Namo tassa bhagavato arahato sammāsambuddhassa

Cāṇakyanītipāḷi

1.

Nānāsattho ddhataṃ vakkhe,

Rāja nīti samuccayaṃ;

Sabba bīja midaṃ satthaṃ,

Cāṇakyaṃ sārasaṅgahaṃ.

2.

Mūlasuttaṃ pavakkhāmi,

Cāṇakyena yathoditaṃ;

Yassa viññāna mattena,

Mūḷho bhavati paṇḍito.

3.

Viduttaṃ narapaccañca,

Nevatulyaṃ kudācanaṃ;

Sadese pujjate rājā,

Vidū sabbattha pujjate.

4.

Paṇḍite ca guṇā sabbe,

Mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu,

Pañño eko visisyate.

5.

Mātariva paradāresu,

Paradabbesu leṭṭuva;

Attaniva sabbabhūtesu,

Yo passati sapaṇḍito.

6.

Kiṃkulena visālena,

Guṇahīno tu yonaro;

Akulinopi satthañño,

Devatāhipi pujjate.

7.

Rūpayobbanasampannā,

Visālakulasambhavā;

Vijjāhīnā nasobhante,

Niggandhā iva kiṃsukā.

8.

Tārānaṃ bhūsaṇaṃ cando,

Nārīnaṃ bhūsaṇaṃ pati;

Puthabyā bhūsaṇaṃ rājā,

Vijjā sabbassa bhūsaṇaṃ.

9.

Mātā sattu pitā verī,

Yena bālo napāṭṭhito;

Na sobhate sabhāmajjhe,

Haṃsamajjhe bakoyathā.

10.

Varameko guṇī putto,

Na ca mūḷhasatehipi;

Eko cando tamo hanti,

Na ca tāragaṇehipi.

11.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Patte tu soḷase vasse,

Puttaṃ mittaṃva ācare.

12.

Lālane bahavo dosā,

Tālane bahavo guṇā;

Tasmā puttañca sissañca,

Tālaye na tu lālaye.

13.

Ekenāpi suvakkhena,

Pupphitena sugandhinā;

Vāsitassa vanaṃ sabbaṃ,

Suputtena kulaṃyathā.

14.

Ekassāpi kuvakkhassa,

Koṭaraṭṭhena agginā;

Dayhate hi vanaṃ sabbaṃ,

Kuputtena kulaṃ yathā.

15.

Dūrato sobhate mūḷho,

Lambamāna paṭāvuto;

Tāvañca sobhate mūḷho,

Yāva kiñci nabhāsate.

16.

Visato amataṃ gāyhaṃ,

Amejjhāapi kañcanaṃ;

Nīcato uttamā vijjā,

Thīratnaṃ dukkulāapi.

17.

Ussave byasaneceva,

Dubbhikkhe sattuviggahe;

Rājadvāre susāneca,

Yo tiṭṭhati sabandhavo.

18.

Parokkhe kiccahantāraṃ,

Paccakkhe piyavādinaṃ;

Vajjaye tādisaṃ mittaṃ,

Visakumbhaṃ payomukhaṃ.

19.

Sakiṃ duṭṭhañca mittaṃ yo,

Puna sandhātu micchati;

Samaccu mupagaṇhāti,

Gabbha massatarī yathā.

20.

Na vissase avissatthaṃ,

Mittañcāpi na vissase;

Kadāci kupitaṃ mittaṃ,

Sabbadosaṃ pakāsaye.

21.

Jāniyā pesane bhacce,

Bandhave byasanāgame;

Mittañcā padikāleca,

Bhariyañca vibhavakkhaye.

22.

Upakāraggahitena,

Sattunāsattumuddhare;

Pādalaggaṃ karaṭṭhena,

Kaṇṭakeneva kaṇṭakaṃ.

23.

Na mittaṃ koci kassaci,

Na koci ripu kassaci;

Kāraṇena hi ñāyati,

Mittāni ca ripū tathā.

24.

Dujjano piyavādī ca,

Netaṃ vissāsakāraṇaṃ;

Madhu tiṭṭhati jivhagge,

Hadaye tu halāhalaṃ.

25.

Dujjano parihantabbo,

Vijjāyā laṅkatopi saṃ;

Maṇinā bhūsito sappo,

Kime so nabhayaṃ karo.

26.

Sappo kūro khalo kūro,

Sappā kūrataro khalo;

Manto sadhivaso sappo,

Khalo kena nivāyyate.

27.

Nakhīnañca nadīnañca,

Siṅgīnaṃ satthapāṇinaṃ;

Vissāso nevakātabbo,

Thīsu rājakulesu ca.

28.

Hatthī hatthasahassena,

Satahatthena vājino;

Siṅgino dasahatthena,

Ṭhānacāgena dujjano.

29.

Āpadatthaṃ dhanaṃ rakkhe,

Dāraṃ rakkhe dhanehipi;

Attānaṃ satataṃ rakkhe,

Dārehipi dhanehipi.

30.

Paradāraṃ paradabbaṃ,

Parivādaṃ parassa ca;

Parihāsaṃ guruṭṭhāne,

Cāpalyañca vivajjaye.

31.

Caje ekaṃ kulassatthe,

Gāmassatthe kulaṃ caje;

Gāma janapadassatthe,

Attatthe pathaviṃ caje.

32.

Calatyekena pādena,

Tiṭṭha tyekena buddhimā;

Nāsamikkhya paraṃ ṭhānaṃ,

Pubbamāyatanaṃ caje.

33.

Luddha matthena gaṇheyya,

Thaddha mañjalī kammunā;

Mūḷhaṃ chando nuvattena,

Tathā tathena paṇḍitaṃ.

34.

Atthanāsaṃ manotāpaṃ,

Gehe duccaritāni ca;

Vañcanañca pamāṇañca,

Matimā na pakāsaye.

35.

Dhanadhaññappayogesu,

Tathā vijjāgamesu ca;

Āhāre byavahāre ca,

Cattalajjo sadā bhave.

36.

Dhanino sotthiyo rājā,

Nadī vejjo tu pañcamo;

Pañca yatra navijjante,

Tatra vāsaṃ nakāraye.

37.

Yasmiṃdese na sammānaṃ,

Na pīti naca bandhavā;

Na ca vijjāgamo koci,

Taṃdesaṃ parivajjaye.

38.

Manasā cintitaṃ kammaṃ,

Vacasā napakāsaye;

Aññalakkhita kāriyassa,

Yato siddhi najāyate.

39.

Kudesañca kuvuttiñca,

Kubhariyaṃ kunadiṃ tathā;

Kudabbañca kubhojjañca,

Vajjaye tu vicakkhaṇo.

40.

Iṇasesoggi seso ca,

Byādhiseso tatheva ca;

Puna ca vaḍḍhate yasmā,

Tasmā sesaṃ nakāraye.

41.

Cintā jaro manussānaṃ,

Vatthānaṃ ātapo jaro;

Asobhagyaṃ jaro thīnaṃ,

Assānaṃ methunaṃ jaro.

42.

Atthi putto vase yassa,

Bhacco bhariyā tatheva ca;

Abhāve pyatisantoso,

Saggaṭṭho so mahītale.

43.

Duṭṭhā bhariyā saṭhaṃ mittaṃ,

Bhacco cuttaradāyako;

Sa sappeca gahe vāso,

Maccureva nasaṃsayo.

44.

Mātā yassa gehe natthi,

Bhariyācā piyavādinī;

Araññaṃ tena gantabbaṃ,

Yathā raññaṃ tathāgahaṃ.

45.

Iṇakattā pitā sattu,

Mātā ca byabhicārinī;

Bhariyā rūpavatī sattu,

Putto sattu apaṇḍito.

46.

Kokilānaṃ saro rūpaṃ,

Nārī rūpaṃ patibbatā;

Vijjā rūpaṃ kurūpānaṃ,

Khamā rūpaṃ tapassinaṃ.

47.

Avijjaṃ jīvanaṃ suññaṃ,

Disā suññā abandhavā;

Puttahīnaṃ gahaṃ suññaṃ,

Sabbasuññā daliddatā.

48.

Adātā vaṃsadosena,

Kammadosā daliddatā;

Ummādā mātudosena,

Pitudosena mūḷhatā.

49.

Guru aggi dvijādīnaṃ,

Vaṇṇānaṃ brāhmaṇo guru;

Pati reko gurutthīnaṃ,

Sabbassābhyāgato guru.

50.

Atidabbe hatā laṅkā,

Atimāne ca koravā;

Atidāne balībaddho,

Sabbamaccanta gahitaṃ.

51.

Vatthahīno tvalaṅkāro,

Ghatahīnañca bhojanaṃ;

Thanahīnā ca yānārī,

Vijjāhīnañca jīvanaṃ.

52.

Bhojjaṃ bhojanasatti ca,

Ratisatti varā thiyo;

Vibhavo dānasatti ca,

Nāppassa tapaso phalaṃ.

53.

Puttappayojanā dārā,

Putto piṇḍappayojano;

Hitappayojanaṃ mittaṃ,

Dhanaṃ sabbappayojanaṃ.

54.

Dullabhaṃ pākatikaṃ vākyaṃ,

Dullabho khemakaro suto;

Dullabhā sadisī jāyā,

Dullabho sajano piyo.

55.

Selesele namāṇikkaṃ,

Muttikaṃ na gajegaje;

Sādhavo na hi sabbatra,

Candanaṃ na vanevane.

56.

Asoco niddhano pañño,

Asoco paṇḍitabandhavo;

Asocā vidhavā nārī,

Puttanatta patiṭṭhitā.

57.

Avijjo puriso soco,

Socaṃ methuna mappajaṃ;

Nirāhārā pajā socā,

Socaṃ rajja marājakaṃ.

58.

Kulehi saha sampakkaṃ,

Paṇḍitehi ca mittataṃ;

Ñātībhi ca samaṃ melaṃ,

Kubbāno navinassati.

59.

Kaṭṭhā vutti parādhinā,

Kaṭṭho vāso nirāsayo;

Niddhano byavasāyo ca,

Sabbakaṭṭhā daliddatā.

60.

Takkarassa kuto dhammo,

Dujjanassa kuto khamā;

Vesiyā ca kuto sneho,

Kuto saccañca kāminaṃ.

61.

Pesitassa kuto mānaṃ,

Kopanassa kuto sukhaṃ;

Thīnaṃ kuto satittañca,

Kuto mettī khalassa ca.

62.

Dubbalassa balaṃ rājā,

Bālānaṃ rodanaṃ balaṃ;

Balaṃmūḷhassa monittaṃ,

Corānaṃ atathaṃ balaṃ.

63.

Yo dhuvāni pariccajja,

Adhuvaṃ parisevati;

Dhuvāni tassa nassanti,

Adhuvaṃ naṭṭhameva ca.

64.

Sukkaṃ maṃsaṃ thiyo vuddhā,

Bālakka taruṇaṃ dadhi;

Pabhāte methunaṃ niddā,

Sajju pāṇaharāni cha;

65.

Sajju maṃsaṃ navannañca,

Bālā thī khīrabhojanaṃ;

Ghatamuṇhodakañceva,

Sajju pāṇakarāni cha.

66.

Sīhādekaṃ bakādekaṃ,

Cha sunā tīṇi gadrabhā;

Vāyasā catu sikkhetha,

Cattāri kukkuṭādapi.

67.

Pabhūtamappakiccaṃ vā,

Yonaro kattumicchati;

Saṃyatanena kattabbaṃ,

Sīhādekaṃ pakittitaṃ.

68.

Sabbindriyāni saṃyama,

Bakova patito jano;

Kāladesopapannāni,

Sabbakiccāni sādhaye.

69.

Bahvāsī sāppasantuṭṭho,

Suniddo sīghacetano;

Pabhubhatto ca sūro ca,

Ñātabbā cha sunā guṇā.

70.

Avissāmaṃ vahe bhāraṃ,

Sītuṇhañca navindati;

Sa santoso tathā niccaṃ,

Tīṇi sikkhetha gadrabhā.

71.

Guḷhamethunadhammañca,

Kālekāle ca saṅgahaṃ;

Appamādamanālasyaṃ,

Catu sikkhetha vāyasā.

72.

Yuddhañca pātaruṭṭhānaṃ,

Bhojanaṃ saha bandhuhi;

Thiyaṃ āpadaggataṃ rakkhe,

Catu sikkhetha kukkuṭā.

73.

Kotibhāro samatthānaṃ,

Kiṃdūraṃ byavasāyinaṃ;

Ko videso savijjānaṃ,

Ko paro piyavādinaṃ.

74.

Bhayassa kathito pantho,

Indriyānamasaṃyamo;

Tajjayo sampadāmaggo,

Yeniṭṭhaṃ tena gamyate.

75.

Na ca vijjāsamo bandhu,

Na ca byādhisamo ripu;

Nacāpaccasamo sneho,

Na ca devā paraṃ balaṃ.

76.

Samuddāvaraṇā bhūmi,

Pākārāvaraṇaṃ gahaṃ;

Narindāvaraṇā desā,

Cārittāvaraṇā thiyo.

77.

Ghatakumbhasamā nārī,

Tattaṅgāra samo pumā;

Tasmā ghatañca aggiñca,

Nekatra thapaye budho.

78.

Āhāro dviguṇo thīnaṃ,

Buddhi tāsaṃ catugguṇo;

Chaguṇo byavasāyo ca,

Kāmocaṭṭhaguṇo mato.

79.

Jiṇṇamannaṃ pasaṃseyya,

Bhariyaṃ gatayobbanaṃ;

Raṇā paccāgataṃ sūraṃ,

Sassañca gehamāgataṃ.

80.

Asantuṭṭhā dvijā naṭṭhā,

Santuṭṭhāiva pāthivā;

Salajjā gaṇikā naṭṭhā,

Nillajjā ca kulitthiyo.

81.

Avaṃsapatito rājā,

Mūḷhaputto ca paṇḍito;

Adhanena dhanaṃ pāpya,

Tiṇaṃva maññate janaṃ.

82.

Brahmahāpi naro pujjo,

Yassatthi vipulaṃ dhanaṃ;

Sasino tulyavaṃsopi,

Niddhano paribhūyate.

83.

Potthakaṭṭhā tu yāvijjā,

Parahatthagataṃ dhanaṃ;

Kiccakāle samuppanne,

Na sāvijjā na taddhanaṃ.

84.

Pādapānaṃ bhayaṃ vātā,

Padmānaṃ sisirā bhayaṃ;

Pabbatānaṃ vajīramhā,

Sādhūnaṃ dujjanā bhayaṃ.

85.

Paññe niyujjamāne tu,

Santi rañño tayoguṇā;

Yaso sagganivāso ca,

Vipulo ca dhanāgamo.

86.

Mūḷhe niyujjamānetu,

Khattiyassāguṇā tayo;

Ayaso catthanāso ca,

Narake gamanaṃ tathā.

87.

Bahūmūḷhasaṅghātehi,

Aññoññapasuvuttibhi;

Pacchādyante guṇā sabbe,

Meghehiva divākaro.

88.

Yassa khettaṃ nadītīre,

Bhariyāpi parappiyā;

Puttassa vinayo natthi,

Maccureva nasaṃsayo.

89.

Asambhābyaṃ navattabbaṃ,

Paccakkhamapi dissate;

Silā tarati pānīyaṃ,

Gītaṃ gāyati vānaro.

90.

Subhikkhaṃ kasake niccaṃ,

Niccaṃ sukha marogike;

Bhariyā bhattu piyā yassa,

Tassa niccossavaṃ gahaṃ.

91.

Helassa kammanāsāya,

Buddhināsāya niddhanaṃ;

Yācanā mānanāsāya,

Kulanāsāya bhojanaṃ.

92.

Sevitabbo mahāvakkho,

Phalacchāyā samanvito;

Yadi devā phalaṃ natthi,

Chāyā kena nivāraye.

93.

Paṭhame najjitā vijjā,

Dutīye najjitaṃ dhanaṃ;

Tatīye najjitaṃ puññaṃ,

Catutthe kiṃkarissati.

94.

Nadīkūleca ye vakkhā,

Parahatthagataṃ dhanaṃ;

Kiccaṃ thīgocaraṃ yassa,

Sabbaṃ taṃ viphalaṃ bhave.

95.

Kudesamāsajja kutotthasañcayo,

Kuputtamāsajja kuto jalañjalī;

Kugehiniṃ pāpya gahe kuto sukhaṃ,

Kusissamajjhāpayato kuto yaso.

96.

Kūpodakaṃ vaṭacchāyā,

Sāmā thīciṭṭhakālayaṃ;

Sītakāle bhave uṇhaṃ,

Gimhakāle ca sītalaṃ.

97.

Visaṃ caṅkamanaṃ rattiṃ,

Visaṃ raññonukulatā;

Visaṃ thīpi aññāsattā,

Visaṃ byādhi avekkhito.

98.

Duradhītā visaṃ vijjā,

Ajiṇṇe bhojanaṃ visaṃ;

Visaṃ goṭṭhī daliddassa,

Vuddhassa taruṇī visaṃ.

99.

Padose nihato pantho,

Patitā nihatā thiyo;

Appabījaṃ hataṃ khettaṃ,

Bhaccadosā hato pabhū.

100.

Hatamasottiyaṃ saddhaṃ,

Hato yañño tvadakkhiṇo;

Hatā rūpavatī vañjhā,

Hataṃ senamanāyakaṃ.

101.

Vedavedaṅga tattañño,

Japahomaparāyano;

Āsīvādavacoyutto,

Esa rājapurohito.

102.

Kulasīlaguṇopeto,

Sabbadhammaparāyano;

Pavīṇo pesanādyakkho,

Dhammādyakkho vidhīyate.

103.

Ayubbedakatābhyāso,

Sabbesaṃ piyadassano;

Ariyasīlaguṇopeto,

Esa vajjo vidhīyate.

104.

Sakiṃdutta gahitattho,

Lahuhattho jitakkharo;

Sabbasattha samālokī,

Pakaṭṭho nāma lekhako.

105.

Samattanītisattañño,

Vāhane pūjitassamo;

Sūravīraguṇopeto,

Senādhyakkho vidhīyate.

106.

Sucī vākyapaṭuppañño,

Paracittopalakkhako;

Dhīro yathāttha vādī ca,

Esa dūto vidhīyate.

107.

Puttanatta guṇopeto,

Satthañño piṭṭhapācako;

Sūro ca kathinoceva,

Sūpakāro sa uccate.

108.

Iṅgitā kāratattañño,

Balavā piyadassano;

Appamādī sadā dakkho,

Patihāro sa uccate.

109.

Yassa natthi sayaṃ paññā,

Satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa,

Dappaṇo kiṃkarissati.

110.

Kiṃkarissanti vattāro,

Sotaṃ yattha navijjate;

Naggakapaṇake dese,

Rajaṇo kiṃkarissati.