Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Sīlakkhandhavaggaṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhadhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanā bhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathā bhāsitaṃ atthaṃ’’.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ atthanti.

Nidānakathā

Tattha dīghāgamo nāma sīlakkhandhavaggo, mahāvaggo, pāthikavaggoti vaggato tivaggo hoti; suttato catuttiṃsasuttasaṅgaho. Tassa vaggesu sīlakkhandhavaggo ādi, suttesu brahmajālaṃ. Brahmajālassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi.

Paṭhamamahāsaṅgītikathā

Paṭhamamahāsaṅgīti nāma cesā kiñcāpi vinayapiṭake tantimārūḷhā, nidānakosallatthaṃ pana idhāpi evaṃ veditabbā. Dhammacakkappavattanañhi ādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce, kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare visākhapuṇṇamadivase paccūsasamaye anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe, bhagavato dhātubhājanadivase sannipatitānaṃ sattannaṃ bhikkhusatasahassānaṃ saṅghatthero āyasmā mahākassapo sattāhaparinibbute bhagavati subhaddena vuḍḍhapabbajitena – ‘‘alaṃ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca homa – ‘idaṃ vo kappati, idaṃ vo na kappatī’ti, idāni pana mayaṃ yaṃ icchissāma, taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā’’ti (cūḷava. 437) vuttavacanamanussaranto, īdisassa ca saṅghasannipātassa puna dullabhabhāvaṃ maññamāno, ‘‘ṭhānaṃ kho panetaṃ vijjati, yaṃ pāpabhikkhū ‘atītasatthukaṃ pāvacana’nti maññamānā pakkhaṃ labhitvā nacirasseva saddhammaṃ antaradhāpeyyuṃ, yāva ca dhammavinayo tiṭṭhati, tāva anatītasatthukameva pāvacanaṃ hoti. Vuttañhetaṃ bhagavatā –

‘Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’ti (dī. ni. 2.216).

‘Yaṃnūnāhaṃ dhammañca vinayañca saṅgāyeyyaṃ, yathayidaṃ sāsanaṃ addhaniyaṃ assa ciraṭṭhitikaṃ’.

Yañcāhaṃ bhagavatā –

‘Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānī’ti (saṃ. ni. 2.154) vatvā cīvare sādhāraṇaparibhogena.

‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; kassapopi, bhikkhave, yāvadeva, ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī’ti (saṃ. ni. 2.152).

Evamādinā nayena navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanena ca anuggahito, tathā ākāse pāṇiṃ cāletvā alaggacittatāya ceva candopamapaṭipadāya ca pasaṃsito, tassa kimaññaṃ āṇaṇyaṃ bhavissati. Nanu maṃ bhagavā rājā viya sakakavacaissariyānuppadānena attano kulavaṃsappatiṭṭhāpakaṃ puttaṃ ‘saddhammavaṃsappatiṭṭhāpako me ayaṃ bhavissatī’ti, mantvā iminā asādhāraṇena anuggahena anuggahesi, imāya ca uḷārāya pasaṃsāya pasaṃsīti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Yathāha –

‘‘Atha kho āyasmā mahākassapo bhikkhū āmantesi – ‘ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī’’ti (cūḷava. 437) sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbaṃ. Atthaṃ panassa mahāparinibbānāvasāne āgataṭṭhāneyeva kathayissāma.

Tato paraṃ āha –

‘‘Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyāma, pure adhammo dippati, dhammo paṭibāhiyyati; pure avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti, pure avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti (cūḷava. 437).

Bhikkhū āhaṃsu – ‘‘tena hi, bhante, thero bhikkhū uccinatū’’ti. Thero pana sakalanavaṅgasatthusāsanapariyattidhare puthujjanasotāpannasakadāgāmianāgāmi sukkhavipassaka khīṇāsavabhikkhū anekasate, anekasahasse ca vajjetvā tipiṭakasabbapariyattippabhedadhare paṭisambhidāppatte mahānubhāve yebhuyyena bhagavato etadaggaṃ āropite tevijjādibhede khīṇāsavabhikkhūyeva ekūnapañcasate pariggahesi. Ye sandhāya idaṃ vuttaṃ – ‘‘atha kho āyasmā mahākassapo ekenūnāni pañca arahantasatāni uccinī’’ti (cūḷava. 437).

Kissa pana thero ekenūnamakāsīti? Āyasmato ānandattherassa okāsakaraṇatthaṃ. Tenahāyasmatā sahāpi, vināpi, na sakkā dhammasaṅgītiṃ kātuṃ. So hāyasmā sekkho sakaraṇīyo, tasmā sahāpi na sakkā. Yasmā panassa kiñci dasabaladesitaṃ suttageyyādikaṃ appaccakkhaṃ nāma natthi. Yathāha –

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027);

Tasmā vināpi na sakkā.

Yadi evaṃ sekkhopi samāno dhammasaṅgītiyā bahukārattā therena uccinitabbo assa, atha kasmā na uccinitoti? Parūpavādavivajjanato. Thero hi āyasmante ānande ativiya vissattho ahosi, tathā hi naṃ sirasmiṃ palitesu jātesupi ‘na vāyaṃ kumārako mattamaññāsī’ti, (saṃ. ni. 2.154) kumārakavādena ovadati. Sakyakulappasuto cāyasmā tathāgatassa bhātā cūḷapituputto. Tattha keci bhikkhū chandāgamanaṃ viya maññamānā – ‘‘bahū asekkhapaṭisambhidāppatte bhikkhū ṭhapetvā ānandaṃ sekkhapaṭisambhidāppattaṃ thero uccinī’’ti upavadeyyuṃ. Taṃ parūpavādaṃ parivajjento, ‘ānandaṃ vinā dhammasaṅgītiṃ na sakkā kātuṃ, bhikkhūnaṃyeva naṃ anumatiyā gahessāmī’ti na uccini.

Atha sayameva bhikkhū ānandassatthāya theraṃ yāciṃsu. Yathāha –

‘‘Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ – ‘ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto, tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū’ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccinī’’ti (cūḷava. 437).

Evaṃ bhikkhūnaṃ anumatiyā uccinitena tenāyasmatā saddhiṃ pañcatherasatāni ahesuṃ.

Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā’’ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yaṃnūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma, na aññe bhikkhū rājagahe vassaṃ upagaccheyyu’’nti (cūḷava. 437).

Kasmā pana nesaṃ etadahosi? ‘‘Idaṃ pana amhākaṃ thāvarakammaṃ, koci visabhāgapuggalo saṅghamajjhaṃ pavisitvā ukkoṭeyyā’’ti. Athāyasmā mahākassapo ñattidutiyena kammena sāvesi –

‘‘Suṇātu me, āvuso saṅgho, yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’’nti. Esā ñatti.

‘‘Suṇātu me, āvuso saṅgho, saṅgho imāni pañcabhikkhusatāni sammanna’’ti ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti’ rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (cūḷava. 438).

Ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Bhagavā hi visākhapuṇṇamāyaṃ paccūsasamaye parinibbuto, athassa sattāhaṃ suvaṇṇavaṇṇaṃ sarīraṃ gandhamālādīhi pūjayiṃsu. Evaṃ sattāhaṃ sādhukīḷanadivasā nāma ahesuṃ. Tato sattāhaṃ citakāya agginā jhāyi, sattāhaṃ sattipañjaraṃ katvā sandhāgārasālāyaṃ dhātupūjaṃ kariṃsūti, ekavīsati divasā gatā. Jeṭṭhamūlasukkapakkhapañcamiyaṃyeva dhātuyo bhājayiṃsu. Etasmiṃ dhātubhājanadivase sannipatitassa mahābhikkhusaṅghassa subhaddena vuḍḍhapabbajitena kataṃ anācāraṃ ārocetvā vuttanayeneva ca bhikkhū uccinitvā ayaṃ kammavācā katā.

Imañca pana kammavācaṃ katvā thero bhikkhū āmantesi – ‘‘āvuso, idāni tumhākaṃ cattālīsa divasā okāso kato, tato paraṃ ‘ayaṃ nāma no palibodho atthī’ti, vattuṃ na labbhā, tasmā etthantare yassa rogapalibodho vā ācariyupajjhāyapalibodho vā mātāpitupalibodho vā atthi, pattaṃ vā pana pacitabbaṃ, cīvaraṃ vā kātabbaṃ, so taṃ palibodhaṃ chinditvā taṃ karaṇīyaṃ karotū’’ti.

Evañca pana vatvā thero attano pañcasatāya parisāya parivuto rājagahaṃ gato. Aññepi mahātherā attano attano parivāre gahetvā sokasallasamappitaṃ mahājanaṃ assāsetukāmā taṃ taṃ disaṃ pakkantā. Puṇṇatthero pana sattasatabhikkhuparivāro ‘tathāgatassa parinibbānaṭṭhānaṃ āgatāgataṃ mahājanaṃ assāsessāmī’ti kusinārāyaṃyeva aṭṭhāsi.

Āyasmā ānando yathā pubbe aparinibbutassa, evaṃ parinibbutassāpi bhagavato sayameva pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ yena sāvatthi tena cārikaṃ pakkāmi. Gacchato gacchato panassa parivārā bhikkhū gaṇanapathaṃ vītivattā. Tenāyasmatā gatagataṭṭhāne mahāparidevo ahosi. Anupubbena pana sāvatthimanuppatte there sāvatthivāsino manussā ‘‘thero kira āgato’’ti sutvā gandhamālādihatthā paccuggantvā – ‘‘bhante, ānanda, pubbe bhagavatā saddhiṃ āgacchatha, ajja kuhiṃ bhagavantaṃ ṭhapetvā āgatatthā’’tiādīni vadamānā parodiṃsu. Buddhassa bhagavato parinibbānadivase viya mahāparidevo ahosi.

Tatra sudaṃ āyasmā ānando aniccatādipaṭisaṃyuttāya dhammiyākathāya taṃ mahājanaṃ saññāpetvā jetavanaṃ pavisitvā dasabalena vasitagandhakuṭiṃ vanditvā dvāraṃ vivaritvā mañcapīṭhaṃ nīharitvā papphoṭetvā gandhakuṭiṃ sammajjitvā milātamālākacavaraṃ chaḍḍetvā mañcapīṭhaṃ atiharitvā puna yathāṭhāne ṭhapetvā bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsi. Kurumāno ca nhānakoṭṭhakasammajjanaudakupaṭṭhāpanādikālesu gandhakuṭiṃ vanditvā – ‘‘nanu bhagavā, ayaṃ tumhākaṃ nhānakālo, ayaṃ dhammadesanākālo, ayaṃ bhikkhūnaṃ ovādadānakālo, ayaṃ sīhaseyyakappanakālo, ayaṃ mukhadhovanakālo’’tiādinā nayena paridevamānova akāsi, yathā taṃ bhagavato guṇagaṇāmatarasaññutāya patiṭṭhitapemo ceva akhīṇāsavo ca anekesu ca jātisatasahassesu aññamaññassūpakārasañjanitacittamaddavo. Tamenaṃ aññatarā devatā – ‘‘bhante, ānanda, tumhe evaṃ paridevamānā kathaṃ aññe assāsessathā’’ti saṃvejesi. So tassā vacanena saṃviggahadayo santhambhitvā tathāgatassa parinibbānato pabhuti ṭhānanisajjabahulattā ussannadhātukaṃ kāyaṃ samassāsetuṃ dutiyadivase khīravirecanaṃ pivitvā vihāreyeva nisīdi. Yaṃ sandhāya subhena māṇavena pahitaṃ māṇavakaṃ etadavoca –

‘‘Akālo, kho māṇavaka, atthi me ajja bhesajjamattā pītā, appeva nāma svepi upasaṅkameyyāmā’’ti (dī. ni. 1.447).

Dutiyadivase cetakattherena pacchāsamaṇena gantvā subhena māṇavena puṭṭho imasmiṃ dīghanikāye subhasuttaṃ nāma dasamaṃ suttaṃ abhāsi.

Atha ānandatthero jetavanamahāvihāre khaṇḍaphullappaṭisaṅkharaṇaṃ kārāpetvā upakaṭṭhāya vassūpanāyikāya bhikkhusaṅghaṃ ohāya rājagahaṃ gato tathā aññepi dhammasaṅgāhakā bhikkhūti. Evañhi gate, te sandhāya ca idaṃ vuttaṃ – ‘‘atha kho therā bhikkhū rājagahaṃ agamaṃsu, dhammañca vinayañca saṅgāyitu’’nti (cūḷava. 438). Te āsaḷhīpuṇṇamāyaṃ uposathaṃ katvā pāṭipadadivase sannipatitvā vassaṃ upagacchiṃsu.

Tena kho pana samayena rājagahaṃ parivāretvā aṭṭhārasa mahāvihārā honti, te sabbepi chaḍḍitapatitauklāpā ahesuṃ. Bhagavato hi parinibbāne sabbepi bhikkhū attano attano pattacīvaramādāya vihāre ca pariveṇe ca chaḍḍetvā agamaṃsu. Tattha katikavattaṃ kurumānā therā bhagavato vacanapūjanatthaṃ titthiyavādaparimocanatthañca – ‘paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karomā’ti cintesuṃ. Titthiyā hi evaṃ vadeyyuṃ – ‘‘samaṇassa gotamassa sāvakā satthari ṭhiteyeva vihāre paṭijaggiṃsu, parinibbute chaḍḍesuṃ, kulānaṃ mahādhanapariccāgo vinassatī’’ti. Tesañca vādaparimocanatthaṃ cintesunti vuttaṃ hoti. Evaṃ cintayitvā ca pana katikavattaṃ kariṃsu. Yaṃ sandhāya vuttaṃ –

‘‘Atha kho therānaṃ bhikkhūnaṃ etadahosi – bhagavatā, kho āvuso, khaṇḍaphullappaṭisaṅkharaṇaṃ vaṇṇitaṃ, handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullappaṭisaṅkharaṇaṃ karoma, majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā’’ti (cūḷava. 438).

Te dutiyadivase gantvā rājadvāre aṭṭhaṃsu. Rājā āgantvā vanditvā – ‘‘kiṃ bhante, āgatatthā’’ti attanā kattabbakiccaṃ pucchi. Therā aṭṭhārasa mahāvihārapaṭisaṅkharaṇatthāya hatthakammaṃ paṭivedesuṃ. Rājā hatthakammakārake manusse adāsi. Therā paṭhamaṃ māsaṃ sabbavihāre paṭisaṅkharāpetvā rañño ārocesuṃ – ‘‘niṭṭhitaṃ, mahārāja, vihārapaṭisaṅkharaṇaṃ, idāni dhammavinayasaṅgahaṃ karomā’’ti. ‘‘Sādhu bhante visaṭṭhā karotha, mayhaṃ āṇācakkaṃ, tumhākañca dhammacakkaṃ hotu, āṇāpetha, bhante, kiṃ karomī’’ti. ‘‘Saṅgahaṃ karontānaṃ bhikkhūnaṃ sannisajjaṭṭhānaṃ mahārājā’’ti. ‘‘Kattha karomi, bhante’’ti? ‘‘Vebhārapabbatapasse sattapaṇṇi guhādvāre kātuṃ yuttaṃ mahārājā’’ti. ‘‘Sādhu, bhante’’ti kho rājā ajātasattu vissakammunā nimmitasadisaṃ suvibhattabhittithambhasopānaṃ, nānāvidhamālākammalatākammavicittaṃ, abhibhavantamiva rājabhavanavibhūtiṃ, avahasantamiva devavimānasiriṃ, siriyā niketanamiva ekanipātatitthamiva ca devamanussanayanavihaṃgānaṃ, lokarāmaṇeyyakamiva sampiṇḍitaṃ daṭṭhabbasāramaṇḍaṃ maṇḍapaṃ kārāpetvā vividhakusumadāmolambakaviniggalantacāruvitānaṃ nānāratanavicittamaṇikoṭṭimatalamiva ca, naṃ nānāpupphūpahāravicittasupariniṭṭhitabhūmikammaṃ brahmavimānasadisaṃ alaṅkaritvā, tasmiṃ mahāmaṇḍape pañcasatānaṃ bhikkhūnaṃ anagghāni pañca kappiyapaccattharaṇasatāni paññapetvā, dakkhiṇabhāgaṃ nissāya uttarābhimukhaṃ therāsanaṃ, maṇḍapamajjhe puratthābhimukhaṃ buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññapetvā, dantakhacitaṃ bījaniñcettha ṭhapetvā, bhikkhusaṅghassa ārocāpesi – ‘‘niṭṭhitaṃ, bhante, mama kicca’’nti.

Tasmiñca pana divase ekacce bhikkhū āyasmantaṃ ānandaṃ sandhāya evamāhaṃsu – ‘‘imasmiṃ bhikkhusaṅghe eko bhikkhu vissagandhaṃ vāyanto vicaratī’’ti. Thero taṃ sutvā imasmiṃ bhikkhusaṅghe añño vissagandhaṃ vāyanto vicaraṇakabhikkhu nāma natthi. Addhā ete maṃ sandhāya vadantīti saṃvegaṃ āpajji. Ekacce naṃ āhaṃsuyeva – ‘‘sve āvuso, ānanda, sannipāto, tvañca sekkho sakaraṇīyo, tena te na yuttaṃ sannipātaṃ gantuṃ, appamatto hohī’’ti.

Atha kho āyasmā ānando – ‘sve sannipāto, na kho metaṃ patirūpaṃ yvāhaṃ sekkho samāno sannipātaṃ gaccheyya’nti, bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamaye caṅkamā orohitvā vihāraṃ pavisitvā ‘‘nipajjissāmī’’ti kāyaṃ āvajjesi, dve pādā bhūmito muttā, apattañca sīsaṃ bimbohanaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Ayañhi āyasmā caṅkamena bahi vītināmetvā visesaṃ nibbattetuṃ asakkonto cintesi – ‘‘nanu maṃ bhagavā etadavoca – ‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’ti (dī. ni. 2.207). Buddhānañca kathādoso nāma natthi, mama pana accāraddhaṃ vīriyaṃ, tena me cittaṃ uddhaccāya saṃvattati. Handāhaṃ vīriyasamataṃ yojemī’’ti, caṅkamā orohitvā pādadhovanaṭṭhāne ṭhatvā pāde dhovitvā vihāraṃ pavisitvā mañcake nisīditvā, ‘‘thokaṃ vissamissāmī’’ti kāyaṃ mañcake apanāmesi. Dve pādā bhūmito muttā, sīsaṃ bimbohanamappattaṃ, etasmiṃ antare anupādāya āsavehi cittaṃ vimuttaṃ, catuiriyāpathavirahitaṃ therassa arahattaṃ. Tena ‘‘imasmiṃ sāsane anipanno anisinno aṭṭhito acaṅkamanto ko bhikkhu arahattaṃ patto’’ti vutte ‘‘ānandatthero’’ti vattuṃ vaṭṭati.

Atha therā bhikkhū dutiyadivase pañcamiyaṃ kāḷapakkhassa katabhattakiccā pattacīvaraṃ paṭisāmetvā dhammasabhāyaṃ sannipatiṃsu. Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Kathaṃ agamāsi? ‘‘Idānimhi sannipātamajjhaṃ pavisanāraho’’ti haṭṭhatuṭṭhacitto ekaṃsaṃ cīvaraṃ katvā bandhanā muttatālapakkaṃ viya, paṇḍukambale nikkhittajātimaṇi viya, vigatavalāhake nabhe samuggatapuṇṇacando viya, bālātapasamphassavikasitareṇupiñjaragabbhaṃ padumaṃ viya ca, parisuddhena pariyodātena sappabhena sassirīkena ca mukhavarena attano arahattappattiṃ ārocayamāno viya agamāsi. Atha naṃ disvā āyasmato mahākassapassa etadahosi – ‘‘sobhati vata bho arahattappatto ānando, sace satthā dhareyya, addhā ajjānandassa sādhukāraṃ dadeyya, handa, dānissāhaṃ satthārā dātabbaṃ sādhukāraṃ dadāmī’’ti, tikkhattuṃ sādhukāramadāsi.

Majjhimabhāṇakā pana vadanti – ‘‘ānandatthero attano arahattappattiṃ ñāpetukāmo bhikkhūhi saddhiṃ nāgato, bhikkhū yathāvuḍḍhaṃ attano attano pattāsane nisīdantā ānandattherassa āsanaṃ ṭhapetvā nisinnā. Tattha keci evamāhaṃsu – ‘etaṃ āsanaṃ kassā’ti? ‘Ānandassā’ti. ‘Ānando pana kuhiṃ gato’ti? Tasmiṃ samaye thero cintesi – ‘idāni mayhaṃ gamanakālo’ti. Tato attano ānubhāvaṃ dassento pathaviyaṃ nimujjitvā attano āsaneyeva attānaṃ dassesī’’ti, ākāsena gantvā nisīdītipi eke. Yathā vā tathā vā hotu. Sabbathāpi taṃ disvā āyasmato mahākassapassa sādhukāradānaṃ yuttameva.

Evaṃ āgate pana tasmiṃ āyasmante mahākassapatthero bhikkhū āmantesi – ‘‘āvuso, kiṃ paṭhamaṃ saṅgāyāma, dhammaṃ vā vinayaṃ vā’’ti? Bhikkhū āhaṃsu – ‘‘bhante, mahākassapa, vinayo nāma buddhasāsanassa āyu. Vinaye ṭhite sāsanaṃ ṭhitaṃ nāma hoti. Tasmā paṭhamaṃ vinayaṃ saṅgāyāmā’’ti. ‘‘Kaṃ dhuraṃ katvā’’ti? ‘‘Āyasmantaṃ upāli’’nti. ‘‘Kiṃ ānando nappahotī’’ti? ‘‘No nappahoti’’. Api ca kho pana sammāsambuddho dharamānoyeva vinayapariyattiṃ nissāya āyasmantaṃ upāliṃ etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.228). ‘Tasmā upālittheraṃ pucchitvā vinayaṃ saṅgāyāmā’ti.

Tato thero vinayaṃ pucchanatthāya attanāva attānaṃ sammanni. Upālittheropi vissajjanatthāya sammanni. Tatrāyaṃ pāḷi – atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ upāliṃ vinayaṃ puccheyya’’nti.

Āyasmāpi upāli saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyya’’nti. (cūḷava. 439);

Evaṃ attānaṃ sammannitvā āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā, tato mahākassapatthero therāsane nisīditvā āyasmantaṃ upāliṃ vinayaṃ pucchi. ‘‘Paṭhamaṃ āvuso, upāli, pārājikaṃ kattha paññatta’’nti? ‘‘Vesāliyaṃ, bhante’’ti. ‘‘Kaṃ ārabbhā’’ti? ‘‘Sudinnaṃ kalandaputtaṃ ārabbhā’’ti. ‘‘Kismiṃ vatthusmi’’nti? ‘‘Methunadhamme’’ti.

‘‘Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi’’ (cūḷava. 439). Puṭṭho puṭṭho āyasmā upāli vissajjesi.

Kiṃ panettha paṭhamapārājike kiñci apanetabbaṃ vā pakkhipitabbaṃ vā atthi natthīti? Apanetabbaṃ natthi. Buddhassa hi bhagavato bhāsite apanetabbaṃ nāma natthi. Na hi tathāgatā ekabyañjanampi niratthakaṃ vadanti. Sāvakānaṃ pana devatānaṃ vā bhāsite apanetabbampi hoti, taṃ dhammasaṅgāhakattherā apanayiṃsu. Pakkhipitabbaṃ pana sabbatthāpi atthi, tasmā yaṃ yattha pakkhipituṃ yuttaṃ, taṃ pakkhipiṃsuyeva. Kiṃ pana tanti? ‘Tena samayenā’ti vā, ‘tena kho pana samayenā’ti vā, ‘atha khoti vā’, ‘evaṃ vutteti’ vā, ‘etadavocā’ti vā, evamādikaṃ sambandhavacanamattaṃ. Evaṃ pakkhipitabbayuttaṃ pakkhipitvā pana – ‘‘idaṃ paṭhamapārājika’’nti ṭhapesuṃ. Paṭhamapārājike saṅgahamārūḷhe pañca arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu – ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti. Tesaṃ sajjhāyāraddhakāleyeva sādhukāraṃ dadamānā viya mahāpathavī udakapariyantaṃ katvā akampittha.

Eteneva nayena sesāni tīṇi pārājikāni saṅgahaṃ āropetvā ‘‘idaṃ pārājikakaṇḍa’’nti ṭhapesuṃ. Terasa saṅghādisesāni ‘‘terasaka’’nti ṭhapesuṃ. Dve sikkhāpadāni ‘‘aniyatānī’’ti ṭhapesuṃ. Tiṃsa sikkhāpadāni ‘‘nissaggiyāni pācittiyānī’’ti ṭhapesuṃ. Dvenavuti sikkhāpadāni ‘‘pācittiyānī’’ti ṭhapesuṃ. Cattāri sikkhāpadāni ‘‘pāṭidesanīyānī’’ti ṭhapesuṃ. Pañcasattati sikkhāpadāni ‘‘sekhiyānī’’ti ṭhapesuṃ. Satta dhamme ‘‘adhikaraṇasamathā’’ti ṭhapesuṃ. Evaṃ sattavīsādhikāni dve sikkhāpadasatāni ‘‘mahāvibhaṅgo’’ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasānepi purimanayeneva mahāpathavī akampittha.

Tato bhikkhunīvibhaṅge aṭṭha sikkhāpadāni ‘‘pārājikakaṇḍaṃ nāma ida’’nti ṭhapesuṃ. Sattarasa sikkhāpadāni ‘‘sattarasaka’’nti ṭhapesuṃ. Tiṃsa sikkhāpadāni ‘‘nissaggiyāni pācittiyānī’’ti ṭhapesuṃ. Chasaṭṭhisatasikkhāpadāni ‘‘pācittiyānī’’ti ṭhapesuṃ. Aṭṭha sikkhāpadāni ‘‘pāṭidesanīyānī’’ti ṭhapesuṃ. Pañcasattati sikkhāpadāni ‘‘sekhiyānī’’ti ṭhapesuṃ. Satta dhamme ‘‘adhikaraṇasamathā’’ti ṭhapesuṃ. Evaṃ tīṇi sikkhāpadasatāni cattāri ca sikkhāpadāni ‘‘bhikkhunīvibhaṅgo’’ti kittetvā – ‘‘ayaṃ ubhato vibhaṅgo nāma catusaṭṭhibhāṇavāro’’ti ṭhapesuṃ. Ubhatovibhaṅgāvasānepi vuttanayeneva mahāpathavikampo ahosi.

Etenevupāyena asītibhāṇavāraparimāṇaṃ khandhakaṃ, pañcavīsatibhāṇavāraparimāṇaṃ parivārañca saṅgahaṃ āropetvā ‘‘idaṃ vinayapiṭakaṃ nāmā’’ti ṭhapesuṃ. Vinayapiṭakāvasānepi vuttanayeneva mahāpathavikampo ahosi. Taṃ āyasmantaṃ upāliṃ paṭicchāpesuṃ – ‘‘āvuso, imaṃ tuyhaṃ nissitake vācehī’’ti. Vinayapiṭakasaṅgahāvasāne upālitthero dantakhacitaṃ bījaniṃ nikkhipitvā dhammāsanā orohitvā there bhikkhū vanditvā attano pattāsane nisīdi.

Vinayaṃ saṅgāyitvā dhammaṃ saṅgāyitukāmo āyasmā mahākassapo bhikkhū pucchi – ‘‘dhammaṃ saṅgāyante hi kaṃ puggalaṃ dhuraṃ katvā dhammo saṅgāyitabbo’’ti? Bhikkhū – ‘‘ānandattheraṃ dhuraṃ katvā’’ti āhaṃsu.

Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ ānandaṃ dhammaṃ puccheyya’’nti;

Atha kho āyasmā ānando saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ,

Ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyya’’nti;

Atha kho āyasmā ānando uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā there bhikkhū vanditvā dhammāsane nisīdi dantakhacitaṃ bījaniṃ gahetvā. Atha kho āyasmā mahākassapo bhikkhū pucchi – ‘‘kataraṃ, āvuso, piṭakaṃ paṭhamaṃ saṅgāyāmā’’ti? ‘‘Suttantapiṭakaṃ, bhante’’ti. ‘‘Suttantapiṭake catasso saṅgītiyo, tāsu paṭhamaṃ kataraṃ saṅgīti’’nti? ‘‘Dīghasaṅgītiṃ, bhante’’ti. ‘‘Dīghasaṅgītiyaṃ catutiṃsa suttāni, tayo vaggā, tesu paṭhamaṃ kataraṃ vagga’’nti? ‘‘Sīlakkhandhavaggaṃ, bhante’’ti. ‘‘Sīlakkhandhavagge terasa suttantā, tesu paṭhamaṃ kataraṃ sutta’’nti? ‘‘Brahmajālasuttaṃ nāma bhante, tividhasīlālaṅkataṃ, nānāvidhamicchājīvakuha lapanādividdhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, dasasahassilokadhātukampanaṃ, taṃ paṭhamaṃ saṅgāyāmā’’ti.

Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca, ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti? ‘‘Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāya’’nti. ‘‘Kaṃ ārabbhā’’ti? ‘‘Suppiyañca paribbājakaṃ, brahmadattañca māṇava’’nti. ‘‘Kismiṃ vatthusmi’’nti? ‘‘Vaṇṇāvaṇṇe’’ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi, vatthumpi pucchi (cūḷava. 440). Āyasmā ānando vissajjesi. Vissajjanāvasāne pañca arahantasatāni gaṇasajjhāyamakaṃsu. Vuttanayeneva ca pathavikampo ahosi.

Evaṃ brahmajālaṃ saṅgāyitvā tato paraṃ ‘‘sāmaññaphalaṃ, panāvuso ānanda, kattha bhāsita’’ntiādinā nayena pucchāvissajjanānukkamena saddhiṃ brahmajālena sabbepi terasa suttante saṅgāyitvā – ‘‘ayaṃ sīlakkhandhavaggo nāmā’’ti kittetvā ṭhapesuṃ.

Tadanantaraṃ mahāvaggaṃ, tadanantaraṃ pāthikavagganti, evaṃ tivaggasaṅgahaṃ catutiṃsasuttapaṭimaṇḍitaṃ catusaṭṭhibhāṇavāraparimāṇaṃ tantiṃ saṅgāyitvā ‘‘ayaṃ dīghanikāyo nāmā’’ti vatvā āyasmantaṃ ānandaṃ paṭicchāpesuṃ – ‘‘āvuso, imaṃ tuyhaṃ nissitake vācehī’’ti.

Tato anantaraṃ asītibhāṇavāraparimāṇaṃ majjhimanikāyaṃ saṅgāyitvā dhammasenāpatisāriputtattherassa nissitake paṭicchāpesuṃ – ‘‘imaṃ tumhe pariharathā’’ti.

Tato anantaraṃ satabhāṇavāraparimāṇaṃ saṃyuttanikāyaṃ saṅgāyitvā mahākassapattheraṃ paṭicchāpesuṃ – ‘‘bhante, imaṃ tumhākaṃ nissitake vācethā’’ti.

Tato anantaraṃ vīsatibhāṇavārasataparimāṇaṃ aṅguttaranikāyaṃ saṅgāyitvā anuruddhattheraṃ paṭicchāpesuṃ – ‘‘imaṃ tumhākaṃ nissitake vācethā’’ti.

Tato anantaraṃ dhammasaṅgahavibhaṅgadhātukathāpuggalapaññattikathāvatthuyamakapaṭṭhānaṃ abhidhammoti vuccati. Evaṃ saṃvaṇṇitaṃ sukhumañāṇagocaraṃ tantiṃ saṅgāyitvā – ‘‘idaṃ abhidhammapiṭakaṃ nāmā’’ti vatvā pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva pathavikampo ahosīti.

Tato paraṃ jātakaṃ, niddeso, paṭisambhidāmaggo, apadānaṃ, suttanipāto, khuddakapāṭho, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā, therīgāthāti imaṃ tantiṃ saṅgāyitvā ‘‘khuddakagantho nāmāya’’nti ca vatvā ‘‘abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsū’’ti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana ‘‘cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampetaṃ khuddakaganthaṃ nāma suttantapiṭake pariyāpanna’’nti vadanti.

Evametaṃ sabbampi buddhavacanaṃ rasavasena ekavidhaṃ, dhammavinayavasena duvidhaṃ, paṭhamamajjhimapacchimavasena tividhaṃ. Tathā piṭakavasena. Nikāyavasena pañcavidhaṃ, aṅgavasena navavidhaṃ, dhammakkhandhavasena caturāsītisahassavidhanti veditabbaṃ.

Kathaṃ rasavasena ekavidhaṃ? Yañhi bhagavatā anuttaraṃ sammāsambodhiṃ abhisambujjhitvā yāva anupādisesāya nibbānadhātuyā parinibbāyati, etthantare pañcacattālīsavassāni devamanussanāgayakkhādayo anusāsantena vā paccavekkhantena vā vuttaṃ, sabbaṃ taṃ ekarasaṃ vimuttirasameva hoti. Evaṃ rasavasena ekavidhaṃ.

Kathaṃ dhammavinayavasena duvidhaṃ? Sabbameva cetaṃ dhammo ceva vinayo cāti saṅkhyaṃ gacchati. Tattha vinayapiṭakaṃ vinayo, avasesaṃ buddhavacanaṃ dhammo. Tenevāha ‘‘yannūna mayaṃ dhammañca vinayañca saṅgāyeyyāmā’’ti (cūḷava. 437). ‘‘Ahaṃ upāliṃ vinayaṃ puccheyyaṃ, ānandaṃ dhammaṃ puccheyya’’nti ca. Evaṃ dhammavinayavasena duvidhaṃ.

Kathaṃ paṭhamamajjhimapacchimavasena tividhaṃ? Sabbameva hidaṃ paṭhamabuddhavacanaṃ, majjhimabuddhavacanaṃ, pacchimabuddhavacananti tippabhedaṃ hoti. Tattha –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153-54);

Idaṃ paṭhamabuddhavacanaṃ. Keci ‘‘yadā have pātubhavanti dhammā’’ti (mahāva. 1) khandhake udānagāthaṃ vadanti. Esā pana pāṭipadadivase sabbaññubhāvappattassa somanassamayañāṇena paccayākāraṃ paccavekkhantassa uppannā udānagāthāti veditabbā.

Yaṃ pana parinibbānakāle abhāsi – ‘‘handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā’’ti (dī. ni. 2.218) idaṃ pacchimabuddhavacanaṃ. Ubhinnamantare yaṃ vuttaṃ, etaṃ majjhimabuddhavacanaṃ nāma. Evaṃ paṭhamamajjhimapacchimabuddhavacanavasena tividhaṃ.

Kathaṃ piṭakavasena tividhaṃ? Sabbampi cetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tippabhedameva hoti. Tattha paṭhamasaṅgītiyaṃ saṅgītañca asaṅgītañca sabbampi samodhānetvā ubhayāni pātimokkhāni, dve vibhaṅgā, dvāvīsati khandhakā, soḷasaparivārāti – idaṃ vinayapiṭakaṃ nāma. Brahmajālādicatuttiṃsasuttasaṅgaho dīghanikāyo, mūlapariyāyasuttādidiyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo, oghataraṇasuttādisattasuttasahassasattasatadvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo, cittapariyādānasuttādinavasuttasahassapañcasatasattapaññāsasuttasaṅgaho aṅguttaranikāyo, khuddakapāṭha-dhammapada-udāna-itivuttaka-suttanipāta-vimānavatthu-petavatthu-theragāthā-therīgāthā-jātaka-niddesa-paṭisambhidāmagga-apadāna-buddhavaṃsa-cariyāpiṭakavasena pannarasappabhedo khuddakanikāyoti idaṃ suttantapiṭakaṃ nāma. Dhammasaṅgaho, vibhaṅgo, dhātukathā, puggalapaññatti, kathāvatthu, yamakaṃ, paṭṭhānanti – idaṃ abhidhammapiṭakaṃ nāma. Tattha –

‘‘Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto’’.

Vividhā hi ettha pañcavidhapātimokkhuddesapārājikādi satta āpattikkhandhamātikā vibhaṅgādippabhedā nayā. Visesabhūtā ca daḷhīkammasithilakaraṇappayojanā anupaññattinayā. Kāyikavācasikaajjhācāranisedhanato cesa kāyaṃ vācañca vineti, tasmā vividhanayattā visesanayattā kāyavācānaṃ vinayanato ceva vinayoti akkhāto. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Vividhavisesanayattā, vinayanato ceva kāyavācānaṃ;

Vinayatthavidūhi ayaṃ, vinayo vinayoti akkhāto’’ti.

Itaraṃ pana –

‘‘Atthānaṃ sūcanato suvuttato, savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhātaṃ.

Tañhi attatthaparatthādibhede atthe sūceti. Suvuttā cettha atthā, veneyyajjhāsayānulomena vuttattā. Savati cetaṃ atthe sassamiva phalaṃ, pasavatīti vuttaṃ hoti. Sūdati cetaṃ dhenu viya khīraṃ, paggharāpetīti vuttaṃ hoti. Suṭṭhu ca ne tāyati, rakkhatīti vuttaṃ hoti. Suttasabhāgañcetaṃ, yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti, evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni na vikirīyanti, na viddhaṃsīyanti, evameva tena saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Atthānaṃ sūcanato, suvuttato savanatotha sūdanato;

Suttāṇā suttasabhāgato ca, suttanti akkhāta’’nti.

Itaro pana –

‘‘Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto’’.

Ayañhi abhisaddo vuḍḍhilakkhaṇapūjitaparicchinnādhikesu dissati. Tathā hesa ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamantī’’tiādīsu (ma. ni. 3.389) vuḍḍhiyaṃ āgato. ‘‘Yā tā rattiyo abhiññātā abhilakkhitā’’tiādīsu (ma. ni. 1.49) salakkhaṇe. ‘‘Rājābhirājā manujindo’’tiādīsu (ma. ni. 2.399) pūjite. ‘‘Paṭibalo vinetuṃ abhidhamme abhivinaye’’tiādīsu (mahāva. 85) paricchinne. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti vuttaṃ hoti. ‘‘Abhikkantena vaṇṇenā’’tiādīsu (vi. va. 819) adhike.

Ettha ca ‘‘rūpūpapattiyā maggaṃ bhāveti’’ (dha. sa. 251), ‘‘mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādinā (vibha. 642) nayena vuḍḍhimantopi dhammā vuttā. ‘‘Rūpārammaṇaṃ vā saddārammaṇaṃ vā’’tiādinā (dha. sa. 1) nayena ārammaṇādīhi lakkhaṇīyattā salakkhaṇāpi. ‘‘Sekkhā dhammā, asekkhā dhammā, lokuttarā dhammā’’tiādinā (dha. sa. tikamātikā 11, dukamātikā 12) nayena pūjitāpi, pūjārahāti adhippāyo. ‘‘Phasso hoti, vedanā hotī’’tiādinā (dha. sa. 1) nayena sabhāvaparicchinnattā paricchinnāpi. ‘‘Mahaggatā dhammā, appamāṇā dhammā (dha. sa. tikamātikā 11), anuttarā dhammā’’tiādinā (dha. sa. dukamātikā 11) nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ –

‘‘Yaṃ ettha vuḍḍhimanto, salakkhaṇā pūjitā paricchinnā;

Vuttādhikā ca dhammā, abhidhammo tena akkhāto’’ti.

Yaṃ panettha avisiṭṭhaṃ, taṃ –

‘‘Piṭakaṃ piṭakatthavidū, pariyattibbhājanatthato āhu;

Tena samodhānetvā, tayopi vinayādayo ñeyyā’’.

Pariyattipi hi ‘‘mā piṭakasampadānenā’’tiādīsu (a. ni. 3.66) piṭakanti vuccati. ‘‘Atha puriso āgaccheyya kudālapiṭakamādāyā’’tiādīsu (a. ni. 3.70) yaṃ kiñci bhājanampi. Tasmā ‘piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu.

Idāni ‘tena samodhānetvā tayopi vinayādayo ñeyyā’ti, tena evaṃ duvidhatthena piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato, tassa tassa atthassa bhājanato cāti vinayapiṭakaṃ, yathāvutteneva nayena suttantañca taṃ piṭakañcāti suttantapiṭakaṃ, abhidhammo ca so piṭakañcāti abhidhammapiṭakanti. Evamete tayopi vinayādayo ñeyyā.

Evaṃ ñatvā ca punapi tesuyeva piṭakesu nānappakārakosallatthaṃ –

‘‘Desanāsāsanakathābhedaṃ tesu yathārahaṃ;

Sikkhāppahānagambhīrabhāvañca paridīpaye.

Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye’’.

Tatrāyaṃ paridīpanā vibhāvanā ca. Etāni hi tīṇi piṭakāni yathākkamaṃ āṇāvohāraparamatthadesanā, yathāparādhayathānulomayathādhammasāsanāni, saṃvarāsaṃvaradiṭṭhiviniveṭhananāmarūpaparicchedakathāti ca vuccanti. Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā āṇādesanā, suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā vohāradesanā, abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā paramatthadesanāti vuccati.

Tathā paṭhamaṃ – ‘ye te pacurāparādhā sattā, te yathāparādhaṃ ettha sāsitā’ti yathāparādhasāsanaṃ, dutiyaṃ – ‘anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha sāsitā’ti yathānulomasāsanaṃ, tatiyaṃ – ‘dhammapuñjamatte ‘‘ahaṃ mamā’’ti saññino sattā yathādhammaṃ ettha sāsitā’ti yathādhammasāsananti vuccati.

Tathā paṭhamaṃ – ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā. Saṃvarāsaṃvaroti khuddako ceva mahanto ca saṃvaro, kammākammaṃ viya, phalāphalaṃ viya ca, dutiyaṃ – ‘‘dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitā’’ti diṭṭhiviniveṭhanakathā, tatiyaṃ – ‘‘rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha kathito’’ti nāmarūpaparicchedakathāti vuccati.

Tīsupi cetesu tisso sikkhā, tīṇi pahānāni, catubbidho ca gambhīrabhāvo veditabbo. Tathā hi vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā.

Vinayapiṭake ca vītikkamappahānaṃ, kilesānaṃ vītikkamapaṭipakkhattā sīlassa. Suttantapiṭake pariyuṭṭhānappahānaṃ, pariyuṭṭhānapaṭipakkhattā samādhissa. Abhidhammapiṭake anusayappahānaṃ, anusayapaṭipakkhattā paññāya. Paṭhame ca tadaṅgappahānaṃ, itaresu vikkhambhanasamucchedappahānāni. Paṭhame ca duccaritasaṃkilesappahānaṃ, itaresu taṇhādiṭṭhisaṃkilesappahānaṃ.

Ekamekasmiñcettha catubbidhopi dhammatthadesanā paṭivedhagambhīrabhāvo veditabbo. Tattha dhammoti tanti. Atthoti tassāyeva attho. Desanāti tassā manasā vavatthāpitāya tantiyā desanā. Paṭivedhoti tantiyā tantiatthassa ca yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā. Yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Aparo nayo, dhammoti hetu. Vuttañhetaṃ – ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti. Atthoti hetuphalaṃ, vuttañhetaṃ – ‘‘hetuphale ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 720). Desanāti paññatti, yathā dhammaṃ dhammābhilāpoti adhippāyo. Anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedhoti abhisamayo, so ca lokiyalokuttaro visayato asammohato ca, atthānurūpaṃ dhammesu, dhammānurūpaṃ atthesu, paññattipathānurūpaṃ paññattīsu avabodho. Tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo.

Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā, yā cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti, tathā tathā tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho, tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo. Sabbampetaṃ anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāḷhaṃ alabbhaneyyapatiṭṭhañca, tasmā gambhīraṃ. Evampi ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo.

Ettāvatā ca –

‘‘Desanāsāsanakathā, bhedaṃ tesu yathārahaṃ;

Sikkhāppahānagambhīra, bhāvañca paridīpaye’’ti

Ayaṃ gāthā vuttatthāva hoti.

‘‘Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye’’ti –

Ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo – alagaddūpamā, nissaraṇatthā, bhaṇḍāgārikapariyattīti.

Tattha yā duggahitā, upārambhādihetu pariyāpuṭā, ayaṃ alagaddūpamā. Yaṃ sandhāya vuttaṃ ‘‘seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāyaṃ vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya, so tato nidānaṃ maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Duggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ…pe… vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti, itivādappamokkhānisaṃsā ca, yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ nānubhonti, tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā, bhikkhave, dhammāna’’nti (ma. ni. 1.238).

Yā pana suggahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāpuṭā, na upārambhādihetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ – ‘‘tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā, bhikkhave, dhammāna’’nti (ma. ni. 1.239).

Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo sacchikatanirodho khīṇāsavo kevalaṃ paveṇīpālanatthāya vaṃsānurakkhaṇatthāya pariyāpuṇāti, ayaṃ bhaṇḍāgārikapariyattīti.

Vinaye pana suppaṭipanno bhikkhu sīlasampadaṃ nissāya tisso vijjā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Sutte suppaṭipanno samādhisampadaṃ nissāya cha abhiññā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme suppaṭipanno paññāsampadaṃ nissāya catasso paṭisambhidā pāpuṇāti, tāsañca tattheva pabhedavacanato, evametesu suppaṭipanno yathākkamena imaṃ vijjāttayachaḷabhiññācatuppaṭisambhidābhedaṃ sampattiṃ pāpuṇāti.

Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāvuraṇādiphassasāmaññato paṭikkhittesu upādinnakaphassādīsu anavajjasaññī hoti. Vuttampi hetaṃ – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā ye me antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti (ma. ni. 1.234). Tato dussīlabhāvaṃ pāpuṇāti. Sutte duppaṭipanno – ‘‘cattāro me, bhikkhave, puggalā santo saṃvijjamānā’’tiādīsu (a. ni. 4.5) adhippāyaṃ ajānanto duggahitaṃ gaṇhāti, yaṃ sandhāya vuttaṃ – ‘‘attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṃ pasavatī’’ti (ma. ni. 1.236). Tato micchādiṭṭhitaṃ pāpuṇāti. Abhidhamme duppaṭipanno dhammacintaṃ atidhāvanto acinteyyānipi cinteti. Tato cittakkhepaṃ pāpuṇāti, vuttañhetaṃ – ‘‘cattārimāni, bhikkhave, acinteyyāni, na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77). Evametesu duppaṭipanno yathākkamena imaṃ dussīlabhāva micchādiṭṭhitā cittakkhepabhedaṃ vipattiṃ pāpuṇātī’’ti.

Ettāvatā ca –

‘‘Pariyattibhedaṃ sampattiṃ, vipattiñcāpi yaṃ yahiṃ;

Pāpuṇāti yathā bhikkhu, tampi sabbaṃ vibhāvaye’’ti –

Ayampi gāthā vuttatthāva hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ vasenetaṃ buddhavacanaṃ tividhanti ñātabbaṃ.

Kathaṃ nikāyavasena pañcavidhaṃ? Sabbameva cetaṃ dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti pañcappabhedaṃ hoti. Tattha katamo dīghanikāyo? Tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni.

‘‘Catuttiṃseva suttantā, tivaggo yassa saṅgaho;

Esa dīghanikāyoti, paṭhamo anulomiko’’ti.

Kasmā panesa dīghanikāyoti vuccati? Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato ca. Samūhanivāsā hi nikāyoti vuccanti. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ, yathayidaṃ, bhikkhave, tiracchānagatā pāṇā’’ (saṃ. ni. 2.100). Poṇikanikāyo cikkhallikanikāyoti evamādīni cettha sādhakāni sāsanato lokato ca. Evaṃ sesānampi nikāyabhāve vacanattho veditabbo.

Katamo majjhimanikāyo? Majjhimappamāṇāni pañcadasavaggasaṅgahāni mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni.

‘‘Diyaḍḍhasatasuttantā, dve ca suttāni yattha so;

Nikāyo majjhimo pañca, dasavaggapariggaho’’ti.

Katamo saṃyuttanikāyo? Devatāsaṃyuttādivasena kathitāni oghataraṇādīni satta suttasahassāni satta ca suttasatāni dvāsaṭṭhi ca suttāni.

‘‘Sattasuttasahassāni, sattasuttasatāni ca;

Dvāsaṭṭhi ceva suttantā, eso saṃyuttasaṅgaho’’ti.

Katamo aṅguttaranikāyo? Ekekaaṅgātirekavasena kathitāni cittapariyādānādīni nava suttasahassāni pañca suttasatāni sattapaññāsañca suttāni.

‘‘Nava suttasahassāni, pañca suttasatāni ca;

Sattapaññāsa suttāni, saṅkhyā aṅguttare aya’’nti.

Katamo khuddakanikāyo? Sakalaṃ vinayapiṭakaṃ, abhidhammapiṭakaṃ, khuddakapāṭhādayo ca pubbe dassitā pañcadasappabhedā, ṭhapetvā cattāro nikāye avasesaṃ buddhavacanaṃ.

‘‘Ṭhapetvā caturopete, nikāye dīghaādike;

Tadaññaṃ buddhavacanaṃ, nikāyo khuddako mato’’ti.

Evaṃ nikāyavasena pañcavidhaṃ.

Kathaṃ aṅgavasena navavidhaṃ? Sabbameva hidaṃ suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti navappabhedaṃ hoti. Tattha ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuttatuvaṭṭakasuttāni ca aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ. Visesena saṃyuttake sakalopi sagāthavaggo, sakalampi abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therīgāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassaññāṇamayikagāthā paṭisaṃyuttā dveasīti suttantā udānanti veditabbaṃ. ‘‘Vuttañhetaṃ bhagavatā’’tiādinayappavattā dasuttarasatasuttantā itivuttakanti veditabbaṃ. Apaṇṇakajātakādīni paññāsādhikāni pañcajātakasatāni ‘jātaka’nti veditabbaṃ. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande’’tiādinayappavattā (dī. ni. 2.209) sabbepi acchariyabbhutadhammapaṭisaṃyuttasuttantā abbhutadhammanti veditabbaṃ. Cūḷavedalla-mahāvedalla-sammādiṭṭhi-sakkapañha-saṅkhārabhājaniya-mahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbaṃ. Evaṃ aṅgavasena navavidhaṃ.

Kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ? Sabbameva cetaṃ buddhavacanaṃ –

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti.

Evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ, tattha anusandhivasena dhammakkhandhagaṇanā. Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho, vissajjanaṃ eko. Abhidhamme ekamekaṃ tikadukabhājanaṃ, ekamekañca cittavārabhājanaṃ, ekameko dhammakkhandho. Vinaye atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi antarāpatti, atthi āpatti, atthi anāpatti, atthi tikacchedo. Tattha ekameko koṭṭhāso ekameko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ.

Evametaṃ abhedato rasavasena ekavidhaṃ, bhedato dhammavinayādivasena duvidhādibhedaṃ buddhavacanaṃ saṅgāyantena mahākassapappamukhena vasīgaṇena ‘‘ayaṃ dhammo, ayaṃ vinayo, idaṃ paṭhamabuddhavacanaṃ, idaṃ majjhimabuddhavacanaṃ, idaṃ pacchimabuddhavacanaṃ, idaṃ vinayapiṭakaṃ, idaṃ suttantapiṭakaṃ, idaṃ abhidhammapiṭakaṃ, ayaṃ dīghanikāyo…pe… ayaṃ khuddakanikāyo, imāni suttādīni navaṅgāni, imāni caturāsīti dhammakkhandhasahassānī’’ti, imaṃ pabhedaṃ vavatthapetvāva saṅgītaṃ. Na kevalañca imameva, aññampi uddānasaṅgaha-vaggasaṅgaha-peyyālasaṅgaha-ekakanipāta-dukanipātādinipātasaṅgaha-saṃyuttasaṅgaha-paṇṇāsasaṅgahādi-anekavidhaṃ tīsu piṭakesu sandissamānaṃ saṅgahappabhedaṃ vavatthapetvā eva sattahi māsehi saṅgītaṃ.

Saṅgītipariyosāne cassa – ‘‘idaṃ mahākassapattherena dasabalassa sāsanaṃ pañcavassasahassaparimāṇakālaṃ pavattanasamatthaṃ kata’’nti sañjātappamodā sādhukāraṃ viya dadamānā ayaṃ mahāpathavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi sampavedhi, anekāni ca acchariyāni pāturahesunti, ayaṃ paṭhamamahāsaṅgīti nāma. Yā loke –

‘‘Satehi pañcahi katā, tena pañcasatāti ca;

Thereheva katattā ca, therikāti pavuccatī’’ti.

1. Brahmajālasuttavaṇṇanā

Paribbājakakathāvaṇṇanā

Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti, evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañcārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando evaṃ me sutantiādimāha. Tena vuttaṃ ‘‘brahmajālassāpi evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī’’ti.

1. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Paṭipanno hotīti ettha paṭīti upasaggapadaṃ, hotīti ākhyātapadanti. Iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha. ‘‘Subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’’ti. ‘‘Evañca vadehi, sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃ-saddena etamatthaṃ dīpeti, nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ, atthabyañjanasampannaṃ, vividhapāṭihāriyaṃ, dhammatthadesanāpaṭivedhagambhīraṃ, sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi ‘evaṃ me sutaṃ’ mayāpi ekenākārena sutanti.

Nidassanatthena – ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento – ‘evaṃ me sutaṃ’, ‘mayāpi evaṃ suta’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.223). Evaṃ bhagavatā – ‘‘āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo’’ti (a. ni. 5.169). Evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – ‘evaṃ me sutaṃ’, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

Me-saddo tīsu atthesu dissati. Tathā hissa – ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana mayā sutanti ca, mama sutanti ca atthadvaye yujjati.

Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca – gamanavissutakilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāra-viññātādianekatthappabhedo, tathā hissa ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilinnākilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘Diṭṭhaṃ sutaṃ muta’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. ‘Me’ saddassa hi ‘mayā’ti atthe sati ‘evaṃ mayā sutaṃ’ sotadvārānusārena upadhāritanti yujjati. ‘Mamā’ti atthe sati evaṃ mama sutaṃ sotadvārānusārena upadhāraṇanti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbadhammappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti. ‘‘Yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta’’nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayamākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃ samaṅgino kattu visayaggahaṇasanniṭṭhānaṃ kataṃ hoti.

Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo, ‘‘mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta’’nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā ‘eva’nti ca, meti ca, taṃ taṃ upādāya vattabbato upādāpaññatti. ‘Suta’nti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. ‘Suta’nti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo, evanti vacanena yoniso manasikāraṃ dīpeti. Ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

Aparo nayo, yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ, so ca evaṃ bhaddako ākāro na sammāappaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhisiddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yoniso manasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento – ‘‘evaṃ me suta’’ntiādimāha.

Aparo nayo, ‘eva’nti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. ‘Suta’nti iminā sotabbappabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. ‘Eva’nti ca idaṃ yoniso manasikāradīpakaṃ vacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā, diṭṭhiyā suppaṭividdhā’’ti dīpeti. ‘Suta’nti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenāpi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti, tasmā ādaraṃ janetvā sakkaccaṃ ayaṃ dhammo sotabboti.

‘‘Evaṃ me suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati. Sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā’’ti sabbesaṃ devamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa – ‘‘appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī’ti. Ayampi kho, te bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggahamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. (saṃ. ni. 1.128) –

Ādīsu paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (a. ni. 7.9) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. 108) paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaḍḍhamāsarattidivapubbaṇhamajjhanhikasāyanhapaṭhamamajjhi-mapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge vā divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana – ‘‘evaṃ me sutaṃ’’ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vāti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha. Ye vā ime gabbhokkantisamayo, jātisamayo, saṃvegasamayo, abhinikkhamanasamayo, dukkarakārikasamayo, māravijayasamayo, abhisambodhisamayo diṭṭhadhammasukhavihārasamayo, desanāsamayo, parinibbānasamayoti, evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti (dha. sa. 1) ca, ito aññesu ca suttapadesu – ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacananiddeso kato, vinaye ca – ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacananiddeso katoti? Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho, samūhattho ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃ jātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā, ‘‘tena samayenā’’ti vā, ‘‘ekaṃ samaya’’nti vā, abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuñhi loke bhagavāti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Api ca –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti.

Imissā gāthāya vasenassa padassa vitthāraattho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammakāyaṃ paccakkhaṃ karoti. Tena ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.

Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghāta samānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Antarā ca rājagahaṃ antarā ca nāḷandanti antarā-saddo kāraṇakhaṇacittavemajjhavivarādīsu dissati. ‘‘Tadantaraṃ ko jāneyya aññatra tathāgatā’’ti (a. ni. 6.44) ca, ‘‘janā saṅgamma mantenti mañca tañca kimantara’’nti (saṃ. ni. 1.228) ca ādīsu hi kāraṇe antarā-saddo. ‘‘Addasa maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. ‘‘Antarā vosānamāpādī’’tiādīsu (cūḷava. 350) vemajjhe. ‘‘Api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati, tasmā rājagahassa ca nāḷandāya ca vivareti evametthattho veditabbo. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvāyeva vuttoti.

Addhānamaggappaṭipanno hotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, ‘‘dīghamagga’’nti attho. Addhānagamanasamayassa hi vibhaṅge ‘‘aḍḍhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) aḍḍhayojanampi addhānamaggo hoti. Rājagahato pana nāḷandā yojanameva.

Mahatā bhikkhusaṅghena saddhinti ‘mahatā’ti guṇamahattenapi mahatā, saṅkhyāmahattenapi mahatā. So hi bhikkhusaṅgho guṇehipi mahā ahosi, appicchatādiguṇasamannāgatattā. Saṅkhyāyapi mahā, pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅgho ‘bhikkhusaṅgho’, tena bhikkhusaṅghena. Diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato.

Pañcamattehi bhikkhusatehīti pañcamattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā ‘‘bhojane mattaññū’’ti vutte ‘‘bhojane mattaṃ jānāti, pamāṇaṃ jānātī’’ti attho hoti, evamidhāpi – ‘‘tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇa’’nti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni, tehi pañcamattehi bhikkhusatehi.

Suppiyopi kho paribbājakoti suppiyoti tassa nāmaṃ. Pi-kāro maggappaṭipannasabhāgatāya puggalasampiṇḍanattho. Kho-kāro padasandhikaro, byañjanasiliṭṭhatāvasena vutto. Paribbājakoti sañjayassa antevāsī channaparibbājako. Idaṃ vuttaṃ hoti – ‘‘yadā bhagavā taṃ addhānamaggaṃ paṭipanno, tadā suppiyopi paribbājako paṭipanno ahosī’’ti. Atītakālattho hettha hoti-saddo.

Saddhiṃ antevāsinā brahmadattena māṇavenāti – ettha ante vasatīti antevāsī. Samīpacāro santikāvacaro sissoti attho. Brahmadattoti tassa nāmaṃ. Māṇavoti sattopi coropi taruṇopi vuccati.

‘‘Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā’’ti. (ma. ni. 3.271) –

Ādīsu hi satto māṇavoti vutto. ‘‘Māṇavehipi samāgacchanti katakammehipi akatakammehipī’’tiādīsu (ma. ni. 2.149) coro. ‘‘Ambaṭṭho māṇavo, aṅgako māṇavo’’tiādīsu (dī. ni. 1.316) taruṇo ‘māṇavo’ti vutto. Idhāpi ayamevattho. Idañhi vuttaṃ hoti – brahmadattena nāma taruṇantevāsinā saddhinti.

Tatrāti tasmiṃ addhānamagge, tesu vā dvīsu janesu. Sudanti nipātamattaṃ. Anekapariyāyenāti pariyāya-saddo tāva vāradesanākāraṇesu vattati. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) hi vāre pariyāyasaddo vattati. ‘‘Madhupiṇḍikapariyāyotveva naṃ dhārehī’’tiādīsu (ma. ni. 1.205) desanāyaṃ. ‘‘Imināpi kho, te rājañña, pariyāyena evaṃ hotū’’tiādīsu (dī. ni. 2.411) kāraṇe. Svāyamidhāpi kāraṇe vattati, tasmā ayamettha attho – ‘‘anekavidhena kāraṇenā’’ti, ‘‘bahūhi kāraṇehī’’ti vuttaṃ hoti.

Buddhassa avaṇṇaṃ bhāsatīti avaṇṇavirahitassa aparimāṇavaṇṇasamannāgatassāpi buddhassa bhagavato – ‘‘yaṃ loke jātivuḍḍhesu kattabbaṃ abhivādanādisāmīcikammaṃ ‘sāmaggiraso’ti vuccati, taṃ samaṇassa gotamassa natthi tasmā arasarūpo samaṇo gotamo, nibbhogo, akiriyavādo, ucchedavādo, jegucchī, venayiko, tapassī, apagabbho. Natthi samaṇassa gotamassa uttarimanussadhammo alamariyañāṇadassanaviseso. Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti, vīmaṃsānucaritaṃ, sayaṃpaṭibhānaṃ. Samaṇo gotamo na sabbaññū, na lokavidū, na anuttaro, na aggapuggalo’’ti. Evaṃ taṃ taṃ akāraṇameva kāraṇanti vatvā tathā tathā avaṇṇaṃ dosaṃ nindaṃ bhāsati.

Yathā ca buddhassa, evaṃ dhammassāpi taṃ taṃ akāraṇameva kāraṇato vatvā – ‘‘samaṇassa gotamassa dhammo durakkhāto, duppaṭivedito, aniyyāniko, anupasamasaṃvattaniko’’ti tathā tathā avaṇṇaṃ bhāsati.

Yathā ca dhammassa, evaṃ saṅghassāpi yaṃ vā taṃ vā akāraṇameva kāraṇato vatvā – ‘‘micchāpaṭipanno samaṇassa gotamassa sāvakasaṅgho, kuṭilapaṭipanno, paccanīkapaṭipadaṃ ananulomapaṭipadaṃ adhammānulomapaṭipadaṃ paṭipanno’’ti tathā tathā avaṇṇaṃ bhāsati.

Antevāsī panassa – ‘‘amhākaṃ ācariyo aparāmasitabbaṃ parāmasati, anakkamitabbaṃ akkamati, svāyaṃ aggiṃ gilanto viya, hatthena asidhāraṃ parāmasanto viya, muṭṭhinā sineruṃ padāletukāmo viya, kakacadantapantiyaṃ kīḷamāno viya, pabhinnamadaṃ caṇḍahatthiṃ hatthena gaṇhanto viya ca vaṇṇārahasseva ratanattayassa avaṇṇaṃ bhāsamāno anayabyasanaṃ pāpuṇissati. Ācariye kho pana gūthaṃ vā aggiṃ vā kaṇṭakaṃ vā kaṇhasappaṃ vā akkamante, sūlaṃ vā abhirūhante, halāhalaṃ vā visaṃ khādante, khārodakaṃ vā pakkhalante, narakapapātaṃ vā papatante, na antevāsinā taṃ sabbamanukātabbaṃ hoti. Kammassakā hi sattā attano kammānurūpameva gatiṃ gacchanti. Neva pitā puttassa kammena gacchati, na putto pitu kammena, na mātā puttassa, na putto mātuyā, na bhātā bhaginiyā, na bhaginī bhātu, na ācariyo antevāsino, na antevāsī ācariyassa kammena gacchati. Mayhañca ācariyo tiṇṇaṃ ratanānaṃ avaṇṇaṃ bhāsati, mahāsāvajjo kho panāriyūpavādoti. Evaṃ yoniso ummujjitvā ācariyavādaṃ maddamāno sammākāraṇameva kāraṇato apadisanto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumāraddho, yathā taṃ paṇḍitajātiko kulaputto’’. Tena vuttaṃ – ‘‘suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī’’ti.

Tattha vaṇṇanti vaṇṇa-saddo saṇṭhāna-jāti-rūpāyatana-kāraṇa-pamāṇa-guṇa-pasaṃsādīsu dissati. Tattha ‘‘mahantaṃ sapparājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.142) saṇṭhānaṃ vuccati. ‘‘Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo’’tiādīsu (ma. ni. 2.402) jāti. ‘‘Paramāya vaṇṇapokkharatāya samannāgato’’tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.

‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhatthenoti vuccatī’’ti. (saṃ. ni. 1.234) –

Ādīsu kāraṇaṃ. ‘‘Tayo pattassa vaṇṇā’’tiādīsu (pārā. 602) pamāṇaṃ. ‘‘Kadā saññūḷhā pana, te gahapati, ime samaṇassa gotamassa vaṇṇā’’tiādīsu (ma. ni. 2.77) guṇo. ‘‘Vaṇṇārahassa vaṇṇaṃ bhāsatī’’tiādīsu (a. ni. 2.135) pasaṃsā. Idha guṇopi pasaṃsāpi. Ayaṃ kira taṃ taṃ bhūtameva kāraṇaṃ apadisanto anekapariyāyena ratanattayassa guṇūpasañhitaṃ pasaṃsaṃ abhāsi. Tattha – ‘‘itipi so bhagavā arahaṃ sammāsambuddho’’tiādinā (pārā. 1) nayena, ‘‘ye bhikkhave, buddhe pasannā agge te pasannā’’tiādinā ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati…pe… asamo asamasamo’’tiādinā (a. ni. 1.174) ca nayena buddhassa vaṇṇo veditabbo. ‘‘Svākkhāto bhagavatā dhammo’’ti (dī. ni. 2.159) ca ‘‘ālayasamugghāto vaṭṭupacchedo’’ti (iti. 90, a. ni. 4.34) ca, ‘‘ye bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā’’ti ca evamādīhi nayehi dhammassa vaṇṇo veditabbo. ‘‘Suppaṭipanno bhagavato sāvakasaṅgho’’ti (dī. ni. 2.159) ca, ‘‘ye, bhikkhave, saṅghe pasannā, agge te pasannā’’ti (a. ni. 4.34) ca evamādīhi pana nayehi saṅghassa vaṇṇo veditabbo. Pahontena pana dhammakathikena pañcanikāye navaṅgaṃ satthusāsanaṃ caturāsītidhammakkhandhasahassāni ogāhitvā buddhādīnaṃ vaṇṇo pakāsetabbo. Imasmiñhi ṭhāne buddhādīnaṃ guṇe pakāsento atitthena pakkhando dhammakathikoti na sakkā vattuṃ. Īdisesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Brahmadatto pana māṇavo anussavādimattasambandhitena attano thāmena ratanattayassa vaṇṇaṃ bhāsati.

Itiha te ubho ācariyantevāsīti evaṃ te dve ācariyantevāsikā. Aññamaññassāti añño aññassa. Ujuvipaccanīkavādāti īsakampi apariharitvā ujumeva vividhapaccanīkavādā, anekavāraṃ viruddhavādā eva hutvāti attho. Ācariyena hi ratanattayassa avaṇṇe bhāsite antevāsī vaṇṇaṃ bhāsati, puna itaro avaṇṇaṃ, itaro vaṇṇanti evaṃ ācariyo sāraphalake visarukkhaāṇiṃ ākoṭayamāno viya punappunaṃ ratanattayassa avaṇṇaṃ bhāsati. Antevāsī pana suvaṇṇarajatamaṇimayāya āṇiyā taṃ āṇiṃ paṭibāhayamāno viya punappunaṃ ratanattayassa vaṇṇaṃ bhāsati. Tena vuttaṃ – ‘‘ujuvipaccanīkavādā’’ti.

Bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcāti bhagavantañca bhikkhusaṅghañca pacchato pacchato dassanaṃ avijahantā iriyāpathānubandhanena anubandhā honti, sīsānulokino hutvā anugatā hontīti attho.

Kasmā pana bhagavā taṃ addhānaṃ paṭipanno? Kasmā ca suppiyo anubandho? Kasmā ca so ratanattayassa avaṇṇaṃ bhāsatīti? Bhagavā tāva tasmiṃ kāle rājagahaparivattakesu aṭṭhārasasu mahāvihāresu aññatarasmiṃ vasitvā pātova sarīrappaṭijagganaṃ katvā bhikkhācāravelāyaṃ bhikkhusaṅghaparivuto rājagahe piṇḍāya carati. So taṃ divasaṃ bhikkhusaṅghassa sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pattacīvaraṃ gāhāpetvā – ‘‘nāḷandaṃ gamissāmī’’ti, rājagahato nikkhamitvā taṃ addhānaṃ paṭipanno. Suppiyopi kho tasmiṃ kāle rājagahaparivattake aññatarasmiṃ paribbājakārāme vasitvā paribbājakaparivuto rājagahe bhikkhāya carati. Sopi taṃ divasaṃ paribbājakaparisāya sulabhabhikkhaṃ katvā bhuttapātarāso paribbājake paribbājakaparikkhāraṃ gāhāpetvā – nāḷandaṃ gamissāmicceva bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantova anubandho. Sace pana jāneyya nānubandheyya. So ajānitvāva gacchanto gīvaṃ ukkhipitvā olokayamāno bhagavantaṃ addasa buddhasiriyā sobhamānaṃ rattakambalaparikkhittamiva jaṅgamakanakagirisikharaṃ.

Tasmiṃ kira samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantā asītihatthappamāṇe padese ādhāvanti vidhāvanti ratanāveḷaratanadāmaratanacuṇṇavippakiṇṇaṃ viya, pasāritaratanacittakañcanapaṭamiva, rattasuvaṇṇarasanisiñcamānamiva, ukkāsatanipātasamākulamiva, nirantaravippakiṇṇakaṇikārapupphamiva vāyuvegakkhittacīnapiṭṭhacuṇṇamiva, indadhanuvijjulatātārāgaṇappabhāvisaravipphuritaviccharitamiva ca taṃ vanantaraṃ hoti.

Asīti anubyañjanānurañjitañca pana bhagavato sarīraṃ vikasitakamaluppalamiva, saraṃ sabbapāliphullamiva pāricchattakaṃ, tārāmarīcivikasitamiva, gaganatalaṃ siriyā avahasantamiva, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitadvattiṃsacandamālāya dvattiṃsasūriyamālāya paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsasakkadevarājadvattiṃsamahābrahmānaṃ siriṃ siriyā abhibhavantimiva. Tañca pana bhagavantaṃ parivāretvā ṭhitā bhikkhū sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhipaññāvimuttivimuttiññāṇadassanasampannā. Tesaṃ majjhe bhagavā rattakambalapākāraparikkhitto viya kañcanathambho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya aggikkhandho, tārāgaṇaparivārito viya puṇṇacando migapakkhīnampi cakkhūni pīṇayati, pageva devamanussānaṃ. Tasmiñca pana divase yebhuyyena asītimahātherā meghavaṇṇaṃ paṃsukūlaṃ ekaṃsaṃ karitvā kattaradaṇḍaṃ ādāya suvammavammitā viya gandhahatthino vigatadosā vantadosā bhinnakilesā vijaṭitajaṭā chinnabandhanā bhagavantaṃ parivārayiṃsu. So sayaṃ vītarāgo vītarāgehi, sayaṃ vītadoso vītadosehi, sayaṃ vītamoho vītamohehi, sayaṃ vītataṇho vītataṇhehi, sayaṃ nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito; pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, devagaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, aparimitakālasañcitapuññabalanibbattāya acinteyyāya anopamāya buddhalīlāya cando viya gaganatalaṃ taṃ maggaṃ paṭipanno hoti.

Athevaṃ bhagavantaṃ anopamāya buddhalīlāya gacchantaṃ bhikkhū ca okkhittacakkhū santindriye santamānase uparinabhe ṭhitaṃ puṇṇacandaṃ viya bhagavantaṃyeva namassamāne disvāva paribbājako attano parisaṃ avalokesi. Sā hoti kājadaṇḍake olambetvā gahitoluggaviluggapiṭṭhakatidaṇḍamorapiñchamattikāpattapasibbakakuṇḍikādianekaparikkhārabhārabharitā. ‘‘Asukassa hatthā sobhaṇā, asukassa pādā’’ti evamādiniratthakavacanā mukharā vikiṇṇavācā adassanīyā apāsādikā. Tassa taṃ disvā vippaṭisāro udapādi.

Idāni tena bhagavato vaṇṇo vattabbo bhaveyya. Yasmā panesa lābhasakkārahāniyā ceva pakkhahāniyā ca niccampi bhagavantaṃ usūyati. Aññatitthiyānañhi yāva buddho loke nuppajjati, tāvadeva lābhasakkārā nibbattanti, buddhuppādato pana paṭṭhāya parihīnalābhasakkārā honti, sūriyuggamane khajjopanakā viya nissirīkataṃ āpajjanti. Upatissakolitānañca sañjayassa santike pabbajitakāleyeva paribbājakā mahāparisā ahesuṃ, tesu pana pakkantesu sāpi tesaṃ parisā bhinnā. Iti imehi dvīhi kāraṇehi ayaṃ paribbājako yasmā niccampi bhagavantaṃ usūyati, tasmā taṃ usūyavisuggāraṃ uggiranto ratanattayassa avaṇṇameva bhāsatīti veditabbo.

2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi saddhiṃ bhikkhusaṅghenāti bhagavā tāya buddhalīlāya gacchamāno anupubbena ambalaṭṭhikādvāraṃ pāpuṇitvā sūriyaṃ oloketvā – ‘‘akālo dāni gantuṃ, atthasamīpaṃ gato sūriyo’’ti ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi.

Tattha ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇaambarukkho atthi, taṃ ‘‘ambalaṭṭhikā’’ti vadanti. Tassa avidūre bhavattā uyyānampi ambalaṭṭhikā tveva saṅkhyaṃ gataṃ. Taṃ chāyūdakasampannaṃ pākāraparikkhittaṃ suyojitadvāraṃ mañjusā viya suguttaṃ. Tattha rañño kīḷanatthaṃ paṭibhānacittavicittaṃ agāraṃ akaṃsu. Taṃ ‘‘rājāgāraka’’nti vuccati.

Suppiyopi khoti suppiyopi tasmiṃ ṭhāne sūriyaṃ oloketvā – ‘‘akālo dāni gantuṃ, bahū khuddakamahallakā paribbājakā, bahuparissayo ca ayaṃ maggo corehipi vāḷayakkhehipi vāḷamigehipi. Ayaṃ kho pana samaṇo gotamo uyyānaṃ paviṭṭho, samaṇassa ca gotamassa vasanaṭṭhāne devatā ārakkhaṃ gaṇhanti, handāhampi idha ekarattivāsaṃ upagantvā sveva gamissāmī’’ti tadevuyyānaṃ pāvisi. Tato bhikkhusaṅgho bhagavato vattaṃ dassetvā attano attano vasanaṭṭhānaṃ sallakkhesi. Paribbājakopi uyyānassa ekapasse paribbājakaparikkhāre otāretvā vāsaṃ upagacchi saddhiṃ attano parisāya. Pāḷiyamārūḷhavaseneva pana – ‘‘saddhiṃ attano antevāsinā brahmadattena māṇavenā’’ti vuttaṃ.

Evaṃ vāsaṃ upagato pana so paribbājako rattibhāge dasabalaṃ olokesi. Tasmiñca samaye samantā vippakiṇṇatārakā viya padīpā jalanti, majjhe bhagavā nisinno hoti, bhikkhusaṅgho ca bhagavantaṃ parivāretvā. Tattha ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi. Sā hi parisā attano ca sikkhitasikkhatāya satthari ca gāravenāti dvīhi kāraṇehi nivāte padīpasikhā viya niccalā sannisinnāva ahosi. Paribbājako taṃ vibhūtiṃ disvā attano parisaṃ olokesi. Tattha keci hatthaṃ khipanti, keci pādaṃ, keci vippalapanti, keci nillālitajivhā paggharitakheḷā, dante khādantā kākacchamānā gharugharupassāsino sayanti. So ratanattayassa guṇavaṇṇe vattabbepi issāvasena puna avaṇṇameva ārabhi. Brahmadatto pana vuttanayeneva vaṇṇaṃ. Tena vuttaṃ – ‘‘tatrāpi sudaṃ suppiyo paribbājako’’ti sabbaṃ vattabbaṃ. Tattha tatrāpīti tasmimpi, ambalaṭṭhikāyaṃ uyyāneti attho.

3. Sambahulānanti bahukānaṃ. Tattha vinayapariyāyena tayo janā ‘‘sambahulā’’ti vuccanti. Tato paraṃ saṅgho. Suttantapariyāyena pana tayo tayova tato paṭṭhāya sambahulā. Idha suttantapariyāyena ‘‘sambahulā’’ti veditabbā. Maṇḍalamāḷeti katthaci dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katā kūṭāgārasālāpi ‘‘maṇḍalamāḷo’’ti vuccati, katthaci ekaṃ kaṇṇikaṃ gahetvā thambhapantiṃ parikkhipitvā katā upaṭṭhānasālāpi ‘‘maṇḍalamāḷo’’ti vuccati. Idha pana nisīdanasālā ‘‘maṇḍalamāḷo’’ti veditabbo. Sannisinnānanti nisajjanavasena. Sannipatitānanti samodhānavasena. Ayaṃ saṅkhiyadhammoti saṅkhiyā vuccati kathā, kathādhammoti attho. Udapādīti uppanno. Katamo pana soti? Acchariyaṃ āvusoti evamādi. Tattha andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo – accharāyogganti acchariyaṃ. Accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayaṃ petaṃ vimhayassevādhivacanaṃ. Yāvañcidanti yāva ca idaṃ tena suppaṭividitatāya appameyyattaṃ dasseti.

Tena bhagavatā jānatā…pe… suppaṭividitāti etthāyaṃ saṅkhepattho. Yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhammaṃ passatā.

Api ca pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya vā paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya vā samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā.

Arīnaṃ hatattā paccayādīnañca arahattā arahatā. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhena antarāyikadhamme jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhenāti. Evaṃ catūvesārajjavasena catūhākārehi thomitena sattānaṃ nānādhimuttikatā nānajjhāsayatā suppaṭividitā yāva ca suṭṭhu paṭividitā.

Idānissa suppaṭividitabhāvaṃ dassetuṃ ayañhītiādimāha. Idaṃ vuttaṃ hoti yā ca ayaṃ bhagavatā ‘‘dhātuso, bhikkhave, sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, hīnādhimuttikā hīnādhimuttikehi…pe… kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu, anāgatampi kho, bhikkhave, addhānaṃ…pe… saṃsandissanti samessanti, etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi…pe… kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī’’ti evaṃ sattānaṃ nānādhimuttikatā, nānajjhāsayatā, nānādiṭṭhikatā, nānākhantitā, nānārucitā, nāḷiyā minantena viya tulāya tulayantena viya ca nānādhimuttikatāñāṇena sabbaññutaññāṇena viditā, sā yāva suppaṭividitā. Dvepi nāma sattā ekajjhāsayā dullabhā lokasmiṃ. Ekasmiṃ gantukāme eko ṭhātukāmo hoti, ekasmiṃ pivitukāme eko bhuñjitukāmo. Imesu cāpi dvīsu ācariyantevāsīsu ayañhi ‘‘suppiyo paribbājako…pe… bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā’’ti. Tattha itihameti itiha ime, evaṃ imeti attho. Sesaṃ vuttanayameva.

4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvāti ettha viditvāti sabbaññutaññāṇena jānitvā. Bhagavā hi katthaci maṃsacakkhunā disvā jānāti – ‘‘addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamāna’’ntiādīsu (saṃ. ni. 4.241) viya. Katthaci dibbacakkhunā disvā jānāti – ‘‘addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasseva pāṭaligāme vatthūni parigaṇhantiyo’’tiādīsu (dī. ni. 2.152) viya. Katthaci pakatisotena sutvā jānāti – ‘‘assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpa’’ntiādīsu (dī. ni. 2.213) viya. Katthaci dibbasotena sutvā jānāti – ‘‘assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpa’’ntiādīsu (dī. ni. 3.54) viya. Idha pana sabbaññutaññāṇena sutvā aññāsi. Kiṃ karonto aññāsi? Pacchimayāmakiccaṃ, kiccañca nāmetaṃ sātthakaṃ, niratthakanti duvidhaṃ hoti. Tattha niratthakakiccaṃ bhagavatā bodhipallaṅkeyeva arahattamaggena samugghātaṃ kataṃ. Sātthakaṃyeva pana bhagavato kiccaṃ hoti. Taṃ pañcavidhaṃ – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ –

Bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā, bhikkhācāravelāyaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako, kadāci bhikkhusaṅghaparivuto, gāmaṃ vā nigamaṃ vā piṇḍāya pavisati; kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ, piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti – ‘‘ajja bhagavā idha piṇḍāya paviṭṭho’’ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – ‘‘amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ dethā’’ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññapetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ sattānaṃ cittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ; keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdati, bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – ‘‘bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā sampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana’’nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavāpi tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo vuṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ karitvā tattha gantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti, yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.

Tasmiṃ pana divase bhagavā purebhattakiccaṃ rājagahe pariyosāpetvā pacchābhatte maggaṃ āgato, purimayāme bhikkhūnaṃ kammaṭṭhānaṃ kathetvā, majjhimayāme devatānaṃ pañhaṃ vissajjetvā, pacchimayāme caṅkamaṃ āruyha caṅkamamāno pañcannaṃ bhikkhusatānaṃ imaṃ sabbaññutaññāṇaṃ ārabbha pavattaṃ kathaṃ sabbaññutaññāṇeneva sutvā aññāsīti. Tena vuttaṃ – ‘‘pacchimayāmakiccaṃ karonto aññāsī’’ti.

Ñatvā ca panassa etadahosi – ‘‘ime bhikkhū mayhaṃ sabbaññutaññāṇaṃ ārabbha guṇaṃ kathenti, etesañca sabbaññutaññāṇakiccaṃ na pākaṭaṃ, mayhameva pākaṭaṃ. Mayi pana gate ete attano kathaṃ nirantaraṃ ārocessanti, tato nesaṃ ahaṃ taṃ aṭṭhuppattiṃ katvā tividhaṃ sīlaṃ vibhajanto, dvāsaṭṭhiyā ṭhānesu appaṭivattiyaṃ sīhanādaṃ nadanto, paccayākāraṃ samodhānetvā buddhaguṇe pākaṭe katvā, sineruṃ ukkhipento viya suvaṇṇakūṭena nabhaṃ paharanto viya ca dasasahassilokadhātukampanaṃ brahmajālasuttantaṃ arahattanikūṭena niṭṭhāpento desessāmi, sā me desanā parinibbutassāpi pañcavassasahassāni sattānaṃ amatamahānibbānaṃ sampāpikā bhavissatī’’ti. Evaṃ cintetvā yena maṇḍalamāḷo tenupasaṅkamīti. Yenāti yena disābhāgena, so upasaṅkamitabbo. Bhummatthe vā etaṃ karaṇavacanaṃ, yasmiṃ padese so maṇḍalamāḷo, tattha gatoti ayamettha attho.

Paññatte āsane nisīdīti buddhakāle kira yattha yattha ekopi bhikkhu viharati sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti – ‘‘asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā’’ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato ‘‘kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī’’ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – ‘‘satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti’’. Tasmiṃ khaṇe – ‘‘bhante, idha nisīdatha, idha nisīdathā’’ti āsanapariyesanaṃ nāma bhāroti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālukapuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Idha pana rañño nisīdanāsanameva atthi, taṃ papphoṭetvā paññapetvā parivāretvā te bhikkhū bhagavato adhimuttikañāṇamārabbha guṇaṃ thomayamānā nisīdiṃsu. Taṃ sandhāya vuttaṃ – ‘‘paññatte āsane nisīdī’’ti.

Evaṃ nisinno pana jānantoyeva kathāsamuṭṭhāpanatthaṃ bhikkhū pucchi. Te cassa sabbaṃ kathayiṃsu. Tena vuttaṃ – ‘‘nisajja kho bhagavā’’tiādi. Tattha kāya nutthāti katamāya nu kathāya sannisinnā bhavathāti attho. Kāya netthātipi pāḷi, tassā katamāya nu etthāti attho kāya notthātipi pāḷi. Tassāpi purimoyeva attho.

Antarākathāti, kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti, mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Tena kiṃ dasseti? ‘‘Nāhaṃ tumhākaṃ kathābhaṅgatthaṃ āgato, ahaṃ pana sabbaññutāya tumhākaṃ kathaṃ niṭṭhāpetvā matthakappattaṃ katvā dassāmīti āgato’’ti nisajjeva sabbaññupavāraṇaṃ pavāreti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppattoti etthāpi ayamadhippāyo. Ayaṃ bhante amhākaṃ bhagavato sabbaññutaññāṇaṃ ārabbha guṇakathā vippakatā, na rājakathādikā tiracchānakathā, atha bhagavā anuppatto; taṃ no idāni niṭṭhāpetvā desethāti.

Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādhurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ, vippakiṇṇamuttātalasadisavālukākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷārissarivibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttapavāḷādijutivissaravijjotitasuppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhaguṇānubhāvasaṃsūcakassa imassa suttassa sukhāvagahaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassatthavaṇṇanā samattāti.

5. Idāni – ‘‘mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu’’ntiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā. Yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti.

Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi; seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni; tesaṃ attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācaniyā dhammā; yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti; (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni; seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni; tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā, cattāro vaṇṇā, nāgā, supaṇṇā, gandhabbā, asurā, yakkhā, mahārājāno, tāvatiṃsādayo devā, mahābrahmāti evamādayo – ‘‘bojjhaṅgā bojjhaṅgā’’ti, bhante, vuccanti. ‘‘Nīvaraṇā nīvaraṇā’’ti, bhante, vuccanti; ‘‘ime nu kho, bhante, pañcupādānakkhandhā’’. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādinā nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala-āḷavaka-sūciloma-kharalomasuttādīni; tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ, cūḷasīhanādaṃ, candūpamaṃ, puttamaṃsūpamaṃ, dārukkhandhūpamaṃ, aggikkhandhūpamaṃ, pheṇapiṇḍūpamaṃ, pāricchattakūpamanti evamādīni; tesaṃ aṭṭhuppattiko nikkhepo.

Evametesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyā hi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Vaṇṇāvaṇṇe. Ācariyo ratanattayassa avaṇṇaṃ abhāsi, antevāsī vaṇṇaṃ. Iti imaṃ vaṇṇāvaṇṇaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā – ‘‘mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyu’’nti desanaṃ ārabhi. Tattha mamanti, sāmivacanaṃ, mamāti attho. saddo vikappanattho. Pareti, paṭiviruddhā sattā. Tatrāti ye avaṇṇaṃ vadanti tesu.

Na āghātotiādīhi kiñcāpi tesaṃ bhikkhūnaṃ āghātoyeva natthi, atha kho āyatiṃ kulaputtānaṃ īdisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapeti. Tattha āhanati cittanti ‘āghāto’; kopassetaṃ adhivacanaṃ. Appatītā honti tena atuṭṭhā asomanassikāti appaccayo; domanassassetaṃ adhivacanaṃ. Neva attano na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi; kopassetaṃ adhivacanaṃ. Evamettha dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandhoti dve khandhā vuttā. Tesaṃ vasena sesānampi sampayuttadhammānaṃ kāraṇaṃ paṭikkhittameva.

Evaṃ paṭhamena nayena manopadosaṃ nivāretvā, dutiyena nayena tattha ādīnavaṃ dassento āha – ‘‘tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo’’ti. Tattha ‘tatra ce tumhe assathā’ti tesu avaṇṇabhāsakesu, tasmiṃ vā avaṇṇe tumhe bhaveyyātha ce; yadi bhaveyyāthāti attho. ‘Kupitā’ kopena, anattamanā domanassena. ‘Tumhaṃ yevassa tena antarāyo’ti tumhākaṃyeva tena kopena, tāya ca anattamanatāya paṭhamajjhānādīnaṃ antarāyo bhaveyya.

Evaṃ dutiyena nayena ādīnavaṃ dassetvā, tatiyena nayena vacanatthasallakkhaṇamattepi asamatthataṃ dassento – ‘‘api nu tumhe paresa’’ntiādimāha. Tattha paresanti yesaṃ kesaṃ ci. Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ, na mātāpitūnaṃ, na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti. Yathāha –

‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ kodho sahate naraṃ.

Anatthajanano kodho, kodho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī’’ti. (a. ni. 7.64);

Evaṃ sabbathāpi avaṇṇe manopadosaṃ nisedhetvā idāni paṭipajjitabbākāraṃ dassento – ‘‘tatra tumhehi abhūtaṃ abhūtato’’tiādimāha.

Tattha tatra tumhehīti, tasmiṃ avaṇṇe tumhehi. Abhūtaṃ abhūtato nibbeṭhetabbanti yaṃ abhūtaṃ, taṃ abhūtabhāveneva apanetabbaṃ. Kathaṃ? Itipetaṃ abhūtantiādinā nayena. Tatrāyaṃ yojanā – ‘‘tumhākaṃ satthā na sabbaññū, dhammo durakkhāto, saṅgho duppaṭipanno’’tiādīni sutvā na tuṇhī bhavitabbaṃ. Evaṃ pana vattabbaṃ – ‘‘iti petaṃ abhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena abhūtaṃ, imināpi kāraṇena atacchaṃ, ‘natthi cetaṃ amhesu’, ‘na ca panetaṃ amhesu saṃvijjati’, sabbaññūyeva amhākaṃ satthā, svākkhāto dhammo, suppaṭipanno saṅgho, tatra idañcidañca kāraṇa’’nti. Ettha ca dutiyaṃ padaṃ paṭhamassa, catutthañca tatiyassa vevacananti veditabbaṃ. Idañca avaṇṇeyeva nibbeṭhanaṃ kātabbaṃ, na sabbattha. Yadi hi ‘‘tvaṃ dussīlo, tavācariyo dussīlo, idañcidañca tayā kataṃ, tavācariyena kata’’nti vutte tuṇhībhūto adhivāseti, āsaṅkanīyo hoti. Tasmā manopadosaṃ akatvā avaṇṇo nibbeṭhetabbo. ‘‘Oṭṭhosi, goṇosī’’tiādinā pana nayena dasahi akkosavatthūhi akkosantaṃ puggalaṃ ajjhupekkhitvā adhivāsanakhantiyeva tattha kātabbā.

6. Evaṃ avaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetvā idāni vaṇṇabhūmiyaṃ dassetuṃ ‘‘mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyu’’ntiādimāha. Tattha pareti ye keci pasannā devamanussā. Ānandanti etenāti ānando, pītiyā etaṃ adhivacanaṃ. Sumanassa bhāvo somanassaṃ, cetasikasukhassetaṃ adhivacanaṃ. Uppilāvino bhāvo uppilāvitattaṃ. Kassa uppilāvitattanti? Cetasoti. Uddhaccāvahāya uppilāpanapītiyā etaṃ adhivacanaṃ. Idhāpi dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto.

Evaṃ paṭhamanayena uppilāvitattaṃ nivāretvā, dutiyena tattha ādīnavaṃ dassento – ‘‘tatra ce tumhe assathā’’tiādimāha. Idhāpi tumhaṃ yevassa tena antarāyoti tena uppilāvitattena tumhākaṃyeva paṭhamajjhānādīnaṃ antarāyo bhaveyyāti attho veditabbo. Kasmā panetaṃ vuttaṃ? Nanu bhagavatā –

‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassa.

Dhammoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassa.

Saṅghoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenāpi jambudīpassā’’ti ca.

‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā’’ti ca evamādīhi anekasatehi suttehi ratanattaye pītisomanassameva vaṇṇitanti. Saccaṃ vaṇṇitaṃ, taṃ pana nekkhammanissitaṃ. Idha – ‘‘amhākaṃ buddho, amhākaṃ dhammo’’tiādinā nayena āyasmato channassa uppannasadisaṃ gehassitaṃ pītisomanassaṃ adhippetaṃ. Idañhi jhānādipaṭilābhāya antarāyakaraṃ hoti. Tenevāyasmā channopi yāva buddho na parinibbāyi, tāva visesaṃ nibbattetuṃ nāsakkhi, parinibbānakāle paññattena pana brahmadaṇḍena tajjito taṃ pītisomanassaṃ pahāya visesaṃ nibbattesi. Tasmā antarāyakaraṃyeva sandhāya idaṃ vuttanti veditabbaṃ. Ayañhi lobhasahagatā pīti. Lobho ca kodhasadisova. Yathāha –

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate naraṃ.

Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī’’ti. (itivu. 88);

Tatiyavāro pana idha anāgatopi atthato āgato yevāti veditabbo. Yatheva hi kuddho, evaṃ luddhopi atthaṃ na jānātīti.

Paṭipajjitabbākāradassanavāre panāyaṃ yojanā – ‘‘tumhākaṃ satthā sabbaññū arahaṃ sammāsambuddho, dhammo svākkhāto, saṅgho suppaṭipanno’’tiādīni sutvā na tuṇhī bhavitabbaṃ. Evaṃ pana paṭijānitabbaṃ – ‘‘itipetaṃ bhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena bhūtaṃ, imināpi kāraṇena tacchaṃ. So hi bhagavā itipi arahaṃ, itipi sammāsambuddho; dhammo itipi svākkhāto, itipi sandiṭṭhiko; saṅgho itipi suppaṭipanno, itipi ujuppaṭipanno’’ti. ‘‘Tvaṃ sīlavā’’ti pucchitenāpi sace sīlavā, ‘‘sīlavāhamasmī’’ti paṭijānitabbameva. ‘‘Tvaṃ paṭhamassa jhānassa lābhī…pe… arahā’’ti puṭṭhenāpi sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabbaṃ. Evañhi pāpicchatā ceva parivajjitā hoti, sāsanassa ca amoghatā dīpitā hotīti. Sesaṃ vuttanayeneva veditabbaṃ.

Cūḷasīlavaṇṇanā

7. Appamattakaṃ kho panetaṃ, bhikkhaveti ko anusandhi? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ vaṇṇena ca avaṇṇena ca. Tattha avaṇṇo – ‘‘iti petaṃ abhūtaṃ iti petaṃ ataccha’’nti, ettheva udakantaṃ patvā aggiviya nivatto. Vaṇṇo pana bhūtaṃ bhūtato paṭijānitabbaṃ – ‘‘iti petaṃ bhūta’’nti evaṃ anuvattatiyeva. So pana duvidho brahmadattena bhāsitavaṇṇo ca bhikkhusaṅghena acchariyaṃ āvusotiādinā nayena āraddhavaṇṇo ca. Tesu bhikkhusaṅghena vuttavaṇṇassa upari suññatāpakāsane anusandhiṃ dassessati. Idha pana brahmadattena vuttavaṇṇassa anusandhiṃ dassetuṃ ‘‘appamattakaṃ kho panetaṃ, bhikkhave’’ti desanā āraddhā.

Tattha appamattakanti parittassa nāmaṃ. Oramattakanti tasseva vevacanaṃ. Mattāti vuccati pamāṇaṃ. Appaṃ mattā etassāti appamattakaṃ. Oraṃ mattā etassāti oramattakaṃ. Sīlameva sīlamattakaṃ. Idaṃ vuttaṃ hoti – ‘appamattakaṃ kho, panetaṃ bhikkhave, oramattakaṃ sīlamattakaṃ’ nāma yena ‘‘tathāgatassa vaṇṇaṃ vadāmī’’ti ussāhaṃ katvāpi vaṇṇaṃ vadamāno puthujjano vadeyyāti. Tattha siyā – nanu idaṃ sīlaṃ nāma yogino aggavibhūsanaṃ? Yathāhu porāṇā –

‘‘Sīlaṃ yogissa’laṅkāro, sīlaṃ yogissa maṇḍanaṃ;

Sīlehi’laṅkato yogī, maṇḍane aggataṃ gato’’ti.

Bhagavatāpi ca anekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Yathāha – ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65) ca.

‘‘Kikīva aṇḍaṃ, camarīva vāladhiṃ;

Piyaṃva puttaṃ, nayanaṃva ekakaṃ.

Tatheva sīlaṃ, anurakkhamānā;

Supesalā hotha, sadā sagāravā’’ti ca.

‘‘Na pupphagandho paṭivātameti;

Na candanaṃ taggaramallikā vā.

Satañca gandho paṭivātameti;

Sabbā disā sappuriso pavāyati.

Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo.

Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī’’ti ca. (dha. pa. 57);

‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa’’nti ca. (saṃ. ni. 1.23);

‘‘Seyyathāpi, bhikkhave, ye keci bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya, pathaviyaṃ patiṭṭhāya; evamete bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho, bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesū’’ti (saṃ. ni. 5.150) ca. Evaṃ aññānipi anekāni suttāni daṭṭhabbāni. Evamanekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Taṃ ‘‘kasmā imasmiṃ ṭhāne appamattaka’’nti āhāti? Upari guṇe upanidhāya. Sīlañhi samādhiṃ na pāpuṇāti, samādhi paññaṃ na pāpuṇāti, tasmā uparimaṃ upanidhāya heṭṭhimaṃ oramattakaṃ nāma hoti. Kathaṃ sīlaṃ samādhiṃ na pāpuṇāti? Bhagavā hi abhisambodhito sattame saṃvacchare sāvatthinagara – dvāre kaṇḍambarukkhamūle dvādasayojane ratanamaṇḍape yojanappamāṇe ratanapallaṅke nisīditvā tiyojanike dibbasetacchatte dhāriyamāne dvādasayojanāya parisāya attādānaparidīpanaṃ titthiyamaddanaṃ – ‘‘uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati…pe… ekekalomakūpato aggikkhandho pavattati, ekekalomakūpato udakadhārā pavattati, channaṃ vaṇṇāna’’ntiādinayappavattaṃ yamakapāṭihāriyaṃ dasseti. Tassa suvaṇṇavaṇṇasarīrato suvaṇṇavaṇṇā rasmiyo uggantvā yāva bhavaggā gacchanti, sakaladasasahassacakkavāḷassa alaṅkaraṇakālo viya hoti, dutiyā dutiyā rasmiyo purimāya purimāya yamakayamakā viya ekakkhaṇe viya pavattanti.

Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi. Buddhānaṃ pana bhagavantānaṃ bhavaṅgaparivāsassa lahukatāya pañcahākārehi āciṇṇavasitāya ca, tā ekakkhaṇe viya pavattanti. Tassā tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃ visuṃyeva.

Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati, pītarasmiatthāya pītakasiṇaṃ, lohitaodātarasmiatthāya lohitaodātakasiṇaṃ, aggikkhandhatthāya tejokasiṇaṃ, udakadhāratthāya āpokasiṇaṃ samāpajjati. Satthā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappetīti sabbaṃ vitthāretabbaṃ. Ettha ekampi sīlassa kiccaṃ natthi, sabbaṃ samādhikiccameva. Evaṃ sīlaṃ samādhiṃ na pāpuṇāti.

Yaṃ pana bhagavā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā, ekūnatiṃsavassakāle cakkavattisirīnivāsabhūtā bhavanā nikkhamma anomānadītīre pabbajitvā, chabbassāni padhānayogaṃ katvā, visākhapuṇṇamāyaṃ uruvelagāme sujātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā, sāyanhasamaye dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ tikkhattuṃ padakkhiṇaṃ katvā, pubbuttarabhāge ṭhito tiṇasanthāraṃ santharitvā, tisandhipallaṅkaṃ ābhujitvā, caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ pubbaṅgamaṃ katvā, vīriyādhiṭṭhānaṃ adhiṭṭhāya, cuddasahatthapallaṅkavaragato suvaṇṇapīṭhe ṭhapitaṃ rajatakkhandhaṃ viya paññāsahatthaṃ bodhikkhandhaṃ piṭṭhito katvā, upari maṇichattena viya bodhisākhāya dhāriyamāno, suvaṇṇavaṇṇe cīvare pavāḷasadisesu bodhiaṅkuresu patamānesu, sūriye atthaṃ upagacchante mārabalaṃ vidhamitvā, paṭhamayāme pubbenivāsaṃ anussaritvā, majjhimayāme dibbacakkhuṃ visodhetvā, paccūsakāle sabbabuddhānamāciṇṇe paccayākāre ñāṇaṃ otāretvā, ānāpānacatutthajjhānaṃ nibbattetvā, tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā, maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbabuddhaguṇe paṭivijjhi, idamassa paññākiccaṃ. Evaṃ samādhi paññaṃ na pāpuṇāti.

Tattha yathā hatthe udakaṃ pātiyaṃ udakaṃ na pāpuṇāti, pātiyaṃ udakaṃ ghaṭe udakaṃ na pāpuṇāti, ghaṭe udakaṃ kolambe udakaṃ na pāpuṇāti, kolambe udakaṃ cāṭiyaṃ udakaṃ na pāpuṇāti, cāṭiyaṃ udakaṃ mahākumbhiyaṃ udakaṃ na pāpuṇāti, mahākumbhiyaṃ udakaṃ kusobbhe udakaṃ na pāpuṇāti, kusobbhe udakaṃ kandare udakaṃ na pāpuṇāti, kandare udakaṃ kunnadiyaṃ udakaṃ na pāpuṇāti, kunnadiyaṃ udakaṃ pañcamahānadiyaṃ udakaṃ na pāpuṇāti, pañcamahānadiyaṃ udakaṃ cakkavāḷamahāsamudde udakaṃ na pāpuṇāti, cakkavāḷamahāsamudde udakaṃ sinerupādake mahāsamudde udakaṃ na pāpuṇāti. Pātiyaṃ udakaṃ upanidhāya hatthe udakaṃ parittaṃ…pe… sinerupādakamahāsamudde udakaṃ upanidhāya cakkavāḷamahāsamudde udakaṃ parittaṃ. Iti uparūpari udakaṃ bahukaṃ upādāya heṭṭhā heṭṭhā udakaṃ parittaṃ hoti.

Evameva upari upari guṇe upādāya heṭṭhā heṭṭhā sīlaṃ appamattakaṃ oramattakanti veditabbaṃ. Tenāha – ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattaka’’nti.

Yena puthujjanoti, ettha –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti.

Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇāni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa –

‘‘Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti’’.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –

‘‘Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhanti, puthu santāpehi santappanti, puthu pariḷāhehi pariḍayhanti, puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti. Puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthuvāyaṃ visuṃyeva saṅkhyaṃ gato visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janehīti puthujjanoti.

Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato. Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgato. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ, nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato; tathā amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… kassapo bhagavā cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato.

‘‘Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumā’’ti.

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato.

Kathañca so bhagavā gato? So hi sampati jātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – ‘‘sampatijāto kho, ānanda, bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati – ‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo’ti’’ (dī. ni. 2.31).

Tañcassa gamanaṃ tathaṃ ahosi? Avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi. Idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ.

Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ.

Sattapadavītihāro, sattabojjhaṅgaratanapaṭilābhassa.

‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti, ettha vuttacāmarukkhepo pana sabbatitthiyanimmaddanassa.

Setacchattadhāraṇaṃ, arahattavimuttivaravimalasetacchattapaṭilābhassa.

Sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ, sabbaññutānāvaraṇañāṇapaṭilābhassa.

Āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ.

Tathā ayaṃ bhagavāpi gato, tañcassa gamanaṃ tathaṃ ahosi, avitathaṃ, tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena.

Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayi,

Sīho yathā pabbatamuddhaniṭṭhito’’ti.

Evaṃ tathā gatoti tathāgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato?Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ. Viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje, satibalassa muṭṭhassacce. Samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganaddhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khaye ñāṇassa samucchedanalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ.

Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhāpanalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttariyalakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ… amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hettha gatasaddo.

Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe…, tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe…, jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe…, sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca, tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā. ‘‘Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthaṃ āgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā – ‘‘yaṃ bhikkhave, sadevakassa lokassa…pe… sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi. Tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassī atthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ. Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato.

Api ca āgadanaṃ āgado, vacananti attho. Tayo aviparīto āgado assāti, da-kārassa ta-kāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathāvācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenevāha – ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, vimuttiñāṇadassanenapi na tassa tulā vā pamāṇaṃ vā atthi; atulo appameyyo anuttaro rājātirājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha – ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘tathāgato’ti vuccatī’’ti.

Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbālokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti. Da-kārassa ta-kāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho.

Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena vuttaṃ bhagavatā –

‘‘Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā, tathāgatoti vuccatī’’ti (a. ni. 4.23).

Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Katamañca taṃ bhikkhaveti yena appamattakena oramattakena sīlamattakena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya, taṃ katamanti pucchati? Tattha pucchā nāma adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā, kathetukamyatā pucchāti pañcavidhā hoti.

Tattha katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti, adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti, diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, tassa aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhando hoti, vimatipakkhando, dveḷhakajāto, ‘‘evaṃ nu kho, na nu kho, kinnu kho, kathaṃ nu kho’’ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti. Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanteti (mahāva. 21) sabbaṃ vattabbaṃ, ayaṃ anumatipucchā.

Katamā kathetukamyatā pucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro?…Pe… aṭṭhime bhikkhave maggaṅgā. Katame aṭṭhāti, ayaṃ kathetukamyatā pucchā.

Iti imāsu pañcasu pucchāsu adiṭṭhassa tāva kassaci dhammassa abhāvato tathāgatassa adiṭṭhajotanā pucchā natthi. ‘‘Idaṃ nāma aññehi paṇḍitehi samaṇabrāhmaṇehi saddhiṃ saṃsanditvā desessāmī’’ti samannāhārasseva anuppajjanato diṭṭhasaṃsandanā pucchāpi natthi. Yasmā pana buddhānaṃ ekadhammepi āsappanā parisappanā natthi, bodhimaṇḍeyeva sabbā kaṅkhā chinnā; tasmā vimaticchedanā pucchāpi natthiyeva. Avasesā pana dve pucchā buddhānaṃ atthi, tāsu ayaṃ kathetukamyatā pucchā nāma.

8. Idāni taṃ kathetukamyatāya pucchāya pucchitamatthaṃ kathetuṃ ‘‘pāṇātipātaṃ pahāyā’’tiādimāha.

Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo, kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne ativiya papañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ.

Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa vītikkamissāmīti cakkhusotaviññeyyā dhammā pageva kāyikāti imināva nayena aññesupi evarūpesu padesu attho veditabbo.

Samaṇoti bhagavā samitapāpatāya laddhavohāro. Gotamoti gottavasena. Na kevalañca bhagavāyeva pāṇātipātā paṭivirato, bhikkhusaṅghopi paṭivirato, desanā pana ādito paṭṭhāya evaṃ āgatā, atthaṃ pana dīpentena bhikkhusaṅghavasenāpi dīpetuṃ vaṭṭati.

Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ viheṭhanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhaṃ vā vāsiṃ pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasattho tveva saṅkhyaṃ gacchati.

Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti; sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati yapeti yāpeti pāleti. Iti vā hi, bhikkhaveti evaṃ vā bhikkhave. Vā saddo upari ‘‘adinnādānaṃ pahāyā’’tiādīni apekkhitvā vikappattho vutto, evaṃ sabbattha purimaṃ vā pacchimaṃ vā apekkhitvā vikappabhāvo veditabbo.

Ayaṃ panettha saṅkhepo – bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno evaṃ vadeyya – ‘‘samaṇo gotamo pāṇaṃ na hanati, na ghāteti, na tattha samanuñño hoti, virato imasmā dussīlyā; aho, vata re buddhaguṇā mahantā’’ti, iti mahantaṃ ussāhaṃ katvā vaṇṇaṃ vattukāmopi appamattakaṃ oramattakaṃ ācārasīlamattakameva vakkhati. Upari asādhāraṇabhāvaṃ nissāya vaṇṇaṃ vattuṃ na sakkhissati. Na kevalañca puthujjanova sotāpannasakadāgāmianāgāmiarahantopi paccekabuddhāpi na sakkontiyeva; tathāgatoyeva pana sakkoti, taṃ vo upari vakkhāmīti, ayamettha sādhippāyā atthavaṇṇanā. Ito paraṃ pana apubbapadameva vaṇṇayissāma.

Adinnādānaṃ pahāyāti ettha adinnassa ādānaṃ adinnādānaṃ, parasaṃharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino, tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ, kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā – sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattā, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ vutto.

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attānaṃ katvā viharatīti vuttaṃ hoti. Sesaṃ paṭhamasikkhāpade vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ sabbattha.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

9. Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo, vā visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo.

Aparo nayo, ‘musā’ti abhūtaṃ atacchaṃ vatthu. ‘Vādo’ti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo.

Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo, pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena – ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādanakiriyākaraṇena daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā ‘‘idamassa bhaṇāhī’’ti āṇāpentopi paṇṇaṃ likhitvā purato nissajjantopi, ‘‘ayamattho evaṃ daṭṭhabbo’’ti kuḍḍādīsu likhitvā ṭhapentopi. Tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti, aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho. Na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati; tasmā so na saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahati yevāti saccasandho.

Thetoti thiro thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti, eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto.

Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’’nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Pisuṇaṃ vācaṃ pahāyātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā.

Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusā vācā.

Yena samphaṃ palapati niratthakaṃ, so samphappalāpo.

Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmeva labhati, sā eva ca idhādhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā – bhinditabbo paro, ‘‘iti ime nānā bhavissanti, vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘iti ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Imesaṃ bhedāyāti, yesaṃ itoti vuttānaṃ santike sutaṃ tesaṃ bhedāya.

Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā anukattā. Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā – ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī, samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusāvācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetumasakkontī – ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako ‘‘yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi taṃ hotū’’ti, saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya na pharusā vācā hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – ‘‘corā vo khaṇḍākhaṇḍaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – ‘‘kiṃ ime ahirīkā anottappino caranti, niddhamatha ne’’ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācā na hoti. Na hi mārāpetukāmassa – ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. ‘‘Nelaṅgo setapacchādo’’ti, (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti vadanti, bhātimattaṃ bhātāti vadanti, mātimattaṃ mātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo, tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpī kathā kathanañca.

Kālena vadatīti kālavādī vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī.

Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca – ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana apekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena sahitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

10. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva, yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.

Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ anto aruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ ‘‘ekabhattiko’’ti.

Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Kadā virato? Anomānadītīre pabbajitadivasato paṭṭhāya.

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnañca vaṭṭanti.

Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayananti akappiyapaccattharaṇaṃ. Tato viratoti attho.

Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.

Āmakadhaññapaṭiggahaṇāti, sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. ‘‘Kappiyakārakaṃ dammi, ārāmikaṃ dammī’’ti evaṃ vutte pana vaṭṭati.

Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogāti. Evamettha attho veditabbo.

Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ nāma rūpakūṭaṃ aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇe karoti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā – ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi – ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte, ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena – ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti.

Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti.

Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto – ‘‘kiṃ bho, migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto – ‘‘na me bho, migapotakena attho, migaṃ me dehī’’ti āha. Tena hi – dve kahāpaṇe dehīti. So āha – ‘‘nanu te bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? ‘‘Āma, dinno’’ti. ‘‘Idaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī’’ti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā – ukkoṭanasāciyogo, vañcanasāciyogo, nikatisāciyogoti, evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā. Gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍānaṃ gahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato samaṇo gotamoti. Iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyāti.

Ettāvatā cūḷasīlaṃ niṭṭhitaṃ hoti.

Majjhimasīlavaṇṇanā

11. Idāni majjhimasīlaṃ vitthārento ‘‘yathā vā paneke bhonto’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā. Saddhādeyyānīti kammañca phalañca idhalokañca paralokañca saddahitvā dinnāni. ‘Ayaṃ me ñātī’ti vā, ‘mitto’ti vā, idaṃ paṭikarissati, idaṃ vā tena katapubbanti vā, evaṃ na dinnānīti attho. Evaṃ dinnāni hi na saddhādeyyāni nāma honti. Bhojanānīti desanāsīsamattametaṃ, atthato pana saddhādeyyāni bhojanāni bhuñjitvā cīvarāni pārupitvā senāsanāni sevamānā gilānabhesajjaṃ paribhuñjamānāti sabbametaṃ vuttameva hoti.

Seyyathidanti nipāto. Tassattho katamo so bījagāmabhūtagāmo, yassa samārambhaṃ anuyuttā viharantīti. Tato taṃ dassento mūlabījantiādimāha. Tattha mūlabījaṃ nāma haliddi, siṅgiveraṃ, vacā, vacattaṃ, ativisā, kaṭukarohiṇī, usīraṃ, bhaddamuttakanti evamādi. Khandhabījaṃ nāma assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthanoti evamādi. Phaḷubījaṃ nāma ucchu, naḷo, veḷūti evamādi. Aggabījaṃ nāma ajjakaṃ, phaṇijjakaṃ, hiriveranti evamādi. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇanti evamādi. Sabbañhetaṃ rukkhato viyojitaṃ viruhanasamatthameva ‘‘bījagāmo’’ti vuccati. Rukkhato pana aviyojitaṃ asukkhaṃ ‘‘bhūtagāmo’’ti vuccati. Tattha bhūtagāmasamārambho pācittiyavatthu, bījagāmasamārambho dukkaṭavatthūti veditabbo.

12. Sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Tattha duvidhā kathā, vinayavasena ca sallekhavasena ca. Vinayavasena tāva yaṃ kiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikārakaṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā, tehi laddhaṃ ṭhapāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti.

Pānasannidhimhipi eseva nayo. Tattha pānaṃ nāma ambapānādīni aṭṭha pānāni, yāni ca tesaṃ anulomāni. Tesaṃ vinicchayo samantapāsādikāyaṃ vutto.

Vatthasannidhimhi anadhiṭṭhitaṃ avikappitaṃ sannidhi ca hoti, sallekhañca kopeti, ayaṃ pariyāyakathā. Nippariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte satiyā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhena tato parampi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati. ‘‘Imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī’’ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Yānasannidhimhi yānaṃ nāma vayhaṃ, ratho, sakaṭaṃ, sandamānikā, sivikā, pāṭaṅkīti; netaṃ pabbajitassa yānaṃ. Upāhanā pana pabbajitassa yānaṃyeva. Ekabhikkhussa hi eko araññatthāya, eko dhotapādakatthāyāti, ukkaṃsato dve upāhanasaṅghāṭā vaṭṭanti. Tatiyaṃ labhitvā aññassa dātabbo. ‘‘Imasmiṃ jiṇṇe aññaṃ kuto labhissāmī’’ti hi ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko gabbhe, eko divāṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttari labhitvā aññassa bhikkhuno vā gaṇassa vā dātabbo; adātuṃ na vaṭṭati. Sannidhi ca hoti, sallekhañca kopeti.

Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandhā vaṭṭanti. Te gandhe āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbā, dvāre pañcaṅguligharadhūpanādīsu vā upanetabbā. ‘‘Puna roge sati bhavissantī’’ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.

Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathidaṃ, idhekacco bhikkhu – ‘‘tathārūpe kāle upakārāya bhavissatī’’ti tilataṇḍulamuggamāsanāḷikeraloṇamacchamaṃsavallūrasappitelaguḷabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā ‘‘sāmaṇera, udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukaṃ kulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi; asukakulato dadhiādīni āharā’’ti peseti. Bhikkhūhi – ‘‘kiṃ, bhante, gāmaṃ pavisissathā’’ti vuttepi, ‘‘duppaveso, āvuso, idāni gāmo’’ti vadati. Te – ‘‘hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā’’ti gacchanti. Atha sāmaṇeropi dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpaṃ manāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpaṃ manāpaṃ gīvāyāmakaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati – ‘‘bhikkhu muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvika’’nti. Evarūpo āmisasannidhi nāma hoti.

Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi, eko guḷapiṇḍo, catubhāgamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati, akāle sampattacorānaṃ atthāya. Te hi ettakampi āmisapaṭisanthāraṃ alabhantā jīvitāpi voropeyyuṃ, tasmā sace ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassāpi sannidhi nāma natthi. Tathāgatassa pana taṇḍulanāḷiādīsu vā yaṃ kiñci caturatanamattaṃ vā pilotikakhaṇḍaṃ ‘‘idaṃ me ajja vā sve vā bhavissatī’’ti ṭhapitaṃ nāma natthi.

13. Visūkadassanesu naccaṃ nāma yaṃ kiñci naccaṃ, taṃ maggaṃ gacchantenāpi gīvaṃ pasāretvā daṭṭhuṃ na vaṭṭati. Vitthāravinicchayo panettha samantapāsādikāyaṃ vuttanayeneva veditabbo. Yathā cettha, evaṃ sabbesu sikkhāpadapaṭisaṃyuttesu suttapadesu. Ito parañhi ettakampi avatvā tattha tattha payojanamattameva vaṇṇayissāmāti.

Pekkhanti naṭasamajjaṃ. Akkhānanti bhāratayujjhanādikaṃ. Yasmiṃ ṭhāne kathīyati, tattha gantumpi na vaṭṭati. Pāṇissaranti kaṃsatāḷaṃ, pāṇitāḷantipi vadanti. Vetāḷanti ghanatāḷaṃ, mantena matasarīruṭṭhāpanantipi eke. Kumbhathūṇanti caturassaambaṇakatāḷaṃ, kumbhasaddantipi eke. Sobhanakanti naṭānaṃ abbhokkiraṇaṃ, sobhanakaraṃ vā, paṭibhānacittanti vuttaṃ hoti. Caṇḍālanti ayoguḷakīḷā, caṇḍālānaṃ sāṇadhovanakīḷātipi vadanti. Vaṃsanti veḷuṃ ussāpetvā kīḷanaṃ.

Dhovananti aṭṭhidhovanaṃ, ekaccesu kira janapadesu kālaṅkate ñātake na jhāpenti, nikhaṇitvā ṭhapenti. Atha nesaṃ pūtibhūtaṃ kāyaṃ ñatvā nīharitvā aṭṭhīni dhovitvā gandhehi makkhetvā ṭhapenti. Te nakkhattakāle ekasmiṃ ṭhāne aṭṭhīni ṭhapetvā ekasmiṃ ṭhāne surādīni ṭhapetvā rodantā paridevantā suraṃ pivanti. Vuttampi cetaṃ – ‘‘atthi, bhikkhave, dakkhiṇesu janapadesu aṭṭhidhovanaṃ nāma, tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi. Atthetaṃ, bhikkhave, dhovanaṃ, netaṃ natthīti vadāmī’’ti (a. ni. 10.107). Ekacce pana indajālena aṭṭhidhovanaṃ dhovanantipi vadanti.

Hatthiyuddhādīsu bhikkhuno neva hatthiādīhi saddhiṃ yujjhituṃ, na te yujjhāpetuṃ, na yujjhante daṭṭhuṃ vaṭṭati. Nibbuddhanti mallayuddhaṃ. Uyyodhikanti yattha sampahāro dissati. Balagganti balagaṇanaṭṭhānaṃ. Senābyūhanti senāniveso, sakaṭabyūhādivasena senāya nivesanaṃ. Anīkadassananti – ‘‘tayo hatthī pacchimaṃ hatthānīka’’ntiādinā (pāci. 324) nayena vuttassa anīkassa dassanaṃ.

14. Pamādo ettha tiṭṭhatīti pamādaṭṭhānaṃ. Jūtañca taṃ pamādaṭṭhānañcāti jūtappamādaṭṭhānaṃ. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ dasapadepi eseva nayo. Ākāsanti aṭṭhapadadasapadesu viya ākāseyeva kīḷanaṃ. Parihārapathanti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha tattha pariharitabbaṃ, pathaṃ pariharantānaṃ kīḷanaṃ. Santikanti santikakīḷanaṃ. Ekajjhaṃ ṭhapitā sāriyo vā sakkharāyo vā acālentā nakheneva apanenti ca upanenti ca, sace tattha kāci calati, parājayo hoti, evarūpāya kīḷāyetaṃ adhivacanaṃ. Khalikanti jūtaphalake pāsakakīḷanaṃ. Ghaṭikā vuccati dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷanaṃ. Salākahatthanti lākhāya vā mañjiṭṭhikāya vā piṭṭhodakena vā salākahatthaṃ temetvā – ‘‘kiṃ hotū’’ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpadassanakīḷanaṃ. Akkhanti guḷakīḷā. Paṅgacīraṃ vuccati paṇṇanāḷikaṃ, taṃ dhamantā kīḷanti. Vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Mokkhacikā vuccati samparivattanakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷāti vuttaṃ hoti. Ciṅgulikaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā. Tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva. Akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā. Manesikā nāma manasā cintitajānanakīḷā. Yathāvajjaṃ nāma kāṇakuṇikhujjādīnaṃ yaṃ yaṃ vajjaṃ, taṃ taṃ payojetvā dassanakīḷā.

15. Āsandinti pamāṇātikkantāsanaṃ. Anuyuttā viharantīti idaṃ apekkhitvā pana sabbapadesu upayogavacanaṃ kataṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo, caturaṅgulādhikāni kira tassa lomāni. Cittakanti vānavicittaṃ uṇṇāmayattharaṇaṃ. Paṭikāti uṇṇāmayo setattharaṇo. Paṭalikāti ghanapupphako uṇṇāmayattharaṇo. Yo āmalakapattotipi vuccati. Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomīti ubhayatodasaṃ uṇṇāmayattharaṇaṃ, keci ‘‘ekatouggatapuppha’’nti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci ‘‘ubhatouggatapuppha’’nti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayapaccattharaṇaṃ. Koseyyanti ratanaparisibbitameva kosiyasuttamayapaccattharaṇaṃ. Suddhakoseyyaṃ pana vaṭṭatīti vinaye vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī’’ti vuttaṃ.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaṃ assattharanti hatthiassapiṭṭhīsu attharaṇaattharakāyeva. Rathattharepi eseva nayo. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalīmigapavarapaccattharaṇanti kadalīmigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ; uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbetvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakaṃ upadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ. Alohitakāni dvepi vaṭṭantiyeva. Tato uttari labhitvā aññesaṃ dātabbāni. Dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhati. Āsandīādīsu pana vuttanayeneva paṭipajjitabbaṃ. Vuttañhetaṃ – ‘‘anujānāmi, bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhummattharaṇaṃ kātu’’nti (cūḷava. 297).

16. Ucchādanādīsu mātukucchito nikkhantadārakānaṃ sarīragandho dvādasavassapattakāle nassati, tesaṃ sarīraduggandhaharaṇatthāya gandhacuṇṇādīhi ucchādenti, evarūpaṃ ucchādanaṃ na vaṭṭati. Puññavante pana dārake ūrūsu nipajjāpetvā telena makkhetvā hatthapādaūrunābhiādīnaṃ saṇṭhānasampādanatthaṃ parimaddanti, evarūpaṃ parimaddanaṃ na vaṭṭati.

Nhāpananti tesaṃyeva dārakānaṃ gandhādīhi nhāpanaṃ. Sambāhananti mahāmallānaṃ viya hatthapāde muggarādīhi paharitvā bāhuvaḍḍhanaṃ. Ādāsanti yaṃ kiñci ādāsaṃ pariharituṃ na vaṭṭati. Añjananti alaṅkārañjanameva. Mālāti baddhamālā vā abaddhamālā vā. Vilepananti yaṃ kiñci chavirāgakaraṇaṃ. Mukhacuṇṇaṃ mukhalepananti mukhe kāḷapīḷakādīnaṃ haraṇatthāya mattikakakkaṃ denti, tena lohite calite sāsapakakkaṃ denti, tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati.

Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati, apare sikhaṃ bandhitvā vicaranti. Suvaṇṇacīrakamuttalatādīhi ca taṃ parikkhipanti; taṃ sabbaṃ na vaṭṭati. Apare catuhatthadaṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍakaṃ gahetvā vicaranti, tathā itthipurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmapasse olaggitaṃ; apare kaṇṇikaratanaparikkhittakosaṃ atitikhiṇaṃ asiṃ, pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñchādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapaṭṭaṃ bandhanti, cūḷāmaṇiṃ dhārenti, cāmaravālabījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati.

17. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvotiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu. Tesu asuko rājā abhirūpo dassanīyotiādinā nayena gehassitakathāva tiracchānakathā hoti. Sopi nāma evaṃ mahānubhāvo khayaṃ gatoti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresu mūladevo evaṃ mahānubhāvo, meghamālo evaṃ mahānubhāvoti tesaṃ kammaṃ paṭicca aho sūrāti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu asukena asuko evaṃ mārito, evaṃ viddhoti kāmassādavaseneva kathā tiracchānakathā. Tepi nāma khayaṃ gatāti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Api ca annādīsu evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimhāti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ karimhāti kathetuṃ vaṭṭati. Ñātikathādīsu pana ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetuṃ vaṭṭati. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati. Sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathādīsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhā pasannā khayavayaṃ gatāti evameva vaṭṭati. Sūrakathāpi ‘nandimitto nāma yodho sūro ahosī’ti assādavasena na vaṭṭati. Saddho ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi ‘‘asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavasena na vaṭṭati. Saddhā pasannā khayavayaṃ gatāti evameva vaṭṭati.

Kumbhaṭṭhānakathāti udakaṭṭhānakathā, udakatitthakathātipi vuccati, kumbhadāsikathā vā, sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati; saddhā pasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadiso vinicchayo.

Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito. Kāko seto, aṭṭhīnaṃ setattā; balākā rattā. Lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro? Sāgaradevena khato, tasmā sāgaro. Khato meti hatthamuddāya sayaṃ niveditattā ‘‘samuddo’’ti evamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuḍḍhi. Abhavoti hāni. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā.

18. Viggāhikakathāti viggahakathā, sārambhakathā. Tattha sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho.

Āropito te vādoti mayā tava doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara, vicara; tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idānimeva nibbeṭhehīti.

19. Dūteyyakathāyaṃ idha gacchāti ito asukaṃ nāma ṭhānaṃ gaccha. Amutrāgacchāti tato asukaṃ nāma ṭhānaṃ āgaccha. Idaṃ harāti ito idaṃ nāma hara. Amutra idaṃ āharāti asukaṭṭhānato idaṃ nāma idha āhara. Saṅkhepato pana idaṃ dūteyyaṃ nāma ṭhapetvā pañca sahadhammike ratanattayassa upakārapaṭisaṃyuttañca gihīsāsanaṃ aññesaṃ na vaṭṭati.

20. Kuhakātiādīsu tividhena kuhanavatthunā lokaṃ kuhayanti, vimhāpayantīti kuhakā. Lābhasakkāratthikā hutvā lapantīti lapakā. Nimittaṃ sīlametesanti nemittikā. Nippeso sīlametesanti nippesikā. Lābhena lābhaṃ nijigīsanti magganti pariyesanttīti lābhena lābhaṃ nijigīsitāro. Kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatāti etāhi samannāgatānaṃ puggalānaṃ etaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitāti.

Ettāvatā majjhimasīlaṃ niṭṭhitaṃ hoti.

Mahāsīlavaṇṇanā

21. Ito paraṃ mahāsīlaṃ hoti. Aṅganti hatthapādādīsu yena kenaci evarūpena aṅgena samannāgato dīghāyu yasavā hotītiādinayappavattaṃ aṅgasatthaṃ. Nimittanti nimittasatthaṃ. Paṇḍurājā kira tisso muttāyo muṭṭhiyaṃ katvā nemittikaṃ pucchi – ‘‘kiṃ me hatthe’’ti? So ito cito ca vilokesi, tasmiñca samaye gharagolikāya makkhikā gayhantī muttā, so ‘‘muttā’’ti āha. Puna ‘‘katī’’ti puṭṭho kukkuṭassa tikkhattuṃ ravantassa saddaṃ sutvā ‘‘tisso’’ti āha. Evaṃ taṃ taṃ ādisitvā nimittamanuyuttā viharanti.

Uppātanti asanipātādīnaṃ mahantānaṃ uppatitaṃ, tañhi disvā ‘‘idaṃ bhavissati, evaṃ bhavissatī’’ti ādisanti. Supinanti yo pubbaṇhasamaye supinaṃ passati, evaṃ vipāko hoti; yo idaṃ nāma passati, tassa idaṃ nāma hotītiādinā nayena supinakaṃ anuyuttā viharanti. Lakkhaṇanti iminā lakkhaṇena samannāgato rājā hoti, iminā uparājātiādikaṃ. Mūsikacchinnanti undūrakhāyitaṃ. Tenāpi hi ahate vā vatthe anahate vā vatthe ito paṭṭhāya evaṃ chinne idaṃ nāma hotīti ādisanti. Aggihomanti evarūpena dārunā evaṃ hute idaṃ nāma hotīti aggijuhanaṃ. Dabbihomādīnipi aggihomāneva, evarūpāya dabbiyā īdisehi kaṇādīhi hute idaṃ nāma hotīti evaṃ pavattivasena pana visuṃ vuttāni.

Tattha kaṇoti kuṇḍako. Taṇḍulāti sāliādīnañceva tiṇajātīnañca taṇḍulā. Sappīti gosappiādikaṃ. Telanti tilatelādikaṃ. Sāsapādīni pana mukhena gahetvā aggimhi pakkhipanaṃ, vijjaṃ parijappitvā juhanaṃ vā mukhahomaṃ. Dakkhiṇakkhakajaṇṇulohitādīhi juhanaṃ lohitahomaṃ. Aṅgavijjāti pubbe aṅgameva disvā byākaraṇavasena aṅgaṃ vuttaṃ, idha aṅgulaṭṭhiṃ disvā vijjaṃ parijappitvā ayaṃ kulaputto vā no vā, sirīsampanno vā no vātiādibyākaraṇavasena aṅgavijjā vuttā. Vatthuvijjāti gharavatthuārāmavatthādīnaṃ guṇadosasallakkhaṇavijjā. Mattikādivisesaṃ disvāpi hi vijjaṃ parijappitvā heṭṭhā pathaviyaṃ tiṃsaratanamatte, ākāse ca asītiratanamatte padese guṇadosaṃ passanti. Khattavijjāti abbheyyamāsurakkharājasatthādisatthaṃ. Sivavijjāti susāne pavisitvā santikaraṇavijjā, siṅgālarutavijjātipi vadanti. Bhūtavijjāti bhūtavejjamanto. Bhūrivijjāti bhūrighare vasantena uggahetabbamanto. Ahivijjāti sappadaṭṭhatikicchanavijjā ceva sappāvhāyanavijjā ca. Visavijjāti yāya, purāṇavisaṃ vā rakkhanti, navavisaṃ vā karonti visavantameva vā. Vicchikavijjāti vicchikadaṭṭhatikicchanavijjā. Mūsikavijjāyapi eseva nayo. Sakuṇavijjāti sapakkhakaapakkhakadvipadacatuppadānaṃ rutagatādivasena sakuṇañāṇaṃ. Vāyasavijjāti kākarutañāṇaṃ, taṃ visuññeva satthaṃ, tasmā visuṃ vuttaṃ.

Pakkajjhānanti paripākagatacintā. Idāni ‘‘ayaṃ ettakaṃ jīvissati, ayaṃ ettaka’’nti evaṃ pavattaṃ ādiṭṭhañāṇanti attho. Saraparittāṇanti sararakkhaṇaṃ, yathā attano upari na āgacchati, evaṃ karaṇavijjā. Migacakkanti idaṃ sabbasaṅgāhikaṃ sabbasakuṇacatuppadānaṃ rutañāṇavasena vuttaṃ.

22. Maṇilakkhaṇādīsu evarūpo maṇi pasattho, evarūpo apasattho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotīti, evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ anuyuttā viharantīti attho. Tattha āvudhanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ. Itthilakkhaṇādīnipi yamhi kule te itthipurisādayo vasanti, tassa vuḍḍhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabbanti ayaṃ viseso veditabbo.

Api cettha godhāya lakkhaṇe cittakammapiḷandhanādīsupi evarūpāya godhāya sati idaṃ nāma hotīti ayaṃ viseso veditabbo. Idañcettha vatthu – ekasmiṃ kira vihāre cittakamme godhaṃ aggiṃ dhamamānaṃ akaṃsu. Tato paṭṭhāya bhikkhūnaṃ mahāvivādo jāto. Eko āgantukabhikkhu taṃ disvā makkhesi. Tato paṭṭhāya vivādo mandībhūto hoti. Kaṇṇikalakkhaṇaṃ piḷandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇaṃ godhālakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ.

23. Raññaṃ niyyānaṃ bhavissatīti asukadivase asukanakkhattena asukassa nāma rañño niggamanaṃ bhavissatīti evaṃ rājūnaṃ pavāsagamanaṃ byākaroti. Esa nayo sabbattha. Kevalaṃ panettha aniyyānanti vippavutthānaṃ puna āgamanaṃ. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānanti antonagare amhākaṃ rājā paṭiviruddhaṃ bahirājānaṃ upasaṅkamissati, tato tassa paṭikkamanaṃ bhavissatīti evaṃ raññaṃ upayānāpayānaṃ byākaroti. Dutiyapadepi eseva nayo. Jayaparājayā pākaṭāyeva.

24. Candaggāhādayo asukadivase rāhu candaṃ gahessatīti byākaraṇavaseneva veditabbā. Api ca nakkhattassa aṅgārakādigāhasamāyogopi nakkhattagāhoyeva. Ukkāpātoti ākāsato ukkānaṃ patanaṃ. Disāḍāhoti disākālusiyaṃ aggisikhadhūmasikhādīhi ākulabhāvo viya. Devadudrabhīti sukkhavalāhakagajjanaṃ. Uggamananti udayanaṃ. Okkamananti atthaṅgamanaṃ. Saṃkilesanti avisuddhatā. Vodānanti visuddhatā. Evaṃ vipākoti lokassa evaṃ vividhasukhadukkhāvaho.

25. Suvuṭṭhikāti devassa sammādhārānuppavecchanaṃ. Dubbuṭṭhikāti avaggāho, vassavibandhoti vuttaṃ hoti. Muddāti hatthamuddā. Gaṇanā vuccati acchiddakagaṇanā. Saṅkhānanti saṅkalanasaṭuppādanādivasena piṇḍagaṇanā. Yassa sā paguṇā hoti, so rukkhampi disvā ettakāni ettha paṇṇānīti jānāti. Kāveyyanti ‘‘cattārome, bhikkhave, kavī. Katame cattāro? Cintākavi, sutakavi, atthakavi, paṭibhānakavī’’ti (a. ni. 4.231). Imesaṃ catunnaṃ kavīnaṃ attano cintāvasena vā; ‘‘vessantaro nāma rājā ahosī’’tiādīni sutvā sutavasena vā; imassa ayaṃ attho, evaṃ taṃ yojessāmīti evaṃ atthavasena vā; kiñcideva disvā tappaṭibhāgaṃ kattabbaṃ karissāmīti evaṃ ṭhānuppattikapaṭibhānavasena vā; jīvikatthāya kabyakaraṇaṃ. Lokāyataṃ vuttameva.

26. Āvāhanaṃ nāma imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethāti āvāhakaraṇaṃ. Vivāhananti imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena detha, evamassā vuḍḍhi bhavissatīti vivāhakaraṇaṃ. Saṃvaraṇanti saṃvaraṇaṃ nāma ‘ajja nakkhattaṃ sundaraṃ, ajjeva samaggā hotha, iti vo viyogo na bhavissatī’ti evaṃ samaggakaraṇaṃ. Vivaraṇaṃ nāma ‘sace viyujjitukāmattha, ajjeva viyujjatha, iti vo puna saṃyogo na bhavissatī’ti evaṃ visaṃyogakaraṇaṃ. Saṅkiraṇanti ‘uṭṭhānaṃ vā iṇaṃ vā dinnaṃ dhanaṃ ajja saṅkaḍḍhatha, ajja saṅkaḍḍhitañhi taṃ thāvaraṃ hotī’ti evaṃ dhanapiṇḍāpanaṃ. Vikiraṇanti ‘sace payogauddhārādivasena dhanaṃ payojitukāmattha, ajja payojitaṃ diguṇacatugguṇaṃ hotī’ti evaṃ dhanapayojāpanaṃ. Subhagakaraṇanti piyamanāpakaraṇaṃ vā sassirīkakaraṇaṃ vā. Dubbhagakaraṇanti tabbiparītaṃ. Viruddhagabbhakaraṇanti viruddhassa vilīnassa aṭṭhitassa matassa gabbhassa karaṇaṃ. Puna avināsāya bhesajjadānanti attho. Gabbho hi vātena, pāṇakehi, kammunā cāti tīhi kāraṇehi vinassati. Tattha vātena vinassante nibbāpanīyaṃ sītalaṃ bhesajjaṃ deti, pāṇakehi vinassante pāṇakānaṃ paṭikammaṃ karoti, kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkonti.

Jivhānibandhananti mantena jivhāya bandhakaraṇaṃ. Hanusaṃhanananti mukhabandhamantena yathā hanukaṃ cāletuṃ na sakkonti, evaṃ bandhakaraṇaṃ. Hatthābhijappananti hatthānaṃ parivattanatthaṃ mantajappanaṃ. Tasmiṃ kira mante sattapadantare ṭhatvā jappite itaro hatthe parivattetvā khipati. Kaṇṇajappananti kaṇṇehi saddaṃ assavanatthāya vijjāya jappanaṃ. Taṃ kira jappitvā vinicchayaṭṭhāne yaṃ icchati, taṃ bhaṇati, paccatthiko taṃ na suṇāti, tato paṭivacanaṃ sampādetuṃ na sakkoti. Ādāsapañhanti ādāse devataṃ otāretvā pañhapucchanaṃ. Kumārikapañhanti kumārikāya sarīre devataṃ otāretvā pañhapucchanaṃ. Devapañhanti dāsiyā sarīre devataṃ otāretvā pañhapucchanaṃ. Ādiccupaṭṭhānanti jīvikatthāya ādiccapāricariyā. Mahatupaṭṭhānanti tatheva mahābrahmapāricariyā. Abbhujjalananti mantena mukhato aggijālānīharaṇaṃ. Sirivhāyananti ‘‘ehi siri, mayhaṃ sire patiṭṭhāhī’’ti evaṃ sirena siriyā avhāyanaṃ.

27. Santikammanti devaṭṭhānaṃ gantvā sace me idaṃ nāma samijjhissati, tumhākaṃ iminā ca iminā ca upahāraṃ karissāmīti samiddhikāle kattabbaṃ santipaṭissavakammaṃ. Tasmiṃ pana samiddhe tassa karaṇaṃ paṇidhikammaṃ nāma. Bhūrikammanti bhūrighare vasitvā gahitamantassa payogakaraṇaṃ. Vassakammaṃ vossakammanti ettha vassoti puriso, vossoti paṇḍako. Iti vossassa vassakaraṇaṃ vassakammaṃ, vassassa vossakaraṇaṃ vossakammaṃ. Taṃ pana karonto acchandikabhāvamattaṃ pāpeti, na liṅgaṃ antaradhāpetuṃ sakkoti. Vatthukammanti akatavatthusmiṃ gehapatiṭṭhāpanaṃ. Vatthuparikammanti ‘‘idañcidañcāharathā’’ti vatvā vatthubalikammakaraṇaṃ. Ācamananti udakena mukhasuddhikaraṇaṃ. Nhāpananti aññesaṃ nhāpanaṃ. Juhananti tesaṃ atthāya aggijuhanaṃ. Vamananti yogaṃ datvā vamanakaraṇaṃ. Virecanepi eseva nayo. Uddhaṃvirecananti uddhaṃ dosānaṃ nīharaṇaṃ. Adhovirecananti adho dosānaṃ nīharaṇaṃ. Sīsavirecananti sirovirecanaṃ. Kaṇṇatelanti kaṇṇānaṃ bandhanatthaṃ vā vaṇaharaṇatthaṃ vā bhesajjatelapacanaṃ. Nettatappananti akkhitappanatelaṃ. Natthukammanti telena yojetvā natthukaraṇaṃ. Añjananti dve vā tīṇi vā paṭalāni nīharaṇasamatthaṃ khārañjanaṃ. Paccañjananti nibbāpanīyaṃ sītalabhesajjañjanaṃ. Sālākiyanti salākavejjakammaṃ. Sallakattiyanti sallakattavejjakammaṃ. Dārakatikicchā vuccati komārabhaccavejjakammaṃ. Mūlabhesajjānaṃ anuppādananti iminā kāyatikicchanaṃ dasseti. Osadhīnaṃ paṭimokkhoti khārādīni datvā tadanurūpe vaṇe gate tesaṃ apanayanaṃ.

Ettāvatā mahāsīlaṃ niṭṭhitaṃ hoti.

Pubbantakappikasassatavādavaṇṇanā

28. Evaṃ brahmadattena vuttavaṇṇassa anusandhivasena tividhaṃ sīlaṃ vitthāretvā idāni bhikkhusaṅghena vuttavaṇṇassa anusandhivasena – ‘‘atthi, bhikkhave, aññeva dhammā gambhīrā duddasā’’tiādinā nayena suññatāpakāsanaṃ ārabhi. Tattha dhammāti guṇe, desanāyaṃ, pariyattiyaṃ, nissatteti evamādīsu dhammasaddo vattati.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti. (theragā. 304);

Ādīsu hi guṇe dhammasaddo. ‘‘Dhammaṃ, vo bhikkhave, desessāmi ādikalyāṇa’’ntiādīsu (ma. ni. 3.420) desanāyaṃ. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ, geyya’’ntiādīsu (a. ni. 5.73) pariyattiyaṃ. ‘‘Tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’tiādīsu (dha. sa. 121) nissatte. Idha pana guṇe vattati. Tasmā atthi, bhikkhave, aññeva tathāgatassa guṇāti evamettha attho daṭṭhabbo.

Gambhīrāti mahāsamuddo viya makasatuṇḍasūciyā aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyapatiṭṭhā, gambhīrattāyeva duddasā. Duddasattāyeva duranubodhā. Nibbutasabbapariḷāhattā santā, santārammaṇesu pavattanatopi santā. Atittikaraṇaṭṭhena paṇītā, sādurasabhojanaṃ viya. Uttamañāṇavisayattā na takkena avacaritabbāti atakkāvacarā. Nipuṇāti saṇhasukhumasabhāvattā. Bālānaṃ avisayattā, paṇḍitehiyeva veditabbāti paṇḍitavedanīyā.

Ye tathāgato sayaṃ abhiññā sacchikatvā pavedetīti ye dhamme tathāgato anaññaneyyo hutvā sayameva abhivisiṭṭhena ñāṇena paccakkhaṃ katvā pavedeti, dīpeti, katheti, pakāsetīti attho. Yehīti yehi guṇadhammehi. Yathābhuccanti yathābhūtaṃ. Vaṇṇaṃ sammā vadamānā vadeyyunti tathāgatassa vaṇṇaṃ vattukāmā sammā vadeyyuṃ, ahāpetvā vattuṃ sakkuṇeyyunti attho. Katame ca pana te dhammā bhagavatā evaṃ thomitāti? Sabbaññutaññāṇaṃ. Yadi evaṃ, kasmā bahuvacananiddeso katoti? Puthucittasamāyogato ceva, puthuārammaṇato ca. Tañhi catūsu ñāṇasampayuttamahākiriyacittesu labbhati, na cassa koci dhammo ārammaṇaṃ nāma na hoti. Yathāha – ‘‘atītaṃ sabbaṃ jānātīti sabbaññutaññāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇa’’ntiādi (paṭi. ma. 1.120). Iti puthucittasamāyogato punappunaṃ uppattivasena puthuārammaṇato ca bahuvacananiddeso katoti.

‘‘Aññevā’’ti idaṃ panettha vavatthāpanavacanaṃ, ‘‘aññeva, na pāṇātipātā veramaṇiādayo. Gambhīrāva na uttānā’’ti evaṃ sabbapadehi yojetabbaṃ. Sāvakapāramīñāṇañhi gambhīraṃ, paccekabodhiñāṇaṃ pana tato gambhīrataranti tattha vavatthānaṃ natthi, sabbaññutaññāṇañca tatopi gambhīrataranti tatthāpi vavatthānaṃ natthi, ito panaññaṃ gambhīrataraṃ natthi; tasmā gambhīrā vāti vavatthānaṃ labbhati. Tathā duddasāva duranubodhā vāti sabbaṃ veditabbaṃ.

Katame ca te bhikkhaveti ayaṃ pana tesaṃ dhammānaṃ kathetukamyatā pucchā. Santi, bhikkhave, eke samaṇabrāhmaṇātiādi pucchāvissajjanaṃ. Kasmā panetaṃ evaṃ āraddhanti ce? Buddhānañhi cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttā. Katamāni cattāri? Vinayapaññattiṃ, bhūmantaraṃ, paccayākāraṃ, samayantaranti. Tasmā – ‘‘idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, ayaṃ āpatti, ayaṃ anāpatti, ayaṃ chejjagāminī, ayaṃ vuṭṭhānagāminī, ayaṃ desanāgāminī, ayaṃ lokavajjā, ayaṃ paṇṇattivajjā, imasmiṃ vatthusmiṃ idaṃ paññapetabba’’nti yaṃ evaṃ otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ nāma, tattha aññesaṃ thāmo vā balaṃ vā natthi; avisayo esa aññesaṃ, tathāgatasseva visayo. Iti vinayapaññattiṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā ime cattāro satipaṭṭhānā nāma…pe… ariyo aṭṭhaṅgiko maggo nāma, pañca khandhā nāma, dvādasa āyatanāni nāma, aṭṭhārasa dhātuyo nāma, cattāri ariyasaccāni nāma, bāvīsatindriyāni nāma, nava hetū nāma, cattāro āhārā nāma, satta phassā nāma, satta vedanā nāma, satta saññā nāma, satta cetanā nāma, satta cittāni nāma. Etesu ettakā kāmāvacarā dhammā nāma, ettakā rūpāvacaraarūpāvacarapariyāpannā dhammā nāma, ettakā lokiyā dhammā nāma, ettakā lokuttarā dhammā nāmāti catuvīsatisamantapaṭṭhānaṃ anantanayaṃ abhidhammapiṭakaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti bhūmantaraparicchedaṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā ayaṃ avijjā saṅkhārānaṃ navahākārehi paccayo hoti, uppādo hutvā paccayo hoti, pavattaṃ hutvā, nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti, tathā saṅkhārādayo viññāṇādīnaṃ. Yathāha – ‘‘kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saṃyogaṭṭhiti ca, palibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ, anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca…pe… jāti jarāmaraṇassa uppādaṭṭhiti ca…pe… paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. 1.45). Evamimaṃ tassa tassa dhammassa tathā tathā paccayabhāvena pavattaṃ tivaṭṭaṃ tiyaddhaṃ tisandhiṃ catusaṅkhepaṃ vīsatākāraṃ paṭiccasamuppādaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo, iti paccayākāraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati…pe… suññatāpaṭisaṃyuttāti.

Tathā cattāro janā sassatavādā nāma, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā nāma. Te idaṃ nissāya idaṃ gaṇhantīti dvāsaṭṭhi diṭṭhigatāni bhinditvā nijjaṭaṃ niggumbaṃ katvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti samayantaraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantatā paññāyati, desanā gambhīrā hoti, tilakkhaṇāhatā, suññatāpaṭisaṃyuttāti.

Imasmiṃ pana ṭhāne samayantaraṃ labbhati, tasmā sabbaññutaññāṇassa mahantabhāvadassanatthaṃ desanāya ca suññatāpakāsanavibhāvanatthaṃ samayantaraṃ anupavisanto dhammarājā – ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā’’ti evaṃ pucchāvissajjanaṃ ārabhi.

29. Tattha santīti atthi saṃvijjanti upalabbhanti. Bhikkhaveti ālapanavacanaṃ. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagatabhāvena samaṇā, jātiyā brāhmaṇā. Lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Tattha antoti ayaṃ saddo antaabbhantaramariyādalāmakaparabhāgakoṭṭhāsesu dissati. ‘‘Antapūro udarapūro’’tiādīsu hi ante antasaddo. ‘‘Caranti loke parivārachannā anto asuddhā bahi sobhamānā’’tiādīsu (saṃ. ni. 1.122) abbhantare. ‘‘Kāyabandhanassa anto jīrati (cūḷava. 278). ‘‘Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā’’tiādīsu (ma. ni. 1.304) mariyādāyaṃ. ‘‘Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolya’’ntiādīsu (saṃ. ni. 3.80) lāmake. ‘‘Esevanto dukkhassā’’tiādīsu (saṃ. ni. 2.51) parabhāge. Sabbapaccayasaṅkhayo hi dukkhassa parabhāgo koṭīti vuccati. ‘‘Sakkāyo kho, āvuso, eko anto’’tiādīsu (a. ni. 6.61) koṭṭhāse. Svāyaṃ idhāpi koṭṭhāse vattati.

Kappasaddopi – ‘‘tiṭṭhatu, bhante bhagavā kappaṃ’’ (dī. ni. 2.167), ‘‘atthi kappo nipajjituṃ’’ (a. ni. 8.80), ‘‘kappakatena akappakataṃ saṃsibbitaṃ hotī’’ti, (pāci. 371) evaṃ āyukappalesakappavinayakappādīsu sambahulesu atthesu vattati. Idha taṇhādiṭṭhīsu vattatīti veditabbo. Vuttampi cetaṃ – ‘‘kappāti dve kappā, taṇhākappo ca diṭṭhikappo cā’’ti (mahāni. 28). Tasmā taṇhādiṭṭhivasena atītaṃ khandhakoṭṭhāsaṃ kappetvā pakappetvā ṭhitāti pubbantakappikāti evamettha attho veditabbo. Tesaṃ evaṃ pubbantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena pubbantameva anugatā diṭṭhīti pubbantānudiṭṭhino. Te evaṃdiṭṭhino taṃ pubbantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.

Tattha anekavihitānīti anekavidhāni. Adhimuttipadānīti adhivacanapadāni. Atha vā bhūtaṃ atthaṃ abhibhavitvā yathāsabhāvato aggahetvā pavattanato adhimuttiyoti diṭṭhiyo vuccanti. Adhimuttīnaṃ padāni adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Aṭṭhārasahi vatthūhīti aṭṭhārasahi kāraṇehi.

30. Idāni yehi aṭṭhārasahi vatthūhi abhivadanti, tesaṃ kathetukamyatāya pucchāya ‘‘te ca kho bhonto’’tiādinā nayena pucchitvā tāni vatthūni vibhajitvā dassetuṃ ‘‘santi, bhikkhave’’tiādimāha. Tattha vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ. Sassato vādo etesanti sassatavādā, sassatadiṭṭhinoti attho. Eteneva nayena ito paresampi evarūpānaṃ padānaṃ attho veditabbo. Sassataṃ attānañca lokañcāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ amaraṃ niccaṃ dhuvaṃ paññapenti. Yathāha – ‘‘rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti tathā vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī’’ti.

31. Ātappamanvāyātiādīsu vīriyaṃ kilesānaṃ ātāpanabhāvena ātappanti vuttaṃ. Tadeva padahanavasena padhānaṃ. Punappunaṃ yuttavasena anuyogoti. Evaṃ tippabhedaṃ vīriyaṃ anvāya āgamma paṭiccāti attho. Appamādo vuccati satiyā avippavāso. Sammā manasikāroti upāyamanasikāro, pathamanasikāro, atthato ñāṇanti vuttaṃ hoti. Yasmiñhi manasikāre ṭhitassa pubbenivāsānussati ñāṇaṃ ijjhati, ayaṃ imasmiṃ ṭhāne manasikāroti adhippeto. Tasmā vīriyañca satiñca ñāṇañca āgammāti ayamettha saṅkhepattho. Tathārūpanti tathājātikaṃ. Cetosamādhinti cittasamādhiṃ. Phusatīti vindati paṭilabhati. Yathā samāhite citteti yena samādhinā sammā āhite suṭṭhu ṭhapite cittamhi anekavihitaṃ pubbenivāsantiādīnaṃ attho visuddhimagge vutto.

So evamāhāti so evaṃ jhānānubhāvasampanno hutvā diṭṭhigatiko evaṃ vadati. Vañjhoti vañjhapasuvañjhatālādayo viya aphalo kassaci ajanakoti. Etena ‘‘attā’’ti ca ‘‘loko’’ti ca gahitānaṃ jhānādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭaṃ viya ṭhitoti kūṭaṭṭho. Esikaṭṭhāyiṭṭhitoti esikaṭṭhāyī viya hutvā ṭhitoti esikaṭṭhāyiṭṭhito. Yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitoti attho. Ubhayenapi lokassa vināsābhāvaṃ dīpeti. Keci pana īsikaṭṭhāyiṭṭhitoti pāḷiṃ vatvā muñje īsikā viya ṭhitoti vadanti. Tatrāyamadhippāyo – yadidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamati. Yasmā ca īsikaṭṭhāyiṭṭhito, tasmā teva sattā sandhāvanti, ito aññattha gacchantīti attho.

Saṃsarantīti aparāparaṃ sañcaranti. Cavantīti evaṃ saṅkhyaṃ gacchanti. Tathā upapajjantīti. Aṭṭhakathāyaṃ pana pubbe ‘‘sassato attā ca loko cā’’ti vatvā idāni te ca sattā sandhāvantītiādinā vacanena ayaṃ diṭṭhigatiko attanāyeva attano vādaṃ bhindati, diṭṭhigatikassa dassanaṃ nāma na nibaddhaṃ, thusarāsimhi nikhātakhāṇu viya cañcalaṃ, ummattakapacchiyaṃ pūvakhaṇḍagūthagomayādīni viya cettha sundarampi asundarampi hoti yevāti vuttaṃ. Atthitveva sassatisamanti ettha sassatīti niccaṃ vijjamānatāya mahāpathaviṃva maññati, tathā sinerupabbatacandimasūriye. Tato tehi samaṃ attānaṃ maññamānā atthi tveva sassatisamanti vadanti.

Idāni sassato attā ca loko cātiādikāya paṭiññāya sādhanatthaṃ hetuṃ dassento ‘‘taṃ kissa hetu? Ahañhi ātappamanvāyā’’tiādimāha. Tattha imināmahaṃ etaṃ jānāmīti iminā visesādhigamena ahaṃ etaṃ paccakkhato jānāmi, na kevalaṃ saddhāmattakeneva vadāmīti dasseti, makāro panettha padasandhikaraṇatthaṃ vutto. Idaṃ, bhikkhave, paṭhamaṃ ṭhānanti catūhi vatthūhīti vatthusaddena vuttesu catūsu ṭhānesu idaṃ paṭhamaṃ ṭhānaṃ, idaṃ jātisatasahassamattānussaraṇaṃ paṭhamaṃ kāraṇanti attho.

32-33. Upari vāradvayepi eseva nayo. Kevalañhi ayaṃ vāro anekajātisatasahassānussaraṇavasena vutto. Itare dasacattālīsasaṃvaṭṭavivaṭṭakappānussaraṇavasena. Mandapañño hi titthiyo anekajātisatasahassamattaṃ anussarati, majjhimapañño dasasaṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsaṃ, na tato uddhaṃ.

34. Catutthavāre takkayatīti takkī, takko vā assa atthīti takkī. Takketvā vitakketvā diṭṭhigāhino etaṃ adhivacanaṃ. Vīmaṃsāya samannāgatoti vīmaṃsī. Vīmaṃsā nāma tulanā ruccanā khamanā. Yathā hi puriso yaṭṭhiyā udakaṃ vīmaṃsitvā otarati, evameva yo tulayitvā ruccitvā khamāpetvā diṭṭhiṃ gaṇhāti, so ‘‘vīmaṃsī’’ti veditabbo. Takkapariyāhatanti takkena pariyāhataṃ, tena tena pariyāyena takketvāti attho. Vīmaṃsānucaritanti tāya vuttappakārāya vīmaṃsāya anucaritaṃ. Sayaṃpaṭibhānanti attano paṭibhānamattasañjātaṃ. Evamāhāti sassatadiṭṭhiṃ gahetvā evaṃ vadati.

Tattha catubbidho takkī – anussutiko, jātissaro, lābhī, suddhatakkikoti. Tattha yo ‘‘vessantaro nāma rājā ahosī’’tiādīni sutvā ‘‘tena hi yadi vessantarova bhagavā, sassato attā’’ti takkayanto diṭṭhiṃ gaṇhāti, ayaṃ anussutiko nāma. Dve tisso jātiyo saritvā – ‘‘ahameva pubbe asukasmiṃ nāma ahosiṃ, tasmā sassato attā’’ti takkayanto jātissaratakkiko nāma. Yo pana lābhitāya ‘‘yathā me idāni attā sukhī hoti, atītepi evaṃ ahosi, anāgatepi bhavissatī’’ti takkayitvā diṭṭhiṃ gaṇhāti, ayaṃ lābhītakkiko nāma. ‘‘Evaṃ sati idaṃ hotī’’ti takkamatteneva gaṇhanto pana suddhatakkiko nāma.

35. Etesaṃ vā aññatarenāti etesaṃyeva catunnaṃ vatthūnaṃ aññatarena ekena vā dvīhi vā tīhi vā. Natthi ito bahiddhāti imehi pana vatthūhi bahi aññaṃ ekaṃ kāraṇampi sassatapaññattiyā natthīti appaṭivattiyaṃ sīhanādaṃ nadati.

36. Tayidaṃ, bhikkhave, tathāgato pajānātīti bhikkhave, taṃ idaṃ catubbidhampi diṭṭhigataṃ tathāgato nānappakārato jānāti. Tato taṃ pajānanākāraṃ dassento ime diṭṭhiṭṭhānātiādimāha. Tattha diṭṭhiyova diṭṭhiṭṭhānā nāma. Api ca diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva. Yathāha ‘‘katamāni aṭṭha diṭṭhiṭṭhānāni? Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhāna’’nti. ‘‘Khandhā hetu, khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā hetu…pe… pāpamitto hetu. Paratoghoso hetu, paratoghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ paratoghosopi diṭṭhiṭṭhāna’’nti (paṭi. ma. 1.124). Evaṃgahitāti diṭṭhisaṅkhātā tāva diṭṭhiṭṭhānā – ‘‘sassato attā ca loko cā’’ti evaṃgahitā ādinnā, pavattitāti attho. Evaṃparāmaṭṭhāti nirāsaṅkacittatāya punappunaṃ āmaṭṭhā parāmaṭṭhā, ‘idameva saccaṃ, moghamañña’nti pariniṭṭhāpitā. Kāraṇasaṅkhātā pana diṭṭhiṭṭhānā yathā gayhamānā diṭṭhiyo samuṭṭhāpenti, evaṃ ārammaṇavasena ca pavattanavasena ca āsevanavasena ca gahitā. Anādīnavadassitāya punappunaṃ gahaṇavasena parāmaṭṭhā. Evaṃgatikāti evaṃ nirayatiracchānapettivisayagatikānaṃ aññataragatikā. Evaṃ abhisamparāyāti idaṃ purimapadasseva vevacanaṃ, evaṃvidhaparalokāti vuttaṃ hoti.

Tañca tathāgato pajānātīti na kevalañca tathāgato sakāraṇaṃ sagatikaṃ diṭṭhigatameva pajānāti, atha kho tañca sabbaṃ pajānāti, tato ca uttaritaraṃ sīlañceva samādhiñca sabbaññutaññāṇañca pajānāti. Tañca pajānanaṃ na parāmasatīti tañca evaṃvidhaṃ anuttaraṃ visesaṃ pajānantopi ahaṃ pajānāmīti taṇhādiṭṭhimānaparāmāsavasena tañca na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditāti evaṃ aparāmasato cassa aparāmāsapaccayā sayameva attanāyeva tesaṃ parāmāsakilesānaṃ nibbuti viditā. Pākaṭaṃ, bhikkhave, tathāgatassa nibbānanti dasseti.

Idāni yathāpaṭipannena tathāgatena sā nibbuti adhigatā, taṃ paṭipattiṃ dassetuṃ yāsu vedanāsu rattā titthiyā ‘‘idha sukhino bhavissāma, ettha sukhino bhavissāmā’’ti diṭṭhigahanaṃ pavisanti, tāsaṃyeva vedanānaṃ vasena kammaṭṭhānaṃ ācikkhanto vedanānaṃ samudayañcātiādimāha. Tattha yathābhūtaṃ viditvāti ‘‘avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, taṇhāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, kammasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati (paṭi. ma. 1.50). Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passatī’’ti imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ samudayaṃ yathābhūtaṃ viditvā; ‘‘avijjānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, taṇhānirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, kammanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī’’ti (paṭi. ma. 1.50) imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ atthaṅgamaṃ yathābhūtaṃ viditvā, ‘‘yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo’’ti (saṃ. ni. 3.26) evaṃ assādañca yathābhūtaṃ viditvā, ‘‘yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo’’ti evaṃ ādīnavañca yathābhūtaṃ viditvā, ‘‘yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa’’nti evaṃ nissaraṇañca yathābhūtaṃ viditvā vigatachandarāgatāya anupādāno anupādāvimutto, bhikkhave, tathāgato; yasmiṃ upādāne sati kiñci upādiyeyya, upādinnattā ca khandho bhaveyya, tassa abhāvā kiñci dhammaṃ anupādiyitvāva vimutto bhikkhave tathāgatoti.

37. Ime kho te, bhikkhaveti ye te ahaṃ – ‘‘katame, ca te, bhikkhave, dhammā gambhīrā’’ti apucchiṃ, ‘‘ime kho te, bhikkhave, tañca tathāgato pajānāti tato ca uttaritaraṃ pajānātī’’ti evaṃ niddiṭṭhā sabbaññutaññāṇadhammā gambhīrā duddasā…pe… paṇḍitavedanīyāti veditabbā. Yehi tathāgatassa neva puthujjano, na sotāpannādīsu aññataro vaṇṇaṃ yathābhūtaṃ vattuṃ sakkoti, atha kho tathāgatova yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyāti evaṃ pucchamānenāpi sabbaññutaññāṇameva puṭṭhaṃ, niyyātentenāpi tadeva niyyātitaṃ, antarā pana diṭṭhiyo vibhattāti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ekaccasassatavādavaṇṇanā

38. Ekaccasassatikāti ekaccasassatavādā. Te duvidhā honti – sattekaccasassatikā, saṅkhārekaccasassatikāti. Duvidhāpi idha gahitāyeva.

39. Yanti nipātamattaṃ. Kadācīti kismiñci kāle. Karahacīti tasseva vevacanaṃ. Dīghassa addhunoti dīghassa kālassa. Accayenāti atikkamena. Saṃvaṭṭatīti vinassati. Yebhuyyenāti ye uparibrahmalokesu vā arūpesu vā nibbattanti, tadavasese sandhāya vuttaṃ. Jhānamanena nibbattattā manomayā. Pīti tesaṃ bhakkho āhāroti pītibhakkhā. Attanova tesaṃ pabhāti sayaṃpabhā. Antalikkhe carantīti antalikkhacarā. Subhesu uyyānavimānakapparukkhādīsu tiṭṭhantīti, subhaṭṭhāyino subhā vā manorammavatthābharaṇā hutvā tiṭṭhantīti subhaṭṭhāyino. Ciraṃ dīghamaddhānanti ukkaṃsena aṭṭha kappe.

40. Vivaṭṭatīti saṇṭhāti. Suññaṃ brahmavimānanti pakatiyā nibbattasattānaṃ natthitāya suññaṃ, brahmakāyikabhūmi nibbattatīti attho. Tassa kattā vā kāretā vā natthi, visuddhimagge vuttanayena pana kammapaccayautusamuṭṭhānā ratanabhūmi nibbattati. Pakatinibbattiṭṭhānesuyeva cettha uyyānakapparukkhādayo nibbattanti. Atha sattānaṃ pakatiyā vasitaṭṭhāne nikanti uppajjati, te paṭhamajjhānaṃ bhāvetvā tato otaranti, tasmā atha kho aññataro sattotiādimāha. Āyukkhayā vā puññakkhayā vāti ye uḷāraṃ puññakammaṃ katvā yattha katthaci appāyuke devaloke nibbattanti, te attano puññabalena ṭhātuṃ na sakkonti, tassa pana devalokassa āyuppamāṇeneva cavantīti āyukkhayā cavantīti vuccanti. Ye pana parittaṃ puññakammaṃ katvā dīghāyukadevaloke nibbattanti, te yāvatāyukaṃ ṭhātuṃ na sakkonti, antarāva cavantīti puññakkhayā cavantīti vuccanti. Dīghamaddhānaṃ tiṭṭhatīti kappaṃ vā upaḍḍhakappaṃ vā.

41. Anabhiratīti aparassāpi sattassa āgamanapatthanā. Yā pana paṭighasampayuttā ukkaṇṭhitā, sā brahmaloke natthi. Paritassanāti ubbijjanā phandanā, sā panesā tāsatassanā, taṇhātassanā, diṭṭhitassanā, ñāṇatassanāti catubbidhā hoti. Tattha ‘‘jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Jaraṃ… byādhiṃ… maraṇaṃ paṭicca…pe… utrāso’’ti (vibha. 921) ayaṃ tāsatassanā nāma. ‘‘Aho vata aññepi sattā itthattaṃ āgaccheyyu’’nti (dī. ni. 3.38) ayaṃ taṇhātassanā nāma. ‘‘Paritassitavipphanditamevā’’ti ayaṃ diṭṭhitassanā nāma. ‘‘Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’ti (a. ni. 4.33) ayaṃ ñāṇatassanā nāma. Idha pana taṇhātassanāpi diṭṭhitassanāpi vaṭṭati. Brahmavimānanti idha pana paṭhamābhinibbattassa atthitāya suññanti na vuttaṃ. Upapajjantīti upapattivasena upagacchanti. Sahabyatanti sahabhāvaṃ.

42. Abhibhūti abhibhavitvā ṭhito jeṭṭhakohamasmīti. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passāmīti attho. Vasavattīti sabbaṃ janaṃ vase vattemi. Issaro kattā nimmātāti ahaṃ loke issaro, ahaṃ lokassa kattā ca nimmātā ca, pathavī – himavanta-sineru-cakkavāḷa-mahāsamudda-candima-sūriyā mayā nimmitāti. Seṭṭho sajitāti ahaṃ lokassa uttamo ca sajitā ca, ‘‘tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo, vesso, suddo, gahaṭṭho, pabbajito nāma. Antamaso tvaṃ oṭṭho hohi, goṇo hohī’’ti ‘‘evaṃ sattānaṃ saṃvisajetā aha’’nti maññati. Vasī pitā bhūtabhabyānanti (dī. ni. 1.17) ahamasmi ciṇṇavasitāya vasī, ahaṃ pitā bhūtānañca bhabyānañcāti maññati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā nāma. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi mayhaṃ puttāti saññāya ‘‘ahaṃ pitā bhūtabhabyāna’’nti maññati.

Idāni kāraṇato sādhetukāmo – ‘‘mayā ime sattā nimmitā’’ti paṭiññaṃ katvā ‘‘taṃ kissa hetū’’tiādimāha. Itthattanti itthabhāvaṃ, brahmabhāvanti attho. Iminā mayanti attano kammavasena cutāpi upapannāpi ca kevalaṃ maññanāmatteneva ‘‘iminā mayaṃ nimmitā’’ti maññamānā vaṅkacchidde vaṅkaāṇī viya onamitvā tasseva pādamūlaṃ gacchantīti.

43. Vaṇṇavantataro cāti vaṇṇavantataro, abhirūpo pāsādikoti attho. Mahesakkhataroti issariyaparivāravasena mahāyasataro.

44. Ṭhānaṃ kho panetanti kāraṇaṃ kho panetaṃ. So tato cavitvā aññatra na gacchati, idheva āgacchati, taṃ sandhāyetaṃ vuttaṃ. Agārasmāti gehā. Anagāriyanti pabbajjaṃ. Pabbajjā hi yasmā agārassa hi taṃ kasigorakkhādikammaṃ tattha natthi, tasmā anagāriyanti vuccati. Pabbajatīti upagacchati. Tato paraṃ nānussaratīti tato pubbenivāsā paraṃ na sarati, sarituṃ asakkonto tattha ṭhatvā diṭṭhiṃ gaṇhāti.

Niccotiādīsu tassa upapattiṃ apassanto niccoti vadati, maraṇaṃ apassanto dhuvoti, sadābhāvato sassatoti, jarāvasenāpi vipariṇāmassa abhāvato avipariṇāmadhammoti. Sesamettha paṭhamavāre uttānamevāti.

45-46. Dutiyavāre khiḍḍāya padussanti vinassantīti khiḍḍāpadosikā, padūsikātipi pāḷiṃ likhanti, sā aṭṭhakathāyaṃ natthi. Ativelanti atikālaṃ, aticiranti attho. Hassakhiḍḍāratidhammasamāpannāti hassarati dhammañceva khiḍḍāratidhammañca samāpannā anuyuttā, keḷihassasukhañceva kāyikavācasikakīḷāsukhañca anuyuttā, vuttappakāraratidhammasamaṅgino hutvā viharantīti attho.

Sati sammussatīti khādanīyabhojanīyesu sati sammussati. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya – ‘‘āhāraṃ paribhuñjimha, na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya, karajakāyassa mandatāya, manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti, karajaṃ mandaṃ. Te ekaṃ āhāravelaṃ atikkamitvāva saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenāpi siñciyamānaṃ pākatikaṃ na hoti, vinassatiyeva. Evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Tenāha ‘‘satiyā sammosā te devā tamhā kāyā cavantī’’ti. Katame pana te devāti? Ime devāti aṭṭhakathāyaṃ vicāraṇā natthi, ‘‘devānaṃ kammajatejo balavā hoti, karajaṃ manda’’nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, teyeva cavantīti veditabbā. Keci panāhu – ‘‘nimmānaratiparanimmitavasavattino te devā’’ti. Khiḍḍāpadussanamatteneva hete khiḍḍāpadosikāti vuttā. Sesamettha purimanayeneva veditabbaṃ.

47-48. Tatiyavāre manena padussanti vinassantīti manopadosikā, ete cātumahārājikā. Tesu kira eko devaputto – nakkhattaṃ kīḷissāmīti saparivāro rathena vīthiṃ paṭipajjati, athañño nikkhamanto taṃ purato gacchantaṃ disvā – ‘bho ayaṃ kapaṇo’, adiṭṭhapubbaṃ viya etaṃ disvā – ‘‘pītiyā uddhumāto viya bhijjamāno viya ca gacchatī’’ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā – kuddhā nāma suviditā hontīti kuddhabhāvamassa ñatvā – ‘‘tvaṃ kuddho, mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā’’ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti. Tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Ayamettha dhammatā. Sesaṃ vuttanayeneva veditabbaṃ.

49-52. Takkīvāde ayaṃ cakkhādīnaṃ bhedaṃ passati, cittaṃ pana yasmā purimaṃ purimaṃ pacchimassa pacchimassa paccayaṃ datvāva nirujjhati, tasmā cakkhādīnaṃ bhedato balavatarampi cittassa bhedaṃ na passati. So taṃ apassanto yathā nāma sakuṇo ekaṃ rukkhaṃ jahitvā aññasmiṃ nilīyati, evameva imasmiṃ attabhāve bhinne cittaṃ aññatra gacchatīti gahetvā evamāha. Sesamettha vuttanayeneva veditabbaṃ.

Antānantavādavaṇṇanā

53. Antānantikāti antānantavādā, antaṃ vā anantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādāti attho.

54-60. Antasaññī lokasmiṃ viharatīti paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ – ‘‘loko’’ti gahetvā antasaññī lokasmiṃ viharati, cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇo pana anantasaññī hoti, uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī, tiriyaṃ anantasaññī. Takkīvādo vuttanayeneva veditabbo. Ime cattāropi attanā diṭṭhapubbānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.

Amarāvikkhepavādavaṇṇanā

61. Na maratīti amarā. Kā sā? Evantipi me notiādinā nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā vācāya ca vikkhepoti amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā, aparo nayo – amarā nāma ekā macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti, evameva ayampi vādo itocito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. So etesaṃ atthīti amarāvikkhepikā.

62. ‘‘Idaṃ kusala’’nti yathābhūtaṃ nappajānātīti dasa kusalakammapathe yathābhūtaṃ nappajānātīti attho. Akusalepi dasa akusalakammapathāva adhippetā. So mamassa vighātoti ‘‘musā mayā bhaṇita’’nti vippaṭisāruppattiyā mama vighāto assa, dukkhaṃ bhaveyyāti attho. So mamassa antarāyoti so mama saggassa ceva maggassa ca antarāyo assa. Musāvādabhayā musāvādaparijegucchāti musāvāde ottappena ceva hiriyā ca. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? Amarāvikkhepaṃ, apariyantavikkhepanti attho.

Evantipi me notiādīsu evantipi me noti aniyamitavikkhepo. Tathātipi me noti ‘‘sassato attā ca loko cā’’ti vuttaṃ sassatavādaṃ paṭikkhipati. Aññathātipi me noti sassatato aññathā vuttaṃ ekaccasassataṃ paṭikkhipati. Notipi me noti – ‘‘na hoti tathāgato paraṃ maraṇā’’ti vuttaṃ ucchedaṃ paṭikkhipati. No notipi me noti ‘‘neva hoti na na hotī’’ti vuttaṃ takkīvādaṃ paṭikkhipati. Sayaṃ pana ‘‘idaṃ kusala’’nti vā ‘‘akusala’’nti vā puṭṭho na kiñci byākaroti. ‘‘Idaṃ kusala’’nti puṭṭho ‘‘evantipi me no’’ti vadati. Tato ‘‘kiṃ akusala’’nti vutte ‘‘tathātipi me no’’ti vadati. ‘‘Kiṃ ubhayato aññathā’’ti vutte ‘‘aññathātipi me no’’ti vadati. Tato ‘‘tividhenāpi na hoti, kiṃ te laddhī’’ti vutte ‘‘notipi me no’’ti vadati. Tato ‘‘kiṃ no noti te laddhī’’ti vutte ‘‘no notipi me no’’ti evaṃ vikkhepameva āpajjati, ekasmimpi pakkhe na tiṭṭhati.

63. Chando vā rāgo vāti ajānantopi sahasā kusalameva ‘‘kusala’’nti vatvā akusalameva ‘‘akusala’’nti vatvā mayā asukassa nāma evaṃ byākataṃ, kiṃ taṃ subyākatanti aññe paṇḍite pucchitvā tehi – ‘‘subyākataṃ, bhadramukha, kusalameva tayā kusalaṃ, akusalameva akusalanti byākata’’nti vutte natthi mayā sadiso paṇḍitoti evaṃ me tattha chando vā rāgo vā assāti attho. Ettha ca chando dubbalarāgo, rāgo balavarāgo. Doso vā paṭigho vāti kusalaṃ pana ‘‘akusala’’nti, akusalaṃ vā ‘‘kusala’’nti vatvā aññe paṇḍite pucchitvā tehi – ‘‘dubyākataṃ tayā’’ti vutte ettakampi nāma na jānāmīti tattha me assa doso vā paṭigho vāti attho. Idhāpi doso dubbalakodho, paṭigho balavakodho.

Taṃ mamassa upādānaṃ, so mamassa vighātoti taṃ chandarāgadvayaṃ mama upādānaṃ assa, dosapaṭighadvayaṃ vighāto. Ubhayampi vā daḷhaggahaṇavasena upādānaṃ, vihananavasena vighāto. Rāgo hi amuñcitukāmatāya ārammaṇaṃ gaṇhāti jalūkā viya. Doso vināsetukāmatāya āsīviso viya. Ubhopi cete santāpakaṭṭhena vihananti yevāti ‘‘upādāna’’nti ca ‘‘vighāto’’ti ca vuttā. Sesaṃ paṭhamavārasadisameva.

64. Paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhumaatthantaraṃ paṭivijjhanasamatthā. Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Te bhindantā maññeti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Te maṃ tatthāti te samaṇabrāhmaṇā maṃ tesu kusalākusalesu. Samanuyuñjeyyunti ‘‘kiṃ kusalaṃ, kiṃ akusalanti attano laddhiṃ vadā’’ti laddhiṃ puccheyyuṃ. Samanugāheyyunti ‘‘idaṃ nāmā’’ti vutte ‘‘kena kāraṇena etamatthaṃ gāheyyu’’nti kāraṇaṃ puccheyyuṃ. Samanubhāseyyunti ‘‘iminā nāma kāraṇenā’’ti vutte kāraṇe dosaṃ dassetvā ‘‘na tvaṃ idaṃ jānāsi, idaṃ pana gaṇha, idaṃ vissajjehī’’ti evaṃ samanuyuñjeyyuṃ. Na sampāyeyyanti na sampādeyyaṃ, sampādetvā kathetuṃ na sakkuṇeyyanti attho. So mamassa vighātoti yaṃ taṃ punappunaṃ vatvāpi asampāyanaṃ nāma, so mama vighāto assa, oṭṭhatālujivhāgalasosanadukkhameva assāti attho. Sesametthāpi paṭhamavārasadisameva.

65-66. Mandoti mandapañño apaññassevetaṃ nāmaṃ. Momūhoti atisammūḷho. Hoti tathāgatotiādīsu satto ‘‘tathāgato’’ti adhippeto. Sesamettha uttānameva. Imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā.

Adhiccasamuppannavādavaṇṇanā

67. ‘‘Adhiccasamuppanno attā ca loko cā’’ti dassanaṃ adhiccasamuppannaṃ. Taṃ etesaṃ atthīti adhiccasamuppannikā. Adhiccasamuppannanti akāraṇasamuppannaṃ.

68-73. Asaññasattāti desanāsīsametaṃ, acittuppādā rūpamattakaattabhāvāti attho. Tesaṃ evaṃ uppatti veditabbā – ekacco hi titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya – ‘‘citte dosaṃ passati, citte sati hatthacchedādidukkhañceva sabbabhayāni ca honti, alaṃ iminā cittena, acittakabhāvova santo’’ti, evaṃ citte dosaṃ passitvā aparihīnajjhāno kālaṃ katvā asaññasattesu nibbattati, cittamassa cuticittanirodhena idheva nivattati, rūpakkhandhamattameva tattha pātubhavati. Te tattha yathā nāma jiyāvegakkhitto saro yattako jiyāvego, tattakameva ākāse gacchati. Evameva jhānavegakkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti, jhānavege pana parihīne tattha rūpakkhandho antaradhāyati, idha pana paṭisandhisaññā uppajjati. Yasmā pana tāya idha uppannasaññāya tesaṃ tattha cuti paññāyati, tasmā ‘‘saññuppādā ca pana te devā tamhā kāyā cavantī’’ti vuttaṃ. Santatāyāti santabhāvāya. Sesamettha uttānameva. Takkīvādopi vuttanayeneva veditabboti.

Aparantakappikavaṇṇanā

74. Evaṃ aṭṭhārasa pubbantakappike dassetvā idāni catucattārīsaṃ aparantakappike dassetuṃ – ‘‘santi, bhikkhave’’tiādimāha. Tattha anāgatakoṭṭhāsasaṅkhātaṃ aparantaṃ kappetvā gaṇhantīti aparantakappikā, aparantakappo vā etesaṃ atthīti aparantakappikā. Evaṃ sesampi pubbe vuttappakāranayeneva veditabbaṃ.

Saññīvādavaṇṇanā

75. Uddhamāghātanikāti āghātanaṃ vuccati maraṇaṃ, uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā. Saññīti pavatto vādo, saññīvādo, so etesaṃ atthīti saññīvādā.

76-77. Rūpī attātiādīsu kasiṇarūpaṃ ‘‘attā’’ti tattha pavattasaññañcassa ‘‘saññā’’ti gahetvā vā ājīvakādayo viya takkamatteneva vā ‘‘rūpī attā hoti, arogo paraṃ maraṇā saññī’’ti naṃ paññapenti. Tattha arogoti nicco. Arūpasamāpattinimittaṃ pana ‘‘attā’’ti samāpattisaññañcassa ‘‘saññā’’ti gahetvā vā nigaṇṭhādayo viya takkamatteneva vā ‘‘arūpī attā hoti, arogo paraṃ maraṇā saññī’’ti naṃ paññapenti. Tatiyā pana missakagāhavasena pavattā diṭṭhi. Catutthā takkagāheneva. Dutiyacatukkaṃ antānantikavāde vuttanayeneva veditabbaṃ. Tatiyacatukke samāpannakavasena ekattasaññī, asamāpannakavasena nānattasaññī, parittakasiṇavasena parittasaññī, vipulakasiṇavasena appamāṇasaññīti veditabbā. Catutthacatukke pana dibbena cakkhunā tikacatukkajjhānabhūmiyaṃ nibbattamānaṃ disvā ‘‘ekantasukhī’’ti gaṇhāti. Niraye nibbattamānaṃ disvā ‘‘ekantadukkhī’’ti. Manussesu nibbattamānaṃ disvā ‘‘sukhadukkhī’’ti. Vehapphaladevesu nibbattamānaṃ disvā ‘‘adukkhamasukhī’’ti gaṇhāti. Visesato hi pubbenivāsānussatiñāṇalābhino pubbantakappikā honti, dibbacakkhukā aparantakappikāti.

Asaññīvādavaṇṇanā

78-83. Asaññīvādo saññīvāde ādimhi vuttānaṃ dvinnaṃ catukkānaṃ vasena veditabbo. Tathā nevasaññīnāsaññīvādo. Kevalañhi tattha ‘‘saññī attā’’ti gaṇhantānaṃ tā diṭṭhiyo, idha ‘‘asaññī’’ti ca ‘‘nevasaññīnāsaññī’’ti ca. Tattha na ekantena kāraṇaṃ pariyesitabbaṃ. Diṭṭhigatikassa hi gāho ummattakapacchisadisoti vuttametaṃ.

Ucchedavādavaṇṇanā

84. Ucchedavāde satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhāvavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti, lābhī ca alābhī ca. Lābhī arahato dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto, yo vā cutimattameva daṭṭhuṃ sakkoti, na upapātaṃ; so ucchedadiṭṭhiṃ gaṇhāti. Alābhī ca ‘‘ko paralokaṃ na jānātī’’ti kāmasukhagiddhatāya vā. ‘‘Yathā rukkhato paṇṇāni patitāni na puna viruhanti, evameva sattā’’tiādinā takkena vā ucchedaṃ gaṇhāti. Idha pana taṇhādiṭṭhīnaṃ vasena tathā ca aññathā ca vikappetvāva imā satta diṭṭhiyo uppannāti veditabbā.

85. Tattha rūpīti rūpavā. Cātumahābhūtikoti catumahābhūtamayo. Mātāpitūnaṃ etanti mātāpettikaṃ. Kiṃ taṃ? Sukkasoṇitaṃ. Mātāpettike sambhūto jātoti mātāpettikasambhavo. Iti rūpakāyasīsena manussattabhāvaṃ ‘‘attā’’ti vadati. Ittheketi itthaṃ eke evameketi attho.

86. Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati. Dibboti devaloke sambhūto. Kāmāvacaroti cha kāmāvacaradevapariyāpanno. Kabaḷīkāraṃ āhāraṃ bhakkhatīti kabaḷīkārāhārabhakkho.

87. Manomayoti jhānamanena nibbatto. Sabbaṅgapaccaṅgīti sabbaṅgapaccaṅgayutto. Ahīnindriyoti paripuṇṇindriyo. Yāni brahmaloke atthi, tesaṃ vasena itaresañca saṇṭhānavasenetaṃ vuttaṃ.

88-92. Sabbaso rūpasaññānaṃ samatikkamātiādīnaṃ attho visuddhimagge vutto. Ākāsānañcāyatanūpagotiādīsu pana ākāsānañcāyatanabhavaṃ upagatoti, evamattho veditabbo. Sesamettha uttānamevāti.

Diṭṭhadhammanibbānavādavaṇṇanā

93. Diṭṭhadhammanibbānavāde diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamananti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā. Paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ uttamanti attho.

94. Pañcahi kāmaguṇehīti manāpiyarūpādīhi pañcahi kāmakoṭṭhāsehi bandhanehi vā. Samappitoti suṭṭhu appito allīno hutvā. Samaṅgībhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti itocito ca upaneti. Atha vā laḷati ramati kīḷati. Ettha ca duvidhā kāmaguṇā – mānusakā ceva dibbā ca. Mānusakā mandhātukāmaguṇasadisā daṭṭhabbā, dibbā paranimmitavasavattidevarājassa kāmaguṇasadisāti. Evarūpe kāme upagatānañhi te diṭṭhadhammanibbānasampattiṃ paññapenti.

95. Dutiyavāre hutvā abhāvaṭṭhena aniccā paṭipīḷanaṭṭhena dukkhā, pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā, yampi me ahosi, tampi me natthīti vuttanayena uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha antonijjhāyanalakkhaṇo soko, tannissitalālappanalakkhaṇo paridevo, kāyappaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ, visādalakkhaṇo upāyāso, vivicceva kāmehītiādīnamattho visuddhimagge vutto.

96. Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena pavatto vicāro. Etenetanti etena vitakkitena ca vicāritena ca etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇḍakaṃ viya khāyati.

97-98. Pītigatanti pītiyeva. Cetaso uppilāvitattanti cittassa uppilabhāvakaraṇaṃ. Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāro samannāhāroti. Sesamettha diṭṭhadhammanibbānavāde uttānameva.

Ettāvatā sabbāpi dvāsaṭṭhidiṭṭhiyo kathitā honti. Yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo.

100-104. Idāni – ‘‘imehi kho te, bhikkhave’’ti iminā vārena sabbepi te aparantakappike ekajjhaṃ niyyātetvā sabbaññutaññāṇaṃ vissajjeti. Puna – ‘‘imehi, kho te bhikkhave’’tiādinā vārena sabbepi te pubbantāparantakappike ekajjhaṃ niyyātetvā tadeva ñāṇaṃ vissajjeti. Iti ‘‘katame ca te, bhikkhave, dhammā’’tiādimhi pucchamānopi sabbaññutaññāṇameva pucchitvā vissajjamānopi sattānaṃ ajjhāsayaṃ tulāya tulayanto viya sinerupādato vālukaṃ uddharanto viya dvāsaṭṭhi diṭṭhigatāni uddharitvā sabbaññutaññāṇameva vissajjeti. Evamayaṃ yathānusandhivasena desanā āgatā.

Tayo hi suttassa anusandhī – pucchānusandhi, ajjhāsayānusandhi, yathānusandhīti. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – kiṃ nu kho, bhante, orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo’’ti (saṃ. ni. 4.241) evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbo.

Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi – ‘‘iti kira bho rūpaṃ anattā…, vedanā…, saññā…, saṅkhārā …, viññāṇaṃ anattā, anattakatāni kira kammāni kamattānaṃ phusissantī’’ti. Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhū āmantesi – ‘‘ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya – ‘‘iti kira bho rūpaṃ anattā…pe… phusissantī’’ti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti (ma. ni. 3.10). Evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttasuttavasena ajjhāsayānusandhi veditabbo.

Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Vatthasutte heṭṭhā kilesena desanā uṭṭhitā, upari brahmavihārā āgatā. Kosambakasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamā āgatā. Imasmimpi brahmajāle heṭṭhā diṭṭhivasena desanā uṭṭhitā, upari suññatāpakāsanaṃ āgataṃ. Tena vuttaṃ – ‘‘evamayaṃ yathānusandhivasena desanā āgatā’’ti.

Paritassitavipphanditavāravaṇṇanā

105-117. Idāni mariyādavibhāgadassanatthaṃ – ‘‘tatra bhikkhave’’tiādikā desanā āraddhā. Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditamevāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantānaṃ vedayitaṃ taṇhāgatānaṃ kevalaṃ taṇhāgatānaṃyeva taṃ vedayitaṃ, tañca kho panetaṃ paritassitavipphanditameva. Diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kampitameva thusarāsimhi nikhātakhāṇusadisaṃ, na sotāpannassa dassanamiva niccalanti dasseti. Esa nayo ekaccasassatavādādīsupi.

Phassapaccayavāravaṇṇanā

118-130. Puna – ‘‘tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā’’tiādi paramparapaccayadassanatthaṃ āraddhaṃ. Tattha tadapi phassapaccayāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi taṇhādiṭṭhipariphanditaṃ vedayitaṃ phassapaccayāti dasseti. Esa nayo sabbattha.

131-143. Idāni tassa paccayassa diṭṭhivedayite balavabhāvadassanatthaṃ puna – ‘‘tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā’’tiādimāha. Tattha te vata aññatra phassāti te vata samaṇabrāhmaṇā taṃ vedayitaṃ vinā phassena paṭisaṃvedissantīti kāraṇametaṃ natthīti. Yathā hi patato gehassa upatthambhanatthāya thūṇā nāma balavapaccayo hoti, na taṃ thūṇāya anupatthambhitaṃ ṭhātuṃ sakkoti, evameva phassopi vedanāya balavapaccayo, taṃ vinā idaṃ diṭṭhivedayitaṃ natthīti dasseti. Esa nayo sabbattha.

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā

144. Idāni tatra bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikātiādinā nayena sabbadiṭṭhivedayitāni sampiṇḍeti. Kasmā? Upari phasse pakkhipanatthāya. Kathaṃ? Sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedentīti. Tattha cha phassāyatanāni nāma – cakkhuphassāyatanaṃ, sotaphassāyatanaṃ, ghānaphassāyatanaṃ, jivhāphassāyatanaṃ, kāyaphassāyatanaṃ, manophassāyatananti imāni cha. Sañjāti-samosaraṇa-kāraṇa-paṇṇattimattatthesu hi ayaṃ āyatanasaddo pavattati. Tattha – ‘‘kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho’’ti sañjātiyaṃ pavattati, sañjātiṭṭhāneti attho. ‘‘Manorame āyatane, sevanti naṃ vihaṅgamā’’ti (a. ni. 5.38) samosaraṇe. ‘‘Sati satiāyatane’’ti (a. ni. 3.102) kāraṇe. ‘‘Araññāyatane paṇṇakuṭīsu sammantī’’ti (saṃ. ni. 1.255) paṇṇattimatte. Svāyamidha sañjātiādiatthattayepi yujjati. Cakkhādīsu hi phassapañcamakā dhammā sañjāyanti samosaranti, tāni ca tesaṃ kāraṇanti āyatanāni. Idha pana ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’ti (saṃ. ni. 2.43) iminā nayena phassasīseneva desanaṃ āropetvā phassaṃ ādiṃ katvā paccayaparamparaṃ dassetuṃ phassāyatanādīni vuttāni.

Phussa phussa paṭisaṃvedentīti phusitvā phusitvā paṭisaṃvedenti. Ettha ca kiñcāpi āyatanānaṃ phusanakiccaṃ viya vuttaṃ, tathāpi na tesaṃ phusanakiccatā veditabbā. Na hi āyatanāni phusanti, phassova taṃ taṃ ārammaṇaṃ phusati, āyatanāni pana phasse upanikkhipitvā dassitāni; tasmā sabbe te cha phassāyatanasambhavena phassena rūpādīni ārammaṇāni phusitvā taṃ diṭṭhivedanaṃ paṭisaṃvedayantīti evamettha attho veditabbo.

Tesaṃ vedanāpaccayā taṇhātiādīsu vedanāti cha phassāyatanasambhavā vedanā. Sā rūpataṇhādibhedāya taṇhāya upanissayakoṭiyā paccayo hoti. Tena vuttaṃ – ‘‘tesaṃ vedanāpaccayā taṇhā’’ti. Sā pana catubbidhassa upādānassa upanissayakoṭiyā ceva sahajātakoṭiyā ca paccayo hoti. Tathā upādānaṃ bhavassa. Bhavo jātiyā upanissayakoṭiyā paccayo hoti.

Jātīti panettha savikārā pañcakkhandhā daṭṭhabbā, jāti jarāmaraṇassa ceva sokādīnañca upanissayakoṭiyā paccayo hoti. Ayamettha saṅkhepo, vitthārato pana paṭiccasamuppādakathā visuddhimagge vuttā. Idha panassa payojanamattameva veditabbaṃ. Bhagavā hi vaṭṭakathaṃ kathento – ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti evañcetaṃ, bhikkhave, vuccati, atha ca pana paññāyati ‘‘idappaccayā avijjā’’ti (a. ni. 10.61) evaṃ avijjāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya…pe… ‘‘idappaccayā bhavataṇhā’’ti (a. ni. 10.62) evaṃ taṇhāsīsena vā, purimā, bhikkhave, koṭi na paññāyati bhavadiṭṭhiyā…pe… ‘‘idappaccayā bhavadiṭṭhī’’ti evaṃ diṭṭhisīsena vā kathesi’’. Idha pana diṭṭhisīsena kathento vedanārāgena uppajjamānā diṭṭhiyo kathetvā vedanāmūlakaṃ paṭiccasamuppādaṃ kathesi. Tena idaṃ dasseti – ‘‘evamete diṭṭhigatikā, idaṃ dassanaṃ gahetvā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ito ettha etto idhāti sandhāvantā saṃsarantā yante yuttagoṇo viya, thambhe upanibaddhakukkuro viya, vātena vippannaṭṭhanāvā viya ca vaṭṭadukkhameva anuparivattanti, vaṭṭadukkhato sīsaṃ ukkhipituṃ na sakkontī’’ti.

Vivaṭṭakathādivaṇṇanā

145. Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento – ‘‘yato kho, bhikkhave, bhikkhū’’tiādimāha. Tattha yatoti yadā. Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā paṭisaṃvedayamānānaṃ diṭṭhigatikānaṃ vaṭṭaṃ vattati, tesaṃyeva channaṃ phassāyatanānaṃ. Samudayantiādīsu avijjāsamudayā cakkhusamudayotiādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayādayo veditabbā. Yathā pana tattha ‘‘phassasamudayā phassanirodhā’’ti vuttaṃ, evamidha, taṃ cakkhādīsu – ‘‘āhārasamudayā āhāranirodhā’’ti veditabbaṃ. Manāyatane ‘‘nāmarūpasamudayā nāmarūpanirodhā’’ti.

Uttaritaraṃ pajānātīti diṭṭhigatiko diṭṭhimeva jānāti. Ayaṃ pana diṭṭhiñca diṭṭhito ca uttaritaraṃ sīlasamādhipaññāvimuttinti yāva arahattā jānāti. Ko evaṃ jānātīti? Khīṇāsavo jānāti, anāgāmī, sakadāgāmī, sotāpanno, bahussuto, ganthadharo bhikkhu jānāti, āraddhavipassako jānāti. Desanā pana arahattanikūṭeneva niṭṭhāpitāti.

146. Evaṃ vivaṭṭaṃ kathetvā idāni ‘‘desanājālavimutto diṭṭhigatiko nāma natthī’’ti dassanatthaṃ puna – ‘‘ye hi keci, bhikkhave’’ti ārabhi. Tattha antojālīkatāti imassa mayhaṃ desanājālassa antoyeva katā. Ettha sitā vāti etasmiṃ mama desanājāle sitā nissitā avasitāva. Ummujjamānā ummujjantīti kiṃ vuttaṃ hoti? Te adho osīdantāpi uddhaṃ uggacchantāpi mama desanājāle sitāva hutvā osīdanti ca uggacchanti ca. Ettha pariyāpannāti ettha mayhaṃ desanājāle pariyāpannā, etena ābaddhā antojālīkatā ca hutvā ummujjamānā ummujjanti, na hettha asaṅgahito diṭṭhigatiko nāma atthīti.

Sukhumacchikenāti saṇhaacchikena sukhumacchiddenāti attho. Kevaṭṭo viya hi bhagavā, jālaṃ viya desanā, parittaudakaṃ viya dasasahassilokadhātu, oḷārikā pāṇā viya dvāsaṭṭhidiṭṭhigatikā. Tassa tīre ṭhatvā olokentassa oḷārikānaṃ pāṇānaṃ antojālīkatabhāvadassanaṃ viya bhagavato sabbadiṭṭhigatānaṃ desanājālassa antokatabhāvadassananti evamettha opammasaṃsandanaṃ veditabbaṃ.

147. Evaṃ imāhi dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhīnaṃ saṅgahitattā sabbesaṃ diṭṭhigatikānaṃ etasmiṃ desanājāle pariyāpannabhāvaṃ dassetvā idāni attano katthaci apariyāpannabhāvaṃ dassento – ‘‘ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo’’tiādimāha. Tattha nayanti etāyāti netti. Nayantīti gīvāya bandhitvā ākaḍḍhanti, rajjuyā etaṃ nāmaṃ. Idha pana nettisadisatāya bhavataṇhā nettīti adhippetā. Sā hi mahājanaṃ gīvāya bandhitvā taṃ taṃ bhavaṃ neti upanetīti bhavanetti. Arahattamaggasatthena ucchinnā bhavanetti assāti ucchinnabhavanettiko.

Kāyassa bhedā uddhanti kāyassa bhedato uddhaṃ. Jīvitapariyādānāti jīvitassa sabbaso pariyādinnattā parikkhīṇattā, puna appaṭisandhikabhāvāti attho. Na taṃ dakkhantīti taṃ tathāgataṃ. Devā vā manussā vā na dakkhissanti, apaṇṇattikabhāvaṃ gamissatīti attho.

Seyyathāpi, bhikkhaveti, upamāyaṃ pana idaṃ saṃsandanaṃ. Ambarukkho viya hi tathāgatassa kāyo, rukkhe jātamahāvaṇṭo viya taṃ nissāya pubbe pavattataṇhā. Tasmiṃ vaṇṭe upanibaddhā pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇā ambapiṇḍī viya taṇhāya sati taṇhūpanibandhanā hutvā āyatiṃ nibbattanakā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Yathā pana tasmiṃ vaṇṭe chinne sabbāni tāni ambāni tadanvayāni honti, taṃyeva vaṇṭaṃ anugatāni, vaṇṭacchedā chinnāni yevāti attho; evameva ye bhavanettivaṇṭassa anupacchinnattā āyatiṃ uppajjeyyuṃ pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo, sabbe te dhammā tadanvayā honti bhavanettiṃ anugatā, tāya chinnāya chinnā yevāti attho.

Yathā pana tasmimpi rukkhe maṇḍūkakaṇṭakavisasamphassaṃ āgamma anupubbena sussitvā mate – ‘‘imasmiṃ ṭhāne evarūpo nāma rukkho ahosī’’ti vohāramattameva hoti, na taṃ rukkhaṃ koci passati, evaṃ ariyamaggasamphassaṃ āgamma taṇhāsinehassa pariyādinnattā anupubbena sussitvā viya bhinne imasmiṃ kāye, kāyassa bhedā uddhaṃ jīvitapariyādānā na taṃ dakkhanti, tathāgatampi devamanussā na dakkhissanti, evarūpassa nāma kira satthuno idaṃ sāsananti vohāramattameva bhavissatīti anupādisesanibbānadhātuṃ pāpetvā desanaṃ niṭṭhapesi.

148. Evaṃ vutte āyasmā ānandoti evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ buddhabalaṃ dīpetvā kathitasuttassa na bhagavatā nāmaṃ gahitaṃ, handassa nāmaṃ gaṇhāpessāmīti cintetvā bhagavantaṃ etadavoca.

Tasmātiha tvantiādīsu ayamatthayojanā – ānanda, yasmā imasmiṃ dhammapariyāye idhatthopi paratthopi vibhatto, tasmātiha tvaṃ imaṃ dhammapariyāyaṃ ‘‘atthajāla’’ntipi naṃ dhārehi; yasmā panettha bahū tantidhammā kathitā, tasmā ‘‘dhammajāla’’ntipi naṃ dhārehi; yasmā ca ettha seṭṭhaṭṭhena brahmaṃ sabbaññutaññāṇaṃ vibhattaṃ, tasmā ‘‘brahmajāla’’ntipi naṃ dhārehi; yasmā ettha dvāsaṭṭhidiṭṭhiyo vibhattā, tasmā ‘‘diṭṭhijāla’’ntipi naṃ dhārehi; yasmā pana imaṃ dhammapariyāyaṃ sutvā devaputtamārampi khandhamārampi maccumārampi kilesamārampi sakkā maddituṃ, tasmā ‘‘anuttaro saṅgāmavijayotipi naṃ dhārehī’’ti.

Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva ‘‘anuttaro saṅgāmavijayotipi naṃ dhārehī’’ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutaññāṇaṃ pakāsento sūriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamanto avoca.

149. Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti. Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ. Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. Ayañhi abhinandasaddo – ‘‘abhinandati abhivadatī’’tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato. ‘‘Annamevābhinandanti, ubhaye devamānusā’’tiādīsu (saṃ. ni. 1.43) upagamanepi.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgata’’nti. (dha. pa. 219);

Ādīsu sampaṭicchanepi. ‘‘Abhinanditvā anumoditvā’’tiādīsu (ma. ni. 1.205) anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ – ‘‘abhinandunti anumodiṃsu ceva sampaṭicchiṃsu cā’’ti.

Subhāsitaṃ sulapitaṃ, ‘‘sādhu sādhū’’ti tādino;

Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavoti.

Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthakasutte. Niggāthakattā hi idaṃ veyyākaraṇanti vuttaṃ.

Dasasahassī lokadhātūti dasasahassacakkavāḷaparimāṇā lokadhātu. Akampitthāti na suttapariyosāneyeva akampitthāti veditabbā. Bhaññamāneti hi vuttaṃ. Tasmā dvāsaṭṭhiyā diṭṭhigatesu viniveṭhetvā desiyamānesu tassa tassa diṭṭhigatassa pariyosāne pariyosāneti dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbā.

Tattha aṭṭhahi kāraṇehi pathavīkampo veditabbo – dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhippattiyā, dhammacakkappavattanena, āyusaṅkhārossajjanena, parinibbānenāti. Tesaṃ vinicchayaṃ – ‘‘aṭṭha kho ime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’’ti evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāle vakkhāma. Ayaṃ pana mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha – mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā katanti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu – ‘‘ahaṃ sakkhī bhagavā’’ti sakkhibhāvena akampittha. Imasmiṃ pana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.

Na kevalañca etesu ṭhānesuyeva pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyavihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi. Tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampitthāti.

Evaṃ yassānubhāvena, akampittha anekaso;

Medanī suttaseṭṭhassa, desitassa sayambhunā.

Brahmajālassa tassīdha, dhammaṃ atthañca paṇḍitā;

Sakkaccaṃ uggahetvāna, paṭipajjantu yonisoti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Brahmajālasuttavaṇṇanā niṭṭhitā.

2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150. Evaṃ me sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre vaṇṇayanti, kiṃ tehi? Nāmamattametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ hutvā tiṭṭhati. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisajjasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharati ceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

Jīvakassa komārabhaccassa ambavaneti idamassa yaṃ gocaragāmaṃ upanissāya viharati, tassa samīpanivāsanaṭṭhānaparidīpanaṃ. Tasmā – rājagahe viharati jīvakassa komārabhaccassa ambavaneti rājagahasamīpe jīvakassa komārabhaccassa ambavane viharatīti evamettha attho veditabbo. Samīpatthe hetaṃ bhummavacanaṃ. Tattha jīvatīti jīvako, kumārena bhatoti komārabhacco. Yathāha – ‘‘kiṃ bhaṇe, etaṃ kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati, devāti. Tena hi, bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu. Kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū’’ti (mahāva. 328) ayaṃ panettha saṅkhepo. Vitthārena pana jīvakavatthukhandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāyaṃ vuttā.

Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā siveyyakaṃ dussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale patiṭṭhāya cintesi – ‘‘mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ pana ambavanaṃ uyyānaṃ āsannataraṃ, yaṃnūnāhaṃ ettha bhagavato vihāraṃ kāreyya’’nti. So tasmiṃ ambavane rattiṭṭhānadivāṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kārāpetvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ sacīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘jīvakassa komārabhaccassa ambavane’’ti.

Aḍḍhateḷasehi bhikkhusatehīti aḍḍhasatena ūnehi terasahi bhikkhusatehi. Rājātiādīsu rājati attano issariyasampattiyā catūhi saṅgahavatthūhi mahājanaṃ rañjeti vaḍḍhetīti rājā. Magadhānaṃ issaroti māgadho. Ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji – ‘‘aho vatāhaṃ rañño dakkhiṇabāhulohitaṃ piveyya’’nti, sā ‘‘bhāriye ṭhāne dohaḷo uppanno, na sakkā kassaci ārocetu’’nti taṃ kathetuṃ asakkontī kisā dubbaṇṇā ahosi. Taṃ rājā pucchi – ‘‘bhadde, tuyhaṃ attabhāvo na pakativaṇṇo, kiṃ kāraṇa’’nti? ‘‘Mā puccha, mahārājāti’’. ‘‘Bhadde, tvaṃ attano ajjhāsayaṃ mayhaṃ akathentī kassa kathessasī’’ti tathā tathā nibandhitvā kathāpesi. Sutvā ca – ‘‘bāle, kiṃ ettha tuyhaṃ bhāriyasaññā ahosī’’ti vejjaṃ pakkosāpetvā suvaṇṇasatthakena bāhuṃ phālāpetvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi. Nemittakā taṃ sutvā – ‘‘esa gabbho rañño sattu bhavissati, iminā rājā haññissatī’’ti byākariṃsu. Devī sutvā – ‘‘mayhaṃ kira kucchito nikkhanto rājānaṃ māressatī’’ti gabbhaṃ pātetukāmā uyyānaṃ gantvā kucchiṃ maddāpesi, gabbho na patati. Sā punappunaṃ gantvā tatheva kāresi. Rājā kimatthaṃ ayaṃ abhiṇhaṃ uyyānaṃ gacchatīti parivīmaṃsanto taṃ kāraṇaṃ sutvā – ‘‘bhadde, tava kucchiyaṃ puttoti vā dhītāti vā na paññāyati, attano nibbattadārakaṃ evamakāsīti mahā aguṇarāsipi no jambudīpatale āvibhavissati, mā tvaṃ evaṃ karohī’’ti nivāretvā ārakkhaṃ adāsi. Sā gabbhavuṭṭhānakāle ‘‘māressāmī’’ti cintesi. Tadāpi ārakkhamanussā dārakaṃ apanayiṃsu. Athāparena samayena vuḍḍhippattaṃ kumāraṃ deviyā dassesuṃ. Sā taṃ disvāva puttasinehaṃ uppādesi, tena naṃ māretuṃ nāsakkhi. Rājāpi anukkamena puttassa oparajjamadāsi.

Athekasmiṃ samaye devadatto rahogato cintesi – ‘‘sāriputtassa parisā mahāmoggallānassa parisā mahākassapassa parisāti, evamime visuṃ visuṃ dhurā, ahampi ekaṃ dhuraṃ nīharāmī’’ti. So ‘‘na sakkā vinā lābhena parisaṃ uppādetuṃ, handāhaṃ lābhaṃ nibbattemī’’ti cintetvā khandhake āgatanayena ajātasattuṃ kumāraṃ iddhipāṭihāriyena pasādetvā sāyaṃ pātaṃ pañcahi rathasatehi upaṭṭhānaṃ āgacchantaṃ ativissatthaṃ ñatvā ekadivasaṃ upasaṅkamitvā etadavoca – ‘‘pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā, tena hi tvaṃ kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī’’ti kumāraṃ pituvadhe uyyojeti.

So – ‘‘ayyo devadatto mahānubhāvo, etassa aviditaṃ nāma natthī’’ti ūruyā potthaniyaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto antepuraṃ pavisitvā vuttappakāraṃ vippakāraṃ akāsi. Atha naṃ amaccā gahetvā anuyuñjitvā – ‘‘kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā’’ti sammantayitvā rañño āṇāvasena karissāmāti rañño ārocesuṃ.

Rājā ye amaccā māretukāmā ahesuṃ, tesaṃ ṭhānantarāni acchinditvā, ye na māretukāmā, te uccesu ṭhānesu ṭhapetvā kumāraṃ pucchi – ‘‘kissa pana tvaṃ, kumāra, maṃ māretukāmosī’’ti? ‘‘Rajjenamhi, deva, atthiko’’ti. Rājā tassa rajjaṃ adāsi.

So mayhaṃ manoratho nipphannoti devadattassa ārocesi. Tato naṃ so āha – ‘‘tvaṃ siṅgālaṃ antokatvā bheripariyonaddhapuriso viya sukiccakārimhīti maññasi, katipāheneva te pitā tayā kataṃ avamānaṃ cintetvā sayameva rājā bhavissatī’’ti. Atha, bhante, kiṃ karomīti? Mūlaghaccaṃ ghātehīti. Nanu, bhante, mayhaṃ pitā na satthavajjhoti? Āhārupacchedena naṃ mārehīti. So pitaraṃ tāpanagehe pakkhipāpesi, tāpanagehaṃ nāma kammakaraṇatthāya kataṃ dhūmagharaṃ. ‘‘Mama mātaraṃ ṭhapetvā aññassa daṭṭhuṃ mā dethā’’ti āha. Devī suvaṇṇasarake bhattaṃ pakkhipitvā ucchaṅgenādāya pavisati. Rājā taṃ bhuñjitvā yāpeti. So – ‘‘mayhaṃ pitā kathaṃ yāpetī’’ti pucchitvā taṃ pavattiṃ sutvā – ‘‘mayhaṃ mātu ucchaṅgaṃ katvā pavisituṃ mā dethā’’ti āha. Tato paṭṭhāya devī moḷiyaṃ pakkhipitvā pavisati. Tampi sutvā ‘‘moḷiṃ bandhitvā pavisituṃ mā dethā’’ti. Tato suvaṇṇapādukāsu bhattaṃ ṭhapetvā pidahitvā pādukā āruyha pavisati. Rājā tena yāpeti. Puna ‘‘kathaṃ yāpetī’’ti pucchitvā tamatthaṃ sutvā ‘‘pādukā āruyha pavisitumpi mā dethā’’ti āha. Tato paṭṭhāya devī gandhodakena nhāyitvā sarīraṃ catumadhurena makkhetvā pārupitvā pavisati. Rājā tassā sarīraṃ lehitvā yāpeti. Puna pucchitvā taṃ pavattiṃ sutvā ‘‘ito paṭṭhāya mayhaṃ mātu pavesanaṃ nivārethā’’ti āha. Devī dvāramūle ṭhatvā ‘‘sāmi, bimbisāra, etaṃ daharakāle māretuṃ na adāsi, attano sattuṃ attanāva posesi, idaṃ pana dāni te pacchimadassanaṃ, nāhaṃ ito paṭṭhāya tumhe passituṃ labhāmi, sace mayhaṃ doso atthi, khamatha devā’’ti roditvā kanditvā nivatti.

Tato paṭṭhāya rañño āhāro natthi. Rājā maggaphalasukhena caṅkamena yāpeti. Ativiya assa attabhāvo virocati. So – ‘‘kathaṃ, me bhaṇe, pitā yāpetī’’ti pucchitvā ‘‘caṅkamena, deva, yāpeti; ativiya cassa attabhāvo virocatī’’ti sutvā ‘caṅkamaṃ dānissa hāressāmī’ti cintetvā – ‘‘mayhaṃ pitu pāde khurena phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi pacathā’’ti nhāpite pesesi. Rājā te disvā – ‘‘nūna mayhaṃ putto kenaci saññatto bhavissati, ime mama massukaraṇatthāyāgatā’’ti cintesi. Te gantvā vanditvā aṭṭhaṃsu. ‘Kasmā āgatatthā’ti ca puṭṭhā taṃ sāsanaṃ ārocesuṃ. ‘‘Tumhākaṃ rañño manaṃ karothā’’ti ca vuttā ‘nisīda, devā’ti vatvā ca rājānaṃ vanditvā – ‘‘deva, mayaṃ rañño āṇaṃ karoma, mā amhākaṃ kujjhittha, nayidaṃ tumhādisānaṃ dhammarājūnaṃ anucchavika’’nti vatvā vāmahatthena gopphake gahetvā dakkhiṇahatthena khuraṃ gahetvā pādatalāni phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi paciṃsu. Rājā kira pubbe cetiyaṅgaṇe saupāhano agamāsi, nisajjanatthāya paññattakaṭasārakañca adhotehi pādehi akkami, tassāyaṃ nissandoti vadanti. Rañño balavavedanā uppannā. So – ‘‘aho buddho, aho dhammo, aho saṅgho’’ti anussarantoyeva cetiyaṅgaṇe khittamālā viya milāyitvā cātumahārājikadevaloke vessavaṇassa paricārako janavasabho nāma yakkho hutvā nibbatti.

Taṃ divasameva ajātasattussa putto jāto, puttassa jātabhāvañca pitumatabhāvañca nivedetuṃ dve lekhā ekakkhaṇeyeva āgatā. Amaccā – ‘‘paṭhamaṃ puttassa jātabhāvaṃ ārocessāmā’’ti taṃ lekhaṃ rañño hatthe ṭhapesuṃ. Rañño taṅkhaṇeyeva puttasineho uppajjitvā sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Tasmiṃ khaṇe pituguṇamaññāsi – ‘‘mayi jātepi mayhaṃ pitu evameva sineho uppanno’’ti. So – ‘‘gacchatha, bhaṇe, mayhaṃ pitaraṃ vissajjethā’’ti āha. ‘‘Kiṃ vissajjāpetha, devā’’ti itaraṃ lekhaṃ hatthe ṭhapayiṃsu.

So taṃ pavattiṃ sutvā rodamāno mātusamīpaṃ gantvā – ‘‘ahosi nu, kho, amma, mayhaṃ pitu mayi jāte sineho’’ti? Sā āha – ‘‘bālaputta, kiṃ vadesi, tava daharakāle aṅguliyā pīḷakā uṭṭhahi. Atha taṃ rodamānaṃ saññāpetuṃ asakkontā taṃ gahetvā vinicchayaṭṭhāne nisinnassa tava pitu santikaṃ agamaṃsu. Pitā te aṅguliṃ mukhe ṭhapesi. Pīḷakā mukheyeva bhijji. Atha kho pitā tava sinehena taṃ lohitamissakaṃ pubbaṃ aniṭṭhubhitvāva ajjhohari. Evarūpo te pitu sineho’’ti. So roditvā paridevitvā pitu sarīrakiccaṃ akāsi.

Devadattopi ajātasattuṃ upasaṅkamitvā – ‘‘purise, mahārāja, āṇāpehi, ye samaṇaṃ gotamaṃ jīvitā voropessantī’’ti vatvā tena dinne purise pesetvā sayaṃ gijjhakūṭaṃ āruyha yantena silaṃ pavijjhitvā nāḷāgirihatthiṃ muñcāpetvāpi kenaci upāyena bhagavantaṃ māretuṃ asakkonto parihīnalābhasakkāro pañca vatthūni yācitvā tāni alabhamāno tehi janaṃ saññāpessāmīti saṅghabhedaṃ katvā sāriputtamoggallānesu parisaṃ ādāya pakkantesu uṇhalohitaṃ mukhena chaḍḍetvā navamāse gilānamañce nipajjitvā vippaṭisārajāto – ‘‘kuhiṃ etarahi satthā vasatī’’ti pucchitvā ‘‘jetavane’’ti vutte mañcakena maṃ āharitvā satthāraṃ dassethāti vatvā āhariyamāno bhagavato dassanārahassa kammassa akatattā jetavane pokkharaṇīsamīpeyeva dvedhā bhinnaṃ pathaviṃ pavisitvā mahāniraye patiṭṭhitoti. Ayamettha saṅkhepo. Vitthārakathānayo khandhake āgato. Āgatattā pana sabbaṃ na vuttanti. Evaṃ ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Vedehiputtoti ayaṃ kosalarañño dhītāya putto, na videharañño. Vedehīti pana paṇḍitādhivacanametaṃ. Yathāha – ‘‘vedehikā gahapatānī (ma. ni. 1.226), ayyo ānando vedehamunī’’ti (saṃ. ni. 2.154). Tatrāyaṃ vacanattho – vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ. Vedena īhati ghaṭati vāyamatīti vedehī. Vedehiyā putto vedehiputto.

Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāmāvuso, kappina, uposathaṃ gamissāmā’’tiādīsu pātimokkhuddeso uposatho. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho’’tiādīsu (a. ni. 8.43) sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññatti. ‘‘Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa aṭṭhamī cātuddasī pannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Teneva vuttaṃ – ‘‘upavasanti etthāti uposatho’’ti.

Komudiyāti kumudavatiyā. Tadā kira kumudāni supupphitāni honti, tāni ettha santīti komudī. Cātumāsiniyāti cātumāsiyā, sā hi catunnaṃ māsānaṃ pariyosānabhūtāti cātumāsī. Idha pana cātumāsinīti vuccati. Māsapuṇṇatāya utupuṇṇatāya saṃvaccharapuṇṇatāya puṇṇā sampuṇṇāti puṇṇā. Mā iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye ca attho veditabbo.

Rājāmaccaparivutoti evarūpāya rajataghaṭaviniggatāhi khīradhārāhi dhoviyamānadisābhāgāya viya, rajatavimānaviccutehi muttāvaḷisumanakusumadāmasetadukūlakumudavisarehi samparikiṇṇāya viya ca, caturupakkilesavimuttapuṇṇacandappabhāsamudayobhāsitāya rattiyā rājāmaccehi parivutoti attho. Uparipāsādavaragatoti pāsādavarassa uparigato. Mahārahe samussitasetacchatte kañcanāsane nisinno hoti. Kasmā nisinno? Niddāvinodanatthaṃ. Ayañhi rājā pitari upakkantadivasato paṭṭhāya – ‘‘niddaṃ okkamissāmī’’ti nimīlitamattesuyeva akkhīsu sattisataabbhāhato viya kandamānoyeva pabujjhi. Kimetanti ca vutte, na kiñcīti vadati. Tenassa amanāpā niddā, iti niddāvinodanatthaṃ nisinno. Api ca tasmiṃ divase nakkhattaṃ saṅghuṭṭhaṃ hoti. Sabbaṃ nagaraṃ sittasammaṭṭhaṃ vippakiṇṇavālukaṃ pañcavaṇṇakusumalājapuṇṇaghaṭapaṭimaṇḍitagharadvāraṃ samussitadhajapaṭākavicitrasamujjalitadīpamālālaṅkatasabbadisābhāgaṃ vīthisabhāgena racchāsabhāgena nakkhattakīḷaṃ anubhavamānena mahājanena samākiṇṇaṃ hoti. Iti nakkhattadivasatāyapi nisinnoti vadanti. Evaṃ pana vatvāpi – ‘‘rājakulassa nāma sadāpi nakkhattameva, niddāvinodanatthaṃyeva panesa nisinno’’ti sanniṭṭhānaṃ kataṃ.

Udānaṃ udānesīti udāhāraṃ udāhari, yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati; evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahinikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.

Dosināti dosāpagatā, abbhā, mahikā, dhūmo, rajo, rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Tasmā ramaṇīyātiādīni pañca thomanavacanāni. Sā hi mahājanassa manaṃ ramayatīti ramaṇīyā. Vuttadosavimuttāya candappabhāya obhāsitattā ativiya surūpāti abhirūpā. Dassituṃ yuttāti dassanīyā. Cittaṃ pasādetīti pāsādikā. Divasamāsādīnaṃ lakkhaṇaṃ bhavituṃ yuttāti lakkhaññā.

Kaṃ nu khvajjāti kaṃ nu kho ajja. Samaṇaṃ vā brāhmaṇaṃ vāti samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇaṃ. Yaṃ no payirupāsatoti vacanabyattayo esa, yaṃ amhākaṃ pañhapucchanavasena payirupāsantānaṃ madhuraṃ dhammaṃ sutvā cittaṃ pasīdeyyāti attho. Iti rājā iminā sabbenapi vacanena obhāsanimittakammaṃ akāsi. Kassa akāsīti? Jīvakassa. Kimatthaṃ? Bhagavato dassanatthaṃ. Kiṃ bhagavantaṃ sayaṃ dassanāya upagantuṃ na sakkotīti? Āma, na sakkoti. Kasmā? Mahāparādhatāya.

Tena hi bhagavato upaṭṭhāko ariyasāvako attano pitā mārito, devadatto ca tameva nissāya bhagavato bahuṃ anatthamakāsi, iti mahāparādho esa, tāya mahāparādhatāya sayaṃ gantuṃ na sakkoti. Jīvako pana bhagavato upaṭṭhāko, tassa piṭṭhichāyāya bhagavantaṃ passissāmīti obhāsanimittakammaṃ akāsi. Kiṃ jīvako pana – ‘‘mayhaṃ idaṃ obhāsanimittakamma’’nti jānātīti? Āma jānāti. Atha kasmā tuṇhī ahosīti? Vikkhepapacchedanatthaṃ.

Tassañhi parisati channaṃ satthārānaṃ upaṭṭhākā bahū sannipatitā, te asikkhitānaṃ payirupāsanena sayampi asikkhitāva. Te mayi bhagavato guṇakathaṃ āraddhe antarantarā uṭṭhāyuṭṭhāya attano satthārānaṃ guṇaṃ kathessanti, evaṃ me satthu guṇakathā pariyosānaṃ na gamissati. Rājā pana imesaṃ kulūpake upasaṅkamitvā gahitāsāratāya tesaṃ guṇakathāya anattamano hutvā maṃ paṭipucchissati, athāhaṃ nibbikkhepaṃ satthu guṇaṃ kathetvā rājānaṃ satthu santikaṃ gahetvā gamissāmīti jānantova vikkhepapacchedanatthaṃ tuṇhī ahosīti.

Tepi amaccā evaṃ cintesuṃ – ‘‘ajja rājā pañcahi padehi rattiṃ thometi, addhā kiñci samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pañhaṃ pucchitvā dhammaṃ sotukāmo, yassa cesa dhammaṃ sutvā pasīdissati, tassa ca mahantaṃ sakkāraṃ karissati, yassa pana kulūpako samaṇo rājakulūpako hoti, bhaddaṃ tassā’’ti.

151-152. Te evaṃ cintetvā – ‘‘ahaṃ attano kulūpakasamaṇassa vaṇṇaṃ vatvā rājānaṃ gahetvā gamissāmi, ahaṃ gamissāmī’’ti attano attano kulūpakānaṃ vaṇṇaṃ kathetuṃ āraddhā. Tenāha – ‘‘evaṃ vutte aññataro rājāmacco’’tiādi. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa pūraṇoti nāmaṃ akaṃsu. Maṅgaladāsattā cassa ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā na katanti. So ‘‘kimahaṃ ettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu, so paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So – ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi, tassa santike aññepi aññepīti pañcasatamanussā pabbajiṃsu. Taṃ sandhāyāha – ‘‘pūraṇo kassapo’’ti.

Pabbajitasamūhasaṅkhāto saṅgho assa atthīti saṅghī. Sveva gaṇo assa atthīti gaṇī. Ācārasikkhāpanavasena tassa gaṇassa ācariyoti gaṇācariyo. Ñātoti paññāto pākaṭo. ‘‘Appiccho santuṭṭho. Appicchatāya vatthampi na nivāsetī’’ti evaṃ samuggato yaso assa atthīti yasassī. Titthakaroti laddhikaro. Sādhusammatoti ayaṃ sādhu, sundaro, sappurisoti evaṃ sammato. Bahujanassāti assutavato andhabālaputhujjanassa. Pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Ciraṃ pabbajitassa assāti cirapabbajito, acirapabbajitassa hi kathā okappanīyā na hoti, tenāha ‘‘cirapabbajito’’ti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ anuppatto. Idaṃ ubhayampi – ‘‘daharassa kathā okappanīyā na hotī’’ti etaṃ sandhāya vuttaṃ.

Tuṇhī ahosīti suvaṇṇavaṇṇaṃ madhurarasaṃ ambapakkaṃ khāditukāmo puriso āharitvā hatthe ṭhapitaṃ kājarapakkaṃ disvā viya jhānābhiññādiguṇayuttaṃ tilakkhaṇabbhāhataṃ madhuraṃ dhammakathaṃ sotukāmo pubbe pūraṇassa dassanenāpi anattamano idāni guṇakathāya suṭṭhutaraṃ anattamano hutvā tuṇhī ahosi. Anattamano samānopi pana ‘‘sacāhaṃ etaṃ tajjetvā gīvāyaṃ gahetvā nīharāpessāmi, ‘yo yo kathesi, taṃ taṃ rājā evaṃ karotī’ti bhīto aññopi koci kiñci na kathessatī’’ti amanāpampi taṃ kathaṃ adhivāsetvā tuṇhī eva ahosi. Athañño – ‘‘ahaṃ attano kulūpakassa vaṇṇaṃ kathessāmī’’ti cintetvā vattuṃ ārabhi. Tena vuttaṃ – aññataropi khotiādi. Taṃ sabbaṃ vuttanayeneva veditabbaṃ.

Ettha pana makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ – ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā dussakaṇṇe aggahesi. So sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

153. Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ajito kesakambaloti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

154. Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā pakudho kaccāyanoti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma – ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpo nissirīkaladdhiko esa.

155. Sañcayoti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto.

156. Amhākaṃ gaṇṭhanakileso palibandhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa putto nāṭaputto.

Komārabhaccajīvakakathāvaṇṇanā

157. Atha kho rājāti rājā kira tesaṃ vacanaṃ sutvā cintesi – ‘‘ahaṃ yassa yassa vacanaṃ na sotukāmo, so so eva kathesi. Yassa panamhi vacanaṃ sotukāmo, esa nāgavasaṃ pivitvā ṭhito supaṇṇo viya tuṇhībhūto, anattho vata me’’ti. Athassa etadahosi – ‘‘jīvako upasantassa buddhassa bhagavato upaṭṭhāko, sayampi upasanto, tasmā vattasampanno bhikkhu viya tuṇhībhūtova nisinno, na esa mayi akathente kathessati, hatthimhi kho pana maddante hatthisseva pādo gahetabbo’’ti tena saddhiṃ sayaṃ mantetumāraddho. Tena vuttaṃ – ‘‘atha kho rājā’’ti. Tattha kiṃ tuṇhīti kena kāraṇena tuṇhī. Imesaṃ amaccānaṃ attano attano kulūpakasamaṇassa vaṇṇaṃ kathentānaṃ mukhaṃ nappahoti. Kiṃ yathā etesaṃ, evaṃ tava kulūpakasamaṇo natthi, kiṃ tvaṃ daliddo, na te mama pitarā issariyaṃ dinnaṃ, udāhu assaddhoti pucchati.

Tato jīvakassa etadahosi – ‘‘ayaṃ rājā maṃ kulūpakasamaṇassa guṇaṃ kathāpeti, na dāni me tuṇhībhāvassa kālo, yathā kho panime rājānaṃ vanditvā nisinnāva attano kulūpakasamaṇānaṃ guṇaṃ kathayiṃsu, na mayhaṃ evaṃ satthuguṇe kathetuṃ yutta’’nti uṭṭhāyāsanā bhagavato vihārābhimukho pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggahetvā – ‘‘mahārāja, mā maṃ evaṃ cintayittha, ‘ayaṃ yaṃ vā taṃ vā samaṇaṃ upasaṅkamatī’ti, mama satthuno hi mātukucchiokkamane, mātukucchito nikkhamane, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca, dasasahassilokadhātu kampittha, evaṃ yamakapāṭihāriyaṃ akāsi, evaṃ devorohaṇaṃ, ahaṃ satthuno guṇe kathayissāmi, ekaggacitto suṇa, mahārājā’’ti vatvā – ‘‘ayaṃ deva, bhagavā arahaṃ sammāsambuddho’’tiādimāha. Tattha taṃ kho pana bhagavantanti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhagavatoti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva. Thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? ‘‘Itipi so bhagavā arahaṃ sammāsambuddho…pe… bhagavā’’ti.

Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti, imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva cetāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.

Jīvako pana ekamekassa padassa atthaṃ niṭṭhāpetvā – ‘‘evaṃ, mahārāja, arahaṃ mayhaṃ satthā, evaṃ sammāsambuddho…pe… evaṃ bhagavā’’ti vatvā – ‘‘taṃ, devo, bhagavantaṃ payirupāsatu, appeva nāma devassa taṃ bhagavantaṃ payirupāsato cittaṃ pasīdeyyā’’ti āha. Ettha ca taṃ devo payirupāsatūti vadanto ‘‘mahārāja, tumhādisānañhi satenapi sahassenapi satasahassenapi puṭṭhassa mayhaṃ satthuno sabbesaṃ cittaṃ gahetvā kathetuṃ thāmo ca balañca atthi, vissattho upasaṅkamitvā puccheyyāsi mahārājā’’ti āha.

Raññopi bhagavato guṇakathaṃ suṇantassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. So taṅkhaṇaññeva gantukāmo hutvā – ‘‘imāya kho pana velāya mayhaṃ dasabalassa santikaṃ gacchato na añño koci khippaṃ yānāni yojetuṃ sakkhissati aññatra jīvakā’’ti cintetvā – ‘‘tena hi, samma jīvaka, hatthiyānāni kappāpehī’’ti āha.

158. Tattha tena hīti uyyojanatthe nipāto. Gaccha, samma jīvakāti vuttaṃ hoti. Hatthiyānānīti anekesu assarathādīsu yānesu vijjamānesupi hatthiyānaṃ uttamaṃ; uttamassa santikaṃ uttamayāneneva gantabbanti ca, assayānarathayānāni sasaddāni, dūratova tesaṃ saddo suyyati, hatthiyānassa padānupadaṃ gacchantāpi saddaṃ na suṇanti. Nibbutassa pana kho bhagavato santike nibbuteheva yānehi gantabbanti ca cintayitvā hatthiyānānīti āha.

Pañcamattāni hatthinikāsatānīti pañca kareṇusatāni. Kappāpetvāti ārohaṇasajjāni kāretvā. Ārohaṇīyanti ārohaṇayoggaṃ, opaguyhanti attho. Kiṃ panesa raññā vuttaṃ akāsi avuttanti? Avuttaṃ. Kasmā? Paṇḍitatāya. Evaṃ kirassa ahosi – rājā imāya velāya gacchāmīti vadati, rājāno ca nāma bahupaccatthikā. Sace antarāmagge koci antarāyo hoti, mampi garahissanti – ‘‘jīvako rājā me kathaṃ gaṇhātīti akālepi rājānaṃ gahetvā nikkhamatī’’ti. Bhagavantampi garahissanti ‘‘samaṇo gotamo, ‘mayhaṃ kathā vattatī’ti kālaṃ asallakkhetvāva dhammaṃ kathetī’’ti. Tasmā yathā neva mayhaṃ, na bhagavato, garahā uppajjati; rañño ca rakkhā susaṃvihitā hoti, tathā karissāmī’’ti.

Tato itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, ‘sukhaṃ itthiparivuto gamissāmī’ti pañca hatthinikāsatāni kappāpetvā pañca itthisatāni purisavesaṃ gāhāpetvā – ‘‘asitomarahatthā rājānaṃ parivāreyyāthā’’ti vatvā puna cintesi – ‘‘imassa rañño imasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, buddhā ca nāma upanissayaṃ disvāva dhammaṃ kathenti. Handāhaṃ, mahājanaṃ sannipātāpemi, evañhi sati satthā kassacideva upanissayena dhammaṃ desessati, sā mahājanassa upakārāya bhavissatī’’ti. So tattha tattha sāsanaṃ pesesi, bheriṃ carāpesi – ‘‘ajja rājā bhagavato santikaṃ gacchati, sabbe attano vibhavānurūpena rañño ārakkhaṃ gaṇhantū’’ti.

Tato mahājano cintesi – ‘‘rājā kira satthudassanatthaṃ gacchati, kīdisī vata bho dhammadesanā bhavissati, kiṃ no nakkhattakīḷāya, tattheva gamissāmā’’ti. Sabbe gandhamālādīni gahetvā rañño āgamanaṃ ākaṅkhamānā magge aṭṭhaṃsu. Jīvakopi rañño paṭivedesi – ‘‘kappitāni kho te, deva, hatthiyānāni, yassa dāni kālaṃ maññasī’’ti. Tattha yassa dāni kālaṃ maññasīti upacāravacanametaṃ. Idaṃ vuttaṃ hoti – ‘‘yaṃ tayā āṇattaṃ, taṃ mayā kataṃ, idāni tvaṃ yassa gamanassa vā agamanassa vā kālaṃ maññasi, tadeva attano ruciyā karohī’’ti.

159. Paccekā itthiyoti pāṭiyekkā itthiyo, ekekissā hatthiniyā ekekaṃ itthinti vuttaṃ hoti. Ukkāsu dhāriyamānāsūti daṇḍadīpikāsu dhāriyamānāsu. Mahacca rājānubhāvenāti mahatā rājānubhāvena. Mahaccātipi pāḷi, mahatiyāti attho, liṅgavipariyāyo esa. Rājānubhāvo vuccati rājiddhi. Kā panassa rājiddhi? Tiyojanasatānaṃ dvinnaṃ mahāraṭṭhānaṃ issariyasirī. Tassa hi asukadivasaṃ rājā tathāgataṃ upasaṅkamissatīti paṭhamataraṃ saṃvidahane asatipi taṅkhaṇaññeva pañca itthisatāni purisavesaṃ gahetvā paṭimukkaveṭhanāni aṃse āsattakhaggāni maṇidaṇḍatomare gahetvā nikkhamiṃsu. Yaṃ sandhāya vuttaṃ – ‘‘paccekā itthiyo āropetvā’’ti.

Aparāpi soḷasasahassakhattiyanāṭakitthiyo rājānaṃ parivāresuṃ. Tāsaṃ pariyante khujjavāmanakakirātādayo. Tāsaṃ pariyante antepurapālakā vissāsikapurisā. Tesaṃ pariyante vicitravesavilāsino saṭṭhisahassamattā mahāmattā. Tesaṃ pariyante vividhālaṅkārapaṭimaṇḍitā nānappakāraāvudhahatthā vijjādharataruṇā viya navutisahassamattā raṭṭhiyaputtā. Tesaṃ pariyante satagghanikāni nivāsetvā pañcasatagghanikāni ekaṃsaṃ katvā sunhātā suvilittā kañcanamālādinānābharaṇasobhitā dasasahassamattā brāhmaṇā dakkhiṇahatthaṃ ussāpetvā jayasaddaṃ ghosantā gacchanti. Tesaṃ pariyante pañcaṅgikāni tūriyāni. Tesaṃ pariyante dhanupantiparikkhepo. Tassa pariyante hatthighaṭā. Hatthīnaṃ pariyante gīvāya gīvaṃ paharamānā assapanti. Assapariyante aññamaññaṃ saṅghaṭṭanarathā. Rathapariyante bāhāya bāhaṃ paharayamānā yodhā. Tesaṃ pariyante attano attano anurūpāya ābharaṇasampattiyā virocamānā aṭṭhārasa seniyo. Iti yathā pariyante ṭhatvā khitto saro rājānaṃ na pāpuṇāti, evaṃ jīvako komārabhacco rañño parisaṃ saṃvidahitvā attanā rañño avidūreneva gacchati – ‘‘sace koci upaddavo hoti, paṭhamatara rañño jīvitadānaṃ dassāmī’’ti. Ukkānaṃ pana ettakāni satāni vā sahassāni vāti paricchedo natthīti evarūpiṃ rājiddhiṃ sandhāya vuttaṃ – ‘‘mahaccarājānubhāvena yena jīvakassa komārabhaccassa ambavanaṃ, tena pāyāsī’’ti.

Ahudeva bhayanti ettha cittutrāsabhayaṃ, ñāṇabhayaṃ, ārammaṇabhayaṃ, ottappabhayanti catubbidhaṃ bhayaṃ, tattha ‘‘jātiṃ paṭicca bhayaṃ bhayānaka’’ntiādinā nayena vuttaṃ cittutrāsabhayaṃ nāma. ‘‘Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’ti (saṃ. ni. 3.78) evamāgataṃ ñāṇabhayaṃ nāma. ‘‘Etaṃ nūna taṃ bhayabheravaṃ āgacchatī’’ti (ma. ni. 1.49) ettha vuttaṃ ārammaṇabhayaṃ nāma.

‘‘Bhīruṃ pasaṃsanti, na hi tattha sūraṃ;

Bhayā hi santo, na karonti pāpa’’nti . (saṃ. ni. 1.33);

Idaṃ ottappabhayaṃ nāma. Tesu idha cittutrāsabhayaṃ, ahu ahosīti attho. Chambhitattanti chambhitassa bhāvo. Sakalasarīracalananti attho. Lomahaṃsoti lomahaṃsanaṃ, uddhaṃ ṭhitalomatāti attho. So panāyaṃ lomahaṃso dhammassavanādīsu pītiuppattikāle pītiyāpi hoti. Bhīrukajātikānaṃ sampahārapisācādidassanesu bhayenāpi. Idha bhayalomahaṃsoti veditabbo.

Kasmā panesa bhītoti? Andhakārenāti eke vadanti. Rājagahe kira dvattiṃsa mahādvārāni, catusaṭṭhi khuddakadvārāni. Jīvakassa ambavanaṃ pākārassa ca gijjhakūṭassa ca antarā hoti. So pācīnadvārena nikkhamitvā pabbatacchāyāya pāvisi, tattha pabbatakūṭena cando chādito, pabbatacchāyāya ca rukkhacchāyāya ca andhakāraṃ ahosīti, tampi akāraṇaṃ. Tadā hi ukkānaṃ satasahassānampi paricchedo natthi.

Ayaṃ pana appasaddataṃ nissāya jīvake āsaṅkāya bhīto. Jīvako kirassa uparipāsādeyeva ārocesi – ‘‘mahārāja appasaddakāmo bhagavā, appasaddeneva upasaṅkamitabbo’’ti. Tasmā rājā tūriyasaddaṃ nivāresi. Tūriyāni kevalaṃ gahitamattāneva honti, vācampi uccaṃ anicchārayamānā accharāsaññāya gacchanti. Ambavanepi kassaci khipitasaddopi na suyyati. Rājāno ca nāma saddābhiratā honti. So taṃ appasaddataṃ nissāya ukkaṇṭhito jīvakepi āsaṅkaṃ uppādesi. ‘‘Ayaṃ jīvako mayhaṃ ambavane aḍḍhateḷasāni bhikkhusatānī’’ti āha. Ettha ca khipitasaddamattampi na suyyati, abhūtaṃ maññe, esa vañcetvā maṃ nagarato nīharitvā purato balakāyaṃ upaṭṭhapetvā maṃ gaṇhitvā attanā chattaṃ ussāpetukāmo. Ayañhi pañcannaṃ hatthīnaṃ balaṃ dhāreti. Mama ca avidūreneva gacchati, santike ca me āvudhahattho ekapurisopi natthi. Aho vata me anattho’’ti. Evaṃ bhāyitvā ca pana abhīto viya sandhāretumpi nāsakkhi. Attano bhītabhāvaṃ tassa āvi akāsi. Tena vuttaṃ. ‘‘Atha kho rājā…pe… na nigghoso’’ti. Tattha sammāti vayassābhilāpo esa, kacci maṃ vayassāti vuttaṃ hoti. Na palambhesīti yaṃ natthi taṃ atthīti vatvā kacci maṃ na vippalambhayasi. Nigghosoti kathāsallāpanigghoso.

Mā bhāyi, mahārājāti jīvako – ‘‘ayaṃ rājā maṃ na jānāti ‘nāyaṃ paraṃ jīvitā voropetī’ti; sace kho pana naṃ na assāsessāmi, vinasseyyā’’ti cintayitvā daḷhaṃ katvā samassāsento ‘‘mā bhāyi mahārājā’’ti vatvā ‘‘na taṃ devā’’tiādimāha. Abhikkamāti abhimukho kama gaccha, pavisāti attho. Sakiṃ vutte pana daḷhaṃ na hotīti taramānova dvikkhattuṃ āha. Ete maṇḍalamāḷe dīpā jhāyantīti mahārāja, corabalaṃ nāma na dīpe jāletvā tiṭṭhati, ete ca maṇḍalamāḷe dīpā jalanti. Etāya dīpasaññāya yāhi mahārājāti vadati.

Sāmaññaphalapucchāvaṇṇanā

160. Nāgassa bhūmīti yattha sakkā hatthiṃ abhirūḷhena gantuṃ, ayaṃ nāgassa bhūmi nāma. Nāgā paccorohitvāti vihārassa bahidvārakoṭṭhake hatthito orohitvā. Bhūmiyaṃ patiṭṭhitasamakālameva pana bhagavato tejo rañño sarīraṃ phari. Athassa tāvadeva sakalasarīrato sedā mucciṃsu, sāṭakā pīḷetvā apanetabbā viya ahesuṃ. Attano aparādhaṃ saritvā mahābhayaṃ uppajji. So ujukaṃ bhagavato santikaṃ gantuṃ asakkonto jīvakaṃ hatthe gahetvā ārāmacārikaṃ caramāno viya ‘‘idaṃ te samma jīvaka suṭṭhu kāritaṃ idaṃ suṭṭhu kārita’’nti vihārassa vaṇṇaṃ bhaṇamāno anukkamena yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami, sampattoti attho.

Kahaṃ pana sammāti kasmā pucchīti. Eke tāva ‘‘ajānanto’’ti vadanti. Iminā kira daharakāle pitarā saddhiṃ āgamma bhagavā diṭṭhapubbo, pacchā pana pāpamittasaṃsaggena pitughātaṃ katvā abhimāre pesetvā dhanapālaṃ muñcāpetvā mahāparādho hutvā bhagavato sammukhībhāvaṃ na upagatapubboti asañjānanto pucchatīti. Taṃ akāraṇaṃ, bhagavā hi ākiṇṇavaralakkhaṇo anubyañjanapaṭimaṇḍito chabbaṇṇāhi rasmīhi sakalaṃ ārāmaṃ obhāsetvā tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto maṇḍalamāḷamajjhe nisinno, taṃ ko na jāneyya. Ayaṃ pana attano issariyalīlāya pucchati. Pakati hesā rājakulānaṃ, yaṃ jānantāpi ajānantā viya pucchanti. Jīvako pana taṃ sutvā – ‘ayaṃ rājā pathaviyaṃ ṭhatvā kuhiṃ pathavīti, nabhaṃ ulloketvā kuhiṃ candimasūriyāti, sinerumūle ṭhatvā kuhiṃ sinerūti vadamāno viya dasabalassa purato ṭhatvā kuhiṃ bhagavā’ti pucchati. ‘‘Handassa bhagavantaṃ dassessāmī’’ti cintetvā yena bhagavā tenañjaliṃ paṇāmetvā ‘‘eso mahārājā’’tiādimāha. Purakkhatoti parivāretvā nisinnassa purato nisinno.

161. Yena bhagavā tenupasaṅkamīti yattha bhagavā tattha gato, bhagavato santikaṃ upagatoti attho. Ekamantaṃ aṭṭhāsīti bhagavantaṃ vā bhikkhusaṃghaṃ vā asaṅghaṭṭayamāno attano ṭhātuṃ anucchavike ekasmiṃ padese bhagavantaṃ abhivādetvā ekova aṭṭhāsi. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā khipitasaddo vā natthi, sabbālaṅkārapaṭimaṇḍitaṃ nāṭakaparivāraṃ bhagavato abhimukhe ṭhitaṃ rājānaṃ vā rājaparisaṃ vā ekabhikkhupi na olokesi. Sabbe bhagavantaṃyeva olokayamānā nisīdiṃsu.

Rājā tesaṃ upasame pasīditvā vigatapaṅkatāya vippasannarahadamiva upasantindriyaṃ bhikkhusaṅghaṃ punappunaṃ anuviloketvā udānaṃ udānesi. Tattha imināti yena kāyikena ca vācasikena ca mānasikena ca sīlūpasamena bhikkhusaṅgho upasanto, iminā upasamenāti dīpeti. Tattha ‘‘aho vata me putto pabbajitvā ime bhikkhū viya upasanto bhaveyyā’’ti nayidaṃ sandhāya esa evamāha. Ayaṃ pana bhikkhusaṅghaṃ disvā pasanno puttaṃ anussari. Dullabhañhi laddhā acchariyaṃ vā disvā piyānaṃ ñātimittādīnaṃ anussaraṇaṃ nāma lokassa pakatiyeva. Iti bhikkhusaṅghaṃ disvā puttaṃ anussaramāno esa evamāha.

Api ca putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Evaṃ kirassa ahosi, putto me pucchissati – ‘‘mayhaṃ pitā daharo. Ayyako me kuhi’’nti. So ‘‘pitarā te ghātito’’ti sutvā ‘‘ahampi pitaraṃ ghātetvā rajjaṃ kāressāmī’’ti maññissati. Iti putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Kiñcāpi hi esa evamāha. Atha kho naṃ putto ghātessatiyeva. Tasmiñhi vaṃse pituvadho pañcaparivaṭṭe gato. Ajātasattu bimbisāraṃ ghātesi, udayo ajātasattuṃ. Tassa putto mahāmuṇḍiko nāma udayaṃ. Tassa putto anuruddho nāma mahāmuṇḍikaṃ. Tassa putto nāgadāso nāma anuruddhaṃ. Nāgadāsaṃ pana – ‘‘vaṃsacchedakarājāno ime, kiṃ imehī’’ti raṭṭhavāsino kupitā ghātesuṃ.

Agamā kho tvanti kasmā evamāha? Bhagavā kira rañño vacībhede akateyeva cintesi – ‘‘ayaṃ rājā āgantvā tuṇhī niravo ṭhito, kiṃ nu kho cintesī’’ti. Athassa cittaṃ ñatvā – ‘‘ayaṃ mayā saddhiṃ sallapituṃ asakkonto bhikkhusaṅghaṃ anuviloketvā puttaṃ anussari, na kho panāyaṃ mayi anālapante kiñci kathetuṃ sakkhissati, karomi tena saddhiṃ kathāsallāpa’’nti. Tasmā rañño vacanānantaraṃ ‘‘agamā kho tvaṃ, mahārāja, yathāpema’’nti āha. Tassattho – mahārāja, yathā nāma unname vuṭṭhaṃ udakaṃ yena ninnaṃ tena gacchati, evameva tvaṃ bhikkhusaṅghaṃ anuviloketvā yena pemaṃ tena gatoti.

Atha rañño etadahosi – ‘‘aho acchariyā buddhaguṇā, mayā sadiso bhagavato aparādhakārako nāma natthi, mayā hissa aggupaṭṭhāko ghātito, devadattassa ca kathaṃ gahetvā abhimārā pesitā, nāḷāgiri mutto, maṃ nissāya devadattena silā paviddhā, evaṃ mahāparādhaṃ nāma maṃ ālapato dasabalassa mukhaṃ nappahoti; aho bhagavā pañcahākārehi tādilakkhaṇe suppatiṭṭhito. Evarūpaṃ nāma satthāraṃ pahāya bahiddhā na pariyesissāmā’’ti so somanassajāto bhagavantaṃ ālapanto ‘‘piyo me, bhante’’tiādimāha.

162. Bhikkhusaṅghassa añjaliṃ paṇāmetvāti evaṃ kirassa ahosi bhagavantaṃ vanditvā itocito ca gantvā bhikkhusaṅghaṃ vandantena ca bhagavā piṭṭhito kātabbo hoti, garukāropi cesa na hoti. Rājānaṃ vanditvā uparājānaṃ vandantenapi hi rañño agāravo kato hoti. Tasmā bhagavantaṃ vanditvā ṭhitaṭṭhāneyeva bhikkhusaṅghassa añjaliṃ paṇāmetvā ekamantaṃ nisīdi. Kañcideva desanti kañci okāsaṃ.

Athassa bhagavā pañhapucchane ussāhaṃ janento āha – ‘‘puccha, mahārāja, yadākaṅkhasī’’ti. Tassattho – ‘‘puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi’’. Atha vā ‘‘puccha, yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī’’ti sabbaññupavāraṇaṃ pavāresi, asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana – ‘‘puccha, āvuso, yadākaṅkhasī’’ti (saṃ. ni. 1.237), vā ‘‘puccha, mahārāja, yadākaṅkhasī’’ti vā,

‘‘Puccha, vāsava, maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti. (dī. ni. 2.356) vā;

Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha, yadākaṅkhasīti vā,

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā’’ti. (su. ni. 1036) vā;

‘‘Puccha maṃ, sabhiya, pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti. (su. ni. 517) vā;

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇe ṭhito –

‘‘Koṇḍañña, pañhāni viyākarohi;

Yācanti taṃ isayo sādhurūpā.

Koṇḍañña, eso manujesu dhammo;

Yaṃ vuddhamāgacchati esa bhāro’’ti. (jā. 2.17.60);

Evaṃ sakkādīnaṃ atthāya isīhi yācito –

‘‘Katāvakāsā pucchantu bhonto,

Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ,

Ñatvā sayaṃ lokamimaṃ parañcā’’ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle. Sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena, pañhaṃ puṭṭhuṃ okāse kārite jātiyā sattavassiko rathikāya paṃsuṃ kīḷanto pallaṅkamābhujitvā antaravīthiyaṃ nisinnova –

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti. (jā. 1.16.172);

Sabbaññupavāraṇaṃ pavāresi.

163. Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano rājā pañhaṃ pucchanto – ‘‘yathā nu kho imāni, bhante’’tiādimāha. Tattha sippameva sippāyatanaṃ. Puthusippāyatanānīti bahūni sippāni. Seyyathidanti katame pana te. Hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dasseti. Ayañhi assādhippāyo – ‘‘yathā imesaṃ sippūpajīvīnaṃ taṃ taṃ sippaṃ nissāya sandiṭṭhikaṃ sippaphalaṃ paññāyati. Sakkā nu kho evaṃ sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu’’nti. Tasmā sippāyatanāni āharitvā sippūpajīvino dasseti.

Tattha hatthārohāti sabbepi hatthācariyahatthivejjahatthimeṇḍādayo dasseti. Assārohāti sabbepi assācariyaassavejjaassameṇḍādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti dhanuācariyā issāsā. Celakāti ye yuddhe jayadhajaṃ gahetvā purato gacchanti. Calakāti idha rañño ṭhānaṃ hotu, idha asukamahāmattassāti evaṃ senābyūhakārakā. Piṇḍadāyakāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā parasīsaṃ piṇḍamiva chetvā chetvā dayanti, uppatitvā uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapātiṃ gahetvā parivisanti, tesampetaṃ nāmaṃ. Uggā rājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye ‘‘kassa sīsaṃ vā āvudhaṃ vā āharāmā’’ti ‘‘vatvā asukassā’’ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgāti mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattitayodhānametaṃ adhivacanaṃ. Sūrāti ekantasūrā, ye sajālikāpi sacammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsikaputtāti balavasinehā gharadāsayodhā. Āḷārikāti pūvikā. Kappakāti nhāpikā. Nhāpakāti ye nhāpenti. Sūdāti bhattakārakā. Mālākārādayo pākaṭāyeva. Gaṇakāti acchiddakapāṭhakā. Muddikāti hatthamuddāya gaṇanaṃ nissāya jīvino. Yāni vā panaññānipīti ayakāradantakāracittakārādīni. Evaṃgatānīti evaṃ pavattāni. Te diṭṭheva dhammeti te hatthārohādayo tāni puthusippāyatanāni dassetvā rājakulato mahāsampattiṃ labhamānā sandiṭṭhikameva sippaphalaṃ upajīvanti. Sukhentīti sukhitaṃ karonti. Pīṇentīti pīṇitaṃ thāmabalūpetaṃ karonti. Uddhaggikādīsu upari phalanibbattanato uddhaṃ aggamassā atthīti uddhaggikā. Saggaṃ arahatīti sovaggikā. Sukho vipāko assāti sukhavipākā. Suṭṭhu agge rūpasaddagandharasaphoṭṭhabbaāyuvaṇṇasukhayasaādhipateyyasaṅkhāte dasa dhamme saṃvatteti nibbattetīti saggasaṃvattanikā. Taṃ evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapentīti attho. Sāmaññaphalanti ettha paramatthato maggo sāmaññaṃ. Ariyaphalaṃ sāmaññaphalaṃ. Yathāha – ‘‘katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamāni ca, bhikkhave, sāmaññaphalāni? Sotāpattiphalaṃ…pe… arahattaphala’’nti (saṃ. ni. 5.35). Taṃ esa rājā na jānāti. Upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchati.

Atha bhagavā pañhaṃ avissajjetvāva cintesi – ‘‘ime bahū aññatitthiyasāvakā rājāmaccā idhāgatā, te kaṇhapakkhañca sukkapakkhañca dīpetvā kathīyamāne amhākaṃ rājā mahantena ussāhena idhāgato, tassāgatakālato paṭṭhāya samaṇo gotamo samaṇakolāhalaṃ samaṇabhaṇḍanameva kathetīti ujjhāyissanti, na sakkaccaṃ dhammaṃ sossanti, raññā pana kathīyamāne ujjhāyituṃ na sakkhissanti, rājānameva anuvattissanti. Issarānuvattako hi loko. ‘Handāhaṃ raññova bhāraṃ karomī’ti rañño bhāraṃ karonto ‘‘abhijānāsi no tva’’ntiādimāha.

164. Tattha abhijānāsi no tvanti abhijānāsi nu tvaṃ. Ayañca no-saddo parato pucchitāti padena yojetabbo. Idañhi vuttaṃ hoti – ‘‘mahārāja, tvaṃ imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā nu, abhijānāsi ca naṃ puṭṭhabhāvaṃ, na te sammuṭṭha’’nti. Sace te agarūti sace tuyhaṃ yathā te byākariṃsu, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo atthi, bhāsassūti attho. Na kho me bhanteti kiṃ sandhāyāha? Paṇḍitapatirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathitesu pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujukaṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi. Tenāha – ‘‘na kho me, bhante, garu; yatthassa bhagavā nisinno bhagavantarūpo vā’’ti.

Pūraṇakassapavādavaṇṇanā

165. Ekamidāhanti ekaṃ idha ahaṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvāti sammodajanakaṃ saritabbayuttakaṃ kathaṃ pariyosāpetvā.

166. ‘‘Karoto kho, mahārāja, kārayato’’tiādīsu karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti pare daṇḍena pīḷentassa. Socayatoti parassa bhaṇḍaharaṇādīhi socayato. Socāpayatoti sokaṃ sayaṃ karontassapi parehi kārāpentassapi. Kilamatoti āhārupacchedabandhanāgārappavesanādīhi sayaṃ kilamantassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātāpayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakāraṇavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā viluppanaṃ. Paripantheti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃ kiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana pāpaṃ karomāti evaṃsaññino hontīti dīpeti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya ‘‘hananto’’tiādimāha. Uttaratīre sattā saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādimāha. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena vā. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipati.

Ambaṃ puṭṭho labujaṃ byākaroti nāma, yo kīdiso ambo kīdisāni vā ambassa khandhapaṇṇapupphaphalānīti vutte ediso labujo edisāni vā labujassa khandhapaṇṇapupphaphalānīti byākaroti. Vijiteti āṇāpavattidese. Apasādetabbanti viheṭhetabbaṃ. Anabhinanditvāti ‘‘sādhu sādhū’’ti evaṃ pasaṃsaṃ akatvā. Appaṭikkositvāti bāladubbhāsitaṃ tayā bhāsitanti evaṃ appaṭibāhitvā. Anuggaṇhantoti sārato aggaṇhanto. Anikkujjantoti sāravaseneva idaṃ nissaraṇaṃ, ayaṃ paramatthoti hadaye aṭṭhapento. Byañjanaṃ pana tena uggahitañceva nikkujjitañca.

Makkhaligosālavādavaṇṇanā

167-169. Makkhalivāde paccayoti hetuvevacanameva, ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipati. Attakāreti attakāro. Yena attanā katakammena ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, tampi paṭikkhipati. Dutiyapadena yaṃ parakāraṃ parassa ovādānusāsaniṃ nissāya ṭhapetvā mahāsattaṃ avaseso jano manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ pāpuṇāti, taṃ parakāraṃ paṭikkhipati. Evamayaṃ bālo jinacakke pahāraṃ deti nāma. Natthi purisakāreti yena purisakārena sattā vuttappakārā sampattiyo pāpuṇanti, tampi paṭikkhipati. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā tā sampattiyo pāpuṇanti, taṃ balaṃ paṭikkhipati. Natthi vīriyantiādīni sabbāni purisakāravevacanāneva. ‘‘Idaṃ no vīriyena idaṃ purisathāmena, idaṃ purisaparakkamena pavatta’’nti evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhāti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadati. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadati. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadati. Tesu hi so virūhanabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti. Aññā sukhadukkhabhūmi natthīti dasseti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañcakammasatāni ca. Kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu – ‘‘pañca ca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenā’’ti. Kamme ca upaḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti. Ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti, nīlābhijāti, lohitābhijāti, haliddābhijāti, sukkābhijāti, paramasukkābhijātīti imā cha abhijātiyo vadati. Tattha orabbhikā, sākuṇikā, māgavikā, sūkarikā, luddā, macchaghātakā corā, coraghātakā, bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti (a. ni. 6.57) vadati. Bhikkhū nīlābhijātīti vadati, te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. ‘‘Bhikkhū kaṇṭakavuttikā’’ti (a. ni. 6.57) ayañhissa pāḷiyeva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadati. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadati. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadati. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti. Ājīvakā ājīvakiniyo sukkābhijātīti vadati. Te kira purimehi catūhi paṇḍaratarā. Nando, vaccho, kiso, saṅkiccho, makkhaligosālo, paramasukkābhijātīti (a. ni. 6.57) vadati. Te kira sabbehi paṇḍaratarā.

Aṭṭha purisabhūmiyoti mandabhūmi, khiḍḍābhūmi, padavīmaṃsabhūmi, ujugatabhūmi, sekkhabhūmi, samaṇabhūmi, jinabhūmi, pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ padavīmaṃsabhūmi nāma. Padasā gantuṃ samatthakāle ujugatabhūmi nāma. Sippāni sikkhitakāle sekkhabhūmi nāma. Gharā nikkhamma pabbajitakāle samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakāle jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.

Ekūnapaññāsa ājīvakasateti ekūnapaññāsaājīvakavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsatindriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni, hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sālivīhiyavagodhūmakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā. So pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pisācāti pisācā mahantamahantā sattāti vadati. Sarāti mahāsarā, kaṇṇamuṇḍarathakāraanotattasīhappapātachaddantamandākinīkuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Tattha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā visujjhituṃ na sakkoti. Bālopi tato uddhaṃ na gacchati.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma, yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyante. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānametaṃ adhivacanaṃ.

Idāni tamatthaṃ upamāya sādhento ‘‘seyyathāpi nāmā’’tiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati. Evameva vuttakālato uddhaṃ na gacchatīti dasseti.

Ajitakesakambalavādavaṇṇanā

170-172. Ajitavāde natthi dinnanti dinnaphalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paro loko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakā sattā nāma natthīti vadati.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavikāyanti ajjhattikapathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāyati. Anupagacchatīti tasseva vevacanaṃ. Anugacchatītipi attho. Ubhayenāpi upeti, upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti ‘ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo’tiādinā nayena pavattāni guṇāguṇapadāni, sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – ‘bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantī’ti dasseti.

Tattha pūraṇo ‘‘karoto na karīyati pāpa’’nti vadanto kammaṃ paṭibāhati. Ajito ‘‘kāyassa bhedā ucchijjatī’’ti vadanto vipākaṃ paṭibāhati. Makkhali ‘‘natthi hetū’’ti vadanto ubhayaṃ paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ hoti. Iti sabbepete atthato ubhayappaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti.

Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ ‘‘karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī’’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu, sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā. Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi, dvīsu tīsu okkantesupi, niyatamicchādiṭṭhikova hoti; patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi.

‘‘Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;

Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo’’ti.

Pakudhakaccāyanavādavaṇṇanā

173-175. Pakudhavāde akaṭāti akatā. Akaṭavidhāti akatavidhānā. Evaṃ karohīti kenaci kārāpitāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā, keci animmāpetabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati. Vañjhādipadattayaṃ vuttatthameva. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti na aññamaññaṃ upahananti. Nālanti na samatthā. Pathavikāyotiādīsu pathavīyeva pathavikāyo, pathavisamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Sattannaṃ tveva kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ahaṃ imaṃ jīvitā voropemīti kevalaṃ saññāmattameva hotīti dasseti.

Nigaṇṭhanāṭaputtavādavaṇṇanā

176-178. Nāṭaputtavāde cātuyāmasaṃvarasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto. Sabbavārivārito ti vāritasabbaudako paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā na taṃ vaḷañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Gatattoti koṭippattacitto. Yatattoti saṃyatacitto. Ṭhitattoti suppatiṭṭhitacitto. Etassa vāde kiñci sāsanānulomampi atthi, asuddhaladdhitāya pana sabbā diṭṭhiyeva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181. Sañcayavādo amarāvikkhepe vuttanayo eva.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

182. Sohaṃ, bhanteti so ahaṃ bhante, vālukaṃ pīḷetvā telaṃ alabhamāno viya titthiyavādesu sāraṃ alabhanto bhagavantaṃ pucchāmīti attho.

183. Yathā te khameyyāti yathā te rucceyya. Dāsoti antojātadhanakkītakaramarānītasāmaṃdāsabyopagatānaṃ aññataro. Kammakāroti analaso kammakaraṇasīloyeva. Dūrato disvā paṭhamameva uṭṭhahatīti pubbuṭṭhāyī. Evaṃ uṭṭhito sāmino āsanaṃ paññapetvā pādadhovanādikattabbakiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātī. Sāmikamhi vā sayanato avuṭṭhite pubbeyeva vuṭṭhātīti pubbuṭṭhāyī. Paccūsakālato paṭṭhāya yāva sāmino rattiṃ niddokkamanaṃ, tāva sabbakiccāni katvā pacchā nipatati, seyyaṃ kappetīti pacchānipātī. Kiṃ karomi, kiṃ karomīti evaṃ kiṃkārameva paṭisuṇanto vicaratīti kiṃ kārapaṭissāvī. Manāpameva kiriyaṃ karotīti manāpacārī. Piyameva vadatīti piyavādī. Sāmino tuṭṭhapahaṭṭhaṃ mukhaṃ ullokayamāno vicaratīti mukhullokako.

Devo maññeti devo viya. So vatassāhaṃ puññāni kareyyanti so vata ahaṃ evarūpo assaṃ, yadi puññāni kareyyanti attho. ‘‘So vatassa’ssa’’ntipi pāṭho, ayamevattho. Yaṃnūnāhanti sace dānaṃ dassāmi, yaṃ rājā ekadivasaṃ deti, tato satabhāgampi yāvajīvaṃ na sakkhissāmi dātunti pabbajjāyaṃ ussāhaṃ katvā evaṃ cintanabhāvaṃ dasseti.

Kāyena saṃvutoti kāyena pihito hutvā akusalassa pavesanadvāraṃ thaketvāti attho. Eseva nayo sesapadadvayepi. Ghāsacchādanaparamatāyāti ghāsacchādanena paramatāya uttamatāya, etadatthampi anesanaṃ pahāya aggasallekhena santuṭṭhoti attho. Abhirato paviveketi ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ, cittaviveko ca nekkhammābhiratānaṃ, paramavodānappattānaṃ upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti evaṃ vutte tividhepi viveke rato; gaṇasaṅgaṇikaṃ pahāya kāyena eko viharati, cittakilesasaṅgaṇikaṃ pahāya aṭṭhasamāpattivasena eko viharati, phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā nibbānaṃ patvā viharatīti attho. Yaggheti codanatthe nipāto.

184. Āsanenapi nimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdathāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvāpi naṃ nimanteyyāma. Tattha duvidho abhihāro – vācāya ceva kāyena ca. Tumhākaṃ icchiticchitakkhaṇe amhākaṃ cīvarādīhi vadeyyātha yenatthoti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā idaṃ gaṇhāthāti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya abhinimanteyyāmapi nanti āha. Ettha ca gilānapaccayabhesajjaparikkhāroti yaṃ kiñci gilānassa sappāyaṃ osadhaṃ. Vacanattho pana visuddhimagge vutto. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Sā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma rakkhā saṃvihitā hoti, taṃ sandhāyāha – ‘‘dhammika’’nti.

185. Yadi evaṃ santeti yadi tava dāso tuyhaṃ santikā abhivādanādīni labheyya. Evaṃ sante. Addhāti ekaṃsavacanametaṃ. Paṭhamanti bhaṇanto aññassāpi atthitaṃ dīpeti. Teneva ca rājā sakkā pana, bhante, aññampītiādimāha.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186-188. Kasatīti kassako. Gehassa pati, ekagehamatte jeṭṭhakoti gahapatiko. Balisaṅkhātaṃ karaṃ karotīti karakārako. Dhaññarāsiṃ dhanarāsiñca vaḍḍhetīti rāsivaḍḍhako.

Appaṃ ti parittakaṃ vā antamaso taṇḍulanāḷimattakampi. Bhogakkhandhanti bhogarāsiṃ. Mahantaṃ vāti vipulaṃ vā. Yathā hi mahantaṃ pahāya pabbajituṃ dukkaraṃ, evaṃ appampīti dassanatthaṃ ubhayamāha. Dāsavāre pana yasmā dāso attanopi anissaro, pageva bhogānaṃ. Yañhi tassa dhanaṃ, taṃ sāmikānaññeva hoti, tasmā bhogaggahaṇaṃ na kataṃ. Ñātiyeva ñātiparivaṭṭo.

Paṇītatarasāmaññaphalavaṇṇanā

189. Sakkā pana, bhante, aññampi diṭṭheva dhammeti idha evamevāti na vuttaṃ. Taṃ kasmāti ce, evamevāti hi vuccamāne pahoti bhagavā sakalampi rattindivaṃ tato vā bhiyyopi evarūpāhi upamāhi sāmaññaphalaṃ dīpetuṃ. Tattha kiñcāpi etassa bhagavato vacanasavane pariyantaṃ nāma natthi, tathāpi attho tādisoyeva bhavissatīti cintetvā upari visesaṃ pucchanto evamevāti avatvā – ‘‘abhikkantatarañca paṇītatarañcā’’ti āha. Tattha abhikkantataranti abhimanāpataraṃ atiseṭṭhataranti attho. Paṇītataranti uttamataraṃ. Tena hīti uyyojanatthe nipāto. Savane uyyojento hi naṃ evamāha. Suṇohīti abhikkantatarañca paṇītatarañca sāmaññaphalaṃ suṇāti.

Sādhukaṃ manasikarohīti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañhi sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundara daḷhīkammādīsu dissati. ‘‘Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. (jā. 2.17.101);

Ādīsu sundare. ‘‘Tena hi, brāhmaṇa, suṇohi sādhukaṃ manasi karohī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idhāpi assa ettheva daḷhīkamme ca āṇattiyañca veditabbo. Sundarepi vaṭṭati. Daḷhīkammatthena hi daḷhamimaṃ dhammaṃ suṇāhi, suggahitaṃ gaṇhanto. Āṇattiatthena mama āṇattiyā suṇāhi, sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāhīti evaṃ dīpitaṃ hoti.

Manasi karohīti āvajja, samannāharāti attho, avikkhittacitto hutvā nisāmehi, citte karohīti adhippāyo. Api cettha suṇohīti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti. Pacchimena sattho, tasmā sādhukaṃ manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro ceva desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohīti evaṃ yojanā veditabbā. Bhāsissāmīti sakkā mahārājāti evaṃ paṭiññātaṃ sāmaññaphaladesanaṃ vitthārato bhāsissāmi. ‘‘Desessāmī’’ti hi saṅkhittadīpanaṃ hoti. Bhāsissāmīti vitthāradīpanaṃ. Tenāha vaṅgīsatthero –

‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214);

Evaṃ vutte ussāhajāto hutvā – ‘‘evaṃ, bhante’’ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi bhagavato vacanaṃ sampaṭicchi, paṭiggahesīti vuttaṃ hoti.

190. Athassa bhagavā etadavoca, etaṃ avoca, idāni vattabbaṃ ‘‘idha mahārājā’’tiādiṃ sakalaṃ suttaṃ avocāti attho. Tattha idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti. Katthaci sāsanaṃ yathāha – ‘‘idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Mahārājāti yathā paṭiññātaṃ desanaṃ desetuṃ puna mahārājāti ālapati. Idaṃ vuttaṃ hoti – ‘‘mahārāja imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā’’ti. Tattha tathāgatasaddo brahmajāle vutto. Arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti – okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo tassāparena mahāsālo, tato parā paccantimā janapadā orato majjhe, puratthimadakkhiṇāya disāya salaḷavatī nāma nadī. Tato parā paccantimā janapadā, orato majjhe, dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe, pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe, uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā orato majjhe’’ti evaṃ paricchinne āyāmato tiyojanasate, vitthārato aḍḍhateyyayojanasate, parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgato, paccekabuddhā, aggasāvakā, asītimahātherā, buddhamātā, buddhapitā, cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā etthevuppajjanti.

Tattha tathāgato sujātāya dinnamadhupāyāsabhojanato yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ. Tathāgato loke uppanno hotīti ayañhettha attho.

So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ, saha brahmunā sabrahmakaṃ, saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañca kāmāvacaradevaggahaṇaṃ veditabbaṃ. Samāraka – vacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko. Dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo, sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena cha kāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā.

Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – ‘‘māro mahānubhāvo cha kāmāvacarissaro vasavattī, kiṃ sopi etena sacchikato’’ti, tesaṃ vimatiṃ vidhamanto ‘‘samāraka’’nti āha. Yesaṃ pana ahosi – ‘‘brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi …pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati. Anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato’’ti, tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – ‘‘puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā’’ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo.

Porāṇā panāhu sadevakanti devehi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti āha. Evaṃ pañcahipi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti viññāpeti pakāseti.

So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.

Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – ‘‘ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369). ‘‘Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā’’ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. ‘‘Etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosāna’’nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. ‘‘Nibbānogadhaṃ hi, āvuso visākha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – ‘‘so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

‘‘Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;

Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī’’ti.

Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā sātthaṃ desetīti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirātasavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhavavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti.

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā sabyañjanaṃ dhammaṃ desetīti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Upanetabbaapanetabbassa abhāvato kevalaparipuṇṇanti veditabbaṃ. Parisuddhanti nirupakkilesaṃ. Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ dhammaṃ desetīti vuccati.

Brahmacariyaṃ pakāsetīti ettha panāyaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesvatthesu dissati.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga, mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti. (jā. 2.17.1595);

Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. (pe. va. 275,277);

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ brahmacariyanti vuttaṃ. ‘‘Evaṃ, kho taṃ bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ brahmacariyanti vuttaṃ. ‘‘Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya…pe… yāvadeva brahmalokūpapattiyā’’ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte catasso appamaññāyo brahmacariyanti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti (ma. ni. 1.83) imasmiṃ sallekhasutte methunavirati brahmacariyanti vuttā.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.4.97);

Mahādhammapālajātake sadārasantoso brahmacariyanti vutto. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti (ma. ni. 1.155) lomahaṃsanasutte vīriyaṃ brahmacariyanti vuttaṃ.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti (dī. ni. 2.329) mahāgovindasuttasmiṃyeva ariyamaggo brahmacariyanti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyanti vuttaṃ. Imasmimpi ṭhāne idameva brahmacariyanti adhippetaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ. Evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

191. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā, ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ sakalabuddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate – ‘‘sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vadanti. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti. Api ca sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.

Nayidaṃ sukaraṃ…pe… pabbajeyyanti etthāyaṃ saṅkhepakathā, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, caritabbaṃ ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

192-193. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. Sopi vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto.

Kāyakammavacīkammena samannāgato kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva ca kusale kāyakammavacīkamme gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ nāma na ākāse vā rukkhaggādīsu vā uppajjati, kāyavacīdvāresuyeva pana uppajjati; tasmā tassa uppattidvāradassanatthaṃ kāyakammavacīkammena samannāgato kusalenāti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvo. Samaṇamuṇḍikaputtasuttantavasena (ma. ni. 2.260) vā evaṃ vuttaṃ. Tattha hi ‘‘katame ca, thapati, kusalā sīlā? Kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvoti veditabbo.

Sīlasampannoti brahmajāle vuttena tividhena sīlena samannāgato hoti. Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro hoti. Satisampajaññena samannāgatoti abhikkante paṭikkantetiādīsu sattasu ṭhānesu satiyā ceva sampajaññena ca samannāgato hoti. Santuṭṭhoti catūsu paccayesu tividhena santosena santuṭṭho hoti.

Cūḷasīlavaṇṇanā

194-211. Evaṃ mātikaṃ nikkhipitvā anupubbena bhājento ‘‘kathañca, mahārāja, bhikkhu sīlasampanno hotī’’tiādimāha. Tattha idampissa hoti sīlasminti idampi assa bhikkhuno pāṇātipātā veramaṇi sīlasmiṃ ekaṃ sīlaṃ hotīti attho. Paccattavacanatthe vā etaṃ bhummaṃ. Mahāaṭṭhakathāyañhi idampi tassa samaṇassa sīlanti ayameva attho vutto. Sesaṃ brahmajāle vuttanayeneva veditabbaṃ. Idamassa hoti sīlasminti idaṃ assa sīlaṃ hotīti attho.

212. Na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvaratoti yāni asaṃvaramūlakāni bhayāni uppajjanti, tesu yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyya, taṃ kutoci ekasaṃvaratopi na samanupassati. Kasmā? Saṃvarato asaṃvaramūlakassa bhayassa abhāvā. Muddhābhisittoti yathāvidhānavihitena khattiyābhisekena muddhani avasitto. Yadidaṃ paccatthikatoti yaṃ kutoci ekapaccatthikatopi bhayaṃ bhaveyya, taṃ na samanupassati. Kasmā? Yasmā nihatapaccāmitto. Ajjhattanti niyakajjhattaṃ, attano santāneti attho. Anavajjasukhanti anavajjaṃ aninditaṃ kusalaṃ sīlapadaṭṭhānehi avippaṭisārapāmojjapītipassaddhidhammehi pariggahitaṃ kāyikacetasikasukhaṃ paṭisaṃvedeti. Evaṃ kho, mahārāja, bhikkhu sīlasampanno hotīti evaṃ nirantaraṃ vitthāretvā dassitena tividhena sīlena samannāgato bhikkhu sīlasampanno nāma hotīti sīlakathaṃ niṭṭhāpesi.

Indriyasaṃvarakathā

213. Indriyesu guttadvārabhājanīye cakkhunā rūpanti ayaṃ cakkhusaddo katthaci buddhacakkhumhi vattati, yathāha – ‘‘buddhacakkhunā lokaṃ volokesī’’ti (mahāva. 9). Katthaci sabbaññutaññāṇasaṅkhāte samantacakkhumhi, yathāha – ‘‘tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū’’ti (mahāva. 8). Katthaci dhammacakkhumhi ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (mahāva. 16) hi ettha ariyamaggattayapaññā. ‘‘Cakkhuṃ udapādi ñāṇaṃ udapādī’’ti (mahāva. 15) ettha pubbenivāsādiñāṇaṃ paññācakkhūti vuccati. ‘‘Dibbena cakkhunā’’ti (ma. ni. 1.284) āgataṭṭhānesu dibbacakkhumhi vattati. ‘‘Cakkhuñca paṭicca rūpe cā’’ti ettha pasādacakkhumhi vattati. Idha panāyaṃ pasādacakkhuvohārena cakkhuviññāṇe vattati, tasmā cakkhuviññāṇena rūpaṃ disvāti ayametthattho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesabyāsekavirahitattā abyāsekaṃ asammissaṃ parisuddhaṃ adhicittasukhaṃ paṭisaṃvedetīti.

Satisampajaññakathā

214. Satisampajaññabhājanīyamhi abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāya nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgapadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī. Sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā – ‘‘kinnu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhisaṅghatheraasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ, pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya, asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakanti vuttaṃ. Keci pana āmisatopi vuḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattāti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthakaṃ, sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho hoti, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati. Jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ, tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto sāmaṇerāti pakkosi. So ‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase upari visesaṃ nibbattessāmī’ti cintetvā kiṃ, bhanteti paṭivacanamadāsi. ‘Ehī’ti ca vutte ekavacaneneva āgantvā, ‘bhante, iminā tāva maggeneva gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ asappāyaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ –

Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca, paccāharati cāti. Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamayāme, majjhimayāme seyyaṃ kappetvā pacchimayāmepi nisajjacaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā, pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāyaṃ uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā, sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha, mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccākāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā ayyo no āgatoti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato te nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbā yevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammakathaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira amhākaṃ upajjhāyo ācariyoti na mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – ‘‘bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato’’ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma. Īdisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejodhātu pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muñcanti, kammaṭṭhānaṃ vīthiṃ nārohati, so pageva pattacīvaramādāya vegasā cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati, athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejodhātu upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātu pariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhārañca paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvā āgacchati, ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattappattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ vā na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattappattā bhikkhū natthīti.

Yo pana pamādavihārī hoti, nikkhittadhuro sabbavattāni bhinditvā pañcavidhacetokhīlavinibandhacitto viharanto – ‘‘kammaṭṭhānaṃ nāma atthī’’ti saññampi akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ – ‘‘harati ca paccāharati cā’’ti vutto, so gatapaccāgatavattavaseneva veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, ‘‘āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, tathā ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneva niggaṇhathā’’ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati; tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati, uddharati ce, paṭinivattitvā purimapadesaṃyeva eti. Ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento eva vihāsi, manussāpi addasaṃsu antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā – ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kinnu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi, arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti? Thero vikkhepaṃ karonto obhāso nāma dīpobhāsopi hoti, maṇiobhāsopīti evamādimāha. Tato ‘paṭicchādetha tumhe’ti nibaddho ‘āmā’ti paṭijānitvā ārocesi. Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca.

Sopi kira gatapaccāgatavattaṃ pūrento – paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti sattavassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasavassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto, viyuttena uddhaṭe paṭinivattento gāmasamīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse ‘dīghāyukā hothā’ti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. ‘‘Ajja, bhante, katimī’’ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādīni pucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti.

Kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira āsaḷhipuṇṇamāyaṃ katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā aññamaññaṃ nālapissāmā’’ti, gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ – ‘‘kinnu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi. Sace aññamaññampi na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā’’ti, sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – ‘‘na bho kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya’’nti, te tatova nivattā. Tepi bhikkhū anto temāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetvā tadanurūpaṃ kālaṃ āgamento bhikkhaṃ paṭilabhitvā ādāya antogāme vā bahigāme vā vihārameva vā āgantvā yathā phāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjana – vaṇalepanaputtamaṃsūpamavasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye; no ce majjhimavaye pāpuṇāti, atha maraṇasamaye; no ce maraṇasamaye pāpuṇāti, atha devaputto hutvā; no ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti; seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto mahiddhiko vā, seyyathāpi thero mahāmoggallāno dhutavādo vā, seyyathāpi thero mahākassapo dibbacakkhuko vā, seyyathāpi thero anuruddho vinayadharo vā, seyyathāpi thero upāli dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto āraññiko vā, seyyathāpi thero revato bahussuto vā, seyyathāpi thero ānando bhikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ, taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhabālaputhujjanā abhikkamādīsu – ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā, ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo; tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo, tathā sannikkhepanasannirujjhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirujjhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiṃ koṭṭhāse saddhiṃ rūpena.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho.

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhaṇaṃ. Vilokitaṃ nāma anudisāpekkhaṇaṃ. Aññānipi heṭṭhā upari pacchato pekkhaṇavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ, taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi – ‘evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti (a. ni. 8.9). Sace, bhikkhave, nandassa pacchimā disā…pe… uttarā disā…pe… dakkhiṇā disā…pe… uddhaṃ…pe… adho…pe… anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi – ‘evaṃ me anudisaṃ anuvilokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hotī’’ti.

Api ca idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā, kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā ettha khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanaṃ vilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ‘ālokessāmī’ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti. Koci yantakena vivaranto nāma natthi. Tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma. Api ca mūlapariññā āgantukatāva kālikabhāvavasena pettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, taṃnirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, taṃnirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, taṃnirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, taṃnirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, taṃnirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi – ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ nāma na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu – ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehassāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma. Evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti. Evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Api ca khandhāyatanadhātupaccayapaccavekkhaṇavasena petaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu nissayapaccayo, rūpā ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjati, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti, evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo –

Mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti, tesaṃ piṭṭhipassesu daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhimāhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena ḍaṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – ‘‘kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjiyitthā’’ti? Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito. Tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjento vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalacalanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā vā pārupitvā vā piṇḍāya carato āmisalābho sītassa paṭighātāyātiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva, aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupento natthi, vuttappakārena cittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti – ‘‘mayā kāyo pārupito’’ti. Kāyopi na jānāti – ‘‘ahaṃ cīvarena pārupito’’ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāyapotthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ.

Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti. Evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti, evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti, evaṃ pattaggahaṇapaccayā paṭilabhitabbaṃ atthavasena sātthakasampajaññaṃ veditabbaṃ.

Kisadubbalasarīrassa pana garupatto asappāyo, yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapattopi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo, cīvare vuttanayeneva asappāyo, nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakārena cittakiriyavāyodhātuvipphāravaseneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti – ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti – ‘‘amhehi patto gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā, ye dayālukā purisā, te tesaṃ vaṇamattacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena, bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha neva davāyātiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tasseva vasena sātthakasampajaññaṃ veditabbaṃ.

Lūkhapaṇītatittamadhurarasādīsu pana yena bhojanena yassa phāsu na hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva, viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattappaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddhāraṇaṃ mukhavivaraṇañca hoti, na koci kuñcikāya yantakena vā hanukaṭṭhīni vivarati. Cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhimadantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti. Iti tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattakaṃ kheḷodakena temitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasanthāraṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu paṭiharati ca, vītiharati ca, dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca, nīharati ca. Pathavīdhātu dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca. Āpodhātu sineheti ca, allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhanatoti, evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇato pettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti, patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ tassa vasena sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā vā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati. Yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati. Evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ; kevalaṃ paṭijagganamattameva hoti; evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. ‘‘Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī’’ti imasmiñhi sutte addhānairiyāpathā kathitā. ‘‘Abhikkante paṭikkante ālokite vilokite samiñjite pasārite’’ti imasmiṃ majjhimā. ‘‘Gate ṭhite nisinne sutte jāgarite’’ti idha pana khuddakacuṇṇiyairiyāpathā kathitā. Tasmā tesupi vuttanayeneva sampajānakāritā veditabbā.

Tipiṭakamahāsivatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati – ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto, pañhaṃ vā vissajjento, kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati – ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge uṭṭhāya iti paṭisañcikkhati – ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattanaṃ soppaṃ nāma, pavattanaṃ jāgaritaṃ nāma.

Yo pana bhāsamāno – ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca, dante ca jivhañca tāluñca paṭicca, cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajānova bhāsati. Ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā, dhammaṃ vā kathetvā, kammaṭṭhānaṃ vā pavattetvā, pañhaṃ vā vissajjetvā, aparabhāge tuṇhībhūto iti paṭisañcikkhati – ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Upādārūpappavattiyañhi sati bhāsati nāma, asati tuṇhī bhavati nāmāti. Ayaṃ tuṇhībhāve sampajānakārī nāmāti.

Tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippetaṃ. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā vuttanayeneva cettha catunnaṃ sampajaññānaṃ vasena sampajānakāritā veditabbā. Sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasena attho veditabbo. Satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro. Vibhaṅgappakaraṇe pana – ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti evaṃ etāni padāni vibhattāneva. Evaṃ, kho mahārājāti evaṃ satisampayuttassa sampajaññassa vasena abhikkamādīni pavattento satisampajaññena samannāgato nāma hotīti attho.

Santosakathā

215. Idha, mahārāja, bhikkhu santuṭṭho hotīti ettha santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti, seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedavaṇṇanā –

Idha bhikkhu cīvaraṃ labhati, sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattacīvarādīnaṃ aññataraṃ mahagghapattacīvaraṃ bahūni vā pana pattacīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā gahetvā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti. So sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati, manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na domanassaṃ uppādeti; antamaso tiṇasanthārakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi – ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato kāmavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati. So taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati, lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati. So taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharīṭakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ – ‘‘gaṇhāhi, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharīṭakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharīṭakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.

Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti. Tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā ca pārupitvā ca vicaraṇakāle kāyaṃ pariharati, posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalagahaṇakāle ca kucchiṃ pariharati; posetīti kucchiparihārikaṃ hoti.

Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti. Āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko.

Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti. Ucchuchedananāḷikerāditacchanakāle kucchiparihārikā.

Sūcipi cīvarasibbanakāle kāyaparihārikā hoti. Pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā.

Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ. Ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ.

Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ. Pānīyaṃ parissāvanakāle, teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihāriyaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā. Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa pana kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na yimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā – ‘‘santuṭṭho hoti kāyaparihārikena cīvarenā’’tiādimāha. Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. ‘‘Mama vihāro pariveṇaṃ upaṭṭhāko’’ti āsaṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto madahatthī viya ca icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati. Sabbiriyāpathesu ekova adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento – ‘‘seyyathāpī’’tiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapattatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. ‘Idaṃ ajjatanāya, idaṃ svātanāya bhavissatī’ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Atha kho tasmiṃ rukkhe anapekkho hutvā, yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkho yena kāmaṃ pakkamati. Tena vuttaṃ ‘‘samādāyeva pakkamatī’’ti.

Nīvaraṇappahānakathā

216. So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati. Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā – ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayavayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhaṇanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.

Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge – ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivitta’’nti vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – ‘‘senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi, senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527).

Api ca – ‘‘vihāro aḍḍhayogo pāsādo hammiyaṃ guhā’’ti idaṃ vihārasenāsanaṃ nāma. ‘‘Mañco pīṭhaṃ bhisi bimbohana’’nti idaṃ mañcapīṭhasenāsanaṃ nāma. ‘‘Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro’’ti idaṃ santhatasenāsanaṃ nāma. ‘‘Yattha vā pana bhikkhū paṭikkamantī’’ti idaṃ okāsasenāsanaṃ nāmāti. Evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃ senāsanaggahaṇena saṅgahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññanti. Idaṃ bhikkhunīnaṃ vasena āgataṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃ kiñci sandacchāyaṃ vivittarukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ nadītumbantipi, nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahaṇaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antare, ekasmiṃyeva vā umaggasadisaṃ mahāvivaraṃ susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti, tenevāha – ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbhādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.

Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujuṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭakaṭṭhike koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Athavā parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – ‘‘parimukhaṃ sati’’nti. Evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānasatiṃ katvā’’ti.

217. Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayametthattho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhati, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ vijahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ, thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divādiṭṭhālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. ‘‘Kathamidaṃ kathamida’’nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. ‘‘Ime nu kho kusalā kathamime kusalā’’ti evaṃ na vicikicchati. Na kaṅkhatīti attho. Ayamettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.

218. Yā panāyaṃ seyyathāpi mahārājāti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantiṃ kareyyāti vigatantaṃ kareyya, yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya; sabbaso paṭiniyyāteyyāti attho. Tato nidānanti āṇaṇyanidānaṃ. So hi ‘‘aṇaṇomhī’’ti āvajjanto balavapāmojjaṃ labhati, somanassaṃ adhigacchati, tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

219. Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃ samuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ. Tassa hi – ‘‘arogomhī’’ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

220. Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ. Sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ.

221-222. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno parasseva ruciyā vattati. Na yena kāmaṃ gamoti yena disābhāgenassa gantukāmatā hoti, icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

223. Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnakāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati. Titikkhākāraṇaṃ hissa taṃ iṇaṃ hoti. Evameva yo yamhi kāmacchandena rajjati, taṇhāsahagatena taṃ vatthuṃ gaṇhati, so tena pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi sabbaṃ titikkhati, titikkhākāraṇaṃ hissa so kāmacchando hoti, gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, ‘‘tittakaṃ tittaka’’nti uggiratiyeva. Evameva byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadiyamāno ovādaṃ na gaṇhati. ‘‘Ati viya me tumhe upaddavethā’’tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādīnaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ na majjhaṃ na pariyosānaṃ passati. So dutiyadivase mutto aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītantiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evameva thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ na majjhaṃ na pariyosānaṃ jānāti. Sopi uṭṭhite dhammassavane aho dhammassavanaṃ, aho kāraṇaṃ, aho upamāti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattā. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso – ‘‘idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ tattha gacchāhi. No ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā’’ti vutto sīghaṃ gacchatiyeva. Nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati, kasmā? Parādhīnatāya, evameva vinaye apakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santikaṃ gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati, kasmā? Uddhaccakukkuccābhibhūtatāyāti. Evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ.

Yathā pana kantāraddhānamaggappaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi ‘‘corā āgatā’’ti ussaṅkitaparisaṅkitova hoti, gacchatipi tiṭṭhatipi nivattatipi, gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā na vā pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti, so – ‘‘buddho nu kho, no nu kho buddho’’tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti. Yathā kantāraddhānamagge – ‘‘corā atthi natthī’’ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi – ‘‘buddho nu kho, na buddho’’tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya vicikicchā daṭṭhabbā.

224. Idāni – ‘‘seyyathāpi, mahārāja, āṇaṇya’’nti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā, yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhataṃ patto – ‘‘idaṃ iṇaṃ nāma palibodhamūla’’nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ. So iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce na uṭṭhahati, kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu – ‘‘ayaṃ kāmacchando nāma palibodhamūla’’nti cintetvā cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Te pana cha dhamme mahāsatipaṭṭhāne vaṇṇayissāma. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇassāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na baddho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānaṃ āha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evameva bhikkhu ‘‘ayaṃ byāpādo nāma mahā anatthakaro’’ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. Sabbanīvaraṇesu cha dhamme mahāsatipaṭṭhāneyeva vaṇṇayissāma. Na kevalañca teyeva, yepi thinamiddhādīnaṃ pahānāya bhāvetabbā, tepi sabbe tattheva vaṇṇayissāma. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīnaṃ rasaṃ sampiyāyamāno paṭisevati, evameva ācārapaṇṇattiādīni sikkhāpadāni sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase – ‘‘pubbepi ahaṃ pamādadosena baddho, tena nakkhattaṃ nānubhaviṃ. Idāni appamatto bhavissāmī’’ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – ‘aho nakkhattaṃ, aho nakkhatta’nti udānaṃ udānesi, evameva bhikkhu – ‘‘idaṃ thinamiddhaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati, so evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānaṃ āha.

Yathā pana dāso kiñcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ karoti. Evameva bhikkhu – ‘‘idaṃ uddhaccakukkuccaṃ nāma mahā anatthakara’’nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnauddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti, na taṃ koci balakkārena tato nivatteti, evameva yathā sukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na taṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evameva bhikkhu ‘‘ayaṃ vicikicchā nāma mahā anatthakārikā’’ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā puriso sajjāvudho saparivāro nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva bhikkhu duccaritakantāraṃ nittharitvā paramaṃ khemantabhūmiṃ amataṃ mahānibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānaṃ āha.

225. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pīti jāyatīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyo passambhatīti pītisampayuttacittassa puggalassa nāmakāyo passambhati, vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vedayati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa upacāravasenapi appanāvasenapi cittaṃ samādhiyati.

Paṭhamajjhānakathā

226. So vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatītiādi pana upacārasamādhinā samāhite citte uparivisesadassanatthaṃ appanāsamādhinā samāhite citte tassa samādhino pabhedadassanatthaṃ vuttanti veditabbaṃ. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.

227. Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva payojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti. Sannentassa bhijjati. Tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca sabbatthakameva udakasinehena phuṭāti attho. Na ca paggharaṇīti na ca bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.

Dutiyajjhānakathā

228-229. Dutiyajjhānasukhūpamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanakaudako. Antoyeva pana ubbhijjanakaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Na anuppaveccheyyāti na ca paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ dhāraṃ uggantvā rahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi, tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo. Udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

Tatiyajjhānakathā

230-231. Tatiyajjhānasukhūpamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃ kiñci uppalaṃ uppalameva. Ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Anto nimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

Catutthajjhānakathā

232-233. Catutthajjhānasukhūpamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātanti veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissāya hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati. Na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti. Evamettha attho daṭṭhabbo. Imesaṃ pana catunnaṃ jhānānaṃ anupadavaṇṇanā ca bhāvanānayo ca visuddhimagge vuttoti idha na vitthārito.

Ettāvatā cesa rūpajjhānalābhīyeva, na arūpajjhānalābhīti na veditabbo. Na hi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hoti. Pāḷiyaṃ pana rūpajjhānāniyeva āgatāni. Arūpajjhānāni āharitvā kathetabbāni.

Vipassanāñāṇakathā

234. So evaṃ samāhite citte…pe… āneñjappatteti so cuddasahākārehi aṭṭhasu samāpattīsu ciṇṇavasībhāvo bhikkhūti dasseti. Sesamettha visuddhimagge vuttanayena veditabbaṃ. Ñāṇadassanāya cittaṃ abhinīharatīti ettha ñāṇadassananti maggañāṇampi, vuccati phalañāṇampi, sabbaññutaññāṇampi, paccavekkhaṇañāṇampi, vipassanāñāṇampi. ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti (mahāni. 1.257) ettha hi maggañāṇaṃ ñāṇadassananti vuttaṃ. ‘‘Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalañāṇaṃ. ‘‘Bhagavatopi kho ñāṇadassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo’’ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti, ayamantimā jātī’’ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ idha pana ñāṇadassanāya cittanti idaṃ vipassanāñāṇaṃ ñāṇadassananti vuttanti.

Abhinīharatīti vipassanāñāṇassa nibbattanatthāya tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. Rūpīti ādīnamattho vuttoyeva. Odanakummāsūpacayoti odanena ceva kummāsena ca upacito vaḍḍhito. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhāvāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharitopi bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha rūpī cātumahābhūtikotiādīsu chahi padehi samudayo kathito. Aniccapadena saddhiṃ pacchimehi dvīhi atthaṅgamo. Ettha sitaṃ ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca.

235. Subhoti sundaro. Jātimāti parisuddhākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu pasanno. Sabbākārasampannoti dhovanavedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti. Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ. Maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu, hatthe karitvā paccavekkhato ayaṃ kho maṇīti maṇino āvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo, tatridaṃ suttaṃ āvutanti suttassāvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

Idañca vipassanāñāṇaṃ maggañāṇānantaraṃ. Evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravaṃ saddaṃ suṇato, pubbenivāsānussatiyā bherave khandhe anussarato, dibbena cakkhunā bheravampi rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa tasmā abhiññaṃ pattassa bhayavinodanahetusampādanatthampi idaṃ idheva dassitaṃ. Api ca yasmā vipassanāsukhaṃ nāmetaṃ maggaphalasukhasampādakaṃ pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ tasmāpi āditova idaṃ idha dassitanti veditabbaṃ.

Manomayiddhiñāṇakathā

236-237. Manomayanti manena nibbattitaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto tampi odātaṃ. Sace aviddhakaṇṇo tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamāttayampi hi sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosisadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ. Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi ‘‘puriso ahiṃ karaṇḍā uddhareyyā’’ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanappayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ pajahati, na sakkā tato aññena uddharituṃ, tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti. Idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

Iddhividhañāṇādikathā

238-239. Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ.

240-241. Dibbasotadhātuupamāyaṃ yasmā kantāraddhānamaggo sāsaṅko hoti sappaṭibhayo. Tattha ussaṅkitaparisaṅkitena ‘ayaṃ bherisaddo’, ‘ayaṃ mudiṅgasaddo’ti na sakkā vavatthapetuṃ, tasmā kantāraggahaṇaṃ akatvā khemamaggaṃ dassento addhānamaggappaṭipannoti āha. Appaṭibhayañhi khemamaggaṃ sīse sāṭakaṃ katvā saṇikaṃ paṭipanno vuttappakāre sadde sukhaṃ vavatthapeti. Tassa savanena tesaṃ tesaṃ saddānaṃ āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānussakānañca saddānaṃ āvibhūtakālo veditabbo.

242-243. Cetopariyañāṇūpamāyaṃ daharoti taruṇo. Yuvāti yobbannena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na ālasiyo na kiliṭṭhavatthasarīro, atha kho maṇḍanapakatiko, divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅgamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhe doso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.

244-245. Pubbenivāsañāṇūpamāyaṃ taṃ divasaṃ katakiriyā pākaṭā hotīti taṃ divasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo, tayo gāmā viya tayo bhavā daṭṭhabbā, tassa purisassa tīsu gāmesu taṃ divasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya pākaṭabhāvo daṭṭhabbo.

246-247. Dibbacakkhūpamāyaṃ vīthiṃ sañcaranteti aparāparaṃ sañcarante. Vīthiṃ carantetipi pāṭho. Ayamevattho. Tattha nagaramajjhe siṅghāṭakamhi pāsādo viya imassa bhikkhuno karajakāyo daṭṭhabbo, pāsāde ṭhito cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu, gehaṃ pavisantā viya paṭisandhivasena mātukucchiyaṃ pavisantā, gehā nikkhamantā viya mātukucchito nikkhamantā, rathikāya vīthiṃ sañcarantā viya aparāparaṃ sañcaraṇakasattā, purato abbhokāsaṭṭhāne majjhe siṅghāṭake nisinnā viya tīsu bhavesu tattha tattha nibbattasattā, pāsādatale ṭhitapurisassa tesaṃ manussānaṃ āvibhūtakālo viya dibbacakkhuñāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu nibbattasattānaṃ āvibhūtakālo daṭṭhabbo. Idañca desanāsukhatthameva vuttaṃ. Āruppe pana dibbacakkhussa gocaro natthīti.

Āsavakkhayañāṇakathā

248. So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti āsavānaṃ khayañāṇanibbattanatthāya. Ettha ca āsavānaṃ khayo nāma maggopi phalampi nibbānampi bhaṅgopi vuccati. ‘‘Khaye ñāṇaṃ, anuppāde ñāṇa’’nti ettha hi maggo āsavānaṃ khayoti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’ti (ma. ni. 1.438) ettha phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253);

Ettha nibbānaṃ. ‘‘Āsavānaṃ khayo vayo bhedo aniccatā antaradhāna’’nti ettha bhaṅgo. Idha pana nibbānaṃ adhippetaṃ. Arahattamaggopi vaṭṭatiyeva.

Cittaṃ abhinīharatīti vipassanā cittaṃ tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. So idaṃ dukkhantiādīsu ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti; tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.

Evaṃ sarūpato saccāni dassetvā puna kilesavasena pariyāyato dassento ‘‘ime āsavā’’tiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ. Vimuttamiti ñāṇaṃ hotīti iminā paccavekkhaṇañāṇaṃ. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena khīṇāsavo paccavekkhanto khīṇā jātītiādīni pajānāti.

Katamā panassa jāti khīṇā? Kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, anāgate vāyāmābhāvato. Na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā āyatiṃ anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃva hotī’’ti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ. Tena tena maggena pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto kataṃ karaṇīyanti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato imasmā evaṃ pakārā. Idāni vattamānakhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti apaṇṇattikabhāvañca gamissantīti pajānāti.

249. Pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalāni ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi ‘‘etā gāvo carantī’’ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippikasambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabboti.

Ettāvatā vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ, cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇayathākammūpagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni niddiṭṭhāni honti. Tesaṃ ārammaṇavibhāgo jānitabbo – tattha vipassanāñāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ. Manomayañāṇaṃ nimmitabbarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ. Āsavakkhayañāṇaṃ appamāṇabahiddhānavattabbārammaṇaṃ. Avasesānaṃ ārammaṇabhedo visuddhimagge vutto. Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.

Ajātasattuupāsakattapaṭivedanākathā

250. Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ sakkaccaṃ sutvā ‘‘ciraṃ vatamhi ime pañhe puthū samaṇabrāhmaṇe pucchanto, thuse koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi. Suciraṃ vatamhi dasabalassa guṇānubhāvaṃ ajānanto vañcito’’ti cintetvā buddhaguṇānussaraṇasambhūtāya pañcavidhāya pītiyā phuṭasarīro attano pasādaṃ āvikaronto upāsakattaṃ paṭivedesi. Taṃ dassetuṃ ‘‘evaṃ vutte rājā’’tiādi āraddhaṃ.

Tattha abhikkantaṃ, bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu (a. ni. 8.20) hi khaye dissati. ‘‘Ayaṃ me puggalo khamati, imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857);

Ādīsu abhirūpe. ‘‘Abhikkantaṃ bho, gotamā’’tiādīsu (pārā. 15) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā ‘sādhu sādhu bhante’ti vuttaṃ hotīti veditabbo.

Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budhoti.

Iminā ca lakkhaṇena idha pasādavasena, pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Athavā abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ atisundaranti vuttaṃ hoti.

Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo, abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā, ‘abhikkantaṃ’ yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi. Bhagavato vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato. Tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassa vāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya, andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. Ayaṃ tāva anuttānapadattho. Ayaṃ pana sādhippāyayojanā. Yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentana. Yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ, parāyanaṃ, aghassa tātā, hitassa ca vidhātāti. Iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi bujjhāmīti ayampi attho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañcetaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca. Api ca kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā dhammakkhandhāti. Diṭṭhisīlasaṃghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiññeva vimāne –

‘‘Yattha ca dinnamahapphalamāhu, catūsu sucīsu purīsayugesu;

Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā rājā tīṇi saraṇagamanāni paṭivedesi.

Saraṇagamanakathā

Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṅkileso, bhedoti, ayaṃ vidhi veditabbo. Seyyathidaṃ – saraṇatthato tāva hiṃsatīti saraṇaṃ. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.

Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo; appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃ samaṅgīsatto saraṇaṃ gacchati. Vuttappakārena cittuppādena etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ – lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati. Tayidaṃ catudhā vattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti.

Tattha attasanniyyātanaṃ nāma – ‘‘ajjādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajjādiṃ katvā ‘ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo’ti. Maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma – ‘‘ajjādiṃ katvā – ‘ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa antevāsiko’ti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma – ‘‘ajjādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomī’ti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccākāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇaṃ.

Api ca bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa, attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti; evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya’’nti (saṃ. ni. 2.154). Evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ veditabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (su. ni. 194);

Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – ‘‘brahmāyu ahaṃ, bho gotama brāhmaṇo, brahmāyu ahaṃ, bho gotama brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā – ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā – ‘‘samaṇo gotamo rājapūjito mahānubhāvo avandīyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

‘‘Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;

Ekena bhogaṃ bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265);

Evarūpaṃ anusāsaniṃ uggahetvā – ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ. Yo pana – ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ – ‘‘ñātako me aya’’nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandīyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyampi – ‘‘ācariyo me aya’’nti vandatopi na bhijjati, evaṃ saraṇagamanappabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ aṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 192);

Api ca niccādito anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya…pe… kañci saṅkhāraṃ sukhato…pe… kañci dhammaṃ attato upagaccheyya…pe… mātaraṃ jīvitā voropeyya…pe… pitaraṃ…pe… arahantaṃ…pe… paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya…pe…. saṅghaṃ bhindeyya…pe… aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 1.290). Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ – ‘‘atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘‘sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe… te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341). Esa nayo dhamme ca saṅghe ca. Api ca velāmasuttādīnaṃ vasenāpi saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.

Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo ca anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so ca aniṭṭhaphalo hoti. Anavajjo kālakiriyāya hoti, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti.

Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho. Upāsakavidhikosallatthaṃ panettha – ko upāsako? Kasmā upāsakoti vuccati? Kimassa sīlaṃ? Ko ājīvo? Kā vipatti? Kā sampattīti? Idaṃ pakiṇṇakaṃ veditabbaṃ.

Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttañhetaṃ – ‘‘yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī’’ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayaṃ upāsanato. So hi buddhaṃ upāsatīti upāsako, tathā dhammaṃ saṃghaṃ.

Kimassa sīlanti pañca veramaṇiyo. Yathāha – ‘‘yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho, mahānāma, upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ – ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Api ca yāya esa caṇḍālo ceva hoti, malañca patikuṭṭho ca, sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha – ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti, upāsakamalañca, upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Kā sampattīti yā cassa sīlasampadā ceva ājīvasampadā ca, sā sampatti; ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha – ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti, upāsakapadumañca, upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Ajjataggeti etthāyaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya. Ucchaggaṃ veḷagga’’ntiādīsu (kathā. 281) koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 317) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti evametthattho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro. Ajja agganti attho.

Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti.

Evaṃ attasanniyyātanena saraṇaṃ gantvā attanā kataṃ aparādhaṃ pakāsento accayo maṃ, bhantetiādimāha. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Dhammikaṃ dhammarājānanti ettha dhammaṃ caratīti dhammiko. Dhammeneva rājā jāto, na pitughātanādinā adhammenāti dhammarājā. Jīvitā voropesinti jīvitā viyojesiṃ. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya. Puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya.

251. Tagghāti ekaṃse nipāto. Yathā dhammaṃ paṭikarosīti yathā dhammo ṭhito tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhihesā, mahārāja ariyassa vinayeti esā, mahārāja, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Yāyaṃ accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā, desanaṃ pana puggalādhiṭṭhānaṃ karonto – ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

252. Evaṃ vutteti evaṃ bhagavatā vutte. Handa ca dāni mayaṃ bhanteti ettha handāti vacasāyatthe nipāto. So hi gamanavacasāyaṃ katvā evamāha. Bahukiccāti balavakiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Yassadāni tvanti yassa idāni tvaṃ mahārāja gamanassa kālaṃ maññasi jānāsi, tassa kālaṃ tvameva jānāsīti vuttaṃ hoti. Padakkhiṇaṃ katvā pakkāmīti tikkhattuṃ padakkhiṇaṃ katvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā yāva dassanavisayaṃ bhagavato abhimukhova paṭikkamitvā dassanavijahanaṭṭhānabhūmiyaṃ pañcapatiṭṭhitena vanditvā pakkāmi.

253. Khatāyaṃ, bhikkhave, rājāti khato ayaṃ, bhikkhave, rājā. Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti – ayaṃ, bhikkhave, rājā khato upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā attano patiṭṭhā na jātāti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, dhammamayaṃ vā cakkhuṃ, aññesu ṭhānesu tiṇṇaṃ maggānametaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ hoti – sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto. Evaṃ santepi yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato, tasmā mama sāsanamahantatāya yathā nāma koci purisassa vadhaṃ katvā pupphamuṭṭhimattena daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho patanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ pāpuṇitvā muccissatīti idampi kira bhagavatā vuttameva, pāḷiyaṃ pana na ārūḷhaṃ.

Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? Mahāānisaṃso laddho. Ayañhi pitu māritakālato paṭṭhāya neva rattiṃ na divā niddaṃ labhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ labhi. Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissatīti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sāmaññaphalasuttavaṇṇanā niṭṭhitā.

3. Ambaṭṭhasuttavaṇṇanā

Addhānagamanavaṇṇanā

254. Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āha – ‘‘yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī’’ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷāyo dassetvāpi taṃ hasāpetuṃ nāsakkhiṃsu, tato sakko devarājā nāṭakaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā – ‘‘kacci bho kusalaṃ, kacci bho kusala’’nti āhaṃsu. Tasmā taṃ ‘‘kusala’’nti vacanaṃ upādāya so padeso kosalāti vuccatīti.

Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti – turitacārikā ca, aturitacārikā ca. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma, sā mahākassapassa paccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa. Pakkusātissa pana pañcacattālīsayojanaṃ. Mahākappinassa vīsayojanasataṃ. Dhaniyassatthāya sattayojanasatāni agamāsi. Dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.

Ekadivasaṃ kira thero – ‘‘tissasāmaṇerassa santikaṃ, bhante, gacchāmī’’ti āha. Bhagavā – ‘‘ahampi gamissāmī’’ti vatvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi, bhagavā kira vanavāsissa tissasāmaṇerassa santikaṃ gamissatī’’ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivāro ākāse uppatitvā vīsatiyojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Taṃ kammantaṃ gacchamānā manussā disvā – ‘‘satthā no āgato, mā kammantaṃ agamitthā’’ti vatvā āsanāni paññapetvā yāguṃ datvā pātarāsabhattaṃ karontā – ‘‘kuhiṃ, bhante, bhagavā gacchatī’’ti daharabhikkhū pucchiṃsu. Upāsakā na bhagavā aññattha gacchati, idheva tissasāmaṇerassa dassanatthāyāgatoti. Te – ‘‘amhākaṃ kulūpakassa kira therassa dassanatthāya satthā āgato, no vata no thero oramattako’’ti somanassajātā ahesuṃ.

Atha kho bhagavato bhattakiccapariyosāne sāmaṇero gāme piṇḍāya caritvā – ‘‘upāsakā, mahābhikkhusaṅgho’’ti pucchi. Athassa te ‘‘satthā, bhante, āgato’’ti ārocesuṃ. So bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā – ‘‘alaṃ, tissa, niṭṭhitaṃ bhattakicca’’nti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Athassa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā – ‘‘kataro te, tissa, vasanaṭṭhānaṃ gatamaggo’’ti āha. Ayaṃ bhagavāti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesakopi samāno sakale tigāvute magge ‘sāmaṇeraṃ daṭṭhuṃ lacchāmī’ti taṃ maggadesakaṃ akāsi.

So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā – ‘‘kataro te, tissa, caṅkamo’’ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā – ‘‘tissa, imasmiṃ ṭhāne sukhaṃ vasī’’ti pucchi. So āha – ‘‘āma, bhante, imasmiṃ ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī’’ti. Atha naṃ bhagavā – ‘‘tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī’’ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanadviyojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma.

Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ, majjhimamaṇḍalaṃ, antomaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antomaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ hoti. Purimaṃ purimaṃ āgatā nimantetuṃ labhanti. Itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tattha bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisappaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭasannissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāyaṃ pavāretvā migasirassa paṭhamapāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍale osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti. Sace pana catumāsaṃ vutthavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekamāsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatabālajiṇṇabyādhitā, te kadā tathāgataṃ āgantvā passissanti. Mayi pana cārikaṃ carante mahājano tathāgatassa dassanaṃ labhissati. Tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti. Taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Evaṃ lokānukampakāya cārikaṃ carati.

Api ca catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti, jaṅghavihāravasena sarīraphāsukatthāya, atthuppattikālābhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vā. Aparehipi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti pāṇātipātā viramissantīti vā, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamaṃ jhānaṃ paṭilabhissantīti vā, dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, idha cārikāti adhippetā. Sā panesā duvidhā hoti – anibaddhacārikā ca nibaddhacārikā ca. Tattha yaṃ gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Yaṃ panekasseva bodhaneyyasattassatthāya gacchati, ayaṃ nibaddhacārikā nāma. Esā idha adhippetā.

Tadā kira bhagavato pacchimayāmakiccapariyosāne dasasahassilokadhātuyā ñāṇajālaṃ pattharitvā bodhaneyyabandhave olokentassa pokkharasātibrāhmaṇo sabbaññutaññāṇajālassa anto paviṭṭho. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati, ‘‘atthi nu khvassa upanissayo’’ti vīmaṃsanto sotāpattimaggassa upanissayaṃ disvā – ‘‘eso mayi etaṃ janapadaṃ gate lakkhaṇapariyesanatthaṃ ambaṭṭhaṃ antevāsiṃ pahiṇissati, so mayā saddhiṃ vādapaṭivādaṃ katvā nānappakāraṃ asabbhivākyaṃ vakkhati, tamahaṃ dametvā nibbisevanaṃ karissāmi. So ācariyassa kathessati, athassācariyo taṃ kathaṃ sutvā āgamma mama lakkhaṇāni pariyesissati, tassāhaṃ dhammaṃ desessāmi. So desanāpariyosāne sotāpattiphale patiṭṭhahissati. Desanā mahājanassa saphalā bhavissatī’’ti pañcabhikkhusataparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – ‘‘kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī’’ti.

Yena icchānaṅgalanti yena disābhāgena icchānaṅgalaṃ avasaritabbaṃ. Yasmiṃ vā padese icchānaṅgalaṃ. Ijjhānaṅgalantipi pāṭho. Tadavasarīti tena avasari, taṃ vā avasari. Tena disābhāgena gato, taṃ vā padesaṃ gatoti attho. Icchānaṅgale viharati icchānaṅgalavanasaṇḍeti icchānaṅgalaṃ upanissāya icchānaṅgalavanasaṇḍe sīlakhandhāvāraṃ bandhitvā samādhikontaṃ ussāpetvā sabbaññutaññāṇasaraṃ parivattayamāno dhammarājā yathābhirucitena vihārena viharati.

Pokkharasātivatthuvaṇṇanā

255. Tena kho pana samayenāti yena samayena bhagavā tattha viharati, tena samayena, tasmiṃ samayeti ayamattho. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti. Pokkharasātīti idaṃ tassa nāmaṃ. Kasmā pokkharasātīti vuccati. Tassa kira kāyo setapokkharasadiso, devanagare ussāpitarajatatoraṇaṃ viya sobhati. Sīsaṃ panassa kāḷavaṇṇaṃ indanīlamaṇimayaṃ viya. Massupi candamaṇḍale kāḷamegharāji viya khāyati. Akkhīni nīluppalasadisāni. Nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā. Hatthapādatalāni ceva mukhadvārañca katalākhārasaparikammaṃ viya sobhati, ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ. Evamesa sassiriko. Iti naṃ pokkharasadisattā pokkharasātīti sañjānanti.

Ayaṃ pana kassapasammāsambuddhakāle tiṇṇaṃ vedānaṃ pāragū dasabalassa dānaṃ datvā dhammadesanaṃ sutvā devaloke nibbatti. So tato manussalokamāgacchanto mātukucchivāsaṃ jigucchitvā himavantapadese mahāsare padumagabbhe nibbatti. Tassa ca sarassa avidūre tāpaso paṇṇasālāya vasati. So tīre ṭhito taṃ padumaṃ disvā – ‘‘idaṃ padumaṃ avasesapadumehi mahantataraṃ. Pupphitakāle naṃ gahessāmī’’ti cintesi. Taṃ sattāhenāpi na pupphati. Tāpaso kasmā nu kho idaṃ sattāhenāpi na pupphati. Handa naṃ gahessāmīti otaritvā gaṇhi. Taṃ tena nāḷato chinnamattaṃyeva pupphitaṃ. Athassabbhantare suvaṇṇacuṇṇapiñjaraṃ viya rajatabimbakaṃ padumareṇupiñjaraṃ setavaṇṇaṃ dārakaṃ addasa. So mahāpuñño esa bhavissati. Handa naṃ paṭijaggāmīti paṇṇasālaṃ netvā paṭijaggitvā sattavassakālato paṭṭhāya tayo vede uggaṇhāpesi. Dārako tiṇṇaṃ vedānaṃ pāraṃ gantvā paṇḍito byatto jambudīpe aggabrāhmaṇo ahosi. So aparena samayena rañño kosalassa sippaṃ dassesi. Athassa sippe pasanno rājā ukkaṭṭhaṃ nāma mahānagaraṃ brahmadeyyaṃ adāsi. Iti naṃ pokkhare sayitattā pokkharasātīti sañjānanti.

Ukkaṭṭhaṃ ajjhāvasatīti ukkaṭṭhanāmake nagare vasati. Abhibhavitvā vā āvasati. Tassa nagarassa sāmiko hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasi. Tassa kira nagarassa vatthuṃ ukkā ṭhapetvā ukkāsu jalamānāsu aggahesuṃ, tasmā taṃ ukkaṭṭhanti vuccati. Okkaṭṭhantipi pāṭho, soyevattho. Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ. Tassa anupayogattā ca sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ.

Sattussadanti sattehi ussadaṃ, ussannaṃ bahujanaṃ ākiṇṇamanussaṃ. Posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā panetaṃ nagaraṃ bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchādanatiṇena ca sampannaṃ. Tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca. Yasmā cassabbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo jalajakusumavicittāni ca bahūni anekāni taḷākāni udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ. Saha dhaññenāti sadhaññaṃ pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ nagare brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati, tassa samiddhisampatti dīpitā hoti.

Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce? Raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena nadītitthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Raññā pasenadinā kosalena dinnaṃ rājadāyanti ettha taṃ nagaraṃ raññā dinnattā rājadāyaṃ dāyakarājadīpanatthaṃ panassa ‘‘raññā pasenadinā kosalena dinna’’nti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ. Yathā dinnaṃ na puna gahetabbaṃ hoti, nissaṭṭhaṃ pariccattaṃ. Evaṃ dinnanti attho.

Assosīti suṇi upalabhi, sotadvārasampattavacananigghosānusārena aññāsi. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosi eva, nāssa koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena pana padabyañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ brāhmaṇo pokkharasāti assosi, taṃ pakāsento – ‘‘samaṇo khalu bho gotamo’’tiādimāha. Tattha samitapāpattā samaṇoti veditabbo. Vuttañhetaṃ – ‘‘samitāssa honti pāpakā akusalā dhammā’’tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena samitapāpo. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ, yadidaṃ samaṇoti. Khalūti anussavanatthe nipāto. Bhoti brāhmaṇajātisamudāgataṃ ālapanamattaṃ. Vuttampi cetaṃ – ‘‘bhovādī nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 55). Gotamoti bhagavantaṃ gottavasena parikitteti. Tasmā samaṇo khalu bho gotamoti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo.

Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panātiādi sāmaññaphale vuttameva. Sādhu kho panāti sundaraṃ kho pana. Atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddhānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hotīti, evaṃ ajjhāsayaṃ katvā.

Ambaṭṭhamāṇavakathā

256. Ajjhāyakoti idaṃ – ‘‘na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakā tveva tatiyaṃ akkharaṃ upanibbatta’’nti, evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako. Mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.

Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanapakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, iminā dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattīti ayaṃ viseso paññāyati.

Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Anuññātapaṭiññātoti anuññāto ceva paṭiññāto ca. Ācariyenassa ‘‘yaṃ ahaṃ jānāmi, taṃ tvaṃ jānāsī’’tiādinā anuññāto. ‘‘Āma ācariyā’’ti attanā tassa paṭivacanadānapaṭiññāya paṭiññātoti attho. Katarasmiṃ adhikāre? Sake ācariyake tevijjake pāvacane. Esa kira brāhmaṇo cintesi ‘‘imasmiṃ loke ‘ahaṃ buddho, ahaṃ buddho’ti uggatassa nāmaṃ gahetvā bahū janā vicaranti. Tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā – ‘buddho vā, no vā’ti jānitvāva upasaṅkameyya’’nti, tasmā māṇavaṃ āmantetvā ayaṃ tātātiādimāha.

257. Taṃ bhavantanti tassa bhoto gotamassa. Tathā santaṃ yevāti tathā satoyeva. Idhāpi hi itthambhūtākhyānatthavaseneva upayogavacanaṃ.

258. Yathā kathaṃ panāhaṃ, bho, tanti ettha kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāhīti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā. Kenākārenāhaṃ taṃ bhavantaṃ gotamaṃ jānissāmīti attho. Evaṃ vutte kira naṃ upajjhāyo ‘‘kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito, pathaviṃ na passāmīti viya; candimasūriyānaṃ obhāse ṭhito, candimasūriye na passāmīti viya vadasī’’tiādīni vatvā jānanākāraṃ dassento āgatāni kho, tātātiādimāha.

Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā buddhamantā nāmeteti brāhmaṇaveseneva vede vācenti. Tadanusārena mahesakkhā sattā tathāgataṃ jānissantīti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti. Tenetarahi natthīti. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dveyeva niṭṭhā. Kāmañcāyaṃ gatisaddo ‘‘pañca kho imā, sāriputta, gatiyo’’tiādīsu (ma. ni. 1.153) bhavabhede vattati. ‘‘Gati migānaṃ pavana’’ntiādīsu (pari. 399) nivāsaṭṭhāne. ‘‘Evaṃ adhimattagatimanto’’tiādīsu paññāyaṃ. ‘‘Gatigata’’ntiādīsu visaṭabhāve. Idha pana niṭṭhāyaṃ vattatīti veditabbo.

Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā cakkavattī hoti, na teheva buddho hoti; jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – ‘‘yehi samannāgatassā’’ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi, saṅgahavatthūhi ca lokaṃ rañjanato rājā, cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ. Cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko. Attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddaantāya, catubbidhadīpavibhūsitāya pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijetīti vijitāvī. Janapadatthāvariyappattoti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ. Janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.

Seyyathidanti nipāto, tassa cetāni katamānīti attho. Cakkaratanantiādīsu cakkañca, taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Esa nayo sabbattha. Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anucarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo. Vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa upadesato gahetabbo.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā. Evaṃ tāva eke vaṇṇayanti. Ayaṃ panettha sabbhāvo. Vīrāti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgarūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā taṃ parimaddituṃ samatthāti adhippāyo. Dhammenāti ‘‘pāṇo na hantabbo’’tiādinā pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā. Dutiyena tassā hetu, yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti, dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti iminā’ssa mantesu sūrabhāvaṃ janeti.

259. Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāte viya buddhamante sampassamāno evaṃ bhoti āha. Tassattho – ‘yathā, bho, tvaṃ vadasi, evaṃ karissāmī’ti. Vaḷavārathamāruyhāti vaḷavāyuttaṃ rathaṃ abhirūhitvā. Brāhmaṇo kira yena rathena sayaṃ vicarati, tameva rathaṃ datvā māṇavaṃ pesesi. Māṇavāpi pokkharasātisseva antevāsikā. So kira tesaṃ – ‘‘ambaṭṭhena saddhiṃ gacchathā’’ti saññaṃ adāsi.

Yāvatikā yānassa bhūmīti yattakaṃ sakkā hoti yānena gantuṃ, ayaṃ yānassa bhūmi nāma. Yānā paccorohitvāti ayānabhūmiṃ, dvārakoṭṭhakasamīpaṃ gantvā yānato paṭiorohitvā.

Tena kho pana samayenāti yasmiṃ samaye ambaṭṭho ārāmaṃ pāvisi. Tasmiṃ pana samaye, ṭhitamajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhāyitvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira – ‘‘kuhiṃ samaṇo gotamo’’ti pariveṇato pariveṇaṃ anāgantvā ‘‘pucchitvāva pavisissāmī’’ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya yena te bhikkhūtiādi vuttaṃ. Dassanāyāti daṭṭhuṃ, passitukāmā hutvāti attho.

260. Abhiññātakolaññoti pākaṭakulajo. Tadā kira jambudīpe ambaṭṭhakulaṃ nāma pākaṭakulamahosi. Abhiññātassāti rūpajātimantakulāpadesehi pākaṭassa. Agarūti abhāriko. Yo hi ambaṭṭhaṃ ñāpetuṃ na sakkuṇeyya, tassa tena saddhiṃ kathāsallāpo garu bhaveyya. Bhagavato pana tādisānaṃ māṇavānaṃ satenāpi sahassenāpi pañhaṃ puṭṭhassa vissajjane dandhāyitattaṃ natthīti maññamānā – ‘‘agaru kho panā’’ti cintayiṃsu. Vihāroti gandhakuṭiṃ sandhāya āhaṃsu.

Ataramānoti aturito, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti dvārakavāṭaṃ. Ākoṭehīti agganakhehi saṇikaṃ kuñcikacchiddasamīpe ākoṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā anākoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārākoṭanavattanti dīpentā vadanti.

261. Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari. Vivariyatūti pana hatthaṃ pasāresi. Tato ‘‘bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata’’nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā vivari bhagavā dvāranti vattuṃ vaṭṭati.

Bhagavatā saddhiṃ sammodiṃsūti yathā khamanīyādīni pucchanto bhagavā tehi, evaṃ tepi bhagavatā saddhiṃ samappavattamodā ahesuṃ. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamaṃsu. Yāya ca ‘‘kacci, bho gotama, khamanīyaṃ; kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ, appātaṅkaṃ, lahuṭṭhānaṃ, balaṃ, phāsuvihāro’’tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahabhāvato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyaṃ. Evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ekamantaṃ nisīdiṃsu.

Ambaṭṭho pana māṇavoti so kira bhagavato rūpasampattiyaṃ cittappasādamattampi akatvā ‘‘dasabalaṃ apasādessāmī’’ti udare baddhasāṭakaṃ muñcitvā kaṇṭhe olambetvā ekena hatthena dussakaṇṇaṃ gahetvā caṅkamaṃ abhirūhitvā kālena bāhuṃ, kālena udaraṃ, kālena piṭṭhiṃ dassento, kālena hatthavikāraṃ, kālena bhamukavikāraṃ karonto, ‘‘kacci te bho, gotama, dhātusamatā, kacci bhikkhāhārena na kilamatha, akilamathākāroyeva pana te paññāyati; thūlāni hi te aṅgapaccaṅgāni, pāsādikattha gatagataṭṭhāne. ‘te bahujanā rājapabbajitoti ca buddho’ti ca uppannabahumānā paṇītaṃ ojavantamāhāraṃ denti. Passatha, bho, gehaṃ, cittasālā viya, dibbapāsādo viya. Imaṃ mañcaṃ passatha, bimbohanaṃ passatha, kiṃ evarūpe ṭhāne vasantassa samaṇadhammaṃ kātuṃ dukkara’’nti evarūpaṃ uppaṇḍanakathaṃ anācārabhāvasāraṇīyaṃ katheti, tena vuttaṃ – ‘‘ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāreti, ṭhitopi nisinnena bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretī’’ti.

262. Atha kho bhagavāti atha bhagavā – ‘‘ayaṃ māṇavo hatthaṃ pasāretvā bhavaggaṃ gahetukāmo viya, pādaṃ pasāretvā avīciṃ vicaritukāmo viya, mahāsamuddaṃ taritukāmo viya, sineruṃ ārohitukāmo viya ca aṭṭhāne vāyamati, handa, tena saddhiṃ mantemī’’ti ambaṭṭhaṃ māṇavaṃ etadavoca. Ācariyapācariyehīti ācariyehi ca tesaṃ ācariyehi ca.

Paṭhamaibbhavādavaṇṇanā

263. Gacchanto vāti ettha kāmaṃ tīsu iriyāpathesu brāhmaṇo ācariyabrāhmaṇena saddhiṃ sallapitumarahati. Ayaṃ pana māṇavo mānathaddhatāya kathāsallāpaṃ karonto cattāropi iriyāpathe yojessāmīti ‘‘sayāno vā hi, bho gotama, sayānenā’’ti āha.

Tato kira taṃ bhagavā – ‘‘ambaṭṭha, gacchantassa vā gacchantena, ṭhitassa vā ṭhitena, nisinnassa vā nisinnenācariyena saddhiṃ kathā nāma sabbācariyesu labbhati. Tvaṃ pana sayāno sayānenācariyena saddhiṃ kathesi, kiṃ te ācariyo gorūpaṃ, udāhu tva’’nti āha. So kujjhitvā – ‘‘ye ca kho te, bho gotama, muṇḍakā’’tiādimāha. Tattha muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya. Ayaṃ pana hīḷento muṇḍakā samaṇakāti āha. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tassa kira ayaṃ laddhi – brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādatoti. Evaṃ kathento ca panesa kiñcāpi aniyametvā katheti. Atha kho bhagavantameva vadāmīti katheti.

Atha kho bhagavā – ‘‘ayaṃ ambaṭṭho āgatakālato paṭṭhāya mayā saddhiṃ kathayamāno mānameva nissāya kathesi, āsīvisaṃ gīvāyaṃ gaṇhanto viya, aggikkhandhaṃ āliṅganto viya, mattavāraṇaṃ soṇḍāya parāmasanto viya, attano pamāṇaṃ na jānāti. Handa naṃ jānāpessāmī’’ti cintetvā ‘‘atthikavato kho pana te, ambaṭṭhā’’tiādimāha. Tattha āgantvā kattabbakiccasaṅkhāto attho, etassa atthīti atthikaṃ, tassa māṇavassa cittaṃ. Atthikamassa atthīti atthikavā, tassa atthikavato tava idhāgamanaṃ ahosīti attho.

Kho panāti nipātamattaṃ. Yāyeva kho panatthāyāti yeneva kho panatthena. Āgaccheyyāthāti mama vā aññesaṃ vā santikaṃ yadā kadāci āgaccheyyātha. Tameva atthanti idaṃ purisaliṅgavaseneva vuttaṃ. Manasi kareyyāthāti citte kareyyātha. Idaṃ vuttaṃ hoti – tvaṃ ācariyena attano karaṇīyena pesito, na amhākaṃ paribhavanatthāya, tasmā tameva kiccaṃ manasi karohīti. Evamassa aññesaṃ santikaṃ āgatānaṃ vattaṃ dassetvā mānaniggaṇhanatthaṃ ‘‘avusitavāyeva kho panā’’tiādimāha. Tassattho passatha bho ayaṃ ambaṭṭho māṇavo ācariyakule avusitavā asikkhito appassutova samāno. Vusitamānīti ‘‘ahaṃ vusitavā sikkhito bahussuto’’ti attānaṃ maññati. Etassa hi evaṃ pharusavacanasamudācāre kāraṇaṃ kimaññatra avusitattāti ācariyakule asaṃvuddhā asikkhitā appassutāyeva hi evaṃ vadantīti.

264. Kupitoti kuddho. Anattamanoti asakamano, kiṃ pana bhagavā tassa kujjhanabhāvaṃ ñatvā evamāha udāhu añatvāti? Ñatvā āhāti. Kasmā ñatvā āhāti? Tassa mānanimmadanatthaṃ. Bhagavā hi aññāsi – ‘‘ayaṃ mayā evaṃ vutte kujjhitvā mama ñātake akkosissati. Athassāhaṃ yathā nāma kusalo bhisakko dosaṃ uggiletvā nīharati, evameva gottena gottaṃ, kulāpadesena kulāpadesaṃ, uṭṭhāpetvā bhavaggappamāṇena viya uṭṭhitaṃ mānaddhajaṃ mūle chetvā nipātessāmī’’ti. Khuṃsentoti ghaṭṭento. Vambhentoti hīḷento. Pāpito bhavissatīti caṇḍabhāvādidosaṃ pāpito bhavissati.

Caṇḍāti mānanissitakodhayuttā. Pharusāti kharā. Lahusāti lahukā. Appakeneva tussanti vā dussanti vā udakapiṭṭhe alābukaṭāhaṃ viya appakeneva uplavanti. Bhassāti bahubhāṇino. Sakyānaṃ mukhe vivaṭe aññassa vacanokāso natthīti adhippāyeneva vadati. Samānāti idaṃ santāti purimapadassa vevacanaṃ. Na sakkarontīti na brāhmaṇānaṃ sundarenākārena karonti. Na garuṃ karontīti brāhmaṇesu gāravaṃ na karonti. Na mānentīti na manena piyāyanti. Na pūjentīti mālādīhi nesaṃ pūjaṃ na karonti. Na apacāyantīti abhivādanādīhi nesaṃ apacitikammaṃ nīcavuttiṃ na dassenti tayidanti taṃ idaṃ. Yadime sakyāti yaṃ ime sakyā na brāhmaṇe sakkaronti…pe… na apacāyanti, taṃ tesaṃ asakkārakaraṇādi sabbaṃ na yuttaṃ, nānulomanti attho.

Dutiyaibbhavādavaṇṇanā

265. Aparaddhunti aparajjhiṃsu. Ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ ahanti attho. Sandhāgāranti rajjaanusāsanasālā. Sakyāti abhisittarājāno. Sakyakumārāti anabhisittā. Uccesūti yathānurūpesu pallaṅkapīṭhakavettāsanaphalakacittattharaṇādibhedesu. Sañjagghantāti uppaṇḍanavasena mahāhasitaṃ hasantā. Saṃkīḷantāti hasitamatta karaṇaaṅgulisaṅghaṭṭanapāṇippahāradānādīni karontā. Mamaññeva maññeti evamahaṃ maññāmi, mamaññeva anuhasanti, na aññanti.

Kasmā pana te evamakaṃsūti? Te kira ambaṭṭhassa kulavaṃsaṃ jānanti. Ayañca tasmiṃ samaye yāva pādantā olambetvā nivatthasāṭakassa ekena hatthena dussakaṇṇaṃ gahetvā khandhaṭṭhikaṃ nāmetvā mānamadena matto viya āgacchati. Tato – ‘‘passatha bho amhākaṃ dāsassa kaṇhāyanagottassa ambaṭṭhassa āgamanakāraṇa’’nti vadantā evamakaṃsu. Sopi attano kulavaṃsaṃ jānāti. Tasmā ‘‘mamaññeva maññe’’ti takkayittha.

Āsanenāti ‘‘idamāsanaṃ, ettha nisīdāhī’’ti evaṃ āsanena nimantanaṃ nāma hoti, tathā na koci akāsi.

Tatiyaibbhavādavaṇṇanā

266. Laṭukikāti khettaleḍḍūnaṃ antarenivāsinī khuddakasakuṇikā. Kulāvaketi nivāsanaṭṭhāne. Kāmalāpinīti yadicchakabhāṇinī, yaṃ yaṃ icchati taṃ taṃ lapati, na taṃ koci haṃso vā koñco vā moro vā āgantvā ‘‘kiṃ tvaṃ lapasī’ti nisedheti. Abhisajjitunti kodhavasena laggituṃ.

Evaṃ vutte māṇavo – ‘‘ayaṃ samaṇo gotamo attano ñātake laṭukikasadise katvā amhe haṃsakoñcamorasadise karoti, nimmāno dāni jāto’’ti maññamāno uttari cattāro vaṇṇe dasseti.

Dāsiputtavādavaṇṇanā

267. Nimmādetīti nimmadeti nimmāne karoti. Yaṃnūnāhanti yadi panāhaṃ. ‘‘Kaṇhāyanohamasmi, bho gotamā’’ti idaṃ kira vacanaṃ ambaṭṭho tikkhattuṃ mahāsaddena avoca. Kasmā avoca? Kiṃ asuddhabhāvaṃ na jānātīti? Āma jānāti. Jānantopi bhavapaṭicchannametaṃ kāraṇaṃ, taṃ anena na diṭṭhaṃ. Apassanto mahāsamaṇo kiṃ vakkhatīti maññamāno mānathaddhatāya avoca. Mātāpettikanti mātāpitūnaṃ santakaṃ. Nāmagottanti paṇṇattivasena nāmaṃ, paveṇīvasena gottaṃ. Anussaratoti anussarantassa kulakoṭiṃ sodhentassa. Ayyaputtāti sāmino puttā. Dāsiputtoti gharadāsiyāva putto. Tasmā yathā dāsena sāmino upasaṅkamitabbā, evaṃ anupasaṅkamantaṃ taṃ disvā sakyā anujagghiṃsūti dasseti.

Ito paraṃ tassa dāsabhāvaṃ sakyānañca sāmibhāvaṃ pakāsetvā attano ca ambaṭṭhassa ca kulavaṃsaṃ āharanto sakyā kho panātiādimāha. Tattha dahantīti ṭhapenti, okkāko no pubbapurisoti, evaṃ karontīti attho. Tassa kira rañño kathanakāle ukkā viya mukhato pabhā niccharati, tasmā taṃ ‘‘okkāko’’ti sañjāniṃsūti. Pabbājesīti nīhari.

Idāni te nāmavasena dassento – ‘‘okkāmukha’’ntiādimāha. Tatrāyaṃ anupubbī kathā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparāya caturāsītikhattiyasahassāni ahesuṃ. Tesaṃ pacchato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañcapañcaitthisataparivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinisūroti. Pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Iti sā nava putte vijāyitvā kālamakāsi.

Atha rājā aññaṃ dahariṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā jantuṃ nāma puttaṃ vijāyi. Atha naṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho tassā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā – ‘‘nassa, vasali, mama puttānaṃ antarāyaṃ icchasī’’ti tajjesi. Sā punappunaṃ raho rājānaṃ paritosetvā – ‘‘mahārāja, musāvādo nāma na vaṭṭatī’’tiādīni vatvā yācatiyeva. Atha rājā putte āmantesi – ‘‘ahaṃ tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ, sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe ṭhapetvā maṅgalahatthiṃ maṅgalaassaṃ maṅgalarathañca yattake icchatha, tattake hatthiassarathe gahetvā gacchatha. Mamaccayena āgantvā rajjaṃ kareyyāthā’’ti, aṭṭhahi amaccehi saddhiṃ uyyojesi.

Te nānappakāraṃ roditvā kanditvā – ‘‘tāta, amhākaṃ dosaṃ khamathā’’ti rājānañceva rājorodhe ca khamāpetvā, ‘‘mayampi bhātūhi saddhiṃ gacchāmā’’ti rājānaṃ āpucchitvā nagarā nikkhantā bhaginiyo ādāya caturaṅginiyā senāya parivutā nagarā nikkhamiṃsu. ‘‘Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā’’ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiye dviyojanamattā, tatiye tiyojanamattā. Kumārā mantayiṃsu – ‘‘mahā balakāyo, sace mayaṃ kañci sāmantarājānaṃ madditvā janapadaṃ gaṇheyyāma, sopi no nappasaheyya. Kiṃ paresaṃ pīḷāya katāya, mahā ayaṃ jambudīpo, araññe nagaraṃ māpessāmā’’ti himavantābhimukhā gantvā nagaravatthuṃ pariyesiṃsu.

Tasmiñca samaye amhākaṃ bodhisatto brāhmaṇamahāsālakule nibbattitvā kapilabrāhmaṇo nāma hutvā nikkhamma isipabbajjaṃ pabbajitvā himavantapasse pokkharaṇiyā tīre sākavanasaṇḍe paṇṇasālaṃ māpetvā vasati. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse, heṭṭhā ca bhūmiyampi guṇadosaṃ passati. Etasmiṃ padese tiṇagumbalatā dakkhiṇāvaṭṭā pācīnābhimukhā jāyanti. Sīhabyagghādayo migasūkare sappabiḷārā ca maṇḍūkamūsike anubandhamānā taṃ padesaṃ patvā na sakkonti te anubandhituṃ. Tehi te aññadatthu santajjitā nivattantiyeva. So – ‘‘ayaṃ pathaviyā aggapadeso’’ti ñatvā tattha attano paṇṇasālaṃ māpesi.

Atha te kumāre nagaravatthuṃ pariyesamāne attano vasanokāsaṃ āgate disvā pucchitvā taṃ pavattiṃ ñatvā tesu anukampaṃ janetvā avoca – ‘‘imasmiṃ paṇṇasālaṭṭhāne māpitaṃ nagaraṃ jambudīpe agganagaraṃ bhavissati. Ettha jātapurisesu ekeko purisasatampi purisasahassampi abhibhavituṃ sakkhissati. Ettha nagaraṃ māpetha, paṇṇasālaṭṭhāne rañño gharaṃ karotha. Imasmiñhi okāse ṭhatvā caṇḍālaputtopi cakkavattibalena atiseyyo’’ti. Nanu, bhante, ayyassa vasanokāsoti? ‘‘Mama vasanokāso’’ti mā cintayittha. Mayhaṃ ekapasse paṇṇasālaṃ katvā nagaraṃ māpetvā kapilavatthunti nāmaṃ karothā’’ti. Te tathā katvā tattha nivāsaṃ kappesuṃ.

Athāmaccā – ‘‘ime dārakā vayappattā, sace nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kareyya. Idāni pana amhākaṃ bhāro’’ti cintetvā kumārehi saddhiṃ mantayiṃsu. Kumārā amhākaṃ sadisā khattiyadhītaro nāma na passāma, nāpi bhaginīnaṃ sadise khattiyakumārake, asadisasaṃyoge ca no uppannā puttā mātito vā pitito vā aparisuddhā jātisambhedaṃ pāpuṇissanti. Tasmā mayaṃ bhaginīhiyeva saddhiṃ saṃvāsaṃ rocemāti. Te jātisambhedabhayena jeṭṭhakabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ.

Tesaṃ puttehi ca dhītāhi ca vaḍḍhamānānaṃ aparena samayena jeṭṭhakabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari ayaṃ rogo saṅkamatīti cintetvā ekadivasaṃ uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā bhūmiyaṃ pokkharaṇiṃ khaṇāpetvā tattha khādanīyabhojanīyena saddhiṃ taṃ pakkhipitvā gharasaṅkhepena upari padaraṃ paṭicchādetvā paṃsuṃ datvā pakkamiṃsu.

Tena ca samayena rāmo nāma bārāṇasirājā kuṭṭharogo nāṭakitthīhi ca orodhehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇasālaṃ māpetvā mūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ okāsaṃ sodhetvā dvārañca vātapānañca yojetvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ migasūkarādīnaṃ sadde suṇanto sayati. So – ‘‘asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho’’ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.

Athekadivasaṃ tasmiṃ paccūsasamaye aggiṃ jāletvā nisinne rājadhītāya sarīragandhena āgantvā byaggho tasmiṃ padese paṃsuṃ viyūhanto padare vivaramakāsi, tena ca vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā – ‘‘itthisaddo eso’’ti ca sallakkhetvā pātova tattha gantvā – ‘‘ko etthā’’ti āha. Mātugāmo sāmīti. Kiṃ jātikāsīti? Okkākamahārājassa dhītā sāmīti. Nikkhamāti? Na sakkā sāmīti. Kiṃ kāraṇāti? Chavirogo me atthīti. So sabbaṃ pavattiṃ pucchitvā khattiyamānena anikkhamantiṃ – ‘‘ahampi khattiyo’’ti attano khattiyabhāvaṃ jānāpetvā nisseṇiṃ datvā uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāniyeva datvā nacirasseva arogaṃ suvaṇṇavaṇṇaṃ katvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti, evaṃ soḷasakkhattumpi vijāyi. Evaṃ dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.

Athekadivasaṃ eko rāmarañño nagaravāsī vanacarako pabbate ratanāni gavesanto rājānaṃ disvā sañjānitvā āha – ‘‘jānāmahaṃ, deva, tumhe’’ti. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Tasmiṃyeva ca khaṇe te dārakā āgamiṃsu. So te disvā – ‘‘ke ime’’ti āha. ‘‘Puttā me’’ti ca vutte tesaṃ mātikavaṃsaṃ pucchitvā – ‘‘laddhaṃ dāni me pābhata’’nti nagaraṃ gantvā rañño ārocesi. So ‘pitaraṃ ānayissāmī’ti caturaṅginiyā senāya tattha gantvā pitaraṃ vanditvā – ‘‘rajjaṃ, deva, sampaṭicchā’’ti yāci. So – ‘‘alaṃ, tāta, na tattha gacchāmi, idheva me imaṃ rukkhaṃ apanetvā nagaraṃ māpehī’’ti āha. So tathā katvā tassa nagarassa kolarukkhaṃ apanetvā katattā kolanagaranti ca byagghapathe katattā byagghapathanti cāti dve nāmāni āropetvā pitaraṃ vanditvā attano nagaraṃ agamāsi.

Tato vayappatte kumāre mātā āha – ‘‘tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā santi. Mātuladhītānaṃ pana vo evarūpaṃ nāma kesaggahaṇaṃ hoti, evarūpaṃ dussagahaṇaṃ. Yadā tā nhānatitthaṃ āgacchanti, tadā gantvā yassa yā ruccati, so taṃ gaṇhatū’’ti. Te tatheva gantvā tāsu nhatvā sīsaṃ sukkhāpayamānāsu yaṃ yaṃ icchiṃsu, taṃ taṃ gahetvā nāmaṃ sāvetvā agamiṃsu. Sakyarājāno sutvā ‘‘hotu, bhaṇe, amhākaṃ ñātakā eva te’’ti tuṇhī ahesuṃ. Ayaṃ sakyakoliyānaṃ uppatti. Evaṃ tesaṃ sakyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ yāva buddhakālā anupacchinnova vaṃso āgato. Tattha bhagavā sakyavaṃsaṃ dassetuṃ – ‘‘te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre’’tiādimāha. Tattha sammantīti vasanti. Sakyā vata bhoti raṭṭhasmā pabbājitā araññe vasantāpi jātisambhedamakatvā kulavaṃsaṃ anurakkhituṃ sakyā, samatthā, paṭibalāti attho. Tadaggeti taṃ aggaṃ katvā, tato paṭṭhāyāti attho. So ca nesaṃ pubbapurisoti so okkāko rājā etesaṃ pubbapuriso. Natthi etesaṃ gahapativaṃsena sambhedamattampīti.

Evaṃ sakyavaṃsaṃ pakāsetvā idāni ambaṭṭhavaṃsaṃ pakāsento – ‘‘rañño kho panā’’tiādimāha. Kaṇhaṃ nāma janesīti kāḷavaṇṇaṃ antokucchiyaṃyeva sañjātadantaṃ parūḷhamassudāṭhikaṃ puttaṃ vijāyi. Pabyāhāsīti yakkho jātoti bhayena palāyitvā dvāraṃ pidhāya ṭhitesu gharamānusakesu ito cito ca vicaranto dhovatha mantiādīni vadanto uccāsaddamakāsi.

268. Te māṇavakā bhagavantaṃ etadavocunti attano upārambhamocanatthāya – ‘‘etaṃ mā bhava’’ntiādivacanaṃ avocuṃ. Tesaṃ kira etadahosi – ‘‘ambaṭṭho amhākaṃ ācariyassa jeṭṭhantevāsī, sace mayaṃ evarūpe ṭhāne ekadvevacanamattampi na vakkhāma, ayaṃ no ācariyassa santike amhe paribhindissatī’’ti upārambhamocanatthaṃ evaṃ avocuṃ. Cittena panassa nimmadabhāvaṃ ākaṅkhanti. Ayaṃ kira mānanissitattā tesampi appiyova. Kalyāṇavākkaraṇoti madhuravacano. Asmiṃ vacaneti attanā uggahite vedattayavacane. Paṭimantetunti pucchitaṃ pañhaṃ paṭikathetuṃ, vissajjetunti attho. Etasmiṃ vā dāsiputtavacane. Paṭimantetunti uttaraṃ kathetuṃ.

269. Atha kho bhagavāti atha kho bhagavā – ‘‘sace ime māṇavakā ettha nisinnā evaṃ uccāsaddaṃ karissanti, ayaṃ kathā pariyosānaṃ na gamissati. Handa, ne nissadde katvā ambaṭṭheneva saddhiṃ kathemī’’ti te māṇavake etadavoca. Tattha mantavhoti mantayatha. Mayā saddhiṃ paṭimantetūti mayā saha kathetu. Evaṃ vutte māṇavakā cintayiṃsu – ‘‘ambaṭṭho tāva dāsiputtosīti vutte puna sīsaṃ ukkhipituṃ nāsakkhi. Ayaṃ kho jāti nāma dujjānā, sace aññampi kiñci samaṇo gotamo ‘tvaṃ dāso’ti vakkhati, ko tena saddhiṃ aḍḍaṃ karissati. Ambaṭṭho attanā baddhaṃ puṭakaṃ attanāva mocetū’’ti attānaṃ parimocetvā tasseva upari khipantā – ‘‘sujāto ca bho gotamā’’tiādimāhaṃsu.

270. Sahadhammikoti sahetuko sakāraṇo. Akāmā byākātabboti attanā anicchantenapi byākaritabbo, avassaṃ vissajjetabboti attho. Aññena vā aññaṃ paṭicarissasīti aññena vacanena aññaṃ vacanaṃ paṭicarissasi ajjhottharissasi, paṭicchādessasīti attho. Yo hi ‘‘kiṃ gotto tva’’nti evaṃ puṭṭho – ‘‘ahaṃ tayo vede jānāmī’’tiādīni vadati, ayaṃ aññena aññaṃ paṭicarati nāma. Pakkamissasi vāti pucchitaṃ pañhaṃ jānantova akathetukāmatāya uṭṭhāyāsanā pakkamissasi vā.

Tuṇhī ahosīti samaṇo gotamo maṃ sāmaṃyeva dāsiputtabhāvaṃ kathāpetukāmo, sāmaṃ kathite ca dāso nāma jātoyeva hoti. Ayaṃ pana dvatikkhattuṃ codetvā tuṇhī bhavissati, tato ahaṃ parivattitvā pakkamissāmīti cintetvā tuṇhī ahosi.

271. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kandalamakuḷasadisā dāṭhā bhayānakāni akkhināsādīni evaṃ virūparūpaṃ māpetvā ṭhito.

Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Api ca – ‘‘ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu’’nti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā – ‘‘bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakka’’nti paṭiññaṃ akāsi. Tasmā – ‘‘ajja ambaṭṭhaṃ tāsetvā pañhaṃ vissajjāpessāmī’’ti āgato.

Bhagavā ceva passati ambaṭṭho cāti yadi hi taṃ aññepi passeyyuṃ, taṃ kāraṇaṃ agaru assa, ‘‘ayaṃ samaṇo gotamo ambaṭṭhaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato ambaṭṭho bhayena kathesī’’ti vadeyyuṃ. Tasmā bhagavā ceva passati ambaṭṭho ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu. Antokucchi viparivattamānā mahāravaṃ viravi. So ‘‘aññepi nu kho passantī’’ti olokento kassaci lomahaṃsamattampi nāddasa. Tato – ‘‘idaṃ bhayaṃ mameva uppannaṃ, sacāhaṃ yakkhoti vakkhāmi, ‘kiṃ tavameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghaṭṭe pakkhittova yakkhaṃ passasī’ti vadeyyu’’nti cintetvā ‘‘na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā’’ti maññamāno atha kho ambaṭṭho māṇavo…pe… bhagavantaṃ etadavoca.

272. Tāṇaṃ gavesīti tāṇaṃ gavesamāno. Leṇaṃ gavesīti leṇaṃ gavesamāno. Saraṇaṃ gavesīti saraṇaṃ gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati, viddhaṃsetīti attho. Upanisīditvāti upagamma heṭṭhāsane nisīditvā. Bravitūti vadatu.

Ambaṭṭhavaṃsakathā

273-274. Dakkhiṇajanapadanti dakkhiṇāpathoti pākaṭaṃ. Gaṅgāya dakkhiṇato pākaṭajanapadaṃ. Tadā kira dakkhiṇāpathe bahū brāhmaṇatāpasā honti, so tattha gantvā ekaṃ tāpasaṃ vattapaṭipattiyā ārādhesi. So tassa upakāraṃ disvā āha – ‘‘ambho, purisa, mantaṃ te demi, yaṃ icchasi, taṃ mantaṃ gaṇhāhī’’ti. So āha – ‘‘na me ācariya, aññena mantena, kiccaṃ atthi, yassānubhāvena āvudhaṃ na parivattati, taṃ me mantaṃ dehī’’ti. So – ‘‘bhadraṃ, bho’’ti tassa dhanuagamanīyaṃ ambaṭṭhaṃ nāma vijjaṃ adāsi, so taṃ vijjaṃ gahetvā tattheva vīmaṃsitvā – ‘‘idāni me manorathaṃ pūressāmī’’ti isivesaṃ gahetvā okkākassa santikaṃ gato. Tena vuttaṃ – ‘‘dakkhiṇajanapadaṃ gantvā brahmamante adhīyitvā rājānaṃ okkākaṃ upasaṅkamitvā’’ti.

Ettha brahmamanteti ānubhāvasampannatāya seṭṭhamante. Ko nevaṃ’re ayaṃ mayhaṃ dāsiputtoti ko nu evaṃ are ayaṃ mama dāsiputto. So taṃ khurappanti so rājā taṃ māretukāmatāya sannahitaṃ saraṃ tassa mantānubhāvena neva khipituṃ na apanetuṃ sakkhi, tāvadeva sakalasarīre sañjātasedo bhayena vedhamāno aṭṭhāsi.

Amaccāti mahāmaccā. Pārisajjāti itare parisāvacarā. Etadavocunti – ‘‘daṇḍakīrañño kisavacchatāpase aparaddhassa āvudhavuṭṭhiyā sakalaraṭṭhaṃ vinaṭṭhaṃ. Nāḷikero pañcasu tāpasasatesu ajjuno ca aṅgīrase aparaddho pathaviṃ bhinditvā nirayaṃ paviṭṭho’’ti cintayantā bhayena etaṃ sotthi, bhaddantetiādivacanaṃ avocuṃ.

Sotthi bhavissati raññoti idaṃ vacanaṃ kaṇho ciraṃ tuṇhī hutvā tato anekappakāraṃ yācīyamāno – ‘‘tumhākaṃ raññā mādisassa isino khurappaṃ sannayhantena bhāriyaṃ kammaṃ kata’’ntiādīni ca vatvā pacchā abhāsi. Undriyissatīti bhijjissati, thusamuṭṭhi viya vippakiriyissatīti. Idaṃ so ‘‘janaṃ tāsessāmī’’ti musā bhaṇati. Sarasanthambhanamatteyeva hissa vijjāya ānubhāvo, na aññatra. Ito paresupi vacanesu eseva nayo.

Pallomoti pannalomo. Lomahaṃsanamattampissa na bhavissati. Idaṃ kira so ‘‘sace me rājā taṃ dārikaṃ dassatī’’ti paṭiññaṃ kāretvā avaca. Kumāre khurappaṃ patiṭṭhapesīti tena ‘‘saro otaratū’’ti mante parivatti, te kumārassa nābhiyaṃ patiṭṭhapesi. Dhītaraṃ adāsīti sīsaṃ dhovitvā adāsaṃ bhujissaṃ katvā dhītaraṃ adāsi, uḷāre ca taṃ ṭhāne ṭhapesi. Mā kho tumhe māṇavakāti idaṃ pana bhagavā – ‘‘ekena pakkhena ambaṭṭho sakyānaṃ ñāti hotī’’ti pakāsento tassa samassāsanatthaṃ āha. Tato ambaṭṭho ghaṭasatena abhisitto viya passaddhadaratho hutvā samassāsetvā samaṇo gotamo maṃ ‘‘tosessāmī’’ti ekena pakkhena ñātiṃ karoti, khattiyo kirāhamasmī’’ti cintesi.

Khattiyaseṭṭhabhāvavaṇṇanā

275. Atha kho bhagavā – ‘‘ayaṃ ambaṭṭho khattiyosmī’’ti saññaṃ karoti, attano akhattiyabhāvaṃ na jānāti, handa naṃ jānāpessāmīti khattiyavaṃsaṃ dassetuṃ uttaridesanaṃ vaḍḍhento – ‘‘taṃ kiṃ maññasi ambaṭṭhā’’tiādimāha. Tattha idhāti imasmiṃ loke. Brāhmaṇesūti brāhmaṇānaṃ antare. Āsanaṃ vā udakaṃ vāti aggāsanaṃ vā aggodakaṃ vā. Saddheti matake uddissa katabhatte. Thālipāketi maṅgalādibhatte. Yaññeti yaññabhatte. Pāhuneti pāhunakānaṃ katabhatte paṇṇākārabhatte vā. Api nussāti api nu assa khattiyaputtassa. Āvaṭaṃ vā assa anāvaṭaṃ vāti, brāhmaṇakaññāsu nivāraṇaṃ bhaveyya vā no vā, brāhmaṇadārikaṃ labheyya vā na vā labheyyāti attho. Anupapannoti khattiyabhāvaṃ apatto, aparisuddhoti attho.

276. Itthiyā vā itthiṃ karitvāti itthiyā vā itthiṃ pariyesitvā. Kismiñcideva pakaraṇeti kismiñcideva dose brāhmaṇānaṃ ayutte akattabbakaraṇe. Bhassapuṭenāti bhasmapuṭena, sīse chārikaṃ okiritvāti attho.

277. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti – ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayāti mama sabbaññutaññāṇena saddhiṃ saṃsanditvā desitā mayā anuññātā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Vijjācaraṇakathāvaṇṇanā

278. Imāya pana gāthāya vijjācaraṇasampannoti idaṃ padaṃ sutvā ambaṭṭho cintesi – ‘‘vijjā nāma tayo vedā, caraṇaṃ pañca sīlāni, tayidaṃ amhākaṃyeva atthi, vijjācaraṇasampanno ce seṭṭho, mayameva seṭṭhā’’ti niṭṭhaṃ gantvā vijjācaraṇaṃ pucchanto – ‘‘katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca pana sā vijjā’’ti āha. Athassa bhagavā taṃ brāhmaṇasamaye siddhaṃ jātivādādipaṭisaṃyuttaṃ vijjācaraṇaṃ paṭikkhipitvā anuttaraṃ vijjācaraṇaṃ dassetukāmo – ‘‘na kho ambaṭṭhā’’tiādimāha. Tattha jātivādoti jātiṃ ārabbha vādo, brāhmaṇassevidaṃ vaṭṭati, na suddassātiādi vacananti attho. Esa nayo sabbattha. Jātivādavinibaddhāti jātivāde vinibaddhā. Esa nayo sabbattha.

Tato ambaṭṭho – ‘‘yattha dāni mayaṃ laggissāmāti cintayimha, tato no samaṇo gotamo mahāvāte thusaṃ dhunanto viya dūrameva avakkhipi. Yattha pana mayaṃ na laggāma, tattha no niyojesi. Ayaṃ no vijjācaraṇasampadā ñātuṃ vaṭṭatī’’ti cintetvā puna vijjācaraṇasampadaṃ pucchi. Athassa bhagavā samudāgamato pabhuti vijjācaraṇaṃ dassetuṃ – ‘‘idha ambaṭṭha tathāgato’’tiādimāha.

279. Ettha ca bhagavā caraṇapariyāpannampi tividhaṃ sīlaṃ vibhajanto ‘‘idamassa hoti caraṇasmi’’nti aniyyātetvā ‘‘idampissa hoti sīlasmi’’nti sīlavaseneva niyyātesi. Kasmā? Tassapi hi kiñci kiñci sīlaṃ atthi, tasmā caraṇavasena niyyātiyamāne ‘‘mayampi caraṇasampannā’’ti tattha tattheva laggeyya. Yaṃ pana tena supinepi na diṭṭhapubbaṃ, tasseva vasena niyyātento paṭhamaṃ jhānaṃ upasampajja viharati. Idampissa hoti caraṇasmiṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, idampissa hoti caraṇasmintiādimāha. Ettāvatā aṭṭhapi samāpattiyo caraṇanti niyyātitā honti, vipassanā ñāṇato pana paṭṭhāya aṭṭhavidhāpi paññā vijjāti niyyātitā.

Catuapāyamukhakathāvaṇṇanā

280. Apāyamukhānīti vināsamukhāni. Anabhisambhuṇamānoti asampāpuṇanto, avisahamāno vā. Khārividhamādāyāti ettha khārīti araṇī kamaṇḍalu sujādayo tāpasaparikkhārā. Vidhoti kājo. Tasmā khāribharitaṃ kājamādāyāti attho. Ye pana khārivividhanti paṭhanti, te ‘‘khārīti kājassa nāmaṃ, vividhanti bahukamaṇḍaluādiparikkhāra’’nti vaṇṇayanti. Pavattaphalabhojanoti patitaphalabhojano. Paricārakoti kappiyakaraṇapattapaṭiggahaṇapādadhovanādivattakaraṇavasena paricārako. Kāmañca guṇādhikopi khīṇāsavasāmaṇero puthujjanabhikkhuno vuttanayena paricārako hoti, ayaṃ pana na tādiso guṇavasenapi veyyāvaccakaraṇavasenapi lāmakoyeva.

Kasmā pana tāpasapabbajjā sāsanassa vināsamukhanti vuttāti? Yasmā gacchantaṃ gacchantaṃ sāsanaṃ tāpasapabbajjāvasena osakkissati. Imasmiñhi sāsane pabbajitvā tisso sikkhā pūretuṃ asakkontaṃ lajjino sikkhākāmā – ‘‘natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti jigucchitvā parivajjenti. So ‘‘dukkaraṃ khuradhārūpamaṃ sāsane paṭipattipūraṇaṃ dukkhaṃ, tāpasapabbajjā pana sukarā ceva bahujanasammatā cā’’ti vibbhamitvā tāpaso hoti. Aññe taṃ disvā – ‘‘kiṃ tayā kata’’nti pucchanti. So – ‘‘bhāriyaṃ tumhākaṃ sāsane kammaṃ, idha pana sachandacārino maya’’nti vadati. Sopi, yadi evaṃ ahampi ettheva pabbajāmīti tassa anusikkhanto tāpaso hoti. Evamaññepi aññepīti kamena tāpasāva bahukā honti. Tesaṃ uppannakāle sāsanaṃ osakkitaṃ nāma bhavissati. Loke evarūpo buddho nāma uppajji, tassa īdisaṃ nāma sāsanaṃ ahosīti sutamattameva bhavissati. Idaṃ sandhāya bhagavā tāpasapabbajjaṃ sāsanassa vināsamukhanti āha.

Kudālapiṭakanti kandamūlaphalaggahaṇatthaṃ kudālañceva piṭakañca. Gāmasāmantaṃ vāti vijjācaraṇasampadādīni anabhisambhuṇanto, kasikammādīhi ca jīvitaṃ nipphādetuṃ dukkhanti maññamāno bahujanakuhāpanatthaṃ gāmasāmante vā nigamasāmante vā aggisālaṃ katvā sappiteladadhimadhuphāṇitatilataṇḍulādīhi ceva nānādārūhi ca homakaraṇavasena aggiṃ paricaranto acchati.

Catudvāraṃ agāraṃ karitvāti catumukhaṃ pānāgāraṃ katvā tassa dvāre maṇḍapaṃ katvā tattha pānīyaṃ upaṭṭhapetvā āgatāgate pānīyena āpucchati. Yampissa addhikā kilantā pānīyaṃ pivitvā parituṭṭhā bhattapuṭaṃ vā taṇḍulādīni vā denti, taṃ sabbaṃ gahetvā ambilayāguādīni katvā bahutaraṃ āmisagahaṇatthaṃ kesañci annaṃ deti, kesañci bhattapacanabhājanādīni. Tehipi dinnaṃ āmisaṃ vā pubbaṇṇādīni vā gaṇhati, tāni vaḍḍhiyā payojeti. Evaṃ vaḍḍhamānavibhavo gomahiṃsadāsīdāsapariggahaṃ karoti, mahantaṃ kuṭumbaṃ saṇṭhapeti. Imaṃ sandhāyetaṃ vuttaṃ – ‘‘catudvāraṃ agāraṃ karitvā acchatī’’ti. ‘‘Tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmī’’ti idaṃ panassa paṭipattimukhaṃ. Iminā hi mukhena so evaṃ paṭipajjatīti. Ettāvatā ca bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā honti.

Kathaṃ? Aṭṭhavidhā hi tāpasā – saputtabhariyā, uñchācariyā, anaggipakkikā, asāmapākā, asmamuṭṭhikā, dantavakkalikā, pavattaphalabhojanā, paṇḍupalāsikāti. Tattha ye keṇiyajaṭilo viya kuṭumbaṃ saṇṭhapetvā vasanti, te saputtabhariyā nāma.

Ye pana ‘‘saputtadārabhāvo nāma pabbajitassa ayutto’’ti lāyanamaddanaṭṭhānesu vīhimuggamāsatilādīni saṅkaḍḍhitvā pacitvā paribhuñjanti, te uñchācariyā nāma.

Ye ‘‘khalena khalaṃ vicaritvā vīhiṃ āharitvā koṭṭetvā paribhuñjanaṃ nāma ayutta’’nti gāmanigamesu taṇḍulabhikkhaṃ gahetvā pacitvā paribhuñjanti, te anaggipakkikā nāma.

Ye pana ‘‘kiṃ pabbajitassa sāmapākenā’’ti gāmaṃ pavisitvā pakkabhikkhameva gaṇhanti, te asāmapākā nāma.

Ye ‘‘divase divase bhikkhāpariyeṭṭhi nāma dukkhā pabbajitassā’’ti muṭṭhipāsāṇena ambāṭakādīnaṃ rukkhānaṃ tacaṃ koṭṭetvā khādanti, te asmamuṭṭhikā nāma.

Ye pana ‘‘pāsāṇena tacaṃ koṭṭetvā vicaraṇaṃ nāma dukkha’’nti danteheva ubbāṭetvā khādanti, te dantavakkalikā nāma.

Ye ‘‘dantehi ubbāṭetvā khādanaṃ nāma dukkhaṃ pabbajitassā’’ti leḍḍudaṇḍādīhi paharitvā patitāni phalāni paribhuñjanti, te pavattaphalabhojanā nāma.

Ye pana ‘‘leḍḍudaṇḍādīhi pātetvā paribhogo nāma asāruppo pabbajitassā’’ti sayaṃ patitāneva pupphaphalapaṇḍupalāsādīni khādantā yāpenti, te paṇḍupalāsikā nāma.

Te tividhā – ukkaṭṭhamajjhimamudukavasena. Tattha ye nisinnaṭṭhānato anuṭṭhāya hatthena pāpuṇanaṭṭhāneva patitaṃ gahetvā khādanti, te ukkaṭṭhā. Ye ekarukkhato aññaṃ rukkhaṃ na gacchanti, te majjhimā. Ye taṃ taṃ rukkhamūlaṃ gantvā pariyesitvā khādanti, te mudukā.

Imā pana aṭṭhapi tāpasapabbajjā imāhi catūhiyeva saṅgahaṃ gacchanti. Kathaṃ? Etāsu hi saputtabhariyā ca uñchācariyā ca agāraṃ bhajanti. Anaggipakkikā ca asāmapākā ca agyāgāraṃ bhajanti. Asmamuṭṭhikā ca dantavakkalikā ca kandamūlaphalabhojanaṃ bhajanti. Pavattaphalabhojanā ca paṇḍupalāsikā ca pavattaphalabhojanaṃ bhajanti. Tena vuttaṃ – ‘‘ettāvatā ca bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā hontī’’ti.

281-282. Idāni bhagavā sācariyakassa ambaṭṭhassa vijjācaraṇasampadāya apāyamukhampi appattabhāvaṃ dassetuṃ taṃ kiṃ maññasi ambaṭṭhātiādimāha. Taṃ uttānatthameva. Attanā āpāyikopi aparipūramānoti attanā vijjācaraṇasampadāya āpāyikenāpi aparipūramānena.

Pubbakaisibhāvānuyogavaṇṇanā

283. Dattikanti dinnakaṃ. Sammukhībhāvampi na dadātīti kasmā na dadāti? So kira sammukhā āvaṭṭaniṃ nāma vijjaṃ jānāti. Yadā rājā mahārahena alaṅkārena alaṅkato hoti, tadā rañño samīpe ṭhatvā tassa alaṅkārassa nāmaṃ gaṇhati. Tassa rājā nāme gahite na demīti vattuṃ na sakkoti. Datvā puna chaṇadivase alaṅkāraṃ āharathāti vatvā, natthi, deva, tumhehi brāhmaṇassa dinnoti vutto, ‘‘kasmā me dinno’’ti pucchi. Te amaccā ‘so brāhmaṇo sammukhā āvaṭṭanimāyaṃ jānāti. Tāya tumhe āvaṭṭetvā gahetvā gacchatī’ti āhaṃsu. Apare raññā saha tassa atisahāyabhāvaṃ asahantā āhaṃsu – ‘‘deva, etassa brāhmaṇassa sarīre saṅkhaphalitakuṭṭhaṃ nāma atthi. Tumhe etaṃ disvāva āliṅgatha parāmasatha, idañca kuṭṭhaṃ nāma kāyasaṃsaggavasena anugacchati, mā evaṃ karothā’’ti. Tato paṭṭhāya tassa rājā sammukhībhāvaṃ na deti.

Yasmā pana so brāhmaṇo paṇḍito khattavijjāya kusalo, tena saha mantetvā katakammaṃ nāma na virujjhati, tasmā sāṇipākārassa anto ṭhatvā bahi ṭhitena tena saddhiṃ manteti. Taṃ sandhāya vuttaṃ ‘‘tiro dussantena mantetī’’ti. Tattha tirodussantenāti tirodussena. Ayameva vā pāṭho. Dhammikanti anavajjaṃ. Payātanti abhiharitvā dinnaṃ. Kathaṃ tassa rājāti yassa rañño brāhmaṇo īdisaṃ bhikkhaṃ paṭiggaṇheyya, kathaṃ tassa brāhmaṇassa so rājā sammukhībhāvampi na dadeyya. Ayaṃ pana adinnakaṃ māyāya gaṇhati, tenassa sammukhībhāvaṃ rājā na detīti niṭṭhamettha gantabbanti ayamettha adhippāyo. ‘‘Idaṃ pana kāraṇaṃ ṭhapetvā rājānañceva brāhmaṇañca na añño koci jānāti. Tadetaṃ evaṃ rahassampi paṭicchannampi addhā sabbaññū samaṇo gotamoti niṭṭhaṃ gamissatī’’ti bhagavā pakāsesi.

284. Idāni ayañca ambaṭṭho, ācariyo cassa mante nissāya atimānino. Tena tesaṃ mantanissitamānanimmadanatthaṃ uttari desanaṃ vaḍḍhento taṃ kiṃ maññasi, ambaṭṭha, idha rājātiādimāha. Tattha rathūpatthareti rathamhi rañño ṭhānatthaṃ attharitvā sajjitapadese. Uggehi vāti uggatuggatehi vā amaccehi. Rājaññehīti anabhisittakumārehi. Kiñcideva mantananti asukasmiṃ dese taḷākaṃ vā mātikaṃ vā kātuṃ vaṭṭati, asukasmiṃ gāmaṃ vā nigamaṃ vā nagaraṃ vā nivesetunti evarūpaṃ pākaṭamantanaṃ. Tadeva mantananti yaṃ raññā mantitaṃ tadeva. Tādisehiyeva sīsukkhepabhamukkhepādīhi ākārehi manteyya. Rājabhaṇitanti yathā raññā bhaṇitaṃ, tassatthassa sādhanasamatthaṃ. Sopi tassatthassa sādhanasamatthameva bhaṇitaṃ bhaṇatīti attho.

285. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti.

Seyyathidanti te katamehi attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsanditvā mante ganthiṃsu. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Netaṃ ṭhānaṃ vijjatīti yena tvaṃ isi bhaveyyāsi, etaṃ kāraṇaṃ na vijjati. Idha bhagavā yasmā – ‘‘esa pucchiyamānopi, attano avattharaṇabhāvaṃ ñatvā paṭivacanaṃ na dassatī’’ti jānāti, tasmā paṭiññaṃ agahetvāva taṃ isibhāvaṃ paṭikkhipi.

286. Idāni yasmā te porāṇā dasa brāhmaṇā nirāmagandhā anitthigandhā rajojalladharā brahmacārino araññāyatane pabbatapādesu vanamūlaphalāhārā vasiṃsu. Yadā katthaci gantukāmā honti, iddhiyā ākāseneva gacchanti, natthi tesaṃ yānena kiccaṃ. Sabbadisāsu ca nesaṃ mettādibrahmavihārabhāvanāva ārakkhā hoti, natthi tesaṃ pākārapurisaguttīhi attho. Iminā ca ambaṭṭhena sutapubbā tesaṃ paṭipatti; tasmā imassa sācariyakassa tesaṃ paṭipattito ārakabhāvaṃ dassetuṃ – ‘‘taṃ kiṃ maññasi, ambaṭṭhā’’tiādimāha.

Tattha vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Veṭhakanatapassāhīti dussapaṭṭadussaveṇi ādīhi veṭhakehi namitaphāsukāhi. Kuttavālehīti sobhākaraṇatthaṃ kappetuṃ, yuttaṭṭhānesu kappitavālehi. Ettha ca vaḷavānaṃyeva vālā kappitā, na rathānaṃ, vaḷavapayuttattā pana rathāpi ‘‘kuttavālā’’ti vuttā. Ukkiṇṇaparikhāsūti khataparikhāsu. Okkhittapalighāsūti ṭhapitapalighāsu. Nagarūpakārikāsūti ettha upakārikāti paresaṃ ārohanivāraṇatthaṃ samantā nagaraṃ pākārassa adhobhāge katasudhākammaṃ vuccati. Idha pana tāhi upakārikāhi yuttāni nagarāneva ‘‘nagarūpakārikāyo’’ti adhippetāni. Rakkhāpentīti tādisesu nagaresu vasantāpi attānaṃ rakkhāpenti. Kaṅkhāti ‘‘sabbaññū, na sabbaññū’’ti evaṃ saṃsayo. Vimatīti tasseva vevacanaṃ, virūpā mati, vinicchinituṃ asamatthāti attho. Idaṃ bhagavā ‘‘ambaṭṭhassa iminā attabhāvena maggapātubhāvo natthi, kevalaṃ divaso vītivattati, ayaṃ kho pana lakkhaṇapariyesanatthaṃ āgato, tampi kiccaṃ nassarati. Handassa satijananatthaṃ nayaṃ demī’’ti āha.

Dvelakkhaṇadassanavaṇṇanā

287. Evaṃ vatvā pana yasmā buddhānaṃ nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Āciṇṇañcetaṃ buddhānaṃ lakkhaṇapariyesanatthaṃ āgatabhāvaṃ ñatvā uṭṭhāyāsanā caṅkamādhiṭṭhānaṃ nāma, tena bhagavā uṭṭhāyāsanā bahi nikkhanto. Tasmā atha kho bhagavātiādi vuttaṃ.

Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa tesaṃ dīpanatthaṃ vuttaṃ – ‘‘ṭhapetvā dve’’ti. Kaṅkhatīti ‘‘aho vata passeyya’’nti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato – ‘‘paripuṇṇalakkhaṇo aya’’nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālusiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.

288. Tathārūpanti taṃ rūpaṃ. Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena – ‘‘dukkaraṃ, bhante, nāgasena, bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyu brāhmaṇassa ca antevāsi uttarassa ca, bāvarissa antevāsīnaṃ soḷasabrāhmaṇānañca, selassa brāhmaṇassa ca antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dassesi. Chāyaṃ bhagavā dassesi. Iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhaṃyeva nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā’’ti.

Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji, tathākaraṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo.

289. Paṭimānentoti āgamento, āgamanamassa patthento udikkhantoti attho.

290. Kathāsallāpoti kathā ca sallāpo ca, kathanaṃ paṭikathananti attho.

291. Aho vatāti garahavacanametaṃ. Reti idaṃ hīḷanavasena āmantanaṃ. Paṇḍitakāti tameva jigucchanto āha. Sesapadadvayepi eseva nayo. Evarūpena kira bho puriso atthacarakenāti idaṃ yādiso tvaṃ, edise atthacarake hitakārake sati puriso nirayaṃyeva gaccheyya, na aññatrāti imamatthaṃ sandhāya vadati. Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Amhepi evaṃ upaneyya upaneyyāti brāhmaṇo kho pana ambaṭṭha pokkharasātītiādīni vatvā evaṃ upanetvā upanetvā paṭicchannaṃ kāraṇaṃ āvikaritvā suṭṭhu dāsādibhāvaṃ āropetvā avaca, tayā amhe akkosāpitāti adhippāyo. Padasāyeva pavattesīti pādena paharitvā bhūmiyaṃ pātesi. Yañca so pubbe ācariyena saddhiṃ rathaṃ āruhitvā sārathi hutvā agamāsi, tampissa ṭhānaṃ acchinditvā rathassa purato padasā yevassa gamanaṃ akāsi.

Pokkharasātibuddhūpasaṅkamanavaṇṇanā

292-296. Ativikāloti suṭṭhu vikālo, sammodanīyakathāyapi kālo natthi. Āgamā nu khvidha bhoti āgamā nu kho idha bho. Adhivāsetūti sampaṭicchatu. Ajjatanāyāti yaṃ me tumhesu kāraṃ karoto ajja bhavissati puññañca pītipāmojjañca tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Brāhmaṇassa anuggahaṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

297. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappesīti suṭṭhu tappesi paripuṇṇaṃ suhitaṃ yāvadatthaṃ akāsi. Sampavāresīti suṭṭhu pavāresi, alaṃ alanti hatthasaññāya paṭikkhipāpesi. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Onittapattapāṇintipi pāṭho. Tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ. Hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃ bhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho.

298. Anupubbiṃ kathanti anupaṭipāṭikathaṃ. Ānupubbikathā nāma dānānantaraṃ sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva – ‘‘seyyathidaṃ dānakatha’’ntiādimāha. Okāranti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – ‘‘dukkhaṃ, samudayaṃ, nirodhaṃ, magga’’nti. Dhammacakkhunti ettha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.

Pokkharasātiupāsakattapaṭivedanāvaṇṇanā

299. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti visāradabhāvaṃ patto. Kattha? Satthusāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Sesaṃ sabbattha vuttanayattā uttānatthattā ca pākaṭamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Ambaṭṭhasuttavaṇṇanā niṭṭhitā.

4. Soṇadaṇḍasuttavaṇṇanā

300. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena aṅgāti vuccati, tasmiṃ aṅgesu janapade. Cārikanti idhāpi aturitacārikā ceva nibaddhacārikā ca adhippetā. Tadā kira bhagavato dasasahassilokadhātuṃ olokentassa soṇadaṇḍo brāhmaṇo ñāṇajālassa anto paññāyittha. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati. ‘Atthi nu khvassupanissayo’ti vīmaṃsanto addasa. ‘Mayi tattha gate etassa antevāsino dvādasahākārehi brāhmaṇassa vaṇṇaṃ bhāsitvā mama santike āgantuṃ na dassanti. So pana tesaṃ vādaṃ bhinditvā ekūnatiṃsa ākārehi mama vaṇṇaṃ bhāsitvā maṃ upasaṅkamitvā pañhaṃ pucchissati. So pañhavissajjanapariyosāne saraṇaṃ gamissatī’ti, disvā pañcasatabhikkhuparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – aṅgesu cārikaṃ caramāno…pe… yena campā tadavasarīti.

Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājaggamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya gaggarāya pokkharaṇiyā tīreti vuttaṃ. Māgadhena seniyena bimbisārenāti ettha so rājā magadhānaṃ issarattā māgadho. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccati.

301-302. Bahū bahū hutvā saṃhatāti saṅghā. Ekekissāya disāya saṅgho etesaṃ atthīti saṅghī. Pubbe nagarassa anto agaṇā bahi nikkhamitvā gaṇataṃ pattāti gaṇībhūtā. Khattaṃ āmantesīti. Khattā vuccati pucchitapañhe byākaraṇasamattho mahāmatto, taṃ āmantesi āgamentūti muhuttaṃ paṭimānentu, mā gacchantūti vuttaṃ hoti.

Soṇadaṇḍaguṇakathā

303. Nānāverajjakānanti nānāvidhesu rajjesu, aññesu aññesu kāsikosalādīsu rajjesu jātā, tāni vā tesaṃ nivāsā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacideva karaṇīyenāti tasmiṃ kira nagare dvīhi karaṇīyehi brāhmaṇā sannipatanti – yaññānubhavanatthaṃ vā mantasajjhāyanatthaṃ vā. Tadā ca tasmiṃ nagare yamaññā natthi. Soṇadaṇḍassa pana santike mantasajjhāyanatthaṃ ete sannipatitā. Taṃ sandhāya vuttaṃ – ‘‘kenacideva karaṇīyenā’’ti. Te tassa gamanaṃ sutvā cintesuṃ – ‘‘ayaṃ soṇadaṇḍo uggatabrāhmaṇo yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito, taṃ saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ sannipāto na bhavissatī’’ti. ‘‘Handassa gamanantarāyaṃ karomā’’ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya – atha kho te brāhmaṇātiādi vuttaṃ.

Tattha imināpaṅgenāti imināpi kāraṇena. Evaṃ etaṃ kāraṇaṃ vatvā puna – ‘‘attano vaṇṇe bhaññamāne atussanakasatto nāma natthi. Handassa vaṇṇaṃ bhaṇanena gamanaṃ nivāressāmā’’ti cintetvā bhavañhi soṇadaṇḍo ubhato sujātotiādīni kāraṇāni āhaṃsu.

Ubhatoti dvīhi pakkhehi. Mātito ca pitito cāti bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī; pitā brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti, evaṃ bhavaṃ ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī kucchīti attho. Samavepākiniyā gahaṇiyāti ettha pana kammajatejodhātu ‘‘gahaṇī’’ti vuccati.

Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dassenti. Akkhittoti – ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā laddhapubbo. Kena kāraṇenāti? Jātivādena. Itipi – ‘‘hīnajātiko eso’’ti evarūpena vacanenāti attho.

Aḍḍhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhavato hi gehe pathaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.

Abhirūpoti aññehi manussehi abhirūpo adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo. Dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyā yuttoti attho. Porāṇā panāhu – ‘‘pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇamevā’’ti. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni. Tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamena parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī. Parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadiseneva sarīrena samannāgato. Akhuddāvakāso dassanāyāti ‘‘bhoto sarīre dassanassa okāso na khuddako mahā, sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevā’’ti dīpenti.

Sīlamassa atthīti sīlavā. Vuddhaṃ vaddhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaddhitena sīlena. Samannāgatoti yutto. Idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.

Kalyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. Vissaṭṭhāyāti apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Anelagalāyāti elagaḷenavirahitāya. Yassa kassaci hi kathentassa elā gaḷanti, lālā vā paggharanti, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷaṃ nāma hoti, tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya.

Jiṇṇoti jarājiṇṇatāya jiṇṇo. Vuddhoti aṅgapaccaṅgānaṃ vuddhibhāvamariyādappatto. Mahallakoti jātimahallakatāya samannāgato. Cirakālappasutoti vuttaṃ hoti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ sampatto, pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo.

Api ca jiṇṇoti porāṇo, cirakālappavattakulanvayoti vuttaṃ hoti. Vuddhoti sīlācārādiguṇavuddhiyā yutto. Mahallakoti vibhavamahantāya samannāgato. Addhagatoti maggappaṭipanno brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caraṇasīlo. Vayoanuppattoti jātivuddhabhāvampi antimavayaṃ anuppatto.

Buddhaguṇakathā

304. Evaṃ vutteti evaṃ tehi brāhmaṇehi vutte. Soṇadaṇḍo – ‘‘ime brāhmaṇā jātiādīhi mama vaṇṇaṃ vadanti, na kho pana metaṃ yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī’’ti cintetvā tena hi – bho mamapi suṇāthātiādimāha. Tattha yepi ubhato sujātoti ādayo attano guṇehi sadisā guṇā tepi; ‘‘ko cāhaṃ ke ca samaṇassa gotamassa jātisampattiādayo guṇā’’ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti.

Mayameva arahāmāti evaṃ niyāmentovettha idaṃ dīpeti – ‘‘yadi guṇamahantatāya upasaṅkamitabbo nāma hoti. Yathā hi sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako. Evameva samaṇassa gotamassa jātisampattiādayopi guṇe upanidhāya amhākaṃ guṇā parittā lāmakā; tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitu’’nti.

Mahantaṃ ñātisaṃghaṃ ohāyāti mātipakkhe asītikulasahassāni, pitipakkhe asītikulasahassānīti evaṃ saṭṭhikulasatasahassaṃ ohāya pabbajito.

Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhapokkharaṇiyo sattaratanānaṃ pūretvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma. Pāsādaniyūhādayo paripūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Etaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho, elo, uppalo, puṇḍarīkoti cattāro nidhayo uggatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍarīko yojaniko. Tesupi gahitaṃ gahitaṃ pūratiyeva, iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo.

Daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇasadisakeso hutvā vāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ. Anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā, tesaṃ assumukhānaṃ, assūhi kilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Akhuddāvakāsoti ettha bhagavato aparimāṇoyeva dassanāya okāsoti veditabbo.

Tatridaṃ vatthu – rājagahe kira aññataro brāhmaṇo samaṇassa gotamassa pamāṇaṃ gahetuṃ na sakkotīti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi. Veḷu bhagavato jāṇukamattaṃ pāpuṇi. Puna divase dve veḷū ghaṭetvā samīpe aṭṭhāsi. Bhagavāpi dvinnaṃ veḷūnaṃ upari kaṭimattameva paññāyamāno – ‘‘brāhmaṇa, kiṃ karosī’’ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. ‘‘Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhite veḷū ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo, brāhmaṇa, tathāgato appameyyo’’ti vatvā dhammapade gāthamāha –

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (dha. pa. 36);

Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.

Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco. Bāhantaramassa dvādasayojanasatāni. Bahalantarena cha yojanasatāni. Hatthatalapādatalānaṃ puthulato tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsayojanāni. Bhamukantaraṃ paṇṇāsayojanaṃ. Mukhaṃ dviyojanasataṃ tiyojanasatagambhīraṃ tiyojanasataparimaṇḍalaṃ. Gīvā tiyojanasataṃ. Nalāṭaṃ tiyojanasataṃ. Sīsaṃ navayojanasataṃ. ‘‘So ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī’’ti cintetvā nāgacchi. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā – ‘‘yathākathañca olokessāmī’’ti āgato.

Atha bhagavā tassajjhāsayaṃ viditvā – ‘‘catūsu iriyāpathesu katarena dassessāmī’’ti cintetvā ‘‘ṭhitako nāma nīcopi ucco viya paññāyati. Nipannovassa attānaṃ dassessāmī’’ti ‘‘ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī’’ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ullokesi. Kimidaṃ asurindāti ca vutte – ‘‘bhagavā onamitvā oloketuṃ na sakkhissāmī’’ti nāgacchinti. Na mayā, asurinda, adhomukhena pāramiyo pūritā. Uddhaggameva katvā dānaṃ dinnanti. Taṃ divasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.

Catupārisuddhisīlena sīlavā, taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ. Tenāha – ‘‘ariyasīlī’’ti. Tadetaṃ anavajjaṭṭhena kusalaṃ. Tenāha – ‘‘kusalasīlī’’ti. Kusalasīlenāti idamassa vevacanaṃ.

Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti, tasmā bahūnaṃ ācariyo. Sāvakaveneyyānaṃ pana pācariyoti.

Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā. Brāhmaṇo pana te na jānāti. Attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti – ‘‘pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā’’ti (vibha. 854) evaṃ vuttacāpallā virahito.

Apāpapurekkhāroti apāpe nava lokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya, etissāya ca pajāya purekkhāro. Ayañhi pajā samaṇaṃ gotamaṃ purakkhatvā caratīti attho. Api ca apāpapurekkhāroti na pāpaṃ purekkhāro na pāpaṃ purato katvā carati, na pāpaṃ icchatīti attho. Kassa? Brahmaññāya pajāya. Attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthiko yevāti vuttaṃ hoti.

Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Pañhaṃ pucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva devabrahmanāgagandhabbādayo ca – ‘‘pañhe abhisaṅkharitvā pucchissāmā’’ti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti. Keci pucchanti. Kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvā bhijjanti.

Ehi svāgatavādīti devamanussapabbajitagahaṭṭhesu taṃ taṃ attano santikaṃ āgataṃ – ‘‘ehi svāgata’’nti evaṃ vadatīti attho. Sakhiloti tattha katamaṃ sākhalyaṃ? ‘‘Yā sā vācā nelā kaṇṇasukhā’’tiādinā nayena vuttasākhalyena samannāgato, muduvacanoti attho. Sammodakoti paṭisanthārakusalo, āgatāgatānaṃ catunnaṃ parisānaṃ – ‘‘kacci, bhikkhave, khamanīyaṃ, kacci yāpanīya’’ntiādinā nayena sabbaṃ addhānadarathaṃ vūpasamento viya paṭhamataraṃ sammodanīyaṃ kathaṃ kattāti attho. Abbhākuṭikoti yathā ekacce parisaṃ patvā thaddhamukhā saṅkuṭitamukhā honti, na ediso, parisadassanena panassa bālātapasamphassena viya padumaṃ mukhapadumaṃ vikasati puṇṇacandasassirikaṃ hoti. Uttānamukhoti yathā ekacce nikujjitamukhā viya sampattāya parisāya na kiñci kathenti, atidullabhakathā honti, na evarūpo. Samaṇo pana gotamo sulabhakatho. Na tassa santikaṃ āgatāgatānaṃ – ‘‘kasmā mayaṃ idhāgatā’’ti vippaṭisāro uppajjati dhammaṃ pana sutvā attamanāva hontīti dasseti. Pubbabhāsīti bhāsanto ca paṭhamataraṃ bhāsati, tañca kho kālayuttaṃ pamāṇayuttaṃ atthanissitameva bhāsati, na niratthakakathaṃ.

Na tasmiṃ gāme vāti yattha kira bhagavā paṭivasati, tattha mahesakkhā devatā ārakkhaṃ gaṇhanti, taṃ nissāya manussānaṃ upaddavo na hoti, paṃsupisācakādayoyeva hi manusse viheṭhenti, te tāsaṃ ānubhāvena dūraṃ apakkamanti. Api ca bhagavato mettābalenapi na amanussā manusse viheṭhenti.

Saṅghītiādīsu anusāsitabbo sayaṃ vā uppādito saṅgho assa atthīti saṅghī. Tādiso cassa gaṇo atthīti gaṇī. Purimapadasseva vā vevacanametaṃ. Ācārasikkhāpanavasena gaṇassa ācariyoti gaṇācariyo. Puthutitthakarānanti bahūnaṃ titthakarānaṃ. Yathā vā tathā vāti yena vā tena vā acelakādimattakenāpi kāraṇena. Samudāgacchatīti samantato upagacchati abhivaḍḍhati.

Atithi no te hontīti te amhākaṃ āgantukā, navakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo – ‘‘pageva mādisenā’’ti dasseti. Vuttampi cettaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā’’ti.

305. Imaṃ pana satthu guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu – yathā soṇadaṇḍo brāhmaṇo samaṇassa gotamassa vaṇṇe bhaṇati, anomaguṇo so bhavaṃ gotamo; evaṃ tassa guṇe jānamānena kho pana ācariyena aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmāti anuvattiṃsu. Tasmā evaṃ vutte ‘‘te brāhmaṇā’’tiādi vuttaṃ. Tattha alamevāti yuttameva. Api puṭosenāti puṭosaṃ vuccati pātheyyaṃ, taṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho, puṭo aṃse assāti puṭaṃso, tena puṭaṃsena. Aṃsena hi pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

Soṇadaṇḍaparivitakkavaṇṇanā

306-308. Tirovanasaṇḍagatassāti antovanasaṇḍe gatassa, vihārabbhantaraṃ paviṭṭhassāti attho. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintayiṃsu – ‘‘sace no micchādiṭṭhikā codessanti – ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti? Tesaṃ – ‘kiṃ añjalimattakaraṇenāpi vandanaṃ nāma hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti – ‘kasmā tumhe bhagavantaṃ na vanditthā’ti. ‘Kiṃ sīsena bhūmiyaṃ paharanteneva vandanaṃ nāma hoti, nanu añjalikammampi vandanaṃ evā’ti vakkhāmā’’ti. Nāmagottanti ‘‘bho, gotama, ahaṃ asukassa putto datto nāma, mitto nāma, idhāgato’’ti vadantā nāmaṃ sāventi nāma. ‘‘Bho, gotama, ahaṃ vāseṭṭho nāma, kaccāno nāma, idhāgato’’ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇā kulaputtā ‘‘parisamajjhe nāmagottavasena pākaṭā bhavissāmā’’ti evamakaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā – ‘‘ekaṃ dve kathāsallāpepi karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocetvā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

Brāhmaṇapaññattivaṇṇanā

309-310. Cetasā cetoparivitakkanti bhagavā – ‘‘ayaṃ brāhmaṇo āgatakālato paṭṭhāya adhomukho thaddhagatto kiṃ cintayamāno nisinno, kiṃ nu kho cintetī’’ti āvajjanto attano cetasā tassa cittaṃ aññāsi. Tena vuttaṃ – ‘‘cetasā cetoparivitakkamaññāyā’’ti. Vihaññatīti vighātaṃ āpajjati. Anuviloketvā parisanti bhagavato sakasamaye pañhapucchanena udake miyamāno ukkhipitvā thale ṭhapito viya samapassaddhakāyacitto hutvā parisaṃ saṅgaṇhanatthaṃ diṭṭhisañjāneneva ‘‘upadhārentu me bhonto vacana’’nti vadanto viya anuviloketvā parisaṃ bhagavantaṃ etadavoca.

311-313. Sujaṃ paggaṇhantānanti yaññayajanatthāya sujaṃ gaṇhantesu brāhmaṇesu paṭhamo vā dutiyo vāti attho. Sujāya diyyamānaṃ mahāyāgaṃ paṭiggaṇhantānanti porāṇā. Iti brāhmaṇo sakasamayavasena sammadeva pañhaṃ vissajjesi. Bhagavā pana visesato uttamabrāhmaṇassa dassanatthaṃ – ‘‘imesaṃ panā’’tiādimāha. Etadavocunti sace jātivaṇṇamantasampanno brāhmaṇo na hoti, atha ko carahi loke brāhmaṇo bhavissati? Nāseti no ayaṃ soṇadaṇḍo, handassa vādaṃ paṭikkhipissāmāti cintetvā etadavocuṃ. Apavadatīti paṭikkhipati. Anupakkhandatīti anupavisati. Idaṃ – ‘‘sace tvaṃ pasādavasena samaṇaṃ gotamaṃ saraṇaṃ gantukāmo, gaccha; mā brāhmaṇassa samayaṃ bhindī’’ti adhippāyena āhaṃsu.

314. Etadavocāti imesu brāhmaṇesu evaṃ ekappahāreneva viravantesu ‘‘ayaṃ kathā pariyosānaṃ na gamissati, handa ne nissadde katvā soṇadaṇḍeneva saddhiṃ kathemī’’ti cintetvā – ‘‘etaṃ sace kho tumhāka’’ntiādikaṃ vacanaṃ avoca.

315-316. Sahadhammenāti sakāraṇena. Samasamoti ṭhapetvā ekadesasamattaṃ samabhāvena samo, sabbākārena samoti attho. Ahamassa mātāpitaro jānāmīti bhaginiyā puttassa mātāpitaro kiṃ na jānissati, kulakoṭiparidīpanaṃ sandhāyeva vadati. Musāvādampi bhaṇeyyāti atthabhañjanakaṃ musāvādaṃ katheyya. Kiṃ vaṇṇo karissatīti abbhantare guṇe asati kiṃ karissati? Kimassa brāhmaṇabhāvaṃ rakkhituṃ sakkhissatīti attho. Athāpi siyā puna – ‘‘pakatisīle ṭhitassa brāhmaṇabhāvaṃ sādhentī’’ti evampi sīlameva sādhessati, tasmiṃ hissa asati brāhmaṇabhāvo nāhosīti sammohamattaṃ vaṇṇādayo. Idaṃ pana sutvā te brāhmaṇā – ‘‘sabhāvaṃ ācariyo āha, akāraṇāva mayaṃ ujjhāyimhā’’ti tuṇhī ahesuṃ.

Sīlapaññākathāvaṇṇanā

317. Tato bhagavā ‘kathito brāhmaṇena pañho, kiṃ panettha patiṭṭhātuṃ sakkhissati, na sakkhissatī’ti? Tassa vīmaṃsanatthaṃ – ‘‘imesaṃ pana brāhmaṇā’’tiādimāha. Sīlaparidhotāti sīlaparisuddhā. Yattha sīlaṃ tattha paññāti yasmiṃ puggale sīlaṃ, tattheva paññā, kuto dussīle paññā? Paññārahite vā jaḷe eḷamūge kuto sīlanti? Sīlapaññāṇanti sīlañca paññāṇañca sīlapaññāṇaṃ. Paññāṇanti paññāyeva. Evametaṃ brāhmaṇāti bhagavā brāhmaṇassa vacanaṃ anujānanto āha. Tattha sīlaparidhotā paññāti catupārisuddhisīlena dhotā. Kathaṃ pana sīlena paññaṃ dhovatīti? Yassa puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti. Kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante, tissamahārājā ‘‘theraṃ passissāmī’’ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi – ‘‘kassa saddo aya’’nti? Therassa nitthunanasaddoti. ‘‘Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, na dāni naṃ vandissāmī’’ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha – ‘‘kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā na vandissāmī’’ti gatoti. Kasmā āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. ‘‘Tena hi me okāsaṃ karothā’’ti vatvā vedanaṃ vikkhambhitvā arahattaṃ patvā daharassa saññaṃ adāsi – ‘‘gacchāvuso, idāni rājānaṃ amhe vandāpehī’’ti. Daharo gantvā – ‘‘idāni kira theraṃ, vandathā’’ti āha. Rājā saṃsumārapatitena theraṃ vandanto – ‘‘nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī’’ti āha, evaṃ sīlena paññaṃ dhovati nāma. Yassa pana abbhantare sīlasaṃvaro natthi, ugghāṭitaññutāya pana catuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ paññāya sīlaṃ dhovati nāma. Seyyathāpi santatimahāmatto.

318. Katamaṃ pana taṃ brāhmaṇāti kasmā āha? Bhagavā kira cintesi – ‘‘brāhmaṇā brāhmaṇasamaye pañcasīlāni ‘sīla’nti paññāpenti, vedattayauggahaṇapaññā paññāti. Uparivisesaṃ na jānanti. Yaṃnūnāhaṃ brāhmaṇassa uttarivisesabhūtaṃ maggasīlaṃ, phalasīlaṃ, maggapaññaṃ, phalapaññañca dassetvā arahattanikūṭena desanaṃ niṭṭhapeyya’’nti. Atha naṃ kathetukamyatāya pucchanto – ‘‘katamaṃ pana taṃ, brāhmaṇa, sīlaṃ katamā sā paññā’’ti āha. Atha brāhmaṇo – ‘‘mayā sakasamayavasena pañho vissajjito. Samaṇo pana maṃ gotamo puna nivattitvā pucchati, idānissāhaṃ cittaṃ paritosetvā vissajjituṃ sakkuṇeyyaṃ vā na vā? Sace na sakkhissaṃ paṭhamaṃ uppannāpi me lajjā bhijjissati. Asakkontassa pana na sakkomīti vacane doso natthī’’ti puna nivattitvā bhagavatoyeva bhāraṃ karonto ‘‘ettakaparamāva maya’’ntiādimāha. Tattha ettakaparamāti ettakaṃ sīlapaññāṇanti vacanameva paramaṃ amhākaṃ, te mayaṃ ettakaparamā, ito paraṃ etassa bhāsitassa atthaṃ na jānāmāti attho.

Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhuti sīlapaññāṇaṃ dassetuṃ – ‘‘idha brāhmaṇa, tathāgato’’tiādimāha. Tassattho sāmaññaphale vuttanayeneva veditabbo, ayaṃ pana viseso, idha tividhampi sīlaṃ – ‘‘idampissa hoti sīlasmi’’nti evaṃ sīlamicceva niyyātitaṃ paṭhamajjhānādīni cattāri jhānāni atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti.

Soṇadaṇḍaupāsakattapaṭivedanākathā

319-322. Svātanāyāti padassa attho ajjatanāyāti ettha vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā – ‘‘ayaṃ soṇadaṇḍo pacchimavaye ṭhito mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano nattumattabhāvampi appattassa āsanā vuṭṭhātī’’ti paribhaveyya. Āsanā me taṃ bhavaṃ gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena pana na vuṭṭhahissāmi, taṃ tumhe hi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti, iminā kira sadiso kuhako dullabho, bhagavati panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayā kuhanavasena evaṃ vadati. Parapadesupi eseva nayo. Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā. Tattha naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Brāhmaṇo pana attano kuhakatāya evampi bhagavati dhammavassaṃ vassite visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya vāsanābhāgiyāya ca sabbā purimapacchimakathā ahosīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.

5. Kūṭadantasuttavaṇṇanā

323. Evaṃ me sutaṃ…pe… magadhesūti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ magadhesu janapade. Ito paraṃ purimasuttadvaye vuttanayameva. Ambalaṭṭhikā brahmajāle vuttasadisāva. Kūṭadantoti tassa brāhmaṇassa nāmaṃ. Upakkhaṭoti sajjito. Vacchatarasatānīti vacchasatāni. Urabbhāti taruṇameṇḍakā vuccanti. Ete tāva pāḷiyaṃ āgatāyeva. Pāḷiyaṃ pana anāgatānampi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti veditabbāni. Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti. Thūṇūpanītānīti bandhitvā ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni.

328. Tividhanti ettha vidhā vuccati ṭhapanā, tiṭṭhapananti attho. Soḷasaparikkhāranti soḷasaparivāraṃ.

330-336. Paṭivasantīti yaññānubhavanatthāya paṭivasanti. Bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ dassento āha. Mahāvijitoti so kira sāgarapariyantaṃ mahantaṃ pathavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti mahāvijito tveva saṅkhyaṃ agamāsi. Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhyena dhanena samannāgato. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena samannāgatoti attho. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ tuṭṭhikāraṇanti attho. Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ vittūpakaraṇamassāti pahūtavittūpakaraṇo. Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño. Athavā idamassa devasikaṃ paribbayadānaggahaṇādivasena parivattanadhanadhaññavasena vuttaṃ.

Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāro cāti attho. Athavā catubbidho koso – hatthī, assā, rathā, pattīti. Koṭṭhāgāraṃ tividhaṃ – dhanakoṭṭhāgāraṃ, vatthakoṭṭhāgāraṃ, dhaññakoṭṭhāgāranti, taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Udapādīti uppajji. Ayaṃ kira rājā ekadivasaṃ ratanāvalokanacārikaṃ nāma nikkhanto. So bhaṇḍāgārikaṃ pucchi – ‘‘tāta, idaṃ evaṃ bahudhanaṃ kena saṅgharita’’nti? Tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. Idaṃ pana dhanaṃ saṅgharitvā te kuhiṃ gatāti? Sabbeva te, deva, maraṇavasaṃ pattāti. Attano dhanaṃ agahetvāva gatā, tātāti? Deva, kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no ādāya gamanīyanti. Atha rājā nivattitvā sirīgabbhe nisinno – ‘adhigatā kho me’tiādīni cintesi. Tena vuttaṃ – ‘‘evaṃ cetaso parivitakko udapādī’’ti.

337. Brāhmaṇaṃ āmantetvāti kasmā āmantesi? Ayaṃ kirevaṃ cintesi – ‘‘dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantetvā dātuṃ vaṭṭati, anāmantetvā katakammañhi pacchānutāpaṃ karotī’’ti. Tasmā āmantesi. Atha brāhmaṇo cintesi – ‘‘ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre āharantānaṃ nippurisāni gehāni corā vilumpissanti janapado corabhayeneva kolāhalo bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ na bhavissati, handa, naṃ etamatthaṃ saññāpemī’’ti tato tamatthaṃ saññāpento ‘‘bhoto, kho rañño’’tiādimāha.

338. Tattha sakaṇṭakoti corakaṇṭakehi sakaṇṭako. Panthaduhanāti panthaduhā, panthaghātakāti attho. Akiccakārī assāti akattabbakārī adhammakārī bhaveyya. Dassukhīlanti corakhīlaṃ. Vadhena vāti māraṇena vā koṭṭanena vā. Bandhanenāti addubandhanādinā. Jāniyāti hāniyā; ‘‘sataṃ gaṇhatha, sahassaṃ gaṇhathā’’ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakaraṇaṃ, gomayasiñcanaṃ, gīvāya kudaṇḍakabandhananti evamādīni katvā garahapāpanena. Pabbājanāyāti raṭṭhato nīharaṇena. Samūhanissāmīti sammā hetunā nayena kāraṇena ūhanissāmi. Hatāvasesakāti matāvasesakā. Ussahantīti ussāhaṃ karonti. Anuppadetūti dinne appahonte puna aññampi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti attho. Pābhataṃ anuppadetūti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena bhaṇḍamūlaṃ detūti attho. Bhaṇḍamūlassa hi pābhatanti nāmaṃ. Yathāha –

‘‘Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama’’nti. (jā. 1.1.4);

Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca tassa tassa kusalakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho. Sakammapasutāti kasivāṇijjādīsu sakesu kammesu uyyuttā byāvaṭā. Rāsikoti dhanadhaññānaṃ rāsiko. Khemaṭṭhitāti khemena ṭhitā abhayā. Akaṇṭakāti corakaṇṭakarahitā. Mudā modamānāti modā modamānā. Ayameva vā pāṭho, aññamaññaṃ pamuditacittāti adhippāyo. Apārutagharāti corānaṃ abhāvena dvārāni asaṃvaritvā vivaṭadvārāti attho. Etadavocāti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā etaṃ avoca.

Catuparikkhāravaṇṇanā

339. Tena hi bhavaṃ rājāti brāhmaṇo kira cintesi – ‘‘ayaṃ rājā mahādānaṃ dātuṃ ativiya ussāhajāto. Sace pana attano anuyantā khattiyādayo anāmantetvā dassati. Nāssa te attamanā bhavissanti; yathā dānaṃ te attamanā honti, tathā karissāmī’’ti. Tasmā ‘‘tena hi bhava’’ntiādimāha. Tattha negamāti nigamavāsino. Jānapadāti janapadavāsino. Āmantayatanti āmantetu jānāpetu. Yaṃ mama assāti yaṃ tumhākaṃ anujānanaṃ mama bhaveyya. Amaccāti piyasahāyakā. Pārisajjāti sesā āṇattikārakā. Yajataṃ bhavaṃ rājāti yajatu bhavaṃ, te kira – ayaṃ rājā ‘‘ahaṃ issaro’’ti pasayha dānaṃ adatvā amhe āmantesi, ahonena suṭṭhu kata’’nti attamanā evamāhaṃsu. Anāmantite panassa yaññaṭṭhānaṃ dassanāyapi na gaccheyyuṃ. Yaññakālo mahārājāti deyyadhammasmiñhi asati mahallakakāle ca evarūpaṃ dānaṃ dātuṃ na sakkā, tvaṃ pana mahādhano ceva taruṇo ca, etena te yaññakāloti dassentā vadanti. Anumatipakkhāti anumatiyā pakkhā, anumatidāyakāti attho. Parikkhārā bhavantīti parivārā bhavanti. ‘‘Ratho sīlaparikkhāro, jhānakkho cakkavīriyo’’ti (saṃ. ni. 5.4) ettha pana alaṅkāro parikkhāroti vutto.

Aṭṭhaparikkhāravaṇṇanā

340. Aṭṭhahaṅgehīti ubhato sujātādīhi aṭṭhahi aṅgehi. Yasasāti āṇāṭhapanasamatthatāya. Saddhoti dānassa phalaṃ atthīti saddahati. Dāyakoti dānasūro. Na saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatīti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti, ayaṃ tādisoti attho. Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti ettha samitapāpā samaṇā, bāhitapāpā brāhmaṇā. Kapaṇāti duggatā daliddamanussā. Addhikāti pathāvino. Vaṇibbakāti ye – ‘‘iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka’’ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye – ‘‘pasatamattaṃ detha, sarāvamattaṃ dethā’’tiādīni vatvā yācamānā vicaranti. Opānabhūtoti udapānabhūto. Sabbesaṃ sādhāraṇaparibhogo, catumahāpathe khatapokkharaṇī viya hutvāti attho. Sutajātassāti ettha sutameva sutajātaṃ. Atītānāgatapaccuppanne atthe cintetunti ettha – ‘‘atīte puññassa katattāyeva me ayaṃ sampattī’’ti, evaṃ cintento atītamatthaṃ cintetuṃ paṭibalo nāma hoti. ‘‘Idāni puññaṃ katvāva anāgate sakkā sampattiṃ pāpuṇitu’’nti cintento anāgatamatthaṃ cintetuṃ paṭibalo nāma hoti. ‘‘Idaṃ puññakammaṃ nāma sappurisānaṃ āciṇṇaṃ, mayhañca bhogāpi saṃvijjanti, dāyakacittampi atthi; handāhaṃ puññāni karomī’’ti cintento paccuppannamatthaṃ cintetuṃ paṭibalo nāma hotīti veditabbo. Iti imānīti evaṃ yathā vuttāni etāni. Etehi kira aṭṭhahaṅgehi samannāgatassa dānaṃ sabbadisāhi mahājano upasaṅkamati. ‘‘Ayaṃ dujjāto kittakaṃ kālaṃ dassati, idāni vippaṭisārī hutvā upacchindissatī’’ti evamādīni cintetvā na koci upasaṅkamitabbaṃ maññati. Tasmā etāni aṭṭhaṅgāni parikkhārā bhavantīti vuttāni.

Catuparikkhārādivaṇṇanā

341. Sujaṃ paggaṇhantānanti mahāyāgapaṭiggaṇhanaṭṭhāne dānakaṭacchuṃ paggaṇhantānaṃ. Imehi catūhīti etehi sujātādīhi. Etesu hi asati – ‘‘evaṃ dujjātassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī’’tiādīni vatvā upasaṅkamitāro na honti. Garahitabbābhāvato pana upasaṅkamantiyeva. Tasmā imānipi parikkhārā bhavantīti vuttāni.

342. Tisso vidhā desesīti tīṇi ṭhapanāni desesi. So kira cintesi – ‘‘dānaṃ dadamānā nāma tiṇṇaṃ ṭhānānaṃ aññatarasmiṃ calanti handāhaṃ imaṃ rājānaṃ tesu ṭhānesu paṭhamataraññeva niccalaṃ karomī’’ti. Tenassa tisso vidhā desesīti. So bhoto raññoti idaṃ karaṇatthe sāmivacanaṃ. Bhotā raññāti vā pāṭho. Vippaṭisāro na karaṇīyoti ‘‘bhogānaṃ vigamahetuko pacchānutāpo na kattabbo, pubbacetanā pana acalā patiṭṭhapetabbā, evañhi dānaṃ mahapphalaṃ hotī’’ti dasseti. Itaresupi dvīsu ṭhānesu eseva nayo. Muñcacetanāpi hi pacchāsamanussaraṇacetanā ca niccalāva kātabbā. Tathā akarontassa dānaṃ na mahapphalaṃ hoti, nāpi uḷāresu bhogesu cittaṃ namati, mahāroruvaṃ upapannassa seṭṭhigahapatino viya.

343. Dasahākārehīti dasahi kāraṇehi. Tassa kira evaṃ ahosi – sacāyaṃ rājā dussīle disvā – ‘‘nassati vata me dānaṃ, yassa me evarūpā dussīlā bhuñjantī’’ti sīlavantesupi vippaṭisāraṃ uppādessati, dānaṃ na mahapphalaṃ bhavissati. Vippaṭisāro ca nāma dāyakānaṃ paṭiggāhakatova uppajjati, handassa paṭhamameva taṃ vippaṭisāraṃ vinodemīti. Tasmā dasahākārehi upacchijjituṃ yuttaṃ paṭiggāhakesupi vippaṭisāraṃ vinodesīti. Tesaññeva tenāti tesaññeva tena pāpena aniṭṭho vipāko bhavissati, na aññesanti dasseti. Yajataṃ bhavanti detu bhavaṃ. Sajjatanti vissajjatu. Antaranti abbhantaraṃ.

344. Soḷasahi ākārehi cittaṃ sandassesīti idha brāhmaṇo rañño mahādānānumodanaṃ nāma āraddho. Tattha sandassesīti – ‘idaṃ dānaṃ dātā evarūpaṃ sampattiṃ labhatī’ti dassetvā dassetvā kathesi. Samādapesīti tadatthaṃ samādapetvā kathesi. Samuttejesīti vippaṭisāravinodanenassa cittaṃ vodāpesi. Sampahaṃsesīti ‘sundaraṃ te kataṃ, mahārāja, dānaṃ dadamānenā’ti thutiṃ katvā kathesi. Vattā dhammato natthīti dhammena samena kāraṇena vattā natthi.

345. Na rukkhā chijjiṃsu yūpatthāya na dabbhā lūyiṃsu barihisatthāyāti ye yūpanāmake mahāthambhe ussāpetvā – ‘‘asukarājā asukāmacco asukabrāhmaṇo evarūpaṃ nāma mahāyāgaṃ yajatī’’ti nāmaṃ likhitvā ṭhapenti. Yāni ca dabbhatiṇāni lāyitvā vanamālāsaṅkhepena yaññasālaṃ parikkhipanti, bhūmiyaṃ vā pattharanti, tepi na rukkhā chijjiṃsu, na dabbhā lūyiṃsu. Kiṃ pana gāvo vā ajādayo vā haññissantīti dasseti. Dāsāti antogehadāsādayo. Pessāti ye pubbameva dhanaṃ gahetvā kammaṃ karonti. Kammakarāti ye bhattavetanaṃ gahetvā karonti. Daṇḍatajjitā nāma daṇḍayaṭṭhimuggarādīni gahetvā – ‘‘kammaṃ karotha karothā’’ti evaṃ tajjitā. Bhayatajjitā nāma – sace kammaṃ karosi, kusalaṃ. No ce karosi, chindissāma vā bandhissāma vā māressāma vāti evaṃ bhayena tajjitā. Ete pana na daṇḍatajjitā, na bhayatajjitā, na assumukhā rodamānā parikammāni akaṃsu. Atha kho piyasamudācāreneva samudācariyamānā akaṃsu. Na hi tattha dāsaṃ vā dāsāti, pessaṃ vā pessāti, kammakaraṃ vā kammakarāti ālapanti. Yathānāmavaseneva pana piyasamudācārena ālapitvā itthipurisabalavantadubbalānaṃ anurūpameva kammaṃ dassetvā – ‘‘idañcidañca karothā’’ti vadanti. Tepi attano rucivaseneva karonti. Tena vuttaṃ – ‘‘ye icchiṃsu, te akaṃsu; ye na icchiṃsu, na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu; yaṃ na icchiṃsu, na taṃ akaṃsū’’ti. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsīti rājā kira bahinagarassa catūsu dvāresu antonagarassa ca majjheti pañcasu ṭhānesu mahādānasālāyo kārāpetvā ekekissāya sālāya satasahassaṃ satasahassaṃ katvā divase divase pañcasatasahassāni vissajjetvā sūriyuggamanato paṭṭhāya tassa tassa kālassa anurūpehi sahatthena suvaṇṇakaṭacchuṃ gahetvā paṇītehi sappitelādisammisseheva yāgukhajjakabhattabyañjanapānakādīhi mahājanaṃ santappesi. Bhājanāni pūretvā gaṇhitukāmānaṃ tatheva dāpesi. Sāyaṇhasamaye pana vatthagandhamālādīhi sampūjesi. Sappiādīnaṃ pana mahācāṭiyo pūrāpetvā – ‘‘yo yaṃ paribhuñjitukāmo, so taṃ paribhuñjatū’’ti anekasatesu ṭhānesu ṭhapāpesi. Taṃ sandhāya vuttaṃ – ‘‘sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī’’ti.

346. Pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā. Te kira cintesuṃ – ‘‘ayaṃ rājā sappitelādīni janapadato anāharāpetvā attano santakameva nīharitvā mahādānaṃ deti. Amhehi pana ‘rājā na kiñci āharāpetī’ti na yuttaṃ tuṇhī bhavituṃ. Na hi rañño ghare dhanaṃ akkhayadhammameva, amhesu ca adentesu ko añño rañño dassati, handassa dhanaṃ upasaṃharāmā’’ti te gāmabhāgena ca nigamabhāgena ca nagarabhāgena ca sāpateyyaṃ saṃharitvā sakaṭāni pūretvā rañño upahariṃsu. Taṃ sandhāya – ‘‘pahūtaṃ sāpateyya’’ntiādimāha.

347. Puratthimena yaññavāṭassāti puratthimato nagaradvāre dānasālāya puratthimabhāge. Yathā puratthimadisato āgacchantā khattiyānaṃ dānasālāya yāguṃ pivitvā rañño dānasālāya bhuñjitvā nagaraṃ pavisanti. Evarūpe ṭhāne paṭṭhapesuṃ. Dakkhiṇena yaññavāṭassāti dakkhiṇato nagaradvāre dānasālāya vuttanayeneva dakkhiṇabhāge paṭṭhapesuṃ. Pacchimuttaresupi eseva nayo.

348. Aho yañño, aho yaññasampadāti brāhmaṇā sappiādīhi niṭṭhānagamanaṃ sutvā – ‘‘yaṃ loke madhuraṃ, tadeva samaṇo gotamo katheti, handassa yaññaṃ pasaṃsāmā’’ti tuṭṭhacittā pasaṃsamānā evamāhaṃsu. Tuṇhībhūtova nisinno hotīti upari vattabbamatthaṃ cintayamāno nissaddova nisinno hoti. Abhijānāti pana bhavaṃ gotamoti idaṃ brāhmaṇo parihārena pucchanto āha. Itarathā hi – ‘‘kiṃ pana tvaṃ, bho gotama, tadā rājā ahosi, udāhu purohito brāhmaṇo’’ti evaṃ ujukameva pucchayamāno agāravo viya hoti.

Niccadānaanukulayaññavaṇṇanā

349. Atthi pana, bho gotamāti – idaṃ brāhmaṇo ‘‘sakalajambudīpavāsīnaṃ uṭṭhāya samuṭṭhāya dānaṃ nāma dātuṃ garukaṃ sakalajanapado ca attano kammāni akaronto nassissati, atthi nu kho amhākampi imamhā yaññā añño yañño appasamārambhataro ceva mahapphalataro cā’’ti etamatthaṃ pucchanto āha. Niccadānānīti dhuvadānāni niccabhattāni. Anukulayaññānīti – ‘‘amhākaṃ pitupitāmahādīhi pavattitānī’’ti katvā pacchā duggatapurisehipi vaṃsaparamparāya pavattetabbāni yāgāni, evarūpāni kira sīlavante uddissa nibaddhadānāni tasmiṃ kule daliddāpi na upacchindanti.

Tatridaṃ vatthu – anāthapiṇḍikassa kira ghare pañca niccabhattasatāni dīyiṃsu. Dantamayasalākāni pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ, ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā setavāhanarajjaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākabhattasatāni pavattesi.

Daṇḍappahārāti – ‘‘paṭipāṭiyā tiṭṭhatha tiṭṭhathā’’ti ujuṃ gantvā gaṇhatha gaṇhathāti ca ādīni vatvā dīyamānā daṇḍappahārāpi galaggāhāpi dissanti. Ayaṃ kho, brāhmaṇa, hetu…pe… mahānisaṃsatarañcāti. Ettha yasmā mahāyaññe viya imasmiṃ salākabhatte na bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho atthi, tasmā etaṃ appaṭṭhataraṃ. Yasmā cettha na bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho atthi, tasmā appasamārambhataraṃ. Yasmā cetaṃ saṅghassa yiṭṭhaṃ pariccattaṃ, tasmā yaññanti vuttaṃ, yasmā pana chaḷaṅgasamannāgatāya dakkhiṇāya mahāsamudde udakasseva na sukaraṃ puññābhisandassa pamāṇaṃ kātuṃ, idañca tathāvidhaṃ. Tasmā taṃ mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Idaṃ sutvā brāhmaṇo cintesi – idampi niccabhattaṃ uṭṭhāya samuṭṭhāya dadato divase divase ekassa kammaṃ nassati. Navanavo ussāho ca janetabbo hoti, atthi nu kho itopi añño yañño appaṭṭhataro ca appasamārambhataro cāti. Tasmā ‘‘atthi pana, bho gotamā’’tiādimāha. Tattha yasmā salākabhatte kiccapariyosānaṃ natthi, ekena uṭṭhāya samuṭṭhāya aññaṃ kammaṃ akatvā saṃvidhātabbameva. Vihāradāne pana kiccapariyosānaṃ atthi. Paṇṇasālaṃ vā hi kāretuṃ koṭidhanaṃ vissajjetvā mahāvihāraṃ vā, ekavāraṃ dhanapariccāgaṃ katvā kāritaṃ sattaṭṭhavassānipi vassasatampi vassasahassampi gacchatiyeva. Kevalaṃ jiṇṇapatitaṭṭhāne paṭisaṅkharaṇamattameva kātabbaṃ hoti. Tasmā idaṃ vihāradānaṃ salākabhattato appaṭṭhataraṃ appasamārambhatarañca hoti. Yasmā panettha suttantapariyāyena yāvadeva sītassa paṭighātāyāti ādayo navānisaṃsā vuttā, khandhakapariyāyena.

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Siriṃsape ca makase ca, sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Vihāre kāraye ramme, vāsayettha bahussute.

Tasmā annañca pānañca, vatthasenāsanāni ca;

Dadeya ujubhūtesu, vippasannena cetasā.

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295);

Sattarasānisaṃsā vuttā. Tasmā etaṃ salākabhattato mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Saṅghassa pana pariccattattāva yaññoti vuccati. Idampi sutvā brāhmaṇo cintesi – ‘‘dhanapariccāgaṃ katvā vihāradānaṃ nāma dukkaraṃ, attano santakā hi kākaṇikāpi parassa duppariccajā, handāhaṃ itopi appaṭṭhatarañca appasamārambhatarañca yaññaṃ pucchāmī’’ti. Tato taṃ pucchanto – ‘‘atthi pana bho’’tiādimāha.

350-351. Tattha yasmā sakiṃ pariccattepi vihāre punappunaṃ chādanakhaṇḍaphullappaṭisaṅkharaṇādivasena kiccaṃ atthiyeva, saraṇaṃ pana ekabhikkhussa vā santike saṅghassa vā gaṇassa vā sakiṃ gahitaṃ gahitameva hoti, natthi tassa punappunaṃ kattabbatā, tasmā taṃ vihāradānato appaṭṭhatarañca appasamārambhatarañca hoti. Yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Tiṇṇaṃ pana ratanānaṃ jīvitapariccāgavasena yaññoti vuccati.

352. Idaṃ sutvā brāhmaṇo cintesi – ‘‘attano jīvitaṃ nāma parassa pariccajituṃ dukkaraṃ, atthi nu kho itopi appaṭṭhataro yañño’’ti tato taṃ pucchanto puna ‘‘atthi pana, bho gotamā’’tiādimāha. Tattha pāṇātipātā veramaṇītiādīsu veramaṇī nāma virati. Sā tividhā hoti – sampattavirati, samādānavirati setughātaviratīti. Tattha yo sikkhāpadāni agahetvāpi kevalaṃ attano jātigottakulāpadesādīni anussaritvā – ‘‘na me idaṃ patirūpa’’nti pāṇātipātādīni na karoti, sampattavatthuṃ pariharati. Tato ārakā viramati. Tassa sā virati sampattaviratīti veditabbā.

‘‘Ajjatagge jīvitahetupi pāṇaṃ na hanāmī’’ti vā ‘‘pāṇātipātā viramāmī’’ti vā ‘‘veramaṇiṃ samādiyāmī’’ti vā evaṃ sikkhāpadāni gaṇhantassa pana virati samādānaviratīti veditabbā.

Ariyasāvakānaṃ pana maggasampayuttā virati setughātavirati nāma. Tattha purimā dve viratiyo yaṃ voropanādivasena vītikkamitabbaṃ jīvitindriyādivatthu, taṃ ārammaṇaṃ katvā pavattanti. Pacchimā nibbānārammaṇāva. Ettha ca yo pañca sikkhāpadāni ekato gaṇhati, tassa ekasmiṃ bhinne sabbāni bhinnāni honti. Yo ekekaṃ gaṇhati, so yaṃ vītikkamati, tadeva bhijjati. Setughātaviratiyā pana bhedo nāma natthi, bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Koñcasakuṇānaṃ khīramissake udake khīrameva pavisati? Na udakaṃ. Idaṃ yonisiddhanti ce, idaṃ dhammatāsiddhanti ca veditabbaṃ. Yasmā pana saraṇagamane diṭṭhiujukakaraṇaṃ nāma bhāriyaṃ. Sikkhāpadasamādāne pana viratimattakameva. Tasmā etaṃ yathā vā tathā vā gaṇhantassāpi sādhukaṃ gaṇhantassāpi appaṭṭhatarañca appasamārambhatarañca. Pañcasīlasadisassa pana dānassa abhāvato ettha mahapphalatā mahānisaṃsatā ca veditabbā. Vuttañhetaṃ –

‘‘Pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ…pe… viññūhīti.

Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya…pe… imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni…pe… viññūhī’’ti (a. ni. 8.39).

Idañca pana sīlapañcakaṃ – ‘‘attasinehañca jīvitasinehañca pariccajitvā rakkhissāmī’’ti samādinnatāya yaññoti vuccati. Tattha kiñcāpi pañcasīlato saraṇagamanameva jeṭṭhakaṃ, idaṃ pana saraṇagamaneyeva patiṭṭhāya rakkhitasīlavasena mahapphalanti vuttaṃ.

353. Idampi sutvā brāhmaṇo cintesi – ‘‘pañcasīlaṃ nāma rakkhituṃ garukaṃ, atthi nu kho aññaṃ kiñci īdisameva hutvā ito appaṭṭhatarañca mahapphalatarañcā’’ti. Tato taṃ pucchanto punapi – ‘‘atthi pana, bho gotamā’’tiādimāha. Athassa bhagavā tividhasīlapāripūriyaṃ ṭhitassa paṭhamajjhānādīnaṃ yaññānaṃ appaṭṭhatarañca mahapphalatarañca dassetukāmo buddhuppādato paṭṭhāya desanaṃ ārabhanto ‘‘idha brāhmaṇā’’tiādimāha. Tattha yasmā heṭṭhā vuttehi guṇehi samannāgato paṭhamaṃ jhānaṃ, paṭhamajjhānādīsu ṭhito dutiyajjhānādīni nibbattento na kilamati, tasmā tāni appaṭṭhāni appasamārambhāni. Yasmā panettha paṭhamajjhānaṃ ekaṃ kappaṃ brahmaloke āyuṃ deti. Dutiyaṃ aṭṭhakappe. Tatiyaṃ catusaṭṭhikappe. Catutthaṃ pañcakappasatāni. Tadeva ākāsānañcāyatanādisamāpattivasena bhāvitaṃ vīsati, cattālīsaṃ, saṭṭhi, caturāsīti ca kappasahassāni āyuṃ deti; tasmā mahapphalatarañca mahānisaṃsatarañca. Nīvaraṇādīnaṃ pana paccanīkānaṃ dhammānaṃ pariccattattā taṃ yaññanti veditabbaṃ.

Vipassanāñāṇampi yasmā catutthajjhānapariyosānesu guṇesu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhaṃ appasamārambhaṃ; vipassanāsukhasadisassa pana sukhassa abhāvā mahapphalaṃ. Paccanīkakilesapariccāgato yaññoti. Manomayiddhipi yasmā vipassanāñāṇe patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhā appasamārambhā; attano sadisarūpanimmānasamatthatāya mahapphalā. Attano paccanīkakilesapariccāgato yañño. Iddhividhañāṇādīnipi yasmā manomayañāṇādīsu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhāni appasamārambhāni, attano attano paccanīkakilesappahānato yañño. Iddhividhaṃ panettha nānāvidhavikubbanadassanasamatthatāya. Dibbasotaṃ devamanussānaṃ saddasavanasamatthatāya; cetopariyañāṇaṃ paresaṃ soḷasavidhacittajānanasamatthatāya; pubbenivāsānussatiñāṇaṃ icchiticchitaṭṭhānasamanussaraṇasamatthatāya; dibbacakkhu icchiticchitarūpadassanasamatthatāya; āsavakkhayañāṇaṃ atipaṇītalokuttaramaggasukhanipphādanasamatthatāya mahapphalanti veditabbaṃ. Yasmā pana arahattato visiṭṭhataro añño yañño nāma natthi, tasmā arahattanikūṭeneva desanaṃ samāpento – ‘‘ayampi kho, brāhmaṇā’’tiādimāha.

Kūṭadantaupāsakattapaṭivedanāvaṇṇanā

354-358. Evaṃ vutteti evaṃ bhagavatā vutte desanāya pasīditvā saraṇaṃ gantukāmo kūṭadanto brāhmaṇo – ‘etaṃ abhikkantaṃ bho, gotamā’tiādikaṃ vacanaṃ avoca. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi – ‘‘gaccha, tāta, yaññavāṭaṃ pavisitvā sabbe te pāṇayo bandhanā mocehī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā tathā katvā āgantvā ‘‘muttā bho, te pāṇayo’’ti ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi. Kasmā? ‘‘Brāhmaṇassa citte ākulabhāvo atthī’’ti. Sutvā panassa ‘‘bahū vata me pāṇā mocitā’’ti cittacāro vippasīdati. Bhagavā tassa vippasannamanataṃ ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya – ‘‘atha kho bhagavā’’tiādi vuttaṃ. Puna ‘kallacitta’ntiādi ānupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Kūṭadantasuttavaṇṇanā niṭṭhitā.

6. Mahālisuttavaṇṇanā

Brāhmaṇadūtavatthuvaṇṇanā

359. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyanti mahālisuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ sayaṃ jātavanaṃ atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane. Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṅghārāmaṃ patiṭṭhapesuṃ. Tattha kaṇṇikaṃ yojetvā thambhānaṃ upari kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ upādāya sakalopi saṅghārāmo ‘‘kūṭāgārasālā’’ti paññāyittha. Bhagavā taṃ vesāliṃ upanissāya tasmiṃ saṅghārāme viharati. Tena vuttaṃ – ‘‘vesāliyaṃ viharati mahāvane kūṭāgārasālāya’’nti. Kosalakāti kosalaraṭṭhavāsino. Māgadhakāti magadharaṭṭhavāsino. Karaṇīyenāti avassaṃ kattabbakammena. Yañhi akātumpi vaṭṭati, taṃ kiccanti vuccati, yaṃ avassaṃ kātabbameva, taṃ karaṇīyaṃ nāma.

360. Paṭisallīno bhagavāti nānārammaṇacārato paṭikkamma sallīno nilīno, ekībhāvaṃ upagamma ekattārammaṇe jhānaratiṃ anubhavatīti attho. Tatthevāti tasmiññeva vihāre. Ekamantanti tasmā ṭhānā apakkamma tāsu tāsu rukkhacchāyāsu nisīdiṃsu.

Oṭṭhaddhalicchavīvatthuvaṇṇanā

361. Oṭṭhaddhoti addhoṭṭhatāya evaṃladdhanāmo. Mahatiyā licchavīparisāyāti purebhattaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhagavato santike uposathaṅgāni adhiṭṭhahitvā gandhamālādīni gāhāpetvā ugghosanāya mahatiṃ licchavirājaparisaṃ sannipātāpetvā tāya nīlapītādivaṇṇavatthābharaṇavilepanapaṭimaṇḍitāya tāvatiṃsaparisasappaṭibhāgāya mahatiyā licchaviparisāya saddhiṃ upasaṅkami. Akālo kho mahālīti tassa oṭṭhaddhassa mahālīti mūlanāmaṃ, tena mūlanāmamattena naṃ thero mahālīti ālapati. Ekamantaṃ nisīdīti patirūpāsu rukkhacchāyāsu tāya licchaviparisāya saddhiṃ ratanattayassa vaṇṇaṃ kathayanto nisīdi.

362. Sīho samaṇuddesoti āyasmato nāgitassa bhāgineyyo sattavassakāle pabbajitvā sāsane yuttapayutto ‘‘sīho’’ti evaṃnāmako sāmaṇero, so kira taṃ mahāparisaṃ disvā – ‘‘ayaṃ parisā mahatī, sakalaṃ vihāraṃ pūretvā nisinnā, addhā bhagavā ajja imissā parisāya mahantena ussāhena dhammaṃ desessati, yaṃnūnāhaṃ upajjhāyassācikkhitvā bhagavato mahāparisāya sannipatitabhāvaṃ ārocāpeyya’’nti cintetvā yenāyasmā nāgito tenupasaṅkami. Bhante kassapāti theraṃ gottena ālapati. Esā janatāti eso janasamūho.

Tvaññeva bhagavato ārocehīti sīho kira bhagavato vissāsiko, ayañhi thero thūlasarīro, tenassa sarīragarutāya uṭṭhānanisajjādīsu ālasiyabhāvo īsakaṃ appahīno viya hoti. Athāyaṃ sāmaṇero bhagavato kālena kālaṃ vattaṃ karoti. Tena naṃ thero ‘‘tvampi dasabalassa vissāsiko’’ti vatvā gaccha tvaññevārocehīti āha. Vihārapacchāyāyanti vihārachāyāyaṃ, kūṭāgāramahāgehacchāyāya pharitokāseti attho. Sā kira kūṭāgārasālā dakkhiṇuttarato dīghā pācīnamukhā, tenassā purato mahatī chāyā patthaṭā hoti, sīho tattha bhagavato āsanaṃ paññapesi.

363. Atha kho bhagavā dvārantarehi ceva vātapānantarehi ca nikkhamitvā vidhāvantāhi vippharantīhi chabbaṇṇāhi buddharasmīhi saṃsūcitanikkhamano valāhakantarato puṇṇacando viya kūṭāgārasālato nikkhamitvā paññattavarabuddhāsane nisīdi. Tena vuttaṃ – ‘‘atha kho bhagavā vihārā nikkhamma vihārapacchāyāya paññatte āsane nisīdī’’ti.

364-365. Purimāni, bhante, divasāni purimatarānīti ettha hiyyo divasaṃ purimaṃ nāma, tato paraṃ purimataraṃ. Tato paṭṭhāya pana sabbāni purimāni ceva purimatarāni ca honti. Yadaggeti mūladivasato paṭṭhāya yaṃ divasaṃ aggaṃ parakoṭiṃ katvā viharāmīti attho, yāva vihāsinti vuttaṃ hoti. Idāni tassa parimāṇaṃ dassento ‘‘naciraṃ tīṇi vassānī’’ti āha. Atha vā yadaggeti yaṃ divasaṃ aggaṃ katvā naciraṃ tīṇi vassāni viharāmītipi attho. Yaṃ divasaṃ ādiṃ katvā naciraṃ vihāsiṃ tīṇiyeva vassānīti vuttaṃ hoti. Ayaṃ kira bhagavato pattacīvaraṃ gaṇhanto tīṇi saṃvaccharāni bhagavantaṃ upaṭṭhāsi, taṃ sandhāya evaṃ vadati. Piyarūpānīti piyajātikāni sātajātikāni. Kāmūpasaṃhitānīti kāmassādayuttāni. Rajanīyānīti rāgajanakāni. No ca kho dibbāni saddānīti kasmā sunakkhatto tāni na suṇāti? So kira bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ yāci, tassa bhagavā ācikkhi, so yathānusiṭṭhaṃ paṭipanno dibbacakkhuṃ uppādetvā devatānaṃ rūpāni disvā cintesi ‘‘imasmiṃ sarīrasaṇṭhāne saddena madhurena bhavitabbaṃ, kathaṃ nu kho naṃ suṇeyya’’nti bhagavantaṃ upasaṅkamitvā dibbasotaparikammaṃ pucchi. Ayañca atīte ekaṃ sīlavantaṃ bhikkhuṃ kaṇṇasakkhaliyaṃ paharitvā badhiramakāsi. Tasmā parikammaṃ karontopi abhabbo dibbasotādhigamāya. Tenassa na bhagavā parikammaṃ kathesi. So ettāvatā bhagavati āghātaṃ bandhitvā cintesi – ‘‘addhā samaṇassa gotamassa evaṃ hoti – ‘ahampi khattiyo ayampi khattiyo, sacassa ñāṇaṃ vaḍḍhissati, ayampi sabbaññū bhavissatī’ti usūyāya mayhaṃ na kathesī’’ti. So anukkamena gihibhāvaṃ patvā tamatthaṃ mahālilicchavino kathento evamāha.

366-371. Ekaṃsabhāvitoti ekaṃsāya ekakoṭṭhāsāya bhāvito, dibbānaṃ vā rūpānaṃ dassanatthāya dibbānaṃ vā saddānaṃ savanatthāya bhāvitoti attho. Tiriyanti anudisāya. Ubhayaṃsabhāvitoti ubhayaṃsāya ubhayakoṭṭhāsāya bhāvitoti attho. Ayaṃ kho mahāli hetūti ayaṃ dibbānaṃyeva rūpānaṃ dassanāya ekaṃsabhāvito samādhi hetu. Imamatthaṃ sutvā so licchavī cintesi – ‘‘idaṃ dibbasotena saddasuṇanaṃ imasmiṃ sāsane uttamatthabhūtaṃ maññe imassa nūna atthāya ete bhikkhū paññāsampi saṭṭhipi vassāni apaṇṇakaṃ brahmacariyaṃ caranti, yaṃnūnāhaṃ dasabalaṃ etamatthaṃ puccheyya’’nti.

372. Tato tamatthaṃ pucchanto ‘‘etāsaṃ nūna, bhante’’tiādimāha. Samādhibhāvanānanti ettha samādhiyeva samādhibhāvanā, ubhayaṃsabhāvitānaṃ samādhīnanti attho. Atha yasmā sāsanato bāhirā etā samādhibhāvanā, na ajjhattikā. Tasmā tā paṭikkhipitvā yadatthaṃ bhikkhū brahmacariyaṃ caranti, taṃ dassento bhagavā ‘‘na kho mahālī’’tiādimāha.

Catuariyaphalavaṇṇanā

373. Tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhiādīnaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi vaṭṭadukkhamaye rathe satte saṃyojenti, tasmā saṃyojanānīti vuccanti. Sotāpanno hotīti maggasotaṃ āpanno hoti. Avinipātadhammoti catūsu apāyesu apatanadhammo. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa, anena vā pattabbāti sambodhiparāyaṇo.

Tanuttāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, ye hi baddho upari suddhāvāsabhūmiyaṃ nibbattituṃ na sakkoti. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tasmiṃ uparibhaveyeva parinibbānadhammo. Anāvattidhammoti tato brahmalokā puna paṭisandhivasena anāvattanadhammo. Cetovimuttinti cittavisuddhiṃ, sabbakilesabandhanavimuttassa arahattaphalacittassetaṃ adhivacanaṃ. Paññāvimuttinti etthāpi sabbakilesabandhanavimuttā arahattaphalapaññāva paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayanti sāmaṃ. Abhiññāti abhijānitvā. Sacchikatvāti paccakkhaṃ katvā. Atha vā abhiññā sacchikatvāti abhiññāya abhivisiṭṭhena ñāṇena sacchikaritvātipi attho. Upasampajjāti patvā paṭilabhitvā. Idaṃ sutvā licchavirājā cintesi – ‘‘ayaṃ pana dhammo na sakuṇena viya uppatitvā, nāpi godhāya viya urena gantvā sakkā paṭivijjhituṃ, addhā pana imaṃ paṭivijjhantassa pubbabhāgappaṭipadāya bhavitabbaṃ, pucchāmi tāva na’’nti.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

374-375. Tato bhagavantaṃ pucchanto ‘‘atthi pana bhante’’tiādimāha. Aṭṭhaṅgikoti pañcaṅgikaṃ turiyaṃ viya aṭṭhaṅgiko gāmo viya ca aṭṭhaṅgamattoyeva hutvā aṭṭhaṅgiko, na aṅgato añño maggo nāma atthi. Tenevāha – ‘‘seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhī’’ti. Tattha sammādassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Etesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti. Sammāvācā sammā pariggaṇhati. Sammākammanto sammā samuṭṭhāpeti. Sammāājīvo sammā vodāpeti. Sammāvāyāmo sammā paggaṇhati. Sammāsati sammā upaṭṭhāpeti. Sammāsamādhi sammā padahati.

Api cesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Kiccato pana ‘‘dukkhe ñāṇa’’ntiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākkhaṇā nānārammaṇā honti. Maggakkhaṇe ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato ‘‘nekkhammasaṅkappo’’tiādīni tīṇi nāmāni labhati. Sammā vācādayo tisso viratiyopi honti, cetanādayopi honti, maggakkhaṇe pana viratiyeva. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi ‘‘paññāpajjoto paññāsattha’’nti (dha. sa. 20) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ – ‘‘nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā’’ti.

Sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivaṭṭetvā parivaṭṭetvā cakkhunā kahāpaṇaṃ olokento – ‘‘ayaṃ cheko, ayaṃ kūṭo’’ti jānāti. Evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vipassanāpaññāya olokayamāno – ‘‘ime dhammā kāmāvacarā, ime dhammā rūpāvacarādayo’’ti pajānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivaṭṭetvā parivaṭṭetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinne dhamme yogāvacaro paññāya – ‘‘ime kāmāvacarā, ime rūpāvacarā’’tiādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ – ‘‘sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto’’ti. Svāyaṃ yathā sammādiṭṭhiyā evaṃ sammāvācāyapi upakārako. Yathāha – ‘‘pubbe kho, visākha, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti, (ma. ni. 1.463) tasmā tadanantaraṃ sammāvācā vuttā.

Yasmā pana – ‘‘idañcidañca karissāmā’’ti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti; tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto. Catubbidhaṃ pana vacīduccaritaṃ, tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūreti, na itarassa, tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ visuddhājīvena pana ‘‘parisuddho me ājīvo’’ti ettāvatā ca paritosaṃ katvā suttapamattena viharituṃ na yuttaṃ, atha kho ‘‘sabbiriyāpathesu idaṃ vīriyaṃ samārabhitabba’’nti dassetuṃ tadanantaraṃ sammāvāyāmo vutto. Tato ‘‘āraddhavīriyenapi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbā’’ti dassanatthaṃ tadanantaraṃ sammāsati desitā. Yasmā panevaṃ sūpaṭṭhitā sati samādhissupakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Etesaṃ dhammānaṃ sacchikiriyāyāti etesaṃ sotāpattiphalādīnaṃ paccakkhakiriyatthāya.

Dve pabbajitavatthuvaṇṇanā

376-377. Ekamidāhanti idaṃ kasmā āraddhaṃ? Ayaṃ kira rājā – ‘‘rūpaṃ attā’’ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ saṅkhepattho – ‘‘ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma kathento idamavocaṃ – ‘‘āvuso, saddhāsampanno nāma kulaputto evarūpassa satthu sāsane pabbajito, evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito ‘taṃ jīva’ntiādīni vadeyya, yuttaṃ nu kho etamassā’’ti? Tato tehi ‘‘yutta’’nti vutte ‘‘ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi, evaṃ passāmi, atha ca panāhaṃ na vadāmī’’ti taṃ vādaṃ paṭikkhipitvā uttari khīṇāsavaṃ dassetvā ‘‘imassa evaṃ vattuṃ na yutta’’nti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ vutte sopi attamano ahosi. Tenāha – ‘‘idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandī’’ti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahālisuttavaṇṇanā niṭṭhitā.

7. Jāliyasuttavaṇṇanā

Dve pabbajitavatthuvaṇṇanā

378. Evaṃ me sutaṃ…pe… kosambiyanti jāliyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Ghositārāmeti ghositena seṭṭhinā kate ārāme. Pubbe kira allakapparaṭṭhaṃ nāma ahosi. Tato kotūhaliko nāma daliddo chātakabhayena saputtadāro avantiraṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi, mātā nivattitvā taṃ gahetvā gatā, te ekaṃ gopālakagāmaṃ pavisiṃsu. Gopālakena ca tadā bahupāyāso paṭiyatto hoti, te tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso balavapāyāsaṃ bhutto jīrāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ upaṭṭhahati. Paccekabuddhopi bhattakiccapariyosāne kukkurassa ekekaṃ piṇḍaṃ deti, so paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati. Gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃkatvā devaloke nibbatti. Tatrassa ghosakadevaputto tveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekassa kulassa ghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha attano putte jāte sattakkhattuṃ ghātāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīvito aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghosakaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi, pāvāriyaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ.

Tena ca samayena himavantato pañcasatatāpasā sarīrasantappanatthaṃ antarantarākosambiṃ āgacchanti, tesaṃ ete tayo seṭṭhī attano attano uyyānesu paṇṇakuṭiyo katvā upaṭṭhānaṃ karonti. Athekadivasaṃ te tāpasā himavantato āgacchantā mahākantāre tasitā kilantā ekaṃ mahantaṃ vaṭarukkhaṃ patvā tattha adhivatthāya devatāya santikā saṅgahaṃ paccāsisantā nisīdiṃsu. Devatā sabbālaṅkāravibhūsitaṃ hatthaṃ pasāretvā tesaṃ pānīyapānakādīni datvā kilamathaṃ paṭivinodesi, ete devatāyānubhāvena vimhitā pucchiṃsu – ‘‘kiṃ nu kho, devate, kammaṃ katvā tayā ayaṃ sampatti laddhā’’ti? Devatā āha – ‘‘loke buddho nāma bhagavā uppanno, so etarahi sāvatthiyaṃ viharati, anāthapiṇḍiko gahapati taṃ upaṭṭhahati. So uposathadivasesu attano bhatakānaṃ pakatibhattavetanameva datvā uposathaṃ kārāpesi. Athāhaṃ ekadivasaṃ majjhanhike pātarāsatthāya āgato kañci bhatakakammaṃ akarontaṃ disvā – ‘ajja manussā kasmā kammaṃ na karontī’ti pucchiṃ. Tassa me tamatthaṃ ārocesuṃ. Athāhaṃ etadavocaṃ – ‘idāni upaḍḍhadivaso gato, sakkā nu kho upaḍḍhuposathaṃ kātu’nti. Tato seṭṭhissa paṭivedetvā ‘‘sakkā kātu’’nti āha. Svāhaṃ upaḍḍhadivasaṃ upaḍḍhuposathaṃ samādiyitvā tadaheva kālaṃ katvā imaṃ sampattiṃ paṭilabhi’’nti.

Atha te tāpasā ‘‘buddho kira uppanno’’ti sañjātapītipāmojjā tatova sāvatthiṃ gantukāmā hutvāpi – ‘‘bahukārā no upaṭṭhākaseṭṭhino tesampi imamatthamārocessāmā’’ti kosambiṃ gantvā seṭṭhīhi katasakkārabahumānā ‘‘tadaheva mayaṃ gacchāmā’’ti āhaṃsu. ‘‘Kiṃ, bhante, turitāttha, nanu tumhe pubbe cattāro pañca māse vasitvā gacchathā’’ti ca vutte taṃ pavattiṃ ārocesuṃ. ‘‘Tena hi, bhante, saheva gacchāmā’’ti ca vutte ‘‘gacchāma mayaṃ, tumhe saṇikaṃ āgacchathā’’ti sāvatthiṃ gantvā bhagavato santike pabbajitvā arahattaṃ pāpuṇiṃsu. Tepi seṭṭhino pañcasatapañcasatasakaṭaparivārā sāvatthiṃ gantvā dānādīni datvā kosambiṃ āgamanatthāya bhagavantaṃ yācitvā paccāgamma tayo vihāre kāresuṃ. Tesu kukkuṭaseṭṭhinā kato kukkuṭārāmo nāma, pāvāriyaseṭṭhinā kato pāvārikambavanaṃ nāma, ghositaseṭṭhinā kato ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – ‘‘kosambiyaṃ viharati ghositārāme’’ti.

Muṇḍiyoti idaṃ tassa nāmaṃ. Jāliyoti idampi itarassa nāmameva. Yasmā panassa upajjhāyo dārumayena pattena piṇḍāya carati, tasmā dārupattikantevāsīti vuccati. Etadavocunti upārambhādhippāyena vādaṃ āropetukāmā hutvā etadavocuṃ. Iti kira nesaṃ ahosi, sace samaṇo gotamo ‘‘taṃ jīvaṃ taṃ sarīra’’nti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma – ‘‘bho gotama, tumhākaṃ laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī’’ti. Sace pana ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vakkhati, athassetaṃ vādaṃ āropessāma ‘‘tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto sassato āpajjatī’’ti. Atha bhagavā ‘‘ime vādāropanatthāya pañhaṃ pucchanti, mama sāsane ime dve ante anupagamma majjhimā paṭipadā atthīti na jānanti, handa nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ dhammaṃ desemī’’ti cintetvā ‘‘tena hāvuso’’tiādimāha.

379-380. Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ nu kho etaṃ vattunti attho. Taṃ sutvā paribbājakā puthujjano nāma yasmā nibbicikiccho na hoti, tasmā kadāci evaṃ vadeyyāti maññamānā – ‘‘kallaṃ tassetaṃ vacanāyā’’ti āhaṃsu. Atha ca panāhaṃ na vadāmīti ahaṃ etamevaṃ jānāmi, no ca evaṃ vadāmi, atha kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti saññaṃ ṭhapesiṃ. Na kallaṃ tassetanti idaṃ te paribbājakā – ‘‘yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā na yuttaṃ tassetaṃ vattu’’nti maññamānā vadanti. Sesamettha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Jāliyasuttavaṇṇanā niṭṭhitā.

8. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381. Evaṃ me sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi. So migānaṃ abhayatthāya dinnattā ‘‘migadāyo’’ti vuccati, tasmiṃ kaṇṇakatthale migadāye. Aceloti naggaparibbājako. Kassapoti tassa nāmaṃ. Tapassinti tapanissitakaṃ. Lūkhājīvinti acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti upaṇḍeti. Upavadatīti hīḷeti vambheti. Dhammassa ca anudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbaṃ, kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti, ‘‘kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthī’’ti. Anabbhakkhātukāmāti na abhūtena vattukāmā.

382. Ekaccaṃ tapassiṃ lūkhājīvintiādīsu idhekacco acelakapabbajjāditapanissitattā tapassī ‘‘lūkhena jīvitaṃ kappessāmī’’ti tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti, appapuññatāya ca sukhena jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā niraye nibbattati.

Aparo tādisaṃ tapanissitopi puññavā hoti, labhati lābhasakkāraṃ. So ‘‘na dāni mayā sadiso atthī’’ti attānaṃ ucce ṭhāne sambhāvetvā ‘‘bhiyyosomattāya lābhaṃ uppādessāmī’’ti anesanavasena tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya paṭhamanayo vutto.

Aparo tapanissitako lūkhājīvī appapuñño hoti, na labhati sukhena jīvitavuttiṃ. So ‘‘mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati, handadāni puññāni karomī’’ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So – ‘‘mayhaṃ pubbepi katapuññatāya sukhajīvikā uppajjatī’’ti cintetvā anesanaṃ pahāya tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya dutiyanayo vutto.

Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso vā channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So anesanavasena tīṇi duccaritāni pūretvā attānaṃ sukhe ṭhapetvā niraye nibbattati.

Aparo puññavā hoti, so – ‘‘na dāni mayā sadiso atthī’’ti mānaṃ uppādetvā anesanavasena lābhasakkāraṃ vā uppādento micchādiṭṭhivasena – ‘‘sukho imissā paribbājikāya daharāya mudukāya lomasāya samphasso’’tiādīni cintetvā kāmesu pātabyataṃ vā āpajjanto tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya tatiyanayo vutto.

Aparo pana appadukkhavihārī appapuñño hoti, so – ‘‘ahaṃ pubbepi akatapuññatāya sukhena jīvikaṃ na labhāmī’’ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo puññavā hoti, so – ‘‘pubbepāhaṃ katapuññatāya sukhaṃ labhāmi, idāni puññāni karissāmī’’ti tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ, sāsanepi pana labbhati.

Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So – ‘‘paccaye uppādessāmī’’ti vejjakammādivasena vā anesanaṃ katvā, arahattaṃ vā paṭijānitvā, tīṇi vā kuhanavatthūni paṭisevitvā niraye nibbattati.

Aparo ca tādisova puññavā hoti. So tāya puññasampattiyā mānaṃ janayitvā uppannaṃ lābhaṃ thāvaraṃ kattukāmo anesanavasena tīṇi duccaritāni pūretvā niraye uppajjati.

Aparo samādinnadhutaṅgo appapuññova hoti, na labhati sukhena jīvitavuttiṃ. So – ‘‘pubbepāhaṃ akatapuññatāya kiñci na labhāmi, sace idāni anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī’’ti tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

Aparo puññavā hoti, so – ‘‘pubbepāhaṃ katapuññatāya etarahi sukhito, idānipi puññaṃ karissāmī’’ti anesanaṃ pahāya tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

383. Āgatiñcāti – ‘‘asukaṭṭhānato nāma ime āgatā’’ti evaṃ āgatiñca. Gatiñcāti idāni gantabbaṭṭhānañca. Cutiñcāti tato cavanañca. Upapattiñcāti tato cutānaṃ puna upapattiñca. Kiṃ sabbaṃ tapaṃ garahissāmīti – ‘‘kena kāraṇena garahissāmi, garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma, na bhaṇḍikaṃ karonto mahārajako viya dhotañca adhotañca ekato karomā’’ti dasseti. Idāni tamatthaṃ pakāsento – ‘‘santi kassapa eke samaṇabrāhmaṇā’’tiādimāha.

384. Yaṃ te ekaccanti pañcavidhaṃ sīlaṃ, tañhi loke na koci ‘‘na sādhū’’ti vadati. Puna yaṃ te ekaccanti pañcavidhaṃ veraṃ, taṃ na koci ‘‘sādhū’’ti vadati. Puna yaṃ te ekaccanti pañcadvāre asaṃvaraṃ, te kira – ‘‘cakkhu nāma na nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabba’’nti vadanti, esa nayo sotādīsu. Puna yaṃ te ekaccanti pañcadvāre saṃvaraṃ.

Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā idāni attano vādena saha paresaṃ vādassa samānāsamānataṃ dassento ‘‘yaṃ maya’’ntiādimāha. Tatrāpi pañcasīlādivaseneva attho veditabbo.

Samanuyuñjāpanakathāvaṇṇanā

385. Samanuyuñjantanti samanuyuñjantu, ettha ca laddhiṃ pucchanto samanuyuñjati nāma, kāraṇaṃ pucchanto samanugāhati nāma, ubhayaṃ pucchanto samanubhāsati nāma. Satthārā vā satthāranti satthārā vā saddhiṃ satthāraṃ upasaṃharitvā – ‘‘kiṃ te satthā te dhamme sabbaso pahāya vattati, udāhu samaṇo gotamo’’ti. Dutiyapadepi eseva nayo.

Idāni tamatthaṃ yojetvā dassento – ‘‘ye imesaṃ bhavata’’ntiādimāha. Tattha akusalā akusalasaṅkhātāti akusalā ceva ‘‘akusalā’’ti ca saṅkhātā ñātā koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Api cettha sāvajjāti sadosā. Na alamariyāti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392. Yaṃ viññū samanuyuñjantāti yena viññū amhe ca aññe ca pucchantā evaṃ vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho. Yaṃ vā pana bhonto pare gaṇācariyāti pare pana bhonto gaṇācariyā yaṃ vā taṃ vā appamattakaṃ pahāya vattantīti attho. Amheva tattha yebhuyyena pasaṃseyyunti idaṃ bhagavā satthārā satthāraṃ samanuyuñjanepi āha – saṅghena saṃghaṃ samanuyuñjanepi. Kasmā? Saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi buddhasampattiyā saṅghe, saṅghasampattiyā ca buddhe pasīdanti, tathā hi bhagavato sarīrasampattiṃ disvā, dhammadesanaṃ vā sutvā bhavanti vattāro – ‘‘lābhā vata bho sāvakānaṃ ye evarūpassa satthu santikāvacarā’’ti, evaṃ buddhasampattiyā saṅghe pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā bhavanti vattāro – ‘‘santikāvacarānaṃ vata bho sāvakānaṃ ayañca upasamaguṇo satthu kīva rūpo bhavissatī’’ti, evaṃ saṅghasampattiyā buddhe pasīdanti. Iti yā satthupasaṃsā, sā saṅghassa. Yā saṅghassa pasaṃsā, sā satthūti saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito bhagavā dvīsupi nayesu – ‘‘amheva tattha yebhuyyena pasaṃseyyu’’nti āha. Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyātiādīsupi panettha ayamadhippāyo – sampattasamādānasetughātavasena hi tisso viratiyo. Tāsu sampattasamādāna viratimattameva aññesaṃ hoti, setughātavirati pana sabbena sabbaṃ natthi. Pañcasu pana tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇappahānesu aṭṭhasamāpattivasena ceva vipassanāmattavasena ca tadaṅgavikkhambhanappahānamattameva aññesaṃ hoti. Itarāni tīṇi pahānāni sabbena sabbaṃ natthi. Tathā sīlasaṃvaro, khantisaṃvaro, ñāṇasaṃvaro, satisaṃvaro, vīriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi.

Pañca kho panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti. Pātimokkhasaṃvarasīlaṃ sabbena sabbaṃ natthi. Iti akusalappahāne ca kusalasamādāne ca, tīsu viratīsu, pañcasu pahānesu, pañcasu saṃvaresu, pañcasu uddesesu, – ‘‘ahameva ca mayhañca sāvakasaṅgho loke paññāyati, mayā hi sadiso satthā nāma, mayhaṃ sāvakasaṅghena sadiso saṅgho nāma natthī’’ti bhagavā sīhanādaṃ nadati.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393. Evaṃ sīhanādaṃ naditvā tassa sīhanādassa aviparītabhāvāvabodhanatthaṃ – ‘‘atthi, kassapa, maggo’’tiādimāha. Tattha maggoti lokuttaramaggo. Paṭipadāti pubbabhāgapaṭipadā. Kālavādītiādīni brahmajāle vaṇṇitāni. Idāni taṃ duvidhaṃ maggañca paṭipadañca ekato katvā dassento – ‘‘ayameva ariyo’’tiādimāha. Idaṃ pana sutvā acelo cintesi – ‘‘samaṇo gotamo mayhaṃyeva maggo ca paṭipadā ca atthi, aññesaṃ natthīti maññati, handassāhaṃ amhākampi maggaṃ kathemī’’ti. Tato acelakapaṭipadaṃ kathesi. Tenāha – ‘‘evaṃ vutte acelo kassapo bhagavantaṃ etadavoca…pe… udakorohanānuyogamanuyutto viharatī’’ti.

Tapopakkamakathāvaṇṇanā

394. Tattha tapopakkamāti tapārambhā, tapakammānīti attho. Sāmaññasaṅkhātāti samaṇakammasaṅkhātā. Brahmaññasaṅkhātāti brāhmaṇakammasaṅkhātā. Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhati. ‘‘Bhikkhāgahaṇatthaṃ ehi, bhante’’ti vutto na etīti na ehibhaddantiko. ‘‘Tena hi tiṭṭha, bhante’’ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi kira so – ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ, uddissakatanti ‘‘imaṃ tumhe uddissa kata’’nti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhati. Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhati. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhati. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhati. Kasmā? ‘‘Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī’’ti. Daṇḍamusalesupi eseva nayo.

Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? ‘‘Ekassa kabaḷantarāyo hotī’’ti. Na gabbhiniyātiādīsu pana ‘‘gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotī’’ti na gaṇhati. Saṃkittīsūti saṃkittetvā katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭho acelako tatopi na paṭiggaṇhati. Na yattha sāti yattha sunakho – ‘‘piṇḍaṃ labhissāmī’’ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhati. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sace hi acelakaṃ disvā – ‘‘imassa bhikkhaṃ dassāmā’’ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhati. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti.

Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena āgatabhattabhojanaṃ.

395. Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvāro nāma araññe sayaṃjātā vīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmakaodano, taṃ chaḍḍitaṭṭhānatova gahetvā khādati, ‘‘odanakañjiya’’ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

396. Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitakaṃ. Kusacīranti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ –

‘‘Seyyathāpi bhikkhave, yāni kānici tantāvutāni vatthāni, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho appaggho ca dubbaṇṇo ca duggandho dukkhasamphasso’’ti.

Vāḷakambalanti assavālehi katakambalaṃ. Ulūkapakkhikanti ulūkapakkhāni ganthetvā katanivāsanaṃ. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhitvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo. Vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto, majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharatīti.

Tapopakkamaniratthakatāvaṇṇanā

397. Atha bhagavā sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ niratthakataṃ dassento – ‘‘acelako cepi kassapa hotī’’tiādimāha. Tattha ārakā vāti dūreyeva. Averanti dosaveravirahitaṃ. Abyāpajjanti domanassabyāpajjarahitaṃ.

398. Dukkaraṃ, bho gotamāti idaṃ kassapo ‘‘mayaṃ pubbe ettakamattaṃ sāmaññañca brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca brahmaññañca vadathā’’ti dīpento āha. Pakati kho esāti pakatikathā esā. Imāya ca, kassapa, mattāyāti ‘‘kassapa yadi iminā pamāṇena evaṃ parittakena paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ sudukkaraṃ nāma abhavissa, tato netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmañña’’nti ayamettha padasambandhena saddhiṃ attho. Etena nayena sabbattha padasambandho veditabbo.

399. Dujjānoti idampi so ‘‘mayaṃ pubbe ettakena samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe pana aññathā vadathā’’ti idaṃ sandhāyāha. Athassa bhagavā taṃ pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ āvikaronto punapi – ‘‘pakati kho’’tiādimāha. Tatrāpi vuttanayeneva padasambandhaṃ katvā attho veditabbo.

Sīlasamādhipaññāsampadāvaṇṇanā

400-401. Katamā pana sā, bho gotamāti kasmā pucchati. Ayaṃ kira paṇḍito bhagavato kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā niratthakataṃ viditvā samaṇo gotamo – ‘‘tassa ‘cāyaṃ sīlasampadā, cittasampadā, paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakāva sāmaññā’tiādimāha. Handa dāni naṃ tā sampattiyo pucchāmī’’ti sīlasampadādivijānanatthaṃ pucchati. Athassa bhagavā buddhuppādaṃ dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ – ‘‘idha kassapā’’tiādimāha. Imāya ca kassapa sīlasampadāyāti idaṃ arahattaphalameva sandhāya vuttaṃ. Arahattaphalapariyosānañhi bhagavato sāsanaṃ. Tasmā arahattaphalasampayuttāhi sīlacittapaññāsampadāhi aññā uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha.

Sīhanādakathāvaṇṇanā

402. Evañca pana vatvā idāni anuttaraṃ mahāsīhanādaṃ nadanto – ‘‘santi kassapa eke samaṇabrāhmaṇā’’tiādimāha. Tattha ariyanti nirupakkilesaṃ paramavisuddhaṃ. Paramanti uttamaṃ, pañcasīlāni hiādiṃ katvā yāva pātimokkhasaṃvarasīlā sīlameva, lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma. Nāhaṃ tatthāti tattha sīlepi paramasīlepi ahaṃ attano samasamaṃ mama sīlasamena sīlena mayā samaṃ puggalaṃ na passāmīti attho. Ahameva tattha bhiyyoti ahameva tasmiṃ sīle uttamo. Katamasmiṃ? Yadidaṃ adhisīlanti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ paṭhamaṃ sīhanādaṃ nadati.

Tapojigucchavādāti ye tapojigucchaṃ vadanti. Tattha tapatīti tapo, kilesasantāpakavīriyassetaṃ nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā paramāti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi uppannā vipassanāvīriyasaṅkhātā tapojigucchā tapojigucchāva, maggaphalasampayuttā paramā nāma. Adhijegucchanti idha jigucchabhāvo jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā yadidaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho daṭṭhabbo. Paññādhikārepi kammassakatāpaññā ca vipassanāpaññā ca paññā nāma, maggaphalasampayuttā paramā paññā nāma. Adhipaññanti ettha liṅgavipallāso veditabbo, ayaṃ panetthattho – yāyaṃ adhipaññā nāma ahameva tattha bhiyyoti vimuttādhikāre tadaṅgavikkhambhanavimuttiyo vimutti nāma, samucchedapaṭipassaddhinissaraṇavimuttiyo pana paramā vimuttīti veditabbā. Idhāpi ca yadidaṃ adhivimuttīti yā ayaṃ adhivimutti, ahameva tattha bhiyyoti attho.

403. Suññāgāreti suññe ghare, ekakova nisīditvāti adhippāyo. Parisāsu cāti aṭṭhasu parisāsu. Vuttampi cetaṃ –

‘‘Cattārimāni, sāriputta, tathāgatassa vesārajjāni. Yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadatī’’ti (ma. ni. 1.150) suttaṃ vitthāretabbaṃ.

Pañhañca naṃ pucchantīti paṇḍitā devamanussā naṃ pañhaṃ abhisaṅkharitvā pucchanti. Byākarotīti taṅkhaṇaññeva vissajjesi. Cittaṃ ārādhetīti pañhāvissajjanena mahājanassa cittaṃ paritosetiyeva. No ca kho sotabbaṃ maññantīti cittaṃ ārādhetvā kathentassapissa vacanaṃ pare sotabbaṃ na maññantīti, evañca vadeyyunti attho. Sotabbañcassa maññantīti devāpi manussāpi mahanteneva ussāhena sotabbaṃ maññanti. Pasīdantīti supasannā kallacittā muducittā honti. Pasannākāraṃ karontīti na muddhappasannāva honti, paṇītāni cīvarādīni veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyāti yaṃ so dhammaṃ deseti tathā bhāvāya, dhammānudhammapaṭipattipūraṇatthāya paṭipajjantīti attho. Tathattāya ca paṭipajjantīti tathabhāvāya paṭipajjanti, tassa hi bhagavato dhammaṃ sutvā keci saraṇesu keci pañcasu sīlesu patiṭṭhahanti, apare nikkhamitvā pabbajanti. Paṭipannā ca ārādhentīti tañca pana paṭipadaṃ paṭipannā pūretuṃ sakkonti, sabbākārena pana pūrenti, paṭipattipūraṇena tassa bhoto gotamassa cittaṃ ārādhentīti vattabbā.

Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko. Kusaladhammasamādānepi ahameva seṭṭhoti eko. Akusaladhammappahāne mayhameva sāvakasaṅgho seṭṭhoti eko. Kusaladhammasamādānepi mayhaṃyeva sāvakasaṅgho seṭṭhoti eko. Sīlena mayhaṃ sadiso natthīti eko. Vīriyena mayhaṃ sadiso natthīti eko. Paññāya…pe… vimuttiyā…pe… sīhanādaṃ nadanto parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena parassa cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me pasīdantīti eko. Pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi, tathattāya paṭipajjantīti eko. Paṭipannā ca maṃ ārādhentīti eko. Iti purimānaṃ dasannaṃ ekekassa – ‘‘parisāsu ca nadatī’’ti ādayo dasa dasa parivārā. Evaṃ te dasa purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca dasāti dasādhikaṃ sīhanādasataṃ hoti. Ito aññasmiṃ pana sutte ettakā sīhanādā dullabhā, tenidaṃ suttaṃ mahāsīhanādanti vuccati. Iti bhagavā ‘‘sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadatī’’ti evaṃ vādānu vādaṃ paṭisedhetvā idāni parisati naditapubbaṃ sīhanādaṃ dassento ‘‘ekamidāha’’ntiādimāha.

Titthiyaparivāsakathāvaṇṇanā

404. Tattha tatra maṃ aññataro tapabrahmacārīti tatra rājagahe gijjhakūṭe pabbate viharantaṃ maṃ aññataro tapabrahmacārī nigrodho nāma paribbājako. Adhijeguccheti vīriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ bhagavā gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya sotadhātuyā kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte āsane nisīditvā nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ sandhāya vuttaṃ. Paraṃ viya mattāyāti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko hi, bhanteti ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko ‘‘ko nāma bhagavato dhammaṃ sutvā na attamano assā’’ti vadati. Labheyyāhanti idaṃ so – ‘‘ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, ‘sukkhanadītīre nhāyissāmī’ti samparivattentena viya thuse koṭṭentena viya na koci attho nipphādito. Handāhaṃ attānaṃ yoge yojessāmī’’ti cintetvā āha. Atha bhagavā yo anena khandhake titthiyaparivāso paññatto, yo aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – ‘‘ahaṃ bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṃghaṃ cattāro māse parivāsaṃ yācāmī’’tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya – ‘‘yo kho, kassapa, aññatitthiyapubbo’’tiādimāha.

405. Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha saṅkhepattho. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāyaṃ pabbajjakhandhakavaṇṇanāya vuttanayena veditabbo. Api ca metthāti api ca me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. ‘‘Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho’’ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – ‘‘aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī’’ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho – ‘‘sace bhante’’tiādimāha.

Atha kho bhagavā tassa tibbacchandataṃ viditvā – ‘‘na kassapo parivāsaṃ arahatī’’ti aññataraṃ bhikkhuṃ āmantesi – ‘‘gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī’’ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ āgamāsi. Bhagavā taṃ gaṇamajjhe nisīdāpetvā upasampādesi. Tena vuttaṃ – ‘‘alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampada’’nti. Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti.

Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ ‘‘aññataro kho panāyasmā kassapo arahataṃ ahosī’’ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ taṃ tattha tattha vuttattā pākaṭamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

9. Poṭṭhapādasuttavaṇṇanā

Poṭṭhapādaparibbājakavatthuvaṇṇanā

406. Evaṃ me suttaṃ…pe… sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti sāvatthiṃ upanissāya yo jetassa kumārassa vane anāthapiṇḍikena gahapatinā ārāmo kārito, tattha viharati. Poṭṭhapādo paribbājakoti nāmena poṭṭhapādo nāma channaparibbājako. So kira gihikāle brāhmaṇamahāsālo kāmesuādīnavaṃ disvā cattālīsakoṭiparimāṇaṃ bhogakkhandhaṃ pahāya pabbajitvā titthiyānaṃ gaṇācariyo jāto. Samayaṃ pavadanti etthāti samayappavādako, tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhaacelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ vadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva ca tindukācīrasaṅkhātāya timbarūrukkhapantiyā parikkhittattā tindukācīro. Yasmā panettha paṭhamaṃ ekāva sālā ahosi, pacchā mahāpuññaṃ paribbājakaṃ nissāya bahū sālā katā. Tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasampanno ārāmoti katvā mallikāya ārāmoti saṅkhyaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme.

Paṭivasatīti nivāsaphāsutāya vasati. Athekadivasaṃ bhagavā paccūsasamaye sabbaññutaññāṇaṃ pattharitvā lokaṃ pariggaṇhanto ñāṇajālassa antogataṃ paribbājakaṃ disvā – ‘‘ayaṃ poṭṭhapādo mayhaṃ ñāṇajāle paññāyati, kinnu kho bhavissatī’’ti upaparikkhanto addasa – ‘‘ahaṃ ajja tattha gamissāmi, atha maṃ poṭṭhapādo nirodhañca nirodhavuṭṭhānañca pucchissati, tassāhaṃ sabbabuddhānaṃ ñāṇena saṃsanditvā tadubhayaṃ kathessāmi, atha so katipāhaccayena cittaṃ hatthisāriputtaṃ gahetvā mama santikaṃ āgamissati, tesamahaṃ dhammaṃ desessāmi, desanāvasāne poṭṭhapādo maṃ saraṇaṃ gamissati, citto hatthisāriputto mama santike pabbajitvā arahattaṃ pāpuṇissatī’’ti. Tato pātova sarīrapaṭijagganaṃ katvā surattadupaṭṭaṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā yugandharapabbataṃ parikkhipitvā ṭhitamahāmeghaṃ viya meghavaṇṇaṃ paṃsukūlaṃ ekaṃsavaragataṃ katvā paccagghaṃ selamayapattaṃ vāmaaṃsakūṭe laggetvā sāvatthiṃ piṇḍāya pavisissāmīti sīho viya himavantapādā vihārā nikkhami. Imamatthaṃ sandhāya – ‘‘atha kho bhagavā’’tiādi vuttaṃ.

407. Etadahosīti nagaradvārasamīpaṃ gantvā attano rucivasena sūriyaṃ oloketvā atippagabhāvameva disvā etaṃ ahosi. Yaṃnūnāhanti saṃsayaparidīpano viya nipāto, buddhānañca saṃsayo nāma natthi – ‘‘idaṃ karissāma, idaṃ na karissāma, imassa dhammaṃ desessāma, imassa na desessāmā’’ti evaṃ parivitakkapubbabhāgo panesa sabbabuddhānaṃ labbhati. Tenāha – ‘‘yaṃnūnāha’’nti, yadi panāhanti attho.

408. Unnādiniyāti uccaṃ nadamānāya, evaṃ nadamānāya cassā uddhaṃ gamanavasena ucco, disāsu patthaṭavasena mahā saddoti uccāsaddamahāsaddāya, tesañhi paribbājakānaṃ pātova vuṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yoniso manasikāro vā natthi. Tena te pātova vuṭṭhāya bālātape nisinnā – ‘‘imassa hattho sobhano, imassa pādo’’ti evaṃ aññamaññassa hatthapādādīni vā ārabbha, itthipurisadārakadārikādīnaṃ vaṇṇe vā, aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ samuṭṭhāpetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Tena vuttaṃ – ‘‘unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā’’ti.

Tato poṭṭhapādo paribbājako te paribbājake oloketvā – ‘‘ime paribbājakā ativiya aññamaññaṃ agāravā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya sūriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace panimaṃ ṭhānaṃ samaṇo gotamo vā gotamassa sāvako vā gihī upaṭṭhāko vā tassa āgaccheyya, ativiya lajjanīyaṃ bhavissati, parisadoso kho pana parisajeṭṭhakasseva upari ārohatī’’ti itocito ca vilokento bhagavantaṃ addasa. Tena vuttaṃ – ‘‘addasā kho poṭṭhapādo paribbājako…pe… tuṇhī ahesu’’nti.

409. Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā susaṇṭhitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati; evamassā vajjapaṭicchādanatthaṃ – ‘‘appasaddā bhonto’’ti sikkhāpento yathā susaṇṭhitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmoti appasaddaṃ icchati, eko nisīdati, eko tiṭṭhati, na gaṇasaṅgaṇikāya yāpeti. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya. Kasmā panesa bhagavato upasaṅkamanaṃ paccāsīsatīti? Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu – ‘‘ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho pana te yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāva’’nti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti, ucce ṭhāne ṭhapenti, bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti – ‘‘tumhākaṃ satthā bhavaṃ gotamopi gotamasāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhipi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddha’’nti. Athekacce manussā – ‘‘buddhāpi etesaṃ santikaṃ gacchanti kiṃ amhāka’’nti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti poṭṭhapādaṃ parivāretvā nissaddā nisīdiṃsu.

410. Svāgataṃ, bhanteti suṭṭhu āgamanaṃ, bhante, bhagavato; bhagavati hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ kho, bhanteti kasmā āha? Kiṃ bhagavā pubbepi tattha gatapubboti, na gatapubbo. Manussānaṃ pana – ‘‘kuhiṃ gacchantā, kuto āgatattha, kiṃ maggamūḷhattha, cirassaṃ āgatatthā’’ti evamādayo piyasamudācārā honti, tasmā evamāha. Evañca pana vatvā na mānathaddho hutvā nisīdi, uṭṭhāyāsanā bhagavato paccuggamanamakāsi. Bhagavantañhi upagataṃ disvā āsanena animantento vā apacitiṃ akaronto vā dullabho. Kasmā? Uccākulīnatāya. Ayampi paribbājako attano nisinnāsanaṃ papphoṭetvā bhagavantaṃ āsanena nimantento – ‘‘nisīdatu, bhante, bhagavā idamāsanaṃ paññatta’’nti āha. Antarākathā vippakatāti nisinnānaṃ vo ādito paṭṭhāya yāva mamāgamanaṃ, etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatā, vadatha, yāva naṃ pariyantaṃ netvā demīti sabbaññupavāraṇaṃ pavāresi. Atha paribbājako – ‘‘niratthakakathā esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī’’ti dīpento ‘‘tiṭṭhatesā, bhante’’tiādimāha.

Abhisaññānirodhakathāvaṇṇanā

411. Tiṭṭhatesā, bhanteti sace bhagavā sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya kathāya attho natthi. Bhagavato panāgamanaṃ labhitvā mayaṃ aññadeva sukāraṇaṃ pucchāmāti dīpeti. Tato taṃ pucchanto – ‘‘purimāni, bhante’’tiādimāha. Tattha kotūhalasālāyanti kotūhalasālā nāma paccekasālā natthi. Yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – ‘‘ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī’’ti kotūhaluppattiṭṭhānato kotūhalasālāti vuccati. Abhisaññānirodheti ettha abhīti upasaggamattaṃ. Saññānirodheti cittanirodhe, khaṇikanirodhe kathā uppannāti attho. Idaṃ pana tassā uppattikāraṇaṃ. Yadā kira bhagavā jātakaṃ vā katheti, sikkhāpadaṃ vā paññapeti tadā sakalajambudīpe bhagavato kittighoso pattharati, titthiyā taṃ sutvā – ‘‘bhavaṃ kira gotamo pubbacariyaṃ kathesi, mayaṃ kiṃ na sakkoma tādisaṃ kiñci kathetu’’nti bhagavato paṭibhāgakiriyaṃ karontā ekaṃ bhavantarasamayaṃ kathenti – ‘‘bhavaṃ gotamo sikkhāpadaṃ paññapesi, mayaṃ kiṃ na sakkoma paññapetu’’nti attano sāvakānaṃ kiñcideva sikkhāpadaṃ paññapenti. Tadā pana bhagavā aṭṭhavidhaparisamajjhe nisīditvā nirodhakathaṃ kathesi. Titthiyā taṃ sutvā – ‘‘bhavaṃ kira gotamo nirodhaṃ nāma kathesi, mayampi taṃ kathessāmā’’ti sannipatitvā kathayiṃsu. Tena vuttaṃ – ‘‘abhisaññānirodhe kathā udapādī’’ti.

Tatrekacceti tesu ekacce. Purimo cettha yvāyaṃ bāhire titthāyatane pabbajito cittappavattiyaṃ dosaṃ disvā acittakabhāvo santoti samāpattiṃ bhāvetvā ito cuto pañca kappasatāni asaññībhave ṭhatvā puna idha uppajjati. Tassa saññuppāde ca nirodhe ca hetuṃ apassanto – ahetū appaccayāti āha.

Dutiyo naṃ nisedhetvā migasiṅgatāpasassa asaññakabhāvaṃ gahetvā – ‘‘upetipi apetipī’’ti āha. Migasiṅgatāpaso kira attantapo ghoratapo paramadhitindriyo ahosi. Tassa sīlatejena sakkavimānaṃ uṇhaṃ ahosi. Sakko devarājā ‘‘sakkaṭṭhānaṃ nu kho tāpaso patthetī’’ti alambusaṃ nāma devakaññaṃ – ‘tāpasassa tapaṃ bhinditvā ehī’ti pesesi. Sā tattha gatā. Tāpaso paṭhamadivase taṃ disvāva palāyitvā paṇṇasālaṃ pāvisi. Dutiyadivase kāmacchandanīvaraṇena bhaggo taṃ hatthe aggahesi, so tena dibbaphassena phuṭṭho visaññī hutvā tiṇṇaṃ saṃvaccharānaṃ accayena saññaṃ paṭilabhi. Taṃ so diṭṭhigatiko – ‘‘tiṇṇaṃ saṃvaccharānaṃ accayena nirodhā vuṭṭhito’’ti maññamāno evamāha.

Tatiyo naṃ nisedhetvā āthabbaṇapayogaṃ sandhāya ‘‘upakaḍḍhantipi apakaḍḍhantipī’’ti āha. Āthabbaṇikā kira āthabbaṇaṃ payojetvā sattaṃ sīsacchinnaṃ viya hatthacchinnaṃ viya mataṃ viya ca katvā dassenti. Tassa puna pākatikabhāvaṃ disvā so diṭṭhigatiko – ‘‘nirodhā vuṭṭhito aya’’nti maññamāno evamāha.

Catuttho naṃ nisedhetvā yakkhadāsīnaṃ madaniddaṃ sandhāya ‘‘santi hi bho devatā’’tiādimāha. Yakkhadāsiyo kira sabbarattiṃ devatūpahāraṃ kurumānā naccitvā gāyitvā aruṇodaye ekaṃ surāpātiṃ pivitvā parivattitvā supitvā divā vuṭṭhahanti. Taṃ disvā so diṭṭhigatiko – ‘‘suttakāle nirodhaṃ samāpannā, pabuddhakāle nirodhā vuṭṭhitā’’ti maññamāno evamāha.

Ayaṃ pana poṭṭhapādo paribbājako paṇḍitajātiko. Tenassa taṃ kathaṃ sutvā vippaṭisāro uppajji. ‘‘Imesaṃ kathā eḷamūgakathā viya cattāro hi nirodhe ete paññapenti, iminā ca nirodhena nāma ekena bhavitabbaṃ, na bahunā. Tenāpi ekena aññeneva bhavitabbaṃ, so pana aññena ñātuṃ na sakkā aññatra sabbaññunā. Sace bhagavā idha abhavissa ‘ayaṃ nirodho ayaṃ na nirodho’ti dīpasahassaṃ viya ujjāletvā ajjameva pākaṭaṃ akarissā’’ti dasabalaññeva anussari. Tasmā ‘‘tassa mayhaṃ bhante’’tiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ, tena tassa bhagavantaṃ anussarantassa etadahosi ‘‘aho nūna bhagavā aho nūna sugato’’ti. Yo imesanti yo etesaṃ nirodhadhammānaṃ sukusalo nipuṇo cheko, so bhagavā aho nūna katheyya, sugato aho nūna katheyyāti ayamettha adhippāyo. Pakataññūti ciṇṇavasitāya pakatiṃ sabhāvaṃ jānātīti pakataññū. Kathaṃ nu khoti idaṃ paribbājako ‘‘mayaṃ bhagavā na jānāma, tumhe jānātha, kathetha no’’ti āyācanto vadati. Atha bhagavā kathento ‘‘tatra poṭṭhapādā’’tiādimāha.

Ahetukasaññuppādanirodhakathāvaṇṇanā

412. Tattha tatrāti tesu samaṇabrāhmaṇesu. Āditova tesaṃ aparaddhanti tesaṃ ādimhiyeva viraddhaṃ, gharamajjheyeva pakkhalitāti dīpeti. Sahetū sappaccayāti ettha hetupi paccayopi kāraṇasseva nāmaṃ, sakāraṇāti attho. Taṃ pana kāraṇaṃ dassento ‘‘sikkhā ekā’’ti āha. Tattha sikkhā ekā saññā uppajjantīti sikkhāya ekaccā saññā jāyantīti attho.

413. Kā ca sikkhāti bhagavā avocāti katamā ca sā sikkhāti bhagavā vitthāretukamyatāpucchāvasena avoca. Atha yasmā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti tisso sikkhā honti. Tasmā tā dassento bhagavā saññāya sahetukaṃ uppādanirodhaṃ dīpetuṃ buddhuppādato pabhuti tantidhammaṃ ṭhapento ‘‘idha poṭṭhapāda, tathāgato loke’’tiādimāha. Tattha adhisīlasikkhā adhicittasikkhāti dve eva sikkhā sarūpena āgatā, tatiyā pana ‘‘ayaṃ dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā ekaṃsiko dhammo desito’’ti ettha sammādiṭṭhisammāsaṅkappavasena pariyāpannattā āgatāti veditabbā. Kāmasaññāti pañcakāmaguṇikarāgopi asamuppannakāmacāropi. Tattha pañcakāmaguṇikarāgo anāgāmimaggena samugghātaṃ gacchati, asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭati. Tasmā tassa yā purimā kāmasaññāti tassa paṭhamajjhānasamaṅgino yā pubbe uppannapubbāya kāmasaññāya sadisattā purimā kāmasaññāti vucceyya, sā nirujjhati, anuppannāva nuppajjatīti attho.

Vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hotīti tasmiṃ paṭhamajjhānasamaye vivekajapītisukhasaṅkhātā sukhumasaññā saccā hoti, bhūtā hotīti attho. Atha vā kāmacchandādioḷārikaṅgappahānavasena sukhumā ca sā bhūtatāya saccā ca saññāti sukhumasaccasaññā, vivekajehi pītisukhehi sampayuttā sukhumasaccasaññāti vivekajapītisukhasukhumasaccasaññā sā assa atthīti vivekajapītisukhasukhumasaccasaññīti evamettha attho daṭṭhabbo. Esa nayo sabbattha. Evampi sikkhāti ettha yasmā paṭhamajjhānaṃ samāpajjanto adhiṭṭhahanto, vuṭṭhahanto ca sikkhati, tasmā taṃ evaṃ sikkhitabbato sikkhāti vuccati. Tenapi sikkhāsaṅkhātena paṭhamajjhānena evaṃ ekā vivekajapītisukhasukhumasaccasaññā uppajjati. Evaṃ ekā kāmasaññā nirujjhatīti attho. Ayaṃ sikkhāti bhagavā avocāti ayaṃ paṭhamajjhānasaṅkhātā ekā sikkhāti, bhagavā āha. Etenupāyena sabbattha attho daṭṭhabbo.

Yasmā pana aṭṭhamasamāpattiyā aṅgato sammasanaṃ buddhānaṃyeva hoti, sāvakesu sāriputtasadisānampi natthi, kalāpato sammasanaṃyeva pana sāvakānaṃ hoti, idañca ‘‘saññā saññā’’ti, evaṃ aṅgato sammasanaṃ uddhaṭaṃ. Tasmā ākiñcaññāyatanaparamaṃyeva saññaṃ dassetvā puna tadeva saññagganti dassetuṃ ‘‘yato kho poṭṭhapāda…pe… saññaggaṃ phusatī’’ti āha.

414. Tattha yato kho poṭṭhapāda bhikkhūti yo nāma poṭṭhapāda bhikkhu. Idha sakasaññī hotīti idha sāsane sakasaññī hoti, ayameva vā pāṭho, attano paṭhamajjhānasaññāya saññavā hotīti attho. So tato amutra tato amutrāti so bhikkhu tato paṭhamajjhānato amutra dutiyajjhāne, tatopi amutra tatiyajjhāneti evaṃ tāya tāya jhānasaññāya sakasaññī sakasaññī hutvā anupubbena saññaggaṃ phusati. Saññagganti ākiñcaññāyatanaṃ vuccati. Kasmā? Lokiyānaṃ kiccakārakasamāpattīnaṃ aggattā. Ākiñcaññāyatanasamāpattiyañhi ṭhatvā nevasaññānāsaññāyatanampi nirodhampi samāpajjanti. Iti sā lokiyānaṃ kiccakārakasamāpattīnaṃ aggattā saññagganti vuccati, taṃ phusati pāpuṇātīti attho.

Idāni abhisaññānirodhaṃ dassetuṃ ‘‘tassa saññagge ṭhitassā’’tiādimāha. Tattha ceteyyaṃ, abhisaṅkhareyyanti padadvaye ca jhānaṃ samāpajjanto ceteti nāma, punappunaṃ kappetīti attho. Uparisamāpattiatthāya nikantiṃ kurumāno abhisaṅkharoti nāma. Imā ca me saññā nirujjheyyunti imā ākiñcaññāyatanasaññā nirujjheyyuṃ. Aññā ca oḷārikāti aññā ca oḷārikā bhavaṅgasaññā uppajjeyyuṃ. So na ceva ceteti na abhisaṅkharotīti ettha kāmaṃ cesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Imassa bhikkhuno ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā ‘‘ekaṃ dve cittavāre ṭhassāmī’’ti ābhogasamannāhāro natthi. Uparinirodhasamāpattatthāya eva pana ābhogasamannāhāro atthi, svāyamattho puttagharācikkhaṇena dīpetabbo.

Pitugharamajjhena kira gantvā pacchābhāge puttassa gharaṃ hoti, tato paṇītaṃ bhojanaṃ ādāya āsanasālaṃ āgataṃ daharaṃ thero – ‘‘manāpo piṇḍapāto kuto ābhato’’ti pucchi. So ‘‘asukassa gharato’’ti laddhagharameva ācikkhi. Yena panassa pitugharamajjhena gatopi āgatopi tattha ābhogopi natthi. Tattha āsanasālā viya ākiñcaññāyatanasamāpatti daṭṭhabbā, pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti, puttagehaṃ viya nirodhasamāpatti, āsanasālāya ṭhatvā pitugharaṃ amanasikaritvā puttagharācikkhaṇaṃ viya ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā ‘‘ekaṃ dve cittavāre ṭhassāmī’’ti pitugharaṃ amanasikaritvāva uparinirodhasamāpattatthāya manasikāro, evamesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Tā ceva saññāti tā jhānasaññā nirujjhanti. Aññā cāti aññā ca oḷārikā bhavaṅgasaññā nuppajjanti. So nirodhaṃ phusatīti so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati.

Anupubbābhisaññānirodhasampajānasamāpattinti ettha abhīti upasaggamattaṃ, sampajānapadaṃ nirodhapadena antarikaṃ katvā vuttaṃ. Anupaṭipāṭiyā sampajānasaññānirodhasamāpattīti ayaṃ panetthattho. Tatrāpi sampajānasaññānirodhasamāpattīti sampajānantassa ante saññā nirodhasamāpatti sampajānantassa vā paṇḍitassa bhikkhuno saññānirodhasamāpattīti ayaṃ visesattho.

Idāni idha ṭhatvā nirodhasamāpattikathā kathetabbā. Sā panesā sabbākārena visuddhimagge paññābhāvanānisaṃsādhikāre kathitā, tasmā tattha kathitatova gahetabbā.

Evaṃ bhagavā poṭṭhapādassa paribbājakassa nirodhakathaṃ kathetvā – atha naṃ tādisāya kathāya aññattha abhāvaṃ paṭijānāpetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha. Paribbājakopi ‘‘bhagavā ajja tumhākaṃ kathaṃ ṭhapetvā na mayā evarūpā kathā sutapubbā’’ti paṭijānanto, ‘‘no hetaṃ bhante’’ti vatvā puna sakkaccaṃ bhagavato kathāya uggahitabhāvaṃ dassento ‘‘evaṃ kho ahaṃ bhante’’tiādimāha. Athassa bhagavā ‘‘suuggahitaṃ tayā’’ti anujānanto ‘‘evaṃ poṭṭhapādā’’ti āha.

415. Atha paribbājako ‘‘bhagavatā ‘ākiñcaññāyatanaṃ saññagga’nti vuttaṃ. Etadeva nu kho saññaggaṃ, udāhu avasesasamāpattīsupi saññaggaṃ atthī’’ti cintetvā tamatthaṃ pucchanto ‘‘ekaññeva nu kho’’tiādimāha. Bhagavāpissa vissajjesi. Tattha puthūpīti bahūnipi. Yathā yathā kho, poṭṭhapāda, nirodhaṃ phusatīti pathavīkasiṇādīsu yena yena kasiṇena, paṭhamajjhānādīnaṃ vā yena yena jhānena. Idaṃ vuttaṃ hoti – sace hi pathavīkasiṇena karaṇabhūtena pathavīkasiṇasamāpattiṃ ekavāraṃ samāpajjanto purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ, atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto purimasaññānirodhaṃ phusati, satasahassaṃ, saññaggāni. Esa nayo sesakasiṇesu. Jhānesupi sace paṭhamajjhānena karaṇabhūtena ekavāraṃ purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ. Atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Esa nayo sesajjhānasamāpattīsupi. Iti ekavāraṃ samāpajjanavasena vā sabbampi sañjānanalakkhaṇena saṅgahetvā vā ekaṃ saññaggaṃ hoti, aparāparaṃ samāpajjanavasena bahūni.

416. Saññā nu kho, bhanteti bhante nirodhasamāpajjanakassa bhikkhuno ‘‘saññā nu kho paṭhamaṃ uppajjatī’’ti pucchati. Tassa bhagavā ‘‘saññā kho, poṭṭhapādā’’ti byākāsi. Tattha saññāti jhānasaññā. Ñāṇanti vipassanāñāṇaṃ. Aparo nayo, saññāti vipassanā saññā. Ñāṇanti maggañāṇaṃ. Aparo nayo, saññāti maggasaññā. Ñāṇanti phalañāṇaṃ. Tipiṭakamahāsivatthero panāha –

Kiṃ ime bhikkhū bhaṇanti, poṭṭhapādo heṭṭhā bhagavantaṃ nirodhaṃ pucchi. Idāni nirodhā vuṭṭhānaṃ pucchanto ‘‘bhagavā nirodhā vuṭṭhahantassa kiṃ paṭhamaṃ arahattaphalasaññā uppajjati, udāhu paccavekkhaṇañāṇa’’nti vadati. Athassa bhagavā yasmā phalasaññā paṭhamaṃ uppajjati, pacchā paccavekkhaṇañāṇaṃ. Tasmā ‘‘saññā kho poṭṭhapādā’’ti āha. Tattha saññuppādāti arahattaphalasaññāya uppādā, pacchā ‘‘idaṃ arahattaphala’’nti evaṃ paccavekkhaṇañāṇuppādo hoti. Idappaccayā kira meti phalasamādhisaññāpaccayā kira mayhaṃ paccavekkhaṇañāṇaṃ uppannanti.

Saññāattakathāvaṇṇanā

417. Idāni paribbājako yathā nāma gāmasūkaro gandhodakena nhāpetvā gandhehi anulimpitvā mālādāmaṃ piḷandhitvā sirisayane āropitopi sukhaṃ na vindati, vegena gūthaṭṭhānameva gantvā sukhaṃ vindati. Evameva bhagavatā saṇhasukhumatilakkhaṇabbhāhatāya desanāya nhāpitavilittamaṇḍitopi nirodhakathāsirisayanaṃ āropitopi tattha sukhaṃ na vindanto gūthaṭṭhānasadisaṃ attano laddhiṃ gahetvā tameva pucchanto ‘‘saññā nu kho, bhante, purisassa attā’’tiādimāha. Athassānumatiṃ gahetvā byākātukāmo bhagavā – ‘‘kaṃ pana tva’’ntiādimāha. Tato so ‘‘arūpī attā’’ti evaṃ laddhiko samānopi ‘‘bhagavā desanāya sukusalo, so me āditova laddhiṃ mā viddhaṃsetū’’ti cintetvā attano laddhiṃ pariharanto ‘‘oḷārikaṃ kho’’tiādimāha. Athassa bhagavā tattha dosaṃ dassento ‘‘oḷāriko ca hi te’’tiādimāha. Tattha evaṃ santanti evaṃ sante. Bhummatthe hi etaṃ upayogavacanaṃ. Evaṃ santaṃ attānaṃ paccāgacchato tavāti ayaṃ vā ettha attho. Catunnaṃ khandhānaṃ ekuppādekanirodhattā kiñcāpi yā saññā uppajjati, sāva nirujjhati. Aparāparaṃ upādāya pana ‘‘aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī’’ti vuttaṃ.

418-420. Idāni aññaṃ laddhiṃ dassento – ‘‘manomayaṃ kho ahaṃ, bhante’’tiādiṃ vatvā tatrāpi dose dinne yathā nāma ummattako yāvassa saññā nappatiṭṭhāti, tāva aññaṃ gahetvā aññaṃ vissajjeti, saññāpatiṭṭhānakāle pana vattabbameva vadati, evameva aññaṃ gahetvā aññaṃ vissajjetvā idāni attano laddhiṃyeva vadanto ‘‘arūpī kho’’tiādimāha. Tatrāpi yasmā so saññāya uppādanirodhaṃ icchati, attānaṃ pana sassataṃ maññati. Tasmā tathevassa dosaṃ dassento bhagavā ‘‘evaṃ santampī’’tiādimāha. Tato paribbājako micchādassanena abhibhūtattā bhagavatā vuccamānampi taṃ nānattaṃ ajānanto ‘‘sakkā panetaṃ, bhante, mayā’’tiādimāha. Athassa bhagavā yasmā so saññāya uppādanirodhaṃ passantopi saññāmayaṃ attānaṃ niccameva maññati. Tasmā ‘‘dujjānaṃ kho’’tiādimāha.

Tatthāyaṃ saṅkhepattho – tava aññā diṭṭhi, aññā khanti, aññā ruci, aññathāyeva te dassanaṃ pavattaṃ, aññadeva ca te khamati ceva ruccati ca, aññatra ca te āyogo, aññissāyeva paṭipattiyā yuttapayuttatā, aññattha ca te ācariyakaṃ, aññasmiṃ titthāyatane ācariyabhāvo. Tena tayā evaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena dujjānaṃ etanti. Atha paribbājako – ‘‘saññā vā purisassa attā hotu, aññā vā saññā, taṃ sassatādi bhāvamassa pucchissa’’nti puna ‘‘kiṃ pana bhante’’tiādimāha.

Tattha lokoti attānaṃ sandhāya vadati. Na hetaṃ poṭṭhapāda atthasañhitanti poṭṭhapāda etaṃ diṭṭhigataṃ na idhalokaparalokaatthanissitaṃ, na attatthaparatthanissitaṃ. Na dhammasaṃhitanti na navalokuttaradhammanissitaṃ. Nādibrahmacariyakanti sikkhattayasaṅkhātassa sāsanabrahmacariyakassa na ādimattaṃ, adhisīlasikkhāmattampi na hoti. Na nibbidāyāti saṃsāravaṭṭe nibbindanatthāya na saṃvattati. Na virāgāyāti vaṭṭavirāgatthāya na saṃvattati. Na nirodhāyāti vaṭṭassa nirodhakaraṇatthāya na saṃvattati. Na upasamāyāti vaṭṭassa vūpasamanatthāya na saṃvattati. Na abhiññāyāti vaṭṭābhijānanāya paccakkhakiriyāya na saṃvattati. Na sambodhāyāti vaṭṭasambujjhanatthāya na saṃvattati. Na nibbānāyāti amatamahānibbānassa paccakkhakiriyāya na saṃvattati.

Idaṃ dukkhantiādīsu taṇhaṃ ṭhapetvā tebhūmakā pañcakkhandhā dukkhanti, tasseva dukkhassa pabhāvanato sappaccayā taṇhā dukkhasamudayoti. Ubhinnaṃ appavatti dukkhanirodhoti, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadāti mayā byākatanti attho. Evañca pana vatvā bhagavā ‘‘imassa paribbājakassa maggapātubhāvo vā phalasacchikiriyā vā natthi, mayhañca bhikkhācāravelā’’ti cintetvā tuṇhī ahosi. Paribbājakopi taṃ ākāraṃ ñatvā bhagavato gamanakālaṃ ārocento viya ‘‘evameta’’ntiādimāha.

421. Vācāsannitodakenāti vacanapatodena. Sañjhabbharimakaṃsūti sañjhabbharitaṃ nirantaraṃ phuṭṭhaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Bhūtanti sabhāvato vijjamānaṃ. Tacchaṃ, tathanti tasseva vevacanaṃ. Dhammaṭṭhitatanti navalokuttaradhammesu ṭhitasabhāvaṃ. Dhammaniyāmatanti lokuttaradhammaniyāmataṃ. Buddhānañhi catusaccavinimuttā kathā nāma natthi. Tasmā sā edisā hoti.

Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

422. Citto ca hatthisāriputtoti so kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu atthantaresu kusalo ahosi, pubbe katapāpakammavasena pana sattavāre vibbhamitvā gihi jāto. Kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassa ārocesi. So gihibhāve ādīnavaṃ pabbajjāya ānisaṃsaṃ dassetvā taṃ ovadi. So taṃ sutvā abhiramitvā punekadivasaṃ tādise citte uppanne taṃ etadavoca ‘‘mayhaṃ āvuso evarūpaṃ cittaṃ uppajjati – ‘imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī’ti’’. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāya ādīnavaṃ kathesi. Athassa taṃ sutvāva gihibhāvato cittaṃ virajjitvā pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattame vāre pabbajito. Mahāmoggallānassa, mahākoṭṭhikattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opāteti. Atha naṃ mahākoṭṭhikatthero apasādeti. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihi jāto. Poṭṭhapādassa panāyaṃ gihisahāyako hoti. Tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā ‘‘samma kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apasakkantosi, ehi pabbajituṃ idāni te vaṭṭatī’’ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tena vuttaṃ ‘‘citto ca hatthisāriputto poṭṭhapādo ca paribbājako’’ti.

423. Andhāti paññācakkhuno natthitāya andhā, tasseva abhāvena acakkhukā. Tvaṃyeva nesaṃ eko cakkhumāti subhāsitadubbhāsitajānanabhāvamattena paññācakkhunā cakkhumā. Ekaṃsikāti ekakoṭṭhāsā. Paññattāti ṭhapitā. Anekaṃsikāti na ekakoṭṭhāsā ekeneva koṭṭhāsena sassatāti vā asassatāti vā na vuttāti attho.

Ekaṃsikadhammavaṇṇanā

424-425. Santi poṭṭhapādāti idaṃ bhagavā kasmā ārabhi? Bāhirakehi paññāpitaniṭṭhāya aniyyānikabhāvadassanatthaṃ. Sabbe hi titthiyā yathā bhagavā amataṃ nibbānaṃ, evaṃ attano attano samaye lokathupikādivasena niṭṭhaṃ paññapenti, sā ca na niyyānikā. Yathā paññattā hutvā na niyyāti na gacchati, aññadatthu paṇḍitehi paṭikkhittā nivattati, taṃ dassetuṃ bhagavā evamāha. Tattha ekantasukhaṃ lokaṃ jānaṃ passanti puratthimāya disāya ekantasukho loko pacchimādīnaṃ vā aññatarāyāti evaṃ jānantā evaṃ passantā viharatha. Diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti. Appāṭihīrakatanti appāṭihīrakataṃ paṭiharaṇavirahitaṃ, aniyyānikanti vuttaṃ hoti.

426-427. Janapadakalyāṇīti janapade aññāhi itthīhi vaṇṇasaṇṭhānavilāsākappādīhi asadisā.

Tayoattapaṭilābhavaṇṇanā

428. Evaṃ bhagavā paresaṃ niṭṭhāya aniyyānikattaṃ dassetvā attano niṭṭhāya niyyānikabhāvaṃ dassetuṃ ‘‘tayo kho me poṭṭhapādā’’tiādimāha. Tattha attapaṭilābhoti attabhāvapaṭilābho, ettha ca bhagavā tīhi attabhāvapaṭilābhehi tayo bhave dassesi. Oḷārikattabhāvapaṭilābhena avīcito paṭṭhāya paranimmitavasavattipariyosānaṃ kāmabhavaṃ dassesi. Manomayaattabhāvapaṭilābhena paṭhamajjhānabhūmito paṭṭhāya akaniṭṭhabrahmalokapariyosānaṃ rūpabhavaṃ dassesi. Arūpaattabhāvapaṭilābhena ākāsānañcāyatanabrahmalokato paṭṭhāya nevasaññānāsaññāyatanabrahmalokapariyosānaṃ arūpabhavaṃ dassesi. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā. Vodāniyā dhammā nāma samathavipassanā.

429. Paññāpāripūriṃ vepullattanti maggapaññāphalapaññānaṃ pāripūriñceva vipulabhāvañca. Pāmujjanti taruṇapīti. Pītīti balavatuṭṭhi. Kiṃ vuttaṃ hoti? Yaṃ avocumha ‘‘sayaṃ abhiññā sacchikatvā upasampajja vihiratī’’ti, tattha tassa evaṃ viharato taṃ pāmojjañceva bhavissati, pīti ca nāmakāyapassaddhi ca sati ca sūpaṭṭhitā uttamañāṇañca sukho ca vihāro. Sabbavihāresu ca ayameva vihāro ‘‘sukho’’ti vattuṃ yutto ‘‘upasanto paramamadhuro’’ti. Tattha paṭhamajjhāne pāmojjādayo chapi dhammā labbhanti, dutiyajjhāne dubbalapītisaṅkhātaṃ pāmojjaṃ nivattati, sesā pañca labbhanti. Tatiye pīti nivattati, sesā cattāro labbhanti. Tathā catutthe. Imesu catūsu jhānesu sampasādanasutte suddhavipassanā pādakajjhānameva kathitaṃ. Pāsādikasutte catūhi maggehi saddhiṃ vipassanā kathitā. Dasuttarasutte catutthajjhānikaphalasamāpatti kathitā. Imasmiṃ poṭṭhapādasutte pāmojjaṃ pītivevacanameva katvā dutiyajjhānikaphalasamāpattināma kathitāti veditabbā.

432-437. Ayaṃ vā soti ettha vā saddo vibhāvanattho hoti. Ayaṃ soti evaṃ vibhāvetvā pakāsetvā byākareyyāma. Yathāpare ‘‘ekantasukhaṃ attānaṃ sañjānāthā’’ti puṭṭhā ‘‘no’’ti vadanti, na evaṃ vadāmāti attho. Sappāṭihīrakatanti sappāṭiharaṇaṃ, niyyānikanti attho. Mogho hotīti tuccho hoti, natthi so tasmiṃ samayeti adhippāyo. Sacco hotīti bhūto hoti, sveva tasmiṃ samaye sacco hotīti attho. Ettha panāyaṃ citto attano asabbaññutāya tayo attapaṭilābhe kathetvā attapaṭilābho nāma paññattimattaṃ etanti uddharituṃ nāsakkhi, attapaṭilābho tveva niyyātesi. Athassa bhagavā rūpādayo cettha dhammā, attapaṭilābhoti pana nāmamattametaṃ, tesu tesu rūpādīsu sati evarūpā vohārā hontīti dassetukāmo tasseva kathaṃ gahetvā nāmapaññattivasena niyyātanatthaṃ ‘‘yasmiṃ citta samaye’’tiādimāha.

438. Evañca pana vatvā paṭipucchitvā vinayanatthaṃ puna ‘‘sace taṃ, citta, evaṃ puccheyyu’’ntiādimāha. Tattha yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho, tasmiṃ samaye sacco ahosi, mogho anāgato mogho paccuppannoti ettha tāva imamatthaṃ dasseti – yasmā ye te atītā dhammā, te etarahi natthi, ahesunti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco ahosi. Anāgatapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye ‘‘mogho anāgato, mogho paccuppanno’’ti, evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Anāgatapaccuppannesupi eseva nayo.

439-443. Atha bhagavā tassa byākaraṇena saddhiṃ attano byākaraṇaṃ saṃsandituṃ ‘‘evameva kho cittā’’tiādīni vatvā puna opammato tamatthaṃ sādhento ‘‘seyyathāpi citta gavā khīra’’ntiādimāha. Tatrāyaṃ saṅkhepattho, yathā gavā khīraṃ, khīrādīhi ca dadhiādīni bhavanti, tattha yasmiṃ samaye khīraṃ hoti, na tasmiṃ samaye dadhīti vā navanītādīsu vā aññataranti saṅkhyaṃ niruttiṃ nāmaṃ vohāraṃ gacchati. Kasmā? Ye dhamme upādāya dadhītiādi vohārā honti, tesaṃ abhāvā. Atha kho khīraṃ tveva tasmiṃ samaye saṅkhyaṃ gacchati. Kasmā? Ye dhamme upādāya khīranti saṅkhyā nirutti nāmaṃ vohāro hoti, tesaṃ bhāvāti. Esa nayo sabbattha. Imā kho cittāti oḷāriko attapaṭilābho iti ca manomayo attapaṭilābho iti ca arūpo attapaṭilābho iti ca imā kho citta lokasamaññā loke samaññāmattakāni samanujānanamattakāni etāni. Tathā lokaniruttimattakāni vacanapathamattakāni vohāramattakāni nāmapaṇṇattimattakāni etānīti. Evaṃ bhagavā heṭṭhā tayo attapaṭilābhe kathetvā idāni sabbametaṃ vohāramattakanti vadati. Kasmā? Yasmā paramatthato satto nāma natthi, suñño tuccho esa loko.

Buddhānaṃ pana dve kathā sammutikathā ca paramatthakathā ca. Tattha ‘‘satto poso devo brahmā’’tiādikā ‘‘sammutikathā’’ nāma. ‘‘Aniccaṃ dukkhamanattā khandhā dhātuyo āyatanāni satipaṭṭhānā sammappadhānā’’tiādikā paramatthakathā nāma. Tattha yo sammutidesanāya ‘‘satto’’ti vā ‘‘poso’’ti vā ‘‘devo’’ti vā ‘‘brahmā’’ti vā vutte vijānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa bhagavā āditova ‘‘satto’’ti vā ‘‘poso’’ti vā ‘‘devo’’ti vā ‘‘brahmā’’ti vā katheti, yo paramatthadesanāya ‘‘anicca’’nti vā ‘‘dukkha’’nti vātiādīsu aññataraṃ sutvā vijānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa ‘‘anicca’’nti vā ‘‘dukkha’’nti vātiādīsu aññatarameva katheti. Tathā sammutikathāya bujjhanakasattassāpi na paṭhamaṃ paramatthakathaṃ katheti. Sammutikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammutikathaṃ katheti. Paramatthakathāya pana bodhetvā pacchā sammutikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa desanā lūkhākārā hoti, tasmā buddhā paṭhamaṃ sammutikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Sammutikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Paramatthakathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti.

Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇanti.

Yāhi tathāgato voharati aparāmasanti yāhi lokasamaññāhi lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti desanaṃ vinivaṭṭetvā arahattanikūṭena niṭṭhāpesi. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Poṭṭhapādasuttavaṇṇanā niṭṭhitā.

10. Subhasuttavaṇṇanā

Subhamāṇavakavatthuvaṇṇanā

444. Evaṃ me sutaṃ…pe… sāvatthiyanti subhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati, parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato pattacīvaraṃ ādāya āgantvā khīravirecanaṃ pivitvā vihāre nisinnadivasaṃ sandhāyetaṃ vuttaṃ. Todeyyaputtoti todeyyabrāhmaṇassa putto, so kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhyaṃ gato. Mahaddhano pana hoti pañcacattālīsakoṭivibhavo, paramamaccharī – ‘‘dadato bhogānaṃ aparikkhayo nāma natthī’’ti cintetvā kassaci kiñci na deti, puttampi āha –

‘‘Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase’’ti.

Evaṃ adānameva sikkhāpetvā kāyassa bhedā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati. Attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi. Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā avoca ‘‘todeyya tvaṃ pubbepi maṃ ‘bho, bho’ti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī’’ti. Sunakho taṃ kathaṃ sutvā vippaṭisārī hutvā uddhanantare chārikāya nipanno, manussā naṃ ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu.

Subho āgantvā ‘‘kenāyaṃ sunakho sayanā oropito’’ti āha. Manussā ‘‘na kenacī’’ti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā ‘‘mama pitā brahmaloke nibbatto, samaṇo pana gotamo me pitaraṃ sunakhaṃ karoti yaṃ kiñci esa mukhārūḷhaṃ bhāsatī’’ti kujjhitvā bhagavantaṃ musāvādena codetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi. Bhagavā tassa tatheva vatvā avisaṃvādanatthaṃ āha – ‘‘atthi pana te, māṇava, pitarā na akkhātaṃ dhana’’nti. Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā, satasahassagghanikā suvaṇṇapādukā, satasahassagghanikā suvaṇṇapāti, satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakaṃ madhupāyāsaṃ bhojetvā sayanaṃ āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati, atha naṃ jāneyyāsi – ‘‘pitā me eso’’ti. So tathā akāsi. Sunakho sabbaṃ ācikkhi, tadā naṃ – ‘‘pitā me’’ti ñatvā bhagavati pasannacitto gantvā bhagavantaṃcuddasa pañhe pucchitvā vissajjanapariyosāne bhagavantaṃ saraṇaṃ gato, taṃ sandhāya vuttaṃ ‘‘subho māṇavo todeyyaputto’’ti. Sāvatthiyaṃ paṭivasatīti attano bhogagāmato āgantvā vasati.

445-446. Aññataraṃ māṇavakaṃ āmantesīti satthari parinibbute ‘‘ānandatthero kirassa pattacīvaraṃ gahetvā āgato, mahājano taṃ dassanatthāya upasaṅkamatī’’ti sutvā ‘‘vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā kātuṃ, dhammakathaṃ vā sotuṃ gehaṃ āgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi, ekā ca me kaṅkhā atthi, tampi naṃ pucchissāmī’’ti cintetvā aññataraṃ māṇavakaṃ āmantesi. Appābādhantiādīsu ābādhoti visabhāgavedanā vuccati, yā ekadese uppajjitvā cattāro iriyāpathe ayapaṭṭena ābandhitvā viya gaṇhati, tassā abhāvaṃ pucchāti vadati. Appātaṅkoti kicchajīvitakaro rogo vuccati, tassāpi abhāvaṃ pucchāti vadati. Gilānasseva ca uṭṭhānaṃ nāma garukaṃ hoti, kāye balaṃ na hoti, tasmā niggelaññabhāvañca balañca pucchāti vadati. Phāsuvihāranti gamanaṭhānanisajjasayanesu catūsu iriyāpathesu sukhavihāraṃ pucchāti vadati. Athassa pucchitabbākāraṃ dassento ‘‘subho’’tiādimāha.

447. Kālañca samayañca upādāyāti kālañca samayañca paññāya gahetvā upadhāretvāti attho. Sace amhākaṃ sve gamanakālo bhavissati, kāye balamattā ceva pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā – ‘‘api eva nāma sve āgaccheyyāmā’’ti vuttaṃ hoti.

448. Cetakena bhikkhunāti cetiraṭṭhe jātattā cetakoti evaṃ laddhanāmena. Sammodanīyaṃ kathaṃ sāraṇīyanti bho, ānanda, dasabalassa ko nāma ābādho ahosi, kiṃ bhagavā paribhuñji. Api ca satthu parinibbānena tumhākaṃ soko udapādi, satthā nāma na kevalaṃ tumhākaṃyeva parinibbuto, sadevakassa lokassa mahājāni, ko dāni añño maraṇā muccissati, yatra so sadevakassa lokassa aggapuggalo parinibbuto, idāni kaṃ aññaṃ disvā maccurājā lajjissatīti evamādinā nayena maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā therassa hiyyo pītabhesajjānurūpaṃ āhāraṃ datvā bhattakiccāvasāne ekamantaṃ nisīdi.

Upaṭṭhāko santikāvacaroti upaṭṭhāko hutvā santikāvacaro, na randhagavesī. Na vīmaṃsanādhippāyo. Samīpacārīti idaṃ purimapadasseva vevacanaṃ. Yesaṃ so bhavaṃ gotamoti kasmā pucchati? Tassa kira evaṃ ahosi ‘‘yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhapesi, te tassa accayena naṭṭhā nu kho, dharanti nu kho, sace dharanti, ānando jānissati, handa naṃ pucchāmī’’ti, tasmā pucchi.

449. Athassa thero tīṇi piṭakāni tīhi khandhehi saṅgahetvā dassento ‘‘tiṇṇaṃ kho’’tiādimāha. Māṇavo saṅkhittena kathitaṃ asallakkhento – ‘‘vitthārato pucchissāmī’’ti cintetvā ‘‘katamesaṃ tiṇṇa’’ntiādimāha.

Sīlakkhandhavaṇṇanā

450-453. Tato therena ‘‘ariyassa sīlakkhandhassā’’ti tesu dassitesu puna ‘‘katamo pana so, bho ānanda, ariyo sīlakkhandho’’ti ekekaṃ pucchi. Theropissa buddhuppādaṃ dassetvā tantidhammaṃ desento anukkamena bhagavatā vuttanayeneva sabbaṃ vissajjesi. Tattha atthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane na sīlameva sāro, kevalañhetaṃ patiṭṭhāmattameva hoti. Ito uttari pana aññampi kattabbaṃ atthi yevāti dassesi. Ito bahiddhāti buddhasāsanato bahiddhā.

Samādhikkhandhavaṇṇanā

454. Kathañca, māṇava, bhikkhu indriyesu guttadvāro hotīti idamāyasmā ānando ‘‘katamo pana so, bho ānanda, ariyo samādhikkhandho’’ti evaṃ samādhikkhandhaṃ puṭṭhopi ye te ‘‘sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho’’ti evaṃ sīlānantaraṃ indriyasaṃvarādayo sīlasamādhīnaṃ antare ubhinnampi upakārakadhammā uddiṭṭhā, te niddisitvā samādhikkhandhaṃ dassetukāmo ārabhi. Ettha ca rūpajjhānāneva āgatāni, na arūpajjhānāni, ānetvā pana dīpetabbāni. Catutthajjhānena hi asaṅgahitā arūpasamāpatti nāma natthiyeva.

471-480. Atthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane na cittekaggatāmattakeneva pariyosānappatti nāma atthi, itopi uttari pana aññaṃ kattabbaṃ atthi yevāti dasseti. Natthi cevettha uttarikaraṇīyanti ettha bhagavato sāsane ito uttari kātabbaṃ nāma natthiyeva, arahattapariyosānañhi bhagavato sāsananti dasseti. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Subhasuttavaṇṇanā niṭṭhitā.

11. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481. Evaṃ me sutaṃ…pe… nāḷandāyanti kevaṭṭasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ tassa gahapatiputtassa nāmaṃ. So kira cattālīsakoṭidhano gahapatimahāsālo ativiya saddho pasanno ahosi. So saddhādhikattāyeva ‘‘sace eko bhikkhu aḍḍhamāsantarena vā māsantarena vā saṃvaccharena vā ākāse uppatitvā vividhāni pāṭihāriyāni dasseyya, sabbo jano ativiya pasīdeyya. Yaṃnūnāhaṃ bhagavantaṃ yācitvā pāṭihāriyakaraṇatthāya ekaṃ bhikkhuṃ anujānāpeyya’’nti cintetvā bhagavantaṃ upasaṅkamitvā evamāha.

Tattha iddhāti samiddhā phītāti nānābhaṇḍaussannatāya vuddhippattā. Ākiṇṇamanussāti aṃsakūṭena aṃsakūṭaṃ paharitvā viya vicarantehi manussehi ākiṇṇā. Samādisatūti āṇāpetu ṭhānantare ṭhapetu. Uttarimanussadhammāti uttarimanussānaṃ dhammato, dasakusalasaṅkhātato vā manussadhammato uttari. Bhiyyosomattāyāti pakatiyāpi pajjalitapadīpo telasnehaṃ labhitvā viya atirekappamāṇena abhippasīdissati. Na kho ahanti bhagavā rājagahaseṭṭhivatthusmiṃ sikkhāpadaṃ paññapesi, tasmā ‘‘na kho aha’’ntiādimāha.

482. Na dhaṃsemīti na guṇavināsanena dhaṃsemi, sīlabhedaṃ pāpetvā anupubbena uccaṭṭhānato otārento nīcaṭṭhāne na ṭhapemi, atha kho ahaṃ buddhasāsanassa vuddhiṃ paccāsīsanto kathemīti dasseti. Tatiyampi khoti yāvatatiyaṃ buddhānaṃ kathaṃ paṭibāhitvā kathetuṃ visahanto nāma natthi. Ayaṃ pana bhagavatā saddhiṃ vissāsiko vissāsaṃ vaḍḍhetvā vallabho hutvā atthakāmosmīti tikkhattuṃ kathesi.

Iddhipāṭihāriyavaṇṇanā

483-484. Atha bhagavā ayaṃ upāsako mayi paṭibāhantepi punappunaṃ yācatiyeva. ‘‘Handassa pāṭihāriyakaraṇe ādīnavaṃ dassemī’’ti cintetvā ‘‘tīṇi kho’’tiādimāha. Tattha amāhaṃ bhikkhunti amuṃ ahaṃ bhikkhuṃ. Gandhārīti gandhārena nāma isinā katā, gandhāraraṭṭhe vā uppannā vijjā. Tattha kira bahū isayo vasiṃsu, tesu ekena katā vijjāti adhippāyo. Aṭṭīyāmīti aṭṭo pīḷito viya homi. Harāyāmīti lajjāmi. Jigucchāmīti gūthaṃ disvā viya jigucchaṃ uppādemi.

Ādesanāpāṭihāriyavaṇṇanā

485. Parasattānanti aññesaṃ sattānaṃ. Dutiyaṃ tasseva vevacanaṃ. Ādisatīti katheti. Cetasikanti somanassadomanassaṃ adhippetaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti iti tava cittaṃ, idañcidañca atthaṃ cintayamānaṃ pavattatīti attho. Maṇikā nāma vijjāti cintāmaṇīti evaṃ laddhanāmā loke ekā vijjā atthi. Tāya paresaṃ cittaṃ jānātīti dīpeti.

Anusāsanīpāṭihāriyavaṇṇanā

486. Evaṃ vitakkethāti nekkhammavitakkādayo evaṃ pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. evanti ‘‘nicca’’ntiādinā nayena mā manasi karittha. Idanti idaṃ pañcakāmaguṇikarāgaṃ pajahatha. Idaṃ upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Iti bhagavā iddhividhaṃ iddhipāṭihāriyanti dasseti, parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyanti. Sāvakānañca buddhānañca satataṃ dhammadesanā anusāsanīpāṭihāriyanti.

Tattha iddhipāṭihāriyena anusāsanīpāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanīpāṭihāriyaṃ dhammasenāpatissa. Devadatte saṃghaṃ bhinditvā pañca bhikkhusatāni gahetvā gayāsīse buddhalīḷāya tesaṃ dhammaṃ desante hi bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittācāraṃ ñatvā dhammaṃ desesi, therassa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallāno vikubbanaṃ dassetvā dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsu. Atha dvepi mahānāgā pañca bhikkhusatāni gahetvā vehāsaṃ abbhuggantvā veḷuvanamevāgamiṃsu. Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā, tesu iddhipāṭihāriyaādesanāpāṭihāriyāni saupārambhāni sadosāni, addhānaṃ na tiṭṭhanti, addhānaṃ atiṭṭhanato na niyyanti. Anusāsanīpāṭihāriyaṃ anupārambhaṃ niddosaṃ, addhānaṃ tiṭṭhati, addhānaṃ tiṭṭhanato niyyāti. Tasmā bhagavā iddhipāṭihāriyañca ādesanāpāṭihāriyañca garahati, anusāsanīpāṭihāriyaṃyeva pasaṃsati.

Bhūtanirodhesakavatthuvaṇṇanā

487. Bhūtapubbanti idaṃ kasmā bhagavatā āraddhaṃ. Iddhipāṭihāriyaādesanāpāṭihāriyānaṃ aniyyānikabhāvadassanatthaṃ, anusāsanīpāṭihāriyasseva niyyānikabhāvadassanatthaṃ. Api ca sabbabuddhānaṃ mahābhūtapariyesako nāmeko bhikkhu hotiyeva. Yo mahābhūte pariyesanto yāva brahmalokā vicaritvā vissajjetāraṃ alabhitvā āgamma buddhameva pucchitvā nikkaṅkho hoti. Tasmā buddhānaṃ mahantabhāvappakāsanatthaṃ, idañca kāraṇaṃ paṭicchannaṃ, atha naṃ vivaṭaṃ katvā desentopi bhagavā ‘‘bhūtapubba’’ntiādimāha.

Tattha kattha nu khoti kismiṃ ṭhāne kiṃ āgamma kiṃ pattassa te anavasesā appavattivasena nirujjhanti. Mahābhūtakathā panesā sabbākārena visuddhimagge vuttā, tasmā sā tatova gahetabbā.

488. Devayāniyo maggoti pāṭiyekko devalokagamanamaggo nāma natthi, iddhividhañāṇasseva panetaṃ adhivacanaṃ. Tena hesa yāva brahmalokāpi kāyena vasaṃ vattento devalokaṃ yāti. Tasmā ‘‘taṃ devayāniyo maggo’’ti vuttaṃ. Yena cātumahārājikāti samīpe ṭhitampi bhagavantaṃ apucchitvā dhammatāya codito devatā mahānubhāvāti maññamāno upasaṅkami. Mayampi kho, bhikkhu, na jānāmāti buddhavisaye pañhaṃ pucchitā devatā na jānanti, tenevamāhaṃsu. Atha kho so bhikkhu ‘‘mama imaṃ pañhaṃ na kathetuṃ na labbhā, sīghaṃ kathethā’’ti tā devatā ajjhottharati, punappunaṃ pucchati, tā ‘‘ajjhottharati no ayaṃ bhikkhu, handa naṃ hatthato mocessāmā’’ti cintetvā ‘‘atthi kho bhikkhu cattāro mahārājāno’’tiādimāhaṃsu. Tattha abhikkantatarāti atikkamma kantatarā. Paṇītatarāti vaṇṇayasaissariyādīhi uttamatarā etena nayena sabbavāresu attho veditabbo.

491-493. Ayaṃ pana viseso – sakko kira devarājā cintesi ‘‘ayaṃ pañho buddhavisayo, na sakkā aññena vissajjituṃ, ayañca bhikkhu aggiṃ pahāya khajjopanakaṃ dhamanto viya, bheriṃ pahāya udaraṃ vādento viya ca, loke aggapuggalaṃ sammāsambuddhaṃ pahāya devatā pucchanto vicarati, pesemi naṃ satthusantika’’nti. Tato punadeva so cintesi ‘‘sudūrampi gantvā satthu santikeva nikkaṅkho bhavissati. Atthi ceva puggalo nāmesa, thokaṃ tāva āhiṇḍanto kilamatu pacchā jānissatī’’ti. Tato taṃ ‘‘ahampi kho’’tiādimāha. Brahmayāniyopi devayāniyasadisova. Devayāniyamaggoti vā brahmayāniyamaggoti vā dhammasetūti vā ekacittakkhaṇikaappanāti vā sanniṭṭhānikacetanāti vā mahaggatacittanti vā abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāmaṃ.

494. Pubbanimittanti āgamanapubbabhāge nimittaṃ sūriyassa udayato aruṇuggaṃ viya. Tasmā idāneva brahmā āgamissati, evaṃ mayaṃ jānāmāti dīpayiṃsu. Pāturahosīti pākaṭo ahosi. Atha kho so brahmā tena bhikkhunā puṭṭho attano avisayabhāvaṃ ñatvā sacāhaṃ ‘‘na jānāmī’’ti vakkhāmi, ime maṃ paribhavissanti, atha jānanto viya yaṃ kiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto vādaṃ āropessati. ‘‘Ahamasmi bhikkhu brahmā’’tiādīni pana me bhaṇantassa na koci vacanaṃ saddahissati. Yaṃnūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthusantikaṃyeva peseyyanti cintetvā ‘‘ahamasmi bhikkhu brahmā’’tiādimāha.

495-496. Ekamantaṃ apanetvāti kasmā evamakāsi? Kuhakattā. Bahiddhā pariyeṭṭhinti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā bahiddhā pariyesanaṃ āpajjati.

497. Sakuṇanti kākaṃ vā kulalaṃ vā. Na kho eso, bhikkhu, pañho evaṃ pucchitabboti idaṃ bhagavā yasmā padesenesa pañho pucchitabbo, ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti. Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā pucchaṃ sikkhāpetvā pucchāvissajjanaṃ. Kasmā? Pucchituṃ ajānitvā paripucchanto duviññāpayo hoti. Pañhaṃ sikkhāpento pana ‘‘kattha āpo cā’’tiādimāha.

498. Tattha na gādhatīti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. Dīghañca rassañcāti saṇṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlanti khuddakaṃ vā mahantaṃ vā, imināpi upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhanti subhañca asubhañca upādārūpameva kathitaṃ. Kiṃ pana upādārūpaṃ subhanti asubhanti atthi? Natthi. Iṭṭhāniṭṭhārammaṇaṃ paneva kathitaṃ. Nāmañca rūpañcāti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatīti nirujjhati, kiṃ āgamma asesametaṃ nappavattatīti.

Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ dassento tatra veyyākaraṇaṃ bhavatīti vatvā – ‘‘viññāṇa’’ntiādimāha.

499. Tattha viññātabbanti viññāṇaṃ nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattanto vā etassa natthīti anantaṃ. Pabhanti panetaṃ kira titthassa nāmaṃ, tañhi papanti etthāti papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evameva aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma natthi. Tena vuttaṃ ‘‘sabbatopabha’’nti. Ettha āpo cāti ettha nibbāne idaṃ nibbānaṃ āgamma sabbametaṃ āpotiādinā nayena vuttaṃ upādinnaka dhammajātaṃ nirujjhati, appavattaṃ hotīti.

Idānissa nirujjhanūpāyaṃ dassento ‘‘viññāṇassa nirodhena etthetaṃ uparujjhatī’’ti āha. Tattha viññāṇanti carimakaviññāṇampi abhisaṅkhāraviññāṇampi, carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena uparujjhati. Yathāha ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā sattabhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī’’ti sabbaṃ cūḷaniddese vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Kevaṭṭasuttavaṇṇanā niṭṭhitā.

12. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501. Evaṃ me sutaṃ…pe… kosalesūti lohiccasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Sālavatikāti tassa gāmassa nāmaṃ, so kira vatiyā viya samantato sālapantiyā parikkhitto. Tasmā sālavatikāti vuccati. Lohiccoti tassa brāhmaṇassa nāmaṃ.

502-503. Pāpakanti parānukampā virahitattā lāmakaṃ, na pana ucchedasassatānaṃ aññataraṃ. Uppannaṃ hotīti jātaṃ hoti, na kevalañca citte jātamattameva. So kira tassa vasena parisamajjhepi evaṃ bhāsatiyeva. Kiñhi paro parassāti paro yo anusāsīyati, so tassa anusāsakassa kiṃ karissati. Attanā paṭiladdhaṃ kusalaṃ dhammaṃ attanāva sakkatvā garuṃ katvā vihātabbanti vadati.

504-407. Rosikaṃ nhāpitaṃ āmantesīti rosikāti evaṃ itthiliṅgavasena laddhanāmaṃ nhāpitaṃ āmantesi. So kira bhagavato āgamanaṃ sutvā cintesi – ‘‘vihāraṃ gantvā diṭṭhaṃ nāmaṃ bhāro, gehaṃ pana āṇāpetvā passissāmi ceva yathāsatti ca āgantukabhikkhaṃ dassāmī’’ti, tasmā evaṃ nhāpitaṃ āmantesi.

508. Piṭṭhito piṭṭhitoti kathāphāsukatthaṃ pacchato pacchato anubandho hoti. Vivecetūti vimocetu, taṃ diṭṭhigataṃ vinodetūti vadati. Ayaṃ kira upāsako lohiccassa brāhmaṇassa piyasahāyako. Tasmā tassa atthakāmatāya evamāha. Appeva nāma siyāti ettha paṭhamavacanena bhagavā gajjati, dutiyavacanena anugajjati. Ayaṃ kirettha adhippāyo – rosike etadatthameva mayā cattāri asaṅkhyeyyāni. Kappasatasahassañca vividhāni dukkarāni karontena pāramiyo pūritā, etadatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, na me lohiccassa diṭṭhigataṃ bhindituṃ bhāroti, imamatthaṃ dassento paṭhamavacanena bhagavā gajjati. Kevalaṃ rosike lohiccassa mama santike āgamanaṃ vā nisajjā vā allāpasallāpo vā hotu, sacepi lohiccasadisānaṃ satasahassassa kaṅkhā hoti, paṭibalo ahaṃ vinodetuṃ lohiccassa pana ekassa diṭṭhivinodane mayhaṃ ko bhāroti imamatthaṃ dassento dutiyavacanena bhagavā anugajjatīti veditabbo.

Lohiccabrāhmaṇānuyogavaṇṇanā

509. Samudayasañjātīti samudayassa sañjāti bhoguppādo, tato uṭṭhitaṃ dhanadhaññanti attho. Ye taṃ upajīvantīti ye ñātiparijanadāsakammakarādayo janā taṃ nissāya jīvanti. Antarāyakaroti lābhantarāyakaro. Hitānukampīti ettha hitanti vuḍḍhi. Anukampatīti anukampī, icchatīti attho, vuḍḍhiṃ icchati vā no vāti vuttaṃ hoti. Nirayaṃ vā tiracchānayoniṃ vāti sace sā micchādiṭṭhi sampajjati, niyatā hoti, ekaṃsena niraye nibbattati, no ce, tiracchānayoniyaṃ nibbattatīti attho.

510-512. Idāni yasmā yathā attano lābhantarāyena sattā saṃvijjanti na tathā paresaṃ, tasmā suṭṭhutaraṃ brāhmaṇaṃ pavecetukāmo ‘‘taṃ kiṃ maññasī’’ti dutiyaṃ upapattimāha. Ye cimeti ye ca ime tathāgatassa dhammadesanaṃ sutvā ariyabhūmiṃ okkamituṃ asakkontā kulaputtā dibbā gabbhāti upayogatthe paccattavacanaṃ, dibbe gabbheti attho. Dibbā, gabbhāti ca channaṃ devalokānametaṃ adhivacanaṃ. Paripācentīti devalokagāminiṃ paṭipadaṃ pūrayamānā dānaṃ, dadamānā, sīlaṃ rakkhamānā, gandhamālādīhi, pūjaṃ kurumānā bhāvanaṃ bhāvayamānā pācenti vipācenti paripācenti pariṇāmaṃ gamenti. Dibbānaṃ bhavānaṃ abhinibbattiyāti dibbabhavā nāma devānaṃ vimānāni, tesaṃ nibbattanatthāyāti attho. Atha vā dibbā gabbhāti dānādayo puññavisesā. Dibbā bhavāti devaloke vipākakkhandhā, tesaṃ nibbattanatthāya tāni puññāni karontīti attho. Tesaṃ antarāyakaroti tesaṃ maggasampattiphalasampattidibbabhavavisesānaṃ antarāyakaro. Iti bhagavā ettāvatā aniyamiteneva opammavidhinā yāva bhavaggā uggataṃ brāhmaṇassa mānaṃ bhinditvā idāni codanārahe tayo satthāre dassetuṃ ‘‘tayo kho me, lohiccā’’tiādimāha.

Tayo codanārahavaṇṇanā

513. Tattha sā codanāti tayo satthāre codentassa codanā. Na aññā cittaṃ upaṭṭhapentīti aññāya ājānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti nirantaraṃ tassa sāsanaṃ akatvā tato ukkamitvā vattantīti attho. Osakkantiyā vā ussakkeyyāti paṭikkamantiyā upagaccheyya, anicchantiyā iccheyya, ekāya sampayogaṃ anicchantiyā eko iccheyyāti vuttaṃ hoti. Parammukhiṃ vā āliṅgeyyāti daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ pacchato gantvā āliṅgeyya. Evaṃsampadamidanti imassāpi satthuno ‘‘mama ime sāvakā’’ti sāsanā vokkamma vattamānepi te lobhena anusāsato imaṃ lobhadhammaṃ evaṃsampadameva īdisameva vadāmi. Iti so evarūpo tava lobhadhammo yena tvaṃ osakkantiyā ussakkanto viya parammukhiṃ āliṅganto viya ahosītipi taṃ codanaṃ arahati. Kiñhi paro parassa karissatīti yena dhammena pare anusāsi, attānameva tāva tattha sampādehi, ujuṃ karohi. Kiñhi paro parassa karissatīti codanaṃ arahati.

514. Niddāyitabbanti sassarūpakāni tiṇāni uppāṭetvā parisuddhaṃ kātabbaṃ.

515. Tatiyacodanāya kiñhi paro parassāti anusāsanaṃ asampaṭicchanakālato paṭṭhāya paro anusāsitabbo, parassa anusāsakassa kiṃ karissatīti nanu tattha appossukkataṃ āpajjitvā attanā paṭividdhadhammaṃ attanāva mānetvā pūjetvā vihātabbanti evaṃ codanaṃ arahatīti attho.

Na codanārahasatthuvaṇṇanā

516. Na codanārahoti ayañhi yasmā paṭhamameva attānaṃ patirūpe patiṭṭhāpetvā sāvakānaṃ dhammaṃ deseti. Sāvakā cassa assavā hutvā yathānusiṭṭhaṃ paṭipajjanti, tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti. Tasmā na codanārahoti.

517. Narakapapātaṃ papatantoti mayā gahitāya diṭṭhiyā ahaṃ narakapapātaṃ papatanto. Uddharitvā thale patiṭṭhāpitoti taṃ diṭṭhiṃ bhinditvā dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati. Sesamettha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Lohiccasuttavaṇṇanā niṭṭhitā.

13. Tevijjasuttavaṇṇanā

518. Evaṃ me sutaṃ…pe… kosalesūti tevijjasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Manasākaṭanti tassa gāmassa nāmaṃ. Uttarena manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇaambarukkhasaṇḍe, ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭṭasadisā vālikā vippakiṇṇā, upari maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ. Tasmiṃ buddhānaṃ anucchavike pavivekasukhe ambavane viharatīti attho.

519. Abhiññātā abhiññātāti kulacārittādisampattiyā tattha tattha paññātā. Caṅkītiādīni tesaṃ nāmāni. Tattha caṅkī opāsādavāsiko. Tārukkho icchānaṅgalavāsiko. Pokkharasātī ukkaṭṭhavāsiko. Jāṇusoṇī sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cāti aññe ca bahujanā. Attano attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti. Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre gehāni kāretvā parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ nivāretvā antarantarā tattha gantvā vasanti.

520-521. Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca pokkharasātino antevāsikassa, bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāranti aticiranisajjapaccayā kilamathavinodanatthāya jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyanhe vuṭṭhāya nhānīyasambhāragandhamālateladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ gantvā rajatapaṭṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Ekaṃ caṅkamantaṃ itaro anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ ‘‘anucaṅkamantānaṃ anuvicarantāna’’nti. Maggāmaggeti magge ca amagge ca. Katamaṃ nu kho paṭipadaṃ pūretvā katamena maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ samuṭṭhāpesunti attho. Añjasāyanoti ujumaggassetaṃ vevacanaṃ, añjasā vā ujukameva etena āyanti āgacchantīti añjasāyano niyyāniko niyyātīti niyyāyanto niyyāti, gacchanto gacchatīti attho.

Takkarassa brahmasahabyatāyāti yo taṃ maggaṃ karoti paṭipajjati, tassa brahmunā saddhiṃ sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyanti yo ayaṃ. Akkhātoti kathito dīpito. Brāhmaṇena pokkharasātināti attano ācariyaṃ apadisati. Iti vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi sakamevāti. Tena vuttaṃ ‘‘neva kho asakkhi vāseṭṭho’’tiādi.

Tato vāseṭṭho ‘‘ubhinnampi amhākaṃ kathā aniyyānikāva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso natthi, bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ chindissatī’’ti cintetvā tamatthaṃ bhāradvājassa ārocetvā ubhopi gantvā attano kathaṃ bhagavato ārocesuṃ. Tena vuttaṃ ‘‘atha kho vāseṭṭho…pe… yvāyaṃ akkhāto brāhmaṇena tārukkhenā’’ti.

522. Ettha bho gotamāti etasmiṃ maggāmagge. Viggaho vivādotiādīsu pubbuppattiko viggaho. Aparabhāge vivādo. Duvidhopi eso nānāācariyānaṃ vādato nānāvādo.

523. Atha kismiṃ pana voti tvampi ayameva maggoti attano ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano ācariyavādameva, ekassāpi ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati.

524. Maggāmagge, bho gotamāti magge bho gotama amagge ca, ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ ‘‘na maggo’’ti na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento ‘‘kiñcāpi bho gotamā’’tiādimāha.

Sabbāni tānīti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti. Bahūnīti aṭṭha vā dasa vā. Nānāmaggānīti mahantāmahantajaṅghamaggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā gāmaṃ pavisanamaggāni.

525-526. ‘‘Niyyantīti vāseṭṭha vadesī’’ti bhagavā tikkhattuṃ vacībhedaṃ katvā paṭiññaṃ kārāpesi. Kasmā? Titthiyā hi paṭijānitvā pacchā niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti.

527-529. Teva tevijjāti te tevijjā. Vakāro āgamasandhimattaṃ. Andhaveṇīti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhati, taṃ andhaṃ añño taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparasaṃsattāti aññamaññaṃ laggā, yaṭṭhigāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā ‘‘asukasmiṃ nāma gāme khajjabhojjaṃ sulabha’’nti ussāhetvā ‘‘tena hi tattha no sāmi nehi, idaṃ nāma te demā’’ti vutte, lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā ‘‘kiñci kammaṃ atthi, gacchatha tāva tumhe’’ti vatvā palāyi, te divasampi gantvā maggaṃ avindamānā ‘‘kuhiṃ no cakkhumā, kuhiṃ maggo’’ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ ‘‘paramparasaṃsattā’’ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhimesu ācariyapācariyesu ekopi. Pacchimopīti idāni tevijjesu brāhmaṇesu ekopi. Hassakaññevāti hasitabbameva. Nāmakaññevāti lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ. Idāni brahmaloko tāva tiṭṭhatu, yo tevijjehi na diṭṭhapubbova. Yepi candimasūriye tevijjā passanti, tesampi sahabyatāya maggaṃ desetuṃ nappahontīti dassanatthaṃ ‘‘taṃ kiṃ maññasī’’tiādimāha.

530. Tattha yato candimasūriyā uggacchantīti yasmiṃ kāle uggacchanti. Yattha ca oggacchantīti yasmiṃ kāle atthamenti, uggamanakāle ca atthaṅgamanakāle ca passantīti attho. Āyācantīti ‘‘udehi bhavaṃ canda, udehi bhavaṃ sūriyā’’ti evaṃ āyācanti. Thomayantīti ‘‘sommo cando, parimaṇḍalo cando, sappabho cando’’tiādīni vadantā pasaṃsanti. Pañjalikāti paggahitaañjalikā. Namassamānāti ‘‘namo namo’’ti vadamānā.

531-532. Yaṃ passantīti ettha yanti nipātamattaṃ. Kiṃ pana na kirāti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo.

Aciravatīnadīupamākathā

542. Samatittikāti samabharitā. Kākapeyyāti yattha katthaci tīre ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmoti nadiṃ atikkamitvā paratīraṃ gantukāmo. Avheyyāti pakkoseyya. Ehi pārāpāranti ambho pāra apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho.

544. Ye dhammā brāhmaṇakārakāti ettha pañcasīladasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā, tabbiparītā abrāhmaṇakārakā. Indamavhāyāmāti indaṃ avhāyāma pakkosāma. Evaṃ brāhmaṇānaṃ avhāyanassa niratthakataṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ sūriyo viya jalamāno pañcasatabhikkhuparivuto aciravatiyā tīre nisinno aparampi nadīupamaṃyeva āharanto ‘‘seyyathāpī’’tiādimāha.

546. Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā. ‘‘Anujānāmi bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. ‘‘Antaṃ antaguṇaṃ (khu. pā. 3.1) kayirā mālāguṇe bahū’’ti (dha. pa. 53) ca ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto. Tena vuttaṃ ‘‘bandhanaṭṭhena guṇā’’ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho.

Gadhitāti gedhena abhibhūtā hutvā. Mucchitāti mucchākārappattāya adhimattakāya taṇhāya abhibhūtā. Ajjhopannāti adhiopannā ogāḷhā ‘‘idaṃ sāra’’nti pariniṭṭhānappattā hutvā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti idamettha nissaraṇanti, evaṃ parijānanapaññāvirahitā, paccavekkhaṇaparibhogavirahitāti attho.

548. Āvaraṇātiādīsu āvarantīti āvaraṇā. Nivārentīti nīvaraṇā. Onandhantīti onāhanā. Pariyonandhantīti pariyonāhanā. Kāmacchandādīnaṃ vitthārakathā visuddhimaggato gahetabbā.

549-550. Āvutā nivutā onaddhā pariyonaddhāti padāni āvaraṇādīnaṃ vasena vuttāni. Sapariggahoti itthipariggahena sapariggahoti pucchati. Apariggaho bho gotamātiādīsupi kāmacchandassa abhāvato itthipariggahena apariggaho. Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thinamiddhassa abhāvato cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato uddhaccakukkuccādīhi saṃkilesehi asaṃkiliṭṭhacitto suparisuddhamānaso. Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā hontīti, cittassa vasena vattanti, na tādisoti vasavattī.

552. Idha kho panāti idha brahmalokamagge. Āsīditvāti amaggameva ‘‘maggo’’ti upagantvā. Saṃsīdantīti ‘‘samatala’’nti saññāya paṅkaṃ otiṇṇā viya anuppavisanti. Saṃsīditvā visāraṃ pāpuṇantīti evaṃ paṅke viya saṃsīditvā visāraṃ aṅgamaṅgasaṃbhañjanaṃ pāpuṇanti. Sukkhataraṃ maññe tarantīti marīcikāya vañcetvā ‘‘kākapeyyā nadī’’ti saññāya ‘‘tarissāmā’’ti hatthehi ca pādehi ca vāyamamānā sukkhataraṇaṃ maññe taranti. Tasmā yathā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ, evaṃ apāyesu saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti. Idheva ca sukhaṃ vā sātaṃ vā na labhanti. Tasmā idaṃ tevijjānaṃ brāhmaṇānanti tasmā idaṃ brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ. Tevijjāiriṇanti tevijjāaraññaṃ iriṇanti hi agāmakaṃ mahāaraññaṃ vuccati. Tevijjāvivananti pupphaphalehi aparibhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ. Yattha maggato ukkamitvā parivattitumpi na sakkā honti, taṃ sandhāyāha ‘‘tevijjāvivanantipi vuccatī’’ti. Tevijjābyasananti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi ñātirogabhoga diṭṭhi sīlabyasanappattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti.

554. Jātasaṃvaḍḍhoti jāto ca vaḍḍhito ca, yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciranikkhanto, tassa na sabbaso paccakkhā honti. Tasmā ‘‘tāvadeva avasaṭa’’nti āha, taṅkhaṇameva nikkhantanti attho. Dandhāyitattanti ayaṃ nu kho maggo, ayaṃ na nukhoti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā. Sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

555. Ullumpatu bhavaṃ gotamoti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ pajanti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato uddharitvā brahmalokamagge patiṭṭhapetūti attho. Athassa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya mettāvihārādibrahmalokagāmimaggaṃ desetukāmo ‘‘tena hi vāseṭṭhā’’tiādimāha. Tattha ‘‘idha tathāgato’’tiādi sāmaññaphale vitthāritaṃ. Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ. Seyyathāpi vāseṭṭha balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti, tasmā ‘‘balavā’’tiādimāha. Mettāya cetovimuttiyāti ettha mettāti vutte upacāropi appanāpi vaṭṭati, ‘‘cettovimuttī’’ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohīyati, na tiṭṭhati. Kiṃ vuttaṃ hoti – taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Atha kho rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Evaṃvihārīti evaṃ mettādivihārī.

559. Ete mayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ. Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, imaṃ pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā aggaññasutte upasampadañceva arahattañca alatthuṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Tevijjasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa

Atthavaṇṇanāti.

Sīlakkhandhavaggaṭṭhakathā niṭṭhitā.