Namo tassa bhagavato arahato sammāsambuddhassa.

Vessantarāgīti

[Ka]

Bāttiṃsalakkhaṇūpeta,

Dātabbaṃ dadataṃ vara;

Vessantaratta māpādi,

Sañcaraṃ bhavasāgare.

[Kha]

Dvandaṃdvandaṃ sañcarantī,

Janānande yasodhīre;

Maddittaṃ samupāgañchi,

Tvaṃpitena bhavaṇṇave.

[Ga]

Tumhaṃdāni pavakkhāmi,

Upattiṃ nandiniṃ tahiṃ;

Dajjahvovo mamokāsaṃ,

Kavayo pyābhinandatha.

1.

Ekanavutehito kappe,

Vipassīnāma nāyako;

Vineyye tārayaṃkhemaṃ,

Loke uppajjicakkhumā.

2.

Khemārāmamhi sambuddho,

Migadāye manorame;

Nissāya bandhumatiṃso,

Vihāsi nagaraṃtadā.

3.

Rajjaṃdhammena kāresi,

Nagaretamhi bandhumā;

Rājātassa duvedhītā,

Āsuṃ sabbaṅgasobhaṇā.

4.

Ekohi ekadārājā,

Bandhumassa supesayi;

Sahassagghanikaṃ soṇṇa-

Mālañcā naggha candanaṃ.

5.

Adāsi bandhumārājā,

Pitājeṭṭhāya candanaṃ;

Soṇṇamālaṃ kaniṭṭhāya,

Tahiṃ viyāya dhītuyā.

6.

Ubhotāpīti cintesuṃ,

Natthatthovata tehino;

Bhagyavantassa pūjema,

Saṃpasādena cetasā.

7.

Tatosācandanaṃ cuṇṇaṃ-

Kārāpetvāna jeṭṭhakā;

Gantvāna vihāraṃ soṇṇa,

Vaṇṇaṃpūjesi nāyakaṃ.

8.

Vikiritvā tu sāgandha,

Kuṭiyaṃ sesacandanaṃ;

Evañhi patthanaṃ kāsi,

Buddhamātā bhavāmahaṃ.

9.

Kāretvā soṇṇamālaṃtu,

Uracchada pasādanaṃ;

Pūjesi hemavaṇṇaṃsā,

Bhagavantaṃ kaniṭṭhakā.

10.

Evampi patthanaṃkāsi,

Idaṃmama pasādanaṃ;

Sarīre niccalā ṭhātu,

Carantiyā bhavābhavaṃ.

11.

Ubhopi rājakaññātā,

Ṭhatvāna yāvatā yukaṃ;

Upapajjiṃsu sovaggaṃ,

Cutāsukha pamodanaṃ.

12.

Manussadeva lokesu,

Saṃsariṃsu sukhaṃduve;

Ekanavuti kappāni,

Muccitvā pāyadukkhato.

13.

Kassapassa kāletāsu,

Kaniṭṭhā kikirājino;

Dhītā uracchadānāma,

Hutvāna parinibbutā.

14.

Jeṭṭhakā pana dhītāsi,

Kikissa rājino tahiṃ;

Dhammānāma damitā sā,

Komāra brahmacārinī.

15.

Tatoca vitvāna sā deva,

Manussesu punappunaṃ;

Saṃsarantī mahesīsi,

Pūrindadassa ekadā.

16.

Rattacandana lepena,

Limpita dehinī hisā;

Katapuñña visesena,

Nāmena phussatīhvitā.

17.

Devindo aññadādisvā,

Parikkhīṇāyukaṃ viyaṃ;

Deviṃ taṃ parivārena,

Mahatā nesinandanaṃ.

18.

Sirīsayana piṭṭhamhi,

Taṃsayāviya māghavā;

Ṭhito sayanapassamhi,

Phussatiṃ etadabravī.

19.

Varetedasadassāmi,

Phussatevaravaṇṇike;

Tvaṃñhiicchasiyeladdhuṃ,

Labhāpessāmitevare.

20.

Sutvātaṃ phussatīdevī,

Lomahaṃ sanarūpinī;

Khīṇāyutamajānantī,

Attano etadabravī.

21.

Pāpaṃnu tvayi deviṃnda,

Kataṃme appiyāthate;

Rammāme cavanaṃ icchaṃ,

Maññebhaṇaṃti īdisaṃ.

22.

Natebhadde kataṃpāpaṃ,

Nacame appiyātuvaṃ;

Puññaṃtute parikkhīṇaṃ,

Tasmā te vaṃvadāmahaṃ.

23.

Santike maraṇaṃ tuyhaṃ,

Vinābhāvo bhavissati;

Paṭiggaṇhāhi me ete,

Varedasa pavacchato.

24.

Sakkassavacanaṃ sutvā,

Ñātvāmaraṇa mattano;

Varesā laddhumicchantī,

Devindameta dabravī.

25.

Ito cutāsahassakkhi,

Sīvirājanivesane;

Mahesī phussatīnāma,

Nīlanettā yathāmigī.

26.

Assaṃ nīlabhamukāhaṃ,

Labheyyaṃ puttamuttamaṃ;

Dhārenti yācamegabbhaṃ,

Majjhimaṅgaṃ anunnataṃ.

27.

Palitāna virūhantu,

Alambāca payoro;

Kāyerajo nalimpetha,

Vajjhañcāpi pamocaye.

28.

Yeyācitā varābhadde,

Tayādasa mayātava;

Dinnāte tuṭṭhacittena,

Sabbelacchasi mānuse.

29.

Tatocavitvāna sādeva-

Lokā nibbatti icchiyaṃ;

Mahesiyā paṭisandhi-

Vasena maddarājino.

30.

Dasamā saccayenesā,

Dhītaraṃ maddarājinī;

Heṭṭhāsusetacchattassa,

Vijāyi seṭṭharūpiniṃ.

31.

Rattacandana lepena,

Esālimpi tadehinī;

Tenassā brāhmaṇānāmaṃ,

Akaṃsu phussatīiti.

32.

Saññākāra doḷāruḷa-

Maṅgalādīni kātuna;

Mahatā parihārena,

Posiṃsu khattiyāniyo.

33.

Madhūrakhīra sampannā,

Siniddhapīṇa yobbanā;

Dhātiyo khattiyānītaṃ,

Khīraṃpāyiṃsu yāpanaṃ.

34.

Saṅkamantīva vuddhāsā,

Aṅkāaṅkaṃ karākaraṃ;

Rājakaññāca tosiṃsu,

Naccagītehi nāṭakī.

35.

Devaccharāvarūpena,

Subhāsoḷasa vassikā;

Harantī nettarasaṃsā,

Passantānaṃsukhedhitā.

36.

Siviraṭṭhe tadārajjaṃ,

Sivirājā jetuttare;

Kāresisiñcayonāma,

Puttotassa mahāyaso.

37.

Vayappatto bhirūposi,

Devaputtova siñcayo;

Aroha pariṇāhena,

Nānāsibbesu kovido.

38.

Siñcayassa niyyādesi,

Rajjaṃputtassa attano;

Jīvanto passituṃrāja-

Siriṃicchaṃ mahārahaṃ.

39.

Ānetvā maddarājassa,

Dhītaraṃ phussatiṃtahiṃ;

Soḷasitthi sahassānaṃ,

Mahesiṃkāsi jeṭṭhikaṃ.

40.

Phussatīsiñcayoññoñña-

Mukhaṃdvepiyacakkhunā;

Passamānāvaacchiṃsu,

Aññamaññapiyaṃvadā.

41.

Athacinti yadevindo,

Dinnāphussatiyāmayā;

Varādasa tesuputta-

Varonahisamijjhati.

42.

Samijjhā pesāmietaṃti,

Ajeyyebhidasālaye;

Upadhāritthatissāya,

Puttabhāvārahaṃmaruṃ.

43.

Cavitvāhuuddhaṃgāmī,

Bodhidevotatotahiṃ;

Brahmaṃgantvāsahassakkhī,

Tassataṃetadabravī.

44.

Ito bho sugatiṃgaccha,

Anukampāhimarisa;

Siñcayaṃdeviyaṃtassa,

Sandhiṃ gaṇhajutindhara.

45.

Aññepi saṭṭhisahassa-

Deve cavana dhammine;

Upasaṅkamma soyāci,

Gacchahvo sugatiṃiti.

46.

Bodhisattoca aññeca,

Sādhūti sampaṭicchisuṃ;

Tatocutā catedevā,

Āguṃ mānusakaṃimaṃ.

47.

Phussatyaṃhi mahāsatto,

Nibbatti paṭisandhiyā;

Kulesvaññeca maccānaṃ,

Nibbattiṃsu visuṃvisuṃ.

48.

Kucchiṅgate mahāsatte,

Devī do haḷinīahu;

Dātukāmā mahādānaṃ,

Visajjiya buhuṃdhanaṃ.

49.

Rājamandiradvāramhi,

Vemajjhenagarassaca;

Catudvāresuchaddāna-

Sālāyo deyyapūritā.

50.

Kārāpetvāna chassata-

Sahassāni dinedine;

Visajjitvāna sabbesaṃ,

Icchantī āsidātave.

51.

Utvātaṃ kāraṇaṃrājā,

Pakkosāviya brāhmaṇe;

Nimitta pāṭhakepucchi,

Kiṃ bhavissatītiñātave.

52.

Jānāma no mahārāja,

Gatokucchimhi deviyā;

Hehitya bhiratodāne,

Evaṃvadiṃsu brāhmaṇā.

53.

Brāhmaṇānaṃ vacosutvā,

Narindo tuṭṭhamānaso;

Dānaṃadāsi chaddāna-

Sālāyo suṭṭhumāviya.

54.

Paṭisandhiggahaṇamhā,

Bodhisattassa viññuno;

Paṭṭhāyaṇṇava vegova,

Lābhoḷāro anappako.

55.

Paṇṇākāraṃ pahiṇiṃsu,

Rājino jambumaṇḍale;

Bodhisattā nubhāvena,

Nānāraṭṭhindakhattiyā.

56.

Parihāraṃ pavacchesi,

Mahesiṃ paṭisandhiniṃ;

Rājāsukhaṃ vasāpesi,

Kāresiicchiticchitaṃ.

57.

Buddhaṅkurānubhāvena,

Janāsuṃ modamānasā;

Kālevassatimeghopi,

Subhikkhosamayoahu.

58.

Saddhiṃputtena juṇhāya,

Kiḷantiyāvamātuyā;

Mahantīratisabbesaṃ,

Janānaṃvipulātahiṃ.

59.

Gabbhaṃhi dhārentīdevī,

Dasamāsamhipūrite;

Nagaraṃdaṭṭhu kāmāsi,

Tadārocesirājino.

60.

Sādhubhaddeti vatvāna,

Puraṃdeva puraṃviya;

Rājā alaṅkarāpesi,

Deviyā pitivaḍḍhanaṃ.

61.

Āropiya tatodeviṃ,

Vicittaṃ lakkhikaṃrathaṃ;

Padakkhiṇaṃ kārāpesi,

Nagaraṃ sabbalaṅkataṃ.

62.

Vessānaṃ vīthiyāmajjhe,

Ṭhānāṭhānaṃ pathāpathaṃ;

Caliṃsu kammajāvātā,

Carantiyāva deviyā.

63.

Utvāmaccāpavattiṃtaṃ,

Raññorociṃsusīghaso;

Sutigehaṃkārāpesi,

Taṃvīthiyaṃvasiñcayo.

64.

Tatthasāvasamānāva,

Vijāyiakutobhayā;

Nimmalaṃsusuddhaṃputtaṃ,

Suvaṇṇakkhandhasannibhaṃ.

65.

Akkhīniummilitvāna,

Nikkhantomātu kucchito;

Pasannappiyākārena,

Passittamātuyāmukhaṃ.

66.

Amma dānaṃ dadissāmi,

Atthinu kiñci tedhanaṃ;

Hattaṃso pasāretvāna,

Itibravitahiṃ muhuṃ.

67.

Sutvāmodiya taṃmātā,

Dehidānaṃ yathicchitaṃ;

Tātāti tassapādāsi,

Sahassatthavikaṃtahiṃ.

68.

Mahosadha vessantara-

Mahāsiddhattha jātisu;

Kathesi mātarābodhi-

Sasatto jātakkhaṇetisu.

69.

Acchera mabbhutaṃdisvā,

Janāmodiṃ sutāvade;

Apphoṭento hasantāca,

Jayanādaṃ panādayuṃ.

70.

Vessantaroti hvāyiṃsu,

Nāmaggahaṇa maṅgalaṃ;

Saṅkhatā brāhmaṇātassa,

Jātattā vessavīthiyaṃ.

71.

Vijāta divasetassa,

Ekāākāsacārinī;

Hatthinīhi sabbasetaṃ,

Ekaṃ kuñjaraposakaṃ.

72.

Bodhisattā nubhāvena,

Ānetvā maṅgalasammataṃ;

Thapetvāna pakkāmi,

Hatthisālāya sādhukaṃ.

73.

Uppannattāmahāsattaṃ,

Tassakatvānapaccayaṃ;

Akaṃsunāgarānāmaṃ,

Samaggāpaccayoiti.

74.

Taddinevavijāyiṃsu,

Amaccānaṃkumārakā;

Gehesusaṭhisahassā,

Mahāsattasajātakā.

75.

Atidīghādayodose,

Vivajjetvānasiñcayo;

Kumāraṃcatussaṭhikā,

Upaṭṭhāpesidhātiyo.

76.

Alambatthaniyocetā,

Bhirūpāyobbaneṭhitā;

Āsuṃmadhurathaññāyo,

Saṃsuddhāseṭṭhakoliyo.

77.

Sususaṭṭhisahassānaṃ,

Ekekādhātiyotathā;

Buddhaṅkurasajātānaṃ,

Upaṭṭhāpesisuṃndarā.

78.

Saddhiṃ saṭṭhisahassehi,

Kumārehimahāyaso;

Mahatāparivārena,

Saṃvaḍḍhibodhisattavo.

76.

Rājāsatasahassaggha-

Nikaṃ susupiḷandhanaṃ;

Kārāpetvāvibhūsesi,

Attajaṃdānanandanaṃ.

80.

Omuñcitvānadhātīnaṃ,

Taṃcatuppañcavassiko;

Adāsisomahāsatto,

Bodhiṃ apekkhamānaso.

81.

Punataṃtāhidhātīhi,

Diyyamānaṃpisādaraṃ;

Nasogaṇhitthakumāro,

Dinnesuanapekhavā.

82.

Ārociṃsupavattiṃtaṃ,

Raññotādhātiyotadā;

Sutvāmuditacittena,

Taṃsothomitthaattajaṃ.

83.

Puttenamamadinnaṃtaṃ,

Brahmadeyyaṃpiḷandhanaṃ;

Tumhākaṃsantakaṃhotu,

Iccāpibravisiñcayo.

84.

Punāparaṃpikāretvā,

Pādāsiputtanandano;

Puttassadātukāmassa,

Suvicittapiḷandhanaṃ.

85.

Omuñcitvānaetaṃpi,

Dhātīnaṃdāsidāyako;

Dārakotuṭṭhacittena,

Sabbaññutappiyāyano.

86.

Evaṃvutta nayeneva,

Nava vāre piḷandhanaṃ;

Daharodāsi dhātīnaṃ,

Nāthānātha parāyano.

87.

Aṭṭhavassi kakāletu,

Evaṃcintesi buddhimā;

Nisinno sirisayano,

Pāsādo parimaṇḍale.

88.

Demibāhira dānaṃva,

Natāva mama mānasaṃ;

Parito setievañhi,

Ajjhattikaṃdadāmahaṃ.

89.

Sacemaṃ kociyāceyya,

Sīsaṃsa moḷimuttadhaṃ;

Chijja taṃ tassadajjeyyaṃ,

Naheyyaṃ līnacetaso.

90.

Hadayaṃmama yāceyya,

Bhinditvā asināuraṃ;

Nīharitvānataṃtassa,

Dajjeyyaṃ tuṭṭhamānasā.

91.

Akkhīni mamayāceyya,

Uppāṭetvāna tāvade;

Satthena tassadajjeyyaṃ,

Salohitāni tānime.

92.

Hatthepādecakaṇṇeca,

Yāceyyamamasādhukaṃ;

Chinditvā tānidajjeyyaṃ,

Tassapūre manorathaṃ.

93.

Maṃsaṃmekociyāceyya,

Sīghaṃsabbasarīrato;

Khaṇḍākhaṇḍaṃ chinditvāna,

Dajje maṃsaṃ salohitaṃ.

94.

Hohitvaṃmamadāsoti,

Vadeyyakocicetahiṃ;

Sayaṃāmātisāvetvā,

Attānaṃpi dadāmahaṃ.

95.

Tassevaṃ cintayantassa,

Kampittha pathavīmahā;

Samantāgajjamānāyaṃ,

Mattova kuñjarovane.

96.

Merurājo namitvāna-

Bhimukhova jetuttaraṃ;

Nagaraṃ ṭhāsi serita-

Vettaṅkurova tāvade.

97.

Mahīsaddasantāsena,

Meghopāvassi tāvade;

Ghanavassaṃmahādhāraṃ,

Gajjamāno disodisaṃ.

98.

Nicchariṃsu bahūvijju-

Latāyoca samantato;

Indacāpā uṭṭhahiṃsu,

Ukkāpāto tadā ahu.

99.

Apphoṭesi tahiṃdeva-

Rājātuṭṭho sujampati;

Sādhusādhūti sāvesi,

Mahābrahmā katañcalī.

100.

Brahmalokā tadāyāva,

Itopathavi maṇḍalā;

Accheraṃ abbhutaṃ āsi,

Ekakolāhalaṃ mahā.

101.

Evaṃñhi nekabbhūtāni,

Janetvāna mahājanaṃ;

Hāsayaṃ susukhaṃvaḍḍha-

Mānosoḷasa vassiko.

102.

Kumāro sabbasibbesu,

Kovidoca pāraṅgato;

Phullasālova sobhanto,

Vaṇṇena vayasā tadā.

103.

Athassa dātukāmova,

Rajjaṃmantiya deviyā;

Pitāsi siñcirājatte,

Puttaṃsoḷasa vassikaṃ.

104.

Maddaraṭṭhe tadāmadda-

Rājakulā bhivaṇṇiniṃ;

Netvāmahe sittemaddiṃ-

Bhisiñci dhammacāriniṃ.

105.

Maddīmātuladhītāsā,

Bhaginī mandahāsinī;

Vessantarakumārassa,

Seṭṭhalakkhaṇadhārinī.

106.

Pubbauṭṭhāyinī maddī,

Niccaṃ pacchānipātinī;

Manāpacārinī devī,

Kiṃkāra paṭisāvinī.

107.

Soḷasitthi sahassātaṃ,

Maddiṃsabbaṅga sobhaṇaṃ;

Naccavādita gītehi,

Paricāriṃsu sabbadā.

108.

Vessantaro mahārājā,

Rajjebhi sittakālato;

Paṭhāya dānasālāyo,

Chaddānaṃ dāsikāriya.

109.

Mahādānaṃ pavattesi,

Vissajjanto dinedine;

Sammodamāno chassata-

Sahassāni dhanāniso.

110.

Evaṃdāne ramantassa,

Mahesītassarājino;

Puttaṃvijāyiapara-

Bhāgemaddī sudassanaṃ.

111.

Sampaṭicchiṃsu vijāta-

Kāletaṃ soṇṇasannitaṃ;

Soṇṇa jālenatenassa,

Nāmaṃjālīti voharuṃ.

112.

Padasā gamane kāle,

Puttassa tassajālino;

Vijāyi dhītaraṃekaṃ,

Nārīnaṃ seṭṭhaṃsammataṃ.

113.

Kaṇhājinena dhītaṃtaṃ,

Sampaṭicchiṃsu sādaraṃ;

Tenassā dhituyānāmaṃ,

Kaṇhājināti voharuṃ.

114.

Mahatā parivārena,

Vuddhiṃnvāyiṃsu teduve;

Sayantā naccagītena,

Naccagīta pabodhanā.

115.

Mahāsattohi māsassa,

Chakkhattuṃ dānamaṇḍape;

Olokesi alaṅkata-

Hatthikkhandha vareṭhito.

116.

Tahiṃ kaliṅkaraṭṭhamhi,

Dubbuṭṭhikā bhayānakā;

Sassāni nasampajjiṃsu,

Dubbhikkho samayoahu.

117.

Corakammaṃ akariṃsu,

Asakkontāva jīvituṃ;

Janā nigamagāmesu,

Vilumpanti dāmarikā.

118.

Kaliṅkaraṭṭhaṃ sakalaṃ,

Dubbhikkhabhayapīḷitaṃ;

Ghaṭe vilolapārīva,

Saṅkhumbhittha anāthakaṃ.

119.

Negamā jānapadāsabbe,

Nāgarāca samaggatā;

Rājaṅgaṇe ukkosiṃsu,

Dubbhikkhabhaya coditā.

120.

Tadāsutvāna taṃrājā,

Sīghaṃubbigga mānasā;

Koyaṃsaddoti pucchittha,

Mahāmacce sakantike.

121.

Ārocayiṃsu rājānaṃ,

Pavattiṃ taṃasesato;

Rājāpi paṭijānāsi,

Meghaṃ vassāpaye-iti.

122.

Tatoso patthanaṃkāsi,

Samādiya uposathaṃ;

Devaṃ vassāpanatthāya,

Sattāhaṃsattakāruṇo.

123.

Nahievaṃpisosakkhi,

Vassāpetuṃ narissaro;

Meghaṃkaliṅka raṭṭhamhi,

Dubbuṭṭhikāva jāyahi.

124.

Tatoso sannipātetvā,

Nāgare etadabravī;

Vasāpetuṃ nasakkomi,

Devaṃ kiṃ nukare-iti.

125.

Tadāevamavociṃsu,

Narākaliṅkarājino;

Devaṃ vassāpanatthāya,

Subhikkhakālakāmino.

126.

Siviraṭṭhemahārāja,

Rajjedhammenayoṭhito;

Jetuttaremahāvessa-

Ntaro siñcayaoraso.

127.

Dānesubhiratohesa,

Kiramaṅgalakuñjaro;

Tassatthipaccayonāma,

Pavarosabbapaṇḍaro.

128.

Gataṭhānekuñjarassa,

Tassekantenakhattiya;

Pāvassikiragajjanto,

Mahāmeghosavijjuko.

129.

Pesetvābrāhmāṇerāja,

Yācāpetuṃsupaṇḍaraṃ;

Hatthiṃvaṭṭatitaṃtena,

Sīghaṃpesehibrāhmaṇe.

130.

Sampaṭicchiyasādhūti,

Sutvātaṃtuṭṭhamānaso;

Rājaṅgaṇamhirājāso,

Sannipātesibrāhmaṇe.

131.

Guṇavaṇṇehisampanne,

Vicinitvānabrahmaṇe;

Aṭṭhatesurājātesaṃ,

Nekaṃdāsiparibbayaṃ.

132.

Ānethakuñjaraṃbhonto,

Vessantarassasantikaṃ;

Gantvāyāciya-evaṃte,

Rājāvatvānapesayiṃ.

133.

Brāhmāṇā aṭṭharājānaṃ,

Tekatvāna padakkhiṇaṃ;

Gañchiṃsu jetuttaraṃ nāgaṃ,

Nethuṃ sabbaṅgasundaraṃ.

134.

Anupubbena gantvāna,

Tepāpuṇiṃsu brāhmaṇā;

Jetuttaraṃ bhuñjamānā,

Dānasālāsu acchayuṃ.

135.

Tatopuṇṇa madinamhi,

Katvāsarīramattano;

Tepaṃsumakkhitaṃāguṃ,

Pācīnadvāramaṇḍalaṃ.

136.

Saṃyācissāmanāganti,

Cintamānāvarājino;

Āgamentāāgamanaṃ,

Tatthaacchiṃ subrāhmāṇā.

137.

Dānaggaṃ olekeyyanti,

Tadāsura sabhojano;

Pātonūtvā mahāsatto,

Alaṅkārena laṅkari.

138.

Alaṅkata hatthikkhandhaṃ,

Aruyha agamātato;

Rājā puratthimaṃ dvāraṃ,

Parisāya mahantiyā.

139.

Mahantiṃ parisaṃdisvā,

Bhitā ubbigga mānasā;

Tatthokāsaṃ nalabhiṃsu,

Yācituṃ brāhmaṇā tahiṃ.

140.

Tamhā dakkhiṇadvāraṃ te,

Saṅkamitvāna unnate;

Padese seṭṭharājānaṃ,

Āgamesuṃ ṭhitā tato.

141.

Oloketvāna pācīna-

Dāramhi dānamaṇḍape;

Hatthikkhandhagato rājā,

Dvāramā gañcidakkhiṇaṃ.

142.

Rājānaṃ āgataṃ disvā,

Pasāretvāna brāhmaṇā;

Hatthe ‘‘vessantarojetu’’

Tikkhattuṃ itibhāsiṃsu.

143.

Jayasaddaṃ panādante,

Rājādisvāna brāhmaṇe;

Hatthiṃ tesaṃ ṭhitaṭhānaṃ,

Pājesi dānamānasā.

144.

Hatthikkhandhe nisinnova,

Pasannena mukhenaso;

Mhitapubbaṃ tatovoca,

Girevaṃ hadayaṅgamaṃ.

145.

Dakkhiṇāvaṭṭasaṅkhena,

Bāhuṃpaggayha dakkhiṇa;

Purato mama tiṭṭhantā,

Kiṃ maṃyācanti brāhmaṇā.

146.

Evaṃsīghama vociṃsu,

Pahaṭṭhā brāhmaṇā tahiṃ;

Ratanaṃrāja yācāma,

Kuñjaraṃ sabbapaṇḍaraṃ.

147.

Idaṃsutvānasocinti,

Ajjhattikaṃ pidātave;

Ahamicchāmitedāni,

Mamaṃ yācanti bāhiraṃ.

148.

Idāni pūrayissāmi,

Yācantānaṃ manorathaṃ;

Evaṃcintiyasobhāsi,

Hatthikkhandhaṭhito iti.

149.

Demitaṃ navikampāmi,

Yaṃmaṃyācanti brāhmaṇā;

Kelāsa sadisaṃ setaṃ,

Alaṅkataṃ gajuttamaṃ.

150.

Hatthikkhandhā tato ruyha,

Rājā cāgādhimānaso;

Olokesitikkhattuṃtaṃ,

Katvā nāgaṃ padakkhiṇaṃ.

151.

Gahetvā soṇṇabhiṅgāraṃ,

Sugandhodaka pūritaṃ;

Ahvāyi etha bhontoti,

Kuñjaraṃesa dātave.

152.

Gahetvā rajatadāma-

Sadisaṃ seta hattino;

Soṇḍaṃṭṭhapiya hatthesu,

Brāhmaṇānaṃ gajissaro.

153.

Sālaṅkataṃ mahānāgaṃ,

Pātetvā dakkhiṇodakaṃ;

Adāsi seṭṭhadantiṃtaṃ,

Asallinena cetasā.

154.

Saddhiṃ vīsatilakkhena,

Catulakkhāni agghati;

Alaṅkārohi nāgassa,

Nānāratanacittito.

155.

Athāpianagghā honti,

Chaḷeva aṅkusādisu;

Maṇayo vāraṇocāpi,

Anaṅgho sattanagghikā.

156.

Yatāvutta ratanehi,

Saddhiṃ adāsi kuñjaraṃ;

Nāgopiyopi teneva,

Tato sabbaññutaṃ piyaṃ.

156.

Athāpi pañcasatāni,

Paricārāni hatthino;

Kulāni hatthigopehi,

Saddhiṃ adāsi sādaraṃ.

158.

Vessantarena dinnamhi,

Seta maṅgala kuñjare;

Acetanāpinādentī,

Medanī sampa kampatha.

159.

Tahiṃ bhīsanakaṃ āsi,

Nānaṃ lomahaṃsanaṃ;

Mahanto vipulo ghoso,

Khumbhittha sakalaṃ puraṃ.

160.

Mahīsaddasantāsena,

Megho pāvassi tāvade;

Ghanavassaṃ mahādhāraṃ,

Gajjamāno diso disaṃ.

161.

Nicchariṃsu bahūvijju-

Latā yoca samantato;

Indacāpā uṭṭhahīṃsu,

Ukkāpāto tadā ahu.

162.

Hatthiṃ laddhānate tuṭṭhā,

Brāhmaṇā kiradakkhiṇā-

Dvārā nagara majjhena,

Gajakkhandha gatānayuṃ.

163.

Mahājanaparivāre,

Gajāruḷheṭṭha brāhmaṇe;

Passiṃ sunāgarā sabbe,

Tadāte etadabravuṃ.

164.

Amhākaṃ kuñjaraṃ hambho,

Āruḷhā vo idhāgatā;

Dinnoyaṃ kena tumhākaṃ,

Kadā laddho kuto-iti.

165.

Vessantarena dinno no,

Kathaṃtumhe vadissatha;

Nakatheyyāma vitthāraṃ,

Gacchema nagaraṃ mayaṃ.

166.

Evaṃvatvā nikkhamiṃsu,

Dvārena uttarenate;

Cittaṃvilola mānāva,

Nāgarānaṃ kaliṅkajā.

167.

Tadāhi nāgarā sabbe,

Bodhisattassa kujjhitā;

Rājadvāre sannipacca,

Upakkosamakaṃsu te.

168.

Adhammenevabhonttono,

Nāgaṃ raṭṭhassa pūjitaṃ;

Adāvessantaroduṭṭha-

Brāhmaṇānamalaṅkataṃ.

169.

Saṅkhumbhitacittā sabbe,

Tatonagaravāsino;

Gantvā siñcayarājassa,

Santikaṃ evamabravuṃ.

170.

Vidhamaṃdevateraṭṭhaṃ,

Puttovessantarotava;

Kataṃsokuñjaraṃdāsi,

Siviraṭṭhassapūjitaṃ.

171.

Kathaṃso vāraṇaṃdāsi,

Setaṃ kelāsasannibhaṃ;

Paṇḍukampalasañchannaṃ,

Jaya bhūmi vijanānaṃ.

172.

Sace so dātumiccheyya,

Annaṃpāṇañcabhojanaṃ;

Vatthaṃ senāsanaṃ soṇṇaṃ,

Yuttaṃdātuṃ yathicchitaṃ.

173.

Sacetvaṃ nakarissasi,

Sivīnaṃ vacanaṃidaṃ;

Maññetaṃ sahaputtena,

Sivīhatthe karissare.

174.

Tajjamānāhi evañhi,

Sutvā sivīhi bhāsitaṃ;

Maññittha siñcayo puttaṃ,

Māretuṃ icchareiti.

175.

Evaṃbyākāsi teneva,

Sīghaṃvibbhanta mānaso;

Puttapema codito so,

Sokasalla samappito.

176.

Kāmaṃ janapado sabbaṃ,

Raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃvacanā,

Pabbājeyyaṃ mamatrajaṃ.

177.

Kathaṃ haṃ tamhi dubbheyyaṃ,

Santoso suddhacetaso;

Puttaṃkathañca niddosaṃ,

Satthena ghātaye mama.

178.

Sivayo tassa sutvāna,

Bhāsitaṃ puttagiddhino;

Avocuṃ visaṭṭhā vīta-

Bhahāevaṃ yathātathaṃ.

179.

Mānaṃ daṇḍena satthena,

Nāpi so bandhanāraho;

Pabbājehi vanaṃ raṭṭhā,

Vaṅke vasatu pabbate.

180.

Tadācintayi sorājā,

Nayuttaṃ panūdetave;

Chandaṃ hi sivinaṃ dāni,

Tato voca subhāsitaṃ.

181.

Yathāchandaṃ kareyyāmi,

Raṭṭha pabbājayetha taṃ;

Ekokāsañca yācāma,

Rattiṃ so vasataṃ imaṃ.

182.

Amantetu yathākāmaṃ,

Kaṇhājināya jālinā;

Tathāca maddiyā saddhiṃ,

Kāmeca paribhuñjatu.

183.

Tato ratyā vivasāne,

Sūriyuggamanesati;

Samaggā sivayo hutvā,

Raṭṭhā pabbajayantu taṃ.

184.

Paccāgañchuṃ tadā sabbe,

Sivayo tuṭṭhamānasā;

Sampaṭicchitvāna sādhūti,

Vacanaṃ sivirājino.

185.

Tatoso siñcayoekaṃ,

Kattāraṃ puttasantikaṃ;

Sāsanaṃ pesanatthāya,

Turitaṃ evamabravī.

186.

Uṭṭhehi katte taramāno,

Gantvā vassantaraṃ vada;

Sivayo deva tekuddhā,

Negamāca samāgatā.

187.

Asmā ratyā vivasāne,

Sūriyuggamane sati;

Samaggā sivayo hutvā,

Raṭṭhā pabbājayantitaṃ.

188.

Sakattā taramānova,

Sivirājena pesito;

Upāgami puraṃrammaṃ,

Vessantara nivesanaṃ.

189.

Tatthaddasa kuraṃso,

Ramamānaṃ sake pure;

Parikiṇṇaṃ amaccehi,

Tidasānaṃva vāsavaṃ.

190.

Vanditvā rodamānoso,

Kattā vessantaraṃ bravī;

Dukkhaṃ te vedayissāmi,

Māmekujjha rathesabha.

191.

Asmāratyā vivasāne,

Sūriyuggamane sati;

Sivayo deva tekuddhā,

Raṭṭhā pabbājayantitaṃ.

192.

Sutvāna bhāsitaṃ etaṃ,

Hasamāno pamodayaṃ;

Evaṃpucchittha kattāraṃ,

Vessantaro sudhītimā.

193.

Kismiṃ me sivayo kuddhā,

Yaṃ napassāmi dukkaṭaṃ;

Taṃme katte viyācikkha,

Kasmā pabbājayanti maṃ.

194.

Tahiṃ kattā idaṃvoca,

Hatthidānena kujjhare;

Khīyanti sivayo rāja,

Tasmā pabbājayanti taṃ.

195.

Taṃsutvāna mahāsatto,

Dānesu thīramānaso;

Vacanaṃ mhitapubbaṃ so,

Kattāraṃ etadabravī.

196.

Hadayaṃ cakkhumahaṃ dajjaṃ,

Bāhuṃpi dakkhiṇaṃ mama;

Hirañña maṇisoṇṇādiṃ,

Nakiṃ bāhirakaṃ dhanaṃ.

197.

Kāmaṃmaṃsi vayosabbe,

Pabbājentu hanantuvā;

Nevadānā viramissaṃ,

Kāmaṃchindantu sattadhā.

198

Tatoso devatāviṭṭho,

Kattāmaggama desayi;

Pabbājitānaṃ sabbesaṃ,

Gatapubbaṃ purāṇakaṃ.

199.

Kontīmārāya tīrena,

Gīrimā rañcaraṃ pati;

Yenapabbājitāyanti,

Tenagacchatu subbato.

200.

Taṃsutvāna bodhisatto,

Sādhūti sampaṭicchiya;

Ekokāsaṃ nāgarānaṃ,

Yācetuṃ evamabravī.

201.

Dānaṃsattasatakaṃhaṃ,

Kattedajjaṃ suvetato;

Parasve nikkhamissāmi,

Rattiṃdivaṃ khamantume.

202.

Sādhudevapavakkhāmi,

Khamāpetuṃnisādivaṃ;

Nāgarānaṃtivatvāna,

Tadākattāpipakkami.

203.

Mahāsattomahāyena-

Kuttaṃsakalakammikaṃ;

Pakkosāviyasvedānaṃ,

Evaṃbyākāsidātave.

204.

Hatthīasserateitthī,

Dāsīdāsecadhenuyo;

Paṭiyādehitvaṃsatta-

Satecāgāyamārisa.

205.

Athonānappakārāni,

Annapānānisabbaso;

Suraṃpi paṭiyādehi,

Sabbaṃdātabbayuttakaṃ.

206.

Evaṃsobyākaritvāna,

Pemacittenacodito;

Ekovamaddiyārammaṃ,

Pāsādamabhirūhatha.

207.

Rattacandana gandhehi,

Gandhodakehivāsitaṃ;

Sopāvekkhisirīgabbhaṃ,

Maddīdevīnivāsanaṃ.

208.

Maddīdisvānaāyantaṃ,

Mhitānanenasāmikaṃ;

Uṭṭhāsiāsanāsīghaṃ,

Reṇumattāvakinnarī.

209.

Uṭṭhāhitvānasāmaddī,

Vāmahatthesu rājino;

Dakkhiṇe nasahatthena,

Gaṇhitthamandahāsinī.

210.

Tatosirisayanamhi,

Nasinnaṃsakasāmikaṃ;

Bījayantīvasāṭṭhāsi,

Maddīsaññatavāsinī.

211.

Maddiṃaṅkeṭṭhapetvātha,

Gaṇhaṃhattesudeviyā;

Mukhaṃmukhenakatvāna,

Rājāmandamabhāsatha.

212.

Yaṃtesacemayādinnaṃ,

Yañcatepettikaṃdhanaṃ;

Sabbaṃtaṃnidaheyyāsi,

Bhaddekomārapemike.

213.

Tahiṃnavuttapubbaṃme,

Sāmikenamamīdisaṃ;

Kadācietthakaṃkālaṃ,

Maddīevañhicintayi.

214.

Tato ubbiggacittena,

Maddīeva mabhāsatha;

Kuhiṃ deva nidahāmi,

Taṃme akkhāhi pucchito.

215.

Sīlavantesu dujjāsi,

Dānaṃ maddī yathārahaṃ;

Nahidānā paraṃatthi,

Patiṭṭhā sabbapāṇinaṃ.

216.

Nidhānaṃ nāma etaṃva,

Dhanānaṃ nandivaḍḍhane;

Dānaṃhi nidhi sattānaṃ,

Evaṃbyākāsi khattiyo.

217.

Maddīvatvāna sādhūti,

Onamitvā siruttamaṃ;

Sampaṭicchi tato rājā,

Punāpi evamabravī.

218.

Jālimhimaddidayesi,

Sādhukaṇhājināyaca;

Gāravaṃnivātaṃkāsi,

Sassuyāsassuramhica.

219.

Yohitaṃ pema cittena,

Mayāvippavasena te;

Icche cebhavituṃ attā,

Sakkaccaṃ taṃupaṭṭhahe.

220.

Sace evaṃ nabhaveyya,

Bhattāraṃ mādisaṃ viyaṃ;

Parire sehi aññaṃ tvaṃ,

Māki ssittho mayāvinā.

221.

Tadāhi dummukhī maddī,

Rājāna meva mabravī;

Dussutaṃ vata suṇomi,

Īdisaṃ kinnubhāsasi.

222.

Viyācikkhāmi mebha dde,

Sakalaṃ dāni kāriṇaṃ;

Hatthidānenakujjhanti,

Samaggā sivayo mama.

223.

Pabbājenti mamaṃ tena,

Sivayo siviraṭṭhato;

Mahādānaṃ dadissāmi,

Suve komārasaṅgame.

224.

Parasve nikkhamissāmi,

Raṭṭhā ekova sobhaṇe;

Nānābhayehi saṃkiṇṇaṃ

Vaṅkaṃ gacchāmi pabbata.

225.

Pāṇīkatapiye jāliṃ,

Kaṇhājinañca attajaṃ;

Tañcaohāya gaccheyyaṃ,

Vaseyyaṃ ekakovane.

226.

Rañño sutvāna saṅkampi,

Vacanaṃsokavaḍḍhanaṃ;

Māluteritapattaṃva,

Maddīyā hadayaṃ tadā.

227.

Māmamevamavacuttha,

Kampesi hadayaṃ mama;

Tattatelenasittaṃva,

Sariraṃ rāja dayhate.

228.

Nesadhammo mahārāja,

Yaṃ tvaṃ gaccheyya ekako;

Ahaṃpi tena gacchāmi,

Yenagacchasi khattiya.

229.

Maraṇaṃvā tayā saddhiṃ,

Jīvitaṃvā tayā vinā;

Tadeva maraṇaṃ seyyo,

Yañcejīve tayāpinā.

230.

Aggiṃ ujjālayitvāna,

Ekajāla samāhitaṃ;

Tatthe vamaraṇaṃ seyyo,

Yañce jīve tayā vinā.

231.

Carantā raññanāgaṃva,

Duggesvanvetti hatthinī;

Evaṃtaṃ anugacchāmi,

Putteādāyapacchato.

232.

Vimaṃsetuṃ tadā rājā,

Mānasaṃ maddideviyā;

Nānābhayaṃ pakāsento,

Evaṃbravi bhayāpayaṃ.

233.

Viyācikkhāmi tesaccaṃ,

Vanamhi mudumānase;

Nānābhayaṃ kharaṃ ghoraṃ,

Hesmaṃ hadayakampanaṃ.

234.

Kesarīnāma yebhadde,

Migarājā kharassarā;

Hiṃ santiṃ te sasaddena,

Migetikkhagga dāṭhino.

235.

Dīpībyagghākaṇhācchāca,

Tikkhagga nakha dhārino;

Khaggā vanamahiṃsāca,

Tikkhaggasiṅgadhārino.

236.

Tikkhagga nakha siṅgehi,

Ete posaṃpi chindiya;

Khaṇḍākhaṇḍaṃ karitvāna,

Mūlālaṃviya bhakkhare.

237.

Yācayakkhiniyoyakkhā,

Bahūmanussakhādakā;

Naraṃnāriṃ gavesanti,

Dummukhā khaggapāṇino.

238.

Atho ajagarāsappā,

Ghoravīsāca vijjare;

Viṃsācā rakkhasāvāḷā,

Sajjulohitabhojanā.

139.

Aññepi bahavosanti,

Bhayābhesmakārakā;

Kiṃnabhāyasi etesaṃ,

Bhayānaṃ bhayamānase.

240.

mamaṃ tvaṃ nugacchāhi,

Gacchantaṃ bhayasaṃyutaṃ;

Vanaṃ idheva acchāhi,

Vuttehisahabhīruke.

141.

Tvekadāsirigabbhamhi,

Vasantī sahame subhe;

Sutvāgavesitāṇaṅke,

Kiṃme mañjāragajjitaṃ.

242.

Tvekadākiṃvibodhesi,

Bhemibhemīti bhāsiya;

Rattiyaṃ hi sayantaṃ maṃ,

Sutvā nuluṅkavassitaṃ.

243.

Tvekadā meghasaddaṃhi,

Sutvādivā mamantikaṃ;

Dhāvitvāmaṃ parissajja,

Kiṃ mucchilomahaṃsīnī.

144.

Evaṃbhaya cañcalāya,

Sukhumālāya deviyā;

Nālaṃhi vasituṃraññe,

Bhesme avanavāsike.

245.

Maddīsutvāna rājassa,

Bhāsittaṃ thīramānasā;

Visāradena cittena,

Sāmikaṃ evamabravī.

246.

Tayime pema cittañca,

Araññe bhayamānasaṃ;

Tayitesumahārāja,

Sutikkhaṃ pema cetasaṃ.

247.

Sandate sīghasotaṃme,

Tayisāgara sannibhe;

Niccaṃpemodakaṃrāja,

Gaṅgodakaṃva sāgare.

248.

Maraṇaṃpemacittena,

Jīvitaṃ bhaya cetasā;

Tadeva maraṇaṃseyyo,

Yañcetaṃ jīvitaṃciraṃ.

249.

Pākāraṃ mamūraṃrāja,

Katvāna puratovanaṃ;

Nānābhayaṃ nivārentī,

Gacchaṃ haṃverahiṃsinī.

250.

Tayihaṃ pemacittāsiṃ,

Gahettvā vaṅkapabbate;

Phalāphalaṃgavesantī,

Vaseyyāmi tayāsaha.

251.

Evaṃñhi sūrabhāvaṃ sā,

Dassayitvāna attano;

Himavanta vāsinīva-

Rājānaṃ vītitosayi.

252.

Yadādakkhasinaccante,

Kumāre māladhārine;

Kīḷante assameramme,

Narajjassa sarissasi.

253.

Yadādakkhasigāyante,

Aññoññamukhadassine;

Kumārevanagumbamhi,

Narajjassa sarissasi.

254.

Yadādakkhasimātaṅgaṃ,

Sāyaṃpātaṃbrahāvane;

Asahāyaṃvicarantaṃ,

Narajjassa sarissasi.

255.

Nādaṃkareṇusaṅghassa,

Nadamānassapūrato;

Nāgassavajatosutvā,

Narajjassasarissasi.

256.

Migaṃdisvānasāyanhaṃ,

Pañcamālinamāgataṃ;

Kiṃ pūrisecanaccante,

Narajjhassasarissasi.

257.

Yadāsussasinigghosaṃ,

Sandamānāyasindhuyā;

Gītaṃkiṃpurisānañca,

Narajjassasarissasi.

258.

Saratassacasīhassa,

Byagghassacchassadivino;

Saddaṃ sutvānakhaggassa,

Narajjassasarissasi.

259.

Yadāmorīhiparikiṇṇaṃ,

Vicitrapucchapakkhinaṃ;

Moraṃdakkhasinaccantaṃ,

Narajjassa sarissasi.

260.

Yadādakkhasi hemante,

Pupphitedharaṇīruhe;

Surabbhisampavāyante,

Narajjassa sarissasi.

261.

Yadā hemanti kemāse,

Haritaṃ dakkhasi medaniṃ;

Indagopaka sañchannaṃ,

Narajjassa sarissasi.

162.

Tadāhiphussatīdevī,

Ṭhitāsi puttasokinī;

Sīrīpagabbhassadvāramhi,

Vimaṃsantīkathākathaṃ.

263.

Kalunaṃparidevittha,

Aññoññābhāsitaṃgiraṃ;

Sutvānaphussatīdevī,

Vuttassasuṇisāyaca.

264.

Visaṃmekhāditaṃseyyo,

Pabbatāca papātanaṃ;

Matañcarajjuyābajjha,

Natthatthojīvitename.

265.

Ajjhāyakaṃ dāna patiṃ,

Yasassinaṃ amacchariṃ;

Kasmā vessaraṃ puttaṃ,

Pabbājanti adūsakaṃ.

266.

Pūjitaṃ patirā jūhi,

Sabbalokahi tesinaṃ;

Kasmā vessanttaraṃ vuttaṃ,

Pabbājentiadūsakaṃ.

267.

Kalunaṃ pari devitvā,

Assā setvāna phussatī;

Vuttañca suṇisaṃ sīghaṃ,

Agā siñcaya santikaṃ.

268.

Tatotaṃ siñcayaṃdevī,

Visaṭṭhā etadabravī;

Nānūpāyaṃ pakāsentī,

Vicitta vāda viññunī.

269.

Madhūniva palā tāni,

Ambāvapati tāchamā;

Evaṃhe ssatite raṭṭhaṃ,

Pabbājiteadūsake.

270.

Haṃso nikhīṇa pattova,

Pallasmiṃ anūdake;

Apaviṭṭho amaccehi,

Ekorājāvihiyyasi.

270.

Tantaṃbrūmi mahārāja,

Atthotemā upaccagā;

Mānaṃsivīnaṃvacanā,

Pabbājesiadūsakaṃ.

172.

Deviyāvacanaṃsutvā,

Dhammarājādhammañcaro;

Dhammenadhammikaṃbrūsi,

Mahesiṃ puttasokiniṃ.

273.

Esovessantarobhadde,

Pāṇāpiyatarohime;

Tathāpinaṃ pabbājemi,

Dhammasatthavasānugo.

274.

Sīviraṭṭhamhiporāṇa-

Rājūnaṃdhammatantiyā;

Ahañhipacitiṃkummi,

Vinayantomamorasaṃ.

275.

Raññotaṃ vacanaṃsutvā,

Khinnāhadayakampinī;

Punasāparidevantī,

Evaṃvilaviphussatī.

276.

Yassapubbedhajaggāni,

Kaṇikārāvapupphitā;

Yāyantamanuyāyanti,

Svajjekovagamissati.

277.

Indagopakavaṇṇābhā,

Gandhārā paṇḍukampalā;

Yāyantamanuyāyanti,

Svajjekovagamissasi.

278.

Yopubbehatthināyāti,

Sivikāyarathenaca;

Svajjavessarorājā,

Kathaṃgacchatipatthikā.

279.

Kathaṃcandanalittaṅgo,

Naccagītapabodhano;

Khurājinaṃ pharusañca,

Khārikājañcahāhiti.

280.

Pavīsanto brahāraññaṃ,

Kāsāvaṃ ajinā nivā;

Kharaṃ kusa mayaṃ cīraṃ,

Kathaṃ pari dahissati.

281.

Kāsiyānica dharetvā,

Khomako ṭumparānica;

Kusacīrāni dhārentī,

Kathaṃmaddīkarissati.

282.

Vayhāhi pariyāyitvā,

Sivikāya rathenaca,

Sākathajja anujjhaṅgī,

Pathaṃ gacchati patthikā.

283.

Sukhedhitāhihirañña-

Pādukāruḷhagāminī,

Sākathajjasukhānandī,

Pathaṃgacchatipatthikā.

284.

Gantvāitthisahassānaṃ,

Pūratoyāhimālinī;

Sākathajjayasānandī,

Vanaṃgacchatiekikā.

285.

Saddaṃsivāyasutvāyā,

Muhuṃuttassatepure;

Vasantīsābrahāraññe,

Kathaṃ vacchatibhīrukā.

289.

Saddaṃsutvānuluṅkassa,

Muhuṃuttasatepure;

Vasantīsābrahāraññe,

Kathaṃvacchatibhīrukā.

287.

Sakuṇīhata puttāva,

Suññaṃdisvā kulāvakaṃ;

Cīraṃdukkhena jhāyissaṃ,

Suññaṃāgammimaṃpuraṃ.

288.

Kururī hatachāpāva,

Suññaṃdisvā kulāvakaṃ;

Tenatena padhāvissaṃ,

Piyeputteapassatī.

289.

Evaṃmevila pantiyā,

Rājaputtaṃ adūsakaṃ;

Pabbājesi vanaṃraṭṭhā,

Maññehissāmijīvitaṃ.

290.

Phussatyā lavitaṃsutvā,

Sabbā siñcayarā jino;

Bāhāpaggayha pakkanduṃ,

Sivikaññā samāgatā.

291.

Pakkanditaravaṃtāsaṃ,

Sutvā sokapamadditā;

Sivikaññāca pakkanduṃ,

Vessantaranivesane.

292.

Orodhāca kumārāca,

Vesiyānā brahmaṇā;

Bāhāpaggayhapakkanduṃ,

Vessanttaranivesane.

293.

Hatthārohāanīkaṭṭhā,

Rathikā patthikārakā;

Bāhāpaggayha pakkanduṃ,

Vessantara nivesane.

294.

Tassāratyā accayena,

Sūriye uggatesati;

Ārocayiṃsu rājānaṃ,

Dānaggaṃ upagantave.

295.

Athapātova sorājā,

Nhatvābhūsana bhūsito;

Dānasāla mupāgañchi,

Mahājana purakkhato.

296.

Dānasālāsu dātabbaṃ,

Disvāna paṭiyāditaṃ;

Amacceva māṇāpesi,

Rājābhi tuṭṭhamānato.

297.

Vattānivatthakāmānaṃ,

Soṇḍānaṃ dethavāruṇiṃ;

Bhojanaṃ bhojanatthinaṃ,

Sammadeva pavacchatha.

298.

Yeyaṃyaṃ laddhumicchanti,

Taṃtaṃtassapavacchatha;

Māyācake nivāretha,

Dānasālāsu āgate.

299.

Tadāsiyaṃ bhīsanakaṃ,

Tadāsi lomahaṃsanaṃ;

Mahādāne padinnamhi

Medinī sampakampatha.

300.

Parideviṃsu vessantta-

Rarājaṃ patitāvade;

Pakittetvāna nānappa-

Kāraṃ evaṃ vaṇibbakā.

301.

Amhehitvāna vessanta-

Rarājā dānadāyako;

Acire neva raṭṭhamhā,

Nikkhamissatikānanaṃ.

302.

Sattahatthisatedatvā,

Sabbālaṅkāra bhūsite;

Esavessantaro samhā,

Raṭṭhamhā nikkhamissati.

303.

Sattaassa sate datvā,

Sindhave sīgha vāhane;

Esa vessantarosamhā,

Raṭṭhamhā nikkhamissati.

304.

Rathesattasatedatvā,

Sannandhe ussitaddhaje;

Esa vessantarosamhā,

Raṭṭhamhā nikkhamissati.

305.

Sattakaññā satedatvā,

Surūpinī vibhūsitā;

Esa vessantarosamhā,

Raṭṭhamhā nikkhamissati.

306.

Sattadhenu sate datvā,

Sabbākaṃsu padhāraṇā;

Esavessantarorājā,

Samhāraṭṭhāniracchati.

307.

Sattadāsi sate datvā,

Sattadāsa satānica;

Esavessantarorājā,

Samhāraṭṭhāniracchati.

308.

Athetthavattatesaddo,

Tumulobhe ravomahā;

Samākulaṃ puraṃāsi,

Ahosi lomahaṃsanaṃ.

309.

Sodatvāna mahādānaṃ,

Vessantaro amaccharī;

Purakkhato amaccehi,

Agāsakanivesanaṃ.

310.

Tatohi maddiyāsaddhiṃ,

Mātāpitūna santikaṃ;

Vandanatthāya agañchi,

Alaṅkata rathenaso.

311.

Vanditvā pitaraṃbodhi-

Sattobravikatañjalī;

Evaṃāvīkarontova,

Gamissamānaañjasaṃ.

312.

Mamaṃtāta pabbājesi,

Yamhāraṭṭhā adūsakaṃ;

Sivīnaṃ vacanatthena,

Tenaṃ-gacchāmi kānanaṃ.

313.

Suveahaṃ mahārāja,

Sūriyugga mane sati,

Nikkhamissāmi raṭṭhamhā,

Vaṅkaṃ gacchāmi pabbataṃ.

314.

Vanevāḷa migākiṇṇe,

Khaggadīpiniise vite;

Ahaṃpuññāni karomi,

Tumhe paṅkamhī sīdatha.

315.

Tatosotaramānova,

Gantvānamākusantikaṃ;

Vandamānoārocitta,

Evaṃñhisakamātuyā.

316.

Anujānāhimaṃammā,

Gacchāmivaṅkapabbataṃ;

Vanepuññānikāhāmi,

Pabbajjāmamaruccati.

317.

Taṃsuttvāruṇṇamukhena,

Jananīevamabravī;

Anujānāmitaṃvuttaṃ,

Pabbajjātesamijjhabhu.

318.

Ayañhivutta memaddī,

Suṇhā sukhumavaddhinī;

Acchataṃ saha vuttehi,

Kiṃ araññekarissati.

319.

Mātuyāvacanaṃsutvā,

Vessantaro katañjalī;

Mhitapubbamabhā sitta,

Ñāpentoattanomatiṃ.

320.

Nāhaṃakā mādāsaṃvi,

Araññaṃnetu mussahe;

Saceiccha tianvetu,

Sacenicchati acchatu.

321.

Tatosuṇhaṃmahārājā,

Yācituṃpaṭipajjatha;

Mācandanasamācāre,

Rajojallaṃmadhārayi.

322.

Kāsiyānicadhāretvā,

Kusacīramadhārayi;

Dukkhovāsoaraññasmiṃ,

Māhitvaṃlakkhaṇegami.

323.

Tato patibbatā suṇhā,

Sassuraṃ evamabravī;

Nāhaṃ taṃsukhamicchayyaṃ,

Yaṃme vessantaraṃ vinā.

324.

Tato suṇhaṃ mahārājā,

Dussahāni brahāvane;

Nānābhayāni ñāpento,

Vanaṃ yāci agantave.

325.

Yāna santi mahārāja,

Bhayānitāni kānane;

Sabbāni haṃ sahissami,

Anugacchāmi mepatiṃ.

326.

Pūratohaṃ gamissāmi,

Dadantī bhatthuno pathaṃ;

Urasā panudahitvāna,

Kusa naḷa vanādayo.

327.

Bahūhi vatavariyāhi,

Kumārī vindate patiṃ;

Vedhabyaṃ kaṭukaṃ loke,

Gacchaññeva rathesabha.

328.

Nānākārehi pīḷenti,

Anāthaṃvidhavaṃ janā;

Ativākyena bhāsanti,

Mittācāpi salohitā.

329.

Naggā nadī anūdakā,

Naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā,

Yassāsuṃdasa bhātaro.

330.

Dhajo rathassa paññānaṃ,

Dhumo paññā namaggino;

Rājā raṭṭhassa paññānaṃ,

Bhattā paññānamitthiyā.

331.

Yā daliddassa posassa,

Daliddī bhariyā siyā;

Aḍḍhā aḍḍhassa rājinda,

Taṃ ve devā pasaṃsare.

332.

Kathaṃ nutāsaṃ hadayaṃ,

Sukharāvata itthiyo;

sāmike dukkhitamhi,

Sukhamicchanti attano.

333.

Apisāgarapariyantaṃ,

Bahuvittadharaṃmahiṃ;

Nānāratanaparipūraṃ,

Nicchevessantaraṃvinā.

334.

Sāmikaṃ anugacchissaṃ,

Ahaṃ kāsāyavāsinī;

Dhīratthutaṃ nissīrikaṃ,

Vedhabyaṃyañca nāriyā.

335.

Suṇhāya bhāsitaṃ sutvā,

Sassuro nikkhipetave;

Duve idheva nattāro,

Suṇhaṃso eva mabravī.

336.

Imete daharāputtā,

Jālīkaṇhājinā cubho;

Nikkhippa lakkhaṇe gaccha,

Mayaṃte posisāmase.

337.

Piyāme puttakā deva,

Jālī kaṇhājinā cubho;

Tyamhaṃ tattha ramessanti,

Araññe jīviso kinaṃ.

338.

Puttenetvāna gacchāma,

Dvemayaṃ vaṅkapabbataṃ,

Dakkhamānā vasissāma,

Ete pamodamānasā.

339.

Suṇamānā vasissāma,

Gītañca viyabhāṇinaṃ;

Etesaṃ naccamānānaṃ,

Araññe māladhārinaṃ.

340.

Suṇhāya bhāsitaṃsutvā,

Sassurokhinna mānaso;

Evañhiso vilavittha,

Paṭiccadārake duve.

341.

Sālinaṃ odanaṃ bhutvā,

Suciṃ maṃsupasecanaṃ;

Rukkhaphalāni bhuñjantā,

Kathaṃkāhanti dārakā.

342.

Bhutvā satapale kaṃse,

Sovaṇṇe satarājite;

Rukkhapattesu bhuñjantā,

Kathaṃkāhanti dārakā.

343.

Kāsiyānica dhāretvā,

Khoma koṭumparānica;

Kusacīrāni dhārentā,

Kathaṃ kāhanti dārakā.

344.

Vayhāhipariyāyitvā,

Sivikāya rathenaca;

Patthikā paridhāvantā,

Kathaṃ kāhanti dārakā.

345.

Kuṭāgāre sayitvāna,

Nivāte phusitaggale;

Sayantā rukkhamūlasmiṃ,

Kathaṃkāhanti dārakā.

346.

Pallaṅkesu sayitvāna,

Gonake cittasanthate;

Sayantā tiṇasanthāre,

Kathaṃkāhanti dārakā.

347.

Gandhakena vilimpetvā,

Agalucandanenaca;

Rajojallāni dhārentā,

Kathaṃkāhanti dārakā.

348.

Cāmarī mora hatthehi,

Bījitaṅgā sukhedhitā;

Phuṭṭhā ḍaṃsehi makasehi,

Kathaṃkāhanti dārakā.

349.

Tahiṃvaṃbravi rājānaṃ,

Vilapantaṃ sokaṭṭitaṃ;

Paṭicca dārake suṇhā,

Vessantarapiyañjanā.

350.

deva paridevesi,

Māca tvaṃ vimanoahu;

Yathāmayaṃ bhavissāma,

Tathā hessanti dārakā.

351.

Evañhi sallapantānaṃ,

Tesaṃ khattiyajātinaṃ;

Aññoññaṃ vibhātā ratti,

Samuggañchittha sūriyo.

352.

Tadānetvā ṭhapayiṃsu,

Catusindhavayuñjitaṃ;

Alaṅkata rathaṃrāja-

Dvāre maṅgalasammataṃ.

353.

Vanditvā sassure maddī,

Ādāya puttake duve;

Bhattuno purato gantvā,

Pathamaṃ rathamāruhi.

354.

Tatovessantaromātā-

Pitaro ativandiya;

Padakkhiṇañca katvāna,

Sīghaso rathamāruhi.

355.

Tato maṅgaladvārena,

Rathaṃ pesesi laṅkataṃ;

Tosāpayaṃ mahāsatto,

Maddiṃ jālissa mātaraṃ.

356.

Pathantesu bhivandanti,

Sakkaccaṃ bahavo janā;

Vessantarañca maddiñca,

Passamānā katañcalī.

357.

Āpucchantoca pakkāmi,

Gacchissāmīhi patthayaṃ;

Nidukkhā sukhitāhotha,

Itiso vandake jane.

358.

Rathe ṭhitova sorājā,

Ovadanto apakkami;

Dānaādīni puññāni,

Karothāti mahājanaṃ.

359.

Gacchante bodhisattamhi,

Mātā evañhi cintayi;

Dātukāmosi mevutto,

Paṭṭhāya jātakālato.

360.

Tatodānaṃ dadopetuṃ,

Puttaṃratana pūrite;

Puttassubhosu passesu,

Pesesi sakaṭebahū.

361.

Vessantarohi samparohi sampatta-

Yācakānaṃ asesakaṃ;

Aṭṭhārasavāre dāsi,

Kāyāruḷhaṃpiattano.

362.

Nagarā nikkhamantamhi,

Vessantaresa pettikaṃ;

Nagaraṃ daṭṭhukāmosi,

Tadā saṅkampi medanī.

363.

Tahiṃ rathappamāṇamhi,

Ṭhāne bhijjiya medanī,

Parivattittha kulāla-

Cakkaṃvanagarāmukhī.

364.

Nagaraṃ oloketvāna,

Nagarābhimukhe rathe,

Ṭhitomaddiṃpi dakkhetuṃ,

Evaṃsobravi hāsayaṃ.

365.

Iṅgha maddi nisāmehi,

Rammarūpaṃva dissati;

Āvāso siviseṭṭhassa,

Pettikaṃ bhavanaṃ mama.

366.

Sahajātaamacceca,

Nivattetvā mahājanaṃ;

Rathaṃ pājesi so sīghaṃ,

Modantomaddiyātato.

367.

Anvāgamiṃsu pājentaṃ,

Cattāro brahmaṇā tahiṃ;

Yācituṃ sindhave ete,

Maddī passittha tāvade.

368.

Maddīpi mandasaddena,

Yācakā viya āgatā;

Ityārocesi bhattāraṃ,

Gaṇhantī tassa piṭṭhiyaṃ.

369.

Sādhu bhaddeti vatvāna,

Rathassāgamanaṃ akā;

Brahmaṇā upagantvāna,

Yāciṃsu sindhave tahiṃ.

370.

Modamānova sodāsi,

Brahmaṇānaṃ susindhave;

Brahmaṇādāya gañchiṃsu,

Assesaka nivesanaṃ.

371.

Assesu pana dinnesu,

Cattāro devaputtakā;

Rohiccamigavaṇṇena,

Rathaṃ vahiya gañchisuṃ.

372.

Devā rohiccavaṇṇena,

Vahantīti subuddhimā;

Vijānitvāna maddiṃpi,

Ñāpento evamabravī.

373.

Iṅghapmaddi nisāmehi,

Cittarūpaṃva dissati;

Migaro hiccavaṇṇena,

Dakkhiṇassāvahantimaṃ.

374.

Maddīcevaṃ nicchāresi,

Giraṃ accherarūpinī;

Vessantarassatejena,

Rathaṃvahantidevatā.

375.

Āgantvāna rathaṃ yāci,

Aparo brāhmaṇo tato;

Bodhisattopisodāsi,

Rathaṃ tassa anigghiyaṃ.

376.

Sakappiye dadantamhi,

Maddī pahaṭṭhamānasā;

Sādhukāraṃ pavattesi,

Sadā maccherahiṃsinī.

377.

Dinne rathamhi antara-

Dhāriyiṃsu devaputtakā;

Sabbe te patthikā āsuṃ,

Rājāmaddiṃ tadābravī.

378.

Tvaṃ maddi kaṇhaṃgaṇhāhi,

Lahuesā kaniṭṭhakā;

Ahaṃ jāliṃ gahessāmi,

Garuko bhātikohiso.

379.

Rājā kumāramādāya,

Rājaputtīca dārikaṃ;

Sammodamānā pakkāmuṃ,

Aññamañña piyaṃ vadā.

380.

Āgacchante paṭipathaṃ,

Disvāna addhikejane;

Evaṃ pucchiyagañchiṃsu,

Kuhiṃ vaṅkatapabbato.

381.

Kaluṇaṃ paridevitvā,

Pucchitā addhikājanā;

Evaṃ te paṭivedesuṃ,

Dūrevaṅkatapabbato.

382.

Maggāsannesu passantā,

Dārakā phaline dume;

Tesaṃphalānaṃ hetumhi,

Pitaro uparodare.

383.

Rodante dārake disvā,

Ubbiggā vipulā dumā;

Yasamevonamitvāna,

Upagacchanti dārake.

384.

Idaṃ accherakaṃ disvā,

Maddī sasaṅkasannibhā;

Pitipuṇṇena kāyena,

Evaṃgāyittha nandanā.

385.

Accheraṃ vata lokasmiṃ,

Abbhūtaṃ lomahaṃsanaṃ,

Vessantarassa tejena;

Sayame vonatā dumā.

386.

Saṃkhipiṃsu pathaṃ yakkhā,

Anukampāya dārake;

Nikkhantadivaseneva,

Jetaraṭṭhamupāgamuṃ.

387.

Ekāhenevate tiṃsa-

Yojanāni atikkamuṃ;

Sāyanhe mātulaṃnāma,

Sampattā nagaraṃ subhaṃ.

388.

Nagarassassa dvāramhi,

Sālāyaṃ nisidiṃ sute;

Khedaṃ vinodamānāva,

Tosentā dārake duve.

389.

Maddīpi bodhisattassa,

Rajaṃ pādesu puñchiya;

Sambahitvāna pādeca,

Vijayantī ṭhitā tadā.

390.

Sālāya nikkhamitvāna,

Bhattucakkhupathe ṭhitā;

Disodisaṃ olokesi,

Maddī kantārakhedinī.

391.

Jetiyo parivāriṃsu,

Disvāna asahāyikaṃ

Maddiṃ evaṃugghosiṃsu,

Itthī iccherarūvinī.

392.

Vayhāhi pariyāyitvā,

Sivikāya rathenaca;

Sājja maddīaraññasmi,

Patthikā paridhāvati.

393.

Anāthāgamanaṃ maddiṃ,

Bhattārā puttakehica,

Disvāgantvānā cikkhaṃsu,

Jetindānaṃ khaṇena tā.

394.

Taṃ sutvā jetapāmokkhā,

Rodamānā upāgamuṃ;

Vessantarassa pādesa,

Nipacca iti pucchisuṃ.

395.

Kiccinu deva kusalaṃ,

Kicci deva anāmayaṃ;

Kiccipitā arogote,

Sivīnañca anāmayaṃ;

Ko te balaṃ mahārāja,

Konu te rathamaṇḍalaṃ.

396.

Anassako arathako,

Dīghamaddhāna māgato;

Kiccāmittehi pakato,

Anuppatto simaṃdisaṃ.

397.

Atha vessantarorājā,

Āgatahetumattano;

Ñāpetuṃ jetarājūnaṃ,

Imāgāthā abhāsatha.

398.

Kusalañceva mesamma,

Atho samma anāmayaṃ;

Atho vibhā arogome,

Sivīnañca ānāmayaṃ.

399.

Ahañhikuñjaraṃ dajjaṃ,

Sabbasetaṃ gajuttamaṃ;

Brāhmaṇānaṃ sālaṅkāraṃ,

Khettaññuṃ raṭhapūjitaṃ.

400.

Tasmiṃ me sivayokuddhā,

Vibhā upahatomano;

Avaruddhasi maṃ rājā,

Vaṅkaṃgacchāmipabbataṃ.

401.

Tadā te jetarājāno,

Balānuppadamānasā;

Evaṃ tosiṃsu rājānaṃ,

Nikkhantaṃ sakaraṭhato.

402.

Svāgatante mahārāja,

Athoteadurāgataṃ;

Issaro sianuppatto,

Yaṃidhatthipavedaya.

403.

Idheva tāva acchassu,

Jetaraṭṭhe rathesabha;

Yāva jetā gamissanti,

Rañño santika yācituṃ.

404.

Tadā vessantaro āha,

Māvogamittha santikaṃ;

Yācituṃ mama pitussa,

Rājāpi tattha nissaro.

405.

Accuggatāhi sivayo,

Balaggāne gamācaye,

Tepaadhaṃsi tumicchanti,

Rājānaṃ mama kāraṇā.

406.

Saceevaṃ mahārāja,

Siyā jetuttare pure;

Idhevarajjaṃ kārehi,

Jetehi parivārito.

407.

Iddhaṃ phitañcidaṃraṭṭhaṃ,

Iddho janapado mahā;

Matiṃ karohi tvaṃ deva,

Rajjassa manussatituṃ.

408.

Alaṃ me rajjasukhena,

Pabbājitassa raṭṭhato;

Atuṭṭhā sivayocāsuṃ,

Mañcerajjebhisecayyūṃ.

409.

Asammodanī yampivoassa,

Accantaṃ mamakāraṇā;

Sivīhi bhaṇḍanañcāvi,

Viggaho me naruccati.

410.

Paṭiggahitaṃ yaṃ dinnaṃ,

Sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā,

Vaṅka gacchāmipabbataṃ.

411.

Aneka pariyāyena,

Jetarājūhi yācito;

Anicchanto paṭikkhīpi,

Rajjaṃ so jetaraṭṭhake.

412.

Nagaraṃ apavīsitvā,

Sālaṃ sāṇiparikkhipaṃ;

Kāretvā ekarattiṃso,

Sayī saputtadārako.

413.

Pubbaṇhasamaye bhutvā,

Nānaggaṃ rasabhojanaṃ;

Nūtvā so jetarājūhi,

Parivutova nikkhami.

414.

Jetarājā pannarasa-

Yojanaṃ jetaraṭṭhato;

Gantvāna vanadvāramhi

Ṭhitāmagga mabhāsisuṃ.

415.

Esaselomahārāja,

Pabbato gandhamādano;

Yatta tvaṃ saha puttehi,

Sahabhariyāya vacchasi.

416.

Taṃ jetā anusāsiṃsu,

Assunettā rudammukhā;

Ito gacchaṃmahārāja,

Ujuṃ yenuttarābhimukho.

417.

Atha dakkhasi bhaddante,

Vepullaṃnāma pabbataṃ;

Nānādumagaṇākiṇṇaṃ,

Sītacchāyaṃ manoramaṃ.

418.

Tamatikkamabhaddante,

Athadakkhasiāpagaṃ;

Nadiṃketumadiṃnāma,

Gambhīraṃgirigabbharaṃ.

419.

Puthulomacchaākiṇṇaṃ,

Suppatitthaṃmahodakaṃ;

Thattanūtvāpivitvāca,

Assāsetvāsaputtake.

420.

Athadakkhasibhaddante,

Nagrodhaṃmadhuvipphalaṃ;

Rammake sikharejātaṃ,

Sītacchāyaṃmanoramaṃ.

421.

Atha dakkhasi bhaddante,

Nāḷikaṃnāma pabbataṃ;

Nānādija gaṇākiṇṇaṃ,

Selaṃ kiṃ purisāyutaṃ.

422.

Tassauttarapubbena,

Mucalindonāmasosaro;

Puṇḍarikehisañchanno,

Setasogandhikehica.

423.

Sovanaṃ meghasaṅkāsaṃ,

Dhuvaṃ haritasaddalaṃ;

Sīhovā misapekkhīva,

Vanasaṇḍaṃ vigāhaya.

424.

Tattha bindussarā vaggū,

Nānāvaṇṇā bahūdijā;

Kūjanti mupakūjanti,

Utusaṃpupphite dume.

425.

Gantvā girividuggānaṃ,

Nadīnaṃ pabhavānica;

So addasa pokkharaṇiṃ,

Karañca-ka kudhāyutaṃ.

426.

Puthulo macchaākiṇṇaṃ,

Suppatitthaṃ mahodakaṃ;

Samañca caturaṃ sañca,

Sāduṃ appatigandhiyaṃ.

427.

Tassā uttarapubbena,

Paṇṇasālaṃ amāpaya;

Paṇṇasālaṃ amāpetvā,

Uñchācariyāya īhatha.

428.

Evañhi jetarājāno,

Ācikkhitvāna añjasaṃ;

Ekaṃ jetaputtaṃ byattaṃ,

Āmantesuṃ susikkhitaṃ.

429.

Gacchantecā gacchanteca,

Pariggaṇhassu luddhaka;

Iccevaṃ saññāpetvāna,

Vanadvāre ṭhapiṃ sutaṃ.

430.

Nānābhaya vinodāya,

Vessantarassa rājino;

Ārakkhaṃ te ṭhapetvāna,

Āgamiṃsu sakaṃpuraṃ.

431.

Vessantaroca gacchanto,

Gandha mādanapabbataṃ;

Saputta dārako patto;

Vissamī divasaṃ tahiṃ.

432.

Tatottarāhi mukhoso,

Gaccha vepulla pabbataṃ;

Patvā tappāda maggena,

Patto ketumatiṃ nadiṃ.

433.

Tissā tīre nisīditvā,

Maṃsaṃkhādiya sundaraṃ;

Dinnamekena luddhena,

Nūtvā pitvāca vissamī.

434.

Soṇṇasūciṃ luddhakassa,

Datvāna so tatoparaṃ;

Gacchanto dakkhinigrodhaṃ,

Pabbatasikhare ṭhitaṃ.

435.

Tassamūle nisīditvā,

Thokaṃphalāni bhuñjiya;

Tatoparaṃ sa gacchanto,

Patto nāḷikapabbataṃ.

436.

Nāḷikaṃ pariharitvā,

Gacchanto so mahāsaraṃ;

Mucalindaṃ upāgañchi,

Nānākamala bhūsitaṃ.

437.

Tassa pubbauttarena,

Khuddamaggena gacchatā;

Diṭṭhaṃ brahāvanaṃ rammaṃ,

Phala pupphāna pūritaṃ.

438.

Tamatikkamma gacchanto,

Anupubbena khatthiyo;

Caturaṃsa pokkharaṇiṃ,

Sampatto, si mahodakaṃ.

439.

Vessantaroca maddīca,

Jālīkaṇhājinā cubho;

Tattheva te vissamiṃsu,

Aññamaññapiyaṃvadā.

440.

Āvajjanto tadā sakko,

Passittha devakuñjaro;

Himavantaṃ mahāsattaṃ,

Paviṭṭhaṃbhayabheravaṃ.

441.

Vissukammaṃ devaputtaṃ,

Pakkosāpiya so tato;

Assamaṃ māpanatthāya,

Pesesi vaṅkapabbataṃ.

442.

Vissukammopi so sīghaṃ,

Otaritvā devalokato;

Vaṅkapabbata kucchimhi,

Māpesi assame duve.

443.

Duveca caṅkameratti-

Divā ṭhānānimāpayi;

Paṭirūpesu ṭhānesu,

Pupphite phalite dume.

444.

Paṭiyādiyitvā samaṇa-

Parikkhāre asesato;

Akkharānipi sokāsi,

Evaṃassama bhittiyaṃ.

445.

Pabbajjaṃ icchamānāce,

Yote ime gaṇhantuve;

Pabbajitvāna acchantu,

Imamhiassame sukhaṃ.

446.

Evaṃlikhitvāna sodevo,

Amanusseca bherave;

Mige khage palāpetvā,

Sakaṭhāna gato ahu.

447.

So ekapadikaṃ maggaṃ,

Disvā vessantaro tato;

Pabbajitāna māvāso,

Ayaṃ hehīti cintiya.

448.

Maddiṃ assama dvāramhi,

Ṭhapetvā puttakepica;

Assamaṃ pavisitvāna,

Passittha akkharāniso.

449.

Idaṃsakkena dinnaṃti,

Utvā so tuṭṭhamānaso;

Paṇṇasālaṃ pavisittha,

Ekako pabbajetave.

450.

Tahiṃ dhanuñca khaggañca,

Apanetvā sasāṭake;

Omuñcitvāna soratta-

Vākacīraṃ nivāsayi.

451.

Aṃse katvāna ajina-

Cammañca sakkadattiyaṃ;

Gaṇhittha isivesaṃso,

Bandhitvā jaṭamaṇḍalaṃ.

452.

Daṇḍamādāya nikkhamma,

Paṇṇasālāya caṅkamaṃ;

Āruyha uda, netvānaṃ,

Caṅkamī aparāparaṃ.

453.

Tatoso puttadārānaṃ,

Santikaṃ saṃvutindriyo;

Āgañchi saṭṭhi vassova,

Thero oruyha caṅkamā.

454.

Maddīdisvā mahāsattaṃ,

Kalunaṃ paridevayi;

Nipacca tassa pādesu,

Purāṇāni anutthunaṃ.

455.

Tato sā bodhisattena,

Saddhiṃ pavisi assamaṃ;

Gantvā sakapaṇṇasālaṃ,

Isivesaggahā ahu.

456.

Pacchāputtepi tāpasa-

Kumārake kariṃsute;

Vasiṃsu vaṅkakucchimhi,

Cattāro khattiyājanā.

457.

Athamaddī varaṃyāci,

Mahāsattaṃ mahāisiṃ;

Mātumhe devagañchittha,

Phalāphala gavesanaṃ.

458.

Idhaputte gahetvāna,

Vaseyyātha yathāsukhaṃ;

Ahamevā harissāmi,

Mūlāleca phalāphale.

459.

Evaṃvaraṃ yācitvāna,

Araññato phalāphalaṃ;

Āharitvāna posesi,

Jaṭinīsā tayojane.

460.

Bodhisattopi yācitta,

Varaṃmaddiṃ sucāriniṃ;

Māgaccha ākālebhadde,

Paṭṭhāyito mamantikaṃ.

461.

Itthīca brahmacariya-

Malaṃnāma sumedhase;

Brahmacāriṃhi nāsenti,

Tasmā yācāmi maṃvaraṃ.

462.

Sampaṭicchittha sādhūti,

Sāmaddī brahmacārinī;

Sakaṭṭhāne te vasiṃsu,

Bhāventā piya bhāvanaṃ.

464.

Mettāya ānubhāvena,

Mahesissa tiyojane;

Aññamaññaṃ mettāyiṃsu,

Samantā sabbapāṇino.

464.

Pātovuṭṭhāya maddīpi,

Upaṭṭhāpiya pāniyaṃ;

Paribhojaniyañceva,

Mukhodakañca āhari.

465.

Dantakaṭṭhañca pādāsi,

Tato assamamaṇḍalaṃ;

Sammajitvāna dveputte,

Ṭhapetvā pitusantike.

466.

Khaṇittiṃ pacchi mādāya,

Aṅkusañcāpi gaṇhiya;

Vanamūlaphalatthāya,

Pāvekkhi ekikāvanaṃ.

497.

Sāyanhasamaye pacchiṃ,

Mūlālehi phalehica;

Pūrāpetvāna sāgañchi,

Paṇṇasālaṃ araññato.

468.

Phalapacchiṃ nikkhipetvā,

Sayaṃ nhātvāna puttake;

Nhāpetvāca bhuñjiṃsu,

Modentā caturojanā.

469.

Bhutvā nallāpa sallāpaṃ,

Katvāna puttake duve;

Maddīādāya pāvīsi,

Sāpaṇṇasālamattano.

470.

Evaṃvuttaniyāmena,

Cattārokhattiyājanā;

Vaṅkapabbatakucchimhi,

Sattamāsevasiṃsute.

471.

Tadākaliṅgaraṭṭhamhi,

Gāmamhidunniviṭṭhake;

Brahmaṇojūcakonāma,

Bhikkhācāro alakkhiko.

472.

Kahāpaṇasataṃladdhā,

Bhikkhācārenabrāhmaṇo;

Ekabrāhmaṇakulamhi,

Thapetvāpunasogato.

473.

Anāgantvācirāyante,

Jūcakamhigahāpaṇaṃ,

Khīṇaṃbrāhmaṇagehamhi,

Valañjetvāasesato.

474.

Codesigahāpaṇaṃso,

Pacchāgantvānajūcako;

Kahāpaṇassakhīṇattā,

Dātuṃnāsakkhibrāhmaṇo.

475.

Dhītā tassa brāhmaṇassa,

Nāmenāmittatāpanā;

Yuvatīrūpavantīca,

Jūcakassaadaṃsutaṃ.

476.

Vasitthadunniviṭṭhamhi,

Ādāyāmittatāpanaṃ;

Dahariṃjiṇṇakopāpo,

Jūcakoyācajīvako.

477.

Amittatāpanāsammā,

Garuṃkatvānabrāhmaṇaṃ;

Paṭijaggatiindaṃva,

Sūjāuṭṭhānasīlinī.

478.

Yuvānobrāhmaṇāaññe,

Disvānāmittatāpanaṃ;

Jāyāvattenasampannaṃ,

Sadāreititajjare.

479.

Ayaṃmahallakaṃsammā,

Paṭijaggatijūcakaṃ;

Kiṃ pamajjatha amhākaṃ,

Yuvānānaṃtu vo sataṃ.

480.

Paṭijaggathanobālā,

Passitvā mittatāpanaṃ;

Nocepaṭijaggeyyātha,

Daṇḍessāmakharaṃbhusaṃ.

481.

Tajjitā bhariyāsabbā,

Patīhi bhayamānasā;

Sannisinnā mantaliṃsu;

Ārabbhāmittatāpanaṃ.

482.

Palāpessāma ayyāyo,

Imamhādunni viṭṭhato;

Evaṃsukhaṃ vihissāma,

Jūcakassa pajāpatiṃ.

483.

Mantayitvānatā evaṃ,

Nadiṃ udakahāriyā;

Samāgantā ujjhāyiṃsu,

Titthe amittatāpanaṃ.

484.

Amittānunatemātā,

Amittonunatepitā;

Yesaṃjiṇṇassapādaṃsu,

Evaṃ dahariyaṃ satiṃ.

485.

Ahitaṃvatateññātī,

Mantayiṃsu rahogatā;

Yetaṃjiṇṇassa pādaṃsu,

Evaṃ dahariyaṃsatiṃ.

486.

Amanāpavāsaṃvasati,

Jiṇṇenapatināsaha;

Yātvaṃvasasijiṇṇassa,

Matantejīvitāvaraṃ.

487.

Nahinunatevindiṃsu,

Mātāpitācasobhaṇe;

Tuyhatthāyajūcakamhā,

Patiṃaññaṃsuyobbanaṃ.

488.

Duyiṭṭhaṃtenavamiyā,

Akataṃaggihutakaṃ;

Yetaṃjiṇṇassapādaṃsu,

Evaṃdahariyaṃsatiṃ.

489.

Samaṇe brāhmaṇe suddhe,

Akkosi brāhmacārine;

Yenatenadaharītvaṃ,

Maññejiṇṇenasaṅgamī.

490.

Nadukkhaṃahinādaṭṭhaṃ,

Nadukkhaṃsattiyāhataṃ;

Tañcadukkhañcatibbañca,

Yaṃpassejiṇṇakaṃpatiṃ.

491.

Natthikhiṭṭānatthirati,

Jiṇṇenapatināsaha;

Natthiallāpasallāpo,

Jagghituṃvinasobhati.

492.

Yadādaharodaharī,

Mantayiṃsurahogatā;

Sabbasokāvinassanti,

Yekecihadayassitā.

493.

Daharītvaṃrūpātī,

Purisātvamabhipatthitā;

Gaccha ñātikule accha,

Kiṃ jiṇṇo ramayissati.

494.

Rodamānāvaāgañchi,

Sāgharaṃparibhāsitā;

Brāhmaṇīhi hirāyantī,

Ghaṭamādāyasīghaso.

495.

Rodantiṃ āgataṃjāyaṃ,

Disvākiṃ bhotirodiya;

Āgaccha sītipucchittha,

Paccuggacchaṃ vajūcako.

496.

Natebrāhmaṇa gacchāmi,

Nadiṃ udakahāriyā;

Thiyomaṃparibhāsiṃsu,

Tayājiṇṇenabrāhmaṇa.

497.

Brāhmaṇyābhāsamānāya,

Kathaṃsutvānabrāhmaṇo;

Tosentobhariyaṃruṇṇaṃ,

Jiṇṇosoetadabravī.

498.

Māmetvaṃakarākammaṃ,

Mameudakamāhari;

Ahaṃudakamāhissaṃ,

Mābhotikupitāahu.

499.

Nāhaṃtamhikulejātā,

Yaṃtvaṃudakamāhari;

Evaṃbrāhmaṇajānāhi,

Natevacchāmihaṃghare.

500.

Sacemedāsaṃdāsiṃ vā,

Nānayissasibrāhmaṇa;

Evaṃbrāhmaṇajānāhi,

Natevacchāmasantike.

501.

Natthime sibbaṭṭhānaṃvā,

Dhanadhaññañca brahmaṇi;

Kutotaṃ dāsaṃdāsiṃ vā,

Ānayissāmi bhotiyā,

Ahaṃbhotiṃ upaṭṭhissaṃ,

Mābhotiku pitāahu.

502.

Ehite aha makkhissaṃ,

Yathāmevacanaṃsutaṃ;

Esavessantaro rājā,

Vaṅkevasati pabbate.

503.

Taṃtvaṃgantvāna yācassu,

Dāsaṃdāsiñca brahmaṇa;

Sotedassati yācito,

Dāsaṃdāsiñca khatthiyo.

504.

Jiṇṇohasmi dubbalo,

Dīghocaddhāsu duggamo;

Kathaṃgantuṃ sakkhissami,

Upaṭhissāmi taṃ ahaṃ.

505.

Yathāagantvā saṅgāmaṃ,

Ayuddhova parājito,

Evameva tuvaṃbrahme,

Agantvāva parājito.

506.

Saceme dāsaṃdāsiṃ vā,

Nānayissasi brahmaṇa;

Evaṃ brahmaṇa jānāhi,

Natevacchā mahaṃghare;

Amanāpaṃ tekarissāmi,

Taṃtedukkhaṃ bhavissati.

507.

Nakkhatte utupupphesu,

Yadāmaṃdakkhasi laṅkataṃ;

Aññehi saddhiṃ ramamānaṃ,

Tantedukkhaṃ bhavissati.

508.

Adassanena mayhaṃte,

Jiṇṇassa paridevato;

Bhiyyovaṅkā palitāca,

Bahūhessanti brahmaṇa.

509.

Tato so brahmaṇo bhīto,

Brahmaṇiyāva sānugo;

Aṭṭito kāmarāgena,

Brahmaṇiṃ etadabravī.

510.

Pātheyyaṃmekarohitvaṃ,

Saṃkulyāsakalānica;

Madhupiṇḍikācasukatāyo,

Satthu bhattañcabrahmaṇi.

511.

Ānayissaṃ methunake,

Ubhodāsakumārake;

Tetaṃparicarissanti,

Rattiṃdivamatanditā.

512.

Sākhippaṃpaṭiyādesi,

Pātheyyaṃmittatāpanā;

Paṭiyāditanti ācikkhi,

Brahmaṇassaalakkhino.

513.

Gehedubbalaṭhānaṃso,

Thiraṃkatvānabrahmaṇo;

Bhariyāyagopanatthaṃ,

Guttadvārañcasaṅkhari.

514.

Dārūniāharitvāna,

Ghaṭepūresivārinā;

Jāyāyasukhavāsatthaṃ,

Anikkhantuṃcagehato.

515.

Paccakkheyeva jāyāya,

Isivesaṃsamādiya;

Passitvābhariyaṃevaṃ,

Ovadesisajūcako.

516.

Itopaṭhāyatvaṃbhadde,

Vikālemāssunikkhami;

Mamaāgamanāyāva,

Vasesiappamattakā.

517.

Idaṃvatvānalaggitvā,

Sopātheyyapasibbahaṃ;

Upāhanañcaāruyha,

Gaṇhīkattaradaṇḍakaṃ.

518.

Tatosoruṇṇamukhena,

Bhariyaṃkatvāpadakkhiṇaṃ;

Socamāno vapakkāmi,

Dāsake pariyesituṃ.