāna, nibha, sannibhā;

Yathā, saṅkāsa, tulita, ppakāsa, patirūpakā.

180.

Sarī, sarikkha, saṃvādī, virodhi, sadisā, viya;

Paṭipakkha, paccanīkā, sapakkho, pamito, pamā.

181.

Paṭibimba, paṭicchanna, sarūpa, sama, samitā;

Savaṇṇā, bhā, paṭinidhi, sadhammā, di salakkhaṇā.

182.

Jayatya, kkosati, hasati, patigajjati, dūbhati;

Usūyatya, vajānāti, nindati, ssati, rundhati.

183.

Tassa coreti sobhaggaṃ, tassa kantiṃ vilumpati;

Tena saddhiṃ vivadati, tulyaṃ tenā’dhirohati.

184.

Kacchaṃ vigāhate, tassa, ta manvetya, nubandhati;

Taṃsīlaṃ, taṃnisedheti, tassa cā’nukaroti, me.

185.

Upamāno’pameyyānaṃ, sadhammattaṃ vibhāvibhi;

Imehi upamābhedā, keci niyyanti sampati.

186.

Vikāsipadumaṃ’vā’ti, sundaraṃ sugatā’nanaṃ;

Iti dhammopamā nāma, tulyadhammanidassanā.

187.

Dhammahīnā ‘‘mukha’mbhoja, sadisaṃ munino’’iti;

Viparīto’pamā ‘‘tulya, mānanena’mbujaṃ tava’’.

188.

Tavā’nana’miva’mbhojaṃ, ambhoja’miva te mukhaṃ;

Aññamaññopamā sā’yaṃ, aññamaññopamānato.

189.

‘‘Yadi kiñci bhave’mbhojaṃ, locana’bbhamuvibbhamaṃ;

Dhāretuṃ mukhasobhaṃ taṃ, tave’’ti abbhutopamā.

190.

‘‘Sugandhi sobhā sambandhī, sisiraṃ’su virodhi ca;

Mukhaṃ tava’mbujaṃve’ti’’, sā silesopamā matā.

191.

Sarūpasaddavāccattā, sā santānopamā yathā;

Bālā’vu’yyānamālā’yaṃ, sā’lakā’nanasobhinī.

192.

Khayī cando, bahurajaṃ, padumaṃ, tehi te mukhaṃ;

Samānampi samukkaṃsi, tya’yaṃ nindopamā matā.

193.

Asamattho mukheni’ndu, jina! Te paṭigajjituṃ;

Jaḷo kalaṅkī’ti ayaṃ, paṭisedhopamā siyā.

194.

‘‘Kacchaṃ candāravindānaṃ, atikkamma mukhaṃ tava;

Attanā’va samaṃ jāta’’, mitya’sādhāraṇopamā.

195.

‘‘Sabba’mbhoja’ppabhāsāro, rāsibhūto’va katthaci;

Tavā’nanaṃ vibhātī’’ti, hotā’bhūtopamā ayaṃ.

196.

Patīyate’tthagammā tu, saddasāmatthiyā kvaci;

Samāsa, ppaccaye, vādi, saddayogaṃ vinā api.

197.

Bhiṅgāne’māni cakkhūni, nā’mbujaṃ mukha’mevi’daṃ;

Subyattasadisattena, sā sarūpopamā matā.

198.

‘‘Maye’va mukhasobhā’sse, tyala’mindu! Vikatthanā;

Yato’mbujepi sā’tthīti’’, parikappopamā ayaṃ.

199.

‘‘Kiṃ vā’mbuja’ntobhantāli, kiṃ lolanayanaṃ mukhaṃ;

Mama dolāyate citta’’, micca’yaṃ saṃsayopamā.

200.

Kiñci vatthuṃ padassetvā, sadhammassā’bhidhānato;

Sāmyappatītisabbhāvā, pativatthupamā yathā.

201.

Janesu jāyamānesu, ne’kopi jinasādiso;

Dutiyo nanu natthe’va, pārijātassa pādapo.

202.

Vākyatthene’va vākyattho, yadi kocū’pamīyate;

Ivayuttā, viyuttattā, sā vākyatthopamā dvidhā.

Ivayuttā

203.

Jino saṃklesatattānaṃ, āvibhūto janāna’yaṃ;

Ghammasantāpatattānaṃ, ghammakāle’mbudo viya.

Ivaviyuttā

204.

Munindānana mābhāti, vilāsekamanoharaṃ;

Uddhaṃ samuggatassā’pi, kiṃ te canda vijambhanā.

205.

Samubbejeti dhīmantaṃ, bhinnaliṅgādikaṃ tu yaṃ;

Upamādūsanāyā’la, metaṃ katthaci taṃ yathā.

206.

Haṃsī’vā’yaṃ sasī bhinna, liṅgā, kāsaṃ sarāni’va;

Vijāti vacanā, hīnā, sā’va bhatto bhaṭo’dhipe.

207.

‘‘Khajjoto bhāṇumālī’va, vibhāti’’tyadhikopamā;

Aphuṭṭhatthā ‘‘balambodhi, sāgaro viya saṃkhubhi.’’

208.

‘‘Cande kalaṅko bhiṅgo’ve’, tyu’pamāpekkhinī ayaṃ;

Khaṇḍitā keravā’kāro, sakalaṅko nisākaro.

209.

Iccevamādirūpesu, bhavanti vigatā’darā;

Karonti cā’daraṃ dhīrā, payoge kvaci de’va tu.

210.

Itthīyaṃ’vā’jano yāti, vadatye’sā pumā viya;

Piyo pāṇā ivā’yaṃ me, vijjā dhana’miva’ccitā.

211.

Bhavaṃ viya mahīpāla, devarājā virocate;

Ala’maṃsumato kacchaṃ, tejasā rohituṃ ayaṃ.

212.

Upamāno’pameyyānaṃ, abhedassa nirūpanā;

Upamā’va tirobhūta, bhedā rūpaka muccate.

213.

Asesa vatthu visayaṃ, ekadesa vivutti [vivatti (ṭīkā)], ca;

Taṃ dvidhā puna paccekaṃ, samāsādivasā tidhā.

Asesavatthuvisayasamāsa

214.

Aṅgulidala saṃsobhiṃ, nakhadīdhiti kesaraṃ;

Sirasā na pilandhanti, ke muninda pada’mbujaṃ.

Asesavatthuvisayaasamāsa

215.

Ratanāni guṇā bhūrī, karuṇā sītalaṃ jalaṃ;

Gambhīratta magādhattaṃ, paccakkho’yaṃ jino’mbudhi.

Asesavatthuvisayamissaka

216.

Candikā mandahāsā te, muninda! Vadani’nduno;

Pabodhayatya’yaṃ sādhu, mano kumuda kānanaṃ.

217.

Asesavatthuvisaye, pabhedo rūpake ayaṃ;

Ekadesavivuttimhi, bhedo dāni pavuccati.

Ekadesavivuttisamāsa

218.

Vilāsa hāsa kusumaṃ, rucirā’dhara pallavaṃ;

Sukhaṃ ke vā na vindanti, passantā munino mukhaṃ.

Ekadesavivuttiasamāsa

219.

Pādadvandaṃ munindassa, dadātu vijayaṃ tava;

Nakharaṃsī paraṃ kantā, yassa pāpajayaddhajā.

Ekadesavivuttimissaka

220.

Sunimmalakapolassa, muninda vadani’nduno;

Sādhu’ppabuddha hadayaṃ, jātaṃ kerava kānanaṃ.

221.

Rūpakāni bahūnye’va [ṭīkāyaṃ uddhaṭaṃ yuttarūpakaṃ sitapupphujalaṃ lola, nettabhiṅga tavā’nanaṃ; kassa nāma mano dhīra, nākaḍḍhati manoharaṃ;], yuttā, yuttādibhedato;

Visuṃ na tāni vuttāni, etthe’va’ntogadhāni’ti.

222.

‘‘Candimā’kāsapaduma’’, miccetaṃ khaṇḍarūpakaṃ;

Duṭṭha, ‘‘mamboruhavanaṃ, nettāni’ccā’’di sundaraṃ.

223.

Pariyanto vikappānaṃ, rūpakasso’pamāya ca;

Natthi yaṃ tena viññeyyaṃ, avutta manumānato.

224.

Punappuna muccāraṇaṃ [punappunuccāraṇaṃ yaṃ (sī. ka.)], yamatthassa, padassa ca;

Ubhayesañca viññeyyā, sā’ya’māvutti nāmato.

Atthāvutti

225.

Mano harati sabbesaṃ, ādadāti disā dasa;

Gaṇhāti nimmalattañca, yasorāsi jinassa’yaṃ.

Padāvutti

226.

Vibhāsenti disā sabbā, munino dehakantiyo;

Vibhā senti ca sabbāpi, candādīnaṃ hatā viya.

Ubhayāvutti

227.

Jitvā viharati klesa, ripuṃ loke jino ayaṃ;

Viharatya’rivaggo’yaṃ, rāsibhūto’va dujjane.

228.

Ekattha vattamānampi, sabbavākyo’pakārakaṃ;

Dīpakaṃ nāma taṃ cādi, majjha, ntavisayaṃ tidhā.

Ādi dīpaka

229.

Akāsi buddho veneyya, bandhūna mamito’dayaṃ;

Sabbapāpehi ca samaṃ, nekatitthiyamaddanaṃ.

Majjhe dīpaka

230.

Dassanaṃ munino sādhu, janānaṃ jāyate’mataṃ;

Tada’ññesaṃ tu jantūnaṃ, visaṃ nicco’patāpanaṃ.

Antadīpaka

231.

Accanta kanta lāvaṇya, candā’tapa manoharo;

Jinā’nani’ndu indu ca, kassa nā’nandako bhave.

Mālādīpaka

232.

Hotā’vippaṭisārāya, sīlaṃ, pāmojjahetu so;

Taṃ pītihetu, sā cā’yaṃ, passaddhyā’di pasiddhiyā.

233.

Iccā’didīpakattepi, pubbaṃ pubba mapekkhinī;

Vākyamālā pavattāti, taṃ mālādīpakaṃ mataṃ.

234.

Anene’va’ppakārena, sesāna mapi dīpake;

Vikappānaṃ vidhātabbā, nugati suddhabuddhibhi.

235.

Visesa vacani’cchāyaṃ, nisedhavacanaṃ tu yaṃ;

Akkhepo nāma soyañca, tidhā kālappabhedato.

236.

Ekākī’ nekasenaṃ taṃ, māraṃ sa vijayī jino;

Kathaṃ ta mathavā tassa, pāramībala mīdisaṃ.

Atītakkhepo.

237.

Kiṃ citte’jāsamugghātaṃ, apatto’smīti khijjase;

Paṇāmo nanu so ye’va, sakimpi sugate gato.

Vattamānakkhepo.

238.

Saccaṃ na te gamissanti, sivaṃ sujanagocaraṃ;

Micchādiṭṭhi parikkanta [parikanta (ka.)], mānasā ye sudujjanā.

Anāgatakkhepo.

239.

Ñeyyo atthantaranyāso, yo, ññavākyatthasādhano;

Sabbabyāpī visesaṭṭho, hivisiṭṭha’ssa bhedato.

Hi rahita sabbabyāpī

240.

Tepi lokahitā sattā, sūriyo candimā api;

Atthaṃ passa gamissanti, niyamo kena laṅghyate.

Hi sahita sabbabyāpī

241.

Satthā devamanussānaṃ, vasī sopi munissaro;

Gato’va nibbutiṃ sabbe, saṅkhārā na hi sassatā.

Hi rahita visesaṭṭha

242.

Jino saṃsārakantārā, janaṃ pāpeti [pāpesi (ka.)] nibbutiṃ;

Nanu yuttā gati sā’yaṃ, vesārajja samaṅginaṃ.

Hi sahita visesaṭṭha

243.

Surattaṃ te’dharaphuṭaṃ, jina! Rañjeti mānasaṃ;

Sayaṃ rāgaparītā hi, pare rañjenti saṅgate.

244.

Vācce gamme tha vatthūnaṃ, sadisatte pabhedanaṃ;

Byatireko’ya’mapye’ko, bhayabhedā catubbidho.

Vāccaekabyatireka

245.

Gambhīratta mahattādi, guṇā jaladhinā jina!;

Tulyo tva masi bhedo tu, sarīrene’disena te.

Vācca ubhayabyatireka

246.

Mahāsattā’tigambhīrā, sāgaro sugatopi ca;

Sāgaro’ñjanasaṅkāso, jino cāmīkarajjuti.

Gamma ekabyatireka

247.

Na santāpāpahaṃ nevi, cchitadaṃ migalocanaṃ;

Muninda! Nayanadvandaṃ, tava tagguṇa bhūsitaṃ.

Gammaubhayabyatireka

248.

Munindānana mambhoja, mesaṃ nānatta mīdisaṃ;

Suvuttā’matasandāyī, vadanaṃ ne’disa’mbujaṃ.

249.

Pasiddhaṃ kāraṇaṃ yattha, nivattetvā’ ñākāraṇaṃ;

Sābhāvikatta mathavā, vibhābyaṃ sā vibhāvanā.

Kāraṇantaravibhāvanā

250.

Anañjitā’sitaṃ nettaṃ, adharo rañjitā’ruṇo;

Samānatā bhamu cā’yaṃ, jinā’nāvañcitā tava.

Sābhāvika vibhāvanā

251.

Na hoti khalu dujjanya, mapi dujjanasaṅgame;

Sabhāvanimmalatare, sādhujantūna cetasi.

252.

Janako, ñāpako ceti, duvidhā hetavo siyuṃ;

Paṭisaṅkharaṇaṃ tesaṃ, alaṅkāratāyo’ditaṃ.

253.

Bhāvā’bhāva kiccavasā, cittahetuvasāpi ca;

Bhedā’nantā idaṃ tesaṃ, mukhamatta nidassanaṃ.

254.

Paramatthapakāse’ka, rasā sabbamanoharā;

Munino desanā’yaṃ me, kāmaṃ toseti mānasaṃ.

Bhāvakicco kārakahetu.

255.

Dhīrehi saha saṃvāsā, saddhammassā’bhiyogato;

Niggaheni’ndriyānañca, dukkhassu’pasamo siyā.

Abhāvakicco kārakahetu.

256.

Muninda’canda saṃvādi, kantabhāvo’pasobhinā;

Mukhene’va subodhaṃ te, manaṃ pāpā’bhinissaṭaṃ.

Bhāvakicco ñāpakahetu.

257.

Sādhuhatthā’ravindāni, saṅkocayati te kathaṃ;

Muninda! Caraṇadvanda, rāgabālā’tapo phusaṃ?

Ayuttakārī cittahetu.

258.

Saṅkocayanti jantūnaṃ, pāṇipaṅkeruhāni’ha;

Muninda! Caraṇadvanda, nakha candāna’ maṃsavo.

Yuttakārī cittahetu.

259.

Uddiṭṭhānaṃ padatthānaṃ, anuddeso yathākkamaṃ;

‘Saṅkhyāna’miti niddiṭṭhaṃ, yathāsaṅkhyaṃ kamopi ca.

260.

Ālāpa hāsa līḷāhi, muninda! Vijayā tava;

Kokilā kumudāni co, pasevante vanaṃ jalaṃ.

261.

Siyā piyataraṃ nāma, attharūpassa kassaci;

Piyassā’tisayene’taṃ, yaṃ hoti paṭipādanaṃ.

262.

Pītiyā me samuppannā, santa! Sandassanā tava;

Kālenā’yaṃ bhave pīti, tave’va puna dassanā.

263.

Vaṇṇiteno’pamānena, vutyā’dhippeta vatthuno;

Samāsavutti nāmā’yaṃ, attha saṅkhepa rūpato.

264.

Sā’yaṃ visesyamattena, bhinnā’bhinnavisesanā;

Atthe’va aparā pya’tthi, bhinnā’bhinnavisesanā.

Abhinnavisesana

265.

Visuddhā’matasandāyī, pasattharatanā’layo;

Gambhīro cā’ya’ mambodhi, puññenā’pādito mayā.

Bhinnābhinnavisesana

266.

Icchita’tthapado sāro, phalapuppho’pasobhito;

Sacchāyo’ya’mapubbova kapparukkho samuṭṭhito.

267.

Sāgarattena saddhammo, rukkhatteno’dito jino;

Sabbe sādhāraṇā dhammā, pubbatrā’ññatra tu’ttayaṃ.

268.

Vatthuno’ññappakārena, ṭhitā vutti tada’ññathā;

Parikappīyate yattha, sā hoti parikappanā.

269.

Upamā’bbhantarattena, kiriyādivasena ca;

Kameno’dāharissāmi, vividhā parikappanā.

Upamābbhantaraparikappanā

270.

Icchābhaṅgā’turā’sīnā, tā’tiniccala maccharā;

Vasaṃ nenti’va dhīraṃ taṃ, tadā yogā’bhiyogato.

Kriyāparikappanā

271.

Gajaṃ māro samāruḷho, yuddhāya’ccanta’munnataṃ;

Magga manvesatī nūna, jinabhīto palāyituṃ.

Guṇaparikappanā

272.

Muninda! Pādadvande te, cāru rājiva sundare;

Maññe pāpā’bhi’sammadda, jātasoṇena soṇimā.

273.

Maññe, saṅke, dhuvaṃ, nūna, miva, micceva mādihi;

Sā’yaṃ byañjīyate kvā’pi, kvā’pi vākyena gamyate.

Gammaparikappanā

274.

Dayā sañjāta sarasā, dehā nikkhantakantiyo;

Pīṇentā jina! Te sādhu, janaṃ sarasataṃ nayuṃ.

275.

Ārabbhantassa yaṃkiñci, kattuṃ puññavasā puna;

Sādhana’ntaralābho yo, taṃ vadanti samāhitaṃ.

276.

Mārā’ribhaṅgā’bhimukha, mānaso tassa satthuno;

Mahāmahī mahāravaṃ, ravī’ya’mupakārikā.

277.

Avatvā’bhimataṃ tassa, siddhiyā dassana’ññathā;

Vadanti taṃ ‘pariyāya, vuttī’ti sucibuddhayo.

278.

Vivaṭa’ṅgaṇanikkhittaṃ, dhana’mārakkha vajjitaṃ;

Dhanakāma! Yathākāmaṃ, tuvaṃ gaccha yadicchasi.

279.

Thutiṃ karoti nindanto, viya taṃ byājavaṇṇanaṃ;

Dosā’bhāsā guṇā eva, yanti sannidhi matra hi.

280.

Sañcāletu malaṃ tvaṃ’si, bhusaṃ kuvalayā’khilaṃ;

Visesaṃ tāvatā nātha!, Guṇānaṃ te vadāma kiṃ?

281.

Visesi’cchāyaṃ dabbassa, kriyā, jāti, guṇassa ca;

Vekalladassanaṃ yatra, viseso nāma yaṃ bhave.

282.

Na rathā, na ca mātaṅgā, na hayā, na padātayo;

Jito mārāri muninā, sambhārāvajjanena hi.

Dabbavisesavutti.

283.

Na baddhā bhūkuṭi, neva, phurito dasanacchado;

Mārāribhaṅgaṃ cā’kāsi, muni vīro varo sayaṃ.

Kriyāvisesavutti.

284.

Na disāsu byāttā [tatā (ka.)] raṃsi,

Nā’loko lokapatthaṭo;

Tathāpya’ndhatamaharaṃ, paraṃ sādhusubhāsitaṃ.

Jātivisesavutti.

285.

Na kharaṃ, na hi vā thaddhaṃ, muninda! Vacanaṃ tava;

Tathāpi gāḷhaṃ khaṇati, nimmūlaṃ janatāmadaṃ.

Guṇavisesavutti

286.

Dassīyate’tirittaṃ tu, sūravīrattanaṃ yahiṃ;

Vadanti viññūvacanaṃ, ruḷhāhaṅkāra mīdisaṃ.

287.

Dame nandopanandassa, kiṃ me byāpāradassanā?

Puttā me pādasambhattā, sajjā sante’va tādise.

288.

Sileso vacanā’nekā, bhidheyye’kapadāyutaṃ;

Abhinnapadavākyādi, vasā tedhā’ya mīrito.

289.

Andhatamaharo hārī, samāruḷho mahodayaṃ;

Rājate raṃsimālī’yaṃ, bhagavā bodhayaṃ jane.

Abhinnapadavākyasileso.

290.

Sāradā’malakā’bhāso, samānīta parikkhayo;

Kumudā’karasambodho, pīṇeti janataṃ sudhī.

Bhinnapadavākyasileso.

291.

Samāhita’ttavinayo, ahīna mada maddano;

Sugato visadaṃ pātu, pāṇinaṃ so vināyako.

Bhinnābhinnapadavākyasileso.

292.

Viruddhā, viruddhā, bhinna, kammā, niyamavā, paro;

Niyama’kkhepavacano, avirodhi, virodhya’pi.

293.

Ocitya samposakādi, sileso, padajā’di [padajāti (ka.)] pi;

Esaṃ nidassanesve’va, rūpa māvi bhavissati.

Viruddhakammasilesa

294.

Savase vattayaṃ lokaṃ, akhilaṃ kallaviggaho;

Parābhavati mārāri, dhammarājā vijambhate.

Aviruddhakammasilesa

295.

Sabhāvamadhuraṃ puñña viseso’daya sambhavaṃ;

Suṇanti vācaṃ munino, janā passanti cā’mataṃ.

Abhinnakammasilesa

296.

Andhakārā’pahārāya, sabhāva madhurāya ca;

Mano pīṇeti jantūnaṃ, jino vācāya bhāya ca.

Niyamavantasilesa

297.

Kesa’kkhīnaṃ’va kaṇhattaṃ, bhamūnaṃyeva vaṅkatā;

Pāṇipādā’dharānaṃ’va, munindassā’bhirattatā.

Niyamakkhepasilesa

298.

Pāṇipādā’dharesve’va, sārāgo tava dissati;

Dissate so’ya mathavā, nātha! Sādhuguṇesva’pi.

Avirodhisilesa

299.

Salakkhaṇo’tisubhago, tejassī niyato’dayo;

Lokeso jitasaṃkleso,

Vibhāti samaṇissaro.

Virodhisilesa

300.

Asamopi samo loke,

Lokesopi naruttamo;

Sadayo pya’dayo pāpe, cittā’yaṃ munino gati.

Ocityasamposakapadasilesa

301.

Saṃsāradukkho’pahatā, vanatā janatā tvayi;

Sukha micchita maccantaṃ, amatandada! Vindati.

302.

Guṇayuttehi vatthūhi, samaṃ katvāna kassaci;

Saṃkittanaṃ bhavati yaṃ, sā matā tulyayogitā.

303.

Sampattasammado loko, sampattā’lokasampado;

Ubhohi raṃsimālī ca, bhagavā ca tamonudo.

304.

Atthantaraṃ sādhayatā, kiñci taṃ sadisaṃ phalaṃ;

Dassīyate asantaṃ vā, santaṃ vā taṃ nidassanaṃ.

Asantaphalanidassana

305.

Udayā samaṇindassa, yanti pāpā parābhavaṃ;

Dhammarājaviruddhānaṃ, sūcayantā dura’ntataṃ.

Santaphalanidassana

306.

Siro nikkhitta caraṇo, cchariyāna’mbujāna’yaṃ;

Parama’bbhutataṃ loke, viññāpeta’ttano jino.

307.

Vibhūtiyā mahantattaṃ, adhippāyassa vā siyā;

Paramukkaṃsataṃ yātaṃ, taṃ mahantatta mīritaṃ.

Vibhūtimahantatta

308.

Kirīṭa ratana’cchāyā, nuviddhā’tapa vāraṇo;

Purā paraṃ siriṃ vindi, bodhisatto’ bhinikkhamā.

Adhippāyamahantatta

309.

Satto sambodhiyaṃ bodhi, satto sattahitāya so;

Hitvā sneharasābandha, mapi rāhulamātaraṃ.

310.

Gopetvā vaṇṇanīyaṃ yaṃ, kiñci dassīyate paraṃ;

Asamaṃ vā samaṃ tassa, yadi sā vañcanā matā.

Asamavañcanā

311.

Purato na sahassesu, na pañcesu ca tādino;

Māro paresu tasse’saṃ, sahassaṃ dasavaḍḍhitaṃ.

Samavañcanā

312.

Vivāda manuyuñjanto, munindavadani’ndunā;

Sampuṇṇo candimā nā’yaṃ, chatta metaṃ manobhuno.

313.

Parānuvattanādīhi, nibbindeni’ha yā katā;

Thuti ra’ppakate sā’yaṃ, siyā appakatatthuti.

314.

Sukhaṃ jīvanti hariṇā, vanesva’parasevino;

Anāyāso palābhehi, jaladabbhaṅkurādibhi.

315.

Uttaraṃ uttaraṃ yattha, pubbapubbavisesanaṃ;

Siyā ekāvali sā’yaṃ, dvidhā vidhi, nisedhato.

Vidhiekāvali

316.

Pādā nakhāli rucirā, nakhāli raṃsi bhāsurā;

Raṃsītamopahāne’ka, rasā sobhanti satthuno.

Nisedhaekāvali

317.

Asantuṭṭho yati neva,

Santoso nā’layāhato;

Nā’layo yo sa jantūnaṃ, nā’nanta byasanā vaho.

318.

Yahiṃ bhūsiya bhūsattaṃ, aññamaññaṃ tu vatthunaṃ;

Vinā’va sadisattaṃ taṃ, aññamaññavibhūsanaṃ.

319.

Byāmaṃ’su maṇḍalaṃ tena, muninā lokabandhunā;

Mahantiṃ vindatī kantiṃ, sopi teneva tādisiṃ.

320.

Kathanaṃ sahabhāvassa, kriyāya ca, guṇassa ca;

‘Sahavuttī’ti viññeyyaṃ, ta’dudāharaṇaṃ yathā.

Kriyāsahavutti

321.

Jalanti candaraṃsīhi, samaṃ satthu nakhaṃ savo;

Vijambhati ca candena, samaṃ tammukhacandimā.

Guṇasahavutti

322.

Jino’dayena malīnaṃ, saha dujjana cetasā;

Pāpaṃ disā suvimalā, saha sajjana cetasā.

323.

Virodhīnaṃ pada’tthānaṃ, yattha saṃsaggadassanaṃ;

Samukkaṃsā’bhidhānatthaṃ, matā sā’yaṃ virodhitā.

324.

Guṇā sabhāva madhurā, api loke’ka bandhuno;

Sevitā pāpa sevīnaṃ, sampadūsenti mānasaṃ.

325.

Yassa kassa ci dānena, yassa kassa ci vatthuno;

Visiṭṭhassa ya mādānaṃ, ‘parivuttī’ti sā matā.

326.

Purā paresaṃ datvāna, manuññaṃ nayanādikaṃ;

Muninā samanuppattā, dāni sabbaññutāsirī [muninda! samanuppatto, dāni sabbaññutāsiriṃ (ka.)].

327.

Kiñci disvāna viññātā, paṭipajjati taṃsamaṃ;

Saṃsayā’pagataṃ vatthuṃ, yattha so’yaṃ bhamo mato.

328.

Samaṃ disāsu’jjalāsu, jina pāda nakhaṃ’sunā;

Passantā abhinandanti, candā’tapa manā janā.

329.

Pavuccate yaṃ nāmādi, kavīnaṃ bhāvabodhanaṃ;

Yena kenaci vaṇṇena, bhāvo nāmā’ya mīrito.

330.

Nanu teye’va santāno, sāgarā na kulācalā;

Manampi mariyādaṃ ye, saṃvaṭṭepi jahanti no.

331.

Aṅgaṅgi bhāvā sadisa, balabhāvā ca bandhane;

Saṃsaggo’laṅkatīnaṃ yo, taṃ ‘missa’nti pavuccati.

Aṅgaṅgībhāvamissa

332.

Pasatthā munino pāda, nakha raṃsi mahānadī;

Aho! Gāḷhaṃ nimuggepi, sukhayatye’va te jane.

Sadisa bala bhāva missa

333.

Veso sabhāva madhuro, rūpaṃ netta rasāyanaṃ;

Madhū’va munino vācā, na sampīṇeti kaṃ janaṃ.

334.

Āsī nāma siyā’tthassa, iṭṭhassā’sīsanaṃ yathā;

Tiloke’kagati nātho,

Pātu loka mapāyato.

335.

Rasa’ppatīti janakaṃ, jāyate yaṃ vibhūsanaṃ;

‘Rasavanta’nti taṃ ñeyyaṃ, rasavanta vidhānato.

336.

Rāgā’nata’bbhuta saroja mukhaṃ dharāya,

Pādā tilokagaruno’dhika bandharāgā;

Ādāya niccasarasena karena gāḷhaṃ,

Sañcumbayanti satatā’hita sambhamena.

337.

Iccā’nugamma purimācariyā’nubhāvaṃ,

Saṅkhepato nigadito’ya malaṅkatīnaṃ;

Bhedo’parūpari kavīhi vikappiyānaṃ,

Ko nāma passitu malaṃ khalu tāsa mantaṃ.

Iti saṅgharakkhitamahāsāmi viracite subodhālaṅkāre

Atthālaṅkārāvabodho nāma

Catuttho paricchedo.

5. Bhāvāvabodha-pañcamapariccheda

338.

Paṭibhānavatā loka, vohāra’manusārinā;

Tato’citya samullāsa, vedinā kavinā paraṃ.

339.

Ṭhāyisambandhino bhāva, vibhāvā sā’nubhāvakā;

Sambajjhanti nibandhā te, rasa’ssādāya sādhunaṃ.

Bhāvaadhippāya

340.

Citta vutti visesā tu, bhāvayanti rase yato;

Ratyādayo tato bhāva, saddena parikittitā.

Ṭhāyībhāvaadhippāya

341.

Virodhinā’ññabhāvena, yo bhāvo na tirohito;

Sīlena tiṭṭhati’cceso, ‘ṭhāyībhāvo’ti saddito.

Ṭhāyībhāvappabhedauddesa

342.

Rati, hasso, ca soko, ca,

Kodhu, ssāhā, bhayaṃ,pi ca;

Jigucchā, vimhayo, ceva, samo ca nava ṭhāyino.

Byabhicārībhāvaadhippāya

343.

Tirobhāvā, vibhāvā’di, visesanā’bhimukhyato;

Ye te caranti sīlena, te honti byabhicārino.

Byabhicāribhāvapabheda

344.

Nibbedo, takka, saṅkā, sama,

Dhiti, jaḷatā, dīnatu, ggā, lasattaṃ,

Suttaṃ, tāso, gilānu, ssuka, harisa,

Sati, ssā, visādā, bahitthā [bahiddhā (ka.)];

Cintā, gabbā, pamāro, marisa, mada,

Matu, mmāda, mohā, vibodho,

Niddā, vegā, sabilaṃ, maraṇa,

Capalatā [sacapalā (ka.)], byādhi, tettiṃsa mete.

Sattikabhāvaadhippāya

345.

Samāhita’tta’ppabhavaṃ, sattaṃ [satvaṃ (ka.)] teno’papāditā;

Sattikā [sātvikā (ka.)] pya’nubhāvatte, visuṃ bhāvā bhavanti te.

Sattikabhāvappabheda

346.

Thambho, paḷaya, romañcā, tathā seda, ssu, vepathu;

Vevaṇṇiyaṃ, visaratā, bhāvā’ṭṭhe’te tu sattikā.

347.

Yadā ratyādayo bhāvā, ṭhitisīlā na honti ce;

Tadā sabbepi te bhāvā, bhavanti byabhicārino.

348.

Vibhāvo kāraṇaṃ tesu, ppattiyu’ddīpane tathā;

Yo siyā bodhako tesaṃ,

Anubhāvo’ya mīrito.

349.

Nekahetuṃ manovutti, visesañca vibhāvituṃ;

Bhāvaṃ vibhāvā’nubhāvā, vaṇṇiyā bandhane phuṭaṃ.

350.

Savibhāvā’nubhāvehi, bhāvā te te yathārahaṃ;

Vaṇṇanīyā yatho’cityaṃ, lokarūpā’nugāminā.

351.

Citta vutti visesattā, mānasā sattikā’ṅgato;

Bahi nissaṭa sedādi, anubhāvehi vaṇṇiyā.

Rasaadhippāya

352.

Sāmājikāna mānando, yo bandhatthā’nusārinaṃ;

Rasīyatīti taññūhi, raso nāmā’ya’mīrito.

Rasappabheda

353.

Savibhāvā, nubhāvehi, sattika,byabhicāribhi;

Assādiyatta mānīya, māno ṭhāye’va so raso.

354.

Siṅgāra,hassa,karuṇā, rudda,vīra,bhayānakā;

Bībhaccha,bbhuta,santā, ca, rasā ṭhāyīna nukkamā.

355.

Dukkharūpe’ya’ mānando, kathaṃ nu karuṇādike?

Siyā sotūnamānando,

Soko vessantarassa hi.

Ṭhāyībhāva niddesa ratiṭṭhāyībhāva

356.

Ramma,desa, kalā, kāla, vesādi, paṭisevanā;

Yuvāna’ññoññarattānaṃ, pamodo rati ruccate.

357.

Yutyā bhāvānubhāvā te, nibandhā posayanti naṃ;

Sopya’yoga, vippayoga, sambhogānaṃ vasā tidhā.

Hassaṭṭhāyībhāva

358.

Vikārā’katiādīhi, attano tha parassa vā;

Hasso niddā, samā’lasya, mucchādi,byabhicāribhi;

Paripose siyā hasso, bhiyyo’tthipabhutīnaṃ so.

Hassappabheda

359.

Sita miha vikāsi nayanaṃ,

Kiñcā’lakkhiya dijaṃ tu taṃ hasitaṃ;

Madhurassaraṃ vihasitaṃ, aṃsasirokampamupahasitaṃ.

360.

Apahasitaṃ sajala’kkhi, vikkhittaṅgaṃ bhavatya’tihasitaṃ;

Dve dve kathitā ce’saṃ,

Jeṭṭhe [majjhe’dhameti ettha majjhe adhameti padacchedo] majjhe’dhame ca kamaso.

Karuṇaṭṭhāyībhāva

361.

Sokarūpo tu karuṇo, niṭṭhappatti’ṭṭha nāsato;

Tatthā’nubhāvā rudita, paḷaya,tthambhakādayo;

Visādā,lasya,maraṇa, cintā’dī byabhicārino.

Ruddaṭṭhāyībhāva

362.

Kodho macchariyā’dīhi, pose tāsa, madādibhi;

Nayanā’ruṇatādīhi, ruddo nāma raso bhave.

Vīraṭṭhāyībhāva

363.

Patāpa, vikkamā’dīhu, ssāho ‘vīro’ti saññito;

Raṇa,dāna,dayāyogā, vīro’yaṃ tividho bhave;

Tevā’nubhāvā dhiti,ma, tyā’dayo byabhicārino.

Bhayaṭṭhāyībhāva

364.

Vikārā,sani,sattā’di, bhayu’kkaṃso bhayānako;

Sedā’dayo nubhāve’ttha, tāsā’dī byabhicārino.

Jigucchāṭṭhāyībhāva

365.

Jigucchā rudhirā’dīhi, pūtyā’dīhi virāgato;

Bībhaccho khobhanu’bbegī, kamena karuṇāyuto;

Nāsā vikūṇanādīhi, saṅkādīhi’ssa posanaṃ.

Vimhayaṭṭhāyībhāva

366.

Ati loka padatthehi, vimhayo’yaṃ raso’bbhuto;

Tassā’nubhāvā seda,ssu, sādhuvādā’dayo siyuṃ;

Tāsā,vega,dhiti,ppaññā, honte’ttha byabhicārino.

Samaṭṭhāyībhāva

367.

Ṭhāyībhāvo samo mettā, dayā,modā’di sambhavo;

Bhāvādīhi ta’dukkaṃso, santo santa nisevito.

Iti saṅgharakkhita mahāsāmiviracite subodhālaṅkāre

Rasabhāvā’vabodho nāma

Pañcamo paricchedo.

Subodhālaṅkāro samatto.