Namo tassa bhagavato arahato sammāsambuddhassa

Lokanīti

1. Paṇḍitakaṇḍo

1.

Lokanītiṃ pavakkhāmi,

Nānāsatthasamuddhaṭaṃ;

Māgadheneva saṅkhepaṃ,

Vanditvā ratanatthayaṃ.

2.

Nītiloke purisassa sāro,

Mātā pitā ācariyoca mitto;

Tasmā hi nītiṃ puriso vijaññā,

Ñāṇī mahā hoti bahussutoca.

3.

Alasassa kuto sippaṃ,

Asippassa kuto dhanaṃ;

Adhanassa kuto mittaṃ,

Amittassa kuto sukhaṃ;

Asukhassa kuto puññaṃ,

Apuññassa kuto varaṃ.

4.

Sippā samaṃ dhanaṃ natthi,

Sippaṃ corā nagaṇhare;

Idha loke sippaṃ mittaṃ,

Paraloke sukhāvahaṃ.

5.

Appakaṃ nātimaññeyya,

Citte sutaṃ nidhāpaye;

Vammikodakabindūva,

Cirena paripūrati.

6.

Khuddoti nātimaññeyya,

Vijjaṃ vā sippameva vā;

Ekampi pariyodātaṃ,

Jīvitakappakāraṇaṃ.

7.

Sele sele na māṇikaṃ,

Gaje gaje na muttikaṃ;

Vane vane na candanaṃ,

Ṭhāne ṭhāne na paṇḍitaṃ.

8.

Paṇḍito sutasampanno,

Yattha atthīti ce suto;

Mahussāhena taṃ ṭhānaṃ,

Gantabbaṃva sutesinā.

9.

Sine sippaṃ sine dhanaṃ,

Sine pabbatamāruhaṃ;

Sine kāmassa kodhassa,

Ime pañca sine sine.

10.

Suti sammuti saṅkhyāca,

Yogā nīti visesakā;

Gandhabbā gaṇikā ceva,

Dhanu bedā ca pūraṇā.

11.

Tikicchā itihāsā ca,

Joti māyā ca chandati;

Ketu mantā ca saddā ca,

Sippāṭṭhārasakā ime.

12.

Apuṭṭho paṇḍito bherī,

Pajjunno me hoti pucchito;

Bālo puṭṭho apuṭṭhopi,

Bahumpi bhaṇate sadā.

13.

Potthakesu ca yaṃ sippaṃ,

Parahatthesu yaṃ dhanaṃ;

Yathākicce samuppanne,

Na taṃ sippaṃ na taṃ dhanaṃ.

14.

Jalappamāṇaṃ kumuddanālaṃ,

Kulappamāṇaṃ vinayo pamāṇaṃ;

Byattippamāṇaṃ kathītavākyaṃ,

Pathaviyā pamāṇaṃ tiṇa milātaṃ.

15.

Appassuto sutaṃ appaṃ,

Bahuṃ maññati mānavā;

Sindhūdakaṃ apassanto,

Kūpe toyaṃva maṇḍuko.

16.

Pathamaṃ parājaye sippaṃ,

Dutiyaṃ parājaye dhanaṃ;

Tatiyaṃ parājaye dhammaṃ,

Catutthaṃ kiṃ karissati.

17.

Byatta putra kimalaso,

Abyatto bhārahārako;

Byattako pūjito loke,

Byatta putra dine dine.

18.

Mātā verī pitā satru,

Kena bāle na sikkhitā;

Sabhāmajjhe na sobhanti,

Haṃsamajjhe bakoyathā.

19.

Kaṇṭakaṃ giri ko tikkhati,

Ko añjanaṃ migakkhikaṃ;

Uppathaṃ pallale ko sugandhaṃ,

Kula-putta-rūpo ko pavattati;

Sāmaṃ-bhāvo.

20.

Na rasaṃ akotambulaṃ,

Adhanassa, laṅkatampi;

Alonakantu byañjanaṃ,

Byākaraṇaṃ asippassa.

21.

Sussusā sutasampanno,

Sutāpaññāya pavaḍḍhati;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

22.

Bhojanaṃ methunaṃ niddā,

Goṇe posepi vijjati;

Vijjā viseso posassa,

Taṃ hīno gosamo bhave.

23.

Natthi vijjāsamaṃmittaṃ,

Naca byādhisamo ripu;

Naca attasamaṃ pemaṃ,

Naca kammasamaṃ balaṃ.

24.

Haṃso majjhe na kākānaṃ,

Sīho gunnaṃ na sobhate;

Gadrabhamajjhe turaṅgo,

Bālamajjhe ca paṇḍito.

25.

Yāvajīvampi ce bālo,

Paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti,

Dabbi sūparasaṃ yathā.

26.

Muhuttamapi ce viññū,

Paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti,

Jivhā sūparasaṃ yathā.

27.

Vinā satthaṃ na gaccheyya,

Sūro saṅgāmabhūmiyaṃ;

Paṇḍitvāddhagū vāṇijo,

Videsagamano tathā.

28.

Dhananāsaṃ manotāpaṃ,

Ghare duccaritāni ca;

Vañcanañca avamānaṃ,

Paṇḍito na pakāsaye.

29.

Pattānurūpakaṃ vākyaṃ,

Sabhāvarūpakaṃ piyaṃ;

Attānurūpakaṃ kodhaṃ,

Yo jānāti sa paṇḍito.

30.

A-dhanassa rasaṃ khādā,

A-balassa hathā narā;

A-paññassa vākya-kathā,

Ummattaka-samā ime.

31.

Anavhāyaṃ gamayanto,

A-pucchā bahu-bhāsako;

Atta-guṇaṃ pakāsento,

Ti-vidhaṃ hīna-lakkhaṇaṃ.

32.

Appa-rūpo bahuṃ bhāso,

Appa-pañño pakāsito;

Appa-pūro ghaṭo khobhe,

Appa-khīrā gāvī cathe.

33.

Maṇḍūkepi ukre sīhe,

Kākaggahe piye piye;

A-paṇḍīpi paṇḍī hutvā,

Dhīrā pucche vaye vaye.

34.

Maṇḍūkepi ukre sīhe,

Sūkarepi uhe dīpe;

Biḷāre sadise byagghe,

Sabba dhīre sippa-same.

35.

Na titti rājā dhanamhi,

Paṇḍitopi su-bhāsite;

Cakkhuṃpi piya-dassane,

Jale sāgaro na titti.

36.

Rūpa-yobbana-sampannā,

Visātha-kutha-sambhavā;

Vijjā-hīnā na sobhanti,

Nigandhā iva kiṃsukā.

37.

Hīne putto rājāmacco,

Bāla-putto ca paṇḍito;

A-dhanassa dhanaṃ bahu,

Purisānaṃ na maññatha.

38.

Yo sippa-lobhena,

Bahuṃ gaṇhāti taṃ sippaṃ;

Mūgova supinaṃ passaṃ,

Kathetumpi na ussahe.

39.

Bhijjetuṃ kumbhakāro,

Sobhetuṃ kumbha ghaṭṭati;

Na khipituṃ apāyesu,

Sissānaṃ vuḍḍhi-kāraṇā.

40.

Taggarañca palāsena,

Yo naro upanayhati;

Pattāpi surabhi vāyanti,

Evaṃ dhīrūpasevanā.

Paṇḍitakaṇḍo niṭṭhito.

Sujanakaṇḍo

41.

Sabbhireva samāsetha,

Sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya,

Seyyo hoti na pāpiyo.

42.

Caja dujjana saṃsaggaṃ,

Bhaja sādhu samāgamaṃ;

Kara puññamahorattiṃ,

Sara niccamaniccataṃ.

43.

Yathā udumbarapakkā,

Bahirattakamevaca;

Anto kimīhi sampuṇṇā,

Evaṃ dujjanahaddayā.

44.

Yathāpi panasāpakkā,

Bahi kaṇḍakameva ca;

Anto amatasampannā,

Evaṃ sujanahadayā.

45.

Sukkhopi candanataru na jahāti gandhaṃ,

Nāgo gato naramukhe na jahāti līḷaṃ;

Yantāgato madhurasaṃ na jahāti ucchu,

Dukkhopi paṇḍitajano na jahāti dhammaṃ.

46.

Sīho nāma jighacchāpi,

Paṇṇādīni na khādati;

Sīho nāma kisocāpi,

Nāgamaṃsaṃ na khādati.

47.

Kula-jāto kula-putto,

Kula-vaṃsa-surakkhato;

Attanā dukkha-pattopi,

Hīna-kammaṃ na kāraye.

48.

Candanaṃ sītalaṃ loke,

Tato candaṃva sītalaṃ;

Canda-candanasītamhā,

Sādhu vākyaṃ subhāsitaṃ.

49.

Udeyya bhāṇu pacchime,

Merurājā nameyyapi;

Sītalā narakaggipi,

Pabbatagge ca uppalaṃ.

Vikase na viparītaṃ,

Sādhuvāyyaṃ kudācanaṃ.

50.

Sukhā rukkhassa chāyāva,

Tato ñāti mātā pitu;

Tato ācariyo rañño,

Tato buddhassanekadhā.

51.

Bhamarā pupphamicchanti,

Guṇamicchanti sujanā;

Makkhikā pūtimicchanti,

Dosamicchanti dujjanā.

52.

Mātāhīnassa dubbhāsā,

Pitāhīnassa dukriyā;

Ubho mātā pitā hīnā,

Dubbhasāca dukīriyā.

53.

Mātā seṭṭhassa subhāsā,

Pitā seṭṭhassa sukriyā;

Ubho mātā pitā seṭṭhā,

Subhāsāca sukīriyā.

54.

Saṅgāme sūra-micchanti,

Mantīsu akūtūhalaṃ;

Piyañca annapānesu,

Atthe jāte ca paṇḍitaṃ.

55.

Sunakho sunakhaṃ disvā,

Dantaṃ dasseti hiṃsituṃ;

Dujjano sujanaṃ disvā,

Rosayaṃ hiṃsamicchati.

56.

Mā ca vegena kiccāni,

Karosi kārāpesi vā;

Sahasā kāritaṃ kammaṃ,

Mando pacchānutappati.

57.

Kodhaṃ vihitvā na kadācinasoce,

Makkhappahānaṃ isayo avaṇṇayuṃ;

Sabbesa phārusa-vacaṃ khametha,

Etaṃ khantiṃ uttamamāhu santo.

58.

Dukkho nivāso sambādhe,

Ṭhāne asucisaṅkate;

Tato arimhi appiye,

Tatopi akataññunā.

59.

Ovādeyyānusāseyya,

Gāpakā ca nivāraye;

Satañhi so piyo hoti,

Asataṃ hoti appiyo.

60.

Uttamattanivātena,

Sūraṃ bhedena nijjaye;

Nīcaṃ appaka dānena,

Vīriyena samaṃ jaye.

61.

Na visaṃ visamiccāhu,

Dhanaṃ saṅghassa uccate;

Visaṃ ekaṃva hanati,

Sabbaṃ saṅghassa santakaṃ.

62.

Javane bhadraṃ jānanti,

Baliddañca vāhenā;

Duhena dhenuṃ jānanti,

Bhāsamānena paṇḍitaṃ.

63.

Dhanamappampi sādhūnaṃ,

Kūpe vāriva nissayo;

Bahuṃ api asādhūnaṃ,

Naca vārīva aṇṇave.

64.

Najjo pivanti no āpaṃ,

Rukkhā khādanti no phalaṃ;

Vassanti kvaci no meghā,

Paratthāya sataṃ dhanaṃ.

65.

Apattheyyaṃ na pattheyya,

A cinteyyaṃ na cintaye;

Dhammameva sucinteyya,

Kālaṃ moghaṃ na accaye.

66.

Acintitampi bhavati,

Cintitampi vinassati;

Na hi cintāmayā bhogā,

Itthiyā purisassavā.

67.

Asantassa piyo hoti,

Sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti,

Taṃ parābhavato mukhaṃ.

Sujanakaṇḍo niṭṭhito.

4. Bāladujjanakaṇḍo

68.

Atippiyo na kātabbo,

Khalo kotūhalaṃ karo;

Sirasā vahyamānopi,

Aḍḍhapūro ghaṭo yathā.

69.

Sappo duṭṭho khalo duṭṭho,

Sappo duṭṭhataro khalo;

Mantosadhehi so sappo,

Khalo kenupasammati.

70.

Yo bālo maññati bālyaṃ,

Paṇḍito vāpi tena so;

Bālova paṇḍitamānī,

So ve bāloti vuccati.

71.

Madhuṃva maññatī bālo,

Yāva pāpaṃ na paccati;

Yadāca paccatī pāpaṃ,

Atha dukkhaṃ nigacchati.

72.

Na sādhu balavā bālo,

Sahasā vindate dhanaṃ;

Kāyassa bhedā duppañño,

Nirayaṃ sopapajjati.

73.

Ghare duṭṭho ca mūsīko ca,

Vane duṭṭho ca vānaro;

Sakuṇe ca duṭṭho kāko,

Nare duṭṭhoca brāhmaṇo.

74.

Dīghā jāgarato ratti,

Dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro,

Saddhammaṃ a-vijānataṃ.

75.

Tila mattaṃ paresaṃva,

Appa dosañca passati;

Nāḷikerampi sadosaṃ,

Khala-jāto na passati.

76.

Nattadosaṃ pare jaññā,

Jaññā dosaṃ parassatu;

Guyhe kummo aṅgāni,

Para dosañca lakkhaye.

77.

Paṇḍitassa pasaṃsāya,

Daṇḍo bālena dīyate;

Paṇḍito paṇḍiteneva,

Vaṇṇitova suvaṇṇito.

78.

Luddhaṃ atthena gaṇheyya,

Thaddhaṃ añjali kammunā;

Chandānuvattiyā mūḷhaṃ,

Yathābhūtena paṇḍitaṃ.

Bāladujjanakaṇḍo niṭṭhito.

4. Mittakaṇḍo

79.

Hitakāro paro bandhu,

Bandhūpi ahito paro;

A hito dehajo byādhi,

Hitaṃ araññamosadhaṃ.

80.

Parokkhe guṇa-hantāraṃ,

Paccakkhe piyavādinaṃ;

Vajjeyya tādisaṃ mittaṃ,

Visakumbhe yathā madhuṃ.

81.

Dhanahīne caje mitto,

Puttadārā sahodarā;

Dhanavantaṃva sevanti,

Dhanaṃ loke mahā sakhā.

82.

Jāneyya pesena bhaccaṃ,

Bandhuṃ vāpi bhayāgate;

Appakāsu tathā mittaṃ,

Dārañca vibhavakkhaye.

83.

So bandhu yo hite yutto,

Pitaro honti posako;

Taṃ mittaṃ yattha vissāso,

Sā bhariyā ca yassa nibbūti.

84.

Na vissase a-vissattaṃ,

Mittañcāpi na vissase;

Kadāci kupito mito,

Sabbaṃ dosaṃ pakāsaye.

85.

Sakiṃ duṭṭhañca yo mittaṃ,

Puna sandhitumicchati;

So maccuṃ upagaṇhāti,

Gabbhamassatarī yathā.

86.

Vahe a-mittaṃ khandhena,

Yāva kālo anāgato;

Tameva āgate kāle,

Sele bhinde ghaṭaṃ iva.

87.

Iṇaseso aggiseso,

Satruseso tatheva ca;

Punappunaṃ vivaḍḍhanti,

Tasmā sesaṃ na kāraye.

88.

Padumaṃva mukhaṃ yassa,

Vācā candana sītalā;

Tādisaṃ nopaseveyya,

Hadayetu halāhalaṃ.

89.

Na seve pharusaṃ sāmiṃ,

Naca seveyya macchariṃ;

Tato apaggaṇhaṃ sāmiṃ,

Neva niggahitaṃ tato.

90.

Siṅgī paññāsa hatthena,

Vajje satena vājinaṃ;

Hatthiṃ dantiṃ sahassena,

Desa cāgena dujjanaṃ.

91.

Kudesañca kumittañca,

Kukulañca kubandhavaṃ;

Kudārañca kudāsañca,

Dūrato parivajjaye.

92.

Rogāture ca dubbhikkhe,

Byasane sattu viggahe;

Rājadvāre susāne ca,

Ye tiṭṭhanti sumittakā.

93.

Sītavāco bahumitto,

Pharuso appamittako;

Upamaṃ ettha ñātabbā,

Canda-sūriya-rājūnaṃ.

Mittakaṇḍo niṭṭhito.

5. Itthikaṇḍo

94.

Kokilānaṃ saddaṃ rūpaṃ,

Nārīrūpaṃ patibbatā;

Vijjā rūpaṃ a-rūpānaṃ,

Khamā rūpaṃ tapassinaṃ.

95.

Itthīnañca dhanaṃ rūpaṃ,

Purisānaṃ vijjā dhanaṃ;

Bhikkhūnañca dhanaṃ sīlaṃ,

Rājānañca dhanaṃ balaṃ.

96.

Tapassino kisā sobhā,

Thūlā sobhā catuppadā;

Purisā vijjavā sobhā,

Itthī sobhāsa sāmikā.

97.

Pañca ratyā sugandhabbā,

Satta ratyā dhanuggahā;

Eka māsā subhariyā,

Aḍḍha māsā sissā malā.

98.

Hiṃ ramati paṅa,

Haṅa ramati poka.

Thī ramati pu,

Khu ramati dhaṃ.

99.

Jiṇṇamannaṃ pasaṃseyya,

Dārañca gatayobbanaṃ;

Raṇā punāgatā sūraṃ,

Sassañca gehamāgataṃ.

100.

Dvatti-patikā nārī ca,

Bhikkhu dvatti-vihāriko;

Dvatti-pāsa-mutto pakkhī,

Kata-māyā bahūtharaṃ.

101.

Dujjanaṃ pahārādame,

Mittaṃ dame a-bhāṇikā;

Itthiñca byasanā dame,

Rāginaṃ appa bhojanā.

102.

Na ratti vinā candimā,

Vīciṃ vinā ca aṇṇavo;

Haṃsaṃ vinā pokkharaṇī,

Patiṃ kaññāca sobhate.

103.

Patinā janito bhogo,

Itthiyāva saṃgoppito;

Purisova hi padhāno,

Itthī suttaṃva sūciyā.

104.

Sabbānadī vaṅkanadī,

Sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ,

Labhamāne nivātake.

105.

Vivādasīliṃ usūyabhāṇiniṃ,

Sampassataṇhiṃ bahupākabhuttiniṃ;

Aggantabhuttiṃ paragehavāsiniṃ,

Nāriṃ caje puttasatampi pūmā.

106.

Bhuttesu maṇḍesu janīva kantinī,

Guyheca ṭhāne bhaginīva hiriṇī;

Kammesu pattesu karoti dāsīva,

Bhayesu mantī sayanesu rāmaye;

Rūpīsu sikkhī kupanesu khantinī,

Sā nārī seṭṭhāti vadanti paṇḍitā;

Kāyassa bhedāca divebhaveyya sā.

107.

Sāmā migakkhī tanumajjhagattā,

Sūrū sukesī samadantapantī;

Gambhīranābhī yuvatī susīlī,

Hīne kule jātāpi vivāhyā.

108.

Saradaṃratu-kālānaṃ,

Bhariyānaṃ rūpavatī;

Jeṭṭho padhānaṃ puttānaṃ,

Disānaṃ uttarādisā.

109.

Yā icche puriso hotuṃ,

Jāti jāti punappunaṃ;

Sāmikaṃ apacāyeyya,

Indaṃva pāricārikā.

110.

Yo icche puriso hotuṃ,

Jāti jāti punappunaṃ;

Paradānaṃ vivajjeyya,

Dhotapādova kaddamaṃ.

111.

Atikkanta vayo poso,

Āneti timbaruttaniṃ;

Tassā issā asaddhāti,

Taṃ parābhavato mukhaṃ.

Itthikaṇḍo niṭṭhito.

6. Rājakaṇḍo

112.

Ekayāmaṃ saye rājā,

Dviyāmaññeva paṇḍito;

Gharāvāso tiyāmaṃva,

Catuyāmaṃ tu yācako.

113.

Dhanavā sutavā rājā,

Nadī vejjo cimepañca;

Yattha dese na vijjanti,

Na tattha divasaṃ vase.

114.

Yasmiṃ padese na māno,

Na pemaṃ naca bandhavā;

Naca vijjāgamo koci,

Na tattha divasaṃ vase.

115.

Aputtakaṃ gharaṃ suññaṃ,

Raṭṭhaṃ suññaṃ arājakaṃ;

A sippassa mukhaṃ suññaṃ,

Sabba suññaṃ daliddakā.

116.

Dhanamiccheyya vāṇijjo,

Vijjamicche bhajesutaṃ;

Puttamicche taruṇitthiṃ,

Rājāmaccaṃ vasaṃ game.

117.

Naṭṭhoyati asantuṭṭho,

Santuṭṭho ca mahīpati;

Lajjā ca gaṇikā naṭṭhā,

Nillajjā kuladhītikā.

118.

Pakkhīnaṃ balamākāso,

Macchānamudakaṃ balaṃ;

Dubbalassa balaṃ rājā,

Kumārānaṃ rudaṃ balaṃ.

119.

Khamā jāgariyuṭṭhānaṃ,

Saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇā ete,

Icchitabbā sataṃ guṇā.

120.

Sakiṃ vadanti rājāno,

Sakiṃ samaṇabrāhmaṇā;

Sakiṃ sappurisā loke,

Esa dhammo sanantano.

121.

Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā anisammakārī na sādhu,

Paṇḍito kodhano taṃpi na sādhu.

122.

Bahavo yattha nettāro,

Sabbe paṇḍitamānino;

Sabbe mahattamicchanti,

Tesaṃ kammaṃ vinassati.

123.

Āyaṃ khayaṃ sayaṃ jaññā,

Rājā sayaṃ katākataṃ;

Niggahe niggahetabbaṃ,

Paggahe paggahārahaṃ.

124.

Piṭṭhitokkaṃ niseveyya,

Kucchināva hutāsanaṃ;

Sāmikaṃ sabbabhāgena,

Paralokaṃ amohavā.

125.

Aggi āpo itthimūḷho,

Sappo rāja-kulānica;

Apayantena gantabbā,

Acceka-pāṇahārakā.

126.

Paduṭṭha-bhariya-saṃvāso,

Paduṭṭha citta dāsako;

Sa-sappe ca ghare vāso,

Maccu eva na saṃsayo.

127.

Mūḷha sisso padesena,

Kunārī bharaṇena ca;

Asatā sampayogena,

Paṇḍitoppavasīdati.

128.

Mātā puttakaraṃ pāpaṃ,

Sissapāpaṃ gurukatā;

Rājā raṭṭhakaraṃ pāpaṃ,

Rājapāpaṃ purohito.

129.

Akodhena jine kodhaṃ,

Asādhuṃ sādhunā jine;

Jine macchariṃ dānena,

Saccenālīkavādinaṃ;

130.

Adantaṃ damanaṃ dānaṃ,

Dānaṃ sabbattha sādhakaṃ;

Dānena piya vācāya,

Unnamanti namanti ca;

131.

Dānaṃ sinehabhesajjaṃ,

Maccheraṃ dosanosadhaṃ;

Dānaṃ yasassī bhesajjaṃ,

Maccheraṃ kapaṇosadhaṃ.

132.

Bahūnamappasārānaṃ,

Sāmaggiyā jayaṃ jaye;

Tiṇehi vattate yottaṃ,

Tena nāgopi bajjhate.

133.

Sahāyo asamatthopi,

Tejasā kiṃkarissati;

Nivāte jalito aggi,

Sayame vūpasampati.

134.

Na raññā samakaṃ bhuñje,

Kāmabhogaṃ kudācanaṃ;

Ākappaṃ rasa bhuttiṃvā,

Mālā gandha vilepanaṃ;

Vatthaṃ sabbaalaṅkāraṃ,

Na raññā sadisaṃ kare.

135.

Na me rājā sakhā hoti,

Na rājā hoti methuno;

Eso sāmiko mayhanti,

Citte niṭṭhaṃ suthāpaye.

136.

Nātidūre bhaje rañño,

Nāccāsannopavātake;

Ujuke nātininne ca,

Na bhaje uccamāsane.

Chadose vajje sevako,

Tiṭṭhe aggiṃva saṃyato.

137.

Guṇī sabbaññu tulyopi,

Nasobhati anissayo;

Anagghamopi maṇiseṭṭho,

Hemaṃ nissāya sobhati.

Rājakaṇḍo niṭṭhito.

7. Pakiṇṇakakaṇḍo

138.

Itthimisse kutosīlaṃ,

Maṃsa bhakkhe kutodayā;

Surā pāne kutosaccaṃ,

Mahālobhe kutohirī;

Mahātande kutosippaṃ,

Mahā kodhe kutodhanaṃ.

139.

Surā yogo vikālo ca,

Samajja caraṇālasaṃ;

Khiḍḍādhutto pāpamitto,

Bhoganāsamukhā ime.

140.

Divā nādikkhā vattabbaṃ,

Ratto nāvacanena ca;

Sañcareyya bhayā bhīto,

Vane vanacarī yathā.

141.

Jīvantāpi matāpañca,

Byāsena parikittitā;

Dukkhito byādhitomūḷho,

Iṇavā nityasevako.

142.

Anāgataṃ bhayaṃ disvā,

Dūrato parivajjaye;

Āgatañca bhayaṃ disvā,

A bhīto hoti paṇḍito.

143.

Niddāluko pamattoca,

Sukhatto rogavālaso;

Mahiccho kammārāmoca,

Satte te satthavajjitā.

144.

Duggataṃ gaccha he lābha,

Lābhī lābhena pūrati;

Thale pavassa pajjunna,

Sindhu āpena pūrati;

Natthidaṃ kammappadhānakaṃ.

145.

Na hi koci kate kicce,

Kattāraṃ samupekkhate;

Tasmā sabbāni kiccāni,

Sāva sesena kāraye.

146.

Tūlaṃ sallahukaṃ loke,

Tato cāpalla-jātiko;

Tato vuḍḍha manovādo,

Pamatto buddhasāsane.

147.

Pāsāṇachattaṃ garukaṃ,

Tato devānacikkhaṇaṃ;

Tato vuḍḍhānamovādo,

Tato buddhassa sāsanaṃ.

148.

Kāyassa dakkhiṇa hattho,

Doso ettha kaniṭṭhako;

Kaṇṇa ghānāna-makkhīnaṃ,

Vāmo tu pāda-pāsako.

149.

Tambūlassa majjha patte,

Kuvero rakkhatī sadā;

Mūlamhi rakkhati yakkho,

Aggamhi kālakaṇṇikā;

Tāni bhuñjeyya chinditvā,

Sirī evaṃ pavaḍḍhati.

150.

Sampuṇṇarakkho brahmāva,

Accurakkho ca bissaṇo;

Tasmā hi te pūjayantu,

Sadā mānenti taṃ naraṃ.

151.

Goṇā hi sabbagihīnaṃ,

Posakā bhogadāyakā;

Tasmā hi mātā pitūva,

Mānaye sakkareyya ca.

152.

Yeca khādanti gomaṃsaṃ,

Mātu maṃsaṃva khādare;

Matesu tesu gijjhānaṃ,

Dade sote ca vāhaye.

153.

Gurusiddho sippārambho,

Ravi sokrā ca majjhimo;

Na sippo buddhacandaro,

Sorī aṅgāca maraṇaṃ.

154.

Aṭṭhamiyaṃ guruṃ hanti,

Sissaṃ hanti catuddasiṃ;

Sippaṃ hanti dasa sippaṃ,

Mātāpitā ca puṇṇamiṃ.

155.

Nāḷikaṃ satta nabhuñje,

Na lābuṃ navamaṃ tathā;

Dvādasa prinnaṃtriminaṃ,

Bhuñje sippaṃ vinassati.

156.

Ekaṃ caje kulaatthaṃ,

Gāmassatthaṃ kuvaṃ caje;

Gāma caje janapadatthaṃ,

Attatthaṃ pathaviṃ caje.

157.

Desaṃ ossajja gacchanti,

Sīho sappuriso gajo;

Tattheva nidhanaṃ yanti,

Kāko kāpuriso migo.

158.

Yamhi padese na māno,

Na pemaṃ na ca bandhavā;

Na ca vijjāgāho koci,

Na tattha vasanaṃ kare.

159.

Caratyekena pādena,

Tiṭṭhatyekena paṇḍito;

A nisamma paraṃ ṭhānaṃ,

Na pubbamālayaṃ jahe.

160.

Dhana dhañña payogesu,

Tathā vijjāgamesu ca;

Dūtesu apacāresu,

Cajjā lajjā tadā bhave.

161.

Dvi guṇo thīnamāhāro,

Buddhicāpi catugguṇo;

Chagguṇo hoti vāyāmo,

Kāmotvaṭṭha-guṇo bhave.

162.

Pabbe pabbe kamenucchu,

Visesarasavāggato;

Tathā sumettiko sādhu,

Viparītova dujjano.

163.

Kassako vāṇijo macco,

Samaṇo suta sīlavā;

Tesu vipula jātesu,

Raṭṭhampi vipulaṃ siyā.

164.

Asajjhāya malā mantā,

Anuṭṭhāna malā gharā;

Malaṃ vaṇṇassa kosajjaṃ,

Pamādo rakkhato malaṃ.

165.

Hīnānaṃ gacchate vittaṃ,

Vīrānaṃ santakattanaṃ;

Vadanti ca hīnā janā,

Pubba-kammappadhānakā.

166.

Na vadanti cevaṃdhīrā,

Vāyamiṃsu sabbakamme;

Na ce sijjhati taṃ kammaṃ,

A-phalaṃ eva ko doso.

167.

Nīcaṃ kulaṃ nipaññaṃ vā,

Nirūpaṃ nibalaṃ samaṃ;

Imaṃ kālaṃ chuttakālaṃ,

Dhanameva visesakaṃ.

Pakiṇṇakakaṇḍo niṭṭhito.

Paṇḍito sujano kaṇḍo,

Dujjano mitta-itthi ca;

Rājā pakiṇṇako cāti,

Satta-kaṇḍa-vibhūsitaṃ.

Visuddhā cāra-therena,

Visuddhārāma-vāsinā;

Sabba-kulānamatthāya,

Visodhitaṃ pathakkhaye.