Dhātupāṭha vilāsiniyā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Sammāsambuddha sūriyo yo sambodho dayo dito;

Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ.

2.

Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ;

Dhaṃsayī muninā sammā pātubhūto namāmi taṃ.

3.

Silagandhasamākiṇṇo buddho saddhammahāya yo;

Saṅghatoyaruho pāṇa lī tosesi namāmi taṃ-

4.

Natvā mama garuṃvāsi padumārāma nāmakaṃ;

Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-

5.

Imañhi ganthakaraṇaṃ satthāgamanaye rato;

Mūkalaṃgamu saṅkhāte gāme sajjanakārite-

6.

Suvisuddhārāmanāma vihāramhi nivāsako;

Tasmiṃ padhāna thero si kataññū santavutti yo-

7.

Guṇālaṅkāranāmo so thero theranvaye rato;

Yāci maṃ abhigantvāna mitto me vaṅkamānaso.

8.

Buddho hessaṃ yadā loke niddeso haṃ tadā iti;

Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-

Appaccayo paro hoti bhūvādi gaṇato sati;

Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ-

Payutto kattunā yoge ṭhito yevā ppadhāniye;

Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-

Karaṇa vacanaṃyeva yebhuyyena padissati;

Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ;

Na nāme kārataṭṭhānaṃ bodhetā itiādikaṃ-

Sunakhehipi khādāpenti iccādini padānitu;

Āharitvāna dīpeyya payoga kusalo budho-yī.

Kathito sacca saṅkhepe paccanta vacanena ve;

Bhuyyate iti saddassa sambandho bhāvadīpano-

Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati;

Iti dassanatovāpi paccattavacanaṃ thiraṃ-

Tathā dhajaggasuttante muninā hacca bhāsite;

So pahīyissati iti pāḷidassanatopica-

Pāramitānu bhāvena mahesīnaṃva dehato;

Sanni nipphādanā neva sakkaṭādi vaco viya-

Paccatta dassaneneva purisattaya yojanaṃ;

Ekavacanikañcāpi bahuvacanikampica;

Kātabba miti no khantī parassapadaādike-

Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ;

Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī.

Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ;

Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī.

Ākhyāta sāgara matha jjatani taraṅgaṃ,

Dhātujjalaṃ vikaraṇa gama kālamīnaṃ;

Lopā nubandha raya mattha vibhāgatīraṃ,

Dhīrā taranti kavino puthu buddhi nāvā-yī.

Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ;

Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.

‘‘Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave’’-

Porāṇa metaṃ atula netaṃ ajjatanāmiva,

Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ;

Mitabhāṇinampi nindanti natthi loke anindito-

Nagaraṃ yathā paccantaṃ ‘‘guttaṃ’’ santarabāhiyaṃ,

Evaṃ ‘gopetha’ attānaṃ, khaṇe ve mā upaccagā-

Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā,

Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-

Viluppateva puriso, yāvassa upakappati,

Yadā caññe vilumpantī, so vilutto vilumpatī-

‘‘Appamādo amatapadaṃ, pamādo maccuno padaṃ,

Appamattā na mīyanti, ye pamattā yathāmatā’’.

1.

Ñāṇavimala tissākhyo, yo mahāsaṅgha nāyako,

Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-

2.

Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū,

Dhammadhāra samaññāto, yo mahā saṅghasāmiko-

3.

Yo tassa mukhyasiṃssā si, dhamme sattheva kovido,

Ñāṇānanda mahāthero, khe mā viya supākaṭo-

4.

Vimalasāra tissākhyo, mahāsaṃsādhipo kavi,

Sissosi dutiyo tassa, pariyatti visārado-

5.

Padumārāma nāmo me, ācero therapuṅgavo,

Tatiyo tassa sisso si sikkhāgārava saññuto-

6.

Saṅghādhipoca vimala, sārākhyo therakuñjaro,

Padumārāma vikhyāta, mahāthero cime duve-

7.

Dhammādhāra mahāsaṅgha, sāminoca upantike,

Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-

8.

Tesu kho padumārāma mahāthero avaṃ mamaṃ,

Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-

9.

Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ,

Vimalasāra mahāthera, ssantikeca samuggahiṃ-

10.

Tassa kho padumārāma mahātherassa dhīmato,

Sissena ñāṇatilaka therena saṃsasāminā-

11.

Buddhassa parinibbāṇa vīsahasse catussate,

Sa sattatyādhike vasse jeṭṭhamāse manorame-

12.

Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī,

Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-

13.

Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino,

Onojitaṃ, mamāyattaṃ tatopari tapassino-

14.

Sisso mayhaṃ gunānando unākuruva gāmajo,

Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito;

15.

Bastyaṃ samaññako rājā, macco mama pitā ahu,

Ontīnyā vī sanāmā me mātā senāpatānyanu–

16.

Ācerā ceva pācerā, janako jananīva me,

Devā cetyaṅgino sabbe, nenapappontu nibbutinti-

Dhātupāṭhavilāsiniyā samāptayi.