Namo tassa bhagavato arahato sammāsambuddhassa

Naradakkhadīpanī

Pālito yeva saddhammo,

Pālitena varena ca;

Pālite suṭṭhu yaṃ sīlaṃ,

Pālitaṃ dhamma-sundaraṃ.

Sammā āraddhaṃ sabba-sampattīnaṃ,

Mūlaṃ hotīti daṭṭhabbaṃ.

Vīriyārabbho bhikkhave,

Mahato atthāya saṃvattatīti.

Tasmā vīriyameva kattabbaṃ,

Vīriyavato hi acintitaṃpi hoti.

Yathā hi tacchakānaṃ suttaṃ,

Pamāṇaṃ hoti;

Eva metampi viññūnaṃ.

Suvijāno bhavaṃ hoti,

Dubbijāno parābhavo;

Dhammakāmo bhavaṃ hoti,

Dhammadessī parābhavo.

Ayaṃ dhammatāti ayaṃ sabhāvo,

Ayaṃ niyāmoti vuttaṃ hoti.

Ye dhammā hetupabhavā,

Tesaṃ hetuṃ tathāgato.

Ratanattayaṃ, santataṃ, ahaṃ vandāmi;

Ācariyaṃ, so ahaṃ, niccaṃ namāmi;

‘‘Hotu sabbaṃ, maṅgalaṃ, mamaṃ sabbadhi’’.

Naradakkhadīpanī

Namo tassa bhagavato arahato sammāsambuddhassa

Paṇāma

Naradakkhadīpakassa,

Namo samantacakkhuno;

Saṃsārā vippamuttassa,

Saṃsārā vippamuttassa,

Sa-saddhammassa saṅghino.

Matthanā

2.

Pālitehi varuttamaṃ,

Pālitaṃ sīla-pāramiṃ;

Pāletu varasambuddho,

Pālitaṃ gantha-kāraṇaṃ.

Āsīsa

3.

Bahussuto ca medhāvī,

Sīlesuca samāhito;

Cetosamathānuyutto,

Api muddhani tiṭṭhatu.

Abhiyācaka

4.

Dhamma-saṅghaṃ vanditvāna,

Sabba-lokassa nāyakaṃ;

Yācito tikakrapa-therena,

Māṇavena ca dhīmatā.

5.

Uttānameva saṅkhepaṃ,

Nānā-sattha-sudhāritaṃ;

Nara-dakkhaṃ likhissami,

Passantu dhīra-māmakā.

6.

Kosajjaṃ bhayato disvā,

Vīriyañjāpi khemato;

Āraddhavīriyā hotha;

Esā buddhānusāsanī.

7.

Vīriyavā kho bhikkhave ariyasāvako,

Akusalaṃ pajahati, kusalaṃ bhāveti;

Sāvajjaṃ pajahati, anavajjaṃ bhāveti,

Suddhamattānaṃ pariharatīti.

Vīriyavato kiṃ nāma kammaṃ na sijjhati;

Purisakāro nāma na nassati,

Sukhe patiṭṭhāpetīti jānāmi.

8.

Yathā khittaṃ nabhe leḍḍu,

Dhuvaṃ patati bhūmiyaṃ;

Tatheva buddha-seṭṭhānaṃ,

Vacanaṃ dhuva-sassataṃ.

9.

A-dvejjhavacanā buddhā,

A-moghavacanā jinā.

10.

Sussusā labhate paññaṃ,

Uṭṭhātā vindate dhanaṃ;

Tasmā pāḷiṃ guruṃ katvā,

Imaṃ passāhi sobhaṇaṃ.

11.

Sussusā suta-buddhinī,

Sutaṃ paññāya vaḍḍhanaṃ;

Paññāya atthaṃ jānāti,

Ñāto attho sukhāvaho.

12.

Satataṃjjhāyanaṃ vāda,

Para-tantavalokanaṃ;

Sabbijjācera-sevāca,

Buddhi-mati-karo guṇo.

13.

Ati-dīghova nīgho hi,

Kusīto hīna-vīriyo;

Tasmā vīriyaṃ katvāna,

Vijjaṃ esantu sādhavo.

14.

Suporiso tāva sippaṃ,

Uggaṇheyya paraṃ dhanaṃ;

Gaveseyya tato mantaṃ,

Katheyya sacca-bhāsitaṃ.

15.

Pathamaṃ na parājaye sippaṃ,

Dutīyaṃ na parājaye dhanaṃ;

Tatīyaṃ na parājaye dhanaṃ,

Catutthamatthaṃ kiṃ karissati.

16.

Sobhanti a-milātāni,

Pupphāniva pilandhituṃ;

Tathā sobhanti dārakā,

Yobbaneyeva sikkhituṃ.

17.

Tasmā have guṇādhāraṃ,

Paññā-vaḍḍhanamuttamaṃ;

Sikkheyya matimā poso,

Patthento hitamattano.

18.

Alaṃ vāyamituṃ sippe,

Attha-kāmena jantunā;

Kataṃ vijaññā vijjādi,

Vayo te mā upajjhagā.

19.

Vijjaṃ sikkhe, care sīlaṃ,

Dhīrena saha saṃvase;

Dhanācaye, kare kammaṃ,

Piyaṃ vācañca saṃvade.

20.

Na tveva supituṃ hoti,

Ratti nakkhatta-mālinī;

Paṭijaggitumevesā,

Ratti hoti vijānataṃ.

21.

Uṭṭhāhatha nisīdatha,

Ko attho supitena vo;

Sādhu kho sippa-vijjāhvā,

Vijjaṃ sikkhatha santataṃ.

22.

Ārabbhatha sadā puttā,

Bahussutaṃ gavesituṃ;

Yasmā loke sippavantā,

Sabbā-disāsu pākaṭā.

23.

Sakyarūpaṃ pure santaṃ,

Mayā sippaṃ na sikkhitaṃ;

Kicchā vutti a-sippassa,

Iti pacchā nutappati.

24.

Lokatthaṃ loka-kammantaṃ,

Icchanto pariyesituṃ;

Niccameva vīriyañca,

Atthaṃ mantañja cintaye.

25.

Dhanavā guṇavā loke,

Sabbā-disāya pākaṭo;

Sīlavā paññavā macco,

Sabba-lokehi pūjito.

26.

Sajīvati yaso yassa,

Kitti yassa sajīvati;

Yasa-kitti vihīnassa,

Jīvantopi matopamā.

27.

Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

28.

Satimato sadā bhaddaṃ,

Satimā sukhamedhati;

Satimato suve seyyo,

Verā ca parimuccati.

29.

vo khaṇaṃ virādhetha,

Khaṇātītā hi socare;

Sadatthe vāyameyyātha,

Khaṇo vo paṭipādito.

30.

Yathicchitaṃ na pappoti,

A-phiyo nāvikoṇṇave;

Tathevāvīriyopettha,

Tasmārabheyya sāsanaṃ.

31.

Vāyametheva puriso,

Yāva atthassa nipphadā;

Nipphannasobhaṇo attho,

Khantā bhiyyo na vijjati.

32.

Sameva ñāṇa-vāyāme,

Sukhāvaho su-maṅgalo;

Ñunedhike tathā no hi,

Dvayena sādhu sampadā.

33.

Kāya-kammāni sijjhanti,

Vacī-kammāni vīriyaṃ;

Na hi kiccāni cintāhi,

Kareyyāthīdha vāyamaṃ.

34.

Paṭikacceva kareyya,

Taṃ jaññā hitamattano;

Na sākaṭikacintāya,

Mandā dhīro parakkame.

35.

Thirena saka-kammena,

Vaḍḍhatiyeva saṃ phalaṃ;

A-thirena alasena,

Kara-kammaṃ phalañca no.

36.

Āsīsetheva puriso,

Na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ,

Yathā icchiṃ tathā ahu.

37.

Aṇaṇo ñātīnaṃ hoti,

Devānaṃ pitunañca so;

Karaṃ purisa-kiccāni,

Na ca pacchānutappati.

38.

Hiyyoti hiyyati poso,

Karissāmi pareti yo;

Ajja kattabba kammaṃ sve,

So tato parihāyati.

39.

So a-ppamatto a-kuddho,

Tāta kiccāni kāraya;

Vāyāmassu sa-kiccesu,

Nālaso vindate sukhaṃ.

40.

Hīna-jaccopi ce hoti,

Uṭṭhātā dhitimā naro;

Ācāra-sīla-sampanno,

Nise aggīva bhāsati.

41.

Yo pubbe karaṇīyāni,

Pacchā so kātumicchati;

Varuṇakaṭṭhabhañjova,

Sa pacchā anutappati.

42.

Uṭṭhānakālamhi anuṭṭhahāno,

Yuvā balī ālasiyaṃ upeto;

A-puṇṇasaṅkappamano kusīto,

Paññāya maggaṃ alaso na vindati.

43.

Dummedho puriso loke,

Kusīto hīna-vīriyo;

Appassuto anācāro,

Parihāyati vuḍḍhiyā.

44.

Appassutāyaṃ puriso,

Balībaddova jīrati;

Maṃsāni tassa vaḍḍhanti,

Paññā tassa na vaḍḍhati.

45.

Yassa manussa-bhūtassa,

Natthi bhogā ca sippakaṃ;

Kiṃphalaṃ tassa mānussaṃ,

Dvipādaṭṭho hi so migo.

46.

Yo ca vassasataṃ jīve,

Kusīto hīna-vīriyo;

Ekāhaṃ jīvitaṃ seyyo,

Vīriyārabbhato daḷaṃ.

47.

Yo ca dhamma-vibhaṅgaññū,

Kāluṭṭhāyī a-tandito;

Anuṭṭhahati kālena,

Phalaṃ tassa samijjhati.

48.

A-caritvā brahmacariyaṃ,

A-laddhā yobbane dhanaṃ;

Jiṇṇakoñcāva jhāyanti,

Khīṇamaccheva pallale.

49.

A-caritvā brahmacariyaṃ,

A-laddhā yobbane dhanaṃ;

Sentti cāpātikhīṇāva,

Purāṇāni anutthunaṃ.

50.

Appakenāpi medhāvī,

Pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ,

Aṇuṃ aggiṃva sandhamaṃ.

51.

Vāyāmetheva puriso,

Na nibbindeyya paṇḍito;

Vāyāmassa phalaṃ passa,

Bhuttā ambā anītihaṃ.

52.

Anuṭṭhahaṃ a-vāyāmaṃ,

Sukhaṃ yatrādhi gacchati;

Suvira tattha gacchāhi,

Mañca tattheva pāpaya.

53.

Yatthālaso anuṭṭhātā,

Accantaṃ sukhamedhati;

Suvira tattha gacchāhi,

Mañca ttattheva pāpaya.

54.

Adhippāya-phalaṃ loke,

Dhītimanttassa sijjhati;

Vīriyameva kattabbaṃ,

Etaṃ buddhehi vaṇṇitaṃ.

Paññā-niddesa

55.

Paññaṃ pathamamesehi,

Paññā-balaṃ bahuttamaṃ;

Kula-putta balaṃ paññā,

Kiṃhināma na sādhyati.

56.

Aneka-saṃsayucchedi,

Parokkhatthassa dassakaṃ;

Sabbassa locanaṃ satthaṃ,

Yassa natthyandhameva so.

57.

Paññā sutaṃ vinicchindi,

Kitti-siloka-vaḍḍhanī;

Paññāsahito naro idha,

Api sukhānivindati.

58.

Sabbaññubuddha-pacceka,

Catusacca-sutā iti;

Catu-buddhesu ekova,

Bahussuto naro bhave.

59.

Lekhacheko vācacheko,

Ganthacheko suvācako;

Vidhāyakacheko sūro,

Niddukkhova sakammani.

60.

Paññā hi seṭṭhā kusalā vadanti,

Nakkhatta-rājāriva tārakānaṃ;

Sīlaṃ sirīcāpi satañca dhammo,

Anvāyikā paññāvato bhavanti.

61.

Sevetha buddhe nipuṇe bahussutte,

Uggāhako ca paripucchako;

Suṇeyya sakkaccaṃ subhāsitāni,

Evaṃ karo paññavā hoti macco.

62.

Vayena yasa-pucchāhi,

Tiṭṭha-vāsena yoniso;

Sākacchā snehasaṃsevā,

Patirūpa-vāsenaca.

63.

Etāni aṭṭhaṭhānāni,

Buddhi-visada-kāraṇā;

Yesaṃ etāni sambhonti,

Tesaṃ buddhi pabhijjati.

64. Cattārome bhikkhave dhammā paññāvuddhiyā saṃvattanti. Katame cattāro. Sappurisasaṃsevo saddhammasavanaṃ yoniso manasikāro dhammānudhamma-paṭipatti. Ime kho bhikkhave cattāro dhammā paññā-vuddhiyā saṃvattantītti.

65.

Cakkhupasāda-sampanno,

Acchimantañca passati;

Andhaṃ kāṇaṃ su-passantaṃ,

Andho sabbaṃ na passati.

66.

Passatti passo passantaṃ,

A-passantañca passati;

A-passanto a-passantaṃ,

Passantañca na passati.

67.

Pākaṭaṃ a-paṭicchannaṃ,

Rūpaṃ pasāda-cakkhunā;

Nāññaṃ passatti sabbaṃpi,

Tathato ñāṇa-cakkhunā.

68.

Sujanāsujanā sabbe,

Guṇenāpi vivekino;

Vivekaṃ na samāyanti,

A-vivekījanantike.

69.

Yo ca uppatitaṃ atthaṃ,

Na khippamanubujjhati;

A-mittavasamanveti,

Pacchā ca anutappati.

70.

Evaṃ mahiddhikā paññā,

Nipuṇā sādhucintinī;

Diṭṭhadhamma-hitatthāya,

Samparāya-sukhāya vā.

71.

Taṃ balānaṃ balaṃ seṭṭha,

Agga paññābalaṃ balaṃ;

Paññābalenupatthaddho,

Etthaṃ vindati paṇḍitto.

72.

Yena ñāṇena bujjhanti,

Ariyā kata-kiccataṃ;

Taṃ ñāṇa-ratanaṃ laddhaṃ,

Vāyāmetha jinorasā.

73.

Paññāratanamālassa,

Na ciraṃ vattate bhavo;

Khippaṃ dasseti amataṃ,

Na ca so rocate bhave.

74.

Pamādamanuyuñjanti,

Bālā dummedhino janā;

Appamādañca medhāvī,

Dhanaṃ seṭṭhaṃva rakkhati.

75.

Dhana-puñña-dhī-lābhena,

Kālaṃ khiyyati paṇḍito;

Kīḷanena ca dummedho,

Niddāya kalahena vā.

76.

Pamādaṃ appamādena,

Yadā nūdati paṇḍito;

Paññāpāsāda-māruyha,

A-soko sokiniṃ pajaṃ,

Pabbataṭṭhova bhūmaṭṭhe,

Dhīro bāle avekkhati.

77.

Natti attasamaṃ pemaṃ,

Natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā,

Vuṭṭhi ve paramā sarā.

78.

Diṭṭhe dhamme ca yo attho,

Yo cattho samparāyiko;

Atthābhisamayā dhīro,

Paṇḍitoti pavuccati.

79.

Na tena paṇḍito hoti,

Yāvatā bahu bhāsati;

Khemī a-verī a-bhayo,

Paṇḍitotti pavuccati.

80.

Yamhi saccañca dhammo ca,

A-hiṃsā saṃyamo damo;

Sa ve vantamalo dhīro,

Thero iti pavuccatti.

81.

Saka-guṇaṃ saka-dosaṃ,

Yo jānāti sapaṇḍito;

Para-guṇaṃ para-dosaṃ,

Yo jānāti sapaṇḍito.

82.

Sati-vīriya-paññāya,

Yo karoti iriyāpathe;

So paṇḍito have bhave,

Ubhayattha-pariggaho.

83.

Kataññū vijjā-sampanno,

Jātimā dhanavā have;

So vicāraṇa-sīlo ca,

Niddukkho paṇḍito bhave.

Sabbe kammassakā sattā,

Kammaṃ satte vibhajjati.

84.

Yo passati paccakkhatthaṃ,

Yo ca saṃsāratthaṃ tesu;

Pacchimova pūjanīyo,

Ubhayattha-sudiṭṭhattā.

85.

Appena anavajjena,

Santuṭṭho sulabhena ca;

Mattaññū subharo hutvā,

Careyya paṇḍito naro.

86.

Attānameva pathamaṃ,

Patirūpe nivesaye;

Athaññamanusāseyya,

Na kilisseyya paṇḍito.

87.

Uttama-parisāya ve,

Utttamaṃ vācamuttamo;

Bhaṇeyyākhepa-vitthāraṃ,

Sā anagghyā lokattaye.

88.

Paṇḍitassa subhāsittaṃ,

Paṇḍitova sujāniyā;

Dummedho taṃ na jānāti,

Dhīro dhīraṃ mamāyati.

89.

Yena kenaci vaṇṇena,

Paro labhati rūppanaṃ;

Attho vācāya ce hoti,

Taṃ na bhāseyya paṇḍito.

90.

Bhuñjanatthaṃ kathanatthaṃ,

Mukhaṃ hotītti no vade;

Yaṃvā taṃvā mukhāruḷhaṃ,

Vacanaṃ paṇḍito naro.

91.

Para-sattitto sa-sattiṃ,

Dujjāno hi naro mite;

Ce jāne saka-sattiṃca,

Kā kathā para-sattiyā.

92.

Katta-guṇaṃ paresaṃ yo,

Paṭikaroti paṇḍito;

Jānāti so ācikkhati,

Na bālo guṇa-māmako.

93.

Pabhūtaṃ neva kātabbaṃ,

Bhavissaṃ neva cintaye;

Vattamānena kālena,

Vicaranti vicakkhaṇā.

94.

Dhammesu sati icchitā,

Rasesu loṇamicchitaṃ;

Rāja-kiccesu amaccaṃ,

Sabba-ṭhānesu paṇḍitaṃ.

95.

Khattiyo seṭṭho jane tasmiṃ,

Ye gottapaṭisārino;

Vijjā-caraṇa-sampanno,

So seṭṭho deva-mānuse.

96.

Sambuddho dvipadaṃ seṭṭho,

Ājānīyo catuppadaṃ;

Sussusā seṭṭhā bhariyānaṃ,

Yo ca puttānamassavo.

97.

Sātthako ca a-sammoho,

Sappāyo gocaro tathā;

Cattārimāni sikkheyyuṃ,

Sampajaññābhivaḍḍhakā.

98.

Paññañca kho a-sussusaṃ,

Na koci adhigacchati;

Bahussutaṃ anāgamma,

Dhammaṭṭhaṃ a-vinibbhajaṃ.

99.

Adhippāyo sudubbodho,

Yasmā vijjati pāḷiyaṃ;

Tasmā upaṭṭhahaṃ gaṇhe,

Garuṃ garumataṃ vidū.

Cāritta-niddesa

100.

Attā hi attano nātho,

Ko hi nātho paro siyā;

Attanā hi sudantena,

Nāthaṃ labhati dullabhaṃ.

101.

Attānañce piyaṃ jaññā,

Rakkheyya naṃ surakkhitaṃ;

Tiṇṇamaññataraṃ yāmaṃ,

Paṭijaggeyya paṇḍito.

102.

Attanā kurute lakkhiṃ,

A-lakkhiṃ kurutettanā;

Na hi lakkhiṃ a-lakkhiṃ vā,

Añño aññassa kārako.

103.

Na pīḷitā atta-dukkhena dhīrā,

Sukhapphalaṃ kammaṃ pariccajanti;

Sammohitāvāpi sukhena mattā,

Na pāpa-kammañca samācaranti.

104.

Yo neva nindaṃ nappasaṃsaṃ,

Ādiyati garahaṃ nopi pūjaṃ;

Sirīca lakkhīca apeti tamhā,

Āpo suvuṭṭhīva yathā thalamhā.

105.

Sādhu dhammaruci rājā,

Sādhu paññāṇavā naro;

Sādhu mittānama-ddubbho,

Pāpassa a-karaṃ sukhaṃ.

106.

Kalyāṇakārī kalyāṇaṃ,

Pāpakārī ca pāpakaṃ;

Yādisaṃ vapatte bījaṃ,

Tādisaṃ vahate phalaṃ.

107.

Jīvaṃ paññāya rakkheyya,

Dhanaṃ kammena rakkhaye;

Evaṃ hyarogo sukhito,

Porāṇaka-vaco idaṃ.

108.

Anupubbena medhāvī,

Thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva,

Niddame malamattano.

109.

Vācānurakkhī manasā susaṃvuto,

Kāyena ca nākusalaṃ kayirā;

Etetayo kammapathevisodhaye,

Ārādhaye maggamisi-ppaveditaṃ.

110.

A-sante nopaseveyya,

Sante seveyya paṇḍito;

A-santo nirayaṃ yanti,

Santo pāpenti suggatiṃ.

111.

A-karontopi ce pāpaṃ,

Karontaṃ mupasevati;

Saṅkiyo hoti pāpasmiṃ,

A-vaṇṇo cassa rūhati.

112.

Saṅghāgato aniṭṭhehi,

Ambopi madhurapphalo;

Tittapubbova pā eva,

Manusso tu sa-jīvako.

113.

Nihīna-sevito poso,

Nihīyati ca sabbadā;

Kadāci na ca hāyetha,

Tulyasevīpi attanā.

114.

Vaṇṇa-gandha-rasopeto,

Amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno;

Kenambo kaṭukapphalo.

115.

Pucimanda-parivāro,

Ambo te dadhivāhana;

Mūlaṃ mūlena saṃsaṭṭhaṃ,

Sākhā sākhaṃ nisevare;

Asātta-sannivāsena,

Tenambo kaṭukapphalo.

116.

Pāmokkha-bhajanaṃ khippaṃ,

Attha-kāmo su-vuḍḍhiyaṃ;

Bhaje uttari attanā,

Tasmā udeti paṇḍito.

117.

Kāco kañcana-saṃsaggā,

Dhatte māra-katiṃ jutiṃ;

Tathā saṃsannidhānena,

Mūḷho yāti pavīṇataṃ.

118.

Kīṭopi sumano-saṅgā,

Ārohati sataṃ siro;

Asmāpi yāti devatvaṃ,

Mahabbhi suppatiṭṭhito.

119.

Sabbhireva samāsetha,

Sabbhi kubbetha sandhavaṃ;

Sataṃ saddhammamaññāya,

Paññaṃ labhati nāññato.

120.

Sabbhireva samāsetha,

Sabbhi kubbetha sandhavaṃ;

Sataṃ saddhammamaññāya,

Sabba-dukkhā pamuccatti.

121.

Sakiṃdeva kulaputta,

Sabbhi hoti samāgamo;

Sā naṃ saṅgati pāleti,

Nāsabbhi bahu saṅgamo.

122.

Seyyo a-mitto medhāvī,

Yañce bālānukampako.

123.

Sīlavantaṃ paññavantaṃ,

Divā nissaya-dāyakaṃ;

Bahussutaṃ gavesanto,

Bhajeyya attha-māmako.

124.

Pāpa-mitte vivajjetvā,

Bhajeyyuttama-puggalaṃ;

Ovāde cassa tiṭṭheyya,

Patthento a-calaṃ sukhaṃ.

125.

Na bhaje pāpake mitte,

Na bhaje purisādhame;

Bhajetha mittte kalyāṇe,

Bhajetha purisuttame.

126.

Anavajjaṃ mukhamboja,

Manavajjā ca bhāratī;

Alaṅkatāva sobhante,

Kiṃsu te niralaṅkatā.

127.

Na hi vaṇṇena sampannā,

Mañjukā piya-dassinā;

Kharā vācā piyā hoti,

Asmiṃ loke paramhi ca.

128.

Nanu passasimaṃ kāḷiṃ,

Dubbaṇṇaṃ tilakāhataṃ;

Kolilaṃ saṇha-vācena,

Bahūnaṃ pāṇinaṃ piyaṃ.

129.

Tasmā sakhila-vācāya,

Manta-bhāṇī anuddhato;

Atthaṃ dhammañca dīpeti,

Madhuraṃ tassa bhāsitaṃ.

130.

Tameva vācaṃ bhāseyya,

Yā sattānaṃ na tāpaye;

Pare ca na vihiṃseyya,

Sā ve vācā subhāsitā.

131.

Piyaṃ vācaṃva bhāseyya,

Yā vācā paṭinanditā;

Yaṃ anādāya pāpāni;

Paresaṃ bhāsate piyaṃ.

132.

Saccaṃ ve amatā vācā,

Esa dhammo sanantano;

Sacce atthe ca dhamme ca,

Āhu santo patiṭṭhitā.

133.

Subhāsitañca dhammañca,

Piyañca saccameva ca;

Catu-aṅgehi sampannaṃ,

Vācaṃ bhāseyya paṇḍito.

134.

Manāpameva bhāseyya,

Nāmanāpaṃ kudācanaṃ;

Manāpaṃ bhāsamānassa,

Siddhaṃ piyosadhaṃ bhave.

135.

Yaṃ vadeyya taṃ kareyya,

Yaṃ na vade na taṃ kare;

A-karontaṃ bhāsamānaṃ,

Parijānanti paṇḍitā.

136.

Rahovādaṃ na bhāseyya,

Na sammukhā khiṇaṃ bhaṇe;

A-taramānova bhaṇeyya,

Taramānova no bhaṇe.

137.

Māvoca pharusaṃ kiñci,

Vuttā paṭivadeyyuṃ taṃ;

Dukkhā hi sārambhakathā,

Paṭidaṇḍā phuseyyuṃ taṃ.

138.

Saka-yuttaṃ kare kammaṃ,

Saka-yuttaṃ vaciṃ bhaṇe;

A-yuttake dhanaṃ naṭṭhaṃ,

A-yutte jīvitaṃ khaye.

139.

Ye vuḍḍhamapacāyanti,

Narā dhammassa dhakāvidā;

Diṭṭhe dhammeva pāsaṃsā,

Samparāye ca suggatiṃ.

140.

Porī-kathaṃ-va bhāseyya,

Yuttā kathā hi pūrino;

Bhāti-mattañca bhātāti,

Pitu-mattaṃ pitā iti.

141.

Dānañca piya-vajjañca,

Attha-cariyā ca yā idha;

Samānattatā dhammesa,

Tattha tattha yathārahaṃ.

142.

Sakiṃ vadanti rājāno,

Sakiṃṃ samaṇa-brāhmaṇā;

Sakiṃva purisā loke,

Esadhammo sanantano.

143.

Eka-vācaṃva dvevācaṃ,

Bhaṇeyya anukampako;

Taduttari na bhāseyya,

Dāsovayyassa santike.

144.

Tasseva tena pāpiyo,

Yo kuddhaṃ paṭikujjhatti;

Kuddhaṃ a-paṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

145.

Ubhinnamatthaṃ carati,

Attano ca parassa ca;

Paraṃ saṃkupitaṃ ñatvā,

Yo sato upasammati.

Attānaṃ rakkhanto paraṃ rakkhati,

Paraṃ rakkhanto attānaṃ rakkhati.

146.

Sīla-samādhi-paññānaṃ,

Khantī padhāna-kāraṇaṃ;

Sabbepi kusalā dhammā,

Khantyāyattāva vaḍḍhare.

147.

Khamā-khagga-karetassa,

Dujjano kiṃ karissati;

A-tiṇe patito vahni,

Sayamevūpasammati.

148.

Sussusā savaṇañceva,

Gahaṇaṃ dhāraṇaṃ tathā;

Uhāpohatthaviññāṇaṃ,

Tatva-ññāṇañcadhīguṇaṃ.

149.

Yassete caturo dhammā,

Atthi posesu paṇḍita;

Saccaṃ dhammo dhīti cāgo,

Diṭṭhaṃ so ativattati.

150.

Vejjo purohito mantī,

Vedaññotra catutthako;

Pabhāta-kāle daṭṭhabbā,

Niccaṃ sva-sīrimicchatā.

151.

Mittānaṃ santikaṃ gacche,

Kāle na rattiyaṃ kisaṃ;

Ce bahuṃ bhijje cinitvā,

Taṃ mittesu samākare.

152.

Na paresaṃ vilomāni,

Na paresaṃ katākataṃ;

Attanova avekkheyya,

Katāni a-katāni ca.

153.

Desa-jāti-pubbe-carā,

Anu-carā jano kare;

Paresaṃ vedhakaṃ māyaṃ,

Taṃ jānitvā sakhaṃ kare.

154.

Parittaṃ dārumāruyha,

Yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma,

Sādhu-jīvīpi sīdati;

Tasmā taṃ parivajjeyya,

Kusītaṃ hīna-vīriyaṃ.

155.

Alasañca pamādo ca,

Anuṭṭhānaṃ a-saṃyamo;

Niddā tandi ca te chidde,

Sabbaso taṃ vivajjaye.

156.

Cajeyya dummittaṃ bālaṃ,

Āsīvisaṃva māṇavo;

Bhañjeyya pāpakaṃ kammaṃ,

Naḷāgāraṃva kuñjaro.

157.

Na hi aññañña-cittānaṃ,

Itthīnaṃ purisāna vā;

Nānāvīkatvā saṃsaggaṃ,

Tādisaṃ pica nāsmase.

158.

Nāsmase kata-pāpamhi,

Nāsmase alika-vādine;

Nāsmate attatthapaññamhi,

Atta-santepi nāsmate.

159.

Ghatāsanaṃ kuñjaraṃ kaṇha-sappaṃ,

Muddhā-bhisittaṃ pamadā ca sabbā;

Ete naro niccasato bhajetha,

Tesaṃ have dubbidū sabba-bhāvo.

160.

Itthīnaṃ dujjanāna-ñca,

Vissāso no-pa pajjate;

Vise siṅgimhi nadiyaṃ,

Roge rāja-kulamhi ca.

161.

Itthi-dhutto surā-dhutto,

Akkha-dhutto ca yo naro;

Laddhaṃ laddhaṃ vināseti,

Taṃ parābhavato mukhaṃ.

162.

Pāpa-mitto pāpa-sakho,

Pāpa-ācāra gocaro;

Asmā lokā paramhā ca,

Ubhayā dhaṃsate naro.

163.

Maccherena yasaṃ hataṃ,

Kuppanena guṇo hato;

Kūṭena nassate saccaṃ,

Khuddena dhamma-rakkhanaṃ.

164.

Akkha-devī dhanāni ca,

Vināso hoti āpadā;

Ṭhiti hatā pamādo ca,

Dvijaṃ bhikkhuñca nassati.

165.

Pesuññena kulaṃ hataṃ,

Mānena hitamattano;

Duccaritena mānuso,

Daliddāyādaro hato.

166.

A-mānanā yattha siyā,

Santānaṃpi vimānanā;

Hīna-sammānanāvāpi,

Na tattha vasatiṃ vase.

167.

Yatthālaso ca dakkho ca,

Sūro bhīru ca pūjiyā;

Na tattha santo vasanti,

A-visesa-kare nare.

168.

No ce assa sakā-buddhi,

Vinayo vā su-sikkhito;

Vane andha-mahiṃsova,

Careyya bahuko jano.

169.

Phalaṃ ve kadaliṃ hanti,

Phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kā-purisaṃ hanti,

Gabbho assatariṃ yathā.

170.

Vajjañca vajjato ñatvā,

A-vajjañca a-vajjato;

Sammādiṭṭhi-samādānā,

Sattā gacchantti suggatiṃ.

Gharāvāsa-niddesa

171.

Dukkhaṃ gahabbataṃ sādhu,

Saṃvibhajjañca bhojanaṃ;

A-hāso attha-lobhesu,

Attha-byāpatti abyatho.

172.

Yodha sītañca uṇhañca,

Tiṇā bhiyyo na maññati;

Karaṃ purisa-kiccāni,

So sukhā na vihāyati.

173.

Paṇḍito sīla-sampanno,

Saṇhā ca paṭibhānavā;

Nivāta-vutti atthaddho,

Tādiso labhate yasaṃ.

174.

Uṭṭhānako analaso,

Āpadāsu na vedhati;

Acchinnavutti medhāvī,

Tādiso labhate yasaṃ.

175.

Saṅgāhako mitta-karo,

Vadaññū vītta-maccharo;

Netā vi-netā anu-netā,

Tādiso labhate yasaṃ.

176.

Uṭṭhānavako satīmato,

Suci-kammassa nisammakārino;

Saññatassa dhamma-jīvino,

A-ppamattassa yasobhi-vaḍḍhati.

177.

Dveva tāta padākāni,

Yattha sabbaṃ patiṭṭhitaṃ;

A-laddhassa ca yo lābho,

Laddhassa anurakkhaṇā.

178.

Catudhā vibhaje bhoge,

Paṇḍito gharamāvasaṃ;

Ekena bhogaṃ bhuñjeyya,

Dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya,

Āpadāsu bhavissati.

179.

Añjanānaṃ khayaṃ disvā,

Upacikānañca ācayaṃ;

Madhūnañca samāhāraṃ,

Paṇḍitto gharamāvase.

180.

Vibhavaṃ rakkhato laddhaṃ,

Parihāni na vijjati;

Ārakkhamhi a-santamhi,

Laddhaṃ laddhaṃ vinassati.

181.

Paññā natthi dhanaṃ natthi,

Yassa loke na vindati;

Putta-dārā na pīyanti,

Tassa mittaṃ sukhāvahaṃ.

182.

Cattāro ca veditabbā,

Mittā ceva suhadā ca;

Upakāro suhadopi,

Samāna-sukha-dukkho ca;

Atthakkhāyīnukampako,

Tathā mitto veditabbo.

183.

Bhogā naṭṭhena jiṇṇena,

A-mitena ca bhojane;

Na tiṭṭhanti ciraṃ disvā,

Taṃ paṇḍito ghare vase.

184.

Ati-sītaṃ ati-uṇhaṃ,

Ati-sāyamidaṃ ahu;

Iti vissaṭṭha-kammantte,

Atthā accenti māṇave.

185.

Na divā suppa-sīlena,

Rattinaṭṭhānadessinā;

Niccaṃ mattena soṇḍena,

Sakkā āvasituṃ gharaṃ.

186.

Hananti bhogā dummedhaṃ,

No ce pāra-gavesino;

Bhoga-taṇhāya dummedho,

Hanti aññeva attanaṃ.

187.

Dujjīvitamajīvimhā,

Yesaṃ no na dadāmase;

Vijjamānesu bhogesu,

Dīpaṃ nā kamha mattano.

188.

Saṭṭhi-vassa-sahassāni,

Paripuṇṇāni sabbaso;

Niraye paccamānānaṃ,

Kadā anto bhavissati.

189.

Natthi anto kuto anto,

Na anto patidissati;

Tadā hi pakataṃ pāpaṃ,

Mama tuyhañce mārisā;

190.

Sohaṃ nūna ito gantā,

Yoni laddhāna mānusaṃ;

Vadaññū sīla-sampanno,

Kāhāmi kusalaṃ bahuṃ.

191.

gijjhe paccaye macco,

Bahu-dosā hi paccayā;

Caranto paccaye ñāyā,

Ubhayatthāpi vaḍḍhati.

192.

A-laddhā vittaṃ tappati,

Pubbe a-samudānitaṃ;

Na pubbe dhanamesissaṃ,

Iti pacchānutappati.

193.

Kūṭavedī pure āsiṃ,

Pisuṇo piṭṭhi-maṃsiko;

Caṇḍo ca pharuso cāpi,

Iti pacchānutappati.

194.

Pāṇātipātī pure āsiṃ,

Luddo cāpi anariyo;

Bhūtānaṃ nānukampiyaṃ,

Iti pacchānutappati.

195.

Bahūsu vata santīsu,

Anāpādāsu itthisu;

Para-dāraṃ asevissaṃ,

Iti pacchānutappati.

196.

Bahumhi tava santamhi,

Anna-pāne upaṭṭhite;

Na pubbe adadaṃ dānaṃ,

Iti pacchānutappati.

197.

Mātaraṃ pitarañcāpi,

Jiṇṇakaṃ gata-yobbanaṃ;

Pahu santo na posissaṃ,

Iti pacchānukappati.

198.

Ācariyamanusatthāraṃ,

Sabba-kāma-rasāharaṃ;

Pitaraṃ atimaññissaṃ,

Iti pacchānutappati.

199.

Samaṇe brāhmaṇe cāpi,

Sīlavante bahussute;

Na pubbe payirupāsissaṃ,

Iti pacchānutappati.

200.

Sādhu hoti tapo ciṇṇo,

Santo ca payirupāsito;

Na pubbeva tapociṇṇo,

Iti pacchānutappati.

201.

Yo ca etāni ṭhānāni,

Yoniso paṭipajjati;

Karaṃ purisa-kiccāni,

Sa pacchā nānutappati.

202.

Na sādhāraṇa-dārassa,

Na bhuñje sādhumekako;

Na seve lokāyatikaṃ,

Netaṃ paññāya vaḍḍhanaṃ.

203.

Sīlavā vatta-sampanno,

A-ppamatto vicakkhaṇo;

Nivātta-vutti atthaddho,

Surato sakhito mudu.

204.

Saṅgahetā ca mittānaṃ,

Saṃvibhāgī vīdhānavā;

Tappeyya anna-pānena,

Sadā samaṇa-brāhmaṇe.

205.

Dhamma-kāmo sutā-dhāro,

Bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya,

Sīlavante bahussutte.

206.

Gharamāvasamānassa,

Gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ,

Evaṃ nu assa saṅgaho.

207.

A-byapajjo siyā evaṃ,

Sacca-vādī ca māṇavo;

Asmā lokā paraṃ lokaṃ,

Evaṃ pecca na socati.

208.

Sukhā matteyyatā loke,

Atho petteyyatā sukhā;

Sukhā sāmaññatā loke,

Atho brahmaññatā sukhā.

209.

Pathavī veḷukaṃ pattaṃ,

Cakkavāḷaṃ sucipphalaṃ;

Sineru vammiko khuddo,

Samuddo pātiko yathā.

210.

Brahmāti mātā-pitaro,

Pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ,

Pajānamanukampakā.

211.

Tasmā hi ne namaseyya,

Sakkareyya ca paṇḍito;

Annena atho pānena,

Vatthena sayanena ca.

Sādhujana-niddesa

212.

Kāya-kammaṃ suci tesaṃ,

Vācā-kammaṃ anāvilaṃ;

Mano-kammaṃ suci-suddhaṃ,

Tādisā sujanā narā.

213.

Seṭṭha-vittaṃ sutaṃ paññā,

Saddhanaṃ sattadhā hotti;

Saddhā sīlaṃ sutaṃ cāgo,

Paññā ceva hirottappaṃ.

214.

Saddhammāpi ca satteva,

Saddhā hirī ca ottappaṃ;

Bāhussaccaṃ dhiro ceva,

Sati paññā ca iccevaṃ.

215.

Hirī-ottappa-sampannā,

Suktka-dhamma-samāhitā;

Santo sappurisā loke,

Deva-dhammāti vuccare.

216.

Saddho hirimā ottappī,

Vīro pañño sa-gāravo;

Bhabbo āpajjituṃ buddhiṃ,

Virūḷhiñca vipullataṃ.

217.

Yo ve kataññū kata-vedi dhīro,

Kalyāṇa-mitto daḷhaa-bhatto ca hoti;

Dukkhittassa sakkaccaṃ karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadanti.

218.

Mātā-petti-bharaṃ jantuṃ,

Kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhila-sambhāsaṃ,

Pesuṇeyappahāyinaṃ.

219.

Macchera-vinaye yuttaṃ,

Saccaṃ kodhābhituṃ naraṃ;

Taṃ ve devā tāvatiṃsā,

Āhu sappuriso iti.

220.

A-ppamādena maghavā,

Devānaṃ seṭṭhataṃ gato;

A-ppamādaṃ pasaṃsanti,

Pamādo garahito sadā.

221.

Dānaṃ sīlaṃ pariccāgaṃ,

Ājjavaṃ maddavaṃ tapaṃ;

A-kodhaṃ a-vihiṃsañca,

Khantīca a-virodhanaṃ.

222.

Iccete kusale dhamme,

Ṭhite passāmi attani;

Tato me jāyate pīti,

Somanassañcanappakaṃ.

223.

Nanu teyeva santā no,

Sāgarā na kulācalā;

Manaṃpi mariyādaṃ ye,

Saṃvaṭṭepi jahanti no.

224.

Na puppha-gandho paṭivātameti,

Na candanaṃ taggara mallikā vā;

Satañca gandho paṭivātameti,

Sabbā disā sappuriso pavāyati.

225.

Tepi loka-hitā sattā,

Sūriyo candimā api;

Atthaṃ passa gamissanti,

Niyamo kena laṅghate.

226.

Satthā deva-manussānaṃ,

Vasī sopi munissaro;

Gatova nibbutiṃ sabbe,

Saṅkhārā na hi sassatā.

227.

Kareyya kusalaṃ sabbaṃ,

Sivaṃ nibbānamāvahaṃ;

Sareyyaa a-niccaṃ khandhaṃ,

Nibbidā-ñāṇa-gocaraṃ.

228.

Yātānuyāyī ca bhavāhi māṇava,

Allañca pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhi,

Mā ca vasaṃ a-satīnaṃ gaccha.

229.

A-sandhavaṃ nāpi ca diṭṭha-pubbaṃ,

Yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya,

Yātānuyāyītitamāhupaṇḍitā.

230.

Yassekarattipi ghare vaseyya,

Yatthanna-pānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cinteyya,

A-dubbha-pāṇi dahate mitta-dubbho.

Tatīya sādhunara

231.

Yassa rukkhassa chāyāya,

Nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya,

Mitta-dubbho hi pāpako.

Catuttha sādhunara

232.

Puṇṇaṃpi ce maṃ pathaviṃ dhanena,

Dajjitthiyā puriso sammatāya;

Saddhā khaṇaṃ atimaññeyya taṃpi,

Tāsaṃ vasaṃ a-satīnaṃ na gacche.

233.

Evaṃ kho yātaṃ anuyāyī hoti,

Allañca pāṇiṃ dahate punevaṃ;

A-satī ca sā so pana mittaṃ-dubbho,

So dhammiko hohi jahassu a-dhammaṃ.

Kāyakhamanīya-niddesa

234.

Abhivādana-sīlissa,

Niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti,

Āyu vaṇṇo sukhaṃ balaṃ.

235. Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇattabhojī ca hoti. Kāla-cārī ca, brahma-cārīca. Ime kho bhikkhave pañca dhammā āyussāti.

236. Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇatabhojīcahoti. Sīlavāca, kalyāṇa mittoca. Ime kho bhikkhave pañca dhammā āyussāti.

237.

Pañca-sīlaṃ samādāya,

Samaṃ katvā dine dine;

Satimā paññavā hutvā,

Care sabbiriyāpathe.

238. Pañcime bhikkhave caṅkame ānisaṃsā, katame pañca, addhānakkhamo hoti. Padhānakkhamo hoti. Appābādho hoti. Asitaṃpītaṃkhāyitaṃsāyitaṃ sammā pariṇāmaṃ gacchati. Caṅkamādhigato samādhi ciraṭṭhitiko hoti. Imekho bhikkhave pañca caṅkame āni saṃsāti.

239.

Parissāvana-dānañca,

Āvāsa-dānameva ca;

Gilāna-vatthu-dānañca,

Dātabbaṃ manujādhipa.

240.

Kātabbaṃ jiṇṇakāvāsaṃ,

Paṭisaṅkharaṇaṃ tathā;

Pañca-sīla-samādānaṃ,

Katvā taṃ sādhu-rakkhitaṃ;

Uposathopavāso ca,

Kātabboposathe iti.

241.

Ati-bhottā roga-mūlaṃ,

Āyukkhayaṃ karoti ve;

Tasmā taṃ ati-bhuttiṃva,

Parihareyya paṇḍito.

242.

A-jiṇṇe bhojanaṃ visaṃ,

Dulladdhe a-vicārake;

Jiṇṇe su-laddhe vicāre,

Na vajjaṃ sabba-bhojanaṃ.

243.

Cattāro pañca ālope,

Ābhutvā udakaṃ pive;

Alaṃ phāsu-vihārāya;

Pahitattassa bhikkhuno.

244.

Manujassa sadā satimato,

Mattaṃ jānato laddha-bhojanaṃ;

Tanukassa bhavanti vedanā,

Sanikaṃ jīrati āyu pālayaṃ.

245.

Garūnaṃ aḍḍha-sohiccaṃ,

Lahūnaṃ nāti-kittiyā;

Mattā-pamāṇaṃ niddiṭṭhaṃ,

Sukhaṃ jīrati tāvatā.

246.

Toyābhāve pipāsattā,

Khaṇā pāṇehi muccate;

Tasmā sabbāsuvatthāsu,

Deyyaṃ vāriṃ pipāsaye.

247.

Sītodakaṃ payo khuddaṃ,

Ghatamekekaso dviso;

Tisso samaggamatha vā,

Page pitaṃ yuvattadaṃ.

248.

Annaṃ brahmā rase viṇhu,

Bhutte ceva mahesaro;

Evaṃ ñatvātu yo bhuñje,

Anna-dosaṃ na limpate.

249.

Kattikassantimo bhāgo,

Yaṃ cādo miga-māsajo;

Tāvubho yama-dāṭhākhyo,

Laghvāhārova jīvati.

250.

Satthānukula-cariyā,

Cittaññāvasavattinā;

Buddhi-rakkhilitatthena,

Paripuṇṇaṃ rasāyanaṃ.

250.

A-jātiyā a-jātānaṃ,

Jātānaṃ vinivattiyā;

Rogānaṃ yo vidhi diṭṭho,

Taṃ sukhatthī samācare.

252.

Ārogyaṃ paramā lābhā,

Santuṭṭhi paramaṃ dhanaṃ;

Vissāsā paramā ñāti,

Nibbānaṃ paramaṃ sukhaṃ.

Pakiṇṇaka-niddesa

253.

Kumudaṃ ko pabodhayi,

Nātho ravindu paṇḍito;

Kamalaṃ ko kumudaṃ ko,

Narapaṃ ko pabodhayi.

254.

Cittena niyyati loko,

Cittena parikassati;

Cittassa eka-dhammassa,

Sabbeva vasamanvagū.

255.

Samaṇo rājānurājā,

Senāpati mahā-matto;

Dhammaṭṭho paṇḍito disvā,

Paccakkhatthaṃ na kāriyā.

256.

Dīpo nava-disaṃ tejo,

Na heṭṭhā ca tathā sakaṃ;

Para-vajjaṃ vidū passe,

Saka-vajjaṃpi passatu.

257.

Sa-phalaṃ paṇḍito loke,

Sa-kāraṇaṃ vacaṃ bhaṇe;

A-kāraṇaṃphalaṃ bālo,

Idaṃ ubhaya-lakkhaṇaṃ.

258.

Tassa vācāya jāneyya,

Kuṭilaṃ bāla-paṇḍitaṃ;

Vācā-rūpaṃ mittaṃ kare,

Vācā-rūpaṃ dhuvaṃ jahe.

259.

Duccintitassa cintā ca,

Dubbhāsitassa bhāsanā;

Dukkammassa katañcāti,

Etaṃ bālassa lakkhaṇaṃ.

260.

Su-cintitassa cintā ca,

Su-bhāsitassa bhāsanā;

Su-kammassa katañcāti,

Etaṃ dhīrassa lakkhaṇaṃ.

261.

A-nayaṃ nayati dummedho,

A-dhurāyaṃ ni-yuñjati;

Dunnayo seyyaso hoti,

Sammā vutto pakuppati;

Vinayaṃ so na jānāti,

Sādhu tassa a-dassanaṃ.

262.

Nayaṃ nayati medhāvī,

A-dhurāyaṃ na yuñjati;

Su-nayo seyyaso hoti,

Sammā vutto na kuppati;

Vinayaṃ so pajānāti,

Sādhu tena samāgamo.

263.

A-nāyakā vinassanti,

Nassanti bahu-nāyakā;

Thī-nāyakā vinassanti,

Nassanti susu-nāyakā.

264.

Jeṭṭho kammesu nīcānaṃ,

Jānaṃjānaṃva ācare;

A-jānevaṃ kare jānaṃ,

Nīco eti bhayaṃ piyaṃ.

265.

Kammaṃ dujjana-sāruppaṃ,

Dudhā sujana-sāruppaṃ;

Dujjanaṃ tesu dukkamme,

Su-kamme sujanaṃ icche.

266.

Paṇḍito verī bālo ca,

Dujjayo bāla-verito;

Paṇḍitaṃ-verī pamādena,

Na taṃ jayo hi sabbadā.

267.

Guyhassa hi guyhameva sādhu,

Na hi guyhassa pasatthamāvi-kammaṃ;

A-nipphannatāya saheyya dhīro,

Nipphannatthova yathā-sukhaṃ bhaṇeyya.

268.

Guyhamatthaṃ na vivareyya,

Rakkheyya naṃ yathā nidhiṃ;

Na hī pātukato sādhu,

Guyho attho pajānatā.

269.

Thiyā guyhaṃ na saṃseyya,

A-mittassa ca paṇḍito;

Yo cāmisena saṃhīro,

Hadaya-ttheno ca yo naro.

270.

Vivicca bhāseyya divā rahassaṃ,

Rattiṃ giraṃ nāti-velaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ,

Tasmā hi manto khippamupeti bhedaṃ.

271.

Na pakāsati guyhaṃ yo,

So guyhaṃ paṭiguyhati;

Bhayesu na jahe kicce,

Su-mittonucaro bhave.

272.

Karoti dukkaraṃ sādhuṃ,

Ujuṃ khamati dukkhamaṃ;

Duddadaṃ sāmaṃ dadāti,

Yo su-mitto have bhave.

273.

Piya-vācā sadā mitto,

Piya-vatthuṃ na yācanā;

Icchāgatena dānena,

Su-daḷho su-ppiyo have;

Tadaṅgato ca hīnena,

A-ppiyo bhijjano bhave.

274.

Dehīti yācane hirī,

Sirī ca kāya-devatā;

Palāyanti siricchito,

Na yāce para-santakaṃ.

275.

Svāno laddhāna nimmaṃsaṃ,

Aṭṭhiṃ tuṭṭho pamodati;

Sakantikaṃ migaṃ sīho,

Hitvā hatthiṃnudhāvati.

276.

Evaṃ chandānurūpena,

Jano āsīsate phalaṃ;

Mahā chandā mahantaṃva,

Hīnaṃva hīna-chandakā.

277.

Nānā-chandā mahārāja,

Ekāgāre vasāmase;

Ahaṃ gāma-varaṃ icche,

Brāhmaṇī ca gavaṃ sataṃ.

278.

Putto ca ājañña-rathaṃ,

Kaññā ca maṇi-kuṇḍalaṃ;

Yā cesā puṇṇakā jammī,

Ujukkhalaṃbhi-kaṅkhati.

279.

Ṭhānaṃ mitte dhane kamme,

Satussāhe su-labbhitaṃ;

Taṃ daḷhaṃ dukkaraṃ kare,

Paññā-sati-samādhinā.

280.

Bhesajje vihite suddha,

Buddhādi-ratanattaye;

Pasādamācare niccaṃ,

Sajjane sa-guṇepi ca.

281.

Rājā raṭṭhena dhātuso,

Bālo pāpehi dummano,

Alaṅkārena itthīpi,

Kāmehi ca na tappati.

282.

Appiccho ca dhutaṅgena,

Āraddho vīriyena hi;

Visārado parisāya,

Pariccāgena dāyako;

Savanena su-dhammaṃpi,

Na tappativa paṇḍito.

283.

Jeṭṭhassa sitaṃ hasitaṃ,

Majjhassa madhurassaraṃ;

Loke aṃsa-siro-kampaṃ,

Jammassa apa-hassitaṃ;

Etesaṃ ati-hassitaṃ,

Hāso hoti yathākkamaṃ.

284.

Natthi duṭṭhe nayo atthi,

Na dhammo na su-bhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjeyya,

So hi sabbhiṃ na rañjati.

285.

Dullabhaṃ pakatiṃ vācaṃ,

Dullabho khemako suto;

Dullabhā sadisī jāyā,

Dullabho sa-jano piyo.

286.

Dhajo rathassa paññāṇaṃ,

Dhūmo paññāṇamaggino;

Rājā raṭṭhassa paññāṇaṃ,

Bhattā paññāṇamitthiyā.

287.

Dunnāriyā kulaṃ suddhaṃ,

Putto nassati lālanā;

Samiddhi a-nayā bandhu,

Pavāsā madanā hirī.

288.

Mātā pitā ca puttānaṃ,

Novāde bahu-sāsannaṃ;

Paṇḍitā mātaro appaṃ,

Vadeyyuṃ vajja-dīpanaṃ.

289.

Lāḷaye pañcha-vassāni,

Dasa-vassāni tāḷaye;

Patte tu soḷase vasse,

Puttaṃ mittaṃvadācare.

290.

Lālane dhītaraṃ dosā,

Pālane bahavo guṇā;

Dhītuyā kiriyaṃ niccaṃ,

Passantu suṭṭhu mātaro.

Iti pakiṇṇaka-niddeso nāma

Sattamā paricchedo.

Sīla-niddesa

291.

Pamādaṃ bhayato disvā,

A-ppamādañca khemato;

Bhāvetha aṭṭhaṅgikaṃ maggaṃ,

Esā buddhānusāsanī.

292.

Hīnena brahma-cariyena,

Khattiye upapajjati;

Majjhimena ca devattaṃ,

Uttamena vi-sujjhati.

Ka.

Nagare bandhumatiyā,

Bandhumā nāma khattiyo;

Divase puṇṇamāya so,

Upagacchi uposathaṃ.

Kha.

Ahaṃ tena samayena,

Gumbha-dāsī ahaṃ tahiṃ;

Disvā sa-rājakaṃ senaṃ,

Evāhaṃ cintayiṃ tadā.

Ga.

Rājāpi rajjaṃ chaṭṭetvā,

Upagacchi uposathaṃ;

Sa-phalaṃ nūna taṃ kammaṃ,

Jana-kāyo pamodito.

Gha.

Yoniso paccavekkhitvā,

Duggaccañca daliddataṃ;

Mānasaṃ sampahaṃsitvā,

Upagacchimu posathaṃ.

Ṅa.

Ahaṃ uposathaṃ katvā,

Sammā-sambuddhasāsane;

Tena kammena su-katena,

Tāvatiṃsaṃ agacchahaṃ.

Ca.

Tattha me su-kataṃ byamhaṃ,

Ubbha-yojanamuggataṃ;

Kūṭāgāra-varūpetaṃ,

Mahāsanasu-bhūsitaṃ.

Cha.

Accharā sata-sahassā,

Upatiṭṭhanti maṃ sadā;

Aññe deve atikkamma,

Atirocāmi sabbadā.

Ja.

Catusaṭṭhi-deva-rājūnaṃ,

Mahesittamakārayiṃ;

Tesaṭṭhi-cakkavattinaṃ,

Mahesittamakārayiṃ.

Jha.

Suvaṇṇa-vaṇā hutvāna,

Bhavesu saṃsarāmahaṃ;

Sabbattha pavarā homi,

Uposathassidaṃ phalaṃ.

Ña.

Hatthi-yānaṃ assa-yānaṃ,

Ratha-yānañca sivikaṃ;

Labhāmi sabbametampi,

Uposathassidaṃ phalaṃ.

Ṭa.

Soṇṇa-mayaṃ rūpi-mayaṃ,

Athopi phalikā-mayaṃ;

Lohitaṅga-mayañceva,

Sabbaṃ paṭilabhāmahaṃ.

Ṭha.

Koseyya-kambaliyāni,

Khoma-kappāsikāni ca;

Mahagghāni ca vatthāni,

Sabbaṃ paṭilabhāmahaṃ.

Ḍa.

Annaṃ pānaṃ khādanīyaṃ,

Vatthaṃ senāsanāni ca;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ḍha.

Vara-gandhañca mālañca,

Cuṇṇakañcha vilepanaṃ;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ṇa.

Kūṭāgārañca pāsādaṃ,

Maṇḍapaṃ hammiyaṃ guhaṃ;

Sabbametaṃ paṭilabhe,

Uposathassidaṃ phalaṃ.

Ta.

Jātiyā satta-vassāhaṃ,

Pabbajiṃ ana-gāriyaṃ;

Aḍḍha-māse a-sappatte,

Ara hattaṃ apāpuṇiṃ.

Tha.

Kilesā jhāpitā mayhaṃ,

Bhavā sabbe samūhatā;

Sabbāsava-parikkhīṇā,

Natthi dāni puna-bbhavo.

Da.

Eka-navutito kappe,

Yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi,

Uposathassidaṃ phalaṃ.

Dha.

Svāgataṃ vata me āsi,

Mama buddhassa santike;

Tisso vijjā anu-pattā,

Kataṃ buddhassa sāsanaṃ.

Na.

Paṭisambhidā catasso,

Vimokāpi ca aṭṭhime;

Chaḷābhiññā sacchikatā,

Kataṃ buddhassa sāsanaṃ.

293.

Ñātīnañca piyo hoti,

Mittesu ca virocati;

Kāyassa bhedā su-gatiṃ,

Upapajjati sīlavā.

294.

Nibbānaṃ patthayantena samādinnaṃ,

Pañca-sīlampi adhi-sīlaṃ;

Dasa-sīlampi adhi-sīlameva.

Ka.

Nagare candavatiyā,

Bhaṭako āsahaṃ tadā;

Para-kammāyane yutto,

Pabbajjaṃ na labhāmahaṃ.

Kha.

Mahandhakāra-pihitā,

Tividhaggīhi ḍayhare;

Kena nukho upāyena,

Vi-saṃyutto bhave ahaṃ.

Ga.

Deyyadhammo ca me natthi,

Bhaṭako dukkhito ahaṃ;

Yaṃ nūnāhaṃ pañca-sīlaṃ,

Rakkheyyaṃ paripūrayaṃ.

Gha.

Anomadassissa munino,

Nisabho nāma sāvako;

Tamahaṃ upasaṅkamma,

Pañca-sikkhāpadaggahiṃ.

Ṅa.

Vassa-sata-sahassāni,

Āyu vijjati tāvade;

Tāvatā pañca-sīlāni,

Paripuṇṇāni gopayiṃ.

Ca.

Maccu-kālamhi sampatte,

Devā assāsayanti maṃ;

Ratho sahassa-yutto te,

Mārisassa upaṭṭhito.

Cha.

Vattante carime citte,

Mama sīlaṃ anussariṃ;

Tena kammena su-katena,

Tāvatiṃsaṃ agacchahaṃ.

Ja.

Tiṃsakhattuñca devindo,

Deva-rajjamakārayiṃ;

Dibba-sukhaṃ anubhaviṃ,

Accharāhi purakkhatto.

Jha.

Pañca-sattatikhatttu-ñca,

Cakkavattī ahosahaṃ;

Padesa-rajjaṃ vipulaṃ,

Gaṇanāto a-saṅkhayaṃ.

Ña.

Deva-lokā cavitvāna,

Sukka-mūlena codito;

Pure vesāliyaṃ jāto,

Mahā-kule su-aḍḍhake.

Ṭa.

Vassūpanāyike kāle,

Dibbante jina-sāsane;

Mātā ca me pitā ceva,

Pañca-sikkhāpadaggahuṃ.

Ṭha.

Saha sutvānahaṃ sīlaṃ,

Mama sīlaṃ anussariṃ;

Ekāsane nisīditvā,

Arahattamapāpuṇiṃ.

Ḍa.

Jātiyā pañca-vassena,

Arahattamapāpuṇiṃ;

Upasampādayi buddho,

Guṇamaññāya cakkhumā.

Ḍha.

Paripuṇṇāni gopetvā,

Pañca-sikkhāpadānahaṃ;

A-parimeyyito kappe,

Vinipātaṃ na gacchahaṃ.

Ṇa.

Svāhaṃ yasamanubhaviṃ,

Tesaṃ sīlāna vāhasā;

Kappa-koṭipi kittento,

Kittaye eka-desakaṃ.

Ta.

Pañca-sīlāni gopetvā,

Tayo hetū labhāmahaṃ;

Dīghāyuko mahā-bhogo,

Tikkha-pañño bhavāmahaṃ.

Tha.

Saṃkittento ca sabbesaṃ,

Adhi-mattañca porisaṃ;

Bhavābhave saṃsaritvā,

Ete ṭhāne labhamahaṃ.

Da.

A-parimeyya-sīlesu,

Vattantā jina-sāvakā;

Bhavesu yadi rajjeyyuṃ,

Vipāko kīdiso bhave.

Dha.

Su-ciṇṇaṃ me pañca-sīlaṃ,

Bhaṭakena tapassinā;

Tena sīlenahaṃ ajja,

Mocayiṃ sabba-bandhanā.

Na.

A-parimeyyito kappe,

Pañca-sīlāni gopayiṃ;

Duggatiṃ nābhijānāmi,

Pañca-sīlānidaṃ phalaṃ.

Pa.

Paṭisambhidā catasso,

Vimokkhāpi ca aṭṭhime;

Chaḷābhiññā sacchikatā,

Kataṃ buddhassa sāsanaṃ.

Ka.

Taṃ namassanti te vijjā,

Sabbe bhūmā ca khattiyā;

Cattāro ca mahā-rājā,

Tidasā ca yasassino;

Atha ko nāma so yakkho,

Yaṃ tvaṃ sakka namassasi.

Kha.

Maṃ namassanti te-vijjā,

Sabbe bhūmā ca khattiyā;

Cattāro ca mahā-rājā,

Tidasā ca yasassino.

Ga.

Ahañca sīla-sampanne,

Ciraratta-samāhite;

Sammā pabbajite vande,

Brahma-cariya parāyane.

Gha.

Ye gahaṭṭhā puñña-karā,

Sīlavanto upāsakā;

Dhammena dāraṃ posenti,

Te namassāmi mātali.

Ṅa.

Seṭṭhā hi kira lokasmiṃ,

Ye tvaṃ sakka namassasi;

Ahampi te namassāmi,

Ye namassasi vāsava.

1.

Pālitattheranāgena,

Visuddhārāmavāsinā;

Suticchitānamatthāya,

Katā naradakkhadīpanī.

2.

Pubbācariya-sīhānaṃ,

Ālambitvāna nissayaṃ;

Pālito nāma yo thero,

Imaṃ gantha su-lekhanī;

Sundarameva passituṃ,

Yuñjeyyāthīdha sādhave.

‘‘Chappadikā’’.

3.

Imaṃ ganthaṃ vācuggato,

Sace bhavasi māṇava;

Puṇnamāyaṃ yathā cando,

Ati-suddho virocati;

Tatheva tvaṃ puṇṇa-mano,

Viroca siriyā dhuvaṃ.

4.

Su-niṭṭhito ayaṃ gantho,

Sakkarāje dajhamphiye;

Poṭṭhapādamhi sūramhi,

Kālapakkhe catuddasiṃ.

5.

Sañcitetaṃ mayā puññaṃ,

Taṃ-kammena varena ca;

Ciraṃ tiṭṭhatu saddhammo,

A-verā hontu pāṇino.

6.

Imaṃ ganthaṃ passitvāna,

Hontu sabbepi jantuno;

Sukhitā dhammikā ñāṇī,

Dhammaṃ pāletu patthivo.

7.

Nibbānaṃ patthayantena,

Sīlaṃ rakkhantu sajjanā;

Ñatvā dhammaṃ sukhāvahaṃ,

Pāpuṇantu anāsavaṃ.

8.

Aṭṭha-kaṇḍa-maṇḍitāya,

Dakkhaya attha-dīpako;

Nara-sāro ayaṃ gantho,

Cira-kālaṃ patiṭṭhatu.

9.

Yāvatā canda-sūriyā,

Nāgaccheyyuṃ mahī-tale;

Pamoditā imaṃ ganthaṃ,

Dissantu naya-kovidā.

10.

Sammā chandenimaṃ gantha,

Vācentā pariyāpuṇā;

Pasannenānāyāsena,

Patvā sukhena kovidaṃ.

11.

Candādiccāva ākāse,

Bahussutehi sampadā;

Visesa-puggalā hutvā,

Pappontu amataṃ padaṃ.

12.

Ukkaṭṭha-dhamma-dānena,

Pāpuṇeyyamanuttaraṃ;

Liṅga-sampatti-medhāvī,

Takkī-paññā su-pesalī.

Naradakkha thomanā āsīsa

3. Gāthā

1.

Pālito pāḷiyā cheko,

Tvaṃsi gambhīra-ñāṇavā;

Pāliyāva pālitassa,

Dadāmidāni bho ahaṃ.

2.

Dakkhāvādesu kusalo,

Pālito sāsanandharī;

Piṭakesu ajjhogāyha,

Naradakkhaṃbhisaṅkharī.

3.

Suta-dharena racitaṃ,

Etaṃ sāra-gavesino;

Atandikā su-dakkhantu,

Aggagga-sāsane ratā.

Naradakkha thomanā āsīsa

2. Gāthā

1.

Ñuṃ pālitodha jāto yo,

Thero so abbhutova ñuṃ;

Ñuṃ mahā-pālito santo,

Nikāya-pālito ca ñuṃ.

2.

Ñuṃ nara-dakkha-ganthaṃ yaṃ,

Sovakā nara-dakkha-daṃ;

Narā dakkhantu sammā ca,

Dakkhattaṃ pāpuṇantu ñuṃ.