Namo tassa bhagavato arahato sammāsambuddhassa

Sūrassatīnīti

Paṭhamo bhāgo

Paṇāmagāthā

1.

Mukhamhā bhagavantassa,

Sugandhakamalā subhā;

Sañjātaṃ uttamaṃ vāṇiṃ,

Vandāmi vittamānasā.

2.

Samajjhiṭṭho racissāmi,

Dakkhena rājamantinā;

Nāmena santena,

Nītiṃ lokahitāvahaṃ;

Sālaṅkāraṃ sopadesaṃ,

Nāmenāhaṃ svarassatiṃ.

3.

Pekkhantvimaṃ nītiṃ santā,

Mañjūsarukkhasannibhaṃ;

Nānopadesasaṃpuṇṇaṃ,

Sadatthakusalā sadā.

Sūrassatīnīti

1.

Kataññutā ca saccañca,

Lokasārā hi te duve;

Lokāpi tehi tiṭṭhanti,

Raṭṭhaṃ akaṃsu issaraṃ.

2.

Kākāca dujjanā loke,

Malībhūtāva sabbadā;

Iṭṭhaṃ guṇaṃ nāsayanti,

Te ve lokassa verino.

Migānaṃ siṅgālo anto,

Pakkhīnaṃ pana vāyaso.

Akāraṇaverī honti,

Macchānaṃ dhīvarā yathā;

Guṇīnaṃ sajjanānañca,

Dujjanā niccaverino.

3.

Siriṃ bhonto suposetha,

Siri mūlā hi sampadā;

Siriya idha jotanti,

Sirī sā sabbasiddhikā.

4.

Musā tamokarā loke,

Saccaṃ mīditikārakaṃ;

Musātamena dukkhanti,

Saccābhāya sukhantive.

Suvijānaṃ siṅgālānaṃ,

Sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja,

Dubbijānataraṃ tato.

5.

Kappaggisadisā issā,

Jhāpeti sabbasampadaṃ;

Muditā kappameghova,

Ropeti sabbasampadaṃ.

6.

Yathā asanthirā thambhā,

Thusarāsimhi ussitā;

Tatheva kapicittānaṃ,

Kammantā cañcalaṅgatā.

Haliddirāgaṃ kapicittaṃ;

Purisaṃ rāgavirāginaṃ,

Edisaṃ tāta māsevi;

Nimmanussampi ce siyā.

7. [Ka]

Pupphacumbi cittapattī,

Sakavaṇṇena majjito;

Vikkamī pupphato pupphaṃ,

Nassāgāraṃ na saṅgamo.

[Kha]

Kippilikā dubbaṇṇāpi,

Samaggāca parakkamā;

Mā hotha pupphacumbīva,

Hotha vo pacikā yathā.

1.

Ye maranti kīḷantā te,

Svānā aññoññamoditā;

Disvāna chaṭṭitaṃ bhattaṃ,

Sīghaverī vihiṃsare.

2.

Tathekepi janā dāni,

Samaggā ññoññamoditā;

Dhanahetu vihiṃsanti,

Dhīratthu sīghaverikā.

9.

Vasante hemante gimhe;

Neva tālā visesino;

Thiracittā janā santā;

Sukhadukkhesu niccalā.

10.

Yathā pavaṭṭamānamhi,

Suṭṭhu tiṭṭhati geṇṭhuke;

Appavaṭṭe bhūmyaṃ seti,

Tatheva geṇṭhuko jano.

11.

Agghāpetuṃ nasakkonti,

Kālañhi kālikā janā;

Vajirādiñca sakkonti,

Tena kālo anagghiko.

12. [Ka]

Asano hi dīghaddhāno,

Sārasāro sugandhiko;

Niggandho tveva nissāro,

Dīghaddhānopi simbalī.

[Kha]

Tatheveke janā loke,

Dīghaddhānā susārakā;

Nissārā keci pheggūva,

Dīghaddhānāpi goyathā.

13.

Upakāro cāpakāro,

Yasmiṃ gacchati naṭṭhataṃ;

Pāsāṇahadayassassa,

Jīvatītyā bhidhāmudhā.

Pasādo nipphalo yassa,

Kopocāpi niratthako;

Na taṃ saṅgantu miccheyya,

Thīpumāva napuṃsakaṃ.

14.

Upacāro hi kātabbo,

Na yāva sohadaṃ bhave;

Upacāro sumittamhi,

Māyā ca hoti koṭilaṃ.

15.

Kamena aggato ucchu,

Raso sādutaro yathā;

Tatheva sumitto loke,

Dummitto pana nediso.

16.

Sokārāti parittāṇaṃ,

Vissāsapītibhājanaṃ;

Ratanābhiratanaṃ icche,

Sumittaṃ akkharattayaṃ.

17.

Dampatīnaṃ sumittānaṃ,

Mukhaṃ aññoññadappaṇaṃ,

Sukhe sukhaṃ dukkhe dukkhaṃ,

Paṭicchāyeva dappaṇe.

Kathaṃ nu tāsaṃ hadayaṃ,

Sukharāvata itthiyo;

Yāsāmike dukkhitamhi,

Sukhamicchanti attano.

18.

Nivātañca pure katvā,

Mānaṃ katvāna pacchato;

Sakatthaṃ dhāraye dhīro,

Atthabhañjo hi muḷhatā.

19.

Purecāraṃ satiṃ katvā,

Saddhaṃ kareyya pacchato;

Turaṃ na saddahe dhīro,

Sīghasaddho hi mandako.

20.

Vane 0.0099 bahūni kaṭṭhāni;

Dullabhaṃ rattacandanaṃ;

Tathā janā bahū loke;

Pumā jañño sudullabho.

21.

Tiṇakaṭṭhapalāsehi;

Sukkhehi dayhate vanaṃ;

Etādīhi asārehi;

Loko janehi dayhate.

22.

Antovasse timāsamhi,

Puññakammena moditā;

Sukhaṃ vasiṃsu porāṇā,

Buddhasāsanamāmakā.

23.

Migamadena ekena,

Taṃ vanaṃ surabhigandhikaṃ;

Tathā janena taṃ raṭṭhaṃ,

Guṇinā hi sirīmatā.

Sarīraṃ khaṇaviddhaṃsī,

Kappantaṭṭhāyino guṇā.

24.

Kharānaṃ sīhabyagghānaṃ,

Saṅgamo no hisabbadā;

Tatheva byagghacittānaṃ,

Sajātikā khayonatā.

25.

Saka sādhupi no sādhū,

Yo ceñña duṭṭhakārako;

Bahūnaṃ sādhū pāyena,

Sa ve sādhūti vuccate.

26.

Bahūdake samuddepi,

Jalaṃ nattheva pātave;

Khuddake khatakūpamhi,

Sāduṃ atthi bahuṃ dakaṃ.

27.

sīghaṃ vivareyyātha,

Nindituñca pasaṃsituṃ;

Mukhañhi vo kathādvāraṃ,

Nirundheyyātha sabbadā.

28.

sīghaṃ vivareyyātha,

Cakkhuṃ vo dassituṃ piyaṃ;

Saṇikañhi piyalābhaṃ,

Dhanalābhaṃ turaṃ kare.

29.

Anārambho hi kammānaṃ,

Paṭhamaṃ buddhilakkhaṇaṃ;

Niṭṭhaṅgataṃ āraddhassa,

Dutiyaṃ buddhilakkhaṇaṃ.

Asamekkhitakammantaṃ,

Turitābhinipātinaṃ;

Sāni kammāni tappenti,

Uṇhaṃ vajjhohaṭaṃ mukhe.

30.

Aphalāni durantāni,

Janatā ninditāni ca;

Asakyāni ca kammāni,

Nārabhetha vicakkhaṇo.

31.

Ativirodhabhītānaṃ,

Saṅkitānaṃ pade pade;

Parappavādatāsānaṃ,

Dūrato yanti sampadā.

Saddamattaṃ na bhetabbaṃ,

Loko saddassa gocaro;

Yo ca saddaparittāso,

Vane bhantamigo hi so.

32.

Dvinnaṃ taṇḍulathūsānaṃ,

Viseso suṭṭhu khāyati;

Randhitopi siniddho no,

Thuso virasaphāruso;

Taṇḍulaṃ siniddhaṃ rasaṃ,

Evaṃ lokepi ñāyate.

33.

Eraṇḍaṃ nissitā valli,

Ruhate kiṃ yathābalaṃ;

Mahāsālaṃ sunissāya,

Ruhate brahataṃ gatā.

34.

Mettā hi sīmasambhedā,

Pakkhapāta vighātikā;

Pakkhapātena dukkhanti,

Nippakkho vasate sukhaṃ.

35.

Narā paññā ca laṅkārā,

Yathāṭhāne niyujjare;

No hi cūḷāmaṇi pāde,

Pādukā ca siropari.

Ukkuṭṭhe sūra micchanti;

Mantīsu akutūhalaṃ;

Viyañca annapānamhi;

Atthe jāte ca paṇḍitaṃ.

36.

Pamādo hi tamo loke,

Kālo coro bhayānako;

Kāyagehaṃ bahuchiddaṃ,

Kālacorassa coritaṃ.

37.

Cañcalo kāladāso hi,

Dhītimā kālaissaro;

Kālissaro raṭṭhissaraṃ,

Ativattati sabbaso.

38.

Viluppanti 8 dhanaṃ eke,

Kālameke anekkhakā;

Tesu kālavilopāva,

Bhayānakā tikakkhaḷā.

39.

Raññā raṭṭhahitaṃ kattā,

Rañño hitaṃ janehi ve;

Desso attahitaṃ dassī,

Gārayho kinnu kārako.

Attadatthaṃ paratthena;

Bahunāpi na hāpaye.

40.

Yassa upakāro dinno,

Upakāraṃ dade puna;

Tato pakāraṃ niccheyya,

Kataññū dullabho idha.

Saccaṃ kireva māhaṃsu,

Narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo,

Natveve kacciyo naro.

41.

Kāruko sakapaññāya,

Mahagghaṃ dārukaṃ kare;

Tathā janopi attānaṃ,

Mahaggho lokamānito.

42.

Appaggho hi ayo hemaṃ,

Mahagghaṃ chindate yathā;

Nigguṇo saguṇaṃ loke,

Alakkhīca siriṃ tathā.

Sūrassatīnīti

Dutiyo bhāgo

1.

Dhanassa dubbidhaṃ kiccaṃ,

Pāpeti uṇṇataṃ dhaniṃ;

Adhaniṃ oṇataṃ loke,

Sañcine tena taṃ dhanaṃ.

2.

Vaṭṭate satataṃ sīghaṃ,

Kālacakkaṃ avāritaṃ;

Tena ghaṭī dinaṃ māso,

Vasso bhavatya cīrato.

3.

Sattunā na hi sandheyya,

Ekadā so bhayaṃ karo;

Sutattamapi pānīyaṃ,

Samayate nu pāvakaṃ.

4.

Vijahaṃ pakatiṃ yo hi,

Vikatiṃ puna gacchati;

Sabhāvena ākārena,

Vippallāsaṃ sa gacchati;

Saṃsumāra gatā godhā,

Yathā thī pumavesikā.

5.

Pakkhaṃ laddhāna uḍḍenti,

Upacikā hi vammikā;

Nikkhantā maraṇaṃ yanti,

Uppatā nippataṃ gatā.

6.

Sabbaṃpiyassa dajjeyya,

Nissesaṃ piyamānasaṃ;

Saddhācittaṃ tu no viññū,

Saddhāyiko pakkhalito.

7.

Sakkoti laṅghituṃ byāmaṃ,

Mahussāhena yo hi so;

Tadaḍḍhaṃ anussāhena,

Nossāho tesu thomito;

Mahussāho dukkho loke,

Anussāho sadā sukho.

8.

Dukkhamaṃ akkhamanto yo,

Piṭṭhikārīca dukkaraṃ,

Kadā labheyya so loke,

Sukhamaṃ sukaraṃ mudhā;

Paccakkhañhi so kareyya,

Dukkhamañcāpi dukkaraṃ.

9.

Anaggho manusso loke,

Tosanāposanādinā;

Tena so mahagghaṃ kammaṃ,

Kare lokahitāyutaṃ.

10.

Vātena nappabhijjanti,

Ninnā veḷū kasā naḷā;

Yathāvātaṃ nagacchanti,

Tathā care jane kadā.

11.

Purato ca pacchato ce,

Nissayo natthi passato;

Adhikaṃ vīriyaṃ hoti,

Attanātho tadā bhave.

12.

Khaṇaṃ ākhubilaṃ sīho,

Pāsāṇasakalākulaṃ;

Pappoti nakhabhaṅgaṃvā,

Phalaṃvā mūsiko bhave.

13.

Maggamuḷhā janā andhā,

Amaggā maggasaññino;

Tatheva duppaññā muḷhā,

Tathatthaṃ nāva bujjhare.

14.

Piyarūpaṃ vīrarūpaṃ,

Duvidhā rūpasampadā,

Nāriṃ icche piyarūpiṃ,

Purisaṃ vīrarūpakaṃ.

15.

Pajjalanti hi khajjotā,

Pakkhacālanakammunā;

Kusitā supitā nete,

Tathā janāpi kammikā.

16.

Kummasaṅkocamopamya,

Niggahamapi saṃkhame;

Pattakāle tu nītiñño,

Kaṇhasappova uṭṭhahe.

17.

Bhakkhasesaṃ nakhādanti,

Sīhā unnatacetasā;

Paraṃpi napaṇāmenti,

Vuddhikāmā tathā care.

18.

Na va vasso samuppanno,

Khīṇo purāṇahāyano;

Navavasse navā mettā,

Bhāvitabbā hitesinā.

19.

Santāpayanti kamayāpyabhujaṃ na rogā,

Dummantinaṃ kamupayanti na nītidosā;

Kaṃ srī na mānayati kaṃ na ca hanti maccu,

Kaṃ thīkatā na visayā paripīḷayanti.

(Vasantatilakāgāthā.)

20.

(Ka) byāmamattena daṇḍena,

Yolumbya udakaṃ mine;

Agambhīraṃ gambhīraṃvā,

Agādhe maññi gambhīraṃ.

(Kha)

Tathā mando saññāṇena,

Agādhe maññi paṇḍitaṃ;

Samāsamaṃ na jānāti,

Bahvappaṃ tikkhamandataṃ.

21.

Duṭṭhakamme saṅgamanti,

Chekakamme ca no idha;

Maccuṃ vahanti sīsena,

Te muḷhā muḷhasaṅgamā.

22.

Duvidho saṅgamo loke,

Ujuko kuṭilo bhave;

Ujukova pasaṃseyyo,

Nohyañño sājasaṅgamo.

Te iminā upāyena samaggā sammodamānā mahā bhittipiṭṭhikāya vasanti. (Mahosadhajātaka aṭṭhakathā)

23.

Yūthikā pupphate nohi,

Siñcitāpi punappunaṃ;

Pupphate sampatte kāle,

Evaṃ dhāretha vīriyaṃ.

24.

Dhanuccayo dhanakkhepo,

Duvidhā hi dhanākati;

Dhanuccaye nayo atthi,

Dhanakkhepamhi no idha.

25.

Amātā pitarasaṃ vaḍḍhaṃ,

Jūtakārañca cañcalaṃ;

Nālapeyya visesaññū,

Yadicche siddhi mattano.

Haliddirāgaṃ kapicittaṃ,

Purisaṃ rāgavirāginaṃ;

Edisaṃ tāta māsevi,

Nimmanussaṃpi ce siyā.

26.

Guṇā guṇaññūsu guṇā bhavanti,

Te nigguṇaṃ patvā bhavanti dosā;

Āsādyatoyā pabhavanti najjo,

Samudramāsajja bhavantyapeyyā.

(Upajātigāthā)

27.

Silārūpaṃ nimminanti,

Koṭṭetvāna punappunaṃ;

Koṭṭakova tathā bālā,

Sādhuṃ ovajja nimmitā.

Cāṇakyanītilā gāthā

Lālane bahavo dosā,

Tāḷane bahavo guṇā;

Tasmā puttañca sissañca,

Tāḷaye na ca lālaye.

28.

Atītassa hi mittassa,

Yo ce dosaṃ pakāsaye;

So have paccuppannassa,

Dosaṃ bhāseti ñāyati.

29.

Latāviya sevakā te,

Ye nissayaṃ palambare;

Nissayassa vināsena,

Bhūmyaṃ senti anāthakā.

30.

Dosasiṅgehi vijjhanto,

Mānakhūrehi akkamaṃ;

Bhayaṃ karoti lokamhi,

Gova bālo vihiṃsako.

31.

Ādo upari lokoyaṃ,

Ujulekhāya tiṭṭhati;

Musāvātehi taṃlokaṃ,

Nipātesi anajjavaṃ.

32.

Sughaṭaṃ kumbhakārena,

Nāraho paribhuñjituṃ;

Tathūpamāya vekkheyya,

Sakammaparakammani.

33.

Anantaraṃsī sūropi,

Nasakkoti ghanaṃ tamaṃ;

Vijjhituṃ raṃsiyā loke,

Tathā madanamohitā;

Nasakkonti madaṃ bhetvā,

Paññābhāya pabhāsituṃ.

34.

Khedaveraṃ daliddamhi,

Bhogimhi rogupaddavaṃ;

Dessaverañca āṇimhi,

Passe lokassa veritaṃ.

35.

Saṃladdhena subhogena,

Jīvaṃ suddhaṃ kare nijaṃ;

Seṭṭho so tena jīvena,

Jeguccho malajīviko.

36.

Vajira puppharāgānaṃ,

Visesaṃ yo nabujjhati;

Kathañhi so vikkīṇeyya,

Kīṇeyya vā yathātathaṃ.

37.

Kippīli kopi cintetvā,

Pabbataṃ bhettu mussahaṃ;

Abalā tanumajjhattā,

Cintā hasyāva sā mudhā.

38.

Jātamattaṃ na yo sattuṃ,

Rogañcūpasamaṃ naye;

Mahābalopi teneva,

Vuddhiṃpatvā sa haññate.

39.

Sajīvamaṃsabhakkhehi,

Sadāṭhīhi mukhehi bho;

Biḷārabyagghasīhānaṃ,

Nihīnāni anekadhā;

Tikkhāni kharavādāni,

Manussānaṃ mukhāni ve.

40.

Viluppantā vidhāvanti,

Sajīvavuttikammunā;

Janā tena vihaññanti,

Caranti dhammavemukhā.

41.

Sulabhaṃ lokiyaṃ loke,

Sāsanīyaṃva dullabhaṃ;

Dullabhaṃ taṃ vamaññanto,

Eso bālatamo bhave.

42.

Yo patittha agyāvāṭaṃ,

Mohā taṃ upakārituṃ;

Aññorohi tadā vāṭaṃ,

Dutīyo muḷhamuḷhako.

43.

Byaggho āvudhaviddho hi,

Akā duṭṭhāni ninnadaṃ;

Tatheva sādhusatthena,

Viddho bālo pakuppito.

44.

Pivanti lohitaṃ ḍaṃsā,

Anto tuṇḍena makkhikā;

Bahiddhā parivārenti,

Jano tena ḍaṃsāyaye.

45.

Adhanassa khaṇo appo,

Saddhammo appakālino;

Appako tena yuñjeyyuṃ,

Khaṇaṃ bahuṃ labhetave.