Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Mahāvaggaṭṭhakathā

1. Mahāpadānasuttavaṇṇanā

Pubbenivāsapaṭisaṃyuttakathā

1. Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā ‘‘karerikuṭikā’’ti vuccati, yathā kosambarukkhassa dvāre ṭhitattā ‘‘kosambakuṭikā’’ti. Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni, ekekaṃ satasahassapariccāgena nipphannaṃ. Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ, sesāni anāthapiṇḍikena kāritāni. Iti bhagavā anāthapiṇḍikena gahapatinā thambhānaṃ upari kāritāya devavimānakappāya karerikuṭikāyaṃ viharati. Pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ antomajjhanhikepi pacchābhattameva. Idha pana pakatibhattassa pacchato ‘‘pacchābhatta’’nti adhippetaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, bhattakiccaṃ niṭṭhapetvā uṭṭhitānanti attho.

Karerimaṇḍalamāḷeti tasseva karerimaṇḍapassa avidūre katāya nisīdanasālāya. So kira karerimaṇḍapo gandhakuṭikāya ca sālāya ca antare hoti, tasmā gandhakuṭīpi karerikuṭikāpi sālāpi – ‘‘karerimaṇḍalamāḷo’’ti vuccati. Pubbenivāsapaṭisaṃyuttāti ‘‘ekampi jātiṃ, dvepi jātiyo’’ti evaṃ vibhattena pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā. Dhammīti dhammasaṃyuttā.

Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ, pubbenivāsaṃ nāma ke anussaranti, ke nānussarantīti. Titthiyā anussaranti, sāvakā ca paccekabuddhā ca buddhā ca anussaranti. Kataratitthiyā anussaranti? Ye aggappattakammavādino, tepi cattālīsaṃyeva kappe anussaranti, na tato paraṃ. Sāvakā kappasatasahassaṃ anussaranti. Dve aggasāvakā asaṅkhyeyyañceva kappasatasahassañca. Paccekabuddhā dve asaṅkhyeyyāni kappasatasahassañca. Buddhānaṃ pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussaranti.

Titthiyā khandhapaṭipāṭiyā anussaranti, paṭipāṭiṃ muñcitvā na sakkonti. Paṭipāṭiyā anussarantāpi asaññabhavaṃ patvā khandhappavattiṃ na passanti, jāle patitā kuṇṭhā viya, kūpe patitā paṅguḷā viya ca honti. Te tattha ṭhatvā ‘‘ettakameva, ito paraṃ natthī’’ti diṭṭhiṃ gaṇhanti. Iti titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Yathā hi andhā yaṭṭhikoṭiggāhake satiyeva gacchanti, asati tattheva nisīdanti, evameva titthiyā khandhapaṭipāṭiyāva anussarituṃ sakkonti, paṭipāṭiṃ vissajjetvā na sakkonti.

Sāvakāpi khandhapaṭipāṭiyāva anussaranti, asaññabhavaṃ patvā khandhappavattiṃ na passanti. Evaṃ santepi te vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi. Asaññabhave pana pañcakappasatāni pavattantīti tattakaṃ kālaṃ atikkamitvā buddhehi dinnanaye ṭhatvā parato anussaranti; seyyathāpi āyasmā sobhito. Dve aggasāvakā pana paccekabuddhā ca cutipaṭisandhiṃ oloketvā anussaranti. Buddhānaṃ cutipaṭisandhikiccaṃ natthi, yaṃ yaṃ ṭhānaṃ passitukāmā honti, taṃ tadeva passanti.

Titthiyā ca pubbenivāsaṃ anussaramānā attanā diṭṭhakatasutameva anussaranti. Tathā sāvakā ca paccekabuddhā ca. Buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ sabbameva anussaranti.

Titthiyānaṃ pubbenivāsañāṇaṃ khajjopanakaobhāsasadisaṃ, sāvakānaṃ padīpobhāsasadisaṃ, aggasāvakānaṃ osadhitārakobhāsasadisaṃ, paccekabuddhānaṃ candobhāsasadisaṃ, buddhānaṃ saradasūriyamaṇḍalobhāsasadisaṃ. Tassa ettakāni jātisatāni jātisahassāni jātisatasahassānīti vā ettakāni kappasatāni kappasahassāni kappasatasahassānīti vā natthi, yaṃ kiñci anussarantassa neva khalitaṃ, na paṭighātaṃ hoti, āvajjanapaṭibaddhameva ākaṅkhamanasikāracittuppādapaṭibaddhameva hoti. Dubbalapattapuṭe vegakkhittanārāco viya, sinerukūṭe vissaṭṭhaindavajiraṃ viya ca asajjamānameva gacchati. ‘‘Aho mahantaṃ bhagavato pubbenivāsañāṇa’’nti evaṃ bhagavantaṃyeva ārabbha kathā uppannā, jātā pavattāti attho. Taṃ sabbampi saṅkhepato dassetuṃ ‘‘itipi pubbenivāso, itipi pubvenivāso’’ti ettakameva pāḷiyaṃ vuttaṃ. Tattha itipīti evampi.

2-3. Assosi kho…pe… atha bhagavā anuppattoti ettha yaṃ vattabbaṃ, taṃ brahmajālasuttavaṇṇanāyaṃ vuttameva. Ayameva hi viseso – tattha sabbaññutaññāṇena assosi, idha dibbasotena. Tattha ca vaṇṇāvaṇṇakathā vippakatā, idha pubbenivāsakathā. Tasmā bhagavā – ‘‘ime bhikkhū mama pubbenivāsañāṇaṃ ārabbha guṇaṃ thomenti, pubbenivāsañāṇassa pana me nipphattiṃ na jānanti; handa nesaṃ tassa nipphattiṃ kathetvā dassāmī’’ti āgantvā pakatiyāpi buddhānaṃ nisīditvā dhammadesanatthameva ṭhapite taṅkhaṇe bhikkhūhi papphoṭetvā dinne varabuddhāsane nisīditvā ‘‘kāya nuttha, bhikkhave’’ti pucchāya ca ‘‘idha, bhante’’tiādipaṭivacanassa ca pariyosāne tesaṃ pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetukāmo iccheyyātha notiādimāha. Tattha iccheyyātha noti iccheyyātha nu. Atha naṃ pahaṭṭhamānasā bhikkhū yācamānā etassa bhagavātiādimāhaṃsu. Tattha etassāti etassa dhammikathākaraṇassa.

4. Atha bhagavā tesaṃ yācanaṃ gahetvā kathetukāmo ‘‘tena hi, bhikkhave, suṇāthā’’ti te sotāvadhāraṇasādhukamanasikāresu niyojetvā aññesaṃ asādhāraṇaṃ chinnavaṭumakānussaraṇaṃ pakāsetukāmo ito so, bhikkhavetiādimāha. Tattha yaṃ vipassīti yasmiṃ kappe vipassī. Ayañhi ‘ya’nti saddo ‘‘yaṃ me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ, bhagavato’’tiādīsu (dī. ni. 2.203) paccattavacane dissati. ‘‘Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhī’’tiādīsu (su. ni. 881) upayogavacane. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā’’tiādīsu (a. ni. 1.277) karaṇavacane. Idha pana bhummattheti daṭṭhabbo. Tena vuttaṃ – ‘‘yasmiṃ kappe’’ti. Udapādīti dasasahassilokadhātuṃ unnādento uppajji.

Bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ bhagavatā abhinīhāro kato, etasmiṃ antare ekakappepi pañca buddhā nibbattā nāma natthi. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro, medhaṅkaro, saraṇaṅkaro, dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ orabhāge ekaṃ asaṅkhyeyyaṃ buddhasuññameva ahosi.

Asaṅkhyeyyakappapariyosāne pana koṇḍañño nāma buddho ekova ekasmiṃ kappe uppanno. Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne maṅgalo, sumano, revato, sobhitoti cattāro buddhā ekasmiṃ kappe uppannā. Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne pana ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassī, padumo, nāradoti tayo buddhā ekasmiṃ kappe uppannā. Tatopi asaṅkhyeyyaṃ buddhasuññameva ahosi. Asaṅkhyeyyakappapariyosāne pana ito kappasatasahassānaṃ upari padumuttaro bhagavā ekova ekasmiṃ kappe uppanno. Tassa orabhāge ito tiṃsakappasahassānaṃ upari sumedho, sujātoti dve buddhā ekasmiṃ kappe uppannā. Tato orabhāge ito aṭṭhārasannaṃ kappasahassānaṃ upari piyadassī, atthadassī, dhammadassīti tayo buddhā ekasmiṃ kappe uppannā. Atha ito catunavutikappe siddhattho nāma buddho ekova ekasmiṃ kappe uppanno. Ito dve navutikappe tisso, phussoti dve buddhā ekasmiṃ kappe uppannā. Ito ekanavutikappe vipassī bhagavā uppanno. Ito ekatiṃse kappe sikhī, vessabhūti dve buddhā uppannā. Imasmiṃ bhaddakappe kakusandho, koṇāgamano, kassapo, gotamo amhākaṃ sammāsambuddhoti cattāro buddhā uppannā, metteyyo uppajjissati. Evamayaṃ kappo pañcabuddhuppādapaṭimaṇḍitattā sundarakappo sārakappoti bhagavā imaṃ kappaṃ thomento evamāha.

Kiṃ panetaṃ buddhānaṃyeva pākaṭaṃ hoti – ‘‘imasmiṃ kappe ettakā buddhā uppannā vā uppajjissantīti vā’’ti, udāhu aññesampi pākaṭaṃ hotīti? Aññesampi pākaṭaṃ hoti. Kesaṃ? Suddhāvāsabrahmānaṃ. Kappasaṇṭhānakālasmiñhi ekamasaṅkhyeyyaṃ ekaṅgaṇaṃ hutvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati. Āditova antaraṭṭhake himapāto viya hoti. Tato tilamattā kaṇamattā taṇḍulamattā mugga-māsa-badara-āmalaka-eḷāluka-kumbhaṇḍa-alābumattā udakadhārā hutvā anukkamena usabhadveusabhaaḍḍhagāvutagāvutadvegāvutaaḍḍhayojanayojanadviyojana…pe… yojanasatayojanasahassayojanasatasahassamattā hutvā koṭisatasahassacakkavāḷabbhantare yāva avinaṭṭhabrahmalokā pūretvā tiṭṭhanti. Atha taṃ udakaṃ anupubbena bhassati, bhassante udake pakatidevalokaṭṭhānesu devalokā saṇṭhahanti, tesaṃ saṇṭhahanavidhānaṃ visuddhimagge pubbenivāsakathāyaṃ vuttameva.

Manussalokasaṇṭhahanaṭṭhānaṃ pana patte udake dhamakaraṇamukhe pihite viya vātavasena taṃ udakaṃ santiṭṭhati, udakapiṭṭhe uppalinipaṇṇaṃ viya pathavī saṇṭhahati. Mahābodhipallaṅko vinassamāne loke pacchā vinassati, saṇṭhahamāne paṭhamaṃ saṇṭhahati. Tattha pubbanimittaṃ hutvā eko paduminigaccho uppajjati, tassa sace tasmiṃ kappe buddho nibbattissati, pupphaṃ uppajjati. No ce, nuppajjati. Uppajjamānañca sace eko buddho nibbattissati, ekaṃ uppajjati. Sace dve, tayo, cattāro, pañca buddhā nibbattissanti, pañca uppajjanti. Tāni ca kho ekasmiṃyeva nāḷe kaṇṇikābaddhāni hutvā. Suddhāvāsabrahmāno ‘‘āyāma, mayaṃ mārisā, pubbanimittaṃ passissāmā’’ti mahābodhipallaṅkaṭṭhānaṃ āgacchanti, buddhānaṃ anibbattanakappe pupphaṃ na hoti. Te pana apupphitagacchaṃ disvā – ‘‘andhakāro vata bho loko bhavissati, matā matā sattā apāye pūressanti, cha devalokā nava brahmalokā suññā bhavissantī’’ti anattamanā honti. Pupphitakāle pana pupphaṃ disvā – ‘‘sabbaññubodhisattesu mātukucchiṃ okkamantesu nikkhamantesu sambujjhantesu dhammacakkaṃ pavattentesu yamakapāṭihāriyaṃ karontesu devorohanaṃ karontesu āyusaṅkhāraṃ ossajjantesu parinibbāyantesu dasasahassacakkavāḷakampanādīni pāṭihāriyāni dakkhissāmā’’ti ca ‘‘cattāro apāyā parihāyissanti, cha devalokā nava brahmalokā paripūressantī’’ti ca attamanā udānaṃ udānentā attano attano brahmalokaṃ gacchanti. Imasmiṃ bhaddakappe pañca padumāni uppajjiṃsu. Tesaṃ nimittānaṃ ānubhāvena cattāro buddhā uppannā, pañcamo uppajjissati. Suddhāvāsabrahmānopi tāni padumāni disvā imamatthaṃ jāniṃsu. Tena vuttaṃ – ‘‘aññesampi pākaṭaṃ hotī’’ti.

Āyuparicchedavaṇṇanā

5-7. Iti bhagavā – ‘‘ito so, bhikkhave’’tiādinā nayena kappaparicchedavasena pubbenivāsaṃ dassetvā idāni tesaṃ buddhānaṃ jātiparicchedādivasena dassetuṃ vipassī, bhikkhavetiādimāha. Tattha āyuparicchede parittaṃ lahukanti ubhayametaṃ appakasseva vevacanaṃ. Yañhi appakaṃ, taṃ parittañceva lahukañca hoti.

Appaṃ vā bhiyyoti vassasatato vā upari appaṃ, aññaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Evaṃ dīghāyuko pana atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvā daṭṭhabbo hoti. Tattha visākhā upāsikā vīsavassasataṃ jīvati, tathā pokkharasāti brāhmaṇo, brahmāyu brāhmaṇo, selo brāhmaṇo, bāvariyabrāhmaṇo, ānandatthero, mahākassapattheroti. Anuruddhatthero pana vassasatañceva paṇṇāsañca vassāni, bākulatthero vassasatañceva saṭṭhi ca vassāni. Ayaṃ sabbadīghāyuko. Sopi dve vassasatāni na jīvati.

Vipassīādayo pana sabbepi bodhisattā mettāpubbabhāgena somanassasahagatañāṇasampayuttaasaṅkhārikacittena mātukucchismiṃ paṭisandhiṃ gaṇhiṃsu. Tena cittena gahitāya paṭisandhiyā asaṅkhyeyyaṃ āyu, iti sabbe buddhā asaṅkhyeyyāyukā. Te kasmā asaṅkhyeyyaṃ na aṭṭhaṃsu? Utubhojanavipattiyā. Utubhojanavasena hi āyu hāyatipi vaḍḍhatipi.

Tattha yadā rājāno adhammikā honti, tadā uparājāno, senāpati, seṭṭhi, sakalanagaraṃ, sakalaraṭṭhaṃ adhammikameva hoti; atha tesaṃ ārakkhadevatā, tāsaṃ devatānaṃ mittā bhūmaṭṭhadevatā, tāsaṃ devatānaṃ mittā ākāsaṭṭhakadevatā, ākāsaṭṭhakadevatānaṃ mittā uṇhavalāhakā devatā, tāsaṃ mittā abbhavalāhakā devatā, tāsaṃ mittā sītavalāhakā devatā, tāsaṃ mittā vassavalāhakā devatā, tāsaṃ mittā cātumahārājikā devatā, tāsaṃ mittā tāvatiṃsā devatā, tāsaṃ mittā yāmā devatāti evamādi. Evaṃ yāva bhavaggā ṭhapetvā ariyasāvake sabbā devabrahmaparisāpi adhammikāva honti. Tāsaṃ adhammikatāya visamaṃ candimasūriyā pariharanti, vāto yathāmaggena na vāyati, ayathāmaggena vāyanto ākāsaṭṭhakavimānāni khobheti, vimānesu khobhitesu devatānaṃ kīḷanatthāya cittāni na namanti, devatānaṃ kīḷanatthāya cittesu anamantesu sītuṇhabhedo utu yathākālena na sampajjati, tasmiṃ asampajjante na sammā devo vassati, kadāci vassati, kadāci na vassati; katthaci vassati, katthaci na vassati, vassantopi vappakāle aṅkurakāle nāḷakāle pupphakāle khīraggahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti, tathā tathā vassati ca vigacchati ca, tena sassāni visamapākāni honti, vigatagandhavaṇṇarasādisampannāni. Ekabhājane pakkhittataṇḍulesupi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti, ekasmiṃ atikilinnaṃ, ekasmiṃ samapākaṃ. Taṃ paribhuttaṃ kucchiyampi tīhākārehi paccati. Tena sattā bahvābādhā ceva honti, appāyukā ca. Evaṃ tāva utubhojanavasena āyu hāyati.

Yadā pana rājāno dhammikā honti, tadā uparājānopi dhammikā hontīti purimanayeneva yāva brahmalokā sabbepi dhammikā honti. Tesaṃ dhammikattā samaṃ candimasūriyā pariharanti, yathāmaggena vāto vāyati, yathāmaggena vāyanto ākāsaṭṭhakavimānāni na khobheti, tesaṃ akhobhā devatānaṃ kīḷanatthāya cittāni namanti. Evaṃ kālena utu sampajjati, devo sammā vassati, vappakālato paṭṭhāya sassānaṃ upakāraṃ karonto kāle vassati, kāle vigacchati, tena sassāni samapākāni sugandhāni suvaṇṇāni surasāni ojavantāni honti, tehi sampāditaṃ bhojanaṃ paribhuttampi sammā paripākaṃ gacchati, tena sattā arogā dīghāyukā honti. Evaṃ utubhojanavasena āyu vaḍḍhati.

Tattha vipassī bhagavā asītivassasahassāyukakāle nibbatto, sikhī sattativassasahassāyukakāleti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Imasmiṃ tāva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, āyuppamāṇaṃ pañca koṭṭhāse katvā cattāri ṭhatvā pañcame vijjamāneyeva parinibbuto. Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassakāle ṭhitaṃ; tadā koṇāgamano bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vīsativassasahassakāle ṭhitaṃ; tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha yaṃ yaṃ āyuparimāṇesu manussesu buddhā nibbattanti, tesampi taṃ tadeva āyuparimāṇaṃ hotīti veditabbaṃ.

Āyuparicchedavaṇṇanā niṭṭhitā.

Bodhiparicchedavaṇṇanā

8. Bodhiparicchede pana pāṭaliyā mūleti pāṭalirukkhassa heṭṭhā. Tassā pana pāṭaliyā khandho taṃ divasaṃ paṇṇāsaratano hutvā abbhuggato, sākhā paṇṇāsaratanāti ubbedhena ratanasataṃ ahosi. Taṃ divasañca sā pāṭali kaṇṇikābaddhehi viya pupphehi mūlato paṭṭhāya ekasañchannā ahosi, dibbagandhaṃ vāyati. Na kevalañca tadā ayameva pupphitā, dasasahassacakkavāḷe sabbapāṭaliyo pupphitā. Na kevalañca pāṭaliyo, dasasahassacakkavāḷe sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse ākāsapadumāni pupphitāni, pathavitalaṃ bhinditvāpi mahāpadumāni uṭṭhitāni. Mahāsamuddopi pañcavaṇṇehi padumehi nīluppalarattuppalehi ca sañchanno ahosi. Sakaladasasahassacakkavāḷaṃ dhajamālākulaṃ tattha tattha nibaddhapupphadāmavissaṭṭhamālāguḷavippakiṇṇaṃ nānāvaṇṇakusumasamujjalaṃ nandanavanacittalatāvanamissakavanaphārusakavanasadisaṃ ahosi. Puratthimacakkavāḷamukhavaṭṭiyaṃ ussitaddhajā pacchimacakkavāḷamukhavaṭṭiṃ abhihananti. Pacchimadakkhiṇauttaracakkavāḷamukhavaṭṭiyaṃ ussitaddhajā dakkhiṇacakkavāḷamukhavaṭṭiṃ abhihananti. Evaṃ aññamaññasirīsampattāni cakkavāḷāni ahesuṃ. Abhisambuddhoti sakalaṃ buddhaguṇavibhavasiriṃ paṭivijjhamāno cattāri saccāni abhisambuddho.

‘‘Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho’’tiādīsupi imināva nayena padavaṇṇanā veditabbā. Ettha pana puṇḍarīkoti setambarukkho. Tassāpi tadeva parimāṇaṃ. Taṃ divasañca sopi dibbagandhehi pupphehi susañchanno ahosi. Na kevalañca pupphehi, phalehipi sañchanno ahosi. Tassa ekato taruṇāni phalāni, ekato majjhimāni phalāni, ekato nātipakkāni phalāni, ekato supakkāni pakkhittadibbojāni viya surasāni olambanti. Yathā so, evaṃ sakaladasasahassacakkavāḷesu pupphūpagarukkhā pupphehi, phalūpagarukkhā phalehi paṭimaṇḍitā ahesuṃ.

Sāloti sālarukkho. Tassāpi tadeva parimāṇaṃ, tatheva pupphasirīvibhavo veditabbo. Sirīsarukkhepi eseva nayo. Udumbararukkhe pupphāni nāhesuṃ, phalavibhūti panettha ambe vuttanayāva, tathā nigrodhe, tathā assatthe. Iti sabbabuddhānaṃ ekova pallaṅko, rukkhā pana aññepi honti. Tesu yassa yassa rukkhassa mūle catumaggañāṇasaṅkhātabodhiṃ buddhā paṭivijjhanti, so so bodhīti vuccati. Ayaṃ bodhiparicchedo nāma.

Sāvakayugaparicchedavaṇṇanā

9. Sāvakayugaparicchede pana khaṇḍatissanti khaṇḍo ca tisso ca. Tesu khaṇḍo ekapitiko kaniṭṭhabhātā, tisso purohitaputto. Khaṇḍo paññāpāramiyā matthakaṃ patto, tisso samādhipāramiyā matthakaṃ patto. Agganti ṭhapetvā vipassiṃ bhagavantaṃ avasesehi saddhiṃ asadisaguṇatāya uttamaṃ. Bhaddayuganti aggattāyeva bhaddayugaṃ. Abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhū paññāpāramiyā matthakaṃ patto. Sikhinā bhagavatā saddhiṃ aruṇavatito brahmalokaṃ gantvā brahmaparisāya vividhāni pāṭihāriyāni dassento dhammaṃ desetvā dasasahassilokadhātuṃ andhakārena pharitvā – ‘‘kiṃ ida’’nti sañjātasaṃvegānaṃ obhāsaṃ pharitvā – ‘‘sabbe me rūpañca passantu, saddañca suṇantū’’ti adhiṭṭhahitvā – ‘‘ārambhathā’’ti gāthādvayaṃ (saṃ. ni. 1.185) bhaṇanto saddaṃ sāvesi. Sambhavo samādhipāramiyā matthakaṃ patto ahosi.

Soṇuttaranti soṇo ca uttaro ca. Tesupi soṇo paññāpāramiṃ patto, uttaro samādhipāramiṃ patto ahosi. Vidhurasañjīvanti vidhuro ca sañjīvo ca. Tesu vidhuro paññāpāramiṃ patto ahosi, sañjīvo samādhipāramiṃ patto. Samāpajjanabahulo rattiṭṭhānadivāṭṭhānakuṭileṇamaṇḍapādīsu samāpattibalena jhāyanto ekadivasaṃ araññe nirodhaṃ samāpajji, atha naṃ vanakammikādayo ‘‘mato’’ti sallakkhetvā jhāpesuṃ. So yathāparicchedena samāpattito uṭṭhāya cīvarāni papphoṭetvā gāmaṃ piṇḍāya pāvisi. Tadupādāyeva ca naṃ ‘‘sañjīvo’’ti sañjāniṃsu. Bhiyyosuttaranti bhiyyoso ca uttaro ca. Tesu bhiyyoso paññāya uttaro, uttaro samādhinā aggo ahosi. Tissabhāradvājanti tisso ca bhāradvājo ca. Tesu tisso paññāpāramiṃ patto, bhāradvājo samādhipāramiṃ patto ahosi. Sāriputtamoggallānanti sāriputto ca moggallāno ca. Tesu sāriputto paññāvisaye, moggallāno samādhivisaye aggo ahosi. Ayaṃ sāvakayugaparicchedo nāma.

Sāvakasannipātaparicchedavaṇṇanā

10. Sāvakasannipātaparicchede vipassissa bhagavato paṭhamasannipāto caturaṅgiko ahosi, sabbe ehibhikkhū, sabbe iddhiyā nibbattapattacīvarā, sabbe anāmantitāva āgatā, iti te ca kho pannarase uposathadivase. Atha satthā bījaniṃ gahetvā nisinno uposathaṃ osāresi. Dutiyatatiyesupi eseva nayo. Tathā sesabuddhānaṃ sabbasannipātesu. Yasmā pana amhākaṃ bhagavato paṭhamabodhiyāva sannipāto ahosi, idañca suttaṃ aparabhāge vuttaṃ, tasmā ‘‘mayhaṃ, bhikkhave, etarahi eko sāvakānaṃ sannipāto’’ti aniṭṭhapetvā ‘‘ahosī’’ti vuttaṃ.

Tattha aḍḍhateḷasāni bhikkhusatānīti purāṇajaṭilānaṃ sahassaṃ, dvinnaṃ aggasāvakānaṃ parivārāni aḍḍhateyyasatānīti aḍḍhateḷasāni bhikkhusatāni. Tattha dvinnaṃ aggasāvakānaṃ abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā. Pabbajitānaṃ pana tesaṃ mahāmoggallāno sattame divase arahattaṃ patto. Dhammasenāpati pannarasame divase gijjhakūṭapabbatamajjhe sūkarakhataleṇapabbhāre bhāgineyyassa dīghanakhaparibbājakassa sajjite dhammayāge vedanāpariggahasuttante (ma. ni. 2.201) desiyamāne desanaṃ anubujjhamānaṃ ñāṇaṃ pesetvā sāvakapāramiñāṇaṃ patto. Bhagavā therassa arahattappattiṃ ñatvā vehāsaṃ abbhuggantvā veḷuvaneyeva paccuṭṭhāsi. Thero – ‘‘kuhiṃ nu kho bhagavā gato’’ti āvajjanto veḷuvane patiṭṭhitabhāvaṃ ñatvā sayampi vehāsaṃ abbhuggantvā veḷuvaneyeva paccuṭṭhāsi. Atha bhagavā pātimokkhaṃ osāresi. Taṃ sannipātaṃ sandhāya bhagavā – ‘‘aḍḍhateḷasāni bhikkhusatānī’’ti āha. Ayaṃ sāvakasannipātaparicchedo nāma.

Upaṭṭhākaparicchedavaṇṇanā

11. Upaṭṭhākaparicchede pana ānandoti nibaddhupaṭṭhākabhāvaṃ sandhāya vuttaṃ. Bhagavato hi paṭhamabodhiyaṃ anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo. Tattha ekadā bhagavā nāgasamālattherena saddhiṃ addhānamaggapaṭipanno dvedhāpathaṃ patto. Thero maggā okkamma – ‘‘bhagavā, ahaṃ iminā maggena gacchāmī’’ti āha. Atha naṃ bhagavā – ‘‘ehi bhikkhu, iminā maggena gacchāmā’’ti āha. So – ‘‘handa, bhagavā, tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā maggena gacchāmī’’ti vatvā pattacīvaraṃ chamāyaṃ ṭhapetuṃ āraddho. Atha naṃ bhagavā – ‘‘āhara, bhikkhū’’ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena maggena gacchato corā pattacīvarañceva hariṃsu, sīsañca bhindiṃsu. So – ‘‘bhagavā idāni me paṭisaraṇaṃ, na añño’’ti cintetvā lohitena gaḷitena bhagavato santikaṃ agamāsi. ‘‘Kimidaṃ bhikkhū’’ti ca vutte taṃ pavattiṃ ārocesi. Atha naṃ bhagavā – ‘‘mā cintayi, bhikkhu, etaṃyeva te kāraṇaṃ sallakkhetvā nivārayimhā’’ti vatvā naṃ samassāsesi.

Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃsamigadāye jantugāmaṃ agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ ambavanaṃ disvā – ‘‘bhagavā, tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ tasmiṃ ambavane samaṇadhammaṃ karomī’’ti vatvā bhagavatā tikkhattuṃ nivāriyamānopi gantvā akusalavitakkehi upadduto anvāsatto (a. ni. 9.3; udāna paricchedo 31 daṭṭhabbo). Paccāgantvā taṃ pavattiṃ ārocesi. Tampi bhagavā – ‘‘idameva te kāraṇaṃ sallakkhetvā nivārayimhā’’ti vatvā anupubbena sāvatthiṃ agamāsi. Tattha gandhakuṭipariveṇe paññattavarabuddhāsane nisinno bhikkhusaṅghaparivuto bhikkhū āmantesi – ‘‘bhikkhave, idānimhi mahallako, ‘ekacce bhikkhū iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ jānāthā’’ti. Bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ vanditvā – ‘‘ahaṃ, bhante, tumheyeva patthayamāno satasahassakappādhikaṃ asaṅkhyeyyaṃ pāramiyo pūrayiṃ, nanu mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī’’ti āha. Taṃ bhagavā – ‘‘alaṃ sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññāyeva me sā disā, tava ovādo buddhānaṃ ovādasadiso, na me tayā upaṭṭhākakiccaṃ atthī’’ti paṭikkhipi. Etenevupāyena mahāmoggallānaṃ ādiṃ katvā asītimahāsāvakā uṭṭhahiṃsu. Te sabbepi bhagavā paṭikkhipi.

Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū evamāhaṃsu – ‘‘āvuso, ānanda, bhikkhusaṅgho upaṭṭhākaṭṭhānaṃ yācati, tvampi yācāhī’’ti. So āha – ‘‘yācitvā laddhupaṭṭhānaṃ nāma āvuso kīdisaṃ hoti, kiṃ maṃ satthā na passati, sace rocissati, ānando maṃ upaṭṭhātūti vakkhatī’’ti. Atha bhagavā – ‘‘na, bhikkhave, ānando aññena ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū – ‘‘uṭṭhehi, āvuso ānanda, uṭṭhehi āvuso ānanda, dasabalaṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepe, catasso ca āyācanāti aṭṭha vare yāci.

Cattāro paṭikkhepā nāma – ‘‘sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā – ‘‘kiṃ panettha, ānanda, ādīnavaṃ passasī’’ti vutte – ‘‘sacāhaṃ, bhante, imāni vatthūni labhissāmi, bhavissanti vattāro – ‘ānando dasabalena laddhaṃ paṇītaṃ cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati, ekato nimantanaṃ gacchati, etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato bhāro’ti’’ ime cattāro paṭikkhepe yāci.

Catasso āyācanā nāma – ‘‘sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇe eva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati, tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, yaṃ bhagavā mayhaṃ parammukhā dhammaṃ deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti vatvā – ‘‘kaṃ panettha, ānanda, ānisaṃsaṃ passasī’’ti vutte – ‘‘idha, bhante, saddhā kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti – ‘sve, bhante ānanda, bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā’ti, sace bhante bhagavā tattha na gamissati, icchitakkhaṇeyeva parisaṃ dassetuṃ, kaṅkhañca vinodetuṃ okāsaṃ na lacchāmi, bhavissanti vattāro – ‘kiṃ ānando dasabalaṃ upaṭṭhāti, ettakampissa anuggahaṃ bhagavā na karotī’ti. Bhagavato ca parammukhā maṃ pucchissanti – ‘ayaṃ, āvuso ānanda, gāthā, idaṃ suttaṃ, idaṃ jātakaṃ, kattha desita’nti. Sacāhaṃ taṃ na sampādayissāmi, bhavissanti vattāro – ‘ettakampi, āvuso, na jānāsi, kasmā tvaṃ chāyā viya bhagavantaṃ avijahanto dīgharattaṃ vicarasī’ti. Tenāhaṃ parammukhā desitassapi dhammassa puna kathanaṃ icchāmī’’ti imā catasso āyācanā yāci. Bhagavāpissa adāsi.

Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassatthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇīti imassa nibaddhupaṭṭhākabhāvaṃ sandhāya – ‘‘mayhaṃ, bhikkhave, etarahi ānando bhikkhu upaṭṭhāko aggupaṭṭhāko’’ti āha. Ayaṃ upaṭṭhākaparicchedo nāma.

12. Pitiparicchedo uttānatthoyeva.

Vihāraṃ pāvisīti kasmā vihāraṃ pāvisi? Bhagavā kira ettakaṃ kathetvā cintesi – ‘‘na tāva mayā sattannaṃ buddhānaṃ vaṃso nirantaraṃ matthakaṃ pāpetvā kathito, ajja mayi pana vihāraṃ paviṭṭhe ime bhikkhū bhiyyoso mattāya pubbenivāsañāṇaṃ ārabbha vaṇṇaṃ kathayissanti. Athāhaṃ āgantvā nirantaraṃ buddhavaṃsaṃ kathetvā matthakaṃ pāpetvā dassāmī’’ti bhikkhūnaṃ kathāvārassa okāsaṃ datvā uṭṭhāyāsanā vihāraṃ pāvisi.

Yañcetaṃ bhagavā tantiṃ kathesi, tattha kappaparicchedo, jātiparicchedo, gottaparicchedo, āyuparicchedo, bodhiparicchedo, sāvakayugaparicchedo, sāvakasannipātaparicchedo, upaṭṭhākaparicchedo, pitiparicchedoti navime vārā āgatā, sambahulavāro anāgato, ānetvā pana dīpetabbo.

Sambahulavārakathāvaṇṇanā

Sabbabodhisattānañhi ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā pabbajitabbanti ayameva vaṃso, ayaṃ paveṇī. Kasmā? Sabbaññubodhisattānañhi mātukucchiṃ okkamanato paṭṭhāya pubbe vuttappakārāni anekāni pāṭihāriyāni honti, tatra nesaṃ yadi neva jātanagaraṃ, na pitā, na mātā, na bhariyā, na putto paññāyeyya, ‘‘imassa neva jātanagaraṃ, na pitā, na bhariyā, na putto paññāyati, devo vā sakko vā māro vā brahmā vā esa maññe, devānañca īdisaṃ pāṭihāriyaṃ anacchariya’’nti maññamāno jano neva sotabbaṃ, na saddhātabbaṃ maññeyya. Tato abhisamayo na bhaveyya, abhisamaye asati niratthakova buddhuppādo, aniyyānikaṃ sāsanaṃ hoti. Tasmā sabbabodhisattānaṃ – ‘‘ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā pabbajitabba’’nti ayameva vaṃso ayaṃ paveṇī. Tasmā puttādīnaṃ vasena sambahulavāro ānetvā dīpetabbo.

Sambahulaparicchedavaṇṇanā

Tattha

Samavattakkhandho atulo, suppabuddho ca uttaro;

Satthavāho vijitaseno, rāhulo bhavati sattamoti.

Ete tāva sattannampi bodhisattānaṃ anukkameneva satta puttā veditabbā.

Tattha rāhulabhadde tāva jāte paṇṇaṃ āharitvā mahāpurisassa hatthe ṭhapayiṃsu. Athassa tāvadeva sakalasarīraṃ khobhetvā puttasineho aṭṭhāsi. So cintesi – ‘‘ekasmiṃ tāva jāte evarūpo puttasineho, parosahassaṃ kira me puttā bhavissanti, tesu ekekasmiṃ jāte idaṃ sinehabandhanaṃ evaṃ vaḍḍhantaṃ dubbhejjaṃ bhavissati, rāhu jāto, bandhanaṃ jāta’’nti āha. Taṃ divasameva ca rajjaṃ pahāya nikkhanto. Esa nayo sabbesaṃ puttuppattiyanti. Ayaṃ puttaparicchedo.

Sutanā sabbakāmā ca, sucittā atha rocinī;

Rucaggatī sunandā ca, bimbā bhavati sattamāti.

Etā tesaṃ sattannampi puttānaṃ mātaro ahesuṃ. Bimbādevī pana rāhulakumāre jāte rāhulamātāti paññāyittha. Ayaṃ bhariyaparicchedo.

Vipassī kakusandhoti ime pana dve bodhisattā payuttaājaññarathamāruyha mahābhinikkhamanaṃ nikkhamiṃsu. Sikhī koṇāgamanoti ime dve hatthikkhandhavaragatā hutvā nikkhamiṃsu. Vessabhū suvaṇṇasivikāya nisīditvā nikkhami. Kassapo uparipāsāde mahātale nisinnova ānāpānacatutthajjhānaṃ nibbattetvā jhānā uṭṭhāya taṃ jhānaṃ pādakaṃ katvā – ‘‘pāsādo uggantvā bodhimaṇḍe otaratū’’ti adhiṭṭhāsi. Pāsādo ākāsena gantvā bodhimaṇḍe otari. Mahāpurisopi tato otaritvā bhūmiyaṃ ṭhatvā – ‘‘pāsādo yathāṭhāneyeva patiṭṭhātū’’ti cintesi. So yathāṭhāne patiṭṭhāsi. Mahāpurisopi satta divasāni padhānamanuyuñjitvā bodhipallaṅke nisīditvā sabbaññutaṃ paṭivijjhi. Amhākaṃ pana bodhisatto kaṇṭakaṃ assavaramāruyha nikkhantoti. Ayaṃ yānaparicchedo.

Vipassissa pana bhagavato yojanappamāṇe padese vihāro patiṭṭhāsi, sikhissa tigāvute, vessabhussa aḍḍhayojane, kakusandhassa gāvute, koṇāgamanassa aḍḍhagāvute, kassapassa vīsatiusabhe. Amhākaṃ bhagavato pakatimānena soḷasakarīse, rājamānena aṭṭhakarīse padese vihāro patiṭṭhitoti. Ayaṃ vihāraparicchedo.

Vipassissa pana bhagavato ekaratanāyāmā vidatthivitthārā aṭṭhaṅgulubbedhā suvaṇṇiṭṭhakā kāretvā cūḷaṃsena chādetvā vihāraṭṭhānaṃ kiṇiṃsu. Sikhissa suvaṇṇayaṭṭhiphālehi chādetvā kiṇiṃsu. Vessabhussa suvaṇṇahatthipādāni kāretvā tesaṃ cūḷaṃsena chādetvā kiṇiṃsu. Kakusandhassa vuttanayeneva suvaṇṇiṭṭhakāhi chādetvā kiṇiṃsu. Koṇāgamanassa vuttanayeneva suvaṇṇakacchapehi chādetvā kiṇiṃsu. Kassapassa suvaṇṇakaṭṭīhiyeva chādetvā kiṇiṃsu. Amhākaṃ bhagavato salakkhaṇānaṃ kahāpaṇānaṃ cūḷaṃsena chādetvā kiṇiṃsu. Ayaṃ vihārabhūmiggahaṇadhanaparicchedo.

Tattha vipassissa bhagavato tathā bhūmiṃ kiṇitvā vihāraṃ katvā dinnupaṭṭhāko punabbasumitto nāma ahosi, sikhissa sirivaḍḍhano nāma, vessabhussa sotthiyo nāma, kakusandhassa accuto nāma, koṇāgamanassa uggo nāma, kassapassa sumano nāma, amhākaṃ bhagavato sudatto nāma. Sabbe cete gahapatimahāsālā seṭṭhino ahesunti. Ayaṃ upaṭṭhākaparicchedo nāma.

Aparāni cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānañhi bodhipallaṅko avijahito, ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane migadāye avijahitameva hoti. Devorohanakāle saṅkassanagaradvāre paṭhamapadagaṇṭhikā avijahitāva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti, vihāropi na vijahitoyeva, nagaraṃ pana vijahati. Yadā nagaraṃ pācīnato hoti, tadā vihāro pacchimato; yadā nagaraṃ dakkhiṇato, tadā vihāro uttarato. Yadā nagaraṃ pacchimato, tadā vihāro pācīnato; yadā nagaraṃ uttarato, tadā vihāro dakkhiṇato. Idāni pana nagaraṃ uttarato, vihāro dakkhiṇato.

Sabbabuddhānañca āyuvemattaṃ, pamāṇavemattaṃ, kulavemattaṃ, padhānavemattaṃ, rasmivemattanti pañca vemattāni honti. Āyuvemattaṃ nāma keci dīghāyukā honti, keci appāyukā. Tathā hi dīpaṅkarassa vassasatasahassaṃ āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ āyuppamāṇaṃ.

Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkaro asītihattho ahosi, sumano navutihattho, amhākaṃ bhagavā aṭṭhārasahattho.

Kulavemattaṃ nāma keci khattiyakule nibbattanti, keci brāhmaṇakule. Padhānavemattaṃ nāma kesañci padhānaṃ ittarakālameva hoti, yathā kassapassa bhagavato. Kesañci addhaniyaṃ, yathā amhākaṃ bhagavato.

Rasmivemattaṃ nāma maṅgalassa bhagavato sarīrarasmi dasasahassilokadhātuppamāṇā ahosi. Amhākaṃ bhagavato samantā byāmamattā. Tatra rasmivemattaṃ ajjhāsayappaṭibaddhaṃ, yo yattakaṃ icchati, tassa tattakaṃ sarīrappabhā pharati. Maṅgalassa pana niccampi dasasahassilokadhātuṃ pharatūti ajjhāsayo ahosi. Paṭividdhaguṇesu pana kassaci vemattaṃ nāma natthi.

Aparaṃ amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Sabbaññubodhisattena kira saddhiṃ rāhulamātā, ānandatthero, channo, kaṇṭako, nidhikumbho, mahābodhi, kāḷudāyīti imāni satta sahajātāni. Mahāpuriso ca uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhānakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattenassa sāvakasannipāto ca ahosi, āyusaṅkhārossajjanañca, assayujanakkhattena devorohananti ettakaṃ āharitvā dīpetabbaṃ. Ayaṃ sambahulaparicchedo nāma.

13. Idāni atha kho tesaṃ bhikkhūnantiādīsu te bhikkhū – ‘‘āvuso, pubbenivāsassa nāma ayaṃ gati, yadidaṃ cutito paṭṭhāya paṭisandhiārohanaṃ. Yaṃ pana idaṃ paṭisandhito paṭṭhāya pacchāmukhaṃ ñāṇaṃ pesetvā cuti gantabbaṃ, idaṃ atigarukaṃ. Ākāse padaṃ dassento viya bhagavā kathesī’’ti ativimhayajātā hutvā – ‘‘acchariyaṃ, āvuso,’’tiādīni vatvā puna aparampi kāraṇaṃ dassento – ‘‘yatra hi nāma tathāgato’’tiādimāhaṃsu. Tattha yatra hi nāmāti acchariyatthe nipāto, yo nāma tathāgatoti attho. Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti tasseva vevacanaṃ, pariyādinnasabbakammavaṭṭeti attho. Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatīti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarasamādhinā, evaṃsamādhayoti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova puna kasmā gahitameva gaṇhātīti ce; na idaṃ gahitameva, idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārī te bhagavanto ahesunti evamettha attho daṭṭhabbo.

Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭippassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhyaṃ gacchanti. Aniccānupassanādikā sattānupassanā sayaṃ tassa tassa paccanīkaṅgavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhyaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhyaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhyaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhyaṃ gacchati. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena – ‘‘evaṃ vimuttā’’ti ettha attho daṭṭhabbo.

14. Paṭisallānā vuṭṭhitoti ekībhāvā vuṭṭhito.

16. ‘‘Ito so, bhikkhave’’ti ko anusandhi? Idañhi suttaṃ – ‘‘tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā’’ti ca ‘‘devatāpi tathāgatassa etamatthaṃ ārocesu’’nti ca imehi dvīhi padehi ābaddhaṃ. Tattha devatārocanapadaṃ suttantapariyosāne devacārikakolāhalaṃ dassento vicāressati. Dhammadhātupadānusandhivasena pana ayaṃ desanā āraddhā. Tattha khattiyo jātiyātiādīni ekādasapadāni nidānakaṇḍe vuttanayeneva veditabbāni.

Bodhisattadhammatāvaṇṇanā

17. Atha kho, bhikkhave, vipassī bodhisattotiādīsu pana vipassīti tassa nāmaṃ, tañca kho vividhe atthe passanakusalatāya laddhaṃ. Bodhisattoti paṇḍitasatto bujjhanakasatto. Bodhisaṅkhātesu vā catūsu maggesu satto āsatto laggamānasoti bodhisatto. Sato sampajānoti ettha satoti satiyeva. Sampajānoti ñāṇaṃ. Satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā mātukucchiṃ okkamīti attho. Okkamīti iminā cassa okkantabhāvo pāḷiyaṃ dassito, na okkamanakkamo. So pana yasmā aṭṭhakathaṃ ārūḷho, tasmā evaṃ veditabbo –

Sabbabodhisattā hi samatiṃsa pāramiyo pūretvā, pañca mahāpariccāge pariccajitvā, ñātatthacariyalokatthacariyabuddhacariyānaṃ koṭiṃ patvā, vessantarasadise tatiye attabhāve ṭhatvā, satta mahādānāni datvā, sattakkhattuṃ pathaviṃ kampetvā, kālaṅkatvā, dutiyacittavāre tusitabhavane nibbattanti. Vipassī bodhisattopi tatheva katvā tusitapure nibbattitvā saṭṭhisatasahassādhikā sattapaññāsa vassakoṭiyo tattha aṭṭhāsi. Aññadā pana dīghāyukadevaloke nibbattā bodhisattā na yāvatāyukaṃ tiṭṭhanti. Kasmā? Tattha pāramīnaṃ duppūraṇīyattā. Te adhimuttikālakiriyaṃ katvā manussapatheyeva nibbattanti. Pāramīnaṃ pūrento pana yathā idāni ekena attabhāvena sabbaññutaṃ upanetuṃ sakkonti, evaṃ sabbaso pūritattā tadā vipassī bodhisatto tattha yāvatāyukaṃ aṭṭhāsi.

Devatānaṃ pana – ‘‘manussānaṃ gaṇanāvasena idāni sattahi divasehi cuti bhavissatī’’ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā, tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrā bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya khāyanti, devaputtā vīsativassuddesikā viya khāyanti, maraṇakāle pana tesaṃ kilantarūpo attabhāvo hoti. Ettakañca tesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.

Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evaṃ mahesakkhadevatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe; evaṃ tānipi na sabbadevatā jānanti, paṇḍitā eva pana jānanti. Tattha ye mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – ‘‘idāni ko jānāti, ‘kuhiṃ nibbattessāmā’ti’’ bhāyanti. Ye mahāpuññā, te ‘‘amhehi dinnaṃ dānaṃ, rakkhitaṃ sīlaṃ, bhāvitaṃ bhāvanaṃ āgamma upari devalokesu sampattiṃ anubhavissāmā’’ti na bhāyanti. Vipassī bodhisattopi tāni pubbanimittāni disvā ‘‘idāni anantare attabhāve buddho bhavissāmī’’ti na bhāyati. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – ‘‘mārisa, tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ, na cakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo, idāni kālo, mārisa, buddhattāya, samayo, mārisa, buddhattāyā’’ti yācanti.

Atha mahāsatto tāsaṃ devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha ‘‘kālo nu kho, na kālo’’ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi. Te tesaṃ – ‘‘aniccaṃ dukkhamanattā’’ti kathentānaṃ – ‘‘kiṃ nāmetaṃ kathentī’’ti neva sotuṃ, na saddahituṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālova. Vassasatasahassato paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca asītivassasahassāyukā manussā. Atha mahāsatto – ‘‘nibbattitabbakālo’’ti kālaṃ passi.

Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī’’ti dīpaṃ passi.

Tato – ‘‘jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī’’ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma – ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo’’tiādinā (mahāva. 259) nayena vinaye vuttova. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese buddhā paccekabuddhā aggasāvakā asīti mahāsāvakā cakkavattirājāno aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha bandhumatī nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.

Tato kulaṃ vilokento – ‘‘buddhā nāma lokasammate kule nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, bandhumā nāma me rājā pitā bhavissatī’’ti kulaṃ passi.

Tato mātaraṃ vilokento – ‘‘buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī, jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca bandhumatī nāma devī īdisā, ayaṃ me mātā bhavissati, ‘‘kittakaṃ panassā āyū’’ti āvajjanto ‘‘dasannaṃ māsānaṃ upari satta divasānī’’ti passi.

Iti imaṃ pañcamahāvilokanaṃ viloketvā ‘‘kālo, me mārisā, buddhabhāvāyā’’ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā – ‘‘gacchatha, tumhe’’ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tatra naṃ devatā ito cuto sugatiṃ gacchāti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva cavi.

Evaṃ cuto ca ‘cavāmī’ti jānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi jānāti, paṭisandhicittameva na jānāti. ‘‘Imasmiṃ me ṭhāne paṭisandhiṃ gahitā’’ti evaṃ pana jānāti. Keci pana therā – ‘‘āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāre eva jānissatī’’ti vadanti. Tipiṭakamahāsīvatthero pana āha – ‘‘mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ pana tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi ‘cavāmī’ti jānāti. Paṭisandhicittaṃ na jānāti. ‘Asukasmiṃ me ṭhāne paṭisandhi gahitā’ti jānāti, tasmiṃ kāle dasasahassilokadhātu kampatī’’ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisamahāvipākacittena paṭisandhi gaṇhi. Mahāsīvatthero pana upekkhāsahagatenāti āha. Yathā ca amhākaṃ bhagavā, evaṃ sopi āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi.

Tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pāto uṭṭhāya gandhodakena nahāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – ‘‘cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā, tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi’’.

Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā vibhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññapetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi nesaṃ santappesi. Atha nesaṃ sabbakāmasantappitānaṃ taṃ supinaṃ ārocetvā – ‘‘kiṃ bhavissatī’’ti pucchi. Brāhmaṇā āhaṃsu – ‘‘mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado’’ti. Ayaṃ tāva – ‘‘mātukucchiṃ okkamī’’ti ettha vaṇṇanākkamo.

Ayamettha dhammatāti ayaṃ ettha mātukucchiokkamane dhammatā, ayaṃ sabhāvo, ayaṃ niyāmoti vuttaṃ hoti. Niyāmo ca nāmesa kammaniyāmo, utuniyāmo, bījaniyāmo, cittaniyāmo, dhammaniyāmoti pañcavidho (dha. sa. aṭṭha. 498).

Tattha kusalassa iṭṭhavipākadānaṃ, akusalassa aniṭṭhavipākadānanti ayaṃ kammaniyāmo. Tassa dīpanatthaṃ – ‘‘na antalikkhe’’ti (khu. pā. 127) gāthāya vatthūni vattabbāni. Apica ekā kira itthī sāmikena saddhiṃ bhaṇḍitvā ubbandhitvā maritukāmā rajjupāse gīvaṃ pavesesi. Aññataro puriso vāsiṃ nisento taṃ itthikammaṃ disvā rajjuṃ chinditukāmo – ‘‘mā bhāyi, mā bhāyī’’ti taṃ samassāsento upadhāvi. Rajju āsīviso hutvā aṭṭhāsi. So bhīto palāyi. Itarā tattheva mari. Evamādīni cettha vatthūni dassetabbāni.

Tesu tesu janapadesu tasmiṃ tasmiṃ kāle ekappahāreneva rukkhānaṃ pupphaphalagahaṇādīni, vātassa vāyanaṃ avāyanaṃ, ātapassa tikkhatā mandatā, devassa vassanaṃ avassanaṃ, padumānaṃ divā vikasanaṃ rattiṃ milāyananti evamādi utuniyāmo.

Yaṃ panetaṃ sālibījato sāliphalameva, madhurato madhurasaṃyeva, tittato tittarasaṃyeva phalaṃ hoti, ayaṃ bījaniyāmo.

Purimā purimā cittacetasikā dhammā pacchimānaṃ pacchimānaṃ cittacetasikānaṃ dhammānaṃ upanissayapaccayena paccayoti evaṃ yadetaṃ cakkhuviññāṇādīnaṃ anantarā sampaṭicchanādīnaṃ nibbattanaṃ, ayaṃ cittaniyāmo.

Yā panesā bodhisattānaṃ mātukucchiokkamanādīsu dasasahassilokadhātukampanādīnaṃ pavatti, ayaṃ dhammaniyāmo nāma. Tesu idha dhammaniyāmo adhippeto. Tasmā tamevatthaṃ dassento dhammatā esā bhikkhavetiādimāha.

18. Tattha kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti ayamevattho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Uḷārāni uḷārāni khādanīyāni khādantītiādīsu (ma. ni. 1.399) hi madhuraṃ uḷāranti vuttaṃ. Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatītiādīsu (ma. ni. 1.288) seṭṭhaṃ uḷāranti vuttaṃ. Idha pana vipulaṃ adhippetaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo nivatthavatthassa pabhā dvādasayojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.

Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ vā tiṇṇaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃ mahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca atikkamma lokantarikanirayā. Tasmā te tattha ābhāya nappahonti.

Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā uppannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti, tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbate lagganti. Yadā saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha ‘‘bhakkho no laddho’’ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.

Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññe kira sattāpi imaṃ dukkhamanubhavanatthāya idhūpapannāti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, accharāsaṅghāṭamattameva vijjobhāso viya niccharitvā – ‘‘kiṃ ida’’nti bhaṇantānaṃyeva antaradhāyati. Saṅkampatīti samantato kampati. Itaradvayaṃ purimapadasseva vevacanaṃ. Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.

19. Cattāro naṃ devaputtā cātuddisaṃ rakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājānaṃ vasena vuttaṃ. Dasasahassacakkavāḷesu pana cattāro cattāro katvā cattālīsasahassāni honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā bodhisattassa ārakkhatthāya upagantvā sirigabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhake paṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.

Kimatthāya panāyaṃ rakkhā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassamārā koṭisatasahassasineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parupakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha, tumhe bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave tathāgatā’’ti (cūḷava. 341). Evameva, tena parupakkamena na tesaṃ jīvitantarāyo atthi, santi kho pana amanussā virūpā duddasikā bheravarūpā migapakkhino, yesaṃ rūpaṃ vā disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.

Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattassa mātuyā attānaṃ dassenti, na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirigabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattassa mātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā etesu cittaṃ uppajjati.

20. Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti. Bodhisattamātāpi kāladevilassa isino santike sīlaṃ gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samānāsane nisīditvā gahitasīlampi āvajjanakaraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.

21. Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Bodhisattamāturūpaṃ pana kusalā sippikā potthakammādīsupi kātuṃ na sakkonti. Taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ, sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā ‘‘anatikkamanīyā’’tiādi vuttaṃ.

22. Pañcannaṃ kāmaguṇānanti pubbe kāmaguṇūpasañhitanti iminā purisādhippāyavasena vatthupaṭikkhepo kato, idha ārammaṇappaṭilābho dassito. Tadā kira deviyā evarūpo putto kucchiṃ upapannoti sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti. Bodhisattassa ca bodhisattamātu ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo natthi.

23. Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti hatthapādā uddhumātatādīni pāpuṇanti, evaṃ tassā koci kilamatho nāhosi. Tirokucchigatanti antokucchigataṃ. Passatīti kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃyeva. Yatheva hi mātā puttena saddhiṃ nipannā vā nisinnā vā – ‘‘hatthaṃ vāssa pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī’’ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, ‘‘atthi nu kho me taṃ puttassā’’ti sukhavāsatthaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ avattharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇḍakaṃ nissāya ukkuṭikaṃ dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto, bodhisatto pana piṭṭhikaṇḍakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbekatakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchitaco paṭicchādetuṃ na sakkoti, olokentiyā bahiṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento bhagavā seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.

24. Kālaṅkarotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti, aññesaṃ aparibhogārahaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṅkaroti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī gabbhaṃ anurakkhituṃ na sakkoti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiye koṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattadārakā arogā honti, tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karotīti ayamettha dhammatā.

25. Nava vā dasa vāti ettha vā saddassa vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnaṃ saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, avasesā jīvanti.

27. Devā paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ paṭiggaṇhanti? ‘‘Sūtivesaṃ gaṇhitvā’’ti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – ‘tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantā pārupitvā aṭṭhāsi. Athassā sallahukagabbhavuṭṭhānaṃ ahosi, dhamakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā paṭiggahesuṃ. Tato manussā dukūlacumbaṭakena paṭiggahesuṃ’. Tena vuttaṃ – ‘‘devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā’’ti.

28. Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampanno.

29. Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisaṃ narakapapātaṃ patantā viya, tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhapādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.

Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati uṇhā rajatakaṭāhe. Idañca pathavitale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷāudakañca dassetuṃ vuttaṃ, aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavattakādipokkharaṇīgatassa ca udakassa paricchedo natthi.

31. Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na evaṃ daṭṭhabbaṃ. Nikkhantamattañhi naṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena. Manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito. Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamānamhi. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhako. Tathā khaggatālavaṇṭamorahatthakavāḷabījanīuṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttañcetaṃ –

‘‘Anekasākhañca sahassamaṇḍalaṃ,

Chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vipatanti cāmarā,

Na dissare cāmarachattagāhakā’’ti. (su. ni. 693);

Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā paṭhaviyaṃ patiṭṭhito puratthimaṃ disaṃ olokesi. Anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – ‘‘mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṃ adisvā – ‘‘ayaṃ uttarā disā’’ti uttarābhimukho sattapadavītihārena agamāsīti evamettha attho veditabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.

Ettha ca samehi pādehi pathaviyā patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimuttivarachattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍānaṃ paṭilābho pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, sabbadisānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ, ‘‘ayamantimā jātī’’ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana nāgato, āharitvā dīpetabbo.

Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggaṇhiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu. Manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā vūpasamiṃsu, ambilena dhotatambamalaṃ viya vigacchiṃsu. Jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu. Pīṭhasappī javasampannā ahesuṃ. Jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi. Videsapakkhandā nāvā supaṭṭanaṃ pāpuṇiṃsu. Ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ. Verino mettacittaṃ paṭilabhiṃsu. Avīcimhi aggi nibbāyi. Lokantaresu āloko udapādi. Nadīsu jalaṃ nappavattati. Mahāsamudde madhurasaṃ udakaṃ ahosi. Vāto na vāyi. Ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavigatā ahesuṃ. Cando ativiroci. Sūriyo na uṇho, na sītalo, nimmalo utusampanno ahosi. Devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷakaṃ kīḷiṃsu. Cātuddīpikamahāmegho vassi. Mahājanaṃ neva khudā na pipāsā pīḷesi. Dvārakavāṭāni sayameva vivariṃsu. Pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu. Dasasahassilokadhātu ekaddhajamālā ahosi.

Tatrāpi dasasahassilokadhātukampo sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ. Devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahāreneva sannipatitvā dhammaṃ paṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ. Cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ. Mahājanassa rogavigamo catusaccapaṭilābhassa pubbanimittaṃ. Jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Badhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ. Pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimittaṃ. Jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ. Videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tassa pubbanimittaṃ.

Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ. Avīcimhi agginibbāyanaṃ ekādasaagginibbāyanassa pubbanimittaṃ. Lokantarikāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ. Mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ. Vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ pathavigamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ. Candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ. Sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhappattiyā pubbanimittaṃ. Devatānaṃ vimānadvāresu ṭhatvā apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ. Cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ. Khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ. Pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ. Dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ. Rukkhānaṃ pupphaphalaggahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ. Dasasahassilokadhātuyā ekaddhajamālitā ariyaddhajamālamālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.

Ettha pañhaṃ pucchanti – ‘‘yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho padasā gantvā āsabhiṃ vācaṃ abhāsi, tadā kiṃ pathaviyā gato, udāhu ākāsena; dissamāno gato, udāhu adissamāno; acelako gato, udāhu alaṅkatapaṭiyatto; daharo hutvā gato, udāhu mahallako; pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako’’ti? Ayaṃ pana pañho heṭṭhālohapāsāde samuṭṭhito tipiṭakacūḷābhayattherena vissajjitova. Thero kira ettha niyatipubbekatakammaissaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākari – ‘‘mahāpuriso pathaviyā gato, mahājanassa pana ākāsena gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatapaṭiyatto viya upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso’’ti. Parisā cassa – ‘‘buddhena viya hutvā bho therena pañho kathito’’ti attamanā ahosi. Lokantarikavāro vuttanayo eva.

Imā ca pana ādito paṭṭhāya kathitā sabbadhammatā sabbabodhisattānaṃ hontīti veditabbā.

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

33. Addasa khoti dukūlacumbaṭake nipajjāpetvā ānītaṃ addasa. Mahāpurisassāti jātigottakulapadesādivasena mahantassa purisassa. Dve gatiyoti dve niṭṭhā, dve nipphattiyo. Ayañhi gatisaddo – ‘‘pañca kho imā, sāriputta, gatiyo’’ti (ma. ni. 1.153) ettha nirayādibhedāya sattehi gantabbagatiyā vattati. ‘‘Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā’’ti (ma. ni. 1.508) ettha ajjhāsaye. ‘‘Nibbānaṃ arahato gatī’’ti (pari. 339) ettha paṭissaraṇe. ‘‘Api ca tyāhaṃ brahme gatiñca pajānāmi, jutiñca pajānāmi evaṃmahiddhiko bako brahmā’’ti (ma. ni. 1.503) ettha nipphattiyaṃ vattati. Svāyamidhāpi nipphattiyaṃ vattatīti veditabbo. Anaññāti aññā gati nipphatti nāma natthi.

Dhammikoti dasakusaladhammasamannāgato agatigamanavirahito. Dhammarājāti idaṃ purimapadasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena caturantāya pathaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado asmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrādīni nissāya paccante vāsaṃ kappenti. Atimudukassa rañño corehi sāhasikadhanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti, iti evarūpe rājini janapado thirabhāvaṃ na pāpuṇāti. Imasmiṃ pana kumāre rajjaṃ kārayamāne etassa janapado pāsāṇapiṭṭhiyaṃ ṭhapetvā ayopaṭṭena parikkhitto viya thiro bhavissatīti dassento – ‘‘janapadatthāvariyappatto’’ti āhaṃsu.

Sattaratanasamannāgatoti ettha ratijananaṭṭhena ratanaṃ. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccati’’.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbe gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ettakaṃ nāma dhanaṃ agghatīti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhenāpi ratanaṃ. Yasmā ca pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino uppajjanti, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhenāpi ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā cakkaratanaṃ, evaṃ sesānipīti. Imehi sattahi ratanehi parivārabhāvena ceva sabbabhogūpakaraṇabhāvena ca samannāgatoti sattaratanasamannāgato.

Idāni tesaṃ sarūpato dassanatthaṃ tassimānītiādi vuttaṃ. Tattha cakkaratanantiādīsu ayaṃ saṅkhepādhippāyo – dvesahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthaṃ cakkaratanaṃ pātubhavati. Tathā purebhattameva sāgarapariyantaṃ pathaviṃ anusaṃyāyanasamatthaṃ vehāsaṅgamaṃ hatthiratanaṃ, tādisameva assaratanaṃ, caturaṅgasamannāgate andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthaṃ maṇiratanaṃ, chabbidhadosavivajjitaṃ manāpacāri itthiratanaṃ, yojanappamāṇe antopathavigataṃ nidhiṃ dassanasamatthaṃ gahapatiratanaṃ, aggamahesiyā kucchimhi nibbattitvā sakalarajjamanusāsanasamatthaṃ jeṭṭhaputtasaṅkhātaṃ pariṇāyakaratanaṃ pātubhavati.

Parosahassanti atirekasahassaṃ. Sūrāti abhīrukā. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ, vīraṅgaṃ rūpametesanti vīraṅgarūpā, vīriyajātikā vīriyasabhāvā vīriyamayā akilāsuno ahesuṃ. Divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti. Ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ayaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasati. Asatthenāti ye ekatodhārādinā satthena paraṃ vihesanti, te satthena rajjaṃ kārenti nāma. Ayaṃ pana satthena khuddamakkhikāyapi pivanamattaṃ lohitaṃ kassaci anuppādetvā dhammeneva – ‘‘ehi kho mahārājā’’ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasati, abhibhavitvā sāmī hutvā vasatīti attho.

Evaṃ ekaṃ nipphattiṃ kathetvā dutiyaṃ kathetuṃ sace kho panātiādi vuttaṃ. Tattha rāgadosamohamānadiṭṭhikilesataṇhāsaṅkhātaṃ chadanaṃ āvaraṇaṃ vivaṭaṃ viddhaṃsitaṃ vivaṭakaṃ etenāti vivaṭacchado. ‘‘Vivaṭṭacchadā’’tipi pāṭho, ayameva attho.

35. Evaṃ dutiyaṃ nipphattiṃ kathetvā tāsaṃ nimittabhūtāni lakkhaṇāni dassetuṃ ayañhi, deva, kumārotiādi vuttaṃ. Tattha suppatiṭṭhitapādoti yathā aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggapādatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhe vā pana chiddaṃ hoti, ukkhipantānaṃ aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evamassa. Assa pana suvaṇṇapādukatalamiva ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, ekappahāreneva bhūmito uṭṭhahati. Tasmā ayaṃ suppatiṭṭhitapādo.

Cakkānīti dvīsu pādatalesu dve cakkāni, tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo, tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭilekhā dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiyaṃ āgatameva. Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti, sirivaccho, nandi, sovattiko, vaṭaṃsako, vaḍḍhamānakaṃ, macchayugaḷaṃ, bhaddapīṭhaṃ, aṅkusako, pāsādo, toraṇaṃ, setacchattaṃ, khaggo, tālavaṇṭaṃ, morahatthako, vāḷabījanī, uṇhīsaṃ, maṇi, patto, sumanadāmaṃ, nīluppalaṃ, rattuppalaṃ, setuppalaṃ, padumaṃ, puṇḍarīkaṃ, puṇṇaghaṭo, puṇṇapāti, samuddo, cakkavāḷo, himavā, sineru, candimasūriyā, nakkhattāni, cattāro mahādīpā, dviparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.

Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhiṃ tacchetvā ṭhapitā viya hoti, na evaṃ mahāpurisassa. Mahāpurisassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthakoṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambalageṇḍukasadisā paṇhi hoti.

Dīghaṅgulīti yathā aññesaṃ kāci aṅguliyo dīghā honti, kāci rassā, na evaṃ mahāpurisassa. Mahāpurisassa pana makkaṭasseva dīghā hatthapādaṅguliyo mūle thūlā, anupubbena gantvā agge tanukā, niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ – ‘‘dīghaṅgulī’’ti.

Mudutalunahatthapādoti sappimaṇḍe osāretvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudu. Yathā ca idāni jātamattassa, evaṃ vuḍḍhakālepi mudutalunāyeva bhavissanti, mudutalunā hatthapādā etassāti mudutalunahatthapādo.

Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjaṃ na paṭilabhati. Mahāpurisassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇatāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ – ‘‘jālahatthapādo’’ti.

Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti, tena tesaṃ pādā āṇibaddhā viya baddhā honti, na yathāsukhaṃ parivaṭṭanti, gacchantānaṃ pādatalānipi na dissanti. Mahāpurisassa pana āruhitvā upari gopphakā patiṭṭhahanti, tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati, sukhena pādā parivaṭṭanti, puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.

Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhayavagabbhasadisāhi jaṅghāhi samannāgatoti attho.

Anonamantoti anamanto, etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā. Khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Mahāpuriso pana paripuṇṇaubhayakāyattā sakkoti.

Kosohitavatthaguyhoti usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadisehi kosehi ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena guhitabbaṃ aṅgajātaṃ vuccati.

Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ. Purimassa vā vevacanametaṃ.

Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.

Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.

Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro bhavissati. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti, te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā pana eke passavaṅkā honti, eke mukhaṃ unnametvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti, pavedhamānā gacchanti. Ayaṃ pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya bhavissatīti dīpenti. Yathā cetaṃ, evaṃ yaṃ yaṃ jātamattassa sabbaso aparipuṇṇaṃ mahāpurisalakkhaṇaṃ hoti, taṃ taṃ āyatiṃ tathābhāvitaṃ sandhāya vuttanti veditabbaṃ.

Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇo maṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhādīsu sirājālaṃ paññāyati, aṃsakūṭakkhandhesu aṭṭhikoṭiyo. Te manussā petā viya khāyanti, na tathā mahāpuriso, mahāpuriso pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhasirājālehi hatthapiṭṭhādīhi vaṭṭetvā suṭṭhapitasuvaṇṇāḷiṅgasadisena khandhena silārūpakaṃ viya khāyati, cittakammarūpakaṃ viya ca khāyati.

Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Mahāpurisassa pana sīhassa pubbaddhakāyo viya sabbo kāyo paripuṇṇo. Sopi sīhasseva tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito na hoti, dīghayuttaṭṭhāne pana dīgho, rassathūlakisaputhulaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ bhagavatā –

‘‘Manāpiyeva kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭṭhanti. Yehi aṅgehi puthulehi sobhati, tāni aṅgāni puthulāni saṇṭhanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhantī’’ti.

Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito mahāpurisassa attabhāvo, loke sabbasippino vā sabbaiddhimanto vā patirūpakampi kātuṃ na sakkonti.

Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānaṃ antaraṃ, taṃ citaṃ paripuṇṇaṃ antaraṃsaṃ assāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkā paññāyanti. Mahāpurisassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.

Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paññāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo dīgho vā hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva yāvatakvassa kāyotiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.

Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya ca bakā viya ca varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ mahāpurisassa. Mahāpurisassa pana suvaṭṭitasuvaṇṇāḷiṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjito saro mahā hoti.

Rasaggasaggīti ettha rasaṃ gasanti harantīti rasaggasā. Rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Mahāpurisassa kira sattarasaharaṇīsahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbakāyaṃ anupharati. Teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kaḷāyayūsapasatamattenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalaṃ kāyaṃ ojā pharati. Tena te bahvābādhā honti.

Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Mahāpurisassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyā pakkhassa candasadisāni honti. Atha nemittakā hanukapariyantaṃ olokentāva imesu hanukesu heṭṭhime vīsati uparime vīsatīti cattālīsadantā samā aviraḷā patiṭṭhahissantīti sallakkhetvā ayañhi deva, kumāro cattālīsadanto hotītiādimāhaṃsu. Tatrāyamattho, aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti. Imassa pana cattālīsaṃ bhavissanti. Aññesañca keci dantā uccā, keci nīcāti visamā honti, imassa pana ayapaṭṭakena chinnasaṅkhapaṭalaṃ viya samā bhavissanti. Aññesaṃ kumbhilānaṃ viya dantā viraḷā honti, macchamaṃsāni khādantānaṃ dantantaraṃ pūrenti. Imassa pana kanakaphalakāyaṃ samussitavajirapanti viya aviraḷā tūlikāya dassitaparicchedā viya dantā bhavissanti. Aññesañca pūtidantā uṭṭhahanti. Tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Ayaṃ pana suṭṭhu sukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho bhavissati.

Pahūtajivhoti puthulajivho. Aññesaṃ jivhā thūlāpi honti kisāpi rassāpi thaddhāpi visamāpi, mahāpurisassa pana jivhā mudu dīghā puthulā vaṇṇasampannā hoti. So hi etaṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evamassa mududīghaputhulabhāvaṃ pakāsento tesaṃ kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya ‘‘pahūtajivho’’ti vuttaṃ.

Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, ayaṃ pana mahābrahmuno sarasadisena sarena samannāgato bhavissati, mahābrahmuno hi pittasemhehi apalibuddhattā saro visado hoti. Mahāpurisenāpi katakammaṃ tassa vatthuṃ sodheti. Vatthuno suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visado aṭṭhaṅgasamannāgatova samuṭṭhāti. Karavīko viya bhaṇatīti karavīkabhāṇī, mattakaravīkarutamañjughosoti attho.

Abhinīlanettoti na sakalanīlanetto, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni nettāni honti, pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni. Suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.

Gopakhumoti ettha pakhumanti sakalacakkhubhaṇḍaṃ adhippetaṃ, taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātataruṇarattavacchakasadisacakkhubhaṇḍoti attho. Aññesañhi cakkhubhaṇḍā aparipuṇṇā honti, hatthimūsikādīnaṃ akkhisadisehi viniggatehipi gambhīrehipi akkhīhi samannāgatā honti. Mahāpurisassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.

Uṇṇāti uṇṇalomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā, uggantvā pana nalāṭavemajjhe jātā. Odātāti parisuddhā, osadhitārakasamānavaṇṇā. Mudūti sappimaṇḍe osāretvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassa odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati. Suvaṇṇaphalakamajjhe ṭhapitarajatapubbuḷakaṃ viya, suvaṇṇaghaṭato nikkhamamānā khīradhārā viya, aruṇappabhārañjite gaganappadese osadhitārakā viya ca atimanoharāya siriyā virocati.

Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañca paripuṇṇasīsataṃ cāti dve atthavase paṭicca vuttaṃ. Mahāpurisassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāyaṃ patiṭṭhitaṃ, taṃ rañño bandhauṇhīsapaṭṭo viya virocati. Mahāpurisassa kira imaṃ lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu. Ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kapisīsā, keci phalasīsā, keci aṭṭhisīsā, keci hatthisīsā, keci tumbasīsā, keci pabbhārasīsā. Mahāpurisassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapubbuḷasadisaṃ sīsaṃ hoti. Tattha purimanaye uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanaye uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.

Vipassīsamaññāvaṇṇanā

37. Sabbakāmehīti idaṃ lakkhaṇāni pariggaṇhāpetvā pacchā kataṃ viya vuttaṃ, na panevaṃ daṭṭhabbaṃ. Paṭhamañhi te nemittake santappetvā pacchā lakkhaṇapariggaṇhanaṃ katanti veditabbaṃ. Tassa vitthāro gabbhokkantiyaṃ vuttoyeva. Pāyentīti thaññaṃ pāyenti. Tassa kira niddosena madhurena khīrena samannāgatā saṭṭhi dhātiyo upaṭṭhāpesi, tathā sesāpi tesu tesu kammesu kusalā saṭṭhisaṭṭhiyeva. Tāsaṃ pesanakārake saṭṭhi purise, tassa tassa katākatabhāvaṃ sallakkhaṇe saṭṭhi amacce upaṭṭhāpesi. Evaṃ cattāri saṭṭhiyo itthīnaṃ, dve saṭṭhiyo purisānanti cha saṭṭhiyo upaṭṭhakānaṃyeva ahesuṃ. Setacchattanti dibbasetacchattaṃ. Kuladattiyaṃ pana sirigabbheyeva tiṭṭhati. Mā naṃ sītaṃ vātiādīsu mā abhibhavīti attho veditabbo. Svāssudanti so assudaṃ. Aṅkeneva aṅkanti aññassa bāhunāva aññassa bāhuṃ. Aññassa ca aṃsakūṭeneva aññassa aṃsakūṭaṃ. Parihariyatīti nīyati, sampāpiyatīti attho.

38. Mañjussaroti akharassaro. Vaggussaroti chekanipuṇassaro. Madhurassaroti sātassaro. Pemaniyassaroti pemajanakassaro. Tatridaṃ karavīkānaṃ madhurassaratāya – karavīkasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitarasaṃ pivitvā pakkhena tālaṃ datvā vikūjamāne catuppadā mattā viya laḷituṃ ārabhanti. Gocarapasutāpi catuppadā mukhagatāni tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti. Vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ anikkhipitvāva tiṭṭhanti. Anubaddhamigā ca maraṇabhayaṃ jahitvā tiṭṭhanti. Ākāse pakkhandā pakkhinopi pakkhe pasāretvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Udake macchāpi kaṇṇapaṭalaṃ papphoṭetvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ madhurassarā karavīkā.

Asandhimittāpi dhammāsokassa devī – ‘‘atthi nu kho, bhante, buddhassarena sadiso kassaci saro’’ti saṅghaṃ pucchi. Atthi karavīkasakuṇassāti. Kuhiṃ, bhante, te sakuṇāti? Himavanteti. Sā rājānaṃ āha – ‘‘deva, ahaṃ karavīkasakuṇaṃ passitukāmāmhī’’ti. Rājā – ‘‘imasmiṃ pañjare nisīditvā karavīko āgacchatū’’ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavīkassa purato aṭṭhāsi. So – ‘‘rājāṇāya āgato pañjaro, na sakkā na gantu’’nti tattha nisīdi. Pañjaro āgantvā rañño purato aṭṭhāsi. Na karavīkasaddaṃ kārāpetuṃ sakkonti. Atha rājā – ‘‘kathaṃ, bhaṇe, ime saddaṃ na karontī’’ti āha. Ñātake adisvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attano chāyaṃ disvā – ‘‘ñātakā me āgatā’’ti maññamāno pakkhena tālaṃ datvā madhurassarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – ‘‘imassa tāva tiracchānagatassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasiripattassa bhagavato saddo ahosī’’ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro kira karavīkasaddoti. Tato pana satabhāgena sahassabhāgena ca madhurataro vipassissa kumārassa saddo ahosīti veditabbo.

39. Kammavipākajanti na bhāvanāmayaṃ, kammavipākavasena pana devatānaṃ cakkhusadisameva maṃsacakkhu ahosi, yena nimittaṃ katvā tilavāhe pakkhittaṃ ekatilampi ayaṃ soti uddharitvā dātuṃ sakkoti.

40. Vipassīti ettha ayaṃ vacanattho, antarantarā nimīlajanitandhakāravirahena visuddhaṃ passati, vivaṭehi ca akkhīhi passatīti vipassī; dutiyavāre viceyya viceyya passatīti vipassī; vicinitvā vicinitvā passatīti attho.

Atthe panāyatīti atthe jānāti passati, nayati vā pavattetīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ ānetvā hatthe ṭhapayiṃsu. Tassa taṃ aṅkekatvā upalāḷayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ nicchāresi. Rājā – ‘‘kimetaṃ, upadhārethā’’ti āha. Upadhāriyamānā aññaṃ adisvā – ‘‘aḍḍassa dubbinicchitattā evaṃ kataṃ bhavissatī’’ti puna sāmikaṃyeva sāmikaṃ katvā ‘‘ñatvā nu kho kumāro evaṃ karotī’’ti vīmaṃsantā puna sāmikaṃ assāmikaṃ akaṃsu. Punapi bodhisatto tatheva saddaṃ nicchāresi. Atha rājā – ‘‘jānāti mahāpuriso’’ti tato paṭṭhāya appamatto ahosi. Idaṃ sandhāya vuttaṃ – ‘‘viceyya viceyya kumāro atthe panāyatī’’ti.

42. Vassikantiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho vassāvāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo.

Tattha vassiko pāsādo nātiucco hoti, nātinīco, dvāravātapānānipissa nātibahūni nātitanūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni, uṇhappavesanatthāya bhittiniyūhāni nīhariyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhaviriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitaṃ nirudakasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni vipulajātāni honti, bhūmattharaṇādīni dukūlamayāni vaṭṭanti. Khajjabhojjāni madhurasasannissitabharitāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva, dovārikāpi itthiyova, nahāpanādiparikammakarāpi itthiyova. Rājā kira – ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā purisāsaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapesīti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jiṇṇapurisavaṇṇanā

43. Dutiyabhāṇavāre gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti khandhe, kaṭiyaṃ, jāṇūsūti tīsu ṭhānesu bhoggavaṅkaṃ. Daṇḍaparāyananti daṇḍagatikaṃ daṇḍapaṭisaraṇaṃ. Āturanti jarāturaṃ. Gatayobbananti atikkantayobbanaṃ pacchimavaye ṭhitaṃ. Disvāti aḍḍhayojanappamāṇena balakāyena parivuto susaṃvihitārakkhopi gacchanto yadā ratho purato hoti, pacchā balakāyo, tādise okāse suddhāvāsakhīṇāsavabrahmehi attano ānubhāvena rathassa puratova dassitaṃ, taṃ purisaṃ passitvā. Suddhāvāsā kira – ‘‘mahāpuriso paṅke gajo viya pañcasu kāmaguṇesu laggo, satimassa uppādessāmā’’ti taṃ dassesuṃ. Evaṃ dassitañca taṃ bodhisatto ceva passati sārathi ca. Brahmāno hi bodhisattassa appamādatthaṃ sārathissa ca kathāsallāpatthaṃ taṃ dassesuṃ. Kiṃ panesoti ‘‘eso jiṇṇoti kiṃ vuttaṃ hoti, nāhaṃ, bho ito pubbe evarūpaṃ addasa’’nti pucchi.

Tena ti yadi mayhampi evarūpehi kesehi evarūpena ca kāyena bhavitabbaṃ, tena hi samma sārathi. Alaṃ dānajja uyyānabhūmiyāti – ‘‘ajja uyyānabhūmiṃ passissāmā’’ti gacchāma, alaṃ tāya uyyānabhūmiyāti saṃviggahadayo saṃvegānurūpamāha. Antepuraṃ gatoti itthijanaṃ vissajjetvā sirigabbhe ekakova nisinno. Yatra hi nāmāti yāya jātiyā sati jarā paññāyati, sā jāti dhiratthu dhikkatā atthu, jigucchāmetaṃ jātinti, jātiyā mūlaṃ khaṇanto nisīdi, paṭhamena sallena hadaye viddho viya.

45. Sārathiṃ āmantāpetvāti rājā kira nemittakehi kathitakālato paṭṭhāya ohitasoto vicarati, so ‘‘kumāro uyyānaṃ gacchanto antarāmagge nivatto’’ti sutvā sārathiṃ āmantāpesi. Mā heva khotiādīsu rajjaṃ kāretu, mā pabbajatu, brāhmaṇānaṃ vacanaṃ mā saccaṃ hotūti evaṃ cintesīti attho.

Byādhipurisavaṇṇanā

47. Addasa khoti pubbe vuttanayeneva suddhāvāsehi dassitaṃ addasa. Ābādhikanti iriyāpathabhañjanakena visabhāgabādhena ābādhikaṃ. Dukkhitanti rogadukkhena dukkhitaṃ. Bāḷhagilānanti adhimattagilānaṃ. Palipannanti nimuggaṃ. Jarā paññāyissati byādhi paññāyissatīti idhāpi yāya jātiyā sati idaṃ dvayaṃ paññāyati, dhikkatā sā jāti, ajātaṃ khemanti jātiyā mūlaṃ khaṇanto nisīdi, dutiyena sallena viddho viya.

Kālaṅkatapurisavaṇṇanā

50. Vilātanti sivikaṃ. Petanti ito paṭigataṃ. Kālaṅkatanti katakālaṃ, yattakaṃ tena kālaṃ jīvitabbaṃ, taṃ sabbaṃ katvā niṭṭhapetvā matanti attho. Imampissa purimanayeneva brahmāno dassesuṃ. Yatra hi nāmāti idhāpi yāya jātiyā sati idaṃ tayaṃ paññāyati, dhikkatā sā jāti, ajātaṃ khemanti jātiyā mūlaṃ khaṇanto nisīdi, tatiyena sallena viddho viya.

Pabbajitavaṇṇanā

52. Bhaṇḍunti muṇḍaṃ. Imampissa purimanayeneva brahmāno dassesuṃ. Sādhu dhammacariyātiādīsu ayaṃ deva dhammacaraṇabhāvo sādhūti cintetvā pabbajitoti evaṃ ekamekassa padassa yojanā veditabbā. Sabbāni cetāni dasakusalakammapathavevacanāneva. Avasāne pana avihiṃsāti karuṇāya pubbabhāgo. Anukampāti mettāya pubbabhāgo. Tenahīti uyyojanatthe nipāto. Pabbajitaṃ hissa disvā cittaṃ pabbajjāya ninnaṃ jātaṃ. Atha tena saddhiṃ kathetukāmo hutvā sārathiṃ uyyojento tena hītiādimāha.

Bodhisattapabbajjāvaṇṇanā

54. Atha kho, bhikkhaveti – ‘‘pabbajitassa sādhu dhammacariyā’’tiādīni ca aññañca bahuṃ mahājanakāyena rakkhiyamānassa puttadārasambādhe ghare vasato ādīnavapaṭisaṃyuttañceva migabhūtena cetasā yathāsukhaṃ vane vasato pabbajitassa vivekānisaṃsapaṭisaṃyuttañca dhammiṃ kathaṃ sutvā pabbajitukāmo hutvā – atha kho, bhikkhave, vipassī kumāro sārathiṃ āmantesi.

Imāni cattāri disvā pabbajitaṃ nāma sabbabodhisattānaṃ vaṃsova tantiyeva paveṇīyeva. Aññepi ca bodhisattā yathā ayaṃ vipassī kumāro, evaṃ cirassaṃ cirassaṃ passanti. Amhākaṃ pana bodhisatto cattāripi ekadivasaṃyeva disvā mahābhinikkhamanaṃ nikkhamitvā anomānadītīre pabbajito. Teneva rājagahaṃ patvā tattha raññā bimbisārena – ‘‘kimatthaṃ, paṇḍita, pabbajitosīti’’ puṭṭho āha –

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ,

Matañca disvā gatamāyusaṅkhayaṃ;

Kāsāyavatthaṃ pabbajitañca disvā,

Tasmā ahaṃ pabbajitomhi rājā’’ti.

Mahājanakāyaanupabbajjāvaṇṇanā

55. Sutvāna tesanti tesaṃ caturāsītiyā pāṇasahassānaṃ sutvā etadahosi. Orakoti ūnako lāmako. Anupabbajiṃsūti anupabbajitāni. Kasmā panettha yathā parato khaṇḍatissānaṃ anupabbajjāya – ‘‘bandhumatiyā rājadhāniyā nikkhamitvā’’ti vuttaṃ, evaṃ na vuttanti? Nikkhamitvā sutattā. Ete kira sabbepi vipassissa kumārassa upaṭṭhākaparisāva, te pātova upaṭṭhānaṃ āgantvā kumāraṃ adisvā pātarāsatthāya gantvā bhuttapātarāsā āgamma ‘‘kuhiṃ kumāro’’ti pucchitvā ‘‘uyyānabhūmiṃ gato’’ti sutvā ‘‘tattheva naṃ dakkhissāmā’’ti nikkhamantā nivattamānaṃ sārathiṃ disvā – ‘‘kumāro pabbajito’’ti cassa vacanaṃ sutvā sutaṭṭhāneyeva sabbābharaṇāni omuñcitvā antarāpaṇato kāsāvapītāni vatthāni āharāpetvā kesamassuṃ ohāretvā pabbajiṃsu. Iti nagarato nikkhamitvā bahinagare sutattā ettha – ‘‘bandhumatiyā rājadhāniyā nikkhamitvā’’ti na vuttaṃ.

Cārikaṃ caratīti gatagataṭṭhāne mahāmaṇḍapaṃ katvā dānaṃ sajjetvā āgamma svātanāya nimantito janassa āyācitabhikkhameva paṭiggaṇhanto cattāro māse cārikaṃ cari.

Ākiṇṇoti iminā gaṇena parivuto. Ayaṃ pana vitakko bodhisattassa kadā uppannoti? Sve visākhapuṇṇamā bhavissatīti cātuddasīdivase. Tadā kira so – ‘‘yatheva maṃ ime pubbe gihibhūtaṃ parivāretvā caranti, idānipi tatheva, kiṃ iminā gaṇenā’’ti gaṇasaṅgaṇikāya ukkaṇṭhitvā ‘‘ajjeva gacchāmī’’ti cintetvā puna ‘‘ajja avelā, sace idāni gamissāmi, sabbeva ime jānissanti, sveva gamissāmī’’ti cintesi. Taṃ divasañca uruvelagāmasadise gāme gāmavāsino svātanāya nimantayiṃsu. Te caturāsītisahassānampi tesaṃ pabbajitānaṃ mahāpurisassa ca pāyāsameva paṭiyādayiṃsu. Atha mahāpuriso punadivase tasmiṃyeva gāme tehi pabbajitehi saddhiṃ bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tattha te pabbajitā mahāpurisassa vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni paviṭṭhā. Bodhisattopi paṇṇasālaṃ pavisitvā nisinno.

‘‘Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;

Saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti ma’’nti. (saṃ. ni. 1.15);

Evarūpe avivekārāmānaṃ bhayakāle sabbasattānaṃ sadarathakāleyeva – ‘‘ayaṃ kālo’’ti nikkhamitvā paṇṇasālāya dvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi. Aññadāpi ca tasmiṃ ṭhāne vicaranto bodhimaṇḍaṃ passati, nisīdituṃ panassa cittaṃ na namitapubbaṃ. Taṃ divasaṃ panassa ñāṇaṃ paripākagataṃ, tasmā alaṅkataṃ bodhimaṇḍaṃ disvā ārohanatthāya cittaṃ uppannaṃ. So dakkhiṇadisābhāgena upagamma padakkhiṇaṃ katvā puratthimadisābhāge cuddasahatthaṃ pallaṅkaṃ paññapetvā caturaṅgavīriyaṃ adhiṭṭhahitvā – ‘‘yāva buddho na homi, na tāva ito vuṭṭhahāmī’’ti paṭiññaṃ katvā nisīdi. Idamassa vūpakāsaṃ sandhāya – ‘‘ekova gaṇamhā vūpakaṭṭho vihāsī’’ti vuttaṃ.

Aññeneva tānīti te kira sāyaṃ bodhisattassa upaṭṭhānaṃ āgantvā paṇṇasālaṃ parivāretvā nisinnā ‘‘ativikālo jāto, upadhārethā’’ti vatvā paṇṇasālaṃ vivaritvā taṃ apassantāpi ‘‘kuhiṃ gato’’ti nānubandhiṃsu, ‘‘gaṇavāse nibbinno eko viharitukāmo maññe mahāpuriso, buddhabhūtaṃyeva naṃ passissāmā’’ti vatvā antojambudīpābhimukhā cārikaṃ pakkantā.

Bodhisattaabhivesavaṇṇanā

57. Vāsūpagatassāti bodhimaṇḍe ekarattivāsaṃ upagatassa. Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhāvavasena nilīnassa. Kicchanti dukkhaṃ. Cavati ca upapajjati cāti idaṃ dvayaṃ pana aparāparaṃ cutipaṭisandhiṃ sandhāya vuttaṃ. Jarāmaraṇassāti ettha yasmā pabbajanto jiṇṇabyādhimatteyeva disvā pabbajito, tasmāssa jarāmaraṇameva upaṭṭhāti. Tenevāha – ‘‘jarāmaraṇassā’’ti. Iti jarāmaraṇaṃ mūlaṃ katvā abhiniviṭṭhassa bhavaggato otarantassa viya – atha kho, bhikkhave, vipassissa bodhisattassa etadahosi.

Yonisomanasikārāti upāyamanasikārā pathamanasikārā. Aniccādīni hi aniccāditova manasikaroto yonisomanasikāro nāma hoti. Ayañca – ‘‘kismiṃ nu kho satijātiādīni honti, kismiṃ asati na hontī’’ti udayabbayānupassanāvasena pavattattā tesaṃ aññataro. Tasmāssa ito yonisomanasikārā iminā upāyamanasikārena ahu paññāya abhisamayo, bodhisattassa paññāya yasmiṃ sati jarāmaraṇaṃ hoti, tena jarāmaraṇakāraṇena saddhiṃ samāgamo ahosi. Kiṃ pana tanti? Jāti. Tenāha – ‘‘jātiyā kho sati jarāmaraṇaṃ hotī’’ti. Yā cāyaṃ jarāmaraṇassa kāraṇapariggāhikā paññā, tāya saddhiṃ bodhisattassa samāgamo ahosīti ayamettha attho. Etenupāyena sabbapadāni veditabbāni.

Nāmarūpe kho sati viññāṇanti ettha pana saṅkhāresu sati viññāṇanti ca, avijjāya sati saṅkhārāti ca vattabbaṃ bhaveyya, tadubhayampi na gahitaṃ. Kasmā? Avijjāsaṅkhārā hi atīto bhavo tehi saddhiṃ ayaṃ vipassanā na ghaṭiyati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti. Nanu ca avijjāsaṅkhārehi adiṭṭhehi na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te bhavaupādānataṇhāvaseneva diṭṭhāti. Imasmiṃ ṭhāne vitthārato paṭiccasamuppādakathā kathetabbā. Sā panesā visuddhimagge kathitāva.

58. Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāñāṇampi. Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāñāṇaṃ ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe ca viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā…pe… upapajjetha vā, ito hi paraṃ kiṃ aññaṃ jāyeyya vā…pe… upapajjeyya vā. Nanu etadeva jāyati ca…pe… upapajjati cāti? Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañca padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyātento – ‘‘yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlaṃ āyatimpi jātijarāmaraṇaṃ dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha. Tattha kevalassa dukkhakkhandhassa samudayo hotīti sakalassa jātijarāmaraṇasokaparidevadukkhadomanassupāyāsādibhedassa dukkharāsissa nibbatti hoti. Iti mahāpuriso sakalassa vaṭṭadukkhassa nibbattiṃ addasa.

59. Samudayo samudayoti khoti nibbatti nibbattīti kho. Pubbe ananussutesūti na anussutesu assutapubbesu. Cakkhuṃ udapādītiādīsu udayadassanapaññāvesā. Dassanaṭṭhena cakkhu, ñātakaraṇaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, nibbijjhitvā paṭivijjhitvā uppannaṭṭhena vijjā, obhāsaṭṭhena ca ālokoti vuttā. Yathāha – ‘‘cakkhuṃ udapādīti dassanaṭṭhena. Ñāṇaṃ udapādīti ñātaṭṭhena. Paññā udapādīti pajānanaṭṭhena. Vijjā udapādīti paṭivedhaṭṭhena. Āloko udapādīti obhāsaṭṭhena. Cakkhudhammo dassanaṭṭho attho. Ñāṇadhammo ñātaṭṭho attho. Paññādhammo pajānanaṭṭho attho. Vijjādhammo paṭivedhaṭṭho attho. Āloko dhammo obhāsaṭṭho attho’’ti (paṭi. ma. 2.39). Ettakehi padehi kiṃ kathitanti? Imasmiṃ sati idaṃ hotīti paccayasañjānanamattaṃ kathitaṃ. Athavā vīthipaṭipannā taruṇavipassanā kathitāti.

61. Adhigato kho myāyanti adhigato kho me ayaṃ. Maggoti vipassanāmaggo. Bodhāyāti catusaccabujjhanatthāya, nibbānabujjhanatthāya eva vā. Api ca bujjhatīti bodhi, ariyamaggassetaṃ nāmaṃ, tadatthāyātipi vuttaṃ hoti. Vipassanāmaggamūlako hi ariyamaggoti. Idāni taṃ maggaṃ niyyātento – ‘‘yadidaṃ nāmarūpanirodhātiādimāha. Ettha ca viññāṇanirodhotiādīhi paccattapadehi nibbānameva kathitaṃ. Iti mahāpuriso sakalassa vaṭṭadukkhassa anibbattinirodhaṃ addasa.

62. Nirodho nirodhoti khoti anibbatti anibbattiti kho. Cakkhuntiādīni vuttatthāneva. Idha pana sabbeheva etehi padehi – ‘‘imasmiṃ asati idaṃ na hotī’’ti nirodhasañjānanamattameva kathitaṃ, athavā vuṭṭhānagāminī balavavipassanā kathitāti.

63. Aparena samayenāti evaṃ paccayañca paccayanirodhañca viditvā tato aparabhāge. Upādānakkhandhesūti upādānassa paccayabhūtesu khandhesu. Udayabbayānupassīti tameva paṭhamaṃ diṭṭhaṃ udayañca vayañca anupassamāno. Vihāsīti sikhāpattaṃ vuṭṭhānagāminivipassanaṃ vahanto vihari. Idaṃ kasmā vuttaṃ? Sabbeyeva hi pūritapāramino bodhisattā pacchimabhave puttassa jātadivase mahābhinikkhamanaṃ nikkhamitvā pabbajitvā padhānamanuyuñjitvā bodhipallaṅkamāruyha mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaranti, dutiyayāme dibbacakkhuṃ visodhenti, tatiyayāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato uṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsa lakkhaṇāni disvā yāva gotrabhuñāṇā vipassanaṃ vaḍḍhetvā ariyamaggena sakale buddhaguṇe paṭivijjhanti. Ayampi mahāpuriso pūritapāramī. So yathāvuttaṃ sabbaṃ anukkamaṃ katvā pacchimayāme ānāpānacatutthajjhānato uṭṭhāya pañcasu khandhesu abhinivisitvā vuttappakāraṃ udayabbayavipassanaṃ ārabhi. Taṃ dassetuṃ idaṃ vuttaṃ.

Tattha iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa rūpassa samudayadassanaṃ vuttaṃ. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro – ‘‘avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo, āhārasamudayā rūpasamudayoti, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī’’ti evaṃ veditabbo. Atthaṅgamepi ‘‘avijjānirodhā rūpanirodho…pe… vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī’’ti (paṭi. ma. 1.50) ayamassa vitthāro.

Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito uddhaṃ vedanā natthi. Ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ, ettakaṃ viññāṇaṃ, ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādi phassādi cakkhuviññāṇādi bhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayadassanaṃ vuttaṃ. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro – ‘‘avijjāsamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso – tīsu khandhesu ‘‘āhārasamudayā’’ti avatvā ‘‘phassasamudayā’’ti vattabbaṃ. Viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti atthaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo, vitthāro pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto. Tassa pañcasu upādānakkhandhesu udayabbayānupassino viharatoti tassa vipassissa bodhisattassa imesu rūpādīsu pañcasu upādānakkhandhesu samapaññāsalakkhaṇavasena udayabbayānupassino viharato yathānukkamena vaḍḍhite vipassanāñāṇe anuppādanirodhena nirujjhamānehi āsavasaṅkhātehi kilesehi anupādāya aggahetvāva cittaṃ vimuccati, tadetaṃ maggakkhaṇe vimuccati nāma, phalakkhaṇe vimuttaṃ nāma; maggakkhaṇe vā vimuttañceva vimuccati ca, phalakkhaṇe vimuttameva.

Ettāvatā ca mahāpuriso sabbabandhanā vippamutto sūriyarasmisamphuṭṭhamiva padumaṃ suvikasitacittasantāno cattāri maggañāṇāni, cattāri phalañāṇāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, cha asādhāraṇañāṇāni, sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo bodhipallaṅke nisinnova –

‘‘Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā’’ti. (dha. pa. 153, 154);

‘‘Ayoghanahatasseva, jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāyate gati.

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha’’nti. (udā. 80);

Evaṃ manasi karonto sarade sūriyo viya, puṇṇacando viya ca virocitthāti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

64. Tatiyabhāṇavāre yaṃnūnāhaṃ dhammaṃ deseyyanti yadi panāhaṃ dhammaṃ deseyyaṃ. Ayaṃ pana vitakko kadā uppannoti? Buddhabhūtassa aṭṭhame sattāhe. So kira buddho hutvā sattāhaṃ bodhipallaṅke nisīdi, sattāhaṃ bodhipallaṅkaṃ olokento aṭṭhāsi, sattāhaṃ ratanacaṅkame caṅkami, sattāhaṃ ratanagabbhe dhammaṃ vicinanto nisīdi, sattāhaṃ ajapālanigrodhe nisīdi, sattāhaṃ mucalinde nisīdi, sattāhaṃ rājāyatane nisīdi. Tato uṭṭhāya aṭṭhame sattāhe puna āgantvā ajapālanigrodhe nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayañceva ito anantaro ca vitakko uppannoti.

Tattha adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, pamudito āmodito hoti, na ukkaṇṭhati, sāyaṃ nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe pamuditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento – ‘‘ālayarāmā’’tiādimāha.

Yadidanti nipāto, tassa ṭhānaṃ sandhāya – ‘‘yaṃ ida’’nti, paṭiccasamuppādaṃ sandhāya – ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ avijjādīnaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti tasmā – ‘‘sabbasaṅkhārasamatho’’ti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho’’ti vuccati. Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati. Tato vānato nikkhantanti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti, citte pana ubhayampetaṃ buddhānaṃ natthi.

65. Apissūti anubrūhanatthe nipāto. So – ‘‘na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū’’ti dīpeti. Vipassintiādīsu vipassissa bhagavato arahato sammāsambuddhassāti attho. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ chinditvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsapadīpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha hakāro nipātamatto, alanti attho. Pakāsitunti desetuṃ; evaṃ kicchena adhigatassa dhammassa alaṃ desetuṃ; ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattāsubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ? Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa – ‘‘mutto mocessāmī, tiṇṇo tāressāmi’’,

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevaka’’nti.

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – ‘‘ime sattā kañjikapuṇṇalābu viya takkabharitacāṭi viya vasātelapītapilotikā viya añjanamakkhitahatthā viya kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī’’ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

‘‘Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya duranubodho, nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi. Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – ‘‘mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata bho dhammo, paṇīto vata bho dhammo’ti maññamānā sussūsissantī’’ti. Imampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

66. Aññatarassāti ettha kiñcāpi ‘‘aññataro’’ti vuttaṃ, atha kho imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā esoti veditabbo. Nassati vata bho lokoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃ sabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavatthuvasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

69. Ajjhesananti evaṃ tikkhattuṃ yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ ‘‘buddhacakkhū’’ti nāmaṃ, sabbaññutaññāṇassa ‘‘samantacakkhū’’ti, tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho.… Āraddhavīriyo…pe… kusīto… upaṭṭhitassati… muṭṭhassati… samāhito… asamāhito… paññavā… duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, dhātuloko, āyatanaloko, sampattibhavaloko, vipattibhavaloko, sampattisambhavaloko, vipattisambhavaloko. Eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjaṃ, sabbe duccaritā vajjaṃ, sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajjaṃ. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati, idaṃ tathāgatassa indriyaparopariyatte ñāṇa’’nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni aññānipi padumāni antonimuggāneva posayanti. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antoudakaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarojauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nārūḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū, vipañcitaññū, neyyo, padaparamoti cattāro puggalā. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi gaṇhato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148, 149, 150, 151).

Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – ‘‘ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni viya padaparamo’’ti addasa. Passanto ca – ‘‘ettakā apparajakkhā, ettakā mahārajakkhā. Tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākārato addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgate vāsanatthāya hoti.

Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna te sabbesupi tīsu bhavesu sabbe satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – ‘‘ye te sattā kammāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe…ime te sattā bhabbā’’ti (vibha. 827; paṭi. ma. 1.114).

Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā – ‘‘ettakā rāgacaritā, ettakā dosamohavitakkasaddhābuddhicaritā’’ti cha koṭṭhāse akāsi. Evaṃ katvā – ‘‘dhammaṃ desessāmī’’ti cintesi. Brahmā taṃ ñatvā somanassajāto bhagavantaṃ gāthāhi ajjhabhāsi. Idaṃ sandhāya – ‘‘atha kho so, bhikkhave, mahābrahmā’’tiādi vuttaṃ.

70. Tattha ajjhabhāsīti adhiabhāsi, adhikicca ārabbha abhāsīti attho.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova, na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho, yathā selapabbatamuddhani yathāṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha, sundarapaññasabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu, upadhāraya upaparikkha.

Ayamettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa. Athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evaṃ dhammapāsādamāruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te tassa dūre ṭhitāpi āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro, devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo, jātikantarādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo.

71. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. So mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ, idāni pana sabbe janā saddhābhājanaṃ upanentu, pūressāmi tesaṃ saṅkappanti.

Aggasāvakayugavaṇṇanā

73. Bodhirukkhamūleti bodhirukkhassa avidūre ajapālanigrodhe antarahitoti attho. Kheme migadāyeti isipatanaṃ tena samayena khemaṃ nāma uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ sandhāya vuttaṃ – ‘‘kheme migadāye’’ti. Yathā ca vipassī bhagavā, evaṃ aññepi buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti. Amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā – ‘‘upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati. Atha puna nibbindanto āgamma arahattaṃ sacchikarissatī’’ti ñatvā aṭṭhārasayojanamaggaṃ padasāva agamāsi. Dāyapālaṃ āmantesīti disvāva punappunaṃ oloketvā – ‘‘ayyo no, bhante, āgato’’ti vatvā upagataṃ āmantesi.

75-6. Anupubbiṃ kathanti dānakathaṃ, dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ kathesi. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhakaassarājā. Dānañhi loke sakkasampattiṃ mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādidānaguṇapaṭisaṃyuttaṃ kathaṃ.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇapaṭisaṃyuttaṃ kathaṃ.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ – ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi.

Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya – ‘‘ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo’’ti dassanatthaṃ – ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.235; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha – ‘‘kilissanti vata bho sattā’’ti (ma. ni. 2.351). Evaṃ kāmādīnavena tejjatvā nekkhamme ānisaṃsaṃ pakāsesi, pabbajjāya guṇaṃ pakāsesīti attho. Sesaṃ ambaṭṭhasuttavaṇṇanāyaṃ vuttanayañceva uttānatthañca.

77. Alatthunti kathaṃ alatthuṃ? Ehibhikkhubhāvena. Bhagavā kira tesaṃ iddhimayapattacīvarassūpanissayaṃ olokento anekāsu jātīsu cīvaradānādīni disvā etha bhikkhavotiādimāha. Te tāvadeva bhaṇḍū kāsāyavasanā aṭṭhahi bhikkhuparikkhārehi sarīrapaṭimukkeheva vassasatikattherā viya bhagavantaṃ namassamānāva nisīdiṃsu.

Sandassesītiādīsu idhalokatthaṃ sandassesi, paralokatthaṃ sandassesi. Idhalokatthaṃ dassento aniccanti dassesi, dukkhanti dassesi, anattāti dassesi, khandhe dassesi, dhātuyo dassesi, āyatanāni dassesi, paṭiccasamuppādaṃ dassesi, rūpakkhandhassa udayaṃ dassento pañca lakkhaṇāni dassesi, tathā vedanākkhandhādīnaṃ, tathā vayaṃ dassentopi udayabbayavasena paññāsalakkhaṇāni dassesi, paralokatthaṃ dassento nirayaṃ dassesi, tiracchānayoniṃ, pettivisayaṃ, asurakāyaṃ, tiṇṇaṃ kusalānaṃ vipākaṃ, channaṃ devalokānaṃ, navannaṃ brahmalokānaṃ sampattiṃ dassesi.

Samādapesīti catupārisuddhisīlaterasadhutaṅgadasakathāvatthuādike kalyāṇadhamme gaṇhāpesi.

Samuttejesīti suṭṭhu uttejesi, abbhussāhesi. Idhalokatthañceva paralokatthañca tāsetvā tāsetvā adhigataṃ viya katvā kathesi. Dvattiṃsakammakāraṇapañcavīsatimahābhayappabhedañhi idhalokatthaṃ buddhe bhagavati tāsetvā tāsetvā kathayante pacchābāhaṃ, gāḷhabandhanaṃ bandhitvā cātumahāpathe pahārasatena tāḷetvā dakkhiṇadvārena niyyamāno viya āghātanabhaṇḍikāya ṭhapitasīso viya sūle uttāsito viya mattahatthinā maddiyamāno viya ca saṃviggo hoti. Paralokatthañca kathayante nirayādīsu nibbatto viya devalokasampattiṃ anubhavamāno viya ca hoti.

Sampahaṃsesīti paṭiladdhaguṇena codesi, mahānisaṃsaṃ katvā kathesīti attho.

Saṅkhārānaṃ ādīnavanti heṭṭhā paṭhamamaggādhigamatthaṃ kāmānaṃ ādīnavaṃ kathesi, idha pana uparimaggādhigamatthaṃ – ‘‘aniccā, bhikkhave, saṅkhārā addhuvā anassāsikā, yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitu’’ntiādinā (a. ni. 7.66; saṃ. ni. 2.134) nayena saṅkhārānaṃ ādīnavañca lāmakabhāvañca tappaccayañca kilamathaṃ pakāsesi. Yathā ca tattha nekkhamme, evamidha – ‘‘santamidaṃ, bhikkhave, nibbānaṃ nāma paṇītaṃ tāṇaṃ leṇa’’ntiādinā nayena nibbāne ānisaṃsaṃ pakāsesi.

Mahājanakāyapabbajjāvaṇṇanā

78. Mahājanakāyoti tesaṃyeva dvinnaṃ kumārānaṃ upaṭṭhākajanakāyoti.

80. Bhagavantaṃ saraṇaṃ gacchāma, dhammañcāti saṅghassa aparipuṇṇattā dvevācikameva saraṇamagamaṃsu.

81. Alatthunti pubbe vuttanayeneva ehibhikkhubhāveneva alatthuṃ. Ito anantare pabbajitavārepi eseva nayo.

Cārikāanujānanavaṇṇanā

85. Parivitakko udapādīti kadā udapādi? Sambodhito satta saṃvaccharāni satta māse satta divase atikkamitvā udapādi. Bhagavā kira pitusaṅgahaṃ karonto vihāsi. Rājāpi cintesi – ‘‘mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto dutiyaaggasāvako, ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu. Ime sabbe idānipi mayhaṃyeva bhāro, ahameva ca ne catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī’’ti vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhayato khadirapākāraṃ kārāpetvā kilañjehi chādāpetvā vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattaṃ vividhapupphadāmavitānaṃ kārāpetvā heṭṭhā bhūmiyaṃ cittattharaṇehi santharāpetvā anto ubhosu passesu mālāvacchake puṇṇaghaṭe, sakalamaggavāsatthāya ca gandhantare pupphāni pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi.

Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃgantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Nāgarā cintesuṃ – ‘‘ajja satthu loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Rājā – ‘mayhameva buddho, mayhameva dhammo, mayhameva saṅgho’ti mamāyitvā sayameva upaṭṭhahi. Satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno. Na hi raññoyeva nirayo uṇho assa, aññesaṃ nīluppalavanasadiso. Tasmā rājānaṃ vadāma. Sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvāpi saṅghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhapurisampi gaṇhāmā’’ti.

Te senāpatiṃ upasaṅkamitvā tassetamatthaṃ ārocetvā – ‘‘sāmi, kiṃ amhākaṃ pakkho hosi, udāhu rañño’’ti āhaṃsu. So – ‘‘ahaṃ tumhākaṃ pakkho homi, api ca kho pana paṭhamadivaso mayhaṃ dātabbo’’ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā – ‘‘nāgarā, deva, tumhākaṃ kupitā’’ti āha. Kimatthaṃ tātāti? Satthāraṃ kira tumheyeva upaṭṭhahatha, amhe na labhāmāti. Sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ yujjhitukāmā devāti. Yujjhāmi, tāta, nāhaṃ bhikkhusaṅghaṃ demīti. Deva tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti? Nanu tvaṃ senāpatīti? Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā – ‘‘balavanto nāgarā, senāpatipi tesaññeva pakkho’’ti ñatvā ‘‘aññānipi sattamāsādhikāni sattasaṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dadantū’’ti āha. Nāgarā na sampaṭicchiṃsu. Rājā – ‘‘cha vassāni, pañca, cattāri, tīṇi, dve, ekavassa’’nti hāpesi. Evaṃ hāpentepi na sampaṭicchiṃsu. Aññe satta divase yāci. Nāgarā – ‘‘atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī’’ti anujāniṃsu.

Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ vissajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā – ‘‘sakkhissatha, tāta, evarūpaṃ dānaṃ dātu’’nti āha. Tepi – ‘‘nanu amheyeva nissāya taṃ devassa uppanna’’nti vatvā – ‘‘sakkhissāmā’’ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā – ‘‘bhante, ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa vāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ. Nāgarā na dāni me anuññātā, nāgarā hi ‘mayaṃ dānaṃ dātuṃ na labhāmā’ti kuppanti. Bhagavā sve paṭṭhāya tesaṃ anuggahaṃ karothā’’ti āha.

Atha dutiyadivase senāpati mahādānaṃ sajjetvā – ‘‘ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā’’ti samantā purise ṭhapesi. Taṃ divasaṃ seṭṭhibhariyā rodamānā dhītaraṃ āha – ‘‘sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyya’’nti. Sā taṃ āha – ‘‘amma, mā cintayi, ahaṃ tathā karissāmi yathā buddhappamukho bhikkhusaṅgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī’’ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi abhisaṅkharitvā aññāya pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dāsigaṇaparivutā nagarā nikkhami. Antarāmagge senāpatiupaṭṭhākā – ‘‘amma, mā ito agamā’’ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā – ‘‘cūḷapitā mahāpitā mātulā kissa tumhe gantuṃ na dethā’’ti āha. Senāpatinā – ‘‘aññassa kassaci khādanīyabhojanīyaṃ dātuṃ mā dethā’’ti ṭhapitamha ammāti. Kiṃ pana me hatthe khādanīyaṃ bhojanīyaṃ passathāti? Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāguḷapūjampi kātuṃ na detīti? Deti, ammāti. Tena hi, apetha, apethāti bhagavantaṃ upasaṅkamitvā mālāguḷaṃ gaṇhāpetha bhagavāti āha. Bhagavā ekaṃ senāpatissupaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā – ‘‘bhagavā, bhavābhave nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanā yevā’’ti patthanaṃ katvā satthārā – ‘‘sukhinī hohī’’ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.

Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi. Nisinno, bhante, bhikkhusaṅghoti. Atthi no eko antarā piṇḍapāto laddhoti. So mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha – ‘‘sāmi, mālāti maṃ vatvā mātugāmo vañcesī’’ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahoti. Senāpatipi attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati – ‘‘kā nāma sā piṇḍapātamadāsī’’ti pucchi. Seṭṭhidhītā, sāmīti. Sappaññā sā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ ānetvā jeṭṭhikaṭṭhāne ṭhapesi.

Punadivase nāgarā dānamadaṃsu, punadivase rājāti ekantarikāya dānaṃ dātuṃ ārabhiṃsu. Rājāpi carapurise ṭhapetvā nāgarehi dinnadānato atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ. Rājagehe nāṭakitthiyo daharasāmaṇere vadanti – ‘‘gaṇhatha, tātā, na gahapatikānaṃ gattavatthādīsu puñchitvā bāḷadārakānaṃ kheḷasiṅghāṇikādidhovanahatthehi kataṃ, suciṃ paṇītaṃ kata’’nti. Punadivase nāgarāpi dadamānā vadanti – ‘‘gaṇhatha, tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva kata’’nti. Evaṃ sattasu saṃvaccharesu sattasu māsesu sattasu divasesu ca atikkantesu atha bhagavato ayaṃ vitakko udapādi. Tena vuttaṃ – ‘‘sambodhito satta saṃvaccharāni satta māsāni satta divasāni atikkamitvā udapādī’’ti.

87. Aññataro mahābrahmāti dhammadesanaṃ āyācitabrahmāva.

89. Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni. Te sabbepi dvādasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ.

90. Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ tapo. Titikkhāti khantiyā eva vevacanaṃ. Titikkhā saṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti hiṃsati, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ. ‘‘Na hi pabbajito’’ti etassa hi na samaṇo hotīti vevacanaṃ. Parūpaghātīti etassa paraṃ viheṭhayantoti vevacanaṃ. Atha vā parūpaghātīti sīlūpaghātī. Sīlañhi uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṃ kañci sattaṃ viheṭhayanto parūpaghātī hoti, attano sīlaṃ vināsako, so pabbajito nāma na hotīti attho. Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasampi sañcicca jīvitā voropeti, so na hi pabbajito. Kiṃ kāraṇā? Malassa apabbājitattā. ‘‘Pabbājayamattano malaṃ, tasmā pabbajitoti vuccatī’’ti (dha. pa. 388) idañhi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti, na māreti, api ca daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo na hoti. Kiṃ kāraṇā? Vihesāya asamitattā. ‘‘Samitattā hi pāpānaṃ, samaṇoti pavuccatī’’ti (dha. pa. 265) idañhi samaṇalakkhaṇaṃ.

Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmikakusalassa. Upasampadāti paṭilābho. Sacittapariyodapananti attano cittajotanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhī ti.

Tatiyagāthāya anūpavādoti vācāya kassaci anupavadanaṃ. Anūpaghātoti kāyena upaghātassa akaraṇaṃ. Pātimokkheti yaṃ taṃ paatimokkhaṃ, atipamokkhaṃ, uttamasīlaṃ, pāti vā agativisesehi mokkheti duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti ‘‘pātimokkha’’nti vuccati. Tasmiṃ pātimokkhe ca saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti sayanāsanañca saṅghaṭṭanavirahitanti attho. Tattha dvīhiyeva paccayehi catupaccayasantoso dīpito hotīti veditabbo. Etaṃ buddhāna sāsananti etaṃ parassa anupavadanaṃ anupaghātanaṃ pātimokkhasaṃvaro paṭiggahaṇaparibhogesu mattaññutā aṭṭhasamāpattivasibhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. Imā pana sabbabuddhānaṃ pātimokkhuddesagāthā hontīti veditabbā.

Devatārocanavaṇṇanā

91. Ettāvatā ca iminā vipassissa bhagavato apadānānusārena vitthārakathanena – ‘‘tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā’’ti evaṃ vuttāya dhammadhātuyā suppaṭividdhabhāvaṃ pakāsetvā idāni – ‘‘devatāpi tathāgatassa etamatthaṃ ārocesu’’nti vuttaṃ devatārocanaṃ pakāsetuṃ ekamidāhantiādimāha.

Tattha subhagavaneti evaṃnāmake vane. Sālarājamūleti vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānampi sāsane vutthabrahmacariyā devatā ārocayiṃsu, pāḷi pana vipassissa ceva amhākañca bhagavato vasena āgatā.

Tattha attano sampattiyā na hāyanti, na vihāyantīti avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudassī. Sabbeheva ca saguṇehi bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.

Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiñhi sutte vipassissa bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ sikhīādīnampi apadānavasena vuttāva. Pāḷi pana saṅkhittā. Iti sattannaṃ buddhānaṃ vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti sabbampi chabbīsatibhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇavārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito paraṃ anusandhidvayampi niyyātento iti kho bhikkhavetiādimāha. Taṃ sabbaṃ uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāpadānasuttavaṇṇanā niṭṭhitā.

2. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95. Evaṃ me sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kurū’’ti vuccati. Tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā ‘‘jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattippabhutīnaṃ uttamamanussānaṃ uppattibhūmi uttamadīpo atiramaṇīyo’’ti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi – ‘‘atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti. Kasmā deva evaṃ bhaṇasi? Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno – ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā, na sakkā yuddhena paṭibāhitu’’nti sakaṃ rajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti?

Athassa tāvatiṃsabhavanaṃ kathayiṃsu. ‘‘Tāvatiṃsabhavanaṃ, deva, ito ramaṇīyataraṃ. Tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti, sakko devarājā mahiddhiko mahānubhāvo, tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayanto pāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho tathā erāvaṇo hatthī, dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, missakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthatā pañcadasayojanubbedhā jayakusumapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanapamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko – ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ, te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi. Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittova kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana puna pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātu upāhanaṃ likhāpetvā idaṃ mandhātu rajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā – ‘‘deva, mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekamekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya – ‘‘videharaṭṭha’’nti nāmaṃ labhi, aparagoyānato āgatamanussehi āvasitapadeso ‘‘aparantajanapado’’ti nāmaṃ labhi, uttarakuruto āgatamanussehi āvasitapadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, bahuke pana gāmanigamādayo upādāya bahuvacanena vohariyati. Tena vuttaṃ – ‘‘kurūsu viharatī’’ti.

Kammāsadhammaṃ nāma kurūnaṃ nigamoti kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo. Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi. Tasmā kammāsapādoti paññāyittha. So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito. Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

‘‘Putto yadā homi jayaddisassa;

Pañcālaraṭṭhadhipatissa atrajo.

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ;

Kammāsapādampi cahaṃ pasādayi’’nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kurūraṭṭhavāsīnaṃ kira kuruvattadhammo, tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti. Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāma nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi tattha bhagavā vihāsi, taṃ nigamaṃ gocaragāmaṃ katvā. Tasmā evamettha attho veditabbo – ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

Āyasmāti piyavacanametaṃ, gāravavacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantanti bhāvanapuṃsakaniddeso – ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ nisīdīti upāvisi. Paṇḍitā hi garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno kho pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ parivattetvā daṭṭhabbaṃ hoti. Tasmā ayampi tikkhattuṃ bhagavantaṃ padakkhiṇaṃ katvā sakkaccaṃ vanditvā ete cha nisajjadose vajjetvā dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattuppalamālāvitānamajjhaṃ pavisanto viya ca dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Kāya pana velāya, kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena. Taṃ divasaṃ kirāyamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammagāmaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakaṃ gahetvā udakena hatthapāde sītale katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajji. Atha paricchinnakālavasena samāpattito uṭṭhāya paccayākāre ñāṇaṃ otāresi. So – ‘‘avijjāpaccayā saṅkhārā’’tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi.

Tato cintesi – ‘‘ayaṃ paccayākāro sabbabuddhehi – ‘gambhīro ceva gambhīrāvabhāso cā’ti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti? Athassa etadahosi – ‘‘handāhaṃ imaṃ pañhaṃ gahetvā bhagavantaṃ pucchāmi, addhā me bhagavā imaṃ atthuppattiṃ katvā sālindaṃ sineruṃ ukkhipanto viya ekaṃ suttantakathaṃ kathetvā dassessati. Buddhānañhi vinayapaññattiṃ, bhummantaraṃ, paccayākāraṃ, samayantaranti imāni cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā’’ti.

So kiñcāpi pakatiyāva ekadivase satavārampi sahassavārampi bhagavantaṃ upasaṅkamanto na ahetuakāraṇena upasaṅkamati, taṃ divasaṃ pana imaṃ pañhaṃ gahetvā – ‘‘imaṃ buddhagandhahatthiṃ āpajja ñāṇakoñcanādaṃ sossāmi, buddhasīhaṃ āpajja ñāṇasīhanādaṃ sossāmi, buddhasindhavaṃ āpajja ñāṇapadavikkamaṃ passissāmī’’ti cintetvā divāṭṭhānā uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – ‘‘sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena upasaṅkamanto’’ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame, atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇādivasena kāḷavaṇṇapurāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti cāṭiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ceva gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, yadidaṃ acchariyaṃ, bhante, abbhutaṃ bhanteti. Evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā – ‘‘ānando bhavaggaggahaṇāya hatthaṃ pasārento viya, sineruṃ chinditvā miñjaṃ nīharituṃ vāyamamāno viya, vinā nāvāya mahāsamuddaṃ taritukāmo viya, pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayapañhaṃ attano uttānaṃ vadati. Handassa gambhīrabhāvaṃ ācikkhissāmī’’ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ. Evaṃ mā bhaṇīti attho. Mā hevanti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi.

Ussādanāvaṇṇanā

Tattha ussādento – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca gambhīrāvabhāso ca. Tattha catasso upamā vadanti. Chamāse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ, so – kiṃ etanti āha. Mallapāsāṇoti. Āharatha nanti. Ukkhipituṃ na sakkomāti vutte sayaṃ gantvā kuhiṃ imassa bhāriyaṭṭhānanti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukopi na aññesaṃ lahukoti vattabbo. Chamāse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando, yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttāno, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timināma maccho dviyojanasatiko timiṅgalo tiyojanasatiko, timipiṅgalo catuyojanasatiko timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati. Tathā vāmakaṇṇaṃ. Tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena udakaṃ paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate padese bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati, tiyojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti kutassa gambhīratā, mayaṃ piṭṭhipaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti, aññesaṃ khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Supaṇṇarājā ca diyaḍḍhayojanasatiko, tassa dakkhiṇapakkho paññāsayojaniko hoti tathā vāmapakkho, piñchavaṭṭi saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā. Tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – ‘‘ayaṃ ākāso ananto anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi na labhāmā’’ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti, aññesaṃ khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni hoti. Tassa dvinnaṃ bāhānaṃ antaraṃ dvādasayojanasatikaṃ. Bahalattena chayojanasatikaṃ. Hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ. Ekekaṃ aṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ. Nalāṭaṃ tiyojanasatikaṃ. Sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti, aññesaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā – ‘‘mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda avacā’’ti āha.

Therassa hi catūhi kāraṇehi gambhīropi paṭiccasamuppādo uttānoti upaṭṭhāti. Katamehi catūhi? Pubbūpanissayasampattiyā, titthavāsena, sotāpannatāya, bahussutabhāvenāti.

Pubbūpanissayasampattikathā

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyuñjanto anukkamena sabbaññutaṃ patvā – ‘‘anekajātisaṃsāra’’nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā pathaviyaṃ ṭhapessāmīti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇo reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaṇṇāsahatthubbedho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇo reṇu uṭṭhāya aṭṭhapaṇṇāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇo. Tadupādāya bhagavā padumuttarotveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ. Amitā ca asamā ca dve aggasāvikā. Sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsatiyojanasate ṭhāne bhogagāmaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño pesesi – ‘‘paccanto kupito’’ti. Rājā ‘‘mayā tvaṃ tattha kasmā ṭhapito’’ti paṭipesesi. So nikkhamma core vūpasametvā – ‘‘upasanto, deva, janapado’’ti rañño pesesi. Rājā tuṭṭho – ‘‘sīghaṃ mama putto āgacchatū’’ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – ‘‘mayhaṃ pitā tuṭṭho, sace me varaṃ deti, kiṃ gaṇhāmī’’ti. Atha naṃ ekacce ‘‘hatthiṃ gaṇhatha, assaṃ gaṇhatha, rathaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā’’ti āhaṃsu. Apare – ‘‘tumhe pathavissarassa puttā, tumhākaṃ dhanaṃ na dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ; tasmā te deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā’’ti. So – ‘‘tumhe mayhaṃ kalyāṇamittā, na mametaṃ cittaṃ atthi, tumhehi pana uppāditaṃ, evaṃ karissāmī’’ti gantvā pitaraṃ vanditvā pitarāpi āliṅgetvā tassa matthake cumbitvā – ‘‘varaṃ te putta, demī’’ti vutte ‘‘sādhu mahārāja, icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imameva varaṃ dehī’’ti āha. ‘‘Na sakkā tāta, aññaṃ varehī’’ti vutte ‘‘deva, khattiyānaṃ nāma dve kathā natthi, etameva dehi, na me aññenattho’’ti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi kiṃ bhavissatīti? So – ‘‘sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī’’ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhapetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu – ‘‘rājaputta, kasmā āgatosī’’ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmāti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. ‘‘So kuhiṃ, bhante, thero’’ti. Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – ‘‘icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me’’ti āha. Thero – ‘‘ehi rājaputtā’’ti taṃ gahetvā taṃ gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ abhiruhi. Atha naṃ bhagavā – ‘‘sumana, kasmā āgatosī’’ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññāpehīti. Thero āsanaṃ paññāpesi, nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi. Kadā āgatosi rājaputtāti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu. Bhikkhū pana – ‘‘na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā’’ti maṃ therassa santikaṃ pāhesuṃ. Thero pana ekavacaneneva dassesi. Thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā, ahaṃ thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā – ‘‘atthi nu kho tattha gatena attho’’ti oloketvā atthīti disvā ‘‘suññāgāre, kho rājakumāra tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitusantikaṃ gantvā ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanaṃ nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepe katvā dvārakoṭṭhakañca niṭṭhapetvā pitusantikaṃ pesesi – ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

Rājā bhagavantaṃ bhojetvā – ‘‘bhagavā, sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī’’ti āha. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgato’’ti sutvā yojanaṃ paccuggantvā mālādīhi pūjayamāno vihāraṃ pavesetvā –

‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti.

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha – ‘‘ayaṃ satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagaruno na āmisagarukā. Tasmā ahaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā’’ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā ‘‘imasmiṃ ṭhāne ekantavallabho esa thero, etasseva me ṭhānantaraṃ patthetuṃ vaṭṭatī’’ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā – ‘‘bhante, yadetaṃ mayā magge yojanantarikaṃ yojanantarikaṃ vihāraṃ kārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthayantena kataṃ. Tasmā ahampi, bhagavā, anāgate sumanatthero viya buddhassa upaṭṭhāko bhaveyya’’nti pañcapatiṭṭhitena nipatitvā vandi.

Bhagavā – ‘‘mahantaṃ kulaputtassa cittaṃ, samijjhissati nu kho no’’ti olokento – ‘‘anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī’’ti ñatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti.

Āha. Kumāro taṃ sutvā – ‘‘buddhā nāma advejjhakathā hontī’’ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjamakāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajitesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi (saṃ. ni. 3.83). Evamesa āyasmā pubbūpanissayasampanno tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsādivaṇṇanā

Titthavāsoti punappunaṃ garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho, tenāpissāyaṃ gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Sotāpannānañca nāma paccayākāro uttānakova hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānañca catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo hoti, bāhusaccānubhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi.

Paṭiccasamuppādagambhīratā

Tattha atthagambhīratāya, dhammagambhīratāya, desanāgambhīratāya, paṭivedhagambhīratāyāti catūhi ākārehi paṭiccasamuppādo gambhīro nāma.

Tattha jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīroti ayaṃ atthagambhīratā.

Avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīroti ayaṃ dhammagambhīratā.

Katthaci sutte paṭiccasamuppādo anulomato desiyati, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci majjhato paṭṭhāya anulomato vā paṭilomato vā anulomapaṭilomato vā, katthaci tisandhi catusaṅkhepo, katthaci dvisandhi tisaṅkhepo, katthaci ekasandhi dvisaṅkhepoti ayaṃ desanāgambhīratā.

Avijjāya pana aññāṇaadassanasaccāpaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakkhettavisayibhāvaṭṭho, phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditaajjhosānasaritālatātaṇhānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti. Evaṃ yo avijjādīnaṃ sabhāvo, yena paṭivedhena avijjādayo sarasalakkhaṇato paṭividdhā honti; so gambhīroti ayaṃ paṭivedhagambhīratāti veditabbā. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento – ‘‘mā heva’’ntiādimāha. Ayañcettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā – ‘‘mayhameva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti mā evaṃ avacāti.

Apasādanāvaṇṇanā

Yaṃ pana vuttaṃ – ‘‘apasādento’’ti, tattha ayaṃ adhippāyo – ānanda, ‘‘atha ca pana me uttānakuttānako viya khāyatī’’ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanayeva ṭhatvā sotāpattimaggaṃ paṭivijjhasi. Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana tava uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghāṭetvā sakadāgāmiphalaṃ na sacchikarosi? Teyeva aṇusahagate cattāro kilese samugghāṭetvā anāgāmiphalaṃ na sacchikarosi? Rūparāgādīni pañca saṃyojanāni, bhavarāgānusayaṃ, mānānusayaṃ, avijjānusayanti ime aṭṭha kilese samugghāṭetvā arahattaṃ na sacchikarosi?

Kasmā ca satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramiñāṇaṃ nappaṭivijjhasi? Satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ nappaṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi, passa yāvañca te aparaddhaṃ, tvaṃ nāma sāvako padesañāṇe ṭhito atigambhīraṃ paccayākāraṃ – ‘‘uttānako me upaṭṭhātī’’ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, na tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti yuttametaṃ.

Nanu mayhaṃ, ānanda, idaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva satasahassakappādhikāni cattāri asaṅkhyeyyāni atikkantāni? Paccayākāraṃ paṭivijjhanatthāya ca pana me adinnaṃ dānaṃ nāma natthi, apūritapāramī nāma natthi. Paccayākāraṃ paṭivijjhassāmīti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi na kampi tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye – ‘‘avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī’’ti diṭṭhamatteva dasasahassilokadhātu ayadaṇḍakena ākoṭitakaṃsatālaṃ viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya kampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulakajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti; evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti taṃpaccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena ākulakajātā honti, gaṇṭhibaddhā. Ye hi keci diṭṭhigatanissitā, sabbe paccayākāraṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā. Yathā tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ idaṃ aggaṃ, idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti. Tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Evamayaṃ pajā paccayākāre ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato – ‘‘apāyo’’ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhantā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantesu yuttagoṇo viya ca paribbhamatiyeva. Iti sabbaṃ petaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āhāti veditabbaṃ.

Paṭiccasamuppādavaṇṇanā

96. Idāni yasmā idaṃ suttaṃ – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti ca ‘‘tantākulakajātā’’ti ca dvīhiyeva padehi ābaddhaṃ, tasmā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti iminā tāva anusandhinā paccayākārassa gambhīrabhāvadassanatthaṃ desanaṃ ārabhanto atthi idappaccayā jarāmaraṇantiādimāha. Tatrāyamattho – imassa jarāmaraṇassa paccayo idappaccayo, tasmā idappaccayā atthi jarāmaraṇaṃ, atthi nu kho jarāmaraṇassa paccayo, yamhā paccayā jarāmaraṇaṃ bhaveyyāti evaṃ puṭṭhena satā, ānanda, paṇḍitena puggalena yathā – ‘‘taṃ jīvaṃ taṃ sarīra’’nti vutte ṭhapanīyattā pañhassa tuṇhī bhavitabbaṃ hoti, ‘‘abyākatametaṃ tathāgatenā’’ti vā vattabbaṃ hoti, evaṃ appaṭipajjitvā, yathā – ‘‘cakkhu sassataṃ asassata’’nti vutte asassatanti ekaṃseneva vattabbaṃ hoti, evaṃ ekaṃseneva atthītissa vacanīyaṃ. Puna kiṃ paccayā jarāmaraṇaṃ, ko nāma so paccayo, yato jarāmaraṇaṃ hotīti vutte jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Esa nayo sabbapadesu.

Nāmarūpapaccayā phassoti idaṃ pana yasmā saḷāyatanapaccayāti vutte cakkhusamphassādīnaṃ channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti, idha ca ‘‘saḷāyatanapaccayā’’ti iminā padena gahitampi agahitampi paccayuppannavisesaṃ phassassa ca saḷāyatanato atirittaṃ aññampi visesapaccayaṃ dassetukāmo, tasmā vuttanti veditabbaṃ. Iminā pana vārena bhagavatā kiṃ kathitanti? Paccayānaṃ nidānaṃ kathitaṃ. Idañhi suttaṃ paccaye nijjaṭe niggumbe katvā kathitattā mahānidānanti vuccati.

98. Idāni tesaṃ tesaṃ paccayānaṃ tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetuṃ jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttantiādimāha. Tattha pariyāyenāti kāraṇena. Sabbenasabbaṃ sabbathāsabbanti nipātadvayametaṃ. Tassattho – ‘‘sabbākārena sabbā sabbena sabhāvena sabbā jāti nāma yadi na bhaveyyā’’ti. Bhavādīsupi imināva nayena attho veditabbo. Kassacīti aniyamavacanametaṃ, devādīsu yassa kassaci. Kimhicīti idampi aniyamavacanameva, kāmabhavādīsu navasu bhavesu yattha katthaci. Seyyathidanti aniyamitanikkhittaatthavibhajanatthe nipāto, tassattho – ‘‘yaṃ vuttaṃ ‘kassaci kimhicī’ti, tassa te atthaṃ vibhajissāmī’’ti. Atha naṃ vibhajanto – ‘‘devānaṃ vā devattāyā’’tiādimāha. Tattha devānaṃ vā devattāyāti yā ayaṃ devānaṃ devabhāvāya khandhajāti, yāya khandhajātiyā devā ‘‘devā’’ti vuccanti. Sace hi jāti sabbena sabbaṃ nābhavissāti iminā nayena sabbapadesu attho veditabbo. Ettha ca devāti upapattidevā. Gandhabbāti mūlakhandhādīsu adhivatthadevatāva. Yakkhāti amanussā. Bhūtāti ye keci nibbattasattā. Pakkhinoti ye keci aṭṭhipakkhā vā cammapakkhā vā lomapakkhā vā. Sarīsapāti ye keci bhūmiyaṃ sarantā gacchanti. Tesaṃ tesanti tesaṃ tesaṃ devagandhabbādīnaṃ. Tadatthāyāti devagandhabbādibhāvāya. Jātinirodhāti jātivigamā, jātiabhāvāti attho.

Hetūtiādīni sabbānipi kāraṇavevacanāni eva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā ‘‘hetū’’ti vuccati. Yasmā taṃ phalaṃ nideti – ‘‘handa, naṃ gaṇhathā’’ti appeti viya tasmā nidānaṃ. Yasmā phalaṃ tato samudeti uppajjati, tañca paṭicca eti pavattati, tasmā samudayoti ca paccayoti ca vuccati. Esa nayo sabbattha. Api ca yadidaṃ jātīti ettha yadidanti nipāto. Tassa sabbapadesu liṅgānurūpato attho veditabbo. Idha pana – ‘‘yā esā jātī’’ti ayamassa attho. Jarāmaraṇassa hi jāti upanissayakoṭiyā paccayo hoti.

99. Bhavapade – ‘‘kimhicī’’ti iminā okāsapariggaho kato. Tattha heṭṭhā avīcipariyantaṃ katvā upari paranimmitavasavattideve antokaritvā kāmabhavo veditabbo. Ayaṃ nayo upapattibhave. Idha pana kammabhave yujjati. So hi jātiyā upanissayakoṭiyāva paccayo hoti. Upādānapadādīsupi – ‘‘kimhicī’’ti iminā okāsapariggahova katoti veditabbo.

100. Upādānapaccayā bhavoti ettha kāmupādānaṃ tiṇṇampi kammabhavānaṃ tiṇṇañca upapattibhavānaṃ paccayo, tathā sesānipīti upādānapaccayā catuvīsatibhavā veditabbā. Nippariyāyenettha dvādasa kammabhavā labbhanti. Tesaṃ upādānāni sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo.

101. Rūpataṇhāti rūpārammaṇe taṇhā. Esa nayo saddataṇhādīsu. Sā panesā taṇhā upādānassa sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo hoti.

102. Esa paccayo taṇhāya, yadidaṃ vedanāti ettha vipākavedanā taṇhāya upanissayakoṭiyā paccayo hoti, aññā aññathāpīti.

103. Ettāvatā pana bhagavā vaṭṭamūlabhūtaṃ purimataṇhaṃ dassetvā idāni desanaṃ, piṭṭhiyaṃ paharitvā kesesu vā gahetvā viravantaṃ viravantaṃ maggato okkamento viya navahi padehi samudācārataṇhaṃ dassento – ‘‘iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā’’tiādimāha. Tattha taṇhāti dve taṇhā esanataṇhā ca, esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Tadubhayampi samudācārataṇhāya eva adhivacanaṃ. Tasmā duvidhāpesā vedanaṃ paṭicca taṇhā nāma. Pariyesanā nāma rūpādiārammaṇapariyesanā, sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha – ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102). Evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkitavatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati, idañhi idha taṇhā. Chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhavasena pariggahaṇakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavacanaṃ tuvaṃtuvaṃ.

112. Idāni paṭilomanayenāpi taṃsamudācārataṇhaṃ dassetuṃ puna – ‘‘ārakkhādhikaraṇa’’nti ārabhanto desanaṃ nivattesi. Tattha kāmataṇhāti pañcakāmaguṇikarāgavasena uppannā rūpāditaṇhā. Bhavataṇhāti sassatadiṭṭhisahagato rāgo. Vibhavataṇhāti ucchedadiṭṭhisahagato rāgo. Ime dve dhammāti vaṭṭamūlataṇhā ca samudācārataṇhā cāti ime dve dhammā. Dvayenāti taṇhālakkhaṇavasena ekabhāvaṃ gatāpi vaṭṭamūlasamudācāravasena dvīhi koṭṭhāsehi vedanāya ekasamosaraṇā bhavanti, vedanāpaccayena ekapaccayāti attho. Tividhañhi samosaraṇaṃ osaraṇasamosaraṇaṃ, sahajātasamosaraṇaṃ, paccayasamosaraṇañca. Tattha – ‘‘atha kho sabbāni tāni kāmasamosaraṇāni bhavantī’’ti idaṃ osaraṇasamosaraṇaṃ nāma. ‘‘Chandamūlakā, āvuso, ete dhammā phassasamudayā vedanāsamosaraṇā’’ti (a. ni. 8.83) idaṃ sahajātasamosaraṇaṃ nāma. ‘‘Dvayena vedanāya ekasamosaraṇā’’ti idaṃ pana paccayasamosaraṇanti veditabbaṃ.

113. Cakkhusamphassoti ādayo sabbe vipākaphassāyeva. Tesu ṭhapetvā cattāro lokuttaravipākaphasse avasesā dvattiṃsa phassā honti. Yadidaṃ phassoti ettha pana phasso bahudhā vedanāya paccayo hoti.

114. Yehi, ānanda, ākārehītiādīsu ākārā vuccanti vedanādīnaṃ aññamaññaṃ asadisasabhāvā. Teyeva sādhukaṃ dassiyamānā taṃ taṃ līnamatthaṃ gamentīti liṅgāni. Tassa tassa sañjānanahetuto nimittāni. Tathā tathā uddisitabbato uddesā. Tasmā ayamettha attho – ‘‘ānanda, yehi ākārehi…pe… yehi uddesehi nāmakāyassa nāmasamūhassa paññatti hoti, yā esā ca vedanāya vedayitākāre vedayitaliṅge vedayitanimitte vedanāti uddese sati, saññāya sañjānanākāre sañjānanaliṅge sañjānananimitte saññāti uddese sati, saṅkhārānaṃ cetanākāre cetanāliṅge cetanānimitte cetanāti uddese sati, viññāṇassa vijānanākāre vijānanaliṅge vijānananimitte viññāṇanti uddese sati – ‘ayaṃ nāmakāyo’ti nāmakāyassa paññatti hoti. Tesu nāmakāyappaññattihetūsu vedanādīsu ākārādīsu asati api nu kho rūpakāye adhivacanasamphasso paññāyetha? Yvāyaṃ cattāro khandhe vatthuṃ katvā manodvāre adhivacanasamphassavevacano manosamphasso uppajjati, api nu kho so rūpakāye paññāyetha, pañca pasāde vatthuṃ katvā katvā uppajjeyyā’’ti. Atha āyasmā ānando ambarukkhe asati jamburukkhato ambapakkassa uppattiṃ viya rūpakāyato tassa uppattiṃ asampaṭicchanto no hetaṃ bhanteti āha.

Dutiyapañhe ruppanākāraruppanaliṅgaruppananimittavasena rūpanti uddesavasena ca ākārādīnaṃ attho veditabbo. Paṭighasamphassoti sappaṭighaṃ rūpakkhandhaṃ vatthuṃ katvā uppajjanakasamphasso. Idhāpi thero jamburukkhe asati ambarukkhato jambupakkassa uppattiṃ viya nāmakāyato tassa uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Tatiyapañho ubhayavaseneva vutto. Tatra thero ākāse ambajambupakkānaṃ uppattiṃ viya nāmarūpābhāve dvinnampi phassānaṃ uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Evaṃ dvinnaṃ phassānaṃ visuṃ visuṃ paccayaṃ dassetvā idāni dvinnampi tesaṃ avisesato nāmarūpapaccayataṃ dassetuṃ – ‘‘yehi ānanda ākārehī’’ti catutthaṃ pañhaṃ ārabhi. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, yaṃ idaṃ chasupi dvāresu nāmarūpaṃ, eseva hetu eseva paccayoti attho. Cakkhudvārādīsu hi cakkhādīni ceva rūpārammaṇādīni ca rūpaṃ, sampayuttakā khandhā nāmanti evaṃ pañcavidhopi so phasso nāmarūpapaccayāva phasso. Manodvārepi hadayavatthuñceva yañca rūpaṃ ārammaṇaṃ hoti, idaṃ rūpaṃ. Sampayuttadhammā ceva yañca arūpaṃ ārammaṇaṃ hoti, idaṃ arūpaṃ nāma. Evaṃ manosamphassopi nāmarūpapaccayā phassoti veditabbo. Nāmarūpaṃ panassa bahudhā paccayo hoti.

115. Na okkamissathāti pavisitvā pavattamānaṃ viya paṭisandhivasena na vattissatha. Samuccissathāti paṭisandhiviññāṇe asati api nu kho suddhaṃ avasesaṃ nāmarūpaṃ antomātukucchismiṃ kalalādibhāvena samuccitaṃ missakabhūtaṃ hutvā vattissatha. Okkamitvā vokkamissathāti paṭisandhivasena okkamitvā cutivasena vokkamissatha, nirujjhissathāti attho. So panassa nirodho na tasseva cittassa nirodhena, na tato dutiyatatiyānaṃ nirodhena hoti. Paṭisandhicittena hi saddhiṃ samuṭṭhitāni samatiṃsa kammajarūpāni nibbattanti. Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi anokāso nāma. Sace pana paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sakkonti, pavatti pavattati, paveṇī ghaṭiyati. Sace pana na sakkonti, pavatti nappavattati, paveṇī na ghaṭiyati, vokkamati nāma hoti. Taṃ sandhāya ‘‘okkamitvā vokkamissathā’’ti vuttaṃ.

Itthattāyāti itthabhāvāya, evaṃ paripuṇṇapañcakkhandhabhāvāyāti attho. Daharasseva satoti mandassa bālasseva santassa. Vocchijjissathāti upacchijjissatha vuḍḍhiṃ virūḷhiṃ vepullanti viññāṇe upacchinne suddhaṃ nāmarūpameva uṭṭhahitvā paṭhamavayavasena vuḍḍhiṃ, majjhimavayavasena virūḷhiṃ, pacchimavayavasena vepullaṃ api nu kho āpajjissathāti. Dasavassavīsativassavassasatavassasahassasampāpanena vā api nu kho vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissathāti attho.

Tasmātihānandāti yasmā mātukucchiyaṃ paṭisandhiggahaṇepi kucchivāsepi kucchito nikkhamanepi, pavattiyaṃ dasavassādikālepi viññāṇamevassa paccayo, tasmā eseva hetu esa paccayo nāmarūpassa, yadidaṃ viññāṇaṃ. Yathā hi rājā attano parisaṃ niggaṇhanto evaṃ vadeyya – ‘‘tvaṃ uparājā, tvaṃ senāpatīti kena kato nanu mayā kato, sace hi mayi akaronte tvaṃ attano dhammatāya uparājā vā senāpati vā bhaveyyāsi, jāneyyāma vo bala’’nti; evameva viññāṇaṃ nāmarūpassa paccayo hoti. Atthato evaṃ nāmarūpaṃ vadati viya ‘‘tvaṃ nāmaṃ, tvaṃ rūpaṃ, tvaṃ nāmarūpaṃ nāmāti kena kataṃ, nanu mayā kataṃ, sace hi mayi purecārike hutvā mātukucchismiṃ paṭisandhiṃ agaṇhante tvaṃ nāmaṃ vā rūpaṃ vā nāmarūpaṃ vā bhaveyyāsi, jāneyyāma vo bala’’nti. Taṃ panetaṃ viññāṇaṃ nāmarūpassa bahudhā paccayo hoti.

116. Dukkhasamudayasambhavoti dukkharāsisambhavo. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, eseva hetu esa paccayo. Yathā hi rājapurisā rājānaṃ niggaṇhanto evaṃ vadeyyuṃ – ‘‘tvaṃ rājāti kena kato, nanu mayā kato, sace hi mayi uparājaṭṭhāne, mayi senāpatiṭṭhāne atiṭṭhante tvaṃ ekakova rājā bhaveyyāsi, passeyyāma te rājabhāva’’nti; evameva nāmarūpampi atthato evaṃ viññāṇaṃ vadati viya ‘‘tvaṃ paṭisandhiviññāṇanti kena kataṃ, nanu amhehi kataṃ, sace hi tvaṃ tayo khandhe hadayavatthuñca anissāya paṭisandhiviññāṇaṃ nāma bhaveyyāsi, passeyyāma te paṭisandhiviññāṇabhāva’’nti. Tañca panetaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hoti.

Ettāvatā khoti viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsu aññamaññapaccayavasena pavattesu ettakena jāyetha vā…pe… upapajjetha vā, jātiādayo paññāyeyyuṃ aparāparaṃ vā cutipaṭisandhiyoti.

Adhivacanapathoti ‘‘sirivaḍḍhako dhanavaḍḍhako’’tiādikassa atthaṃ adisvā vacanamattameva adhikicca pavattassa vohārassa patho. Niruttipathoti saratīti sato, sampajānātīti sampajānotiādikassa kāraṇāpadesavasena pavattassa vohārassa patho. Paññattipathoti – ‘‘paṇḍito byatto medhāvī nipuṇo kataparappavādo’’tiādikassa nānappakārato ñāpanavasena pavattassa vohārassa patho. Iti tīhi padehi adhivacanādīnaṃ vatthubhūtā khandhāva kathitā. Paññāvacaranti paññāya avacaritabbaṃ jānitabbaṃ. Vaṭṭaṃ vattatīti saṃsāravaṭṭaṃ vattati. Itthattanti itthaṃbhāvo, khandhapañcakassetaṃ nāmaṃ. Paññāpanāyāti nāmapaññattatthāya. ‘‘Vedanā saññā’’tiādinā nāmapaññattatthāya, khandhapañcakampi ettāvatā paññāyatīti attho. Yadidaṃ nāmarūpaṃ saha viññāṇenāti yaṃ idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati, ettāvatāti vuttaṃ hoti. Idañhettha niyyātitavacanaṃ.

Attapaññattivaṇṇanā

117. Iti bhagavā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā’’ti padassa anusandhiṃ dassetvā idāni ‘‘tantākulakajātā’’ti padassa anusandhiṃ dassento ‘‘kittāvatā cā’’tiādikaṃ desanaṃ ārabhi. Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti. Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti. Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti. Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti.

118. Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu. Etarahi vāti idāneva, na ito paraṃ. Ucchedavasenetaṃ vuttaṃ. Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ. Sassatavasenetaṃ vuttaṃ. Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ. Tathattāyāti tathabhāvāya. Upakappessāmīti sampādessāmi. Iminā vivādaṃ dasseti. Ucchedavādī hi ‘‘sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī’’ti cinteti. Sassatavādīpi ‘‘ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī’’ti cinteti.

Evaṃ santaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho. Rūpinti rūpakasiṇalābhiṃ. Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti. Appahīnaṭṭhena anusetīti veditabbo. Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ. Esa nayo sabbattha.

Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo. Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti.

Naattapaññattivaṇṇanā

119. Evaṃ ye attānaṃ paññapenti, te dassetvā idāni ye na paññapenti, te dassetuṃ – ‘‘kittāvatā ca ānandā’’tiādimāha. Ke pana na paññapenti? Sabbe tāva ariyapuggalā na paññapenti. Ye ca bahussutā tipiṭakadharā dvipiṭakadharā ekapiṭakadharā, antamaso ekanikāyampi sādhukaṃ vinicchinitvā uggahitadhammakathikopi āraddhavipassakopi puggalo, te na paññapentiyeva. Etesañhi paṭibhāgakasiṇe paṭibhāgakasiṇamicceva ñāṇaṃ hoti. Arūpakkhandhesu ca arūpakkhandhā icceva.

Attasamanupassanāvaṇṇanā

121. Evaṃ ye na paññapenti, te dassetvā idāni ye te paññapenti, te yasmā diṭṭhivasena samanupassitvā paññapenti, sā ca nesaṃ samanupassanā vīsativatthukāya sakkāyadiṭṭhiyā appahīnattā hoti, tasmā taṃ vīsativatthukaṃ sakkāyadiṭṭhiṃ dassetuṃ puna kittāvatā ca ānandātiādimāha.

Tattha vedanaṃ vā hīti iminā vedanākkhandhavatthukā sakkāyadiṭṭhi kathitā. Appaṭisaṃvedano me attāti iminā rūpakkhandhavatthukā. Attā me vediyati, vedanādhammo hi me attāti iminā saññāsaṅkhāraviññāṇakkhandhavatthukā. Idañhi khandhattayaṃ vedanāsampayuttattā vediyati. Etassa ca vedanādhammo avippayuttasabhāvo.

122. Idāni tattha dosaṃ dassento – ‘‘tatrānandā’’tiādimāha. Tattha tatrāti tesu tīsu diṭṭhigatikesu. Yasmiṃ, ānanda, samayetiādi yo yo yaṃ yaṃ vedanaṃ attāti samanupassati, tassa tassa attano kadāci bhāvaṃ, kadāci abhāvanti evamādidosadassanatthaṃ vuttaṃ.

123. Aniccādīsu hutvā abhāvato aniccā. Tehi tehi kāraṇehi saṅgamma samāgamma katāti saṅkhatā. Taṃ taṃ paccayaṃ paṭicca sammā kāraṇeneva uppannāti paṭiccasamuppannā. Khayotiādi sabbaṃ bhaṅgassa vevacanaṃ. Yañhi bhijjati, taṃ khiyatipi vayatipi virajjhatipi nirujjhatipi, tasmā khayadhammātiādi vuttaṃ.

Byagā meti viagāti byagā, vigato niruddho me attāti attho. Kiṃ pana ekasseva tīsupi kālesu – ‘‘eso me attā’’ti hotīti, kiṃ pana na bhavissati? Diṭṭhigatikassa hi thusarāsimhi nikkhittakhāṇukasseva niccalatā nāma natthi, vanamakkaṭo viya aññaṃ gaṇhāti, aññaṃ muñcati. Aniccasukhadukkhavokiṇṇanti visesena taṃ taṃ vedanaṃ attāti samanupassanto aniccañceva sukhañca dukkhañca attānaṃ samanupassati avisesena vedanaṃ attāti samanupassanto vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassati. Vedanā hi tividhā ceva uppādavayadhammā ca, tañcesa attāti samanupassati. Iccassa anicco ceva attā āpajjati, ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo. Taṃ kho panesa aniccaṃ attānaṃ anujānāti, na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthi. Imamatthaṃ sandhāya – ‘‘tasmātihānanda, etenapetaṃ nakkhamati ‘vedanā me attā’ti samanupassitu’’nti vuttaṃ.

124. Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.

Ettāvatā kiṃ kathitaṃ hoti? Vaṭṭakathā kathitā hoti. Bhagavā hi vaṭṭakathaṃ kathento katthaci avijjāsīsena kathesi, katthaci taṇhāsīsena, katthaci diṭṭhisīsena. Tattha ‘‘purimā, bhikkhave, koṭi nappaññāyati avijjāya, ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā avijjā’’ti (a. ni. 10.61) evaṃ avijjāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavataṇhāya, ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavataṇhā’’ti (a. ni. 10.62) evaṃ taṇhāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavadiṭṭhiyā, ‘ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī’ti, evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavadiṭṭhī’’ti evaṃ diṭṭhisīsena kathitā. Idhāpi diṭṭhisīseneva kathitā.

Diṭṭhigatiko hi sukhādivedanaṃ attāti gahetvā ahaṅkāramamaṅkāraparāmāsavasena sabbabhavayonigati – viññāṇaṭṭhitisattāvāsesu tato tato cavitvā tattha tattha upapajjanto mahāsamudde vātukkhittanāvā viya satataṃ samitaṃ paribbhamati, vaṭṭato sīsaṃ ukkhipituṃyeva na sakkoti.

126. Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha.

Tañca pana vivaṭṭakathaṃ bhagavā desanāsu kusalattā vissaṭṭhakammaṭṭhānaṃ navakammādivasena vikkhittapuggalaṃ anāmasitvā kārakassa satipaṭṭhānavihārino puggalassa vasena ārabhanto neva vedanaṃ attānaṃ samanupassatītiādimāha. Evarūpo hi bhikkhu – ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ. Dukkhato vavatthapeti, ekaṃ sammasanaṃ. Anattato vavatthapeti, ekaṃ sammasana’’ntiādinā nayena vuttassa sammasanañāṇassa vasena sabbadhammesu pavattattā neva vedanaṃ attāti samanupassati, na aññaṃ, so evaṃ asamanupassanto na kiñci loke upādiyatīti khandhalokādibhede loke rūpādīsu dhammesu kiñci ekadhammampi attāti vā attaniyanti vā na upādiyati.

Anupādiyaṃ na paritassatīti anupādiyanto taṇhādiṭṭhimānaparitassanāyāpi na paritassati. Aparitassanti aparitassamāno. Paccattaṃyeva parinibbāyatīti attanāva kilesaparinibbānena parinibbāyati. Evaṃ parinibbutassa panassa paccavekkhaṇāpavattidassanatthaṃ khīṇā jātītiādi vuttaṃ.

Iti sā diṭṭhīti yā tathāvimuttassa arahato diṭṭhi, sā evaṃ diṭṭhi. ‘‘Itissa diṭṭhī’’tipi pāṭho. Yo tathāvimutto arahā, evamassa diṭṭhīti attho. Tadakallanti taṃ na yuttaṃ. Kasmā? Evañhi sati – ‘‘arahā na kiñci jānātī’’ti vuttaṃ bhaveyya, evaṃ ñatvā vimuttañca arahantaṃ ‘‘na kiñci jānātī’’ti vattuṃ na yuttaṃ. Teneva catunnampi nayānaṃ avasāne – ‘‘taṃ kissa hetū’’tiādimāha.

Tattha yāvatā ānanda adhivacananti yattako adhivacanasaṅkhāto vohāro atthi. Yāvatā adhivacanapathoti yattako adhivacanassa patho, khandhā āyatanāni dhātuyo vā atthi. Esa nayo sabbattha. Paññāvacaranti paññāya avacaritabbaṃ khandhapañcakaṃ. Tadabhiññāti taṃ abhijānitvā. Ettakena bhagavatā kiṃ dassitaṃ? Tantākulapadasseva anusandhi dassito.

Sattaviññāṇaṭṭhitivaṇṇanā

127. Idāni yo – ‘‘na paññapetī’’ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Yo ca – ‘‘na samanupassatī’’ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha.

Tattha sattāti paṭisandhivasena vuttā, ārammaṇavasena saṅgītisutte (dī. ni. 3.311) vuttā catasso āgamissanti. Viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhiti, viññāṇapatiṭṭhānassetaṃ adhivacanaṃ. Dve ca āyatanānīti dve nivāsaṭṭhānāni. Nivāsaṭṭhānañhi idhāyatananti adhippetaṃ. Teneva vakkhati – ‘‘asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiya’’nti. Kasmā panetaṃ sabbaṃ gahitanti? Vaṭṭapariyādānatthaṃ. Vaṭṭañhi na suddhaviññāṇaṭṭhitivasena suddhāyatanavasena vā pariyādānaṃ gacchati, bhavayonigatisattāvāsavasena pana gacchati, tasmā sabbametaṃ gahitaṃ.

Idāni anukkamena tamatthaṃ vibhajanto katamā sattātiādimāha. Tattha seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi honti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ dvihetukāpi tihetukāpi honti, ahetukā natthi. Ekacce ca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā, dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā tesaṃ dhammābhisamayopi hoti, piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

‘‘Mā saddamakari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā;

Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 2.40);

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamena jhānena abhinibbattā. Tesu brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo pana tesaṃ ativipphāriko hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. Tathā kālakañjikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākaahetukāva honti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanayena dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbepi te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhāti subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi ābhassarānaṃ viya na chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsacatusaṭṭhikappāyukā parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana – ‘‘na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.

Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ.

128. Tatrāti tāsu viññāṇaṭṭhitīsu. Tañca pajānātīti tañca viññāṇaṭṭhitiṃ pajānāti. Tassā ca samudayanti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena tassā samudayañca pajānāti. Tassā ca atthaṅgamanti – ‘‘avijjānirodhā rūpanirodho’’tiādinā nayena tassā atthaṅgamañca pajānāti. Assādanti yaṃ rūpaṃ paṭicca…pe… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti, evaṃ tassā assādañca pajānāti. Ādīnavanti yaṃ rūpaṃ…pe… yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti, evaṃ tassā ādīnavañca pajānāti. Nissaraṇanti yo rūpasmiṃ…pe… yo viññāṇe chandarāgavinayo, chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti (saṃ. ni. 2.26) evaṃ tassā nissaraṇañca pajānāti. Kallaṃ nu tenāti yuttaṃ nu tena bhikkhunā taṃ viññāṇaṭṭhitiṃ taṇhāmānadiṭṭhīnaṃ vasena ahanti vā mamanti vā abhinanditunti. Etenupāyena sabbattha veditabbo. Yattha pana rūpaṃ natthi, tattha catunnaṃ khandhānaṃ vasena, yattha viññāṇaṃ natthi, tattha ekassa khandhassa vasena samudayo yojetabbo. Āhārasamudayā āhāranirodhāti idañcettha padaṃ yojetabbaṃ.

Yato kho, ānanda, bhikkhūti yadā kho ānanda, bhikkhu. Anupādā vimuttoti catūhi upādānehi aggahetvā vimutto. Paññāvimuttoti paññāya vimutto. Aṭṭha vimokkhe asacchikatvā paññābaleneva nāmakāyassa ca rūpakāyassa ca appavattiṃ katvā vimuttoti attho. So sukkhavipassako ca paṭhamajjhānādīsu aññatarasmiṃ ṭhatvā arahattaṃ patto cāti pañcavidho. Vuttampi cetaṃ – ‘‘katamo ca puggalo paññāvimutto? Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo paññāvimutto’’ti (pu. pa. 15).

Aṭṭhavimokkhavaṇṇanā

129. Evaṃ ekassa bhikkhuno nigamanañca nāmañca dassetvā itarassa dassetuṃ aṭṭha kho imetiādimāha. Tattha vimokkhoti kenaṭṭhena vimokkho? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu sabbesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.

Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇamārammaṇaṃ karitvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana – ‘‘kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇā, muditā, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhaṃ tveva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso visuddhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

130. Anulomanti ādito paṭṭhāya yāva pariyosānā. Paṭilomanti pariyosānato paṭṭhāya yāva ādito. Anulomapaṭilomanti idaṃ atipaguṇattā samāpattīnaṃ aṭṭhatvāva ito cito ca sañcaraṇavasena vuttaṃ. Yatthicchakanti okāsaparidīpanaṃ, yattha yattha okāse icchati. Yadicchakanti samāpattidīpanaṃ, yaṃ yaṃ samāpattiṃ icchati. Yāvaticchakanti addhānaparicchedadīpanaṃ, yāvatakaṃ addhānaṃ icchati. Samāpajjatīti taṃ taṃ samāpattiṃ pavisati. Vuṭṭhātīti tato uṭṭhāya tiṭṭhati.

Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti. Vuttampi cetaṃ –

‘‘Accī yathā vātavegena khittā, (upasivāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080);

So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato uṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā uṭṭhāya arahattaṃ patto cāti pañcavidho. Keci pana – ‘‘yasmā rūpāvacaracatutthajjhānampi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānampi tādisameva. Tasmā rūpāvacaracatutthajjhānato uṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto’’ti.

Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhā lohapāsāde samuṭṭhahitvā tipiṭakacūḷasumanattherassa vaṇṇanaṃ nissāya cirena vinicchayaṃ patto. Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhato taṃ pañhaṃ sutvā āha – ‘‘āvuso, heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubba’’nti. Kiṃ pana, bhante, thero avacāti? Rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ kilese vikkhambheti, kilesānaṃ pana āsannapakkhe virūhanaṭṭhāne samudācarati. Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññataraṃ ārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti, idaṃ āvuso thero avaca. Idañca pana vatvā idaṃ suttaṃ āhari – ‘‘katamo ca puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto’’ti (pu. pa. 24).

Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahānidānasuttavaṇṇanā niṭṭhitā.

3. Mahāparinibbānasuttavaṇṇanā

131. Evaṃ me sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate, etena nesaṃ samaggabhāvaṃ kathesi. Evaṃmahānubhāveti evaṃ mahantena ānubhāvena samannāgate, etena nesaṃ hatthisippādīsu katasikkhataṃ kathesi, yaṃ sandhāya vuttaṃ – ‘‘sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggalena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita’’nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti nāsessāmi, adassanaṃ pāpessāmi. Anayabyasananti ettha na ayoti anayo, avaḍḍhiyā etaṃ nāmaṃ. Hitañca sukhañca viyassati vikkhipatīti byasanaṃ, ñātipārijuññādīnaṃ etaṃ nāmaṃ. Āpādessāmīti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, gamanasajjā hothāti evaṃ balakāyaṃ āṇāpeti. Kasmā? Gaṅgāyaṃ kira ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno āṇā, aḍḍhayojanaṃ licchavīnaṃ. Ettha pana āṇāpavattiṭṭhānaṃ hotīti attho. Tatrāpi ca pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā – ‘‘ajja yāmi, sve yāmī’’ti ajātasattuno saṃvidahantasseva licchavirājāno samaggā sammodamānā puretaraṃ gantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto tadā evamakāsi.

Tato cintesi – ‘‘gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi, ekena kho pana paṇḍitena saddhiṃ mantetvā karonto nipparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati, anatthe pana sati kiṃ rañño tattha gamanenāti vakkhatī’’ti. So vassakārabrāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato etamatthaṃ ārocesi. Tena vuttaṃ – ‘‘atha kho rājā…pe… āpādessāmī’’ti.

Rājaaparihāniyadhammavaṇṇanā

134. Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti hiyyopi sannipatimhā, purimadivasampi sannipatimhā, puna ajja kimatthaṃ sannipatitā homāti vosānaṃ anāpajjantā sannipātabahulā nāma honti. Yāvakīvañcāti yattakaṃ kālaṃ. Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānīti – abhiṇhaṃ asannipatantā hi disāvidisāsu āgataṃ sāsanaṃ na suṇanti, tato – ‘‘asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā vā pariyuṭṭhitā’’ti na jānanti, corāpi ‘‘pamattā rājāno’’ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti, corāpi – ‘‘appamattā rājāno, na sakkā amhehi vaggabandhehi vicaritu’’nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā no parihānī’’ti. Tattha pāṭikaṅkhāti icchitabbā, avassaṃ bhavissatīti evaṃ daṭṭhabbāti attho.

Samaggātiādīsu sannipātabheriyā niggatāya – ‘‘ajja me kiccaṃ atthi, maṅgalaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjantāpi alaṅkariyamānāpi vatthāni nivāsentāpi aḍḍhabhuttā vā aḍḍhālaṅkatā vā vatthaṃ nivāsayamānā vā sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica – ‘‘asukaṭṭhānesu gāmasīmā vā nigamasīmā vā ākulā, corā pariyuṭṭhitā’’ti sutvā – ‘‘ko gantvā imaṃ amittamaddanaṃ karissatī’’ti vutte – ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā rājāno puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi, āgantukarājānaṃ – ‘‘asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū’’ti avatvā sabbe ekato saṅgaṇhantāpi, ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Apaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā apaññattaṃ paññapenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvāva chejjabhejjaṃ anusāsentā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññapentānaṃ abhinavasuṅkādīhi pīḷitā manussā – ‘‘atiupaddutamha, ko imesaṃ vijite vasissatī’’ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Paññattaṃ samucchindantānaṃ paveṇīāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati. Tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmena balena parihāyanti. Te neva yuddhakkhamā honti, na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā – ‘‘amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū’’ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti, evaṃ rājūnaṃ parihāni hoti, paññattaṃ paññapentānaṃ pana ‘‘paveṇīāgatameva rājāno karontī’’ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇīāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti.

Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno ‘‘ayaṃ coro’’ti ānetvā dassite ‘‘gaṇhatha naṃ cora’’nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci avatvā vohārikānaṃ denti. Tepi acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭhakulikānaṃ denti. Tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño, rājā vinicchinitvā acoro ce, vissajjeti. Sace pana coro hoti, paveṇīpotthakaṃ vācāpeti. Tattha – ‘‘yena idaṃ nāma kataṃ, tassa ayaṃ nāma daṇḍo’’ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti, ‘‘rājāno porāṇapaveṇiyā kammaṃ karonti, etesaṃ doso natthi, amhākaṃyeva doso’’ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

Sakkarontīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karonti. Garuṃ karontīti garubhāvaṃ paccupaṭṭhapetvāva karonti. Mānentīti manena piyāyanti. Pūjentīti nipaccakāraṃ dassenti. Sotabbaṃ maññantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya ca nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno – ‘‘idaṃ kātabbaṃ, idaṃ na kātabba’’nti porāṇaṃ paveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi – ‘‘evaṃ pavisitabbaṃ, evaṃ nikkhamitabba’’nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjantā sakkonti rājappaveṇiṃ sandhāretuṃ. Tena vuttaṃ – ‘‘vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī’’ti.

Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okkassa pasayhāti ettha ‘‘okkassā’’ti vā ‘‘pasayhā’’ti vā pasayhākārassevetaṃ nāmaṃ. ‘‘Ukkassā’’tipi paṭhanti. Tattha okkassāti avakassitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā – ‘‘amhākaṃ gehe puttamātaropi, kheḷasiṅghāṇikādīni mukhena apanetvā saṃvaḍḍhitadhītaropi ime rājāno balakkārena gahetvā attano ghare vāsentī’’ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbanti pubbe dinnaṃ. Katapubbanti pubbe kataṃ. No parihāpessantīti aparihāpetvā yathāpavattameva karissanti dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ janetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ hananti, saṅgāmasīse sahāyā hontīti evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ na gacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na vinassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhaṇaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vajjhaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kinti anāgatā cāti iminā pana nesaṃ evaṃ paccupaṭṭhitacittasantānoti cittappavattiṃ pucchati.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite ca sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo abbhuggacchati – ‘‘asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī’’ti. Taṃ sutvā pabbajitā tassa nagaradvārena na gacchanti, gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānampi phāsuvihāre asati yepi ajānitvā āgatā, te – ‘‘vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu, āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti. Amanussā ussannā anuppannaṃ byādhiṃ uppādenti, sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena pana yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

135. Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthamāha. Tattha sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira buddhe tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi. Athettha bhagavato vihāraṃ kārāpesuṃ, so sārandade cetiye katattā sārandadacetiyantveva saṅkhyaṃ gato.

Akaraṇīyāti akātabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhayuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma – ‘‘alaṃ vivādena, idāni samaggā homā’’ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ. Evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāyāti ṭhapetvā mithubhedaṃ. Iminā aññamaññabhedaṃ katvāpi sakkā ete gahetunti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha.

Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na jānātīti? Āma, jānāti. Jānanto kasmā kathesīti? Anukampāya. Evaṃ kirassa ahosi – ‘‘mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati, ettakampi jīvitameva varaṃ, ettakañhi jīvantā attano patiṭṭhānabhūtaṃ puññaṃ karissantī’’ti.

Abhinanditvāti cittena abhinanditvā. Anumoditvāti ‘‘yāva subhāsitañcidaṃ bhotā gotamenā’’ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Tato naṃ rājā – ‘‘kiṃ ācariya, bhagavā avacā’’ti pucchi. So – ‘‘yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, api ca upalāpanāya vā mithubhedena vā sakkā’’ti āha. Tato naṃ rājā – ‘‘upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā’’ti pucchi. Tena hi, mahārāja, tumhe vajjiṃ ārabbha parisati kathaṃ samuṭṭhāpetha. Tato ahaṃ – ‘‘kiṃ te mahārāja tehi, attano santakehi kasivāṇijjādīni katvā jīvantu ete rājāno’’ti vatvā pakkamissāmi. Tato tumhe – ‘‘kinnu kho bho esa brāhmaṇo vajjiṃ ārabbha pavattaṃ kathaṃ paṭibāhatī’’ti vadeyyātha, divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatālanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha. Athāhaṃ – ‘‘mayā te nagare pākāro parikhā ca kāritā, ahaṃ kira dubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirasseva dāni ujuṃ karissāmī’’ti vakkhāmi. Taṃ sutvā tumhe – ‘‘gacchatū’’ti vadeyyāthāti. Rājā sabbaṃ akāsi.

Licchavī tassa nikkhamanaṃ sutvā – ‘‘saṭho brāhmaṇo, mā tassa gaṅgaṃ uttarituṃ adatthā’’ti āhaṃsu. Tatra ekaccehi – ‘‘amhe ārabbha kathitattā kira so evaṃ kato’’ti vutte ‘‘tena hi, bhaṇe, etū’’ti bhaṇiṃsu. So gantvā licchavī disvā ‘‘kiṃ āgatatthā’’ti pucchito taṃ pavattiṃ ārocesi, licchavino – ‘‘appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta’’nti vatvā – ‘‘kiṃ te tatra ṭhānantara’’nti pucchiṃsu. ‘‘Vinicchayāmaccohamasmī’’ti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti, rājakumārā tassa santike sippaṃ uggaṇhanti.

So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā – dārakā kasantīti pucchi. Āma, kasanti. Dve goṇe yojetvāti? Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato taṃ añño – ‘‘kiṃ ācariyo āhā’’ti pucchitvā tena vuttaṃ asaddahanto ‘‘na me esa yathābhūtaṃ kathetī’’ti tena saddhiṃ bhijji. Brāhmaṇo aññasmiṃ divase ekaṃ licchaviṃ ekamantaṃ netvā – ‘‘kena byañjanena bhuttosī’’ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā – ‘‘atiduggatosi kirā’’ti pucchi. Ko evamāhāti pucchito asuko nāma licchavīti. Aparampi ekamantaṃ netvā – ‘‘tvaṃ kira bhīrukajātiko’’ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino – ‘‘issarā sannipatantu, sūrā sannipatantū’’ti vatvā na sannipatiṃsu.

Brāhmaṇo – ‘‘ayaṃ dāni kālo, sīghaṃ āgacchatū’’ti rañño sāsanaṃ pesesi. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā – ‘‘rañño gaṅgaṃ uttarituṃ na dassāmā’’ti bheriṃ carāpesuṃ. Tampi sutvā – ‘‘gacchantu sūrarājāno’’tiādīni vatvā na sannipatiṃsu. ‘‘Nagarappavesanaṃ na dassāma, dvārāni pidahitvā ṭhassāmā’’ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭeheva dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato.

Bhikkhuaparihāniyadhammavaṇṇanā

136. Atha kho bhagavā acirapakkantetiādimhi sannipātetvāti dūravihāresu iddhimante pesetvā santikavihāresu sayaṃ gantvā – ‘‘sannipatatha, āyasmanto; bhagavā vo sannipātaṃ icchatī’’ti sannipātetvā. Aparihāniyeti aparihānikare, vuddhihetubhūteti attho. Dhamme desessāmīti candasahassaṃ sūriyasahassaṃ uṭṭhapento viya catukuṭṭake gehe anto teladīpasahassaṃ ujjālento viya pākaṭe katvā kathayissāmīti.

Tattha abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatitā disāsu āgatasāsanaṃ na suṇanti. Tato – ‘‘asukavihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā pupphadānādīhi jīvikaṃ kappentī’’tiādīni na jānanti, pāpabhikkhūpi ‘‘pamatto bhikkhusaṅgho’’ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatitā pana taṃ taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ karonti, uposathapavāraṇādayo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsake pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti, pāpabhikkhūpi ‘‘appamatto bhikkhusaṅgho, na sakkā amhehi vaggabandhena vicaritu’’nti bhijjitvā palāyanti. Evamettha hānivuddhiyo veditabbā.

Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigehauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ovādaṃ vā dātukāmatāya – ‘‘saṅgho sannipatatū’’ti bheriyā vā ghaṇṭiyā vā ākoṭitāya – ‘‘mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā – ‘‘ahaṃ purimataraṃ, ahaṃ purimatara’’nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekato avuṭṭhahantā samaggā na vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekappahāreneva vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne vihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā’’ti sutvā – ‘‘ko gantvā tesaṃ niggahaṃ karissatī’’ti vutte – ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā – ‘‘imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko’’ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesamānāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ – ‘‘asukapariveṇaṃ yāhi, asukapariveṇaṃ yāhī’’ti avatvā attano attano pariveṇe paṭijaggantāpi, eko oliyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghaṃ karaṇīyāni karonti nāma.

Apaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā apaññattaṃ paññapenti nāma, purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma, assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammavinayato sāsanaṃ dīpentā, khuddānukhuddakāni sikkhāpadāni asamūhanantā apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma, āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya ca.

‘‘Suṇātu, me āvuso saṅgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti, ‘idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī’ti. Sace hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – ‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā’’ti (cuḷava. 442) –

Imaṃ tantiṃ ṭhapayanto āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādīhi guṇehi vuḍḍhiyeva, no parihāni.

Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pituṭṭhāne ṭhitāti saṅghapitaro. Pituṭṭhāne ṭhitattā saṅghaṃ parinenti pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇīkathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tepi tesaṃ ovādaṃ denti. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te ālokitabbaṃ, evaṃ te vilokitabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba’’nti paveṇīkathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo veditabbā.

Punabbhavadānaṃ punabbhavo, punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tasmā ponobbhavikāya. Na vasaṃ gacchantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā taṇhāya vasaṃ gacchanti nāma, itare na gacchanti nāma. Tattha hānivuddhiyo pākaṭāyeva.

Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sataṇhā sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññe pana niddāyitvā paṭibuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena āraññakaṃ pītiṃ labhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuno araññe niddāyantameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca – ‘‘āraññakesu senāsanesu sāpekkhā bhavissantī’’ti āha.

Paccattaññeva satiṃ upaṭṭhapessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā. Sampattabhikkhūnaṃ paccuggamanapattacīvarappaṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti, atha nesaṃ avaṇṇo uggacchati – ‘‘asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃ na karontī’’ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te – ‘‘vasissāmāti tāva cintetvā āgatāmha, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodanaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti, tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati – ‘‘asukavihārabhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā’’ti. Taṃ sutvā bhikkhū dūratopi enti, tesaṃ nevāsikā vattaṃ karonti, samīpaṃ āgantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīdanti. Nisīditvā – ‘‘imasmiṃ vihāre vasissatha gamissathā’’ti pucchanti. ‘Gamissāmī’ti vutte – ‘‘sappāyaṃ senāsanaṃ, sulabhā bhikkhā’’tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Āgantukānaṃ therānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā ‘‘ekaṃ dve divasāni vasissāmāti āgatāmha, imesaṃ pana sukhasaṃvāsatāya dasadvādasavassāni vasissāmā’’ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

137. Dutiyasattake kammaṃ ārāmo etesanti kammārāmāti. Kamme ratāti kammaratā. Kammārāmatamanuyuttāti yuttā payuttā anuyuttā. Tattha kammanti itikātabbakammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, sūcigharaṃ, pattatthavikaṃ, asaṃbaddhakaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattavelāyaṃ cetiyaṅgaṇavattaṃ karoti, manasikāravelāyaṃ manasikāraṃ karoti, na so kammārāmo nāma.

Na bhassārāmāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttattā.

Na niddārāmāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmahaṃ aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Na saṅgaṇikārāmāti ettha yo ekassa dutiyo dvinnaṃ tatiyo tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekako assādaṃ labhati, nāyaṃ saṅgaṇikārāmoti veditabbo.

Na pāpicchāti ettha asantasambhāvanāya icchāya samannāgatā dussīlā pāpicchā nāma.

Na pāpamittādīsu pāpā mittā etesanti pāpamittā. Catūsu iriyāpathesu saha ayanato pāpā sahāyā etesanti pāpasahāyā. Tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkāti pāpasampavaṅkā.

Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ apatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ – ‘‘alamettāvatā’’ti osakkanaṃ ṭhitakiccataṃ. Idaṃ vuttaṃ hoti – ‘‘yāva sīlapārisuddhimattena vā vipassanāmattena vā jhānamattena vā sotāpannabhāvamattena vā sakadāgāmibhāvamattena vā anāgāmibhāvamattena vā vosānaṃ na āpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti.

138. Tatiyasattake saddhāti saddhāsampannā. Tattha āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti catubbidhā saddhā. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ hoti. Adhigamasaddhā ariyapuggalānaṃ. Buddho dhammo saṅghoti vutte pana pasādo pasādasaddhā. Okappetvā pakappetvā pana saddahanaṃ okappanasaddhā. Sā duvidhāpi idhādhippetā. Tāya hi saddhāya samannāgato saddhāvimutto, vakkalittherasadiso hoti. Tassa hi cetiyaṅgaṇavattaṃ vā, bodhiyaṅgaṇavattaṃ vā katameva hoti. Upajjhāyavattaācariyavattādīni sabbavattāni pūreti. Hirimanāti pāpajigucchanalakkhaṇāya hiriyā yuttacittā. Ottappīti pāpato bhāyanalakkhaṇena ottappena samannāgatā.

Bahussutāti ettha pana pariyattibahussuto, paṭivedhabahussutoti dve bahussutā. Pariyattīti tīṇi piṭakāni. Paṭivedhoti saccappaṭivedho. Imasmiṃ pana ṭhāne pariyatti adhippetā. Sā yena bahu sutā, so bahussuto. So panesa nissayamuccanako, parisupaṭṭhāko, bhikkhunovādako, sabbatthakabahussutoti catubbidho hoti. Tattha tayo bahussutā samantapāsādikāya vinayaṭṭhakathāya ovādavagge vuttanayena gahetabbā. Sabbatthakabahussutā pana ānandattherasadisā honti. Te idha adhippetā.

Āraddhavīriyāti yesaṃ kāyikañca cetasikañca vīriyaṃ āraddhaṃ hoti. Tattha ye kāyasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekakā honti, tesaṃ kāyikavīriyaṃ āraddhaṃ nāma hoti. Ye cittasaṅgāṇikaṃ vinodetvā aṭṭhasamāpattivasena ekakā honti, gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na denti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na denti, uppannuppannaṭṭhāneyeva kilese niggaṇhanti, tesaṃ cetasikavīriyaṃ āraddhaṃ nāma hoti.

Upaṭṭhitassatīti cirakatādīnaṃ saritā anussaritā mahāgatimbayaabhayattheradīghabhāṇaabhayattheratipiṭakacūḷābhayattherā viya. Mahāgatimbayaabhayatthero kira jātapañcamadivase maṅgalapāyāse tuṇḍaṃ pasārentaṃ vāyasaṃ disvā huṃ hunti saddamakāsi. Atha so therakāle – ‘‘kadā paṭṭhāya, bhante, sarathā’’ti bhikkhūhi pucchito ‘‘jātapañcamadivase katasaddato paṭṭhāya āvuso’’ti āha.

Dīghabhāṇakaabhayattherassa jātanavamadivase mātā cumbissāmīti onatā tassā moḷi muccittha. Tato tumbamattāni sumanapupphāni dārakassa ure patitvā dukkhaṃ janayiṃsu. So therakāle – ‘‘kadā paṭṭhāya, bhante, sarathā’’ti pucchito – ‘‘jātanavamadivasato paṭṭhāyā’’ti āha.

Tipiṭakacūḷābhayatthero – ‘‘anurādhapure tīṇi dvārāni pidahāpetvā manussānaṃ ekena dvārena nikkhamanaṃ katvā – ‘tvaṃ kinnāmo, tvaṃ kinnāmo’ti pucchitvā sāyaṃ puna apucchitvāva tesaṃ nāmāni sampaṭicchāpetuṃ – ‘‘sakkā āvuso’’ti āha. Evarūpe bhikkhū sandhāya – ‘‘upaṭṭhitassatī’’ti vuttaṃ.

Paññavantoti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgatā. Api ca dvīhipi etehi padehi vipassakānaṃ bhikkhūnaṃ vipassanāsambhārabhūtā sammāsati ceva vipassanāpaññā ca kathitā.

139. Catutthasattake satiyeva sambojjhaṅgo satisambojjhaṅgoti. Esa nayo sabbattha. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Bhāvessantīti satisambojjhaṅgaṃ catūhi kāraṇehi samuṭṭhāpentā, chahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpentā, navahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpentā, sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpentā, pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpentā vaḍḍhessantīti attho. Iminā vipassanāmaggaphalasampayutte lokiyalokuttaramissake sambojjhaṅge kathesi.

140. Pañcamasattake aniccasaññāti aniccānupassanāya saddhiṃ uppannasaññā. Anattasaññādīsupi eseva nayo. Imā satta lokiyavipassanāpi honti. ‘‘Etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho virāgo nirodho’’ti (a. ni. 9.36) āgatavasenettha dve lokuttarāpi hontīti veditabbā.

141. Chakke mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni pana bhikkhūnaṃ vasena āgatāni gihīsupi labbhanti. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā paccuggamanaṃ, pattappaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadapaññāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālapupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassavāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothātiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ, cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjāti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘ayyā sukhī hontu, averā abyāpajjā’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedaṃ sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma.

Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma.

Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu, appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācāravattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvitikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattā nāma – āmisappaṭivibhattañca, puggalappaṭivibhattañca. Tattha – ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisappaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalappaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.

Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanatāmukhena gihīnaṃ deti, na attanā bhuñjati, paṭiggaṇhanto ca – ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.

Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ datvā sesaṃ paribhuñjitabbaṃ. ‘‘Sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, nātirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati saṅghatthero ca kasseso pattoti, ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittaṃ pattaṃ ṭhapeti, atha so bhikkhu rittaṃ pattaṃ disvā ‘‘mayhaṃ anavasesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasavassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti. So manussānaṃ piyo hoti, sulabhapaccayo ca, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya viharati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pana pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimha āvusoti. So tesaṃ aladdhabhāvaṃ ñatvā āha – ‘‘bhante yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā. Atha therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā gaṇhatha, bhanteti, saṅghattheraṃ āha. Thero – ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā ‘‘bhante, dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhathā’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Te sutvā – ‘‘sādhu sādhu sappurisa, anucchavikamidaṃ tuyha’’nti āhaṃsu. Idaṃ tāva – ‘‘pattagataṃ na khīyatī’’ti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā imasmiṃ ṭhāne kiṃ varabhaṇḍanti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantīti vatvā mahātherānaṃ dassāmīti ṭhapeti. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti. Aññe ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe pātetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā – ‘‘bhante, imaṃ dhammaṃ kadā paṭivijjhitthā’’ti āha. So pariyāyenāpi asantaṃ avadanto – ‘‘natthi mayhaṃ mahārāja lokuttaradhammo’’ti āha. Nanu, bhante, pubbe avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu, bhante, anucchavikamidaṃ tuyha’’nti vanditvā pakkāmi. Idaṃ – ‘‘bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātī’’ti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye – ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthādevatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā ‘‘ayye, mā aññattha gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so – ‘‘mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmīti bhātaragāmaṃ āgato. Therī – ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā – ‘‘ajja ekadivasaṃ vihāreyeva vasitvā sve gamissathā’’ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero – ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. ‘‘Vaṭṭissati therī’’ti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero – ‘‘sattatālamatte ṭhitampi bhikkhunibhattameva therī’’ti vatvā – ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunibhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi.

Rukkhadevatāpi – ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa bhikkhū ca sattavassāni upaṭṭhahi. Idaṃ – ‘‘devatā ussukkaṃ āpajjantī’’ti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbenasabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññupasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā – ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.

Sīlasāmaññagatā viharissantīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlā viharissanti. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Sabbadukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatāti samānadiṭṭhibhāvaṃ upagatā hutvā viharissanti. Vuddhiyevāti evaṃ viharantānaṃ vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

142. Etadeva bahulanti āsannaparinibbānattā bhikkhu ovadanto punappunaṃ etaṃyeva dhammiṃ kathaṃ karoti. Iti sīlanti evaṃ sīlaṃ, ettakaṃ sīlaṃ. Ettha catupārisuddhisīlaṃ sīlaṃ cittekaggatā samādhi, vipassanāpaññā paññāti veditabbā. Sīlaparibhāvitoti ādīsu yasmiṃ sīle ṭhatvāva maggasamādhiṃ phalasamādhiṃ nibbattenti. Eso tena sīlena paribhāvito mahapphalo hoti, mahānisaṃso. Yamhi samādhimhi ṭhatvā maggapaññaṃ phalapaññaṃ nibbattenti, sā tena samādhinā paribhāvitā mahapphalā hoti, mahānisaṃsā. Yāya paññāya ṭhatvā maggacittaṃ phalacittaṃ nibbattenti, taṃ tāya paribhāvitaṃ sammadeva āsavehi vimuccati.

Yathābhirantanti buddhānaṃ anabhiratiparitassitaṃ nāma natthi, yathāruci yathāajjhāsayanti pana vuttaṃ hoti. Āyāmāti ehi yāma. ‘‘Ayāmā’’tipi pāṭho, gacchāmāti attho. Ānandāti bhagavā santikāvacarattā theraṃ ālapati. Thero pana – ‘‘gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo’’ti bhikkhūnaṃ āroceti.

144. Ambalaṭṭhikāgamanaṃ uttānameva. Atha kho āyasmā sāriputtotiādi (dī. ni. 3.141) sampasādanīye vitthāritaṃ.

Dussīlaādīnavavaṇṇanā

148. Pāṭaligamane āvasathāgāranti āgantukānaṃ āvasathagehaṃ. Pāṭaligāme kira niccakālaṃ dvinnaṃ rājūnaṃ sahāyakā āgantvā kulāni gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Te manussā niccupaddutā – ‘‘etesaṃ āgatakāle vasanaṭṭhānaṃ bhavissatī’’ti nagaramajjhe mahatiṃ sālaṃ karitvā tassā ekasmiṃ padese bhaṇḍapaṭisāmanaṭṭhānaṃ, ekasmiṃ padese nivāsaṭṭhānaṃ akaṃsu. Te – ‘‘bhagavā āgato’’ti sutvāva – ‘‘amhehi gantvāpi bhagavā ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja bhagavantaṃ āvasathe maṅgalaṃ vadāpessāmā’’ti etadatthameva upasaṅkamantā. Tasmā evamāhaṃsu. Yena āvasathāgāranti te kira – ‘‘buddhā nāma araññajjhāsayā araññārāmā antogāme vasituṃ iccheyyuṃ vā no vā’’ti bhagavato manaṃ ajānantā āvasathāgāraṃ appaṭijaggitvāva āgamaṃsu. Idāni bhagavato manaṃ ñatvā puretaraṃ gantvā paṭijaggissāmāti yenāvasathāgāraṃ, tenupasaṅkamiṃsu. Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ santhariṃ.

149. Dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā.

Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvitaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlampi vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo ca pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

Gahaṭṭhassa – ‘‘asuko nāma asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa vā – ‘‘asuko nāma nāsakkhi sīlaṃ rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ abbhuggacchati.

Avisāradoti gahaṭṭho tāva – ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne keci mama kammaṃ jānissanti, atha maṃ niggaṇhissantī’’ti vā, ‘‘rājakulassa vā dassantī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho aṅgulikena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi – ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya vicarati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṅkarotīti tassa hi maraṇamañce nipannassa dussīlakamme samādāya pavattitaṭṭhānaṃ āpāthamāgacchati, so ummīletvā idhalokaṃ passati, nimīletvā paralokaṃ passati, tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So – ‘‘vāretha, vārethā’’ti viravanto marati. Tena vuttaṃ – ‘‘sammūḷho kālaṃ karotī’’ti. Pañcamapadaṃ uttānameva.

150. Ānisaṃsakathā vuttavipariyāyena veditabbā.

151. Bahudeva rattiṃ dhammiyā kathāyāti aññāya pāḷimuttakāya dhammikathāya ceva āvasathānumodanāya ca ākāsagaṅgaṃ otārento viya yojanappamāṇaṃ mahāmadhuṃ pīḷetvā madhupānaṃ pāyento viya bahudeva rattiṃ sandassetvā sampahaṃsetvā uyyojesi. Abhikkantāti atikkantā khīṇā khayavayaṃ upetā. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma natthi, tattheva pana ekapasse sāṇipākārena parikkhipitvā – ‘‘idha satthā vissamissatī’’ti mañcakaṃ paññapesuṃ. Bhagavā – ‘‘catūhipi iriyāpathehi paribhuttaṃ etesaṃ mahapphalaṃ bhavissatī’’ti tattha sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ – ‘‘suññāgāraṃ pāvisī’’ti.

Pāṭaliputtanagaramāpanavaṇṇanā

152. Sunidhavassakārāti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāmattā mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaranti pāṭaligāmaṃ nagaraṃ katvā māpenti. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Sahassevāti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti raññañca rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhā pathaviyaṃ tiṃsahatthamatte ṭhāne – ‘‘idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, pāsāṇo vā khāṇuko vā atthī’’ti passanti. Te tadā sippaṃ jappitvā devatāhi saddhiṃ mantayamānā viya māpenti. Athavā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatāva. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti – ‘‘idha manussā nivesanaṃ māpetvā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vaḍḍhāpessanti. Atha mayaṃ sīlavantānaṃ dassanaṃ, dhammakathaṃ, pañhāvissajjanaṃ, anumodanañca sotuṃ labhissāma, manussā dānaṃ datvā amhākaṃ pattiṃ dassantī’’ti.

Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ vā vihāre ekaṃ bahussutabhikkhuṃ upādāya – ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya – ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha – ‘‘tāvatiṃsehī’’ti. Tāvatiṃsehi saddhiṃ mantetvāpi viya māpentīti attho.

Yāvatā ariyaṃ āyatananti yattakaṃ ariyakamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ jeṭṭhakaṃ pāmokkhaṃ bhavissatīti. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissanti, aññattha vikkayena agacchantampi ca idheva gamissati. Tasmā idheva puṭaṃ bhindissantīti attho. Catūsu hi dvāresu cattāri sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni uṭṭhahissantīti dasseti.

Aggito vātiādīsu cakārattho vā-saddo. Agginā ca udakena ca mithubhedena ca nassissatīti attho. Ekakoṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti. Ekaṃ gaṅgā gahetvā gamissati. Eko – ‘‘iminā akathitaṃ amussa, amunā akathitaṃ imassā’’ti vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedeneva nassissatīti attho. Iti vatvā bhagavā paccūsakāle gaṅgāya tīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.

153. Sunidhavassakārāpi – ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe pucchissati, ‘satthā kira pāṭaligāmaṃ agamāsi, tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti. Upasaṅkamimhāti ca vutte – ‘nimantayittha, na nimantayitthā’ti ca pucchissati. Na nimantayimhāti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati. Idaṃ cāpi mayaṃ āgataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vadāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tasmā – ‘‘atha kho sunidhavassakārā’’tiādi vuttaṃ.

Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyappaṭibaddhaṃ katvā.

Sīlavantetthāti sīlavante ettha. Saññateti kāyavācāmanehi saññate.

Tāsaṃ dakkhiṇamādiyeti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, pattiṃ dadeyya. Pūjitā pūjayantīti – ‘‘ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī’’ti ārakkhaṃ susaṃvihitaṃ karothāti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, catumāsachamāsantare no balikammaṃ karontī’’ti mānenti, mānentiyo uppannaṃ parissayaṃ haranti.

Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthameva tassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

154. Uḷumpanti pāragamanatthāya āṇiyo koṭṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ.

‘‘Ye taranti aṇṇava’’nti gāthāya aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti, ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna. Visajja pallalāni anāmasitvā udakabharitāni ninnaṭṭhānāni. Ayaṃ pana idaṃ appamattakaṃ taritukāmopi kullañhi jano pabandhati. Buddhā ca buddhasāvakā ca vināyeva kullena tiṇṇā medhāvino janāti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ariyasaccakathāvaṇṇanā

155. Koṭigāmoti mahāpanādassa pāsādakoṭiyaṃ katagāmo. Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti emamettha attho veditabbo. Bhavanetti samūhatāti bhavato bhavaṃ nayanasamatthā taṇhārajju suṭṭhu hatā chinnā appavattikatā.

Anāvattidhammasambodhiparāyaṇavaṇṇanā

156. Nātikāti ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitumahāpituputtānaṃ dve gāmā. Nātiketi ekasmiṃ ñātigāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe.

157. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando, byāpādoti imāni dve samāpattiyā vā avikkhambhitāni, maggena vā asamucchinnāni nibbattavasena uddhaṃ bhāgaṃ rūpabhavañca arūpabhavañca gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammāti paṭisandhivasena anāgamanasabhāvā.

Rāgadosamohānaṃ tanuttāti ettha kadāci karahaci uppattiyā ca, pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo nuppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca puthujjanānaṃ viya bahalabahalā nuppajjanti, makkhikāpattaṃ viya tanukatanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – ‘‘yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita’’nti. Taṃ aṭṭhakathāyaṃ – ‘‘sotāpannassa sattabhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi. Sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi. Anāgāmissa rūpārūpabhave ṭhapetvā kāmabhave bhavatanukaṃ natthi. Khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī’’ti vuttattā paṭikkhittaṃ hoti.

Imaṃ lokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañcettha adhippāyo, sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Avinipātadhammoti ettha vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo. Catūsu apāyesu avinipātadhammo catūsu apāyesu avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo.

Dhammādāsadhammapariyāyavaṇṇanā

158. Vihesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti, cittavihesā pana buddhānaṃ natthi. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggati. Ye dukkaṭakārino, te ettha vivasā nipatantīti vinipātā.

Aveccappasādenāti buddhaguṇānaṃ yathābhūtato ñātattā acalena accutena pasādena. Upari padadvayepi eseva nayo. Itipi so bhagavātiādīnaṃ pana vitthāro visuddhimagge vutto.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahitabbato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva.

Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi pana sakadāgāmīhamasmītiādinā nayena byākaronti yevāti. Sabbesampi hi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātameva hoti.

Ambapālīgaṇikāvatthuvaṇṇanā

161. Vesāliyaṃ viharatīti ettha tena kho pana samayena vesālī iddhā ceva hoti phītācātiādinā khandhake vuttanayena vesāliyā sampannabhāvo veditabbo. Ambapālivaneti ambapāliyā gaṇikāya uyyānabhūte ambavane. Sato bhikkhaveti bhagavā ambapālidassane satipaccupaṭṭhānatthaṃ visesato idha satipaṭṭhānadesanaṃ ārabhi. Tattha saratīti sato. Sampajānātīti sampajāno. Satiyā ca sampajaññena ca samannāgato hutvā vihareyyāti attho. Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ mahāsatipaṭṭhāne vakkhāma.

Nīlāti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, rathāpi tesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladdhajā nīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodalaṭṭhiyopi nīlā yevāti. Iminā nayena sabbapadesu attho veditabbo. Parivaṭṭesīti pahari. Kiṃ je ambapālīti jeti ālapanavacanaṃ, bhoti ambapāli, kiṃ kāraṇāti vuttaṃ hoti. ‘‘Kiñcā’’tipi pāṭho, ayamevettha attho. Sāhāranti sajanapadaṃ. Aṅguliṃ phoṭesunti aṅguliṃ cālesuṃ. Ambakāyāti itthikāya.

Yesanti karaṇatthe sāmivacanaṃ, yehi adiṭṭhāti vuttaṃ hoti. Olokethāti passatha. Avalokethāti punappunaṃ passatha. Upasaṃharathāti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavirājānopīti tāvatiṃsehi samake katvā passathāti attho.

Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe uyyojetīti? Hitakāmatāya. Tatra kira ekacce bhikkhū osannavīriyā, tesaṃ sampattiyā palobhento – ‘‘appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā’’ti samaṇadhamme ussāhajananatthaṃ āha. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Nacirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti. Atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū – ‘‘tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī’’ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ceva vattasīsena ca. Sā hi dhuttā itthī animantetvāpi nimantemīti vadeyyāti tesaṃ cittaṃ ahosi, dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.

Veḷuvagāmavassūpagamanavaṇṇanā

163. Veḷuvagāmakoti vesāliyā samīpe veḷuvagāmo. Yathāmittantiādīsu mittā mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yesaṃ yattha yattha evarūpā bhikkhū atthi, te te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesañhi veḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā, tasmā evamāha. Atha kasmā – ‘‘yathāsukhaṃ gacchathā’’ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – ‘‘ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi, sace ime dūraṃ gacchissanti, mama parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ – ‘‘satthā parinibbāyanto amhākaṃ satimattampi na adāsi, sace jāneyyāma, evaṃ na dūre vaseyyāmā’’ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī’’ti na vissajjesi.

164. Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi. Anāmantetvāti ajānāpetvā. Anapaloketvāti na apaloketvā ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhariyati chijjamānaṃ ghaṭetvā ṭhapiyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā, jīvitaṭṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyūḷho sevālo cirena udakaṃ ottharati; evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃ divasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā – ‘‘dasamāse mā uppajjitthā’’ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti nappakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ na paṭibhantīti satipaṭṭhānādidhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa supaguṇā. Na udāharatīti pacchimaṃ ovādaṃ na deti. Taṃ sandhāya vadati.

165. Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. ‘‘Ettakaṃ dhammaṃ parassa na desessāmī’’ti hi cintento dhammaṃ abbhantaraṃ karoti nāma. ‘‘Ettakaṃ parassa desessāmī’’ti cintento dhammaṃ bāhiraṃ karoti nāma. ‘‘Imassa puggalassa desessāmī’’ti cintento pana puggalaṃ abbhantaraṃ karoti nāma. ‘‘Imassa na desessāmī’’ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti. Daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa – ‘‘idaṃ mahallakakāle pacchimaṭṭhāne kathessāmī’’ti muṭṭhiṃ katvā ‘‘pariharissāmī’’ti ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃ bhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko. Maṃyeva uddisitvā mama paccāsīsamāno bhikkhusaṅgho hotu, mama accayena vā mā ahesuṃ, yaṃ vā taṃ vā hotūti iti vā yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmacchariyānaṃ vihatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko. Idaṃ pacchimavayaanuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jiṇṇasakaṭaṃ viya veṭhamissakena maññe yāpeti. Arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ, ānanda, samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatadīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Tamataggeti tamaagge. Majjhe takāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – ‘‘ime aggatamāti tamataggā’’ti. Evaṃ sabbaṃ tamayogaṃ chinditvā ativiya agge uttamabhāve ete, ānanda, mama bhikkhū bhavissanti. Tesaṃ atiagge bhavissanti, ye keci sikkhākāmā, sabbepi te catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ saṅgaṇhāti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Nimittobhāsakathāvaṇṇanā

166. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkacelato nikkhamitvā vesāliṃ gatakāle. Bhagavā kira vuṭṭhavasso veḷuvagāmakā nikkhamitvā sāvatthiṃ gamissāmīti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato. So tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathāparicchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi – ‘‘buddhā nu kho paṭhamaṃ parinibbāyanti, agasāvakā nu kho’’ti? Tato – ‘‘aggasāvakā paṭhama’’nti ñatvā attano āyusaṅkhāraṃ olokesi. So – ‘‘sattāhameva me āyusaṅkhāro pavattatī’’ti ñatvā – ‘‘kattha parinibbāyissāmī’’ti cintesi. Tato – ‘‘rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī’’ti puna cintento mātaraṃ ārabbha satiṃ uppādesi – ‘‘mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho’’ti āvajjetvā sotāpattimaggassa upanissayaṃ disvā – ‘‘kassa desanāya abhisamayo bhavissatī’’ti olokento – ‘‘mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – ‘sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttadesanādivase (a. ni. 1.37) koṭisatasahassadevatā arahattaṃ pattā. Tayo magge paṭividdhadevatānaṃ gaṇanā natthi. Aññesu ca ṭhānesu anekā abhisamayā dissanti. Thereva cittaṃ pasādetvā sagge nibbattāneva asītikulasahassāni. So dāni sakamātumicchādassanamattampi harituṃ nāsakkhī’ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī’’ti sanniṭṭhānaṃ katvā – ‘‘ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī’’ti cundattheraṃ āmantesi. ‘‘Āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi – ‘gaṇhathāvuso pattacīvarāni, dhammasenāpati nāḷakagāmaṃ gantukāmo’ti’’. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ āgamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ olokento – ‘‘idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī’’ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā etadavoca –

‘‘Chinno dāni bhavissāmi, lokanātha mahāmuni;

Gamanāgamanaṃ natthi, pacchimā vandanā ayaṃ.

Jīvitaṃ appakaṃ mayhaṃ, ito sattāhamaccaye;

Nikkhipeyyāmahaṃ dehaṃ, bhāravoropanaṃ yathā.

Anujānātu me bhante, bhagavā, anujānātu sugato;

Parinibbānakālo me, ossaṭṭho āyusaṅkhāro’’ti.

Buddhā pana yasmā ‘‘parinibbāhī’’ti vutte maraṇasaṃvaṇṇanaṃ saṃvaṇṇenti nāma, ‘‘mā parinibbāhī’’ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā āha – ‘‘kattha parinibbāyissasi sāriputtā’’ti? ‘‘Atthi, bhante, magadhesu nāḷakagāme jātovarako, tatthāhaṃ parinibbāyissāmī’’ti vutte ‘‘yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissatīti desehi tesaṃ dhamma’’nti āha.

Thero – ‘‘satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī’’ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ abbhuggantvā puna oruyha bhagavantaṃ vanditvā sattatālappamāṇe antalikkhe ṭhito iddhivikubbanaṃ dassetvā dhammaṃ desesi. Sakalanagaraṃ sannipati. Thero oruyha bhagavantaṃ vanditvā ‘‘gamanakālo me, bhante’’ti āha. Bhagavā ‘‘dhammasenāpatiṃ paṭipādessāmī’’ti dhammāsanā uṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – ‘‘bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassisammāsambuddhassa pādamūle nipatitvā tumhākaṃ dassanaṃ patthesiṃ. Sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī’’ti – vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayo, tāva abhimukhova paṭikkamitvā ‘‘ito paṭṭhāya cutipaṭisandhivasena kismiñci ṭhāne gamanāgamanaṃ nāma natthī’’ti vanditvā pakkāmi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. Bhagavā parivāretvā ṭhite bhikkhū āha – ‘‘anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika’’nti. Bhikkhū yāva dvārakoṭṭhakā agamaṃsu. Thero – ‘‘tiṭṭhatha, tumhe āvuso, appamattā hothā’’ti nivattāpetvā attano parisāyeva saddhiṃ pakkāmi. Manussā – ‘‘pubbe ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā’’ti paridevantā anubandhiṃsu. Tepi ‘‘appamattā hotha āvuso, evaṃbhāvino nāma saṅkhārā’’ti nivattāpesi.

Atha kho āyasmā sāriputto antarāmagge sattāhaṃ manussānaṃ anuggahaṃ karonto sāyaṃ nāḷakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – ‘‘atthi gehe te ayyikā’’ti? Āma, bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. ‘‘Kasmā āgato’’ti ca vutte ‘‘ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannaṃ bhikkhusatānaṃ nivāsanaṭṭhānaṃ jānāthā’’ti. So gantvā ‘‘ayyike, mayhaṃ mātulo āgato’’ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti? Atthi pañcasatā bhikkhūti. Kiṃ kāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – ‘‘kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā mahallakakāle gihī hotukāmo’’ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikāyo jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ abhiruhi. Abhiruhitvā ca jātovarakaṃ pavisitvā nisīdi. Nisajjeva – ‘‘tumhākaṃ vasanaṭṭhānaṃ gacchathā’’ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – ‘‘mama puttassa pavatti mayhaṃ na ruccatī’’ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno ‘‘dhammasenāpati kuhiṃ viharatī’’ti olokentā ‘‘nāḷakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā’’ti āgamma vanditvā aṭṭhaṃsu. Thero – ke tumheti? Mahārājāno, bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. Hotu, atthi gilānupaṭṭhāko, gacchatha tumheti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo, tasmiṃ gate suyāmādayo mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā – ‘‘ke nu kho ete mama puttaṃ vanditvā gacchantī’’ti therassa gabbhadvāraṃ gantvā – ‘‘tāta, cunda, kā pavattī’’ti pucchi. So taṃ pavattiṃ ācikkhitvā – ‘‘mahāupāsikā, bhante āgatā’’ti āha. Thero kasmā avelāya āgatatthāti pucchi. Sā tuyhaṃ tāta dassanatthāyāti vatvā ‘‘tāta ke paṭhamaṃ āgatā’’ti pucchi. Cattāro mahārājāno, upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta, gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta, mahantataroti? Bhaṇḍagāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotamāno viya ko āgatoti? Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – ‘‘puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī’’ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīre phari. Thero – ‘‘uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā’’ti cintetvā – ‘‘kiṃ cintesi mahāupāsike’’ti āha. Sā – ‘‘puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso guṇo bhavissatīti idaṃ, tāta, cintemī’’ti āha. Mahāupāsike, mayhaṃ satthu jātakkhaṇe, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca dasasahassilokadhātu kampittha, sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇappaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – ‘‘tāta, upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī’’ti. Thero – ‘‘dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī’’ti cintetvā ‘‘gaccha mahāupāsike’’ti brāhmaṇiṃ uyyojetvā ‘‘cunda kā velā’’ti āha. Balavapaccūsakālo, bhanteti. Tena hi bhikkhusaṅghaṃ sannipātehīti. Sannipatito, bhante, saṅghoti. Maṃ ukkhipitvā nisīdāpehi cundāti ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi – ‘‘āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvusoti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero aruṇasikhāya paññāyamānāya mahāpathaviṃ unnādayanto anupādisesāya nibbānadhātuyā parinibbāyi. Bahū devamanussā therassa parinibbāne sakkāraṃ kariṃsu.

Āyasmā cundo therassa pattacīvarañca dhātuparissāvanañca gahetvā jetavanaṃ gantvā ānandattheraṃ gahetvā bhagavantaṃ upasaṅkami. Bhagavā dhātuparissāvanaṃ gahetvā pañcahi gāthāsatehi therassa guṇaṃ kathetvā dhātucetiyaṃ kārāpetvā rājagahagamanatthāya ānandattherassa saññaṃ adāsi. Thero bhikkhūnaṃ ārocesi. Bhagavā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle mahāmoggallānatthero parinibbāyi. Bhagavā tassa dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena gaṅgābhimukho gantvā ukkacelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā tattha sāriputtamoggallānānaṃ parinibbānappaṭisaṃyuttaṃ suttaṃ desetvā ukkacelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gate atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisīti ayamettha anupubbī kathā.

Nisīdananti ettha cammakkhaṇḍaṃ adhippetaṃ. Udenacetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ hoti, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti – ‘‘appaṃ vā bhiyyo’’ti (dī. ni. 2.7; a. ni. 6.74) vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambheti, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māse vikkhambhento imaṃ bhaddakappameva tiṭṭheyya, kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ apatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā. Tato – ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito’’ti. Evaṃ vuttepi so na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāyaṃ niyamitaṃ.

167. Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Kiṃ kāraṇā? Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāti. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati. Tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva – ‘‘kimatthaṃ yāvatatiyaṃ āmantesī’’ti? Parato ‘‘tiṭṭhatu, bhante, bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ.

Mārayācanakathāvaṇṇanā

168. Māro pāpimāti ettha māroti satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā – ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā’’ti vatvā, yathā ajja, evameva ‘‘parinibbātu dāni, bhante, bhagavā’’ti yāci. Bhagavā cassa – ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya ‘‘bhāsitā kho panesā bhante’’tiādimāha.

Tattha viyattāti maggavasena viyattā. Tatheva vinītā tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammapaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññassa vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva na niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhippattaṃ sabbaphāliphullaṃ viya abhiññāya sampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahujanehi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti yattakā viññujātikā devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima, aṭṭhamasattāhato paṭṭhāya – ‘‘parinibbātu dāni, bhante, bhagavā parinibbātu, sugato’’ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi; mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Āyusaṅkhāraossajjanavaṇṇanā

169. Sato sampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji, pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – ‘‘ossajī’’ti. ‘‘Ussajjī’’ti pi pāṭho. Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya – ‘‘bhagavā pacchato pacchato anubandhitvā – ‘parinibbāyatha, bhante, parinibbāyatha, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti. ‘‘Tassokāso mā hotu, bhītassa udānaṃ nāma natthī’’ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Athavā kāmāvacararūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavassa hetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – ‘‘savipākaṭṭhena sambhavaṃ, bhavābhisaṅkhāraṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji. Saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī’’ti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ – ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamiva attani sambhavaṃ. So hi vipassanāvasena ajjhattarato samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi, pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossaji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Mahābhūmicālavaṇṇanā

171. Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā vāyanti, mahāvātā vāyantāpi ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakaṃ vātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati. Puna vāto attano balena antodhamakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāva ajjakālāpi hotiyeva, bahalabhāvena pana na ogacchanuggacchanaṃ paññāyati.

Mahiddhiko mahānubhāvoti ijjhanassa mahantatāya mahiddhiko, anubhavitabbassa mahantatāya mahānubhāvo. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. So kirāyasmā khuraggeyeva arahattaṃ patvā cintesi – ‘‘atthi nu kho koci bhikkhu, yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo’’ti? Tato – ‘‘natthi kocī’’ti ñatvā – ‘‘ahaṃ kampessāmī’’ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – ‘‘putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito tāta pāsādo, kathaṃ kampetuṃ sakkhissasī’’ti?

Sāmaṇero – ‘‘imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero’’ti āvajjento mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinnoti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero – ‘‘kiṃ, tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī’’ti vatvā ‘‘nāsakkhi, tāta, vejayantaṃ kampetu’’nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero – ‘‘tāta tumhādise akampente ko añño kampessati. Diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallakapūvaṃ pacantā antantena paricchindanti, iminā opammena jānāhī’’ti āha. So – ‘‘vaṭṭissati, bhante, ettakenā’’ti vatvā pāsādena patiṭṭhitokāsaṃ udakaṃ hotūti adhiṭṭhāya vejayantābhimukho agamāsi.

Devadhītaro taṃ disvā – ‘‘ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī’’ti vadiṃsu. Sakko devarājā – ‘‘mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho, khaṇena pāsādaṃ kampessatī’’ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari. Pāsādo catūhi disāhi oṇamati. Devatā – ‘‘patiṭṭhātuṃ dehi, tāta, pāsādassa patiṭṭhātuṃ dehi, tāta, pāsādassā’’ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho dhammassuḷāratā.

Ajjevāhaṃ pabbajito…pe… aho saṅghassuḷāratāti.

Ito paresu chasu pathavīkampesu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Iti imesu aṭṭhasu pathavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha. Abhisambodhiyaṃ ñāṇatejena abhihatā hutvā akampittha. Dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha. Āyusaṅkhārossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha. Parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavīdevatāya vasena veditabbo, mahābhūtapathaviyā panetaṃ natthi acetanattāti.

Ime kho, ānanda, aṭṭha hetūti ettha imeti niddiṭṭhanidassanaṃ. Ettāvatā ca panāyasmā ānando – ‘‘addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho’’ti sallakkhesi. Bhagavā pana sallakkhitabhāvaṃ jānantopi okāsaṃ adatvāva aññānipi aṭṭhakāni sampiṇḍento – ‘‘aṭṭha kho imā’’tiādimāha.

Aṭṭhaparisavaṇṇanā

172. Tattha anekasataṃ khattiyaparisanti bimbisārasamāgamañātisamāgalicchavīsamāgamādisadisaṃ, sā pana aññesu cakkavāḷesupi labbhateyeva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva, na pana bhagavā milakkhusadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Te pana attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggarassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, ‘‘ajja rājā madhurena sarena kathetī’’ti tesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā – ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurenākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo, udāhu manussoti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hoti yevāti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍakūṭadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

Imā pana aṭṭha parisā bhagavā kimatthaṃ āhari? Abhītabhāvadassanatthameva. Imā kira āharitvā evamāha – ‘‘ānanda, imāpi aṭṭha parisā upasaṅkamitvā dhammaṃ desentassa tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī’’ti.

Aṭṭhaabhibhāyatanavaṇṇanā

173. Abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni.

Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthapādapiṭṭhesu vā akkhīnaṃ pītakaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā honti, dubbaṇṇāni vā. Parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā – ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo – ‘‘kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā – ‘‘aññampi hotu, kiṃ etaṃ mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge caritaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena, apaññāya mānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ visuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ mudu, dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāneva honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasisambhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Tasmā taṃ vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti; dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.

Pītānītiādīsupi imināva nayena attho veditabbo. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imānipi aṭṭha abhibhāyatanāni abhītabhāvadassanatthameva ānītāni. Imāni kira vatvā evamāha – ‘‘ānanda, evarūpāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī’’ti.

Aṭṭhavimokkhavaṇṇanā

174. Vimokkhakathā uttānatthāyeva. Imepi aṭṭha vimokkhā abhītabhāvadassanatthameva ānītā. Imepi kira vatvā evamāha – ‘‘ānanda, etāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi…pe… ossajī’’ti.

175. Idānipi bhagavā ānandassa okāsaṃ adatvāva ekamidāhantiādinā nayena aparampi desanaṃ ārabhi. Tattha paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamameva aṭṭhame sattāhe.

177. Ossaṭṭhoti vissajjito paricchinno, evaṃ kira vatvā – ‘‘tenāyaṃ dasasahassī lokadhātu kampitthā’’ti āha.

Ānandayācanakathā

178. Alanti paṭikkhepavacanametaṃ. Bodhinti catumaggañāṇapaṭiveghaṃ. Saddahasi tvanti evaṃ vuttabhāvaṃ tathāgatassa saddahasīti vadati. Tasmātihānandāti yasmā idaṃ vacanaṃ saddahasi, tasmā tuyhevetaṃ dukkaṭanti dasseti.

179. Ekamidāhanti idaṃ bhagavā – ‘‘na kevalaṃ ahaṃ idheva taṃ āmantesiṃ, aññadāpi āmantetvā oḷārikaṃ nimittaṃ akāsiṃ, tampi tayā na paṭividdhaṃ, tavevāyaṃ aparādho’’ti evaṃ sokavinodanatthāya nānappakārato therasseva dosāropanatthaṃ ārabhi.

183. Piyehi manāpehīti mātāpitābhātābhaginiādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha labbhāti tanti tasmā, yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi, sambodhiṃ patvāpi, dhammacakkaṃ pavattetvāpi, yamakapāṭihāriyaṃ dassetvāpi, devorohaṇaṃ katvāpi, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenāpi kandantenāpi na sakkā taṃ kāraṇaṃ laddhunti. Puna paccāvamissatīti yaṃ cattaṃ vantaṃ, taṃ vata puna paṭikhādissatīti attho.

184. Yathayidaṃ brahmacariyanti yathā idaṃ sikkhāttayasaṅgahaṃ sāsanabrahmacariyaṃ. Addhaniyanti addhānakkhamaṃ. Ciraṭṭhitikanti cirappavattivasena ciraṭṭhitikaṃ. Cattāro satipaṭṭhānātiādi sabbaṃ lokiyalokuttaravaseneva kathitaṃ. Etesaṃ pana bodhipakkhiyānaṃ dhammānaṃ vinicchayo sabbākārena visuddhimagge paṭipadāñāṇadassanavisuddhiniddese vutto. Sesamettha uttānamevāti.

Tatiyabhāṇavāravaṇṇanā niṭṭhitā.

Nāgāpalokitavaṇṇanā

186. Nāgāpalokitanti yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni paccekabuddhānaṃ, aṅkusakalaggāni viya, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Bhagavato pana nagaradvāre ṭhatvā – ‘‘vesāliṃ apalokessāmī’’ti citte uppannamatte – ‘‘bhagavā anekāni kappakoṭisahassāni pāramiyo pūrentehi tumhehi na gīvaṃ parivattetvā apalokanakammaṃ kata’’nti ayaṃ pathavī kulālacakkaṃ viya parivattetvā bhagavantaṃ vesālinagarābhimukhaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

Nanu ca na kevalaṃ vesāliyāva, sāvatthirājagahanāḷandapāṭaligāmakoṭigāmanātikagāmakesupi tato tato nikkhantakāle taṃ taṃ sabbaṃ pacchimadassanameva, tattha tattha kasmā nāgāpalokitaṃ nāpalokesīti? Anacchariyattā. Tattha tattha hi nivattetvā apalokentassetaṃ na acchariyaṃ hoti, tasmā nāpalokesi. Api ca vesālirājāno āsannavināsā, tiṇṇaṃ vassānaṃ upari vinassissanti. Te taṃ nagaradvāre nāgāpalokitaṃ nāma cetiyaṃ katvā gandhamālādīhi pūjessanti, taṃ nesaṃ dīgharattaṃ hitāya sukhāya bhavissatīti tesaṃ anukampāya apalokesi.

Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto.

Catumahāpadesavaṇṇanā

187. Mahāpadeseti mahāokāse, mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho.

188. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ, evaṃ kate hi pacchā ‘‘idaṃ na sametī’’ti vuccamāno – ‘‘kiṃ pubbeva ayaṃ dhammo, idāni na dhammo’’ti vatvā laddhiṃ na vissajjeti. Nappaṭikkositabbanti – ‘‘kiṃ esa bālo vadatī’’ti evaṃ pubbeva na vattabbaṃ, evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – ‘‘anabhinanditvā appaṭikkositvā’’ti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathito, imasmiṃ ṭhāne pubbāparaṃ kathitanti suṭṭhu gahetvā. Sutte osāretabbānīti sutte otāretabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni.

Ettha ca suttanti vinayo. Yathāha – ‘‘kattha paṭikkhittaṃ? Sāvatthiyaṃ suttavibhaṅge’’ti (cuḷava. 457). Vinayoti khandhako. Yathāha – ‘‘vinayātisāre’’ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ, paṭisambhidā, niddeso, suttanipāto, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā, therīgāthā, apadānanti.

Sudinnatthero pana – ‘‘asuttanāmakaṃ buddhavacanaṃ na atthī’’ti taṃ sabbaṃ paṭipakkhipitvā – ‘‘tīṇi piṭakāni suttaṃ, vinayo pana kāraṇa’’nti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –

‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsana’nti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsana’nti’’ (a. ni. 8.53).

Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte osarantīti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinaya-vedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca na paññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – ‘‘iti hetaṃ, bhikkhave, chaḍḍeyyāthā’’ti. Etenupāyena sabbattha attho veditabbo.

Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyātha.

Imasmiṃ pana ṭhāne imaṃ pakiṇṇakaṃ veditabbaṃ. Sutte cattāro mahāpadesā, khandhake cattāro mahāpadesā, cattāri pañhabyākaraṇāni, suttaṃ, suttānulomaṃ, ācariyavādo, attanomati, tisso saṅgītiyoti.

Tattha – ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti dhammavinicchaye patte ime cattāro mahāpadesā pamāṇaṃ. Yaṃ ettha sameti tadeva gahetabbaṃ, itaraṃ viravantassapi na gahetabbaṃ.

‘‘Idaṃ kappati, idaṃ na kappatī’’ti kappiyākappiyavinicchaye patte – ‘‘yaṃ, bhikkhave, mayā idaṃ na kappatīti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) nayena khandhake vuttā cattāro mahāpadesā pamāṇaṃ. Tesaṃ vinicchayakathā samantapāsādikāyaṃ vuttā. Tattha vuttanayena yaṃ kappiyaṃ anulometi, tadeva kappiyaṃ, itaraṃ akappiyanti evaṃ sanniṭṭhānaṃ kātabbaṃ.

Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañhoti imāni cattāri pañhabyākaraṇāni nāma. Tattha ‘‘cakkhuṃ anicca’’nti puṭṭhena – ‘‘āma anicca’’nti ekaṃseneva byākātabbaṃ. Esa nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. ‘‘Aniccaṃ nāma cakkhu’’nti puṭṭhena – ‘‘na cakkhumeva, sotampi aniccaṃ ghānampi anicca’’nti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. ‘‘Yathā cakkhu tathā sotaṃ, yathā sotaṃ tathā cakkhu’’nti puṭṭhena ‘‘kenaṭṭhena pucchasī’’ti paṭipucchitvā ‘‘dassanaṭṭhena pucchāmī’’ti vutte ‘‘na hī’’ti byākātabbaṃ, ‘‘aniccaṭṭhena pucchāmī’’ti vutte āmāti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. ‘‘Taṃ jīvaṃ taṃ sarīra’’ntiādīni puṭṭhena pana ‘‘abyākatametaṃ bhagavatā’’ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho. Iti tenākārena pañhe sampatte imāni cattāri pañhabyākaraṇāni pamāṇaṃ. Imesaṃ vasena so pañho byākātabbo.

Suttādīsu pana suttaṃ nāma tisso saṅgītiyo ārūḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma anulomakappiyaṃ. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena buddhova paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samentoyeva gahetabbo, na itaro. Attanomati pana sabbadubbalā, sāpi suttena samentāyeva gahetabbā, na itarā. Pañcasatikā, sattasatikā, sahassikāti imā pana tisso saṅgītiyo. Suttampi tāsu āgatameva pamāṇaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Tattha otarantānipi hi padabyañjanāni na ceva sutte otaranti, na ca vinaye sandissantīti veditabbāni.

Kammāraputtacundavatthuvaṇṇanā

189. Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane vihāraṃ kārāpetvā niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘ambavane’’ti.

Sūkaramaddavanti nātitaruṇassa nātijiṇṇassa ekajeṭṭhakasūkarassa pavattamaṃsaṃ. Taṃ kira mudu ceva siniddhañca hoti, taṃ paṭiyādāpetvā sādhukaṃ pacāpetvāti attho. Eke bhaṇanti – ‘‘sūkaramaddavanti pana muduodanassa pañcagorasayūsapācanavidhānassa nāmetaṃ, yathā gavapānaṃ nāma pākanāma’’nti. Keci bhaṇanti – ‘‘sūkaramaddavaṃ nāma rasāyanavidhi, taṃ pana rasāyanasatthe āgacchati, taṃ cundena – ‘bhagavato parinibbānaṃ na bhaveyyā’ti rasāyanaṃ paṭiyatta’’nti. Tattha pana dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu.

Nāhaṃ tanti imaṃ sīhanādaṃ kimatthaṃ nadati? Parūpavādamocanatthaṃ. Attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na manussānaṃ dātuṃ adāsi, āvāṭe nikhaṇāpetvā vināsesīti hi vattukāmānaṃ idaṃ sutvā vacanokāso na bhavissatīti paresaṃ upavādamocanatthaṃ sīhanādaṃ nadatīti.

190. Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissatha, atikharo bhavissati. Siniddhabhojanaṃ bhuttattā panassa tanuvedanā ahosi. Teneva padasā gantuṃ asakkhi. Virecamānoti abhiṇhaṃ pavattalohitavirecanova samāno. Avocāti attanā patthitaṭṭhāne parinibbānatthāya evamāha. Imā pana dhammasaṅgāhakattherehi ṭhapitagāthāyoti veditabbā.

Pānīyāharaṇavaṇṇanā

191. Iṅghāti codanatthe nipāto. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītalasalilā. Setakāti nikkaddamā. Suppatitthāti sundaratitthā.

Pukkusamallaputtavatthuvaṇṇanā

192. Pukkusoti tassa nāmaṃ. Mallaputtoti mallarājaputto. Mallā kira vārena rajjaṃ kārenti. Yāva nesaṃ vāro na pāpuṇāti, tāva vaṇijjaṃ karonti. Ayampi vaṇijjameva karonto pañca sakaṭasatāni yojāpetvā dhuravāte vāyante purato gacchati, pacchā vāte vāyante satthavāhaṃ purato pesetvā sayaṃ pacchā gacchati. Tadā pana pacchā vāto vāyi, tasmā esa purato satthavāhaṃ pesetvā sabbaratanayāne nisīditvā kusinārato nikkhamitvā ‘‘pāvaṃ gamissāmī’’ti maggaṃ paṭipajji. Tena vuttaṃ – ‘‘kusinārāya pāvaṃ addhānamaggappaṭipanno hotī’’ti.

Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kireso, tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Yatra hi nāmāti yo nāma. Neva dakkhatīti na addasa. Yatrasaddayuttattā panetaṃ anāgatavasena vuttaṃ. Evarūpañhi īdisesu ṭhānesu saddalakkhaṇaṃ.

193. Niccharantīsūti vicarantīsu. Asaniyā phalantiyāti navavidhāya asaniyā bhijjamānāya viya mahāravaṃ ravantiyā. Navavidhā hi asaniyo – asaññā, vicakkā, saterā, gaggarā, kapisīsā, macchavilolikā, kukkuṭakā, daṇḍamaṇikā, sukkhāsanīti. Tattha asaññā asaññaṃ karoti. Vicakkā ekaṃ cakkaṃ karoti. Saterā saterasadisā hutvā patati. Gaggarā gaggarāyamānā patati. Kapisīsā bhamukaṃ ukkhipento makkaṭo viya hoti. Macchavilolikā vilolitamaccho viya hoti. Kukkuṭakā kukkuṭasadisā hutvā patati. Daṇḍamaṇikā naṅgalasadisā hutvā patati. Sukkhāsanī patitaṭṭhānaṃ samugghāṭeti.

Deve vassanteti sukkhagajjitaṃ gajjitvā antarantarā vassante. Ātumāyanti ātumaṃ nissāya viharāmi. Bhusāgāreti khalasālāyaṃ. Etthesoti etasmiṃ kāraṇe eso mahājanakāyo sannipatito. Kva ahosīti kuhiṃ ahosi. So taṃ bhanteti so tvaṃ bhante.

194. Siṅgīvaṇṇanti siṅgīsuvaṇṇavaṇṇaṃ. Yugamaṭṭhanti maṭṭhayugaṃ, saṇhasāṭakayugaḷanti attho. Dhāraṇīyanti antarantarā mayā dhāretabbaṃ, paridahitabbanti attho. Taṃ kira so tathārūpe chaṇadivaseyeva dhāretvā sesakāle nikkhipati. Evaṃ uttamaṃ maṅgalavatthayugaṃ sandhāyāha. Anukampaṃ upādāyāti mayi anukampaṃ paṭicca. Acchādehīti upacāravacanametaṃ – ekaṃ mayhaṃ dehi, ekaṃ ānandassāti attho. Kiṃ pana thero taṃ gaṇhīti? Āma gaṇhi. Kasmā? Matthakappattakiccattā. Kiñcāpi hesa evarūpaṃ lābhaṃ paṭikkhipitvā upaṭṭhākaṭṭhānaṃ paṭipanno. Taṃ panassa upaṭṭhākakiccaṃ matthakaṃ pattaṃ. Tasmā aggahesi. Ye cāpi evaṃ vadeyyuṃ – ‘‘anārādhako maññe ānando pañcavīsati vassāni upaṭṭhahantena na kiñci bhagavato santikā tena laddhapubba’’nti. Tesaṃ vacanokāsacchedanatthampi aggahesi. Api ca jānāti bhagavā – ‘‘ānando gahetvāpi attanā na dhāressati, mayhaṃyeva pūjaṃ karissati. Mallaputtena pana ānandaṃ pūjentena saṅghopi pūjito bhavissati, evamassa mahāpuññarāsi bhavissatī’’ti therassa ekaṃ dāpesi. Theropi teneva kāraṇena aggahesīti. Dhammiyā kathāyāti vatthānumodanakathāya.

195. Bhagavato kāyaṃ upanāmitanti nivāsanapārupanavasena allīyāpitaṃ. Bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupi. Hataccikaṃ viyāti yathā hatacciko aṅgāro antanteneva jotati, bahi panassa pabhā natthi, evaṃ bahi paṭicchannappabhaṃ hutvā khāyatīti attho.

Imesu kho, ānanda, dvīsupi kālesūti kasmā imesu dvīsu kālesu evaṃ hoti? Āhāravisesena ceva balavasomanassena ca. Etesu hi dvīsu kālesu sakalacakkavāḷe devatā āhāre ojaṃ pakkhipanti, taṃ paṇītabhojanaṃ kucchiṃ pavisitvā pasannarūpaṃ samuṭṭhāpeti. Āhārasamuṭṭhānarūpassa pasannattā manacchaṭṭhāni indriyāni ativiya virocanti. Sambodhidivase cassa – ‘‘anekakappakoṭisatasahassasañcito vata me kilesarāsi ajja pahīno’’ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Parinibbānadivasepi – ‘‘ajja, dānāhaṃ, anekehi buddhasatasahassehi paviṭṭhaṃ amatamahānibbānaṃ nāma nagaraṃ pavisissāmī’’ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Iti āhāravisesena ceva balavasomanassena ca imesu dvīsu kālesu evaṃ hotīti veditabbaṃ. Upavattaneti pācīnato nivattanasālavane. Antarena yamakasālānanti yamakasālarukkhānaṃ majjhe.

Siṅgīvaṇṇanti gāthā saṅgītikāle ṭhapitā.

196. Nhatvā ca pivitvā cāti ettha tadā kira bhagavati nahāyante antonadiyaṃ macchakacchapā ca ubhatotīresu vanasaṇḍo ca sabbaṃ suvaṇṇavaṇṇameva hoti. Ambavananti tassāyeva nadiyā tīre ambavanaṃ. Āyasmantaṃ cundakanti tasmiṃ kira khaṇe ānandatthero udakasāṭakaṃ pīḷento ohīyi, cundatthero samīpe ahosi. Taṃ bhagavā āmantesi.

Gantvāna buddho nadikaṃ kakudhanti imāpi gāthā saṅgītikāleyeva ṭhapitā. Tattha pavattā bhagavā idha dhammeti bhagavā idha sāsane dhamme pavattā, caturāsīti dhammakkhandhasahassāni pavattānīti attho. Pamukhe nisīdīti satthu puratova nisīdi. Ettāvatā ca thero anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.

197. Alābhāti ye aññesaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ paribhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Samasamaphalāti sabbākārena samānaphalā.

Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, so sarāgasadosasamohakāle paribhutto, ayaṃ pana cundena dinno vītarāgavītadosavītamohakāle paribhutto, kasmā ete samaphalāti? Parinibbānasamatāya ca samāpattisamatāya ca anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ paribhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāyapi samaphalā. Abhisambujjhanadivase ca catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi samaphalā. Sujātā ca aparabhāge assosi – ‘‘na kiresā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanaṃ ahosī’’ti. Tassā idaṃ sutvā – ‘‘lābhā vata me’’ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge – ‘‘avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira me gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā anupādisesāya nibbānadhātuyā parinibbuto’’ti sutvā ‘‘lābhā vata me’’ti anussarato balavasomanassaṃ udapādīti evaṃ anussaraṇasamatāyapi samaphalāti veditabbā.

Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikanti jeṭṭhakabhāvasaṃvattanikaṃ.

Saṃyamatoti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaṃ veraṃ na vaḍḍhati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ jahāti. Rāgadosamohakkhayā sa nibbutoti so imaṃ pāpakaṃ jahitvā rāgādīnaṃ khayā kilesanibbānena nibbutoti. Iti cundassa ca dakkhiṇaṃ, attano ca dakkhiṇeyyasampattiṃ sampassamāno udānaṃ udānesīti.

Catutthabhāṇavāravaṇṇanā niṭṭhitā.

Yamakasālāvaṇṇanā

198. Mahatā bhikkhusaṅghena saddhinti idha bhikkhūnaṃ gaṇanaparicchedo natthi. Veḷuvagāme vedanāvikkhambhanato paṭṭhāya hi – ‘‘na cirena bhagavā parinibbāyissatī’’ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Tasmā gaṇanavītivatto saṅgho ahosi. Upavattanaṃ mallānaṃ sālavananti yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatiyā pārimatīrato sālavanuyyānaṃ, yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāyaṃ hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivatto, evaṃ uyyānato sālavanaṃ pācīnamukhaṃ gantvā uttarena nivattaṃ. Tasmā taṃ – ‘‘upavattana’’nti vuccati. Antarena yamakasālānaṃ uttarasīsakanti tassa kira mañcakassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Api ca yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālāti vuttaṃ. Mañcakaṃ paññapehīti tasmiṃ kira uyyāne rājakulassa sayanamañco atthi, taṃ sandhāya paññapehīti āha. Theropi taṃyeva paññapetvā adāsi.

Kilantosmi, ānanda, nipajjissāmīti tathāgatassa hi –

‘‘Gocari kaḷāpo gaṅgeyyo, piṅgalo pabbateyyako;

Hemavato ca tambo ca, mandākini uposatho;

Chaddantoyeva dasamo, ete nāgānamuttamā’’ti. –

Ettha yaṃ dasannaṃ gocarisaṅkhātānaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa kaḷāpassāti. Evaṃ dasaguṇavaḍḍhitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ balaṃ, taṃ sabbampi cundassa piṇḍapātaṃ paribhuttakālato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvānagarato tīṇi gāvutāni kusinārānagaraṃ, etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahatā ussāhena āgacchantopi sūriyassa atthaṅgamitavelāyaṃ sañjhāsamaye bhagavā sālavanaṃ paviṭṭho. Evaṃ rogo sabbaṃ ārogyaṃ maddanto āgacchati. Etamatthaṃ dassento viya sabbalokassa saṃvegakaraṃ vācaṃ bhāsanto – ‘‘kilantosmi, ānanda, nipajjissāmī’’ti āha.

Kasmā pana bhagavā evaṃ mahantena ussāhena idhāgato, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, tīhi pana kāraṇehi idhāgato, idañhi bhagavā evaṃ passati – ‘‘mayi aññattha parinibbāyante mahāsudassanasuttassa atthuppatti na bhavissati, kusinārāyaṃ pana parinibbāyante yamahaṃ devaloke anubhavitabbaṃ sampattiṃ manussalokeyeva anubhaviṃ, taṃ dvīhi bhāṇavārehi maṇḍetvā desessāmi, taṃ me sutvā bahū janā kusalaṃ kātabbaṃ maññissantī’’ti.

Aparampi passati – ‘‘maṃ aññattha parinibbāyantaṃ subhaddo na passissati, so ca buddhaveneyyo, na sāvakaveneyyo; na taṃ sāvakā vinetuṃ sakkonti. Kusinārāyaṃ parinibbāyantaṃ pana maṃ so upasaṅkamitvā pañhaṃ pucchissati, pañhāvissajjanapariyosāne ca saraṇesu patiṭṭhāya mama santike pabbajjañca upasampadañca labhitvā kammaṭṭhānaṃ gahetvā mayi dharamāneyeva arahattaṃ patvā pacchimasāvako bhavissatī’’ti.

Aparampi passati – ‘‘mayi aññattha parinibbāyante dhātubhājanīye mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajissatī’’ti. Imehi tīhi kāraṇehi bhagavā evaṃ mahantena ussāhena idhāgatoti veditabbo.

Sīhaseyyanti ettha kāmabhogīseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā.

Tattha – ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇena passena sayantā nāma natthi.

‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti ayaṃ petaseyyā. Appamaṃsalohitattā hi petā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

‘‘Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃ sayitvāpi pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti – ‘‘na yidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana – ‘‘tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

‘‘Catutthajjhānaseyyā pana tathāgatassa seyyāti vuccati’’ (a. ni. 4.246). Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Anuṭṭhānaseyyaṃ upagatattā panettha – ‘‘uṭṭhānasaññaṃ manasi karitvā’’ti na vuttaṃ. Kāyavasena cettha anuṭṭhānaṃ veditabbaṃ, niddāvasena pana taṃ rattiṃ bhagavato bhavaṅgassa okāsoyeva nāhosi. Paṭhamayāmasmiñhi mallānaṃ dhammadesanā ahosi, majjhimayāme subhaddassa pacchimayāme bhikkhusaṅghaṃ ovadi, balavapaccūse parinibbāyi.

Sabbaphāliphullāti sabbe samantato pupphitā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ, na kevalañca yamakasālāyeva, sabbepi rukkhā sabbapāliphullāva ahesuṃ. Na kevalañhi tasmiṃyeva uyyāne, sakalañhipi dasasahassacakkavāḷe pupphūpagā pupphaṃ gaṇhiṃsu, phalūpagā phalaṃ gaṇhiṃsu, sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, vallīsu vallipadumāni, ākāsesu ākāsapadumāni pathavītalaṃ bhinditvā daṇḍapadumāni pupphiṃsu. Sabbo mahāsamuddo pañcavaṇṇapadumasañchanno ahosi. Tiyojanasahassavitthato himavā ghanabaddhamorapiñchakalāpo viya, nirantaraṃ mālādāmagavacchiko viya, suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya, supūritaṃ pupphacaṅkoṭakaṃ viya ca atiramaṇīyo ahosi.

Te tathāgatassa sarīraṃ okirantīti te yamakasālā bhummadevatāhi sañcalitakhandhasākhaviṭapā tathāgatassa sarīraṃ avakiranti, sarīrassa upari pupphāni vikirantīti attho. Ajjhokirantīti ajjhottharantā viya kiranti. Abhippakirantīti abhiṇhaṃ punappunaṃ pakirantiyeva. Dibbānīti devaloke nandapokkharaṇīsambhavāni, tāni honti suvaṇṇavaṇṇāni paṇṇacchattappamāṇapattāni, mahātumbamattaṃ reṇuṃ gaṇhanti. Na kevalañca mandāravapupphāneva, aññānipi pana dibbāni pāricchattakakoviḷārapupphādīni suvaṇṇacaṅkoṭakāni pūretvā cakkavāḷamukhavaṭṭiyampi tidasapurepi brahmalokepi ṭhitāhi devatāhi paviṭṭhāni, antalikkhā patanti. Tathāgatassa sarīranti antarā avikiṇṇāneva āgantvā pattakiñjakkhareṇucuṇṇehi tathāgatassa sarīrameva okiranti.

Dibbānipi candanacuṇṇānīti devatānaṃ upakappanacandanacuṇṇāni. Na kevalañca devatānaṃyeva, nāgasupaṇṇamanussānampi upakappanacandanacuṇṇāni. Na kevalañca candanacuṇṇāneva, kāḷānusārikalohitacandanādisabbadibbagandhajālacuṇṇāni, haritālaañjanasuvaṇṇarajatacuṇṇāni sabbadibbagandhavāsavikatiyo suvaṇṇarajatādisamugge pūretvā cakkavāḷamukhavaṭṭiādīsu ṭhitāhi devatāhi paviṭṭhāni antarā avippakiritvā tathāgatasseva sarīraṃ okiranti.

Dibbānipi tūriyānīti devatānaṃ upakappanatūriyāni. Na kevalañca tāniyeva, sabbānipi tantibaddhacammapariyonaddhaghanasusirabhedāni dasasahassacakkavāḷesu devanāgasupaṇṇamanussānaṃ tūriyāni ekacakkavāḷe sannipatitvā antalikkhe vajjantīti veditabbāni.

Dibbānipi saṅgītānīti varuṇavāraṇadevatā kira nāmetā dīghāyukā devatā – ‘‘mahāpuriso manussapathe nibbattitvā buddho bhavissatī’’ti sutvā ‘‘paṭisandhiggahaṇadivase naṃ gahetvā gamissāmā’’ti mālaṃ ganthetumārabhiṃsu. Tā ganthamānāva – ‘‘mahāpuriso mātukucchiyaṃ nibbatto’’ti sutvā ‘‘tumhe kassa ganthathā’’ti vuttā ‘‘na tāva niṭṭhāti, kucchito nikkhamanadivase gaṇhitvā gamissāmā’’ti āhaṃsu. Punapi ‘‘nikkhanto’’ti sutvā ‘‘mahābhinikkhamanadivase gamissāmā’’ti. Ekūnatiṃsavassāni ghare vasitvā ‘‘ajja mahābhinikkhamanaṃ nikkhanto’’tipi sutvā ‘‘abhisambodhidivase gamissāmā’’ti. Chabbassāni padhānaṃ katvā ‘‘ajja abhisambuddho’’tipi sutvā ‘‘dhammacakkappavattanadivase gamissāmā’’ti. ‘‘Sattasattāhāni bodhimaṇḍe vītināmetvā isipatanaṃ gantvā dhammacakkaṃ pavattita’’ntipi sutvā ‘‘yamakapāṭihāriyadivase gamissāmā’’ti. ‘‘Ajja yamakapāṭihāriyaṃ karī’’tipi sutvā ‘‘devorohaṇadivase gamissāmā’’ti. ‘‘Ajja devorohaṇaṃ karī’’tipi sutvā ‘‘āyusaṅkhārossajjane gamissāmā’’ti. ‘‘Ajja āyusaṅkhāraṃ ossajī’’tipi sutvā ‘‘na tāva niṭṭhāti, parinibbānadivase gamissāmā’’ti. ‘‘Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balavapaccūsasamaye parinibbāyissati. Tumhe kassa ganthathā’’ti sutvā pana – ‘‘kinnāmetaṃ, ‘ajjeva mātukucchiyaṃ paṭisandhiṃ gaṇhi, ajjeva mātukucchito nikkhami, ajjeva mahābhinikkhamanaṃ nikkhami, ajjeva buddho ahosi, ajjeva dhammacakkaṃ pavattayi, ajjeva yamakapāṭihāriyaṃ akāsi, ajjeva devalokā otiṇṇo, ajjeva āyusaṅkhāraṃ ossaji, ajjeva kira parinibbāyissatī’ti. Nanu nāma dutiyadivase yāgupānakālamattampi ṭhātabbaṃ assa. Dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikameta’’nti apariniṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ alabhamānā cakkavāḷamukhavaṭṭiyaṃ lambitvā cakkavāḷamukhavaṭṭiyāva ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbha dvattiṃsa mahāpurisalakkhaṇāni chabbaṇṇarasmiyo dasa pāramiyo aḍḍhachaṭṭhāni jātakasatāni cuddasa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne ‘‘mahāyaso, mahāyaso’’ti vadanti. Idametaṃ paṭicca vuttaṃ – ‘‘dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāyā’’ti.

199. Bhagavā pana yamakasālānaṃ antarā dakkhiṇena passena nipannoyeva pathavītalato yāva cakkavāḷamukhavaṭṭiyā, cakkavāḷamukhavaṭṭito ca yāva brahmalokā sannipatitāya parisāya mahantaṃ ussāhaṃ disvā āyasmato ānandassa ārocesi. Tena vuttaṃ – ‘‘atha kho bhagavā āyasmantaṃ ānandaṃ…pe… tathāgatassa pūjāyā’’ti. Evaṃ mahāsakkāraṃ dassetvā tenāpi attano asakkatabhāvameva dassanto na kho, ānanda, ettāvatātiādimāha.

Idaṃ vuttaṃ hoti – ‘‘ānanda, mayā dīpaṅkarapādamūle nipannena aṭṭha dhamme samodhānetvā abhinīhāraṃ karontena na mālāgandhatūriyasaṅgītānaṃ atthāya abhinīhāro kato, na etadatthāya pāramiyo pūritā. Tasmā na kho ahaṃ etāya pūjāya pūjito nāma homī’’ti.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddhaguṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā idha evaṃ mahantaṃ pūjaṃ paṭikkhipatīti? Parisānuggahena ceva sāsanassa ca ciraṭṭhitikāmatāya. Sace hi bhagavā evaṃ na paṭikkhipeyya, anāgate sīlassa āgataṭṭhāne sīlaṃ na paripūressanti, samādhissa āgataṭṭhāne samādhiṃ na paripūressanti, vipassanāya āgataṭṭhāne vipassanāgabbhaṃ na gāhāpessanti. Upaṭṭhāke samādapetvā pūjaṃyeva kārentā viharissanti. Āmisapūjā ca nāmesā sāsanaṃ ekadivasampi ekayāgupānakālamattampi sandhāretuṃ na sakkoti. Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassampi sāsanaṃ dhāretuṃ na sakkonti. Yena kammaṃ kataṃ, tasseva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena patthitā ceva, sakkoti sāsanañca sandhāretuṃ, tasmā taṃ dassento yo kho ānandātiādimāha.

Tattha dhammānudhammappaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Sāyeva pana paṭipadā anucchavikattā ‘‘sāmīcī’’ti vuccati. Taṃ sāmīciṃ paṭipannoti sāmīcippaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī.

Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaññatti dhutaṅgasamādānaṃ yāva gotrabhuto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvikaṃ kappeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana sabbaṃ attano paññattaṃ sikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ aṇumattampi na vītikkamati, ayaṃ dhammānudhammappaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana tīsu saraṇesu, pañcasupi sīlesu, dasasu sīlesu paripūrakārī hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammappaṭipanno nāma. Upāsikāyapi eseva nayo.

Paramāya pūjāyāti uttamāya pūjāya. Ayañhi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti.

Upavāṇattheravaṇṇanā

200. Apasāresīti apanesi. Apehīti apagaccha. Thero ekavacaneneva tālavaṇṭaṃ nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhākotiādi paṭhamabodhiyaṃ anibaddhupaṭṭhākabhāvaṃ sandhāyāha. Ayaṃ, bhante, āyasmā upavāṇoti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, ‘handassa niddosabhāvaṃ kathessāmī’ti bhagavā yebhuyyena ānandātiādimāha. Tattha yebhuyyenāti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ sandhāya vuttaṃ. Apphuṭoti asamphuṭṭho abharito vā. Bhagavato kira āsannapadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsati tiṃsati. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhi saṭṭhi devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. ‘‘Apehi maṃ, mā ghaṭṭehī’’ti vattabbākāraṃ nāma natthi. ‘‘Tā kho pana devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī’’ti (a. ni. 1.37) vuttasadisāva ahesuṃ. Ovārentoti āvārento. Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso. So paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi.

Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti? Āma, na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantumpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? Yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi.

Vipassimhi kira sammāsambuddhe parinibbute ekagghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthatāhi dvaṅgulabahalāhi suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ uṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātumahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjesi.

Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītakaṃ vatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesi. Brāhmaṇo taṃ disvā pasannacitto ‘‘ahampi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī’’ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo.

Devatā, ānanda, ujjhāyantīti iti ānanda, devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti.

201. Kathaṃbhūtā pana, bhanteti kasmā āha? Bhagavā tumhe – ‘‘devatā ujjhāyantī’’ti vadatha, kathaṃ bhūtā pana tā tumhe manasi karotha, kiṃ tumhākaṃ parinibbānaṃ adhivāsentīti pucchati. Atha bhagavā – ‘‘nāhaṃ adhivāsanakāraṇaṃ vadāmī’’ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandātiādimāha.

Tattha ākāse pathavīsaññiniyoti ākāse pathaviṃ māpetvā tattha pathavīsaññiniyo. Kandantīti rodanti. Chinnapātaṃ papatantīti majjhe chinnā viya hutvā yato vā tato vā papatanti. Āvaṭṭantīti āvaṭṭantiyo patitaṭṭhānameva āgacchanti. Vivaṭṭantīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato saṃparivattamānāpi – ‘‘āvaṭṭanti vivaṭṭantī’’ti vuccanti. Santānanda, devatā pathaviyaṃ pathavīsaññiniyoti pakatipathavī kira devatā dhāretuṃ na sakkoti. Tattha hatthako brahmā viya devatā osīdanti. Tenāha bhagavā – ‘‘oḷārikaṃ hatthaka, attabhāvaṃ abhinimmināhī’’ti (a. ni. 3.128). Tasmā yā devatā pathaviyaṃ pathaviṃ māpesuṃ, tā sandhāyetaṃ vuttaṃ – ‘‘pathaviyaṃ pathavīsaññiniyo’’ti.

Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā.

Catusaṃvejanīyaṭhānavaṇṇanā

202. Vassaṃvuṭṭhāti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānaggahaṇatthaṃ, vuṭṭhavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tambapaṇṇidīpepi apāragaṅgāya bhikkhū lohapāsāde sannipatiṃsu, pāragaṅgāya bhikkhū tissamahāvihāre. Tesu apāragaṅgāya bhikkhū saṅkārachaḍḍakasammajjaniyo gahetvā āgantvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā – ‘‘vuṭṭhavassā āgantvā lohapāsāde sannipatathā’’ti vattaṃ katvā phāsukaṭṭhānesu vasitvā vuṭṭhavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāḷi paguṇā, te pāḷiṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. Yo pāḷiṃ vā aṭṭhakathaṃ vā virādheti, taṃ – ‘‘kassa santike tayā gahita’’nti vicāretvā ujuṃ katvā gāhāpenti. Pāragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya ‘‘pubbe bhante vassaṃvuṭṭhā’’tiādimāha.

Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakaṃ bhikkhuṃ disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha.

Atha bhagavā – ‘‘ānando manobhāvanīyānaṃ dassanaṃ na labhissāmī’’ti cinteti, handassa, manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto ito cito ca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyāti cintetvā cattārimānītiādimāha.

Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti kāraṇāni, padesaṭhānāneva vā.

Ye hi kecīti idaṃ cetiyacārikāya satthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjantā, āsanāni dhovantā bodhimhi udakaṃ siñcantā āhiṇḍanti, tesu vattabbameva natthi asukavihāre ‘‘cetiyaṃ vandissāmā’’ti nikkhamitvā pasannacittā antarā kālaṅkarontāpi anantarāyena sagge patiṭṭhahissanti yevāti dasseti.

Ānandapucchākathāvaṇṇanā

203. Adassanaṃ, ānandāti yadetaṃ mātugāmassa adassanaṃ, ayamettha uttamā paṭipattīti dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitampi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva na lobho uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayampi assa. Tenāha – ‘‘adassanaṃ ānandā’’ti. Dassane bhagavā sati kathanti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā – ‘‘sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī’’ti ṭhitapurisena vā, ‘‘sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ murumurāpetvā khādissāmī’’ti ṭhitayakkhiniyā vā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana ālāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti; tasmā anālāpoti āha. Vuttampi cetaṃ –

‘‘Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde, yena daṭṭho na jīvati;

Na tveva eko ekāya, mātugāmena sallape’’ti. (a. ni. 5.55);

Ālapantena panāti sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ ‘‘mūgo ayaṃ, badhiro ayaṃ, bhutvāva baddhamukho nisīdatī’’ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā – ‘‘etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā’’ti (saṃ. ni. 4.127) imaṃ ovādaṃ sandhāya sati, ānanda, upaṭṭhapetabbāti āha.

204. Abyāvaṭāti atantibaddhā nirussukkā hotha. Sāratthe ghaṭathāti uttamatthe arahatte ghaṭetha. Anuyuñjathāti tadadhigamāya anuyogaṃ karotha. Appamattāti tattha avippamuṭṭhasatī. Vīriyātāpayogena ātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha.

205. Kathaṃ pana, bhanteti tehi khattiyapaṇḍitādīhi kathaṃ paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti – ‘‘kathaṃ, bhante, ānanda tathāgatassa sarīre paṭipajjitabba’’nti; ‘‘tesāhaṃ kathaṃ paṭivacanaṃ demī’’ti pucchati. Ahatena vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena. Kāsikavatthañhi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā ‘‘vihatena kappāsenā’’ti āha. Āyasāyāti sovaṇṇāya. Sovaṇṇañhi idha ‘‘ayasa’’nti adhippetaṃ.

Thūpārahapuggalavaṇṇanā

206. Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālaṅkatassa rañño thūpārahataṃ anujānāti, na sīlavato puthujjanassa bhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā ‘‘anacchariyā te bhavissantī’’ti nānujānāti. Rājā cakkavattī ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva.

Ānandaacchariyadhammavaṇṇanā

207. Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsanti dvārabāhakoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti so kirāyasmā cintesi – ‘‘satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiyacārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho vissajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī’’ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi – ‘‘bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī’’ti, so tathā akāsi. Tena vuttaṃ – ‘‘rodamāno aṭṭhāsī’’ti.

Ahañca vatamhīti ahañca vata amhi, ahaṃ vatamhītipi pāṭho. Yo mama anukampakoti yo maṃ anukampati anusāsati, sve dāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahuṃ vilapi. Āmantesīti bhikkhusaṅghassa antare theraṃ adisvā āmantesi.

Mettena kāyakammenāti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenāti hitavuddhiyā katena. Sukhenāti sukhasomanasseneva katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve koṭṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenāti pamāṇavirahitena. Cakkavāḷampi hi atisambādhaṃ, bhavaggampi atinīcaṃ, tayā kataṃ kāyakammameva bahunti dasseti.

Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovanakālārocanādinā vacīkammena. Api ca ovādaṃ sutvā – ‘‘sādhu, bhante’’ti vacanampi mettaṃ vacīkammameva. Mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā – ‘‘satthā arogo hotu, abyāpajjo sukhī’’ti evaṃ pavattitena manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññosīti ca ettāvatā vissattho mā pamādamāpajji, atha kho padhānamanuyuñja. Evañhi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti.

208. Evañca pana vatvā mahāpathaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ osārento viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto atha kho bhagavā bhikkhū āmantesi. Tattha ‘‘yepi te, bhikkhave, etarahī’’ti kasmā na vuttaṃ? Aññassa buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ – ‘‘yathā cakkavāḷantarepi añño buddho natthī’’ti. Paṇḍitoti byatto. Medhāvīti khandhadhātuāyatanādīsu kusalo.

209. Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca ‘‘āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano’’ti therassa guṇe sutvā āgacchanti, te sandhāya ‘‘bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī’’ti vuttaṃ. Esa nayo sabbattha. Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti ‘‘kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yoniso manasikārena kammaṃ karotha, ācariyupajjhāye vattaṃ pūrethā’’ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu – ‘‘kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā’’ti idampi nānākaraṇaṃ hoti. Upāsakesu āgatesu ‘‘upāsaka, na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro’’ti na evaṃ paṭisanthāraṃ karoti. Evaṃ pana karoti – ‘‘kathaṃ upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā’’ti. Upāsikāsupi eseva nayo.

Idāni ānandattherassa cakkavattinā saddhiṃ upamaṃ karonto cattārome bhikkhavetiādimāha. Tattha khattiyāti abhisittā ca anabhisittā ca khattiyajātikā. Te kira – ‘‘rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā’’ti tassa guṇakathaṃ sutvā ‘‘savanena dassanampi sama’’nti attamanā honti. Bhāsatīti kathento – ‘‘kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā’’ti paṭisanthāraṃ karoti. Brāhmaṇesu pana – ‘‘kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ vā alatthā’’ti paṭisanthāraṃ karoti. Gahapatīsu – ‘‘kathaṃ tātā, na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī’’ti evaṃ paṭisanthāraṃ karoti. Samaṇesu – ‘‘kathaṃ, bhante, pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā’’ti evaṃ paṭisanthāraṃ karoti.

Mahāsudassanasuttadesanāvaṇṇanā

210. Khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake. Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha.

Tesu khattiyamahāsālā nāma yesaṃ koṭisatampi koṭisahassampi dhanaṃ nikhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ nigacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo eko kahāpaṇakumbho nigacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni nigacchanti, sāyaṃ kumbho pavisati.

hevaṃ, ānanda, avacāti ānanda, mā evaṃ avaca, na imaṃ ‘‘khuddakanagara’’nti vattabbaṃ. Ahañhi imasseva nagarassa sampattiṃ kathetuṃ – ‘‘anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantena ussāhena, mahantena parakkamena idhāgato’’ti vatvā bhūtapubbantiādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā, hoti, tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, iti rathasaddena avivittā hoti. Niccaṃ payojitāneva panettha bheriādīni tūriyāni, iti bherisaddādīhipi avivittā hoti. Tattha sammasaddoti kaṃsatāḷasaddo. Pāṇitāḷasaddoti pāṇinā caturassaambaṇatāḷasaddo. Kuṭabherisaddotipi vadanti.

Asnātha pivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā pana aññesu nagaresu ‘‘kacavaraṃ chaḍḍetha, kudālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhādīni sajjāni karothā’’ti evarūpā saddā honti, na yidha evaṃ ahosīti dasseti.

‘‘Dasamena saddenā’’ti ca vatvā ‘‘kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosī’’ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandātiādimāha. Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? Jānanti. Buddhānaṃ gatagataṭṭhānaṃ nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā na āgatā. ‘‘Te āgantvā bhikkhusaṅghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī’’ti tesaṃ santike avelāyampi bhagavā pesesi.

Mallānaṃ vandanāvaṇṇanā

211. Amhākañca noti ettha no kāro nipātamattaṃ. Aghāvinoti uppannadukkhā. Dummanāti anattamanā. Cetodukkhasamappitāti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃ kulaparivattaṃ kulasaṅkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā.

Subhaddaparibbājakavatthuvaṇṇanā

212. Subhaddo nāma paribbājakoti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako. Kaṅkhādhammoti vimatidhammo. Kasmā panassa ajja evaṃ ahosīti? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa – ‘‘ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – ‘‘gabbhakāle gabbhaṃ phāletvā dassāmā’’ti kaniṭṭho – ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappinavanītena saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi.

Tesu jeṭṭhako aññāsikoṇḍaññatthero jāto. Bhagavā – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti olokento ‘‘aññāsikoṇḍañño ekasmiṃ sasse nava aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī’’ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohīyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi.

Mā tathāgataṃ viheṭhesīti thero kira – ‘‘ete aññatitthiyā nāma attano gahaṇameva gaṇhanti, tassa vissajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyavācāvihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā’’ti maññamāno evamāha. Paribbājako – ‘‘na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo’’ti theraṃ anuvattanto dutiyampi tatiyampi āha.

213. Assosi khoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandātiādimāha. Tattha alanti paṭikkhepatthe nipāto. Aññāpekkhovāti aññātukāmova hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññaṃsu, no ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, aniyyānikāti ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena atthābhāvato ceva okāsābhāvato ca ‘‘ala’’nti paṭikkhipitvā dhammameva desesi. Paṭhamayāmasmiñhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṅghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmicceva bhagavā āgato.

214. Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahattasamaṇopi tattha natthīti attho. ‘‘Imasmiṃ kho’’ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi suññā parappavādā tucchā rittakā. Ime ca subhaddāti ime dvādasa bhikkhū. Sammā vihareyyunti ettha sotāpanno attano adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññampi sotāpattimaggaṭṭhaṃ karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attano paguṇaṃ kammaṭṭhānaṃ kathetvā aññampi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha – ‘‘sammā vihareyyu’’nti. Asuñño loko arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa.

Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti ettha yanti nipātamattaṃ. Kiṃ kusalānuesīti ‘‘kiṃ kusala’’nti anuesanto pariyesanto. Tattha – ‘‘kiṃ kusala’’nti sabbaññutaññāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti yato paṭṭhāya ahaṃ pabbajito, etthantare samadhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese vipassanāmagge pavattanto. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopi natthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti.

Ye etthāti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ vo lābhā tesaṃ vo suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo – ‘‘imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā’’ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa – ‘‘imaṃ pabbajehi, imaṃ ovada, imaṃ anusāsā’’ti ime lābhā honti. Therampi subhaddo tameva bāhirasamayaṃ gahetvā evamāha.

Alattha khoti kathaṃ alattha? Thero kira naṃ ekamantaṃ netvā udakatumbato pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya – ‘‘acirūpasampanno kho panā’’tiādi vuttaṃ.

So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadampi vā dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānampi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāneyeva bhagavati pabbajito ca upasampanno ca kammaṭṭhānañca gahetvā arahattaṃ pattoti.

Pañcamabhāṇavāravaṇṇanā niṭṭhitā.

Tathāgatapacchimavācāvaṇṇanā

216. Idāni bhikkhusaṅghassa ovādaṃ ārabhi, taṃ dassetuṃ atha kho bhagavātiādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto ca nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva – ‘‘idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ saṅghassa santike vuṭṭhātī’’ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Ṭhiteneva ca mayā – ‘‘ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañca indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo’’ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati. Ṭhiteneva ca mayā – ‘‘ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi ‘ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā’ti’’ ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaanantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.

Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ – ‘‘tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānī’’ti evaṃ mahāpabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi. Ahañca kho pana dāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti dhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento – ‘‘so vo mamaccayena satthā’’ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panātiādimāha.

Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti navakāti avatvā ‘‘tissa, nāgā’’ti evaṃ nāmena vā, ‘‘kassapa, gotamā’’ti evaṃ gottena vā, ‘‘āvuso tissa, āvuso kassapā’’ti evaṃ āvusovādena vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacaneneva ṭhapesīti? Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā – ‘‘samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī’’ti. Tasmā vikappeneva ṭhapesi.

Tattha – ‘‘ekacce therā evamāhaṃsu – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī’’tiādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva vinicchayo pettha samantapāsādikāyaṃ vutto. Keci panāhu – ‘‘bhante, nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddaka’’nti milindena raññā pucchito. ‘‘Dukkaṭaṃ, mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddaka’’nti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapo pana taṃ ajānanto –

‘‘Suṇātu me, āvuso, saṅgho santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti – ‘‘idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī’’ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – ‘‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāva nesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñattīti –

Kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi – ‘‘paravādino okāso mā ahosī’’ti evamāha. Mahākassapatthero ‘‘khuddānukhuddakāpattiṃ na samūhanissāmī’’ti kammavācaṃ sāvesi.

Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattāsamantapāsādikāyaṃ vinicchitā.

Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho nu kho, na buddho nu kho, dhammo nu kho, na dhammo nu kho, saṅgho nu kho, na saṅgho nu kho, maggo nu kho, na maggo nu kho, paṭipadā nu kho, na paṭipadā nu khoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi ‘‘pucchatha bhikkhave’’ti ayamettha saṅkhepattho. Satthugāravenāpi na puccheyyāthāti mayaṃ satthusantike pabbajimha, cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ etassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti.

Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva, ettha tathāgatassa na saddhāmattanti attho. Imesañhi, ānandāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha.

218. Appamādena sampādethāti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ.

Parinibbutakathāvaṇṇanā

219. Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha parinibbuto bhanteti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvusoti thero kathaṃ jānāti? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṅkiriyā nāma natthīti jānāti.

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji, terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyajjhānaṃ, pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu, dvattiṃsākāre aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyajjhānaṃ, tesuyeva ca tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu arūpesūti imesu pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha jhānasamanantaraṃ, paccavekkhaṇāsamanantaranti dve samanantarāni. Tattha jhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇāsamanantaraṃ nāma. Imānipi dve samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṅkarontīti. Mahābhūmicālādīni vuttanayānevāti.

220. Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalaṃ patto.

221. Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho.

222. Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti – ‘‘āvuso, yo mama satthā buddhamuni santiṃ gamissāmīti, santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto, natthi, nappavattatī’’ti.

Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jāto.

223. Tadāsīti ‘‘saha parinibbānā mahābhūmicālo’’ti evaṃ heṭṭhā vuttaṃ bhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete.

224. Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ.

225. Ujjhāyantīti ‘‘ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī’’ti vadantiyo ujjhāyanti. Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotīti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti?

Atha tāsaṃ pavattidassanatthaṃ thero santāvusotiādimāha. Taṃ vuttatthameva. Rattāvasesanti balavapaccūse parinibbutattā rattiyā avasesaṃ cullakaddhānaṃ. Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, ‘‘āvuso sadevake nāma loke appaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana lokiyamahājanassa lajjissatī’’ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi.

226. Atha khoti aruṇuggaṃ disvāva thero theraṃ etadavoca. Teneva karaṇīyenāti kīdisena nu kho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṅghassa nisajjaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti, evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ teneva karaṇīyena.

Buddhasarīrapūjāvaṇṇanā

227. Sabbañca tāḷāvacaranti sabbaṃ tūriyabhaṇḍaṃ. Sannipātethāti bheriṃ carāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāḷeti dussamaṇḍalamāḷe. Paṭiyādentāti sajjentā.

Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhiranti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho.

228. Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭhamallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nahātā. Āyasmantaṃ anuruddhanti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu – ‘‘ayaṃ no pākaṭaṃ katvā kathessatī’’ti theraṃ pucchiṃsu. Kathaṃ pana, bhante, devatānaṃ adhippāyoti bhante, amhākaṃ tāva adhippāyaṃ jānāma. Devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khotiādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena panesā ‘‘cetiya’’nti vuccati.

229. Yāva sandhisamalasaṅkaṭīrāti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷi. Saṅkaṭīraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca mānusakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare devatāti evampi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma – ‘‘bhagavato sarīraṃ āharantī’’ti sutvā attano sāmikassa kālaṃ kiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāya pasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā – ‘‘iminā satthāraṃ pūjessāmī’’ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā.

Taṃ kira pasādhanaṃ tāsañca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte – ‘‘otāretha, tātā, satthusarīra’’nti vatvā taṃ pasādhanaṃ satthusarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāvapādatalāgataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahāpasādhanena pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi – ‘‘bhagavā yāva vaṭṭe saṃsarissāmi, tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū’’ti.

Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu.

Mahākassapattheravatthuvaṇṇanā

231. Pāvāya kusināranti pāvānagare piṇḍāya caritvā ‘‘kusināraṃ gamissāmī’’ti addhānamaggappaṭipanno hoti. Rukkhamūle nisīdīti ettha kasmā divāvihāranti na vuttaṃ? Divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaddhitā mahāpuññā. Te majjhanhikasamaye tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te disvā – ‘‘bhikkhū kilamanti, gantabbaṭṭhānañca na dūraṃ, thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyanhasamaye kusināraṃ gantvā dasabalaṃ passissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdi. Parivārabhikkhūpissa rukkhamūle nisīditvā yoniso manasikāre kammaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathavinodanatthāya nisinnattā ‘‘divāvihāra’’nti na vuttaṃ.

Mandāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasa khoti āgacchantaṃ dūrato addasa. Disvā ca pana cintesi –

‘‘Etaṃ ājīvakassa hatthe mandāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātukucchiokkamanādīsu hoti. Na kho pana ajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātukucchiṃ okkanto, na kucchito nikkhamanto, nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī’’ti.

Tato – ‘‘pucchāmi na’’nti cittaṃ uppādetvā – ‘‘sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī’’ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā – ‘‘āvuso, amhākaṃ satthāraṃ jānāsī’’ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ, anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibaleneva yāpeti, kulasantakampi gāmaṃ pavisitvā dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi – ‘‘ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū’’ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchatīti vadanti, taṃ na gahetabbaṃ.

Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi, dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā ‘‘kuhiṃ bhagavā’’ti pucchantā ‘‘parinibbuto’’ti sutvā sandhāretuṃ nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipisantā parodissanti. Tattha manussā – ‘‘mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsessantī’’ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthāya jānantova pucchi.

Ajja sattāhaparinibbuto samaṇo gotamoti ajja samaṇo gotamo sattāhaparinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato.

232. Subhaddo nāma vuḍḍhapabbajitoti ‘‘subhaddo’’ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā ‘‘vuḍḍhapabbajito’’ti vuccati. Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kireso khandhake āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ āgacchante bhagavā āgacchatīti sutvā – ‘‘āgatakāle yāgupānaṃ karissāmī’’ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca – ‘‘bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi; gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha loṇampi telampi taṇḍulampi khādanīyampi saṃharatha bhagavato āgatassa yāgupānaṃ karissāmā’’ti (mahāva. 303). Te tathā akaṃsu.

Manussā te dārake mañjuke paṭibhāneyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle – ‘‘kiṃ gaṇhissatha tātā’’ti pucchanti. Te vadanti – ‘‘na amhākaṃ aññena kenaci attho, pitā pana no bhagavato, āgatakāle yāgudānaṃ dātukāmo’’ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti āharituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhusāgāraṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi – ‘‘upāsakā, nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva saṅghassa pahonti. Yaṃ hatthakammaṃ, taṃ me dethā’’ti. ‘‘Idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā – ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ – ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā – ‘‘paṭiggaṇhātu me, bhante, bhagavā yāgu’’nti āha.

Tato ‘‘jānantāpi tathāgatā pucchantī’’ti khandhake āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādānasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā – ‘‘bhikkhave, anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā’’ti bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ.

Subhaddo anattamano hutvā ayaṃ ‘‘sabbaṃ jānāmī’’ti āhiṇḍati. Sace na gahitukāmo, pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa. Sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi – ‘‘ayaṃ uccā kulā pabbajito mahāpuriso, sace kiñci vakkhāmi, maṃyeva santajjessatī’’ti. Svāyaṃ ajja ‘‘parinibbuto bhagavā’’ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha.

Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkhāsani viya maññi, dhammasaṃvego cassa uppajji – ‘‘sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahu mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetu’’nti. Tato thero cintesi –

‘‘Sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā chārikāya okirāpetvā nīharāpessāmi, manussā ‘samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī’ti amhākaṃ dosaṃ dassessanti adhivāsemi tāva.

Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma; tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhaṃ suttena saṅgahitāni pupphāni viya ayaṃ dhammavinayo niccalo bhavissati.

Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamaṃ paṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti; avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi. Tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī’’ti.

So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṅghaṃ samassāsesi. Tena vuttaṃ – ‘‘atha kho āyasmā mahākassapo…pe… netaṃ ṭhānaṃ vijjatī’’ti.

233. Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi dvattiṃsapi janā jālanatthāya yamakayamakaukkāyo gahetvā tālavaṇṭehi bījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Tattha there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā – ‘‘kuhiṃ nu kho amhākaṃ kulūpakatthero’’ti antarāmagge paṭipannaṃ disvā ‘‘amhākaṃ kulūpakattherena avandite citako mā pajjalitthā’’ti adhiṭṭhahiṃsu.

Manussā taṃ sutvā – ‘‘mahākassapo kira nāma bho bhikkhu pañcahi bhikkhusatehi saddhiṃ ‘dasabalassa pāde vandissāmī’ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā’’ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu.

234. Atha kho āyasmā mahākassapo yena kusinārā…pe… sirasā vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjantova sallakkhesi – ‘‘imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā’’ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya – ‘‘arāsahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū’’ti adhiṭṭhāsi. Saha adhiṭṭhānacittena tāni pañca dussayugasatāni dvedhā katvā valāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthupāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhapesi. Tena vuttaṃ – ‘‘bhagavato pāde sirasā vandī’’ti.

Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruci vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muccitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhāne ṭhitāneva ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasikatantaṃ vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate cande viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññaṃ ahosi.

Sayameva bhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali.

235. Sarīrāneva avasissiṃsūti pubbe ekagghanena ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ sumanamakuḷasadisā ca dhotamuttasadisā ca suvaṇṇasadisā ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekameva hoti. Bhagavā pana – ‘‘ahaṃ na ciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ tāva sabbattha na vitthāritaṃ, tasmā parinibbutassāpi me sāsapamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyaṇo hotū’’ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati, panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti. Catasso dāṭhā, dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapabījamattā ahosi, mahādhātu majjhe bhinnataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti.

Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi. Udakasālatoti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesampi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā pathaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhanti. Gandhodakenāti suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhatanānāgandhodakena. Nibbāpesunti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ.

Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi jālā uggacchanti, pattaṃ vā sākhā vā pupphaṃ vā daḍḍhā nāma natthi, kipillikāpi makkaṭakāpi jālānaṃ antareneva vicaranti. Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi pathaviṃ bhinditvā nikkhantaudakadhārāsupi dhammakathāva pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno santhāgāre catujjātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā santhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhāpetvā suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi veṇūhi ca pañcavaṇṇaddhaje ussāpetvā samantā vātapaṭākā parikkhipitvā susammaṭṭhāsu vīthīsu kadaliyo ca puṇṇaghaṭe ca ṭhapetvā daṇḍakadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷitaṃ kīḷantā antonagaraṃ pavesetvā santhāgāre sarabhamayapallaṅke ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā – ‘‘atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā’’ti sabbaṃ veditabbaṃ.

Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāranti paṭhamaṃ tāva hatthikumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante, tato rathe āṇikoṭiyā āṇikoṭiṃ paharante, tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ – ‘‘dhanupākāraṃ parikkhipāpetvā’’ti.

Kasmā panete evamakaṃsūti? Ito purimesu hi dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyaṃ bhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi – ‘‘imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā’’ti. Te tathā evamakaṃsu.

Sarīradhātuvibhajanavaṇṇanā

236. Assosi kho rājāti kathaṃ assosi? Paṭhamameva kirassa amaccā sutvā cintayiṃsu – ‘‘satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabbo’’ti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ – ‘‘deva, amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī’’ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā ‘‘evaṃ hotu tātā’’ti sampaṭicchitvā tathā akāsi.

Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha – ‘‘deva, maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbuto’’ti. Rājā sutvāva visaññījāto catumadhuradoṇiyaṃ usumaṃ muñci. Atha naṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā – ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Satthā, mahārāja, parinibbuto’’ti. Rājā punapi visaññījāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā ‘‘tātā, kiṃ vadethā’’ti pucchi. ‘‘Satthā, mahārāja, parinibbuto’’ti. Rājā punapi visaññījāto, atha naṃ ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu.

Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāya piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ sibbanto viya gahetvā paridevamāno ummattakavesena antaravīthiṃ otiṇṇo, so alaṅkatanāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā – ‘‘bhagavā sabbaññu, nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha, bhagavā’’ti punappunaṃ paridevitvā ‘‘nanu bhagavā ahaṃ aññadā evarūpe kāle ‘tumhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathā’ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇomī’’ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi – ‘‘mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmī’’ti evaṃ assosi. Sutvā ca imissā visaññibhāvādipavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya atha kho rājātiādi vuttaṃ.

Tattha dūtaṃ pāhesīti dūtañca paṇṇañca pesesi. Pesetvā ca pana – ‘‘sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmī’’ti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva. Yathā ca ajātasattu, evaṃ licchavīādayopi dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvāva kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce? Mahāparivārā panete rājāno mahāparivāraṃ karontāva pacchato jātā.

Te saṅghe gaṇe etadavocunti sabbepi te sattanagaravāsino āgantvā – ‘‘amhākaṃ dhātuyo vā dentu, yuddhaṃ vā’’ti kusinārānagaraṃ parivāretvā ṭhite – ‘‘etaṃ bhagavā amhākaṃ gāmakkhette’’ti paṭivacanaṃ avocuṃ. Te kira evamāhaṃsu – ‘‘na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ, amhehipi mātuthanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā hotū’’ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa. Kasmā? Yasmā dhātupāsanatthaṃ āgatā devatā nesaṃ pakkhā ahesuṃ. Pāḷiyaṃ pana – ‘‘bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāga’’nti ettakameva āgataṃ.

237. Evaṃ vutte doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā – ‘‘ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na’’nti so gantvā te saṅghe gaṇe etadavoca. Kimavoca? Unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne – ‘‘ācariyassa viya bho saddo, ācariyassa viya bho saddo’’ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jātā yebhuyyena tassa na antevāsiko nāma natthi. Atha so te attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna etadavoca – ‘‘suṇantu bhonto’’ti etaṃ gāthādvayaṃ avoca.

Tattha amhākaṃ buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddantahatthikāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarājakāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu yaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ. Sarīrabhāgeti sarīravibhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siyā sampahāroti āvudhasampahāro sādhu na siyāti vuttaṃ hoti.

Sabbeva bhonto sahitāti sabbeva bhonto sahitā hotha, mā bhijjatha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānāti cittenāpi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāgeti bhagavato sarīrāni aṭṭha bhāge karoma. Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa. Na kevalaṃ tumheyeva, bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi.

238. Tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvāti tesaṃ tesaṃ tato tato samāgatasaṅghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvāti ettha ayamanukkamo – doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā – ‘‘bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhāka’’nti parideviṃsu.

Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pākatikanāḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo – ‘‘kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā’’ti olokento ‘‘brāhmaṇena gahitā’’ti disvā – ‘‘brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi na’’nti veṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi.

Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā – ‘‘kena me dāṭhā gahitā’’ti pucchitumpi nāsakkhi. ‘‘Nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī’’ti attani dosāropanaṃ sampassanto – ‘‘mayhampi koṭṭhāsaṃ dethā’’ti vattumpi nāsakkhi. Tato – ‘‘ayampi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī’’ti cintetvā imaṃ me bhonto tumbaṃ dadantūti āha.

Pippalivaniyā moriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu.

Dhātuthūpapūjāvaṇṇanā

239. Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ akāsi? Kusinārato yāva rājagahaṃ pañcavīsati yojanāni, etthantare aṭṭhausabhavitthataṃ samatalaṃ maggaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca santhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātāpesi. Te dhātuyo gahetvā kusinārato sādhukīḷitaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha tattha dhātuyo sattiantare ṭhapetvā pūjaṃ akaṃsu. Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷitaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni.

Micchādiṭṭhikā – ‘‘samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutamha sabbe no kammantā naṭṭhā’’ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā ‘‘mahājano manaṃ padosetvā apāye nibbattī’’ti disvā – ‘‘sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā’’ti tassa santikaṃ gantvā tamatthaṃ ārocetvā – ‘‘dhātuāharaṇūpāyaṃ karohi mahārājā’’ti āhaṃsu. Sakko āha – ‘‘bhante, puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi, mahāsaddaṃ sāvessāmi, yakkhagāhakakhipitakaarocake karissāmi, tumhe ‘amanussā mahārāja kupitā dhātuyo āharāpethā’ti vadeyyātha, evaṃ so āharāpessatī’’ti. Atha kho sakko taṃ sabbaṃ akāsi.

Therāpi rājānaṃ upasaṅkamitvā – ‘‘mahārāja, amanussā kupitā, dhātuyo āharāpehī’’ti bhaṇiṃsu. Rājā – ‘‘na tāva, bhante, mayhaṃ cittaṃ tussati, evaṃ santepi āharantū’’ti āha. Sattamadivase dhātuyo āhariṃsu. Evaṃ āhatā dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena āharitvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu.

240. Evametaṃ bhūtapubbanti evaṃ etaṃ dhātubhājanañceva dasathūpakaraṇañca jambudīpe bhūtapubbanti pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā ‘‘mahārāja, ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatī’’ti āha. Sādhu, bhante, nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti? Na, mahārāja, dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu, bhante, tumhe dhātuyo āharatha, ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. ‘‘Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī’’ti tā na āharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhatvā – ‘‘imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatū’’ti adhiṭṭhāsi.

Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhatapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. ‘‘Idha rājā kiṃ kāretī’’ti pucchantānampi ‘‘mahāsāvakānaṃ cetiyānī’’ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasanthāraṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍakampi aññasmiṃ haricandanakaraṇḍake, tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanathūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe, aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe, aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅkakaraṇḍesu, aṭṭha lohitaṅkakaraṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikakaraṇḍesu, aṭṭha phalikakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi.

Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāmacetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ. Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhachaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbānetāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇaddhajasate ussāpesi. Pañcasate suvaṇṇadīpe, pañcasate rajatadīpe kārāpetvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.

Athāyasmā mahākassapo – ‘‘mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantū’’ti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

‘‘Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati. So imā dhātuyo vitthārikā karissatī’’ti.

Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñchanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikkhandhaṃ ṭhapetvā – ‘‘anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū’’ti akkharaṃ chindāpesi.

Sakko devarājā vissakammaṃ āmantetvā – ‘‘tāta, ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehī’’ti pahiṇi. So āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gāhetvā vātasadisena vegena anupariyāyantaṃ yantaṃ yojetvā ekāya eva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālaṅkatā.

Aparabhāge piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambudīpe vitthārikā akāsi. Kathaṃ? So nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṅghaṃ pucchi – ‘‘bhante, mayā caturāsīti vihārasahassāni kāritāni, dhātuyo kuto labhissāmī’’ti? Mahārāja, – ‘‘dhātunidhānaṃ nāma atthī’’ti suṇoma, na pana paññāyati – ‘‘asukasmiṃ ṭhāne’’ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kāretvā bhikkhubhikkhuniyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu, cetiye nipatitakudālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni katvā puna rājagahaṃ gantvā catasso parisā sannipātāpetvā – ‘‘atthi kenaci sutapubbaṃ ‘asukaṭṭhāne nāma dhātunidhāna’nti’’ pucchi.

Tatreko vīsavassasatiko thero – ‘‘asukaṭṭhāne dhātunidhāna’’nti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā – ‘‘ehi sāmaṇera, asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā’’ti gantvā pūjetvā – ‘‘imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā’’ti āha. Ahaṃ ettakaṃ jānāmi mahārājāti āha. Rājā ‘‘etadeva ṭhāna’’nti vatvā gacche hāretvā pāsāṇathūpañca paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca hāretvā anupubbena pariveṇaṃ oruyha sattaratanavālukaṃ asihatthāni ca kaṭṭharūpakāni samparivattakāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatānaṃ namassamāno – ‘‘ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū’’ti āha.

Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi – ‘‘tāta, asoko dhammarājā ‘dhātuyo nīharissāmī’ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī’’ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā – ‘‘harāmi mahārājā’’ti āha. ‘‘Hara, tātā’’ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñchane bandhaṃ kuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passi. ‘‘Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū’’ti puna akkharāni disvā kujjhitvā – ‘‘mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayutta’’nti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho.

Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti. Nīluppalapupphāni taṅkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṅkhaṇaṃ santhato viya, gandhā taṃ muhuttaṃ pisitvā ṭhapitā viya rājā suvaṇṇapaṭṭaṃ gahetvā – ‘‘anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo vitthārikā karissatī’’ti vācetvā – ‘‘diṭṭho bho, ahaṃ ayyena mahākassapattherenā’’ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo gahetvā dhātugehaṃ pubbe pihitanayeneva pidahitvā sabbaṃ yathāpakatiyāva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpetvā mahāthere vanditvā pucchi – ‘‘dāyādomhi, bhante, buddhasāsane’’ti. Kissa dāyādo tvaṃ, mahārāja, bāhirako tvaṃ sāsanassāti. Bhante, channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti? Paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu – ‘‘idāni, mahārāja, sāsane dāyādosī’’ti.

Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānampi jambudīpatale bhūtapubbanti. Tatiyasaṅgītikārāpi imaṃ padaṃ ṭhapayiṃsu.

Aṭṭhadoṇaṃ cakkhumato sarīrantiādigāthāyo pana tambapaṇṇidīpe therehi vuttāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāparinibbānasuttavaṇṇanā niṭṭhitā.

4. Mahāsudassanasuttavaṇṇanā

Kusāvatīrājadhānīvaṇṇanā

241. Evaṃ me sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā, ayaṃ pākāro sabbapākārānaṃ anto ubbedhena saṭṭhihattho ahosi. Eke pana therā – ‘‘nagaraṃ nāma anto ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbabāhiro saṭṭhihattho, sesā anupubbanīcā’’ti vadanti. Eke – ‘‘bahi ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbaabbhantarimo saṭṭhihattho, sesā anupubbanīcā’’ti. Eke – ‘‘anto ca bahi ca ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā majjhe pākāro saṭṭhihattho, anto ca bahi ca tayo tayo anupubbanīcā’’ti.

Esikāti esikatthambho. Tiporisaṅgāti ekaṃ porisaṃ majjhimapurisassa attano hatthena pañcahatthaṃ, tena tiporisaparikkhepā pannarasahatthaparimāṇāti attho. Te pana kathaṃ ṭhitāti? Nagarassa bāhirapasse ekekaṃ mahādvārabāhaṃ nissāya ekeko, ekekaṃ khuddakadvārabāhaṃ nissāya ekeko, mahādvārakhuddakadvārānaṃ antarā tayo tayoti. Tālapantīsu sabbaratanamayānaṃ tālānaṃ ekaṃ sovaṇṇamayanti pākāre vuttalakkhaṇameva veditabbaṃ, paṇṇaphalesupi eseva nayo. Tā pana tālapantiyo asītihatthā ubbedhena, vippakiṇṇavāluke samatale bhūmibhāge pākārantare ekekā hutvā ṭhitā.

Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Khamanīyoti divasampi suyyamāno khamateva, na bībhaccheti. Madanīyoti mānamadapurisamadajanano. Pañcaṅgikassāti ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bherīādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma sabbato pariyonaddhaṃ. Susiraṃ nāma vaṃsādi. Ghanaṃ nāma sammādi. Suvinītassāti ākaḍḍhanasithilakaraṇādīhi sumucchitassa. Suppaṭitāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭitāḷitassa. Sukusalehi samannāhatassāti ye vādituṃ chekā kusalā, tehi vāditassa. Dhuttāti akkhadhuttā,. Soṇḍāti surāsoṇḍā. Teyeva punappunaṃ pātukāmatāvasena pipāsā. Paricāresunti (dī. ni. 2.132) hatthaṃ vā pādaṃ vā cāletvā naccantā kīḷiṃsu.

Cakkaratanavaṇṇanā

243. Sīsaṃ nhātassāti sīsena saddhiṃ gandhodakena nahātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa upari gatassa, subhojanaṃ bhuñjitvā pāsādavarassa uparimahātale sirigabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā soḷasahi gandhodakaghaṭehi sīsaṃ nahāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ karitvā uparipāsādassa sirisayane pallaṅkaṃ ābhujitvā nisinno attano dānādimayaṃ puññasamudāyaṃ āvajjanto nisīdi. Ayaṃ sabbacakkavattīnaṃ dhammatā.

Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayautusamuṭṭhānaṃ nīlamaṇisaṅghātasadisaṃ pācīnasamuddajalatalaṃ bhindamānaṃ viya, ākāsaṃ alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Taṃ mahāsudassanassāpi tatheva pāturahosi. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā, saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripuṇṇanti sabbākāraparipūraṃ.

Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā ‘‘sanābhika’’nti vuttaṃ, sā indanīlamayā hoti, majjhe panassā sārarajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānā viya virocati, majjhe chiddena viya candamaṇḍalena, ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepā hoti. Tesu panassa nābhipanāḷiparikkhepapaṭṭesu yuttayuttaṭṭhānesu paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāva assa nābhiyā sabbākāraparipūratā.

Yehi pana taṃ – ‘‘arehi sahassāra’’nti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti, tesampi ghaṭakamaṇikaparicchedalekhādīni suvibhattāneva hutvā paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.

Yāya pana taṃ nemiyā – ‘‘sanemika’’nti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikā rattajambunadapaṭṭā vaṭṭaparicchedalekhā suvibhattā hutvā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.

Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānaṃ antare dhamanavaṃso viya anto susiro chiddamaṇḍalakhacito vātagāhī pavāḷadaṇḍo hoti, yassa vāteritassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca madanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ ubhosu passesu samosaritakusumadāmānaṃ dve pantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārasetacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirīkā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ avahasamānā viya dve muttakalāpā olambanti. Yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.

Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya, rukkhasākhaggāni dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ viya, rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya, rājadhāniyā abhimukhaṃ āgacchati.

Athassa cakkaratanassa saddasavaneneva – ‘‘kuto nu kho, kassa nu kho ayaṃ saddo’’ti āvajjitahadayānaṃ puratthimadisaṃ ālokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha – ‘‘passatha, bho, acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati, ajjeva pana attadutiyo uggato, etañhi rājahaṃsamithunamiva puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī’’ti. Tamañño āha – ‘‘kiṃ kathesi, samma, kuhiṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo divākaro uggato’’ti, tamañño hasitaṃ katvā evamāha – ‘‘kiṃ ummattosi, nanu idāneva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati? Addhā panetaṃ anekaratanappabhāsamudayujjalaṃ ekassāpi puññavato vimānaṃ bhavissatī’’ti. Te sabbepi apasārayantā aññe evamāhaṃsu – ‘‘bho, kiṃ bahuṃ vilapatha, nevāyaṃ puṇṇacando, na sūriyo na devavimānaṃ. Na hetesaṃ evarūpā sirisampatti atthi, cakkaratanena pana etena bhavitabba’’nti.

Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi – ‘‘kassa nu kho idaṃ nibbatta’’nti vutte bhavanti vattāro – ‘‘na kassaci aññassa, nanu amhākaṃ mahārājā pūritacakkavattivatto, tassetaṃ nibbatta’’nti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Taṃ cāpi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā, atha rañño antepuraṃ padakkhiṇaṃ katvā, antepurassa ca uttarasīhapañjarasadise ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.

Evaṃ ṭhitassa panassa vātapānachiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ antopāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā ‘‘sutaṃ kho pana meta’’ntiādikaṃ cintanaṃ cintayati. Mahāsudassanassāpi sabbaṃ taṃ tatheva ahosi. Tena vuttaṃ – ‘‘disvā rañño mahāsudassanassa…pe… assaṃ nu kho ahaṃ rājā cakkavattī’’ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hotīti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ, taṃ dassento atha kho ānandātiādimāha.

244. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Suvaṇṇabhiṅkāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā. Anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnañhi udakena abbhukkiritvā – ‘‘abhivijinātu bhavaṃ cakkaratana’’nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati. Yassa pavatti samakālameva so rājā cakkavattī nāma hoti. Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattiyānavaraṃ āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho parijano ceva antepurajano ca tato nānākārakañcukakavacādisannāhavibhūsitena vividhābharaṇappabhāsamujjalena samussitaddhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpatipabhutayopi vehāsaṃ abbhuggantvā rājānameva parivārenti.

Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti – ‘‘tātā, amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano vibhavānurūpena maṇḍitapasādhikā sannipatathā’’ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatācittaṃ uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharapurisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Mahāsudassanassāpi tatheva ahosi. Tena vuttaṃ – ‘‘anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyā’’ti.

Taṃ pana cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena nātinīcena gaganappadesena pavattati. Yathā rukkhānaṃ pupphaphalapallavehi atthikā, tāni sukhena gahetuṃ sakkonti. Yathā ca bhūmiyaṃ ṭhitā ‘‘esa rājā, esa uparājā, esa senāpatī’’ti sallakkhetuṃ sakkonti. Ṭhānādīsu ca iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā tesaṃ sabbakiccāni ākāseva ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya mahāsamuddassa uparibhāgena sattasahassayojanappamāṇaṃ pubbavidehaṃ gacchati.

Tattha yo vinibbedhena dvādasayojanāya, parikkhepato chattiṃsayojanāya parisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyudakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nahānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti. Mahāsudassanassāpi sabbaṃ tatheva ahosi. Tena vuttaṃ – ‘‘yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāti, tattha so rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā’’ti.

Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te ‘‘paracakkaṃ āgata’’nti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa hi uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya taṃ rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamānubhāvo cakkaratanassa.

Cakkānubhāvena hi tassa rañño,

Arī asesā damathaṃ upenti;

Arindamaṃ nāma narādhipassa,

Teneva taṃ vuccati tassa cakkanti.

Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷimaṇippabhābhisekena tassa pādapūjaṃ karontā – ‘‘ehi kho, mahārājā’’tiādīhi vacanehi tassa kiṃkārapaṭisāvitaṃ āpajjanti. Mahāsudassanassāpi tatheva akaṃsu. Tena vuttaṃ – ‘‘ye kho, panānanda, puratthimāya disāya…pe… anusāsa, mahārājā’’ti.

Tattha svāgatanti su āgataṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti, tādiso tvaṃ āgamananandano, gamanasocano. Tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana rājā cakkavattī nāpi – ‘‘ettakaṃ nāma me anuvassaṃ baliṃ upakappethā’’ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena – ‘‘passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī’’tiādinā nayena dhammaṃ desetvā ‘‘pāṇo na hantabbo’’tiādikaṃ ovādaṃ deti. Mahāsudassanopi tatheva akāsi, tena vuttaṃ – ‘‘rājā mahāsudassano evamāha – ‘pāṇo na hantabbo…pe… yathābhuttañca bhuñjathā’ti’’. Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti? Buddhassāpi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissantīti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā ye kho panānandātiādimāha.

Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse cakkavattibalena vehāsaṃ abbhuggantvā puratthimasamuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṅkhittaphaṇo nāgarājā viya, saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ nemimaṇḍalapariyantaṃ abhihanantaṃ nirantarameva upagacchati. Evaṃ rājā cakkavattī puratthimamahāsamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Mahāsudassanopi tatheva agamāsi. Tena vuttaṃ – ‘‘atha kho, ānanda, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattī’’ti.

Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ, senāsanniveso, paṭirājāgamanaṃ, tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaajjhogāhanaṃ samuddasalilassa ogacchamānaṃ ratanānaṃ ādānanti sabbaṃ purimanayeneva veditabbaṃ.

Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddato paccuttarati.

Ettāvatā raññā cakkavattinā cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumakumudapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhāniṃ paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.

Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamatiyeva. Ye pana andhakāratthikā honti, tesaṃ andhakārameva hoti. Mahāsudassanassāpi sabbametaṃ tatheva ahosi. Tena vuttaṃ – ‘‘dakkhiṇaṃ samuddaṃ ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pāturahosī’’ti.

Hatthiratanavaṇṇanā

246. Evaṃ pātubhūtacakkaratanasseva cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ samaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamokiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuññakusumadāmapaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā – ‘‘evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā’’ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni ca samādāya taṃ puññasampattiṃ āvajjanto nisīdi. Athassa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvāmukhapaṭimaṇḍitavisuddhasetasarīro sattapatiṭṭho susaṇṭhitaaṅgapaccaṅgasanniveso vikasitarattapadumacārupokkharo iddhimā yogī viya vehāsagamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho āgantvā tasmiṃ padese tiṭṭhati. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati. Uposathakulā āgacchanto sabbajeṭṭho. Pāḷiyaṃ pana uposatho nāgarājā icceva āgataṃ. Nāgarājā nāma kassaci aparibhogo, sabbakaniṭṭho āgacchatīti aṭṭhakathāsu vuttaṃ. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ vuttanayeneva cintayantānaṃ āgacchati. Mahāsudassanassa pana sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā taṃ hatthiṃ apanetvā tattha aṭṭhāsi. Tena vuttaṃ – ‘‘puna caparaṃ ānanda…pe… nāgarājā’’ti.

Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturito āgantvā taṃ disvā pasannacitto – ‘‘bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā’’ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambitvā sūratabhāvaṃ dassento rājānaṃ upasaṅkamati. Rājā taṃ ārohitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ suvaṇṇaddhajaṃ suvaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā āruyha ākāsagamananinnacitto hoti. Tassa saha cittuppādeneva so nāgarājā rājahaṃso viya indanīlamaṇippabhājālaṃ nīlagaganatalaṃ abhilaṅghati. Tato cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati. Evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Mahāsudassanassāpi tādisameva ahosi. Tena vuttaṃ – ‘‘disvā rañño…pe… pāturahosī’’ti.

Assaratanavaṇṇanā

247. Evaṃ pātubhūtahatthiratanassa pana cakkavattino amaccā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānamānanasakkāro samādinnasīlabbato pāsādatale sukhanisinno puññasampattiṃ samanussarati. Athassa puññānubhāvacodito sindhavakulato vijjulatāvinaddhasaradakālasetavalāhakarāsisassirīko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṃhatasarīro kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīsoti suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Mahāsudassanassa panesa hatthiratanaṃ viya āgato. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā – ‘‘puna ca para’’ntiādimāha.

Maṇiratanavaṇṇanā

248. Evaṃ pātubhūtaassaratanassa pana rañño cakkavattino catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ ubhosu antesu kaṇṇikapariyantato viniggatehi suparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandasassiriṃ pharamānaṃ viya vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ vāṇijā āpaṇugghāṭanaṃ te te sippino taṃ taṃ kammantaṃ payojenti ‘‘divā’’ti maññamānā. Mahāsudassanassāpi sabbaṃ taṃ tatheva ahosi. Tena vuttaṃ – ‘‘puna ca paraṃ ānanda,…pe… maṇiratanaṃ pāturahosī’’ti.

Itthiratanavaṇṇanā

249. Evaṃ pātubhūtamaṇiratanassa pana cakkavattino visayasukhavisesassa visesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti – ‘‘puna ca paraṃ, ānanda, rañño mahāsudassanassa itthiratanaṃ pāturahosi, abhirūpā dassanīyā’’tiādinā nayena pāḷiyaṃyeva āgatā.

Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānāva cakkhūni piṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā. Dassanīyā yasmā nātikisā nātithūlā. Pāsādikā yasmā nātikāḷikā nāccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā abhikkantā mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati. Devānaṃ pana atidūrampi niccharati.

Tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti. Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusivaṇṇanti iminā kāyasampatti vuttā. Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa satavāravihatassa tūlapicuno vā kappāsapicuno vā. Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandho vāyatīti hasitakathitakālesu mukhato taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati.

Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi, te devāti vācāya kiṃ-kāraṃ paṭisāvetīti kiṃ kārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ tadeva vadatīti piyavādinī.

Idāni – ‘‘svāssā ācāro bhāvavisuddhiyāva, na sāṭheyyanā’’ti dassetuṃ taṃ kho panātiādimāha. Tattha no aticarīti na atikkamitvā cari, ṭhapetvā rājānaṃ aññaṃ purisaṃ cittenapi na patthesīti vuttaṃ hoti.

Tattha ye tassā ādimhi ‘‘abhirūpā’’tiādayo, ante ‘‘pubbuṭṭhāyinī’’tiādayo guṇā vuttā, te pakatiguṇā eva. ‘‘Atikkantā mānusivaṇṇa’’ntiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattāti veditabbā.

Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā jātā. Tenāha – ‘‘evarūpaṃ itthiratanaṃ pāturahosī’’ti.

Gahapatiratanavaṇṇanā

250. Evaṃ pātubhūtaitthiratanassa pana rañño cakkavattino dhanakaraṇīyānaṃ kiccānaṃ yathāsukhaṃ pavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo, mahābhogakule jāto. Rañño dhanarāsivaḍḍhako seṭṭhigahapati hoti. Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopathaviyampi yojanabbhantare nidhiṃ passati, so taṃ sampattiṃ disvā tuṭṭhamānaso gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Mahāsudassanassāpi tatheva sampādesi. Tena vuttaṃ – ‘‘puna caparaṃ ānanda…pe… evarūpaṃ gahapatiratanaṃ pāturahosī’’ti.

Pariṇāyakaratanavaṇṇanā

251. Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyā eva so paṇḍito byatto medhāvī vibhāvī. Rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittācāraṃ ñatvā rañño hite ca ahite ca vavatthapetuṃ samattho hoti, sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Mahāsudassanampi tatheva pavāresi. Tena vuttaṃ – ‘‘puna caparaṃ…pe… pariṇāyakaratanaṃ pāturahosī’’ti.

Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.

Catuiddhisamannāgatavaṇṇanā

252. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya tattheva tiṭṭhati, ubhopete na samavepākiniyā samannāgatā. Yassa pana puna bhattakāle bhattachando uppajjateva, ayaṃ samavepākiniyā samannāgatoti.

Dhammapāsādapokkharaṇivaṇṇanā

253. Māpesi khoti nagare bheriṃ carāpetvā janarāsiṃ kāretvā na māpesi, rañño pana saha cittuppādeneva bhūmiṃ bhinditvā caturāsīti pokkharaṇīsahassāni nibbattiṃsu. Tāni sandhāyetaṃ vuttaṃ. Dvīhi vedikāhīti ekāya iṭṭhakānaṃ pariyanteyeva parikkhittā ekāya pariveṇaparicchedapariyante. Etadahosīti kasmā ahosi? Ekadivasaṃ kira nahatvā ca pivitvā ca gacchantaṃ mahājanaṃ mahāpuriso oloketvā ime ummattakaveseneva gacchanti. Sace etesaṃ ettha piḷandhanapupphāni bhaveyyuṃ, bhaddakaṃ siyāti. Athassa etadahosi. Tattha sabbotukanti pupphaṃ nāma ekasmiṃyeva utumhi pupphati. Ahaṃ pana tathā karissāmi – ‘‘yathā sabbesu utūsu pupphissatī’’ti cintesiṃ. Ropāpesīti nānāvaṇṇauppalabījādīni tato tato āharāpetvā na ropāpesi, saha cittuppādeneva panassa sabbaṃ ijjhati. Taṃ loko raññā ropitanti maññi. Tena vuttaṃ – ‘‘ropāpesī’’ti. Tato paṭṭhāya mahājano nānappakāraṃ jalajathalajamālaṃ piḷandhitvā nakkhattaṃ kīḷamāno viya gacchati.

254. Atha rājā tato uttaripi janaṃ sukhasamappitaṃ kātukāmo – ‘‘yaṃnūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre’’tiādinā janassa sukhavidhānaṃ cintetvā sabbaṃ akāsi. Tattha nhāpesunti añño sarīraṃ ubbaṭṭesi, añño cuṇṇāni yojesi, añño tīre nahāyantassa udakaṃ āhari, añño vatthāni paṭiggahesi ceva adāsi ca.

Paṭṭhapesi khoti kathaṃ paṭṭhapesi? Itthīnañca purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena sesaṃ sabbaṃ pariccāgavasena ṭhapetvā rājā mahāsudassano dānaṃ deti, taṃ paribhuñjathāti bheriṃ carāpesi. Mahājano pokkharaṇītīraṃ āgantvā nahatvā vatthāni parivattetvā nānāgandhehi vilitto piḷandhanavicittamālo dānaggaṃ gantvā anekappakāresu yāgubhattakhajjakesu aṭṭhavidhapānesu ca yo yaṃ icchati, so taṃ khāditvā ca pivitvā ca nānāvaṇṇāni khomasukhumāni vatthāni nivāsetvā sampattiṃ anubhavitvā yesaṃ tādisāni atthi, te ohāya gacchanti. Yesaṃ pana natthi, te gahetvā gacchanti. Hatthiassayānādīsupi nisīditvā thokaṃ vicaritvā anatthikā ohāya, atthikā gahetvā gacchanti. Varasayanesu nipajjitvā sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Itthīhipi saddhiṃ sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Sattavidharatanapasādhanāni ca pasādhetvāpi sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya dīyateva. Jambudīpavāsikānaṃ aññaṃ kammaṃ natthi, rañño dānaṃ paribhuñjantāva vicaranti.

255. Atha brāhmaṇagahapatikā cintesuṃ – ‘‘ayaṃ rājā evarūpaṃ dānaṃ dadantopi ‘mayhaṃ taṇḍulādīni vā khīrādīni vā dethā’ti na kiñci āharāpeti, na kho pana amhākaṃ – ‘rājā āharāpetī’ti tuṇhīmāsituṃ patirūpa’’nti te bahuṃ sāpateyyaṃ saṃharitvā rañño upanāmesuṃ. Tasmā – ‘‘atha kho, ānanda, brāhmaṇagahapatikā’’tiādimāha. Evaṃ samacintesunti kasmā evaṃ cintesuṃ? Kassaci gharato appaṃ ābhataṃ, kassaci bahu. Tasmiṃ paṭisaṃhariyamāne – ‘‘kiṃ taveva gharato sundaraṃ ābhataṃ, na mayhaṃ gharato, kiṃ taveva gharato bahu, na mayha’’nti evaṃ kalahasaddopi uppajjeyya, so mā uppajjitthāti evaṃ samacintesuṃ.

256. Ehi tvaṃ sammāti ehi tvaṃ vayassa. Dhammaṃ nāma pāsādanti pāsādassa nāmaṃ āropetvāva āṇāpesi. Vissakammo pana kīva mahanto deva pāsādo hotūti paṭipucchitvā dīghato yojanaṃ vitthārato aḍḍhayojanaṃ sabbaratanamayova hotūti vuttepi ‘evaṃ hotu, bhaddaṃ tava vacana’nti tassa paṭissuṇitvā dhammarājānaṃ sampaṭicchāpetvā māpesi. Tattha evaṃ bhaddaṃ tavāti kho ānandāti evaṃ bhaddaṃ tava iti kho ānanda. Paṭissutvāti sampaṭicchitvā, vatvāti attho. Tuṇhībhāvenāti samaṇadhammapaṭipattikaraṇokāso me bhavissatīti icchanto tuṇhībhāvena adhivāsesi. Sāramayoti candanasāramayo.

257. Dvīhi vedikāhīti ettha ekā vedikā panassa uṇhīsamatthake ahosi, ekā heṭṭhā paricchedamatthake.

258. Duddikkho ahosīti duuddikkho, pabhāsampattiyā duddasoti attho. Musatīti harati phandāpeti niccalabhāvena patiṭṭhātuṃ na deti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Deveti ākāse.

259. Māpesi khoti ahaṃ imasmiṃ ṭhāne pokkharaṇiṃ māpemi, tumhākaṃ gharāni bhindathāti na evaṃ kāretvā māpesi. Cittuppādavaseneva panassa bhūmiṃ bhinditvā tathārūpā pokkharaṇī ahosi. Te sabbakāmehīti sabbehi icchiticchitavatthūhi, samaṇe samaṇaparikkhārehi, brāhmaṇe brāhmaṇaparikkhārehi santappesīti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jhānasampattivaṇṇanā

260. Mahiddhikoti cittuppādavaseneva caturāsītipokkharaṇīsahassānaṃ nibbattisaṅkhātāya mahatiyā iddhiyā samannāgato. Mahānubhāvoti tesaṃyeva anubhavitabbānaṃ mahantatāya mahānubhāvena samannāgato. Seyyathidanti nipāto, tassa – ‘‘katamesaṃ tiṇṇa’’nti attho. Dānassāti sampattipariccāgassa. Damassāti āḷavakasutte paññā damoti āgato. Idha attānaṃ damentena kataṃ uposathakammaṃ. Saṃyamassāti sīlassa.

Bodhisattapubbayogavaṇṇanā

Idha ṭhatvā panassa pubbayogo veditabbo – rājā kira pubbe gahapatikule nibbatti. Tena ca samayena dharamānakasseva kassapabuddhassa sāsane eko thero araññe vāsaṃ vasati, bodhisatto attano kammena araññaṃ paviṭṭho theraṃ disvā upasaṅkamitvā vanditvā therassa nisajjanaṭṭhānacaṅkamanaṭṭhānāni oloketvā pucchi – ‘‘idheva, bhante, ayyo vasatī’’ti? Āma, upāsakāti sutvā – ‘‘idheva ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī’’ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ koṭṭetvā paṇṇasālaṃ katvā chādetvā bhittiyo mattikāya limpitvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā – ‘‘karissati nu kho paribhogaṃ, na karissatī’’ti ekamantaṃ nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Upāsakopi āgantvā vanditvā samīpe nisinno ‘‘phāsukā, bhante, paṇṇasālā’’ti pucchi. Phāsukā, bhaddamukha, pabbajitasāruppāti. Vasissatha, bhante, idhāti? Āma, upāsakāti, so adhivāsanākārena vasissatīti ñatvā nibaddhaṃ mayhaṃ gharadvāraṃ āgantabbanti paṭijānāpetvā – ‘‘ekaṃ me, bhante, varaṃ dethā’’ti āha. Atikkantavarā, upāsaka, pabbajitāti. Bhante, yañca kappati, yañca anavajjanti. Vadehi upāsakāti. Bhante, nibaddhavasanaṭṭhāne nāma manussā maṅgale vā amaṅgale vā āgamanaṃ icchanti, anāgacchantassa kujjhanti. Tasmā aññaṃ nimantitaṭṭhānaṃ gantvāpi mayhaṃ gharaṃ pavisitvāva bhattakiccaṃ niṭṭhāpetabbanti. Thero adhivāsesi.

So paṇṇasālāya kaṭasāṭakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakathalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālikaṃ okiri, mige āgantvā bhittiṃ ghaṃsitvā mattikaṃ pātente disvā kaṇṭakavatiṃ parikkhipi. Pokkharaṇiṃ otaritvā udakaṃ āḷulikaṃ karonte disvā anto pāsāṇehi cinitvā bahi kaṇṭakavatiṃ parikkhipitvā antovatipariyante tālapantiyo ropeti, mahācaṅkame sammaṭṭhaṭṭhānaṃ āḷulente disvā caṅkamampi vatiyā parikkhipitvā antovatipariyante tālapantiṃ ropesi. Evaṃ āvāsaṃ niṭṭhapetvā therassa ticīvaraṃ, piṇḍapātaṃ, osadhaṃ, paribhogabhājanaṃ, ārakaṇṭakaṃ, pipphalikaṃ, nakhacchedanaṃ, sūciṃ, kattarayaṭṭhiṃ, upāhanaṃ, udakatumbaṃ, chattaṃ, dīpakapallakaṃ, malaharaṇiṃ. Parissāvanaṃ, dhamakaraṇaṃ, pattaṃ, thālakaṃ, yaṃ vā panaññampi pabbajitānaṃ paribhogajātaṃ, sabbaṃ adāsi. Therassa bodhisattena adinnaparikkhāro nāma nāhosi. So sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi.

Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano rājā ahosi.

‘‘Evaṃ nātimahantampi, puññaṃ āyatane kataṃ;

Mahāvipākaṃ hotīti, kattabbaṃ taṃ vibhāvinā’’.

Mahāviyūhanti rajatamayaṃ mahākūṭāgāraṃ. Tattha vasitukāmo hutvā agamāsi, ettāvatā kāmavitakkāti kāmavitakka tayā ettāvatā nivattitabbaṃ, ito paraṃ tuyhaṃ abhūmi, idaṃ jhānāgāraṃ nāma, nayidaṃ tayā saddhiṃ vasanaṭṭhānanti evaṃ tayo vitakke kūṭāgāradvāreyeva nivattesi.

261. Paṭhamajjhānantiādīsu visuṃ kasiṇaparikammakiccaṃ nāma natthi. Nīlakasiṇena atthe sati nīlamaṇiṃ, pītakasiṇena atthe sati suvaṇṇaṃ, lohitakasiṇena atthe sati rattamaṇiṃ, odātakasiṇena atthe sati rajatanti olokitaolokitaṭṭhāne kasiṇameva paññāyati.

262. Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbampi visuddhimagge vuttameva. Iti pāḷiyaṃ cattāri jhānāni, cattāri appamaññāneva vuttāni. Mahāpuriso pana sabbāpi aṭṭha samāpattiyo, pañca abhiññāyo ca nibbattetvā anulomapaṭilomādivasena cuddasahākārehi samāpattiyo pavisanto madhupaṭalaṃ paviṭṭhabhamaro madhurasena viya samāpattisukheneva yāpeti.

Caturāsītinagarasahassādivaṇṇanā

263. Kusāvatīrājadhānippamukhānīti kusāvatī rājadhānī tesaṃ nagarānaṃ pamukhā sabbaseṭṭhāti attho. Bhattābhihāroti abhiharitabbabhattaṃ.

264. Vassasatassa vassasatassāti kasmā evaṃ cintesi? Tesaṃ saddena ukkaṇṭhitvā, ‘‘samāpannassa saddo kaṇṭako’’ti (a. ni. 10.72) hi vuttaṃ. Tasmā saddena ukkaṇṭhito mahāpuriso. Atha kasmā mā āgacchantūti na vadati? Idāni rājā na passatīti nibaddhavattaṃ na labhissanti, taṃ tesaṃ mā uppajjitthāti na vadati.

Subhaddādeviupasaṅkamanavaṇṇanā

265. Etadahosīti kadā etaṃ ahosi. Rañño kālaṅkiriyadivase. Tadā kira devatā cintesuṃ – ‘‘rājā anāthakālaṅkiriyaṃ mā karotu, orodhehi bahūhi dhītūhi puttehi parivāritova karotū’’ti. Atha deviṃ āvaṭṭetvā tassā evaṃ cittaṃ uppādesuṃ. Pītāni vatthānīti tāni kira pakatiyā rañño manāpāni, tasmā tāni pārupathāti āha. Ettheva devi tiṭṭhāti devi imaṃ jhānāgāraṃ nāma tumhehi saddhiṃ vasanaṭṭhānaṃ na hoti, jhānarativindanaṭṭhānaṃ mama, mā idha pāvisīti.

266. Etadahosīti loke sattā nāma maraṇāsannakāle ativiya virocanti, tenassa rañño vippasannaindriyabhāvaṃ disvā evaṃ ahosi, tato mā rañño kālaṅkiriyā ahosīti tassa kālaṅkiriyaṃ anicchamānā sampati guṇamassa kathayitvā tiṭṭhamānākāraṃ karissāmīti cintetvā imāni te devātiādimāha. Tattha chandaṃ janehīti pemaṃ uppādehi, ratiṃ karohi. Jīvite apekkhanti jīvite sāpekkhaṃ, ālayaṃ, taṇhaṃ karohīti attho.

Evaṃ kho maṃ tvaṃ devīti ‘‘mayaṃ kho, deva, itthiyo nāma pabbajitānaṃ upacārakathaṃ na jānāma, kathaṃ vadāma mahārājā’’ti rājānaṃ ‘‘pabbajito aya’’nti maññamānāya deviyā vutte – ‘‘evaṃ kho maṃ, tvaṃ devi, samudācarāhī’’tiādimāha. Garahitāti buddhehi paccekabuddhehi sāvakehi aññehi ca paṇḍitehi bahussutehi garahitā. Kiṃ kāraṇā? Sāpekkhakālakiriyā hi attanoyeva gehe yakkhakukkuraajagoṇamahiṃsamūsikakukkuṭaūkāmaṅgulādibhāvena nibbattanakāraṇaṃ hoti.

268. Atha kho, ānanda, subhaddā devī assūni puñchitvāti devī ekamantaṃ gantvā roditvā kanditvā assūni puñchitvā etadavoca.

Brahmalokūpagamavaṇṇanā

269. Gahapatissa vāti kasmā āha? Tesaṃ kira soṇaseṭṭhiputtādīnaṃ viya mahatī sampatti hoti, soṇassa kira seṭṭhiputtassa ekā bhattapāti dve satasahassāni agghati. Iti tesaṃ tādisaṃ bhattaṃ bhuttānaṃ muhuttaṃ bhattasammado bhattamucchā bhattakilamatho hoti.

271. Yaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgāresupi eseva nayo. Pallaṅkādīsupi ekaṃyeva pallaṅkaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsupi ekāva paccupaṭṭhāti, sesā parivāramattā honti, paridahāmīti ekameva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ honti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.

Etāni pana caturāsīti nagarasahassāni ceva pāsādasahassāni ca kūṭāgārasahassāni ca ekissāyeva paṇṇasālāya nissandena nibbattāni. Caturāsīti pallaṅkasahassāni nipajjanatthāya dinnamañcakassa nissandena nibbattāni. Caturāsīti hatthisahassāni assasahassāni rathasahassāni nisīdanatthāya dinnapīṭhassa nissandena nibbattāni. Caturāsīti maṇisahassāni ekadīpassa nissandena nibbattāni. Caturāsīti pokkharaṇīsahassāni ekapokkharaṇiyā nissandena nibbattāni. Caturāsīti itthisahassāni puttasahassāni gahapatisahassāni paribhogabhājanapattathālaka dhamakaraṇa parissāvana ārakaṇṭaka pipphalaka nakhacchedana kuñcikakaṇṇamalaharaṇī pādakathalika upāhana chatta kattarayaṭṭhidānassa nissandena nibbattāni. Caturāsīti dhenusahassāni gorasadānassa nissandena nibbattāni. Caturāsīti vatthakoṭisahassāni nivāsanapārupanadānassa nissandena nibbattāni. Caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattānīti veditabbāni.

272. Evaṃ bhagavā mahāsudassanassa sampattiṃ ādito paṭṭhāya vitthārena kathetvā sabbaṃ taṃ dārakānaṃ paṃsvāgārakīḷanaṃ viya dassento parinibbānamañcake nipannova passānandātiādimāha. Tattha vipariṇatāti pakativijahanena nibbutapadīpo viya apaññattikabhāvaṃ gatā. Evaṃ aniccā kho, ānanda, saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā.

Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evameva nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Teneva pubbe vasabharājā dīghabhāṇakattherānaṃ lohapāsādassa pācīnapasse ambalaṭṭhikāyaṃ imaṃ suttaṃ sajjhāyantānaṃ sutvā – ‘‘kiṃ, bho, mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī’’ti cintento – ‘‘evaṃ aniccā kho, ānanda, saṅkhārā’’ti vuttakāle ‘‘imaṃ, bho, disvā pañcahi cakkhūhi cakkhumatā evaṃ vutta’’nti vāmahatthaṃ samiñjitvā dakkhiṇahatthena apphoṭetvā – ‘‘sādhu sādhū’’ti tuṭṭhahadayo sādhukāraṃ adāsi.

Evaṃ addhuvāti evaṃ udakapupphuḷādayo viya dhuvabhāvavirahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā.

Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā, ānanda, tathāgatassāti vadati. Idaṃ pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālaṅkiriyato sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu pana ayaṃ dhammatā khīṇāyukā saheva kālaṅkaronti. Āyusese sati hatthiratanaṃ uposathakulaṃ gacchati, assaratanaṃ valāhakakulaṃ, maṇiratanaṃ vepullapabbatameva gacchati. Itthiratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti. Pariṇāyakaratanassa veyyattiyaṃ nassati.

Idamavoca bhagavāti idaṃ pāḷiyaṃ āruḷhañca anāruḷhañca sabbaṃ bhagavā avoca. Sesaṃ uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsudassanasuttavaṇṇanā niṭṭhitā.

5. Janavasabhasuttavaṇṇanā

Nātikiyādibyākaraṇavaṇṇanā

273-275. Evaṃ me sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesūti samantā samantā janapadesu. Paricāraketi buddhadhammasaṅghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesūti kāsīsu ca kosalesu ca, kāsiraṭṭhe ca kosalaraṭṭhe cāti attho. Esa nayo sabbattha. Aṅgamagadhayonakakambojaassakaavantiraṭṭhesu pana chasu na byākaroti. Imesaṃ pana soḷasannaṃ mahājanapadānaṃ purimesu dasasuyeva byākaroti. Nātikiyāti nātikagāmavāsino.

Tenāti tena anāgāmiādibhāvena. Sutvāti sabbaññutaññāṇena paricchinditvā byākarontassa bhagavato pañhābyākaraṇaṃ sutvā tesaṃ anāgāmiādīsu niṭṭhaṅgatā hutvā. Tena anāgāmiādibhāvena attamanā ahesuṃ. Aṭṭhakathāyaṃ pana tenāti te nātikiyāti vuttaṃ. Etasmiṃ atthe na-kāro nipātamattaṃ hoti.

Ānandaparikathāvaṇṇanā

277. Bhagavantaṃ kittayamānarūpoti aho buddho, aho dhammo, aho saṅgho; aho dhammo svākkhātoti evaṃ kittayantova kālamakāsi. Bahujano pasīdeyyāti amhākaṃ pitā mātā bhātā bhaginī putto dhītā sahāyako, tena amhehi saddhiṃ ekato bhuttā, ekato sayitā, tassa idañcidañca manāpaṃ akarimha, so kira anāgāmī sakadāgāmī sotāpanno; aho sādhu, aho suṭṭhūti evaṃ bahujano pasādaṃ āpajjeyya.

278. Gatinti ñāṇagatiṃ. Abhisamparāyanti ñāṇābhisamparāyameva. Addasā khoti kittake jane addasa? Catuvīsatisatasahassāni.

279. Upasantapadissoti upasantadassano. Bhātirivāti ativiya bhāti, ativiya virocati. Indriyānanti manacchaṭṭhānaṃ indriyānaṃ. Addasaṃ kho ahaṃ ānandāti neva dasa, na vīsati, na sataṃ, na sahassaṃ, anūnādhikāni catuvīsatisatasahassāni addasanti āha.

Janavasabhayakkhavaṇṇanā

280. Disvā pana me ettako jano maṃ nissāya dukkhā pamuttoti balavasomanassaṃ uppajji, cittaṃ pasīdi, cittassa pasannattā cittasamuṭṭhānaṃ lohitaṃ pasīdi, lohitassa pasannattā manacchaṭṭhāni indriyāni pasīdiṃsūti sabbamidaṃ vatvā atha kho ānandātiādimāha. Tattha yasmā so bhagavato dhammakathaṃ sutvā dasasahassādhikassa janasatasahassassa jeṭṭhako hutvā sotāpanno jāto, tasmā janavasabhotissa nāmaṃ ahosi.

Ito sattāti ito devalokā cavitvā satta. Tato sattāti tato manussalokā cavitvā satta. Saṃsārāni catuddasāti sabbāpi catuddasakhandhapaṭipāṭiyo. Nivāsamabhijānāmīti jātivasena nivāsaṃ jānāmi. Yattha me vusitaṃ pureti yattha devesu ca vessavaṇassa sahabyataṃ upagatena manussesu ca rājabhūtena ito attabhāvato pureyeva mayā vusitaṃ. Pure evaṃ vusitattā eva ca idāni sotāpanno hutvā tīsu vatthūsu bahuṃ puññaṃ katvā tassānubhāvena upari nibbattituṃ samatthopi dīgharattaṃ vusitaṭṭhāne nikantiyā balavatāya ettheva nibbatto.

281. Āsā ca pana me santiṭṭhatīti imināhaṃ sotāpannoti na suttappamattova hutvā kālaṃ vītināmesiṃ. Sakadāgāmimaggatthāya pana me vipassanā āraddhā. Ajjeva ajjeva paṭivijjhissāmīti evaṃ saussāho viharāmīti dasseti. Yadaggeti laṭṭhivanuyyāne paṭhamadassane sotāpannadivasaṃ sandhāya vadati. Tadagge ahaṃ, bhante, dīgharattaṃ avinipāto avinipātaṃ sañjānāmīti taṃdivasaṃ ādiṃ katvā, ahaṃ, bhante, purimaṃ catuddasaattabhāvasaṅkhātaṃ dīgharattaṃ avinipāto laṭṭhivanuyyāne sotāpattimaggavasena adhigataṃ avinipātadhammataṃ sañjānāmīti attho. Anacchariyanti anuacchariyaṃ. Cintayamānaṃ punappunaṃ acchariyamevidaṃ yaṃ kenacideva karaṇīyena gacchanto bhagavantaṃ antarāmagge addasaṃ. Idampi acchariyaṃ yañca vessavaṇassa mahārājassa sayaṃparisāya bhāsato bhagavato diṭṭhasadisameva sammukhā sutaṃ. Dve paccayāti antarāmagge diṭṭhabhāvo ca vessavaṇassa sammukhā sutaṃ ārocetukāmatā ca.

Devasabhāvaṇṇanā

282. Sannipatitāti kasmā sannipatitā? Te kira catūhi kāraṇehi sannipatanti. Vassūpanāyikasaṅgahatthaṃ, pavāraṇāsaṅgahatthaṃ, dhammasavanatthaṃ, pāricchattakakīḷānubhavanatthanti. Tattha sve vassūpanāyikāti āsāḷhīpuṇṇamāya dvīsu devalokesu devā sudhammāya devasabhāya sannipatitvā mantenti asukavihāre eko bhikkhu vassūpagato, asukavihāre dve tayo cattāro pañca dasa vīsati tiṃsaṃ cattālīsaṃ paññāsaṃ sataṃ sahassaṃ bhikkhū vassūpagatā, etthettha ṭhāne ayyānaṃ ārakkhaṃ susaṃvihitaṃ karothāti evaṃ vassūpanāyikasaṅgaho kato hoti.

Tadāpi eteneva kāraṇena sannipatitā. Idaṃ tesaṃ hoti āsanasminti idaṃ tesaṃ catunnaṃ mahārājānaṃ āsanaṃ hoti. Evaṃ tesu nisinnesu atha pacchā amhākaṃ āsanaṃ hoti.

Yenatthenāti yena vassūpanāyikatthena. Taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvāti taṃ araññavāsino bhikkhusaṅghassa ārakkhatthaṃ cintayitvā. Etthettha vuṭṭhabhikkhusaṅghassa ārakkhaṃ saṃvidahathāti catūhi mahārājehi saddhiṃ mantetvā. Vuttavacanāpi tanti tettiṃsa devaputtā vadanti, mahārājāno vuttavacanā nāma. Tathā tettiṃsa devaputtā paccānusāsanti, itare paccānusiṭṭhavacanā nāma. Padadvayepi pana tanti nipātamattameva. Avipakkantāti agatā.

283. Uḷāroti vipulo mahā. Devānubhāvanti yā sā sabbadevatānaṃ vatthālaṅkāravimānasarīrānaṃ pabhā dvādasa yojanāni pharati. Mahāpuññānaṃ pana sarīrappabhā yojanasataṃ pharati. Taṃ devānubhāvaṃ atikkamitvā.

Brahmuno hetaṃ pubbanimittanti yathā sūriyassa udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ, evameva brahmunopi etaṃ – ‘‘pubbanimitta’’nti dīpeti.

Sanaṅkumārakathāvaṇṇanā

284. Anabhisambhavanīyoti apattabbo, na taṃ devā tāvatiṃsā passantīti attho. Cakkhupathasminti cakkhupasāde āpāthe vā. So devānaṃ cakkhussa āpāthe sambhavanīyo pattabbo na hoti, na abhibhavatīti vuttaṃ hoti. Heṭṭhā heṭṭhā hi devatā uparūpari devānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkonti, vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Adhunābhisitto rajjenāti sampati abhisitto rajjena. Ayaṃ panattho duṭṭhagāmaṇiabhayavatthunā dīpetabbo –

So kira dvattiṃsa damiḷarājāno vijitvā anurādhapure pattābhiseko tuṭṭhasomanassena māsaṃ niddaṃ na labhi, tato – ‘‘niddaṃ na labhāmi, bhante’’ti bhikkhusaṅghassa ācikkhi. Tena hi, mahārāja, ajja uposathaṃ adhiṭṭhāhīti. So ca uposathaṃ adhiṭṭhāsi. Saṅgho gantvā – ‘‘cittayamakaṃ sajjhāyathā’’ti aṭṭha ābhidhammikabhikkhū pesesi. Te gantvā – ‘‘nipajja tvaṃ, mahārājā,’’ti vatvā sajjhāyaṃ ārabhiṃsu. Rājā sajjhāyaṃ suṇantova niddaṃ okkami. Therā – rājānaṃ mā pabodhayitthāti pakkamiṃsu. Rājā dutiyadivase sūriyuggamane pabujjhitvā there apassanto – ‘‘kuhiṃ ayyā’’ti pucchi. Tumhākaṃ niddokkamanabhāvaṃ ñatvā gatāti. Natthi, bho, mayhaṃ ayyakassa dārakānaṃ ajānanakabhesajjaṃ nāma, yāva niddābhesajjampi jānanti yevāti āha.

Pañcasikhoti pañcasikhagandhabbasadiso hutvā. Pañcasikhagandhabbadevaputtassa kira sabbadevatā attabhāvaṃ mamāyanti. Tasmā brahmāpi tādisaṃyeva attabhāvaṃ nimminitvā pāturahosi. Pallaṅkena nisīdīti pallaṅkaṃ ābhujitvā nisīdi.

Vissaṭṭhoti sumutto apalibuddho. Viññeyyoti atthaviññāpano. Mañjūti madhuro mudu. Savanīyoti sotabbayuttako kaṇṇasukho. Bindūti ekagghano. Avisārīti suvisado avippakiṇṇo. Gambhīroti nābhimūlato paṭṭhāya gambhīrasamuṭṭhito, na jivhādantaoṭṭhatālumattappahārasamuṭṭhito. Evaṃ samuṭṭhito hi amadhuro ca hoti, na ca dūraṃ sāveti. Ninnādīti mahāmeghamudiṅgasaddo viya ninnādayutto. Apicettha pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthoyevāti veditabbo. Yathāparisanti yattakā parisā, tattakameva viññāpeti. Anto parisāyaṃ yevassa saddo samparivattati, na bahiddhā vidhāvati. Ye hi kecīti ādi bahujanahitāya paṭipannabhāvadassanatthaṃ vadati. Saraṇaṃ gatāti na yathā vā tathā vā saraṇaṃ gate sandhāya vadati. Nibbematikagahitasaraṇe pana sandhāya vadati. Gandhabbakāyaṃ paripūrentīti gandhabbadevagaṇaṃ paripūrenti. Iti amhākaṃ satthu loke uppannakālato paṭṭhāya cha devalokādīsu piṭṭhaṃ koṭṭetvā pūritanāḷi viya saravananaḷavanaṃ viya ca nirantaraṃ jātaparisāti āha.

Bhāvitaiddhipādavaṇṇanā

287. Yāvasupaññattā cime tena bhagavatāti tena mayhaṃ satthārā bhagavatā yāva supaññattā yāva sukathitā. Iddhipādāti ettha ijjhanaṭṭhena iddhi, patiṭṭhānaṭṭhena pādāti veditabbā. Iddhipahutāyāti iddhipahonakatāya. Iddhivisavitāyāti iddhivipajjanabhāvāya, punappunaṃ āsevanavasena ciṇṇavasitāyāti vuttaṃ hoti. Iddhivikubbanatāyāti iddhivikubbanabhāvāya, nānappakārato katvā dassanatthāya. Chandasamādhippadhānasaṅkhārasamannāgatantiādīsu chandahetuko chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārena ca upetaṃ. Iddhipādanti nipphattipariyāyena ijjhanaṭṭhena vā, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhyaṃ gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūto sesacittacetasikarāsīti attho. Vuttañhetaṃ – ‘‘iddhipādoti tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho viññāṇakkhandho’’ti (vibha. 434). Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Apica upacārajjhānaṃ pādo, paṭhamajjhānaṃ iddhi. Saupacāraṃ paṭhamajjhānaṃ pādo, dutiyajjhānaṃ iddhīti evaṃ pubbabhāge pādo, aparabhāge iddhīti evamettha attho veditabbo. Vitthārena iddhipādakathā visuddhimagge ca vibhaṅgaṭṭhakathāya ca vuttā.

Keci pana ‘‘nipphannā iddhi. Anipphanno iddhipādo’’ti vadanti, tesaṃ vādamaddanatthāya abhidhamme uttaracūḷikavāro nāma ābhato – ‘‘cattāro iddhipādā chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo, avasesā dhammā chandiddhipādasampayuttā’’ti (vibha. 458). Ime pana lokuttaravaseneva āgatā. Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaraṃ dhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā, sambhūtatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti.

Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – ‘‘divase divase upaṭṭhātuṃ ko sakkoti, uppanne kicce parakkamena ārādhessāmī’’ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo.

Eko – ‘‘divase divase upaṭṭhānampi urena sattisarapaṭicchannampi bhāroyeva, mantabalena ārādhessāmī’’ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇāti. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – ‘‘kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī’’ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabbo.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ.

Tividhaokāsādhigamavaṇṇanā

288. Sukhassādhigamāyāti jhānasukhassa maggasukhassa phalasukhassa ca adhigamāya. Saṃsaṭṭhoti sampayuttacitto. Ariyadhammanti ariyena bhagavatā buddhena desitaṃ dhammaṃ. Suṇātīti satthu sammukhā bhikkhubhikkhunīādīhi vā desiyamānaṃ suṇāti. Yoniso manasikarotīti upāyato pathato kāraṇato ‘anicca’ntiādivasena manasi karoti. ‘‘Yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti dukkhe dukkhanti anattani anattāti asubhe asubhanti saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yonisomanasikāro’’ti. Evaṃ vutte yonisomanasikāre kammaṃ ārabhatīti attho. Asaṃsaṭṭhoti vatthukāmehipi kilesakāmehipi asaṃsaṭṭho viharati. Uppajjati sukhanti uppajjati paṭhamajjhānasukhaṃ. Sukhā bhiyyo somanassanti samāpattito vuṭṭhitassa jhānasukhapaccayā aparāparaṃ somanassaṃ uppajjati. Pamudāti tuṭṭhākārato dubbalapīti. Pāmojjanti balavataraṃ pītisomanassaṃ. Paṭhamo okāsādhigamoti paṭhamajjhānaṃ pañcanīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā ‘‘paṭhamo okāsādhigamo’’ti vuttaṃ.

Oḷārikāti ettha kāyavacīsaṅkhārā tāva oḷārikā hontu, cittasaṅkhārā kathaṃ oḷārikāti? Appahīnattā. Kāyasaṅkhārā hi catutthajjhānena pahīyanti, vacīsaṅkhārā dutiyajjhānena, cittasaṅkhārā nirodhasamāpattiyā. Iti kāyavacīsaṅkhāresu pahīnesupi te tiṭṭhantiyevāti pahīne upādāya appahīnattā oḷārikā nāma jātā. Sukhanti nirodhā vuṭṭhahantassa uppannaṃ catutthajjhānikaphalasamāpattisukhaṃ. Sukhā bhiyyo somanassati phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Dutiyo okāsādhigamoti catutthajjhānaṃ sukhaṃ dukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā ‘‘dutiyo okāsādhigamo’’ti vuttaṃ. Dutiyatatiyajjhānāni panettha catutthe gahite gahitāneva hontīti visuṃ na vuttānīti.

Idaṃ kusalantiādīsu kusalaṃ nāma dasakusalakammapathā. Akusalanti dasaakusalakammapathā. Sāvajjadukādayopi etesaṃ vaseneva veditabbā. Sabbañceva panetaṃ kaṇhañca sukkañca sappaṭibhāgañcāti kaṇhasukkasappaṭibhāgaṃ. Nibbānameva hetaṃ appaṭibhāgaṃ. Avijjā pahīyatīti vaṭṭapaṭicchādikā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Sukhanti arahattamaggasukhañceva phalasukhañca. Sukhā bhiyyo somanassanti phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Tatiyo okāsādhigamoti arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā ‘‘tatiyo okāsādhigamo’’ti vutto. Sesamaggā pana tasmiṃ gahite antogadhā evāti visuṃ na vuttā.

Ime pana tayo okāsādhigamā aṭṭhatiṃsārammaṇavasena vitthāretvā kathetabbā. Kathaṃ? Sabbāni ārammaṇāni visuddhimagge vuttanayeneva upacāravasena ca appanāvasena ca vavatthapetvā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ ‘‘paṭhamo okāsādhigamo’’ti kathetabbaṃ. Terasasu ṭhānesu dutiyatatiyajjhānāni, pannarasasu ṭhānesu catutthajjhānañca nirodhasamāpattiṃ pāpetvā ‘‘dutiyo okāsādhigamo’’ti kathetabbaṃ. Dasa upacārajjhānāni pana maggassa padaṭṭhānabhūtāni tatiyaṃ okāsādhigamaṃ bhajanti. Apica tīsu sikkhāsu adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajati, adhicittasikkhā dutiyaṃ, adhipaññāsikkhā tatiyanti evaṃ sikkhāvasenapi kathetabbaṃ. Sāmaññaphalepi cūḷasīlato yāva paṭhamajjhānā paṭhamo okāsādhigamo, dutiyajjhānato yāva nevasaññānāsaññāyatanā dutiyo, vipassanāto yāva arahattā tatiyo okāsādhigamoti evaṃ sāmaññaphalasuttantavasenapi kathetabbaṃ. Tīsu pana piṭakesu vinayapiṭakaṃ paṭhamaṃ okāsādhigamaṃ bhajati, suttantapiṭakaṃ dutiyaṃ, abhidhammapiṭakaṃ tatiyanti evaṃ piṭakavasenapi kathetabbaṃ.

Pubbe kira mahātherā vassūpanāyikāya imameva suttaṃ paṭṭhapenti. Kiṃ kāraṇā? Tīṇi piṭakāni vibhajitvā kathetuṃ labhissāmāti. Tepiṭakena hi samodhānetvā kathentassa dukkathitanti na sakkā vattuṃ. Tepiṭakaṃ bhajāpetvā kathitameva idaṃ suttaṃ sukathitaṃ hotīti.

Catusatipaṭṭhānavaṇṇanā

289. Kusalassādhigamāyāti maggakusalassa ceva phalakusalassa ca adhigamatthāya. Ubhayampi hetaṃ anavajjaṭṭhena khemaṭṭhena vā kusalameva. Tattha sammāsamādhiyatīti tasmiṃ ajjhattakāye samāhito ekaggacitto hoti. Bahiddhā parakāye ñāṇadassanaṃ abhinibbattetīti attano kāyato parassa kāyābhimukhaṃ ñāṇaṃ peseti. Esa nayo sabbattha. Sabbattheva ca satimāti padena kāyādipariggāhikā sati, lokoti padena pariggahitakāyādayova loko. Cattāro cete satipaṭṭhānā lokiyalokuttaramissakā kathitāti veditabbā.

Sattasamādhiparikkhāravaṇṇanā

290. Samādhiparikkhārāti ettha tayo parikkhārā. ‘‘Ratho sīlaparikkhāro jhānakkho cakkavīriyo’’ti (saṃ. ni. 5.4) hi ettha alaṅkāro parikkhāro nāma. ‘‘Sattahi nagaraparikkhārehi suparikkhataṃ hotī’’ti (a. ni. 7.67) ettha parivāro parikkhāro nāma. ‘‘Gilānapaccayajīvitaparikkhāro’’ti (dī. ni. 3.182) ettha sambhāro parikkhāro nāma. Idha pana parivāraparikkhāravasena ‘‘satta samādhiparikkhārā’’ti vuttaṃ. Parikkhatāti parivāritā. Ayaṃ vuccati so ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto ‘‘ariyo sammāsamādhī’’ti vuccati. Saupaniso itipīti saupanissayo itipi vuccati, saparivāro yevāti vuttaṃ hoti. Sammādiṭṭhissāti sammādiṭṭhiyaṃ ṭhitassa. Sammāsaṅkappo pahotīti sammāsaṅkappo pavattati. Esa nayo sabbapadesu. Ayaṃ panattho maggavasenāpi phalavasenāpi veditabbo. Kathaṃ? Maggasammādiṭṭhiyaṃ ṭhitassa maggasammāsaṅkappo pahoti…pe… maggañāṇe ṭhitassa maggavimutti pahoti. Tathā phalasammādiṭṭhiyaṃ ṭhitassa phalasammāsaṅkappo pahoti…pe… phalasammāñāṇe ṭhitassa phalavimutti pahotīti.

Svākkhātotiādīni visuddhimagge vaṇṇitāni. Apārutāti vivaṭā. Amatassāti nibbānassa. Dvārāti pavesanamaggā. Aveccappasādenāti acalappasādena. Dhammavinītāti sammāniyyānena niyyātā.

Atthāyaṃ itarā pajāti anāgāmino sandhāyāha, anāgāmino ca atthīti vuttaṃ hoti. Puññabhāgāti puññakoṭṭhāsena nibbattā. Ottappanti ottappamāno. Tena kadāci nāma musā assāti musāvādabhayena saṅkhātuṃ na sakkomi, na pana mama saṅkhātuṃ balaṃ natthīti dīpeti.

291. Taṃ kiṃ maññati bhavanti iminā kevalaṃ vessavaṇaṃ pucchati, na panassa evarūpo satthā nāhosīti vā na bhavissatīti vā laddhi atthi. Sabbabuddhānañhi abhisamaye viseso natthi.

292. Sayaṃparisāyanti attano parisāyaṃ. Tayidaṃ brahmacariyanti taṃ idaṃ sakalaṃ sikkhattayabrahmacariyaṃ. Sesaṃ uttānameva. Imāni pana padāni dhammasaṅgāhakattherehi ṭhapitānīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Janavasabhasuttavaṇṇanā niṭṭhitā.

6. Mahāgovindasuttavaṇṇanā

293. Evaṃ me sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā bahigāme catumaggaṭṭhānesu sālaṃ karonto pokkharaṇiṃ khaṇanto setuṃ bandhanto visamaṃ maggaṃ samaṃ karonto yānānaṃ akkhapaṭighātanarukkhe harantoti evarūpāni puññāni karonto vicaritvā daharova kālamakāsi. Tassa so attabhāvo iṭṭho kanto manāpo ahosi. So kālaṃ katvā cātumahārājikadevaloke navutivassasatasahassappamāṇaṃ āyuṃ gahetvā nibbatti. Tassa tigāvutappamāṇo suvaṇṇakkhandhasadiso attabhāvo ahosi. So sakaṭasahassamattaṃ ābharaṇaṃ pasādhetvā navakumbhamatte gandhe vilimpitvā dibbarattavatthadharo rattasuvaṇṇakaṇṇikaṃ piḷandhitvā pañcahi kuṇḍalakehi piṭṭhiyaṃ vattamānehi pañcacūḷakadārakaparihāreneva vicarati. Tenetaṃ ‘‘pañcasikho’’ tveva sañjānanti.

Abhikkantāya rattiyāti abhikkantāya khīṇāya rattiyā, ekakoṭṭhāsaṃ atītāyāti attho. Abhikkantavaṇṇoti atiiṭṭhakantamanāpavaṇṇo. Pakatiyāpi hesa kantavaṇṇo, alaṅkaritvā āgatattā pana abhikkantavaṇṇo ahosi. Kevalakappanti anavasesaṃ samantato. Anavasesattho ettha kevalasaddo. Kevalaparipuṇṇanti ettha viya. Samantato attho kappasaddo, kevalakappaṃ jetavanantiādīsu viya. Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Devasabhāvaṇṇanā

294. Sudhammāyaṃ sabhāyanti sudhammāya nāma itthiyā ratanamattakaṇṇikarukkhanissandena nibbattasabhāyaṃ. Tassā kira phalikamayā bhūmi, maṇimayā āṇiyo, suvaṇṇamayā thambhā, rajatamayā thambhaghaṭikā ca saṅghātā ca, pavāḷamayāni vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsakā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi chadanaṃ, sovaṇṇamayaṃ chadanapīṭhaṃ, rajatamayā thūpikā, āyāmato ca vitthārato ca tīṇi yojanasatāni, parikkhepato navayojanasatāni, ubbedhato pañcayojanasatāni, evarūpāyaṃ sudhammāyaṃ sabhāyaṃ.

Dhataraṭṭhotiādīsu dhataraṭṭho gandhabbarājā gandhabbadevatānaṃ koṭisatasahassena parivuto koṭisatasahassasuvaṇṇamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā puratthimāya disāya pacchimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūḷhako kumbhaṇḍarājā kumbhaṇḍadevatānaṃ koṭisatasahassena parivuto koṭisatasahassarajatamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā dakkhiṇāya disāya uttarābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūpakkho nāgarājā nāgānaṃ koṭisatasahassena parivuto koṭisatasahassamaṇimayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā pacchimāya disāya puratthimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Vessavaṇo yakkharājā yakkhānaṃ koṭisatasahassena parivuto koṭisatasahassapavāḷamayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā uttarāya disāya dakkhiṇābhimukho dvīsu devalokesu devatā purato katvā nisinnoti veditabbo.

Atha pacchā amhākaṃ āsanaṃ hotīti tesaṃ pacchato amhākaṃ nisīdituṃ okāso pāpuṇāti. Tato paraṃ pavisituṃ vā passituṃ vā na labhāma. Sannipātakāraṇaṃ panettha pubbe vuttaṃ catubbidhameva. Tesu vassūpanāyikasaṅgaho vitthārito. Yathā pana vassūpanāyikāya, evaṃ mahāpavāraṇāyapi puṇṇamadivase sannipatitvā ‘‘ajja kattha gantvā kassa santike pavāressāmā’’ti mantenti. Tattha sakko devānamindo yebhuyyena piyaṅgudīpamahāvihārasmiṃyeva pavāreti. Sesā devatā pāricchattakādīni dibbapupphāni ceva dibbacandanacuṇṇāni ca gahetvā attano attano manāpaṭṭhānameva gantvā pavārenti. Evaṃ pavāraṇasaṅgahatthāya sannipatanti.

Devaloke pana āsāvatī nāma latā atthi. Sā pupphissatīti devā vassasahassaṃ upaṭṭhānaṃ gacchanti. Pāricchattake pupphamāne ekavassaṃ upaṭṭhānaṃ gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha –

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘paṇḍupalāso kho dāni pāricchattako koviḷāro, na cirasseva pannapalāso bhavissatī’ti. Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro pannapalāso hoti, khārakajāto hoti, jālakajāto hoti, kuṭumalakajāto hoti, korakajāto hoti. Attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘korakajāto dāni pāricchattako koviḷāro na cirasseva sabbapāliphullo bhavissatī’ti (a. ni. 7.69).

Sabbapāliphullassa kho pana, bhikkhave, pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phuṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati. Ayamānubhāvo pāricchattakassa koviḷārassā’’ti.

Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni naccanto santharati, majjhaṭṭhāne dhammāsanaṃ hoti. Yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhārayamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati. Tato tettiṃsāya devaputtānaṃ, tato aññāsaṃ mahesakkhadevatānaṃ. Aññataradevatānaṃ pana pupphakaṇṇikāva āsanaṃ hoti.

Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya karoti. Tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Evaṃ pāricchattakakīḷānubhavanatthāya sannipatanti.

Māsassa pana aṭṭhadivase devaloke mahādhammasavanaṃ ghusati. Tattha sudhammāyaṃ devasabhāyaṃ sanaṅkumāro vā mahābrahmā, sakko vā devānamindo, dhammakathikabhikkhu vā, aññataro vā dhammakathiko devaputto dhammakathaṃ katheti. Aṭṭhamiyaṃ pakkhassa catunnaṃ mahārājānaṃ amaccā, cātuddasiyaṃ puttā, pannarase sayaṃ cattāro mahārājāno nikkhamitvā suvaṇṇapaṭṭañca jātihiṅgulakañca gaṇhitvā gāmanigamarājadhāniyo anuvicaranti. Te – ‘‘asukā nāma itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato. Saṅghaṃ saraṇaṃ gato. Pañcasīlāni rakkhati. Māsassa aṭṭha uposathe karoti. Mātuupaṭṭhānaṃ pūreti. Pituupaṭṭhānaṃ pūreti. Asukaṭṭhāne uppalahatthakasatena pupphakumbhena pūjā katā. Dīpasahassaṃ āropitaṃ. Akāladhammasavanaṃ kāritaṃ. Chattavedikā puṭavedikā kucchivedikā sīhāsanaṃ sīhasopānaṃ kāritaṃ. Tīṇi sucaritāni pūreti. Dasakusalakammapathe samādāya vattatī’’ti suvaṇṇapaṭṭe jātihiṅgulakena likhitvā āharitvā pañcasikhassa hatthe denti. Pañcasikho mātalissa hatthe deti. Mātali saṅgāhako sakkassa devarañño deti.

Yadā puññakammakārakā bahū na honti, potthako khuddako hoti, taṃ disvāva devā – ‘‘pamatto, vata bho mahājano viharati, cattāro apāyā paripūrissanti, cha devalokā tucchā bhavissantī’’ti anattamanā honti. Sace pana potthako mahā hoti, taṃ disvāva devā – ‘‘appamatto, vata bho, mahājano viharati, cattāro apāyā suññā bhavissanti, cha devalokā paripūrissanti, buddhasāsane puññāni karitvā āgate mahāpuññe purakkhatvā nakkhattaṃ kīḷituṃ labhissāmā’’ti attamanā honti. Taṃ potthakaṃ gahetvā sakko devarājā vāceti. Tassa pakatiniyāmena kathentassa saddo dvādasa yojanāni gaṇhāti. Uccena sarena kathentassa ca sakalaṃ dasayojanasahassaṃ devanagaraṃ chādetvā tiṭṭhati. Evaṃ dhammasavanatthāya sannipatanti. Idha pana pavāraṇasaṅgahatthāya sannipatitāti veditabbā.

Tathāgataṃ namassantāti navahi kāraṇehi tathāgataṃ namassamānā. Dhammassa ca sudhammatanti svākkhātatādibhedaṃ dhammassa sudhammataṃ ujuppaṭipannatādibhedaṃ saṅghassa ca suppaṭipattinti attho.

Aṭṭhayathābhuccavaṇṇanā

296. Yathābhucceti yathābhūte yathāsabhāve. Vaṇṇeti guṇe. Payirudāhāsīti kathesi. Bahujanahitāya paṭipannoti kathaṃ paṭipanno? Dīpaṅkarapādamūle aṭṭha dhamme samodhānetvā buddhatthāya abhinīharamānopi bahujanahitāya paṭipanno nāma hoti.

Dānapāramī, sīlapāramī, nekkhammapāramī, paññāpāramī, vīriyapāramī, khantipāramī, saccapāramī, adhiṭṭhānapāramī, mettāpāramī, upekkhāpāramīti kappasatasahassādhikāni cattāri asaṅkhyeyyāni imā dasa pāramiyo pūrentopi bahujanahitāya paṭipanno.

Khantivāditāpasakāle, cūḷadhammapālakumārakāle, chaddantanāgarājakāle, bhūridattacampeyyasaṅkhapālanāgarājakāle, mahākapikāle ca tādisāni dukkarāni karontopi bahujanahitāya paṭipanno. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā sattasu ṭhānesu pathaviṃ kampetvā pāramīkūṭaṃ gaṇhantopi bahujanahitāya paṭipanno. Tato anantare attabhāve tusitapure yāvatāyukaṃ tiṭṭhantopi bahujanahitāya paṭipanno.

Tattha pañca pubbanimittāni disvā dasasahassacakkavāḷadevatāhi yācito pañca mahāvilokanāni viloketvā devānaṃ saṅgahatthāya paṭiññaṃ datvā tusitapurā cavitvā mātukucchiyaṃ paṭisandhiṃ gaṇhantopi bahujanahitāya paṭipanno.

Dasa māse mātukucchiyaṃ vasitvā lumbinīvane mātukucchito nikkhamantopi, ekūnatiṃsavassāni agāraṃ ajjhāvasitvā mahābhinikkhamanaṃ nikkhamitvā anomanadītīre pabbajantopi, chabbassāni padhānena attānaṃ kilametvā bodhipallaṅkaṃ āruyha sabbaññutaññāṇaṃ paṭivijjhantopi, sattasattāhaṃ bodhimaṇḍe yāpentopi, isipatanaṃ āgamma anuttaraṃ dhammacakkaṃ pavattentopi, yamakapāṭihāriyaṃ karontopi, devorohaṇaṃ orohantopi, buddho hutvā pañcacattālīsa vassāni tiṭṭhantopi, āyusaṅkhāraṃ ossajantopi, yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyantopi bahujanahitāya paṭipanno. Yāvassa sāsapamattāpi dhātuyo dharanti, tāva bahujanahitāya paṭipannoti veditabbo. Sesapadāni etasseva vevacanāni. Tattha pacchimaṃ pacchimaṃ purimassa purimassa attho.

Neva atītaṃse samanupassāma, na panetarahīti atītepi buddhato aññaṃ na samanupassāma, anāgatepi na samanupassāma, etarahi pana aññassa satthuno abhāvatoyeva aññatra tena bhagavatā na samanupassāmāti ayamettha attho. Aṭṭhakathāyampi hi – ‘‘atītānāgatā buddhā amhākaṃ satthārā sadisāyeva, kiṃ sakko kathetī’’ti vicāretvā – ‘‘etarahi bahujanahitāya paṭipanno satthā amhākaṃ satthāraṃ muñcitvā añño koci natthi, tasmā na passāmāti kathetī’’ti vuttaṃ. Yathā ca ettha, evaṃ ito paresupi padesu ayamattho veditabbo. Svākkhātādīni ca kusalādīni ca vuttatthāneva.

Gaṅgodakaṃ yamunodakenāti gaṅgāyamunānaṃ samāgamaṭṭhāne udakaṃ vaṇṇenapi gandhenapi rasenapi saṃsandati sameti, majjhe bhinnasuvaṇṇaṃ viya ekasadisameva hoti, na mahāsamuddaudakena saṃsaṭṭhakāle viya visadisaṃ. Parisuddhassa nibbānassa paṭipadāpi parisuddhāva. Na hi daharakāle vejjakammādīni katvā agocare caritvā mahallakakāle nibbānaṃ daṭṭhuṃ sakkā, nibbānagāminī pana paṭipadā parisuddhāva vaṭṭati ākāsūpamā. Yathā hi ākāsampi alaggaṃ parisuddhaṃ candimasūriyānaṃ ākāse icchiticchitaṭṭhānaṃ gacchantānaṃ viya nibbānaṃ gacchantassa bhikkhuno paṭipadāpi kule vā gaṇe vā alaggā abaddhā ākāsūpamā vaṭṭati. Sā panesā tādisāva bhagavatā paññattā kathitā desitā. Tena vuttaṃ – ‘‘saṃsandati nibbānañca paṭipadā cā’’ti.

Paṭipannānanti paṭipadāya ṭhitānaṃ. Vusitavatanti vutthavāsānaṃ etesaṃ. Laddhasahāyoti etesaṃ tattha tattha saha ayanato sahāyo. ‘‘Adutiyo asahāyo appaṭisamo’’ti idaṃ pana asadisaṭṭhena vuttaṃ. Apanujjāti tesaṃ majjhepi phalasamāpattiyā viharanto cittena apanujja, apanujjeva ekārāmataṃ anuyutto viharatīti attho.

Abhinipphanno kho pana tassa bhagavato lābhoti tassa bhagavato mahālābho uppanno. Kadā paṭṭhāya uppanno? Abhisambodhiṃ patvā sattasattāhaṃ atikkamitvā isipatane dhammacakkaṃ pavattetvā anukkamena devamanussānaṃ damanaṃ karontassa tayo jaṭile pabbājetvā rājagahaṃ gatassa bimbisāradamanato paṭṭhāya uppanno. Yaṃ sandhāya vuttaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (saṃ. ni. 2.70). Satasahassakappādhikesu catūsu asaṅkhyeyyesu ussannapuññanissandasamuppanno lābhasakkāro mahogho viya ajjhottharamāno āgacchati.

Ekasmiṃ kira samaye rājagahe sāvatthiyaṃ sākete kosambiyaṃ bārāṇasiyaṃ bhagavato paṭipāṭibhattaṃ nāma uppannaṃ, tattheko – ‘‘ahaṃ sataṃ vissajjetvā dānaṃ dassāmī’’ti paṇṇaṃ likhitvā vihāradvāre bandhi. Añño – ahaṃ dve satāni. Añño – ahaṃ pañca satāni. Añño – ahaṃ sahassaṃ. Añño – ahaṃ dve sahassāni. Añño – ahaṃ pañca. Dasa. Vīsati. Paññāsaṃ; añño – ahaṃ satasahassaṃ. Añño – ahaṃ dve satasahassāni vissajjetvā dānaṃ dassāmī’’ti paṇṇaṃ likhitvā vihāradvāre bandhi. Janapadacārikaṃ carantampi okāsaṃ labhitvā – ‘‘dānaṃ dassāmī’’ti sakaṭāni pūretvā mahājano anubandhiyeva. Yathāha – ‘‘tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bhagavato piṭṭhito piṭṭhito anubandhā honti – ‘yattha paṭipāṭiṃ labhissāma, tattha bhattaṃ karissāmā’ti’’ (mahāva. 282). Evaṃ aññānipi khandhake ca vinaye ca bahūni vatthūni veditabbāni.

Asadisadāne panesa lābho matthakaṃ patto. Ekasmiṃ kira samaye bhagavati janapadacārikaṃ caritvā jetavanaṃ sampatte rājā nimantetvā dānaṃ adāsi. Dutiyadivase nāgarā adaṃsu. Puna tesaṃ dānato atirekaṃ rājā, tassa dānato atirekaṃ nāgarāti evaṃ bahūsu divasesu gatesu rājā cintesi – ‘‘ime nāgarā divase divase atirekataraṃ karonti, pathavissaro pana rājā nāgarehi dāne parājitoti garahā bhavissatī’’ti. Athassa mallikā upāyaṃ ācikkhi. So rājaṅgaṇe sālakalyāṇipadarehi maṇḍapaṃ kāretvā taṃ nīluppalehi chādetvā pañca āsanasatāni paññāpetvā pañca hatthisatāni āsanānaṃ pacchābhāge ṭhapetvā ekekena hatthinā ekekassa bhikkhuno setacchattaṃ dhārāpesi. Dvinnaṃ dvinnaṃ āsanānaṃ antare sabbālaṅkārapaṭimaṇḍitā ekekā khattiyadhītā catujjātiyagandhaṃ pisati. Niṭṭhitaṃ niṭṭhitaṃ majjhaṭṭhāne gandhambaṇe pakkhipati, taṃ aparā khattiyadhītā nīluppalahatthakena samparivatteti. Evaṃ ekekassa bhikkhuno tisso tisso khattiyadhītaro parivārā, aparā sabbālaṅkārapaṭimaṇḍitā itthī tālavaṇṭaṃ gahetvā bījati, aññā dhamakaraṇaṃ gahetvā udakaṃ parissāveti, aññā pattato udakaṃ harati. Bhagavato cattāri anagghāni ahesuṃ. Pādakathalikā ādhārako apassenaphalakaṃ chattapādamaṇīti imāni cattāri anagghāni ahesuṃ. Saṅghanavakassa deyyadhammo satasahassaṃ agghati. Tasmiñca dāne aṅgulimālatthero saṅghanavako ahosi. Tassa āsanasamīpe ānīto hatthī taṃ upagantuṃ nāsakkhi. Tato rañño ārocesuṃ. Rājā – ‘‘añño hatthī natthī’’ti? Duṭṭhahatthī pana atthi, ānetuṃ na sakkāti. Sammāsambuddho – saṅghanavako kataro mahārājāti? Aṅgulimālatthero bhagavāti. Tena hi taṃ duṭṭhahatthiṃ ānetvā ṭhapetu, mahārājāti. Hatthiṃ maṇḍayitvā ānayiṃsu. So therassa tejena nāsāvātasañcaraṇamattampi kātuṃ nāsakkhi. Evaṃ nirantaraṃ satta divasāni dānaṃ dīyittha. Sattame divase rājā dasabalaṃ vanditvā – ‘‘bhagavā mayhaṃ dhammaṃ desethā’’ti āha.

Tassañca parisati kāḷo ca juṇho cāti dve amaccā honti. Kāḷo cintesi – ‘‘nassati rājakulassa santakaṃ, kiṃ nāmete ettakā janā karissanti, bhuñjitvā vihāraṃ gantvā niddāyissanteva, idaṃ pana eko rājapuriso labhitvā kiṃ nāma na kareyya, aho nassati rañño santaka’’nti. Juṇho cintesi – ‘‘mahantaṃ idaṃ rājattanaṃ nāma, ko añño idaṃ kātuṃ sakkhissati? Kiṃ rājā nāma so, yo rājattane ṭhitopi evarūpaṃ dānaṃ dātuṃ na sakkotī’’ti. Bhagavā parisāya ajjhāsayaṃ olokento tesaṃ dvinnaṃ ajjhāsayaṃ viditvā – ‘‘sace ajja juṇhassa ajjhāsayena dhammakathaṃ kathemi, kāḷassa sattadhā muddhā phalissati. Mayā kho pana sattānuddayatāya pāramiyo pūritā. Juṇho aññasmimpi divase mayi dhammaṃ kathayante maggaphalaṃ paṭivijjhissati, idāni pana kāḷaṃ olokessāmī’’ti rañño catuppadikameva gāthaṃ abhāsi –

‘‘Na ve kadariyā devalokaṃ vajanti,

Bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno,

Teneva so hoti sukhī paratthā’’ti. (dha. pa. 177);

Rājā anattamano hutvā – ‘‘mayā mahādānaṃ dinnaṃ, satthā ca me mandameva dhammaṃ kathesi, nāsakkhiṃ maññe dasabalassa cittaṃ gahetu’’nti. So bhuttapātarāso vihāraṃ gantvā bhagavantaṃ vanditvā pucchi – ‘‘mayā, bhante, mahantaṃ dānaṃ dinnaṃ, anumodanā ca me na mahatī katā, ko nu kho me, bhante, doso’’ti? Natthi, mahārāja, tava doso, parisā pana aparisuddhā, tasmā dhammaṃ na desesinti. Kasmā pana bhagavā parisā na suddhāti? Satthā dvinnaṃ amaccānaṃ parivitakkaṃ ārocesi. Rājā kāḷaṃ pucchi – ‘‘evaṃ, tāta, kāḷā’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Mayi mama santakaṃ dadamāne tava kataraṃ ṭhānaṃ rujjati, na taṃ sakkomi passituṃ, pabbājetha naṃ mama raṭṭhato’’ti āha. Tato juṇhaṃ pakkosāpetvā pucchi – ‘‘evaṃ kira, tāta, cintesī’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Tava cittānurūpameva hotū’’ti tasmiṃyeva maṇḍape evaṃ paññattesuyeva āsanesu pañca bhikkhusatāni nisīdāpetvā tāyeva khattiyadhītaro parivārāpetvā rājagehato dhanaṃ gahetvā mayā dinnasadisameva satta divasāni dānaṃ dehīti. So tathā adāsi. Datvā sattame divase – ‘‘dhammaṃ bhagavā desethā’’ti āha.

Satthā dvinnampi dānānaṃ anumodanaṃ ekato katvā dve mahānadiyo ekoghapuṇṇā kurumāno viya mahādhammadesanaṃ desesi. Desanāpariyosāne juṇho sotāpanno ahosi. Rājā pasīditvā dasabalassa bāhiravatthuṃ nāma adāsi. Evaṃ abhinipphanno kho pana tassa bhagavato lābhoti veditabbo.

Abhinipphanno silokoti vaṇṇaguṇakittanaṃ. Sopi bhagavato dhammacakkappavattanato paṭṭhāya abhinipphanno. Tato paṭṭhāya hi bhagavato khattiyāpi vaṇṇaṃ kathenti. Brāhmaṇāpi gahapatayopi nāgā supaṇṇā gandhabbā devatā brahmānopi kittiṃ vatvā – ‘‘itipi so bhagavā’’tiādinā. Aññatitthiyāpi vararojassa sahassaṃ datvā samaṇassa gotamassa avaṇṇaṃ kathehīti uyyojesuṃ. So sahassaṃ gahetvā dasabalaṃ pādatalato paṭṭhāya yāva kesantā apalokayamāno likkhāmattampi vajjaṃ adisvā – ‘‘vippakiṇṇadvattiṃsamahāpurisalakkhaṇe asītianubyañjanavibhūsite byāmappabhāparikkhitte suphullitapāricchattakatārāgaṇasamujjalitaantalikkhavicittakusumasassirikanandanavanasadise anavajjaattabhāve avaṇṇaṃ vadantassa mukhampi viparivatteyya, muddhāpi sattadhā phaleyya, avaṇṇaṃ vattuṃ upāyo natthi, vaṇṇameva vadissāmī’’ti pādatalato paṭṭhāya yāva kesantā atirekapadasahassena vaṇṇameva kathesi. Yamakapāṭihāriye panesa vaṇṇo nāma matthakaṃ patto. Evaṃ abhinipphanno silokoti.

Yāva maññe khattiyāti khattiyā brāhmaṇā vessā suddā nāgā supaṇṇā yakkhā asurā devā brahmānoti sabbeva te sampiyāyamānarūpā haṭṭhatuṭṭhā viharanti. Vigatamado kho panāti ettakā maṃ janā sampiyāyamānarūpā viharantīti na madapamatto hutvā davādivasena āhāraṃ āhāreti, aññadatthu vigatamado kho pana so bhagavā āhāraṃ āhāreti.

Yathāvādīti yaṃ vācāya vadati, tadanvayamevassa kāyakammaṃ hoti. Yañca kāyena karoti, tadanvayamevassa vacīkammaṃ hoti. Kāyo vā vācaṃ, vācā vā kāyaṃ nātikkamati, vācā kāyena, kāyo ca vācāya sameti. Yathā ca –

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. –

Ayaṃ sūkarayakkho sūkare disvā sūkarasadisaṃ vāmapassaṃ dassetvā te gahetvā khādati, ajāmige disvā taṃsadisaṃ dakkhiṇapassaṃ dassetvā te gahetvā khādati, nelakavacchake disvā vacchakaravaṃ ravanto te gahetvā khādati, goṇe disvā tesaṃ visāṇasadisāni visāṇāni māpetvā te dūratova – ‘‘goṇo viya dissatī’’ti evaṃ upagate gahetvā khādati. Yathā ca dhammikavāyasajātake sakuṇehi puṭṭho vāyaso – ‘‘ahaṃ vātabhakkho, vātabhakkhatāya mukhaṃ vivaritvā pāṇakānañca maraṇabhayena ekeneva pādena ṭhito, tasmā tumhepi –

‘‘Dhammaṃ caratha bhaddaṃ vo, dhammaṃ caratha ñātayo;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Sakuṇesu vissāsaṃ uppādesi, tato –

‘‘Bhaddako vatāyaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammo dhammoti bhāsatī’’ti.

Evaṃ vissāsamāgate sakuṇe khādittha. Tena tesaṃ vācā kāyena, kāyo ca vācāya na sameti, na evaṃ bhagavato. Bhagavato pana vācā kāyena, kāyo ca vācāya sametiyevāti dasseti.

Tiṇṇā taritā vicikicchā assāti tiṇṇavicikiccho. ‘‘Kathamidaṃ kathamida’’nti evarūpā vigatā kathaṃkathā assāti vigatakathaṃkatho. Yathā hi mahājano – ‘‘ayaṃ rukkho, kiṃ rukkho nāma, ayaṃ gāmo, ayaṃ janapado, idaṃ raṭṭhaṃ, kiṃ raṭṭhaṃ nāma, kasmā nu kho ayaṃ rukkho ujukkhandho, ayaṃ vaṅkakkhandho, kasmā kaṇṭako koci ujuko hoti, koci vaṅko, pupphaṃ kiñci sugandhaṃ, kiñci duggandhaṃ, phalaṃ kiñci madhuraṃ, kiñci amadhura’’nti sakaṅkhova hoti, na evaṃ satthā. Satthā hi – ‘‘imesaṃ nāma dhātūnaṃ ussannussannattā idaṃ evaṃ hotī’’ti vigatakathaṃkathova. Yathā ca paṭhamajjhānādilābhīnaṃ dutiyajjhānādīsu kaṅkhā hoti. Paccekabuddhānampi hi sabbaññutaññāṇe yāthāvasanniṭṭhānābhāvato vohāravasena kaṅkhā nāma hotiyeva, na evaṃ buddhassa. So hi bhagavā sabbattha vigatakathaṃkathoti dasseti.

Pariyositasaṅkappoti yathā keci sīlamattena, keci vipassanāmattena, keci paṭhamajjhānena…pe… keci nevasaññānāsaññāyatanasamāpattiyā, keci sotāpannabhāvamattena…pe… keci arahattena, keci sāvakapāramīñāṇena, keci paccekabodhiñāṇena pariyositasaṅkappā paripuṇṇamanorathā honti, na evaṃ mama satthā. Mama pana satthā sabbaññutaññāṇena pariyositasaṅkappoti dasseti.

Ajjhāsayaṃ ādibrahmacariyanti karaṇatthe paccattavacanaṃ, adhikāsayena uttamanissayabhūtena ādibrahmacariyena porāṇabrahmacariyabhūtena ca ariyamaggena tiṇṇavicikiccho vigatakathaṃkatho pariyositasaṅkappoti attho. ‘‘Pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti hi vacanato pariyositasaṅkappatāpi bhagavato ariyamaggeneva nipphannāti.

297. Yathariva bhagavāti yathā bhagavā, evaṃ ekasmiṃ jambudīpatale catūsu disāsu cārikaṃ caramānā aho vata cattāro jinā dhammaṃ deseyyunti paccāsisamānā vadanti. Athāpare tīsu maṇḍalesu ekato vicaraṇabhāvaṃ ākaṅkhamānā tayo sammāsambuddhāti āhaṃsu. Apare – ‘‘dasa pāramiyo nāma pūretvā catunnaṃ tiṇṇaṃ vā uppatti dullabhā, sace pana eko nibaddhavāsaṃ vasanto dhammaṃ deseyya, eko cārikaṃ caranto, evampi jambudīpo sobheyya ceva, bahuñca hitasukhamadhigaccheyyā’’ti cintetvā aho vata, mārisāti āhaṃsu.

298. Aṭṭhānametaṃ anavakāso yanti ettha ṭhānaṃ avakāsoti ubhayametaṃ kāraṇādhivacanameva. Kāraṇañhi tiṭṭhati ettha tadāyattavuttitāya phalanti ṭhānaṃ. Okāso viya cassa taṃ tena vinā aññattha abhāvatoti avakāso. Yanti karaṇatthe paccattaṃ. Idaṃ vuttaṃ hoti – ‘‘yena kāraṇena ekissā lokadhātuyā dve buddhā ekato uppajjeyyuṃ, taṃ kāraṇaṃ natthī’’ti.

Ettha ca –

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Tāva sahassadhā loko, ettha te vattate vaso’’ti. (ma. ni. 1.503) –

Gāthāya ekacakkavāḷameva ekā lokadhātu. ‘‘Sahassī lokadhātu akampitthā’’ti (a. ni. 3.126) āgataṭṭhāne cakkavāḷasahassaṃ ekā lokadhātu. ‘‘Ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, obhāsena ca phareyyā’’ti (a. ni. 3.81) āgataṭṭhāne tisahassimahāsahassī ekā lokadhātu. ‘‘Ayañca dasasahassī lokadhātū’’ti (ma. ni. 3.201) āgataṭṭhāne dasacakkavāḷasahassāni ekā lokadhātu. Taṃ sandhāya ekissā lokadhātuyāti āha. Ettakañhi jātikhettaṃ nāma. Tatrāpi ṭhapetvā imasmiṃ cakkavāḷe jambudīpassa majjhimadesaṃ na aññatra buddhā uppajjanti jātikhettato pana paraṃ buddhānaṃ uppattiṭṭhānameva na paññāyati. Yenatthenāti yena pavāraṇasaṅgahatthena.

Sanaṅkumārakathāvaṇṇanā

300. Vaṇṇena ceva yasasā cāti alaṅkāraparivārena ca puññasiriyā cāti attho.

301. Sādhu mahābrahmeti ettha sampasādane sādhusaddo. Saṅkhāya modāmāti jānitvā modāma.

Govindabrāhmaṇavatthuvaṇṇanā

304. Yāva dīgharattaṃ mahāpaññova so bhagavāti ettakanti paricchinditvā na sakkā vattuṃ, atha kho yāva dīgharattaṃ aticirarattaṃ mahāpaññova so bhagavā. Noti kathaṃ tumhe maññathāti. Atha sayamevetaṃ pañhaṃ byākātukāmo – ‘‘anacchariyametaṃ, mārisā, yaṃ idāni pāramiyo pūretvā bodhipallaṅke tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paṭividdhaasādhāraṇañāṇo so bhagavā mahāpañño bhaveyya, kimettha acchariyaṃ, aparipakkāya pana bodhiyā padesañāṇe ṭhitassa sarāgādikālepi mahāpaññabhāvameva vo, mārisā, kathessāmī’’ti bhavapaṭicchannakāraṇaṃ āharitvā dassento bhūtapubbaṃ bhotiādimāha.

Purohitoti sabbakiccāni anusāsanapurohito. Govindoti govindiyābhisekena abhisitto, pakatiyā panassa aññadeva nāmaṃ, abhisittakālato paṭṭhāya ‘‘govindo’’ti saṅkhyaṃ gato. Jotipāloti jotanato ca pālanato ca jotipālo. Tassa kira jātadivase sabbāvudhāni ujjotiṃsu. Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto aṭṭhāsi. Govindo pātova rājūpaṭṭhānaṃ gantvā sukhaseyyaṃ pucchi rājā – ‘‘kuto me ācariya, sukhaseyyā’’ti vatvā taṃ kāraṇaṃ ārocesi. Mā bhāyi, mahārāja, mayhaṃ putto jāto, tassānubhāvena sakalanagare āvudhāni pajjaliṃsūti. Rājā – ‘‘kiṃ nu kho me kumāro paccatthiko bhaveyyā’’ti cintetvā suṭṭhutaraṃ bhāyi. ‘‘Kiṃ vitakkesi mahārājā’’ti ca puṭṭho tamatthaṃ ārocesi. Atha naṃ govindo ‘‘mā bhāyi mahārāja, neso kumāro tumhākaṃ dubbhissati, sakalajambudīpe pana tena samo paññāya na bhavissati, mama puttassa vacanena mahājanassa kaṅkhā chijjissati, tumhākañca sabbakiccāni anusāsissatī’’ti samassāseti. Rājā tuṭṭho – ‘‘kumārassa khīramūlaṃ hotū’’ti sahassaṃ datvā ‘‘kumāraṃ mahallakakāle mama dassethā’’ti āha. Kumāro anupubbena vuḍḍhimanuppatto. Jotitattā panassa pālanasamatthatāya ca jotipālotveva nāmaṃ akaṃsu. Tena vuttaṃ – ‘‘jotanato ca pālanato ca jotipālo’’ti.

Sammā vossajjitvāti sammā vossajjitvā. Ayameva vā pāṭho. Alamatthadasataroti samattho paṭibalo atthadaso alamatthadaso, taṃ alamatthadasaṃ tiretīti alamatthadasataro. Jotipālasseva māṇavassa anusāsaniyāti sopi jotipālaṃyeva pucchitvā anusāsatīti dasseti.

305. Bhavamatthu bhavantaṃ jotipālanti bhoto jotipālassa bhavo vuddhi visesādhigamo sabbakalyāṇañceva maṅgalañca hotūti attho. Sammodanīyaṃ kathanti? ‘‘Alaṃ, mahārāja, mā cintayi, dhuvadhammo esa sabbasattāna’’ntiādinā nayena maraṇappaṭisaṃyuttaṃ sokavinodanapaṭisanthārakathaṃ pariyosāpetvā. Mā no bhavaṃ jotipālo anusāsaniyā paccabyāhāsīti mā paṭibyākāsi, ‘‘anusāsā’’ti vutto – ‘‘nāhaṃ anusāsāmī’’ti no mā anusāsaniyā paccakkhāsīti attho. Abhisambhosīti saṃvidahitvā paṭṭhapesi. Manussā evamāhaṃsūti taṃ pitarā mahāpaññataraṃ sabbakiccāni anusāsantaṃ sabbakamme abhisambhavantaṃ disvā tuṭṭhacittā govindo vata, bho, brāhmaṇo, mahāgovindo vata, bho, brāhmaṇoti evamāhaṃsu. Idaṃ vuttaṃ hoti, ‘‘govindo vata, bho, brāhmaṇo ahosi etassa pitā; ayaṃ pana mahāgovindo vata, bho, brāhmaṇo’’ti.

Rajjasaṃvibhajanavaṇṇanā

306. Yena te cha khattiyāti ye te ‘‘sahāyā’’ti vuttā cha khattiyā, te kira reṇussa ekapitikā kaniṭṭhabhātaro, tasmā mahāgovindo ‘‘ayaṃ abhisitto etesaṃ rajjasaṃvibhāgaṃ kareyya vā na vā, yaṃnūnāhaṃ te paṭikacceva reṇussa santikaṃ pesetvā paṭiññaṃ gaṇhāpeyya’’nti cintento yena te cha khattiyā tenupasaṅkami. Rājakattāroti rājakārakā amaccā.

307. Madanīyā kāmāti madakarā pamādakarā kāmā. Gacchante gacchante kāle esa anussaritumpi na sakkuṇeyya, tasmā āyantu bhonto āgacchantūti attho.

308. Sarāmahaṃ bhoti tadā kira manussānaṃ saccavādikālo hoti, tasmā ‘‘kadā mayā vuttaṃ, kena diṭṭhaṃ, kena suta’’nti abhūtaṃ avatvā ‘‘sarāmahaṃ bho’’ti āha. Sammodanīyaṃ kathanti kiṃ mahārāja devattaṃ gate raññe mā cintayittha, dhuvadhammo esa sabbasattānaṃ, evaṃbhāvino saṅkhārāti evarūpaṃ paṭisanthārakathaṃ. Sabbāni sakaṭamukhāni paṭṭhapesīti sabbāni cha rajjāni sakaṭamukhāni paṭṭhapesi. Ekekassa rañño rajjaṃ tiyojanasataṃ hoti, reṇussa rañño rajjosaraṇapadeso dasagāvutaṃ, majjhe pana reṇussa rajjaṃ vitānasadisaṃ ahosi. Kasmā evaṃ paṭṭhapesīti? Kālena kālaṃ rājānaṃ passituṃ āgacchantā aññassa rajjaṃ apīḷetvā attano attano rajjapadeseneva āgamissanti ceva gamissanti ca. Pararajjaṃ otiṇṇassa hi – ‘‘bhattaṃ detha, goṇaṃ dethā’’ti vadato manussā ujjhāyanti – ‘‘ime rājāno attano attano vijitena na gacchanti, amhākaṃ pīḷaṃ karontī’’ti. Attano vijitena gacchantassa ‘‘amhākaṃ santikā iminā idañcidañca laddhabbamevā’’ti manussā pīḷaṃ na maññanti. Imamatthaṃ cintayitvā mahāgovindo ‘‘sammodamānā rājāno ciraṃ rajjamanusāsantū’’ti evaṃ paṭṭhapesi.

‘‘Dantapuraṃ kaliṅgānaṃ, assakānañca potanaṃ;

Māhissati avantīnaṃ, sovīrānañca rodukaṃ.

Mithilā ca videhānaṃ, campā aṅgesu māpitā;

Bārāṇasī ca kāsīnaṃ, ete govindamāpitā’’ti. –

Etāni satta nagarāni mahāgovindeneva tesaṃ rājūnaṃ atthāya māpitāni.

‘‘Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā’’ti. –

Imāni tesaṃ sattannampi nāmāni. Tesu hi eko sattabhū nāma ahosi, eko brahmadatto nāma, eko vessabhū nāma, eko teneva saha bharato nāma, eko reṇu nāma, dve pana dhataraṭṭhāti ime satta jambudīpatale bhāradhā mahārājāno ahesunti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Kittisaddaabbhuggamanavaṇṇanā

311. Upasaṅkamiṃsūti ‘‘amhākaṃ ayaṃ issariyasampatti na aññassānubhāvena, mahāgovindassānubhāvena nipphannā. Mahāgovindo amhe satta rājāno samagge katvā jambudīpatale patiṭṭhāpesi, pubbūpakārissa pana na sukarā paṭikiriyā kātuṃ. Amhe sattapi jane esoyeva anusāsatu, etaṃyeva senāpatiñca purohitañca karoma, evaṃ no vuddhi bhavissatī’’ti cintetvā upasaṅkamiṃsu. Mahāgovindopi – ‘‘mayā ete samaggā katā, sace etesaṃ añño senāpati purohito ca bhavissati, tato attano attano senāpatipurohitānaṃ vacanaṃ gahetvā aññamaññaṃ bhindissanti, adhivāsemi nesaṃ senāpatiṭṭhānañca purohitaṭṭhānañcā’’ti cintetvā ‘‘evaṃ bho’’ti paccassosi.

Satta ca brāhmaṇamahāsāleti ‘‘ahaṃ sabbaṭṭhānesu sammukho bhaveyyaṃ vā na vā, yatthāhaṃ sammukho na bhavissāmi, tattheva te kattabbaṃ karissantī’’ti satta anupurohite ṭhapesi. Te sandhāya idaṃ vuttaṃ – ‘‘satta ca brāhmaṇamahāsāle’’ti. Divasassa dvikkhattuṃ vā sāyaṃ pāto vā nahāyantīti nahātakā. Vatacariyapariyosāne vā nahātā, tato paṭṭhāya brāhmaṇehi saddhiṃ na khādanti na pivantīti nahātakā.

312. Abbhuggacchīti abhiuggacchi. Tadā kira manussānaṃ ‘‘na brahmunā saddhiṃ amantetvā sakkā evaṃ sakalajambudīpaṃ anusāsitu’’nti nisinnanisinnaṭṭhāne ayameva kathā pavattittha. Na kho panāhanti mahāpuriso kira – ‘‘ayaṃ mayhaṃ abhūto vaṇṇo uppanno, vaṇṇuppatti kho pana na bhāriyā, uppannassa vaṇṇassa rakkhanameva bhāriyaṃ, ayañca me acintetvā amantetvā karontasseva vaṇṇo uppannova, cintetvā mantetvā karontassa pana vitthārikataro bhavissatī’’ti brahmadassane upāyaṃ pariyesanto taṃ disvā sutaṃ kho pana metantiādiatthaṃ parivitakkesi.

313. Yena reṇu rājā tenupasaṅkamīti evaṃ me antarā daṭṭhukāmo vā sallapitukāmo vā na bhavissati, yato chinnapalibodho sukhaṃ viharissāmīti palibodhupacchedanatthaṃ upasaṅkami, esa nayo sabbattha.

316. Sādisiyoti samavaṇṇā samajātikā.

317. Navaṃ sandhāgāraṃ kāretvāti rattiṭṭhānadivāṭṭhānacaṅkamanasampannaṃ vassike cattāro māse vasanakkhamaṃ bahi naḷaparikkhittaṃ vicittaṃ āvasathaṃ kāretvā. Karuṇaṃ jhānaṃ jhāyīti karuṇāya tikacatukkajjhānaṃ jhāyi, karuṇāmukhena panettha avasesāpi tayo brahmavihārā gahitāva. Ukkaṇṭhanā paritassanāti jhānabhūmiyaṃ ṭhitassa anabhiratiukkaṇṭhanā vā bhayaparitassanā vā natthi, brahmuno pana āgamanapatthanā āgamanataṇhā ahūti attho.

Brahmunāsākacchāvaṇṇanā

318. Bhayanti cittutrāsabhayameva. Ajānantāti ajānamānā. Kathaṃ jānemu taṃ mayanti (dī. ni. 2.179) mayaṃ kinti taṃ jānāma, ayaṃ katthavāsiko, kinnāmo, kiṃ gottotiādīnaṃ ākārānaṃ kena ākārena taṃ dhārayāmāti attho.

Maṃ ve kumāraṃ jānantīti maṃ ‘‘kumāro’’ti ‘‘daharo’’ti jānanti. Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇakaṃ. Ahaṃ so porāṇakumāro sanaṅkumāro nāma brahmāti dasseti. Evaṃ govinda jānāhīti govinda paṇḍita, tvaṃ evaṃ jānāhi, evaṃ maṃ dhārehi.

‘‘Āsanaṃ udakaṃ pajjaṃ, madhusākañca brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava’’nti. –

Ettha agghanti atithino upanāmetabbaṃ vuccati. Teneva idamāsanaṃ paññattaṃ, ettha nisīdatha, idaṃ udakaṃ parisuddhaṃ, ito pānīyaṃ pivatha, pāde dhovatha, idaṃ pajjaṃ pādānaṃ hitatthāya abhisaṅkhataṃ telaṃ, ito pāde makkhetha, idaṃ madhusākanti. Bodhisattassa brahmacariyaṃ na aññesaṃ brahmacariyasadisaṃ hoti, na so ‘‘idaṃ sve, idaṃ tatiyadivase bhavissatī’’ti sannidhiṃ nāma karoti. Madhusākaṃ pana aloṇaṃ adhūpanaṃ atakkaṃ udakena seditasākaṃ, taṃ sandhāyesa – ‘‘idaṃ paribhuñjathā’’ti vadanto ‘‘agghe bhavantaṃ pucchāmā’’tiādimāha. Ime sabbepi agghā brahmuno atthi. Te agghe bhavantaṃ pucchāma. Evaṃ pucchantānañca agghaṃ kurutu no bhavaṃ, paṭiggaṇhātu no bhavaṃ idamagghanti vuttaṃ hoti. Kiṃ panesa – ‘‘ito ekampi brahmā na bhuñjatī’’ti idaṃ na jānātīti. No na jānāti, jānantopi attano santike āgato atithi pucchitabboti vattasīsena pucchati.

Atha kho brahmā – ‘‘kiṃ nu kho paṇḍito mama paribhogakaraṇābhāvaṃ ñatvā pucchati, udāhu kohaññe ṭhatvā pucchatī’’ti samannāharanto ‘‘vattasīse ṭhito pucchatī’’ti ñatvā paṭiggaṇhituṃ dāni me vaṭṭatīti paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasīti āha. Yaṃ tvaṃ govinda bhāsasi – ‘‘idamāsanaṃ paññattaṃ, ettha nisīdathā’’tiādi, tatra te mayaṃ āsane nisinnā nāma homa, pānīyaṃ pītā nāma homa, pādāpi me dhotā nāma hontu, telenapi makkhitā nāma hontu, udakasākampi paribhuttaṃ nāma hotu, tayā dinnaṃ adhivāsitakālato paṭṭhāya yaṃ yaṃ tvaṃ bhāsasi, taṃ taṃ mayā paṭiggahitameva hoti. Tena vuttaṃ – ‘‘paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasī’’ti. Evaṃ pana agghaṃ paṭiggaṇhitvā pañhassa okāsaṃ karonto diṭṭhadhammahitatthāyātiādimāha.

Kaṅkhī akaṅkhiṃ paravediyesūti ahaṃ savicikiccho bhavantaṃ parena sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.

Hitvā mamattanti idaṃ mama, idaṃ mamāti upakaraṇataṇhaṃ cajitvā. Manujesūti sattesu, manujesu yo koci manujo mamattaṃ hitvāti attho. Ekodibhūtoti ekībhūto, eko tiṭṭhanto eko nisīdantoti. Vacanattho panettha eko udeti pavattatīti ekodi, tādiso bhūtoti ekodibhūto. Karuṇedhimuttoti karuṇājhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti vissagandhavirahito. Ettha ṭhitoti etesu dhammesu ṭhito. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno. Ayamettha saṅkhepo, vitthāro pana upari mahāgovindena ca brahmunā ca vuttoyeva.

320. Tattha ete avidvāti ete āmagandhe ahaṃ avidvā, na jānāmīti attho. Idha brūhi dhīrāti te me tvaṃ idha dhīra paṇḍita, brūhi, vada. Kenāvaṭā vāti pajā kurutūti katamena kilesāvaraṇena āvaritā pajā pūtikā vāyati. Āpāyikāti apāyūpagā. Nivutabrahmalokāti nivuto pihito brahmaloko assāti nivutabrahmaloko. Katamena kilesena pajāya brahmalokūpago maggo nivuto pihito paṭicchannoti pucchati.

Kodho mosavajjaṃ nikati ca dubbhoti kujjhanalakkhaṇo kodho ca, paravisaṃvādanalakkhaṇo musāvādo ca, sadisaṃ dassetvā vañcanalakkhaṇā nikati ca, mittadubbhanalakkhaṇo dubbho ca. Kadariyatā atimāno usūyāti thaddhamacchariyalakkhaṇā kadariyatā ca, atikkamitvā maññanalakkhaṇo atimāno ca, parasampattikhīyanalakkhaṇā usūyā ca. Icchā vivicchā paraheṭhanā cāti taṇhālakkhaṇā icchā ca, macchariyalakkhaṇā vivicchā ca, vihiṃsālakkhaṇā paraheṭhanā ca. Lobho ca doso ca mado ca mohoti yattha katthaci lubbhanalakkhaṇo lobho ca, dussanalakkhaṇo doso ca, majjanalakkhaṇo mado ca, muyhanalakkhaṇo moho ca. Etesu yuttā anirāmagandhāti etesu cuddasasu kilesesu yuttā pajā nirāmagandhā na hoti, āmagandhā sakuṇapagandhā pūtigandhāyevāti vadati. Āpāyikā nivutabrahmalokāti esā pana āpāyikā ceva hoti, paṭicchannabrahmalokamaggā cāti. Idaṃ pana suttaṃ kathentena āmagandhasuttena dīpetvā kathetabbaṃ, āmagandhasuttampi iminā dīpetvā kathetabbaṃ.

Te na sunimmadayāti te āmagandhā sunimmadayā sukhena nimmadetabbā pahātabbā na honti, duppajahā dujjayāti attho. Yassa dāni bhavaṃ govindo kālaṃ maññatīti ‘‘yassā pabbajjāya bhavaṃ govindo kālaṃ maññati, ayameva hotu, evaṃ sati mayhampi tava santike āgamanaṃ svāgamanaṃ bhavissati, kathitadhammakathā sukathitā bhavissati, tvaṃ tāta sakalajambudīpe aggapuriso daharo paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattisirivilāsaṃ pahāya tava pabbajanaṃ nāma gandhahatthino ayabandhanaṃ chinditvā gamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā’’ti mahāpurisassa daḷhīkammaṃ katvā brahmā sanaṅkumāro brahmalokameva gato.

Reṇurājaāmantanāvaṇṇanā

321. Mahāpurisopi ‘‘mama itova nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulassa atthaṃ anusāsāmi, tasmā rañño ārocessāmi. Sace sopi pabbajissati, sundarameva. No ce pabbajissati, purohitaṭṭhānaṃ niyyātetvā ahaṃ pabbajissāmī’’ti cintetvā rājānaṃ upasaṅkami, tena vuttaṃ – ‘‘atha kho bho mahāgovindo,…pe… nāhaṃ porohacce rame’’ti.

Tattha tvaṃ pajānassu rajjenāti tava rajjena tvameva jānāhi. Nāhaṃ porohicce rameti ahaṃ purohitabhāve na ramāmi, ukkaṇṭhitosmi, aññaṃ anusāsakaṃ jānāhi, nāhaṃ porohicce rameti.

Atha rājā – ‘‘dhuvaṃ cattāro māse paṭisallīnassa brāhmaṇassa gehe bhogā mandā jātā’’ti cintetvā dhanena nimantento – ‘‘sace te ūnaṃ kāmehi. Ahaṃ paripūrayāmi te’’ti vatvā puna – ‘‘kinnu kho esa ekako viharanto kenaci vihiṃsito bhaveyyā’’ti cintetvā,

‘‘Yo taṃ hiṃsati vāremi, bhūmisenāpati ahaṃ;

Tuvaṃ pitā ahaṃ putto, mā no govinda pājahī’’ti. –

Āha. Tassattho – yo taṃ hiṃsati, taṃ vāremi, kevalaṃ tumhe ‘‘asuko’’ti ācikkhatha, ahamettha kattabbaṃ jānissāmīti. Bhūmisenāpati ahanti atha vā ahaṃ pathaviyā sāmī, svāhaṃ imaṃ rajjaṃ tumheyeva paṭicchāpessāmi. Tuvaṃ pitā ahaṃ puttoti tvaṃ pitiṭṭhāne ṭhassasi, ahaṃ puttaṭṭhāne. So tvaṃ mama manaṃ haritvā attanoyeva manaṃ govinda, pājehi; yathā icchasi tathā pavattassu. Ahaṃ pana tava manaṃyeva anuvattanto tayā dinnapiṇḍaṃ paribhuñjanto taṃ asicammahattho vā upaṭṭhahissāmi, rathaṃ vā te pājessāmi. ‘‘Mā no govinda, pajahī’’ti vā pāṭho. Tassattho – tvaṃ pitiṭṭhāne tiṭṭha, ahaṃ puttaṭṭhāne ṭhassāmi. Mā no tvaṃ bho govinda, pajahi, mā pariccajīti. Atha mahāpuriso yaṃ rājā cintesi, tassa attani abhāvaṃ dassento –

‘‘Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Amanussavaco sutvā, tasmāhaṃ na gahe rame’’ti. –

Āha. Tattha na matthīti na me atthi. Gaheti gehe. Atha naṃ rājā pucchi –

‘‘Amanusso kathaṃ vaṇṇo, kiṃ te atthaṃ abhāsatha;

Yañca sutvā jahāsi no, gehe amhe ca kevalī’’ti.

Tattha jahāsi no, gehe amhe ca kevalīti brāhmaṇassa sampattibharite gehe saṅgahavasena attano gehe karonto yaṃ sutvā amhākaṃ gehe ca amhe ca kevalī sabbe aparisese jambudīpavāsino jahāsīti vadati.

Athassa ācikkhanto mahāpuriso upavutthassa me pubbetiādimāha. Tattha upavutthassāti cattāro māse ekībhāvaṃ upagantvā vutthassa. Yiṭṭhakāmassa me satoti yajitukāmassa me samānassa. Aggi pajjalito āsi, kusapattaparitthatoti kusapattehi paritthato sappidadhimadhuādīni pakkhipitvā aggi jalayitumāraddho āsi, evaṃ aggiṃ jāletvā ‘‘mahājanassa dānaṃ dassāmī’’ti evaṃ cintetvā ṭhitassa mamāti ayamettha attho.

Sanantanoti sanaṅkumāro brahmā. Tato rājā sayampi pabbajitukāmo hutvā saddahāmītiādimāha. Tattha kathaṃ vattetha aññathāti kathaṃ tumhe aññathā vattissatha. Te taṃ anuvattissāmāti te mayampi tumheyeva anuvattissāma, anupabbajissāmāti attho. ‘‘Anuvajissāmā’’tipi pāṭho, tassa anugacchissāmāti attho. Akācoti nikkāco akakkaso. Govindassānusāsaneti tava govindassa sāsane. Bhavantaṃ govindameva satthāraṃ karitvā carissāmāti vadati.

Cha khattiyaāmantanāvaṇṇanā

322. Yena te cha khattiyā tenupasaṅkamīti reṇuṃ rājānaṃ ‘‘sādhu mahārāja rajjaṃ nāma mātaraṃ pitaraṃ bhātibhaginīādayopi māretvā gaṇhantesu sattesu evaṃ mahantaṃ rajjasiriṃ pahāya pabbajitukāmena uḷāraṃ mahārājena kata’’nti upatthambhetvā daḷhataramassa ussāhaṃ katvā upasaṅkami. Evaṃ samacintesunti rañño cintitanayeneva kadāci brāhmaṇassa bhogā parihīnā bhaveyyunti maññamānā samacintesuṃ. Dhanena sikkheyyāmāti upalāpeyyāma saṅgaṇheyyāma. Tāvatakaṃ āharīyatanti tāvatakaṃ āharāpiyatu gaṇhiyatu, yattakaṃ icchatha, tattakaṃ gaṇhathāti vuttaṃ hoti. Bhavantānaṃyeva vāhasāti bhavante paccayaṃ katvā, tumhehi dinnattāyeva pahūtaṃ sāpateyyaṃ jātaṃ.

323. Sace jahatha kāmānīti sace vatthukāme ca kilesakāme ca pariccajatha. Yattha satto puthujjanoti yesu kāmesu puthujjano satto laggo laggito. Ārambhavho daḷhā hothāti evaṃ sante vīriyaṃ ārabhatha, asithilaparakkamataṃ adhiṭṭhāya daḷhā bhavatha. Khantībalasamāhitāti khantibalena samannāgatā bhavathāti rājūnaṃ ussāhaṃ janeti.

Esa maggo ujumaggoti esa karuṇājhānamaggo ujumaggo nāma. Esa maggo anuttaroti eseva brahmalokūpapattiyā asadisamaggo uttamamaggo nāma. Saddhammo sabbhi rakkhitoti eso eva ca buddhapaccekabuddhasāvakehi sabbhirakkhitadhammo nāma. Iti karuṇājhānassa vaṇṇabhaṇanenāpi tesaṃ anivattanatthāya daḷhīkammameva karoti.

Ko nu kho pana bho jānāti jīvitānanti bho jīvitaṃ nāma udakapupphuḷūpamaṃ tiṇagge ussāvabindūpamaṃ taṅkhaṇaviddhaṃsanadhammaṃ, tassa ko gatiṃ jānāti, kismiṃ khaṇe bhijjissati? Gamanīyo samparāyoti paraloko pana avassaṃ gantabbova, tattha paṇḍitena kulaputtena mantāyaṃ boddhabbaṃ. Mantā vuccati paññā, tāya mantetabbaṃ bujjhitabbaṃ, upaparikkhitabbañca jānitabbañcāti attho. Karaṇatthe vā bhummaṃ. Mantāyaṃ boddhabbanti mantāya bujjhitabbaṃ, ñāṇena jānitabbanti attho. Kiṃ bujjhitabbaṃ? Jīvitassa dujjānatā, samparāyassa ca avassaṃ gamanīyatā, bujjhitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Kasmā? Yasmā natthi jātassa amaraṇaṃ.

Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā

324. Appesakkhā ca appalābhā cāti bho pabbajjā nāma appayasā ceva, pabbajitakālato paṭṭhāya hi rajjaṃ pahāya pabbajitaṃ viheṭhetvā viheṭhetvā lāmakaṃ anāthaṃ katvāva kathenti. Appalābhā ca, sakalagāmaṃ caritvāpi ajjhoharaṇīyaṃ dullabhameva. Idaṃ pana brahmaññaṃ mahesakkhañca mahāyasattā, mahālābhañca lābhasakkārasampannattā. Bhavañhi etarahi sakalajambudīpe aggapurohito sabbattha aggāsanaṃ aggodakaṃ aggabhattaṃ aggagandhaṃ aggamālaṃ labhatīti.

Rājāva raññanti ahañhi bho etarahi pakatiraññaṃ majjhe cakkavattirājā viya. Brahmāva brahmānanti pakatibrahmānaṃ majjhe mahābrahmasadiso. Devatāva gahapatikānanti avasesagahapatikānaṃ panamhi sakkadevarājasadiso.

Bhariyānaṃ āmantanāvaṇṇanā

325. Cattārīsā bhariyā sādisiyoti sādisiyova cattārīsā bhariyā, aññā panassa tīsu vayesu nāṭakitthiyo bahukāyeva.

Mahāgovindapabbajjāvaṇṇanā

326. Cārikaṃ caratīti gāmanigamapaṭipāṭiyā cārikaṃ carati, gatagataṭṭhāne buddhakolāhalaṃ viya hoti. Manussā ‘‘mahāgovindapaṇḍito kira āgacchatī’’ti sutvā puretarameva maṇḍapaṃ kāretvā maggaṃ alaṅkaritvā paccuggantvā gaṇhitvā enti, mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Sattapurohitassāti sattannaṃ rājūnaṃ purohitassa. Iti yathā etarahi evarūpesu vā ṭhānesu kismiñcideva dukkhe uppanne ‘‘namo buddhassā’’ti vadanti, evaṃ tadā ‘‘namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā’’ti vadanti.

327. Mettāsahagatenātiādinā nayena pāḷiyaṃ brahmavihārāva āgatā, mahāpuriso pana sabbāpi aṭṭha samāpattiyo ca pañca ca abhiññāyo nibbattesi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesīti brahmaloke brahmunā sahabhāvāya maggaṃ kathesi.

328. Sabbenasabbanti ye aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattesuṃ. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsūti ye aṭṭhasu samāpattīsu ekasamāpattimpi na jāniṃsu, na sakkhiṃsu nibbattetuṃ. Amoghāti savipākā. Avañjhāti na vañjhā. Sabbanihīnaṃ pasavanti gandhabbakāyaṃ pasavi. Saphalāti avasesadevalokūpapattīhi sātthā. Saudrayāti brahmalokūpapattiyā savuḍḍhi.

329. Sarāmahanti sarāmi ahaṃ pañcasikha, iminā kira padena ayaṃ suttanto buddhabhāsito nāma jāto. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamanatthāya. Na abhiññāyāti na vaṭṭaṃ abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya.

Ekantanibbidāyāti ekantameva vaṭṭe nibbindanatthāya. Ettha pana nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva. Sammādiṭṭhiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge saccavaṇṇanāyaṃ vuttameva.

330. Ye na sabbenasabbanti ye cattāropi ariyamagge paripūretuṃ na jānanti, tīṇi vā dve vā ekaṃ vā nibbattenti. Sabbesaṃyeva imesaṃ kulaputtānanti brahmacariyaciṇṇakulaputtānaṃ. Amoghā…pe… saphalā saudrayāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvāti (dī. ni. 2.188) bhagavato dhammadesanaṃ cittena sampaṭicchanto abhinanditvā vācāya pasaṃsamāno anumoditvā mahantaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā pasannalākhārase nimujjamāno viya dasabalassa chabbaṇṇarasmijālantaraṃ pavisitvā catūsu ṭhānesu vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhagavantaṃ abhitthavanto abhitthavanto satthu purato antaradhāyitvā attano devalokameva agamāsīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāgovindasuttavaṇṇanā niṭṭhitā.

7. Mahāsamayasuttavaṇṇanā

Nidānavaṇṇanā

331. Evaṃ me sutanti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesūti ambaṭṭhasutte vuttena uppattinayena ‘‘sakyā vata, bho kumārā’’ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘sakkā’’ti vuccati, tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahattehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti, atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakarā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – ‘‘idaṃ udakaṃ ubhato hariyamānaṃ na tumhākaṃ na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. Kapilavatthunagaravāsino āhaṃsu – ‘‘tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā’’ti. ‘‘Na mayaṃ dassāmā’’ti. ‘‘Mayampi na dassāmā’’ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakarā vadanti – ‘‘tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu. Etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Sākiyakammakarāpi vadanti – ‘‘tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī’’ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato sākiyā – ‘‘bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu. Koliyāpi – ‘‘kolarukkhavāsīnaṃ thāmañca balañca dassessāmā’’ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – ‘‘mayi gate ayaṃ kalaho vūpasamissati nu kho udāhu no’’ti upadhārento – ‘‘ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbajissāmi, tadā mahāsamāgamo bhavissatī’’ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva – ‘‘amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakāraṇabhāvo’’ti cintetvā – ‘‘na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā pacantu vā’’ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu.

Bhagavā jānantova – ‘‘kasmā āgatattha mahārājā’’ti pucchi. Bhagavā, na titthakīḷāya na pabbatakīḷāya na nadīkīḷāya na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhāti. Kiṃ nissāya vo kalaho mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati mahārājāti? Appagghaṃ, bhanteti. Pathavī nāma kiṃ agghati mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghanti mahārājāti? Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārājāti? ‘‘Kalahe assādo nāma natthi, kalahavasena mahārājā aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā’’ti vatvā phandanajātakaṃ kathesi. Tato ‘‘parapattiyena nāma mahārājā na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba’’nti vatvā pathavīundriyajātakaṃ kathesi. Tato – ‘‘kadāci, mahārājā, dubbalopi mahabbalassa randhaṃ vivaraṃ passati, kadāci mahabbalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī’’ti vatvā laṭukikajātakaṃ kathesi. Evaṃ kalahavūpasamatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ kathesi. Tato ‘‘samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gato. Vivāde assādo nāma natthī’’ti vatvā vaṭṭakajātakaṃ kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ kathesi.

Rājāno pasannā – ‘‘sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃyeva vadhitvā lohitanadiṃ pavattayissāma, amhākaṃ puttabhātaro gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako na bhavissati. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāresu catūsu mahādīpesu rajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivāroyeva vicaratū’’ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravavasena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ ‘‘ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī’’tiādīni vatvā sāsanaṃ pesenti. Te atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjanto tesaṃ anabhiratabhāvaṃ ñatvā ‘‘ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodessāmī’’ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ, etha, gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti? Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Atha bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – ‘‘bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha, tesaṃ nāmaṃ pucchathā’’ti.

Te pucchiṃsu, bhagavā pucchitapucchitaṃ kathesi. Na kevalaṃ macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – ‘‘esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā’’ti maññāmāti. Evameva, bhikkhave, ayampi mama vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā ‘‘ayampi mama vaṃso mama paveṇī’’ti āha, taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti? Āma, bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā – ‘‘hotu tāva ettakaṃ etesaṃ bhikkhūna’’nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – ‘‘etha, bhikkhave, nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ pahānāya kammaṭṭhānaṃ kathessāmī’’ti kammaṭṭhānaṃ kathesi. Bhikkhū cintesuṃ – ‘‘bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalappattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho panamhehi ‘sotāpannā maya’nti vītināmetuṃ vaṭṭati, uttamapurisasadisehi no bhavituṃ vaṭṭatī’’ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – ‘‘ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā – ‘‘attanā attanā paṭiladdhaguṇaṃ ārocessāmā’ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷe devatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī’’ti. Tato vivitte okāse buddhāsanaṃ paññapetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatathero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattappattabhikkhu – ‘‘bhagavato ārocessāmī’’ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamaṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññapetvā ekamantaṃ nisīditvā paṭiladdhaguṇaṃ ārocetukāmo – ‘‘atthi nu kho añño koci, natthī’’ti nivattitvā āgamanamaggaṃ olokento aparampi addasa aparampi addasa. Iti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesīti. Khīṇāsavānaṃ kira dve ākārā honti – ‘‘aho vata mayā paṭiladdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā’’ti cittaṃ uppajjati. Paṭiladdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmo hoti.

Evaṃ osīdamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā, mahikā, dhūmo, rajo, rāhūti imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjetvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni nissajjetvā pabbajitā. Iti bhagavā parisuddhe okāse parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ – ‘‘pañcamattehi bhikkhusatehi sabbeheva arahantehī’’ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññā arūpāvacaradevatā samāpannadevatā ca. Tatrāyaṃ sannipātakkamo mahāvanassa kira sāmantā devatā caliṃsu – ‘‘āyāma, bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ, āyāma āyāmā’’ti mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, channavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetā. Tena vuttaṃ – ‘‘dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī’’ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tatra brahmalokassa evaṃ uccattanaṃ veditabbaṃ. Lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantaraṃ devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti, evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devatā ca mahābrahmāno ca okāsaṃ labhantiyeva. Apisudaṃ bhagavato āsannāsannaṭṭhāne mahāparinibbāne vuttanayeneva vālaggakoṭinitudanamatte padese dasapi vīsampi sabbaparato tiṃsampi devatā sukhume sukhume attabhāve māpetvā aṭṭhaṃsu. Saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato ‘‘kuhiṃ brahmāno gatā’’ti āvajjantā mahāsamāgamaṃ ñatvā – ‘‘ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā’’ti. Iti tesaṃ samāpattito vuṭṭhāya āvajjitattā etadahosi.

332. Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjitvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci ottharituṃ na sakkā, tasmā pahaṭabuddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi pītakasiṇaṃ samāpajjitvā pītarasmiyo suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupento viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi lohitakasiṇaṃ samāpajjitvā lohitarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi odātakasiṇaṃ samāpajjitvā odātarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ sumanapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi.

Pāḷiyaṃ pana ‘‘bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsū’’ti evaṃ ekakkhaṇaṃ viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyaṃ visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā imasmiṃ vanasaṇḍe ajja mahāsamūho mahāsannipātoti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghaṃ, kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano cittaṃ sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathi sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāsamannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlantipi rāgadosamohaindakhīlameva. Ūhacca manejāti ete taṇhāejāya abhāvena anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā. Te carantīti catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā, sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Te evarūpena anuttarena yogācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Devatāsannipātavaṇṇanā

333. Atha bhagavā olokento pathavītalato yāva cakkavāḷamukhavaṭṭiparicchedā yāva akaniṭṭhabrahmalokā devatāsannipātaṃ disvā cintesi – ‘‘mahā ayaṃ devatāsamāgamo, bhikkhū pana evaṃ mahā devatāya samāgamoti na jānanti, handa, nesaṃ ācikkhāmī’’ti, evaṃ cintetvā ‘‘atha kho bhagavā bhikkhū āmantesī’’ti sabbaṃ vitthāretabbaṃ. Tattha etaparamāti etaṃ paramaṃ pamāṇaṃ etesanti etaparamā. Idāni buddhānaṃ pana abhāvā ‘‘yepi te, bhikkhave, etarahī’’ti tatiyo vāro na vutto. Ācikkhissāmi, bhikkhaveti kasmā āha? Devatānaṃ cittakallatājananatthaṃ. Devatā kira cintesuṃ – ‘‘bhagavā evaṃ mahante samāgame mahesakkhānaṃyeva devatānaṃ nāmagottāni kathessati, appesakkhānaṃ kiṃ kathessatī’’ti? Atha bhagavā ‘‘imā devatā kiṃ cintentī’’ti āvajjanto mukhena hatthaṃ pavesetvā hadayamaṃsaṃ maddanto viya sabhaṇḍaṃ coraṃ gaṇhanto viya ca taṃ tāsaṃ cittācāraṃ ñatvā – ‘‘dasasahassacakkavāḷato āgatāgatānaṃ appesakkhamahesakkhānaṃ sabbāsampi devatānaṃ nāmagottaṃ kathessāmī’’ti cintesi.

Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu rūpārammaṇaṃ vā bherīsaddādivasena vibhattasaddārammaṇādīsu visuṃ visuṃ saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha –

‘‘Yaṃ bhikkhave sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ passāmi, tamahaṃ abbhaññāsi’’nti (a. ni. 4.24).

Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. ‘‘Kammāvaraṇena vā samannāgatā’’tiādinā nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma, te dūre vasantepi gantvā saṅgaṇhanti. Tasmā tasmimpi devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā – ‘‘ettakā ettha rāgacaritā, ettakā dosacaritā, ettakā mohacaritā’’ti caritavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyaṃ dhammadesanaṃ upadhārayanto – ‘‘rāgacaritānaṃ devatānaṃ sammāparibbājaniyasuttaṃ kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ, mohacaritānaṃ mahābyūhasuttaṃ, vitakkacaritānaṃ cūḷabyūhasuttaṃ, saddhācaritānaṃ tuvaṭṭakapaṭipadaṃ, buddhicaritānaṃ purābhedasuttaṃ kathessāmī’’ti desanaṃ vavatthapetvā puna taṃ parisaṃ manasākāsi – ‘‘attajjhāsayena nu kho jāneyya, parajjhāsayena atthuppattikena pucchāvasenā’’ti. Tato ‘‘pucchāvasena jāneyyā’’ti ñatvā ‘‘atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā caritavasena pañhaṃ pucchituṃ samattho’’ti ‘‘tesu pañcasatesu bhikkhūsu ekopi na sakkotī’’ti addasa. Tato asītimahāsāvake dve aggasāvake ca samannāharitvā ‘‘tepi na sakkontī’’ti disvā cintesi ‘‘sace paccekabuddho bhaveyya, sakkuṇeyya nu kho’’ti ‘‘sopi na sakkuṇeyyā’’ti ñatvā ‘‘sakkasuyāmādīsu koci sakkuṇeyyā’’ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya, na pana tesupi koci sakkoti.

Athassa etadahosi – ‘‘mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho’’ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā olokento aññaṃ buddhaṃ na addasa. Anacchariyañcetaṃ, yaṃ idāni attanā samaṃ na passeyya, so jātadivasepi brahmajālavaṇṇanāyaṃ vuttanayena attanā samaṃ apassanto – ‘‘aggohamasmi lokassā’’ti appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi – ‘‘sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evampetā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī’’ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya – ‘‘pattacīvaragahaṇaṃ ālokitavilokitaṃ samiñjitapasāritañca mama sadisaṃyeva hotū’’ti kāmāvacaracittehi parikammaṃ katvā pācīnayugandharaparikkhepato ullaṅghamānaṃ candamaṇḍalaṃ bhinditvā nikkhamantaṃ viya rūpāvacaracittena adhiṭṭhāsi.

Devasaṅgho taṃ disvā – ‘‘aññopi nu kho, bho, cando uggato’’ti āha. Atha candaṃ ohāya āsannatare jāte ‘‘na cando, sūriyo uggato’’ti, puna āsannatare jāte ‘‘na sūriyo, devavimānaṃ eka’’nti, puna āsannatare jāte ‘‘na devavimānaṃ, devaputto eko’’ti, puna āsannatare jāte ‘‘na devaputto, mahābrahmā eko’’ti, puna āsannatare jāte ‘‘na mahābrahmā, aparopi bho buddho āgato’’ti āha. Tattha puthujjanadevatā cintayiṃsu – ‘‘ekabuddhassa tāva ayaṃ devatāsannipāto, dvinnaṃ kīva mahanto bhavissatī’’ti. Ariyadevatā cintayiṃsu – ‘‘ekissā lokadhātuyā dve buddhā nāma natthi, addhā bhagavatā attanā sadiso añño eko buddho nimmito’’ti.

Atha tassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavatopi dvattiṃsa mahāpurisalakkhaṇāni, nimmitassāpi dvattiṃsāva, bhagavatopi sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrarasmiyo nimmitassa sarīre paṭihaññanti, nimmitassa sarīrarasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma akaniṭṭhabhavanaṃ āhacca tato paṭinivattitvā devatānaṃ matthakapariyante otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasīvinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmigabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmitabuddho nisīdantoyeva dasabalassa bodhipallaṅke kilesappahānaṃ abhitthavanto –

‘‘Pucchāmi muniṃ pahūtapaññaṃ,

Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;

Nikkhamma gharā panujja kāme,

Kathaṃ bhikkhu sammā so loke paribbajeyyā’’ti. (su. ni. 361) –

Gāthaṃ abhāsi. Satthā devatānaṃ tāva cittakallatājananatthaṃ āgatāgatānaṃ nāmagottāni kathessāmīti cintetvā ācikkhissāmi, bhikkhavetiādimāha.

334. Tattha silokamanukassāmīti akkharapadaniyamitaṃ vacanasaṅghātaṃ pavattayissāmi. Yattha bhummā tadassitāti yesu yesu ṭhānesu bhummā devatā taṃ taṃ nissitā. Ye sitā girigabbharantiādīhi tesaṃ bhikkhūnaṃ vaṇṇaṃ kathesi, ye bhikkhū girikucchiṃ nissitāti attho. Pahitattāti pesitacittā. Samāhitāti avikkhittā.

Puthūti bahujanā. Sīhāva sallīnāti sīhā viya nilīnā ekattaṃ upagatā. Lomahaṃsābhisambhunoti lomahaṃsaṃ abhibhavitvā ṭhitā, nibbhayāti vuttaṃ hoti. Odātamanasā suddhāti odātacittā hutvā suddhā. Vippasannāmanāvilāti vippasannaanāvilā.

Bhiyyopañcasate ñatvāti sammāsambuddhena saddhiṃ atirekapañcasate bhikkhū jānitvā. Vane kāpilavatthaveti kapilavatthusamīpamhi jāte vanasaṇḍe. Tato āmantayī satthāti tadā āmantayi. Sāvake sāsane rateti attano dhammadesanāya savanante jātattā sāvake sikkhattayasāsane ratattā sāsane rate. Idaṃ sabbaṃ – ‘‘silokamanukassāmī’’ti vacanato aññena vuttaṃ viya katvā vadati.

Devakāyā abhikkantā, te vijānātha bhikkhavoti te dibbacakkhunā vijānāthāti nesaṃ bhikkhūnaṃ dibbacakkhuñāṇābhinīhāratthāya kathesi. Te ca ātappamakaruṃ, sutvā buddhassa sāsananti te ca bhikkhū taṃ buddhasāsanaṃ sutvā tāvadeva tadatthāya vīriyaṃ kariṃsu.

Evaṃ katamattātappānaṃyeva tesaṃ pāturahu ñāṇaṃ. Kīdisaṃ? Amanussānaṃ dassanaṃ dibbacakkhuñāṇaṃ uppajji. Na taṃ tehi tasmiṃ khaṇe parikammaṃ katvā uppāditaṃ. Ariyamaggeneva hi taṃ nipphannaṃ. Amanussadassanatthaṃ panassa abhinīhāramattameva kataṃ. Satthāpi – ‘‘atthi tumhākaṃ ñāṇaṃ, taṃ nīharitvā tena hi te vijānāthā’’ti idameva sandhāya ‘‘te vijānātha, bhikkhavo’’ti āha.

Appeke satamaddakkhunti tesu bhikkhūsu ekacce bhikkhū amanussānaṃ sataṃ addasaṃsu. Sahassaṃ atha sattarinti eke sahassaṃ. Eke sattati sahassāni.

Sataṃ eke sahassānanti eke satasahassaṃ addasaṃsu. Appekenantamaddakkhunti vipulaṃ addasaṃsu, satavasena sahassavasena ca aparicchinnepi addasaṃsūti attho. Kasmā? Yasmā disā sabbā phuṭā ahuṃ, bharitā sampuṇṇāva ahesuṃ.

Tañca sabbaṃ abhiññāyāti yaṃ tesu ekenekena diṭṭhaṃ, tañca sabbaṃ jānitvā. Vavatthitvāna cakkhumāti hatthatale lekhaṃ viya paccakkhato vavatthapetvā pañcahi cakkhūhi cakkhumā satthā. Tato āmantayīti pubbe vuttagāthameva nāmagottakittanatthāya āha. Tumhe ete vijānātha, passatha, oloketha, ye vohaṃ kittayissāmīti ayamettha sambandho. Girāhīti vacanehi. Anupubbasoti anupaṭipāṭiyā.

335. Sattasahassā te yakkhā, bhummā kāpilavatthavāti sattasahassā tāvettha kapilavatthuṃ nissāya nibbattā bhummā yakkhāyevāti vadati. Iddhimantoti dibbaiddhiyuttā. Jutimantoti ānubhāvasampannā. Vaṇṇavantoti sarīravaṇṇasampannā. Yasassinoti parivārasampannā. Modamānā abhikkāmunti tuṭṭhacittā āgatā. Bhikkhūnaṃ samitiṃ vananti imaṃ mahāvanaṃ bhikkhūnaṃ santikaṃ bhikkhūnaṃ dassanatthāya āgatā. Atha vā samitinti samūhaṃ, bhikkhusamūhaṃ dassanāya āgatātipi attho.

Chasahassā hemavatā, yakkhā nānattavaṇṇinoti chasahassā hemavatapabbate nibbattayakkhā, te ca sabbepi nīlādivaṇṇavasena nānattavaṇṇā.

Sātāgirā tisahassāti sātāgiripabbate nibbattayakkhā tisahassā.

Iccete soḷasasahassāti ete sabbepi soḷasasahassā honti.

Vessāmittā pañcasatāti vessāmittapabbate nibbattā pañcasatā.

Kumbhīro rājagahikoti rājagahanagare nibbatto kumbhīro nāma yakkho. Vepullassa nivesananti tassa vepullapabbato nivesanaṃ nivāsanaṭṭhānanti attho. Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatīti taṃ atirekaṃ yakkhānaṃ satasahassaṃ payirupāsati. Kumbhīro rājagahiko, sopāgā samitiṃ vananti sopi kumbhīro saparivāro imaṃ vanaṃ bhikkhusamitiṃ dassanatthāya āgato.

336. Purimañca disaṃ rājā, dhataraṭṭho pasāsatīti pācīnadisaṃ anusāsati. Gandhabbānaṃ adhipatīti catūsupi disāsu gandhabbānaṃ jeṭṭhako. Sabbe te tassa vase vattanti. Mahārājā yasassisoti mahāparivāro eso mahārājā.

Puttāpi tassa bahavo, indanāmā mahabbalāti tassa dhataraṭṭhassa bahavo mahabbalā puttā, te sabbe sakkassa devarañño nāmadhārakā.

Virūḷho taṃ pasāsatīti taṃ disaṃ virūḷho anusāsati.

Puttāpi tassāti tassāpi tādisāyeva puttā. Pāḷiyaṃ pana ‘‘mahabbalā’’ti likhanti. Aṭṭhakathāyaṃ sabbavāresu ‘‘mahābalā’’ti pāṭho.

‘‘Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;

Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.

Cattāro te mahārājā, samantā caturo disā;

Daddallamānā aṭṭhaṃsu, vane kāpilavatthave’’ti.

Imā pana gāthā sabbasaṅgāhikavasena vuttā.

Ayañcettha attho – dasasahassacakkavāḷe dhataraṭṭhā nāma mahārājāno atthi. Te sabbepi koṭisatasahassakoṭisatasahassagandhabbaparivārā āgantvā puratthimāya disāya kapilavatthumahāvanato paṭṭhāya cakkavāḷagabbhaṃ pūretvā ṭhitā. Evaṃ dakkhiṇadisādīsu virūḷhakādayo. Tenevāha – ‘‘samantā caturo disā, daddallamānā aṭṭhaṃsū’’ti. Idañhi vuttaṃ hoti – ‘‘samantā cakkavāḷehi āgantvā caturo disā pabbatamatthakesu aggikkhandhā viya suṭṭhu jalamānā ṭhitā’’ti. Te pana yasmā kapilavatthuvanameva sandhāya āgatā, tasmā cakkavāḷaṃ pūretvā cakkavāḷena samasamā ṭhitāpi – ‘‘vane kāpilavatthave’’ti vuttā.

337. Tesaṃ māyāvino dāsā, āguṃ vañcanikā saṭhāti tesaṃ mahārājānaṃ katapāpapaṭicchādanalakkhaṇāya māyāya yuttā kuṭilācārā dāsā atthi, ye sammukhaparammukhavañcanāhi lokaṃ vañcanato ‘‘vañcanikā’’ti ca, kerāṭiyasāṭheyyena samannāgatattā ‘‘saṭhā’’ti ca vuccanti, tepi āgatāti attho. Māyā kuṭeṇḍu viṭeṇḍu, viṭucca viṭuṭo sahāti te dāsā sabbepi māyākārakāva. Nāmena panettha eko kuṭeṇḍu nāma, eko viṭeṇḍu nāma. Pāḷiyaṃ pana ‘‘veṭeṇḍū’’ti likhanti. Eko viṭucca nāma, eko viṭuṭo nāma. Sahāti sopi viṭuṭo tehi saheva āgato.

Candano kāmaseṭṭho ca, kinnighaṇḍu nighaṇḍu cāti aparo kinnighaṇḍu nāma. Pāḷiyaṃ pana ‘‘kinnughaṇḍū’’ti likhanti. Nighaṇḍu cāti añño nighaṇḍu nāma, ettakā dāsā. Ito pare pana –

‘‘Panādo opamañño ca, devasuto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho;

Āguṃ pañcasikho ceva, timbarū sūriyavacchasā’’ti. –

Ime devarājāno. Tattha devasutoti devasārathi. Cittasenoti citto ca seno ca cittaseno ca. Gandhabboti ayaṃ cittaseno gandhabbakāyiko devaputto, na kevalaṃ cesa, sabbe pete panādādayo gandhabbā eva. Naḷorājāti naḷakāradevaputto nāmeko. Janesabhoti janavasabho devaputto. Āguṃ pañcasikho cevāti pañcasikho ceva devaputto āgato. Timbarūti timbarū nāma gandhabbadevarājā. Sūriyavacchasāti tasseva dhītā.

Ete caññe ca rājāno, gandhabbā saha rājubhīti ete ca nāmavasena vuttagandhabbarājāno aññe ca etehi rājūhi saddhiṃ bahū gandhabbā. Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vananti haṭṭhatuṭṭhacittā bhikkhusaṅghasamitiṃ imaṃ vanaṃ āgatāti attho.

338. Athāguṃ nāgasā nāgā, vesālā sahatacchakāti nāgasadahavāsikā ca vesālīvāsikā ca nāgā saha tacchakanāgaparisāya āgatāti attho. Kambalassatarāti kambalo ca assataro ca. Ete kira sinerupāde vasanti, supaṇṇehipi anuddharaṇīyā mahesakkhanāgā pāyāgā saha ñātibhīti payāgatitthavāsino ca saha ñātisaṅghena āgatā.

Yāmunā dhataraṭṭhā cāti yamunavāsino ca dhataraṭṭhakule uppannā nāgā ca. Erāvaṇo mahānāgoti erāvaṇo ca devaputto, jātiyā nāgo na hoti. Nāgavohārena panesa vohariyati. Sopāgāti sopi āgato.

Ye nāgarāje sahasā harantīti ye ime vuttappakāre nāge lobhābhibhūtā sāhasaṃ katvā haranti gaṇhanti. Dibbā dijā pakkhī visuddhacakkhūti dibbānubhāvato dibbā mātukucchito ca aṇḍakosato cāti dve vāre jātāti dijā pakkhayuttatāya pakkhī yojanasatantarepi yojanasahassantarepi nāge dassanasamatthacakkhutāya visuddhacakkhū. Vehāyasā te vanamajjhappattāti te ākāseneva imaṃ mahāvanaṃ sampattā. Citrā supaṇṇā iti tesa nāmanti tesaṃ ‘‘citrasupaṇṇā’’ti nāmaṃ.

Abhayaṃ tadā nāgarājānamāsi, supaṇṇato khemamakāsi buddhoti tasmā sabbepi te aññamaññaṃ saṇhāhi vācāhi upavhayantā mittā viya bandhavā viya ca samullapantā sammodamānā āliṅgantā hatthe gaṇhantā aṃsakūṭe hatthaṃ ṭhapentā haṭṭhatuṭṭhacittā. Nāgā supaṇṇā saraṇamakaṃsu buddhanti buddhaṃyeva saraṇaṃ gatā.

339. Jitā vajirahatthenāti indena devaraññā jitā. Samuddaṃ asurāsitāti mahāsamuddavāsino sujātāya asurakaññāya kāraṇā sabbepi bhātaro vāsavassete, iddhimanto yasassino.

Tesu kālakañcā mahābhismāti kālakañcā ca mahante bhiṃsane attabhāve māpetvā āgamiṃsu. Asurā dānaveghasāti dānaveghasā nāma aññe dhanuggahaasurā. Vepacitti sucitti ca, pahārādo namucī sahāti vepacittiasuro, sucittiasuro cāti ete ca asurā namuci ca māro devaputto etehi saheva āgato. Ime asurā mahāsamuddavāsino, ayaṃ paranimmitadevalokavāsī, kasmā etehi sahāgatoti? Acchandikattā. Tepi hi acchandikā abhabbā, ayampi tādisoyeva. Tasmā dhātuso saṃsandamāno āgato.

Satañca baliputtānanti balino mahāasurassa puttānaṃ sataṃ. Sabbe verocanāmakāti sabbe attano mātulassa rāhusseva nāmadharā. Sannayhitvā balisenanti attano balisenaṃ sannayhitvā sabbe katasannāhāva hutvā. Rāhubhaddamupāgamunti rāhuasurindaṃ upasaṅkamiṃsu. Samayo dāni bhaddanteti bhaddaṃ tava hotu, samayo te bhikkhūnaṃ samitiṃ vanaṃ upasaṅkamitvā bhikkhusaṅghaṃ dassanāyāti attho.

340. Āpo ca devā pathavī, tejo vāyo tadāgamunti āpokasiṇādīsu parikammaṃ katvā nibbattā āpotiādināmakā devā āgamuṃ. Varuṇā vāraṇā devā, somo ca yasasā sahāti varuṇadevatā, vāraṇadevatā, somadevatāti evaṃ nāmakā ca devā yasasā nāma devena sahāgatāti attho. Mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattadevā. Āguṃ devā yasassinoti etepi mahāyasā devā āgatā.

Dasete dasadhā kāyā, sabbe nānattavaṇṇinoti te dasadhā ṭhitā dasa devakāyā sabbe nīlādivasena nānattavaṇṇā āgatāti attho.

Veṇḍū ca devāti veṇḍudevatā ca. Sahali cāti sahalidevatā ca. Asamā ca duve yamāti asamadevatā ca dve ca yamakā devā. Candassupanisā devā, candamāguṃ purakkhatvāti candanissitakā devā candaṃ purato katvā āgatā. Tathā sūriyanissitakā devā sūriyaṃ purakkhatvā. Nakkhattāni purakkhatvāti nakkhattanissitāpi devā nakkhattāni purato katvā āgatā. Āguṃ mandavalāhakāti vātavalāhakā, abbhavalāhakā, uṇhavalāhakā ete sabbepi valāhakāyikā ‘‘mandavalāhakā’’ nāma vuccanti. Tepi āgatāti attho. Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindadoti vasūnaṃ devatānaṃ seṭṭho vāsavo yo sakkoti ca, purindadoti ca vuccati, sopi āgato.

Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā. Sabbe nānattavaṇṇinoti nīlādivasena nānattavaṇṇā.

Athāguṃ sahabhū devāti atha sahabhū nāma devā āgatā. Jalamaggisikhārivāti aggisikhā viya jalantā. Jalamaggi ca sikhārivāti imāni tesaṃ nāmānītipi vuttaṃ. Ariṭṭhakā ca rojā cāti ariṭṭhakadevā ca rojadevā ca. Umāpupphanibhāsinoti umāpupphadevā nāma ete devā. Umāpupphasadisā hi tesaṃ sarīrābhā, tasmā ‘‘umāpupphanibhāsino’’ti vuccanti.

Varuṇā sahadhammā cāti ete ca dve janā. Accutā ca anejakāti accutadevatā ca anejakadevatā ca. Suleyyarucirā āgunti suleyyā ca rucirā ca āgatā. Āguṃ vāsavanesinoti vāsavanesīdevā nāma āgatā. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhāva āgatā.

Samānā mahāsamānāti samānā ca mahāsamānā ca. Mānusā mānusuttamāti mānusā ca mānusuttamā ca. Khiḍḍāpadosikā āguṃ, āguṃ manopadosikāti khiḍḍāpadosikā manopadosikā ca devā āgatā.

Athāguṃ harayo devāti haridevā nāma āgatā. Ye ca lohitavāsinoti lohitavāsino ca āgatā. Pāragā mahāpāragāti ete ca duvidhā āgatā. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhāva āgatā.

Sukkā karambhā aruṇā, āguṃ veghanasā sahāti ete sukkādayo tayo, tehi saha veghanasā ca āgatā. Odātagayhā pāmokkhāti odātagayhā nāma pāmokkhadevā āgatā. Āguṃ devā vicakkhaṇāti vicakkhaṇā nāma devā āgatā.

Sadāmattā hāragajāti sadāmattā ca hāragajā ca. Missakā ca yasassinoti yasasampannā missakadevā ca. Thanayaṃ āga pajjunnoti pajjunno ca devarājā thanayanto āgato. Yo disā abhivassatīti yo yaṃ yaṃ disaṃ yāti, tattha tattha devo vassati. Dasete dasadhā kāyāti etepi dasadevakāyā dasadhā āgatā.

Khemiyā tusitā yāmāti khemiyā devā tusitapuravāsino ca yāmādevalokavāsino ca. Kathakā ca yasassinoti yasasampannā kathakadevā ca. Pāḷiyaṃ pana ‘‘kaṭṭhakā cā’’ti likhanti. Lambītakā lāmaseṭṭhāti lambitakadevā ca lāmaseṭṭhadevā ca. Jotināmā ca āsavāti pabbatamatthake katanaḷaggikkhandho viya jotamānā jotidevā nāma atthi, te ca āsā ca devā āgatāti attho. Pāḷiyaṃ pana ‘‘jātināmā’’ti likhanti. Āsā devatā chandavasena āsavāti vuttā. Nimmānaratino āguṃ, athāguṃ paranimmitā. Dasete dasadhā kāyāti etepi dasa devakāyā dasadhāva āgatā.

Saṭṭhete devanikāyāti ete ca āpo ca devātiādikā cha dasakā saṭṭhi devanikāyā sabbe nīlādivasena nānattavaṇṇino. Nāmanvayena āgacchunti nāmabhāgena nāmakoṭṭhāsena āgatā. Ye caññe sadisā sahāti ye ca aññepi tehi sadisā vaṇṇatopi nāmatopi etādisāyeva sesacakkavāḷesu devā, tepi āgatāyevāti ekapadeneva kalāpaṃ viya puṭakaṃ viya ca katvā sabbā devatā niddisati.

Evaṃ dasasu lokadhātusahassesu devakāye niddisitvā idāni yadatthaṃ te āgatā, taṃ dassento pavuṭṭhajātinti gāthamāha. Tassattho – pavuṭṭhā vigatā jāti assāti ariyasaṅgho pavuṭṭhajāti nāma, taṃ pavuṭṭhajātiṃ rāgadosamohakhīlānaṃ abhāvā akhīlaṃ cattāro oghe taritvā ṭhitattā oghatiṇṇaṃ catunnaṃ āsavānaṃ abhāvena anāsavaṃ ariyasaṅghaṃ dakkhema passissāma. Tesaññeva oghānaṃ tiṇṇattā oghataraṃ āguṃ akaraṇato nāgaṃ. Asitātiganti kāḷakabhāvātītaṃ candaṃva siriyā virocamānaṃ dasabalañca dakkhema passissāmāti etadatthaṃ sabbepi te nāmanvayena āgacchuṃ, ye caññe sadisā sahāti.

341. Idāni brahmāno dassento subrahmā paramatto cātiādimāha. Tattha subrahmāti eko brahmā. Paramattopi brahmāva. Puttā iddhimato sahāti ete iddhimato buddhassa bhagavato puttā ariyabrahmāno saheva āgatā. Sanaṅkumāro tisso cāti sanaṅkumāro ca tissamahābrahmā ca. Sopāgāti sopi āgato.

‘‘Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;

Upapanno jutimanto, bhismākāyo yasassi so’’ti. –

Ettha sahassaṃ brahmalokānanti ekaṅguliyā ekasahassacakkavāḷe dasahi aṅgulīhi dasasahassicakkavāḷe ālokapharaṇasamatthānaṃ mahābrahmānaṃ sahassaṃ āgataṃ. Mahābrahmābhitiṭṭhatīti yattha ekeko mahābrahmā aññe brahme abhibhavitvā tiṭṭhati. Upapannoti brahmaloke nibbatto. Jutimantoti ānubhāvasampanno. Bhismākāyoti mahākāyo, dvīhi tīhi māgadhikehi gāmakkhettehi samappamāṇaattabhāvo. Yasassisoti attabhāvasirīsaṅkhātena yasena samannāgato.

Dasettha issarā āguṃ, paccekavasavattinoti etasmiñca brahmasahasse ye pāṭiyekkaṃ pāṭiyekkaṃ vasaṃ vattenti, evarūpā dasa issarā mahābrahmāno āgatā. Tesañca majjhato āga, hārito parivāritoti tesaṃ brahmānaṃ majjhe hārito nāma mahābrahmā satasahassabrahmaparivāro āgato.

342. Te ca sabbe abhikkante, sainde deve sabrahmaketi te sabbepi sakkaṃ devarājānaṃ jeṭṭhakaṃ katvā āgate devakāye, hāritamahābrahmānaṃ jeṭṭhakaṃ katvā āgate brahmakāye ca. Mārasenā abhikkāmīti mārasenā abhigatā. Passa kaṇhassa mandiyanti kāḷakassa mārasa bālabhāvaṃ passatha.

Etha gaṇhatha bandhathāti evaṃ attano parisaṃ āṇāpesi. Rāgena baddhamatthu voti sabbaṃ vo idaṃ devamaṇḍalaṃ rāgena baddhaṃ hotu. Samantā parivāretha, mā vo muñcittha koci nanti tumhākaṃ ekopi etesu ekampi mā muñci. ‘‘Mā vo muñcethā’’tipi pāṭho, esevattho.

Iti tattha mahāseno, kaṇho senaṃ apesayīti evaṃ tattha mahāsamaye mahāseno māro mārasenaṃ apesayi. Pāṇinā talamāhaccāti hatthena pathavītalaṃ paharitvā. Saraṃ katvāna bheravanti māravibhiṃsakadassanatthaṃ bhayānakaṃ sarañca katvā.

Yathā pāvussako megho, thanayanto savijjukoti savijjuko pāvussakamegho viya mahāgajjitaṃ gajjanto. Tadā so paccudāvattīti tasmiṃ samaye so māro taṃ vibhiṃsanakaṃ dassetvā paṭinivatto. Saṅkuddho asayaṃ vaseti suṭṭhu kuddho kupito kañci vase vattetuṃ asakkonto asayaṃvase asayaṃvasī attano vasena akāmako hutvā nivatto. Bhagavā kira ‘‘ayaṃ māro imaṃ mahāsamāgamaṃ disvā ‘abhisamayantarāyaṃ karissāmī’ti antarantare mārasenaṃ pesetvā māraṃ vibhiṃsakaṃ dassetī’’ti aññāsi. Pakati cesā bhagavato, yattha abhisamayo na bhavissati, tattha māraṃ vibhiṃsakaṃ dassentaṃ na nivāreti. Yattha pana abhisamayo hoti, tattha yathā parisā neva mārassa rūpaṃ passati, na saddaṃ suṇāti, evaṃ adhiṭṭhātīti. Imasmiñca samāgame mahābhisamayo bhavissati, tasmā yathā devatā neva tassa rūpaṃ passanti, na saddaṃ suṇanti, evaṃ adhiṭṭhāsi. Tena vuttaṃ –‘‘tadā so paccudāvatti, saṅkuddho asayaṃvase’’ti.

343. Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumāti taṃ sabbaṃ bhagavā jānitvā vavatthapetvā ca.

Mārasenā abhikkantā, te vijānātha bhikkhavoti bhikkhave mārasenā abhikkantā, te tumhe attano anurūpaṃ vijānātha, phalasamāpattiṃ samāpajjathāti vadati. Ātappamakarunti phalasamāpattiṃ pavisanatthāya vīriyaṃ ārabhiṃsu. Vītarāgehi pakkāmunti māro ca mārasenā ca vītarāgehi ariyehi dūratova apakkamuṃ. Nesaṃ lomāpi iñjayunti tesaṃ vītarāgānaṃ lomānipi na cālayiṃsu. Atha māro bhikkhusaṅghaṃ ārabbha imaṃ gāthaṃ abhāsi –

‘‘Sabbe vijitasaṅgāmā, bhayātītā yasassino;

Modanti saha bhūtehi, sāvakā te janesutā’’ti.

Tattha modanti saha bhūtehīti dasabalassa sāsane bhūtehi sañjātehi ariyehi saddhiṃ modanti pamodanti. Janesutāti jane vissutā pākaṭā abhiññātā.

Idaṃ pana mahāsamayasuttaṃ nāma devatānaṃ piyaṃ manāpaṃ, tasmā maṅgalaṃ vadantena abhinavaṭṭhānesu idameva suttaṃ vattabbaṃ. Devatā kira –‘‘imaṃ suttaṃ suṇissāmā’’ti ohitasotā vicaranti. Desanāpariyosāne panassa koṭisatasahassadevatā arahattaṃ pattā, sotāpannādīnaṃ gaṇanā natthi.

Devatānañcassa piyamanāpabhāve idaṃ vatthu – koṭipabbatavihāre kira nāgaleṇadvāre nāgarukkhe ekā devadhītā vasati. Eko daharo antoleṇe imaṃ suttaṃ sajjhāyati. Devadhītā sutvā suttapariyosāne mahāsaddena sādhukāramadāsi. Ko esoti. Ahaṃ, bhante, devadhītāti. Kasmā sādhukāramadāsīti? Bhante, dasabalena mahāvane nisīditvā kathitadivase imaṃ suttaṃ sutvā ajja assosiṃ, bhagavatā kathitato ekakkharampi ahāpetvā suggahito ayaṃ dhammo tumhehīti. Dasabalassa kathayato sutaṃ tayāti? Āma, bhanteti. Mahā kira devatāsannipāto ahosi, tvaṃ kattha ṭhitā suṇīti?

Ahaṃ, bhante, mahāvanavāsiyā devatā, mahesakkhāsu pana devatāsu āgacchantīsu jambudīpe okāsaṃ nālatthaṃ, atha imaṃ tambapaṇṇidīpaṃ āgantvā jambukolapaṭṭane ṭhatvā sotuṃ āraddhamhi, tatrāpi mahesakkhāsu devatāsu āgacchantīsu anukkamena paṭikkamamānā rohaṇajanapade mahāgāmassa piṭṭhibhāgato samudde galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosinti. Tuyhaṃ ṭhitaṭṭhānato dūre satthāraṃ passasi devateti? Kiṃ kathetha, bhante, satthā mahāvane dhammaṃ desento nirantaraṃ mamaññeva oloketīti maññamānā otappamānā ūmīsu nilayāmīti.

Taṃ divasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, tumhepi tadā arahattaṃ pattāti? Natthi, bhante. Anāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Sakadāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Tayo magge pattā devatā kira gaṇanapathaṃ atītā, sotāpannā jātattha maññeti? Devatā taṃ divasaṃ sotāpattiphalaṃ pattattā harāyamānā –‘‘apucchitabbaṃ pucchati ayyo’’ti āha. Tato naṃ so bhikkhu āha – ‘‘sakkā pana devate, tava attabhāvaṃ amhākaṃ dassetu’’nti? Na sakkā bhante sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena aṅguliṃ antoleṇābhimukhaṃ akāsi, candasahassasūriyasahassauggamanakālo viya ahosi. Devadhītā ‘‘appamattā, bhante, hothā’’ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsamayasuttavaṇṇanā niṭṭhitā.

8. Sakkapañhasuttavaṇṇanā

Nidānavaṇṇanā

344. Evaṃ me sutanti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā ‘‘ambasaṇḍā’’ tveva vuccati. Vediyake pabbateti so kira pabbato pabbatapāde jātena maṇivedikāsadisena nīlavanasaṇḍena samantā parikkhitto, tasmā ‘vediyakapabbato’ tveva saṅkhyaṃ gato. Indasālaguhāyanti pubbepi sā dvinnaṃ pabbatānaṃ antare guhā, indasālarukkho cassā dvāre, tasmā ‘indasālaguhā’ti saṅkhyaṃ gatā. Atha naṃ kuṭṭehi parikkhipitvā dvāravātapānāni yojetvā supariniṭṭhitasudhākammamālākammalatākammavicittaṃ leṇaṃ katvā bhagavato adaṃsu. Purimavohāravasena pana ‘‘indasālaguhā’’ tveva naṃ sañjānanti. Taṃ sandhāya vuttaṃ ‘indasālaguhāya’nti.

Ussukkaṃ udapādīti dhammiko ussāho uppajji. Nanu ca esa abhiṇhadassāvī bhagavato, na so devatāsannipāto nāma atthi, yatthāyaṃ na āgatapubbo, sakkena sadiso appamādavihārī devaputto nāma natthi. Atha kasmā buddhadassanaṃ anāgatapubbassa viya assa ussāho udapādīti? Maraṇabhayena santajjitattā. Tasmiṃ kirassa samaye āyu parikkhīṇo, so pañca pubbanimittāni disvā ‘‘parikkhīṇo dāni me āyū’’ti aññāsi. Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti, tesu ye parittakena puññakammena devaloke nibbattā, te ‘‘kuhiṃ nu kho idāni nibbattissāmā’’ti bhayaṃ santāsaṃ āpajjanti. Ye katabhīruttānā bahuṃ puññaṃ katvā nibbattā, te attanā dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanañca āgamma ‘‘uparidevaloke sampattiṃ anubhavissāmā’’ti na bhāyanti.

Sakko pana devarājā pubbanimittāni disvā dasayojanasahassaṃ devanagaraṃ, yojanasahassubbedhaṃ vejayantaṃ, tiyojanasatikaṃ sudhammadevasabhaṃ, yojanasatubbedhaṃ pāricchattakaṃ, saṭṭhiyojanikaṃ paṇḍukambalasilaṃ, aḍḍhatiyā nāṭakakoṭiyo dvīsu devalokesu devaparisaṃ, nandanavanaṃ, cittalatāvanaṃ, missakavanaṃ, phārusakavananti etaṃ sabbasampattiṃ oloketvā ‘‘nassati vata bho me ayaṃ sampattī’’ti bhayābhibhūto ahosi.

Tato ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitāmaho mahābrahmā vā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyā’’ti olokento kañci adisvā puna addasa ‘‘mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibalo’’ti. Athevaṃ parivitakkentassa tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.

Kahaṃ nu kho bhagavā etarahi viharatīti katarasmiṃ janapade kataraṃ nagaraṃ upanissāya kassa paccaye paribhuñjanto kassa amataṃ dhammaṃ desayamāno viharatīti. Addasā khoti addakkhi paṭivijjhi. Mārisāti piyavacanametaṃ, devatānaṃ pāṭiyekko vohāro. Niddukkhātipi vuttaṃ hoti. Kasmā panesa deve āmantesi? Sahāyatthāya. Pubbe kiresa bhagavati saḷalaghare viharante ekakova dassanāya agamāsi. Satthā ‘‘aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatī’’ti cintetvā okāsaṃ nākāsi. So ‘‘mama pubbepi ekakassa gatattā satthārā okāso na kato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dhammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmī’’ti cintetvā sahāyatthāya āmantesi.

Evaṃ bhaddaṃ tavāti kho devā tāvatiṃsāti evaṃ hotu mahārāja, gacchāma bhagavantaṃ dassanāya, dullabho buddhuppādo, bhaddaṃ tava, yo tvaṃ ‘‘pabbatakīḷaṃ nadīkīḷaṃ gacchāmā’’ti avatvā amhe evarūpesu ṭhānesu niyojesīti. Paccassosunti tassa vacanaṃ sirasā sampaṭicchiṃsu.

345. Pañcasikhaṃ gandhabbadevaputtaṃ āmantesīti deve tāva āmantetu, imaṃ kasmā visuṃ āmantesi? Okāsakaraṇatthaṃ. Evaṃ kirassa ahosi ‘‘dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ na yuttaṃ, ayaṃ pana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmī’’ti okāsakaraṇatthaṃ āmantesi.

Evaṃ bhaddaṃ tavāti so ‘‘evaṃ mahārāja, hotu, bhaddaṃ tava, yo tvaṃ maṃ ‘ehi, mārisa, uyyānakīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmā’ti avatvā ‘buddhaṃ passissāma, dhammaṃ sossāmā’ti vadasī’’ti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Tattha beluvapaṇḍunti beluvapakkaṃ viya paṇḍuvaṇṇaṃ. Tassa kira sovaṇṇamayaṃ pokkharaṃ, indanīlamayo daṇḍo, rajatamayā tantiyo, pavāḷamayā veṭhakā, vīṇāpattakaṃ gāvutaṃ, tantibandhanaṭṭhānaṃ gāvutaṃ, upari daṇḍako gāvutanti tigāvutappamāṇā vīṇā. Iti so taṃ vīṇaṃ ādāya samapaññāsamucchanā mucchetvā agganakhehi paharitvā madhuraṃ gītassaraṃ nicchāretvā sesadeve sakkassa gamanakālaṃ jānāpento ekamantaṃ aṭṭhāsi. Evaṃ tassa gītavāditasaññāya sannipatite devagaṇe atha kho sakko devānamindo…pe… vediyake pabbate paccuṭṭhāsi.

346. Atiriva obhāsajātoti aññesu divasesu ekasseva devassa vā mārassa vā brahmuno vā obhāsena obhāsajāto hoti, taṃdivasaṃ pana dvīsu devalokesu devatānaṃ obhāsena atiriva obhāsajāto ekapajjoto sahassacandasūriyauggatakālasadiso ahosi. Parito gāmesu manussāti samantā gāmesu manussā. Pakatisāyamāsakāleyeva kira gāmamajjhe dārakesu kīḷantesu tattha sakko agamāsi, tasmā manussā passitvā evamāhaṃsu. Nanu ca majjhimayāme devatā bhagavantaṃ upasaṅkamanti, ayaṃ kasmā paṭhamayāmassāpi purimabhāgeyeva āgatoti? Maraṇabhayeneva tajjitattā. Kiṃsu nāmāti kiṃsu nāma bho etaṃ, ko nu kho ajja mahesakkho devo vā brahmā vā bhagavantaṃ pañhaṃ pucchituṃ dhammaṃ sotuṃ upasaṅkamanto, kathaṃsu nāma bho bhagavā pañhaṃ vissajjessati dhammaṃ desessati, lābhā amhākaṃ, yesaṃ no evaṃ devatānaṃ kaṅkhāvinodako satthā avidūre vihāre vasati, ye labhāma thālakabhikkhampi kaṭacchubhikkhampi dātunti saṃviggā lomahaṭṭhajātā uddhaggalomā hutvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā namassamānā aṭṭhaṃsu.

347. Durupasaṅkamāti dupayirupāsiyā. Ahaṃ sarāgo sadoso samoho, satthā vītarāgo vītadoso vītamoho, tasmā dupayirupāsiyā tathāgatā mādisena. Jhāyīti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyī. Tasmiññeva jhāne ratāti jhānaratā. Tadantaraṃ paṭisallīnāti tadantaraṃ paṭisallīnā sampati paṭisallīnā vā. Tasmā na kevalaṃ jhāyī jhānaratāti durupasaṅkamā, idānimeva paṭisallīnātipi durupasaṅkamā. Pasādeyyāsīti ārādheyyāsi, okāsaṃ me kāretvā dadeyyāsīti vadati. Beluvapaṇḍuvīṇaṃ ādāyāti nanu pubbeva ādinnāti? Āma, ādinnā. Maggagamanavasena pana aṃsakūṭe laggitā, idāni naṃ vāmahatthe ṭhapetvā vādanasajjaṃ katvā ādiyi. Tena vuttaṃ ‘‘ādāyā’’ti.

Pañcasikhagītagāthāvaṇṇanā

348. Assāvesīti sāvesi. Buddhūpasañhitāti buddhaṃ ārabbha buddhaṃ nissayaṃ katvā pavattāti attho. Sesapadesupi eseva nayo.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchaseti ettha sūriyavacchasāti sūriyasamānasarīrā. Tassā kira devadhītāya pādantato rasmi uṭṭhahitvā kesantaṃ ārohati, tasmā bālasūriyamaṇḍalasadisā khāyati, iti naṃ ‘‘sūriyavacchasā’’ti sañjānanti. Taṃ sandhāyāha – ‘‘bhadde, sūriyavacchase, tava pitaraṃ timbaruṃ gandhabbadevarājānaṃ vandāmī’’ti. Yena jātāsi kalyāṇīti yena kāraṇabhūtena yaṃ timbaruṃ devarājānaṃ nissāya tvaṃ jātā, kalyāṇī sabbaṅgasobhanā. Ānandajananī mamāti mayhaṃ pītisomanassavaḍḍhanī.

Vātova sedataṃ kantoti yathā sañjātasedānaṃ sedaharaṇatthaṃ vāto iṭṭho hoti kanto manāpo, evanti attho. Pānīyaṃva pipāsatoti pātumicchantassa pipāsato pipāsābhibhūtassa. Aṅgīrasīti aṅge rasmiyo assāti aṅgīrasī, tameva ārabbha ālapanto vadati. Dhammo arahatāmivāti arahantānaṃ navalokuttaradhammo viya.

Jighacchatoti bhuñjitukāmassa khudābhibhūtassa. Jalantamiva vārināti yathā koci jalantaṃ jātavedaṃ udakakumbhena nibbāpeyya, evaṃ tava kāraṇā uppannaṃ mama kāmarāgapariḷāhaṃ nibbāpehīti vadati.

Yuttaṃ kiñjakkhareṇunāti padumakesarareṇunā yuttaṃ. Nāgo ghammābhitatto vāti ghammābhitattahatthī viya. Ogāhe te thanūdaranti yathā so nāgo pokkharaṇiṃ ogāhitvā pivitvā aggasoṇḍamattaṃ paññāyamānaṃ katvā nimuggo sukhaṃ sātaṃ vindati, evaṃ kadā nu kho te thanūdaraṃ thanavemajjhaṃ udarañca otaritvā ahaṃ sukhaṃ sātaṃ paṭilabhissāmīti vadati.

‘‘Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;

Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā’’ti. –

Ettha tuttaṃ vuccati kaṇṇamūle vijjhanaayadaṇḍako. Tomaranti pādādīsu vijjhanadaṇḍatomaraṃ. Aṅkusoti matthake vijjhanakuṭilakaṇṭako. Yo ca nāgo pabhinnamatto accaṅkuso hoti, aṅkusaṃ atīto; aṅkusena vijjhiyamānopi vasaṃ na gacchati, so ‘‘jitaṃ mayā tuttatomaraṃ, yo ahaṃ aṅkusassapi vasaṃ na gacchāmī’’ti madadappena kiñci kāraṇaṃ na bujjhati. Yathā so accaṅkuso nāgo ‘‘jitaṃ me tuttatomara’’nti kiñci kāraṇaṃ nappajānāti, evaṃ ahampi lakkhaṇasampannaūrutāya lakkhaṇūruyā sammatto matto pamatto ummatto viya kiñci kāraṇaṃ nappajānāmīti vadati. Atha vā accaṅkusova nāgo ahampi sammatto lakkhaṇūruyā kiñci tato virāgakāraṇaṃ nappajānāmi. Kasmā? Yasmā tena nāgena viya jitaṃ me tuttatomaraṃ, na kassaci vadato vacanaṃ ādiyāmi.

Tayi gedhitacittosmīti bhadde lakkhaṇūru tayi baddhacittosmi. Gedhitacittoti vā gedhaṃ ajjhupetacitto. Cittaṃ vipariṇāmitanti pakatiṃ jahitvā ṭhitaṃ. Paṭigantuṃ na sakkomīti nivattituṃ na sakkomi. Vaṅkaghastova ambujoti baḷisaṃ gilitvā ṭhitamaccho viya. ‘‘Ghaso’’tipi pāṭho, ayamevattho.

Vāmūrūti vāmākārena saṇṭhitaūru, kadalikkhandhasadisaūrūti vā attho. Sajāti āliṅga. Mandalocaneti itthiyo na tikhiṇaṃ nijjhāyanti mandaṃ ālocenti olokenti, tasmā ‘‘mandalocanā’’ti vuccanti. Palissajāti sabbatobhāgena āliṅga. Etaṃ me abhipatthitanti etaṃ mayā abhiṇhaṃ patthitaṃ.

Appako vata me santoti pakatiyāva mando samāno. Vellitakesiyāti kesā muñcitvā piṭṭhiyaṃ vissaṭṭhakāle sappo viya vellantā gacchantā assāti vellitakesī, tassā vellitakesiyā. Anekabhāvo samuppādīti anekavidho jāto. Anekabhāgoti vā pāṭho. Arahanteva dakkhiṇāti arahantamhi dinnadānaṃ viya nānappakārato pabhinno.

Yaṃ me atthi kataṃ puññanti yaṃ mayā kataṃ puññamatthi. Arahantesu tādisūti tādilakkhaṇappattesu arahantesu. Tayā saddhiṃ vipaccatanti sabbaṃ tayā saddhimeva vipākaṃ detu.

Ekodīti ekībhāvaṃ gato. Nipako satoti nepakkaṃ vuccati paññā, tāya samannāgatoti nipako. Satiyā samannāgatattā sato. Amataṃ muni jigīsānoti yathā so buddhamuni amataṃ nibbānaṃ jigīsati pariyesati, evaṃ taṃ ahaṃ sūriyavacchase jigīsāmi pariyesāmi. Yathā vā so amataṃ jigīsāno esanto gavesanto vicarati, evāhaṃ taṃ esanto gavesanto vicarāmītipi attho.

Yathāpi muni nandeyya, patvā sambodhimuttamanti yathā buddhamuni bodhipallaṅke nisinno sabbaññutaññāṇaṃ patvā nandeyya toseyya. Evaṃ nandeyyanti evameva ahampi tayā missībhāvaṃ gato nandeyyaṃ, pītisomanassajāto bhaveyyanti vadati.

Tāhaṃ bhadde vareyyāheti aheti āmantanaṃ, ahe bhadde sūriyavacchase, sakkena devānamindena ‘‘kiṃ dvīsu devalokesu devarajjaṃ gaṇhasi, suriyavacchasa’’nti, evaṃ vare dinne devarajjaṃ pahāya ‘‘sūriyavacchasaṃ gaṇhāmī’’ti evaṃ taṃ ahaṃ vareyyaṃ iccheyyaṃ gaṇheyyanti attho.

Sālaṃva na ciraṃ phullanti tava pitu nagaradvāre naciraṃ pupphito sālo atthi. So ativiya manoharo. Taṃ naciraṃ phullasālaṃ viya. Pitaraṃ te sumedhaseti atisassirīkaṃ tava pitaraṃ vandamāno namassāmi namo karomi. Yassāsetādisī pajāti yassa āsi etādisī dhītā.

349. Saṃsandatīti kasmā gītasaddassa ceva vīṇāsaddassa ca vaṇṇaṃ kathesi? Kiṃ tattha bhagavato sārāgo atthīti? Natthi. Chaḷaṅgupekkhāya upekkhako bhagavā etādisesu ṭhānesu, kevalaṃ iṭṭhāniṭṭhaṃ jānāti, na tattha rajjati. Vuttampi cetaṃ ‘‘saṃvijjati kho, āvuso, bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato sota’’ntiādi (saṃ. ni. 4.232). Sace pana vaṇṇaṃ na katheyya, pañcasikho ‘‘okāso me kato’’ti na jāneyya. Atha sakko ‘‘bhagavatā pañcasikhassa okāso na kato’’ti devatā gahetvā tatova paṭinivatteyya, tato mahājāniyo bhaveyya. Vaṇṇe pana kathite ‘‘kato bhagavatā pañcasikhassa okāso’’ti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

Tattha kadā saṃyūḷhāti kadā ganthitā piṇḍitā. Tena kho panāhaṃ, bhante, samayenāti tena samayena tasmiṃ tumhākaṃ sambodhippattito paṭṭhāya aṭṭhame sattāhe. Bhaddā nāma sūriyavacchasāti nāmato bhaddā sarīrasampattiyā sūriyavacchasā. Bhaginīti vohāravacanametaṃ, devadhītāti attho. Parakāminīti paraṃ kāmeti abhikaṅkhati.

Upanaccantiyāti naccamānāya. Sā kira ekasmiṃ samaye cātumahārājikadevehi saddhiṃ sakkassa devarājassa naccaṃ dassanatthāya gatā, tasmiñca khaṇe sakko tathāgatassa aṭṭha yathābhucce guṇe payirudāhāsi. Evaṃ tasmiṃ divase gantvā naccantī assosi.

Sakkūpasaṅkamavaṇṇanā

350. Paṭisammodatīti ‘‘saṃsandati kho te’’tiādīni vadanto bhagavā sammodati, pañcasikho paṭisammodati. Gāthā ca bhāsanto pañcasikho sammodati, bhagavā paṭisammodati. Āmantesīti jānāpesi. Tassa kirevaṃ ahosi ‘‘ayaṃ pañcasikho mayā mama kammena pesito attano kammaṃ karoti. Evarūpassa satthu santike ṭhatvā kāmaguṇūpasañhitaṃ ananucchavikaṃ kathesi, naṭā nāma nillajjā honti, kathento vippakārampi dasseyya, handa naṃ mama kammaṃ jānāpemī’’ti cintetvā āmantesi.

351. Evañca pana tathāgatāti dhammasaṅgāhakattherehi ṭhapitavacanaṃ. Abhivadantīti abhivādanasampaṭicchanena vaḍḍhitavacanena vadanti. Abhivaditoti vaḍḍhitavacanena vutto.

Urundā samapādīti mahantā vivaṭā ahosi, andhakāro guhāyaṃ antaradhāyi. Āloko udapādīti yo pakatiyā guhāyaṃ andhakāro, so antarahito, āloko jāto. Sabbametaṃ dhammasaṅgāhakānaṃ vacanaṃ.

352. Cirapaṭikāhaṃ, bhanteti cirato ahaṃ, cirato paṭṭhāyāhaṃ dassanakāmoti attho. Kehici kehici kiccakaraṇīyehīti devānaṃ dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devatā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aḍḍakaraṇaṃ nāma natthi. Ye pana sīmantare nibbattanti, te ‘‘tava santakā, mama santakā’’ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti. So ‘‘yassa vimānaṃ āsannataraṃ, tassa santakā’’ti vadati. Sace dvepi samaṭṭhāne honti, ‘‘yassa vimānaṃ olokentī ṭhitā, tassa santakā’’ti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Kīḷādīnipi kiccāni karaṇīyāneva. Evarūpāni tāni karaṇīyāni sandhāya ‘‘kehici kehici kiccakaraṇīyehī’’ti āha.

Salaḷāgāraketi salaḷamayagandhakuṭiyaṃ. Aññatarena samādhināti tadā kira bhagavā sakkasseva aparipākagataṃ ñāṇaṃ viditvā okāsaṃ akāretukāmo phalasamāpattivihārena nisīdi. Taṃ esa ajānanto ‘‘aññatarena samādhinā’’ti āha. Bhūjati ca nāmāti bhūjatīti tassā nāmaṃ. Paricārikāti pādaparicārikā devadhītā. Sā kira dve phalāni pattā, tenassā devaloke abhiratiyeva natthi. Niccaṃ bhagavato upaṭṭhānaṃ āgantvā añjaliṃ sirasi ṭhapetvā bhagavantaṃ namassamānā tiṭṭhati. Nemisaddena tamhā samādhimhā vuṭṭhitoti ‘‘samāpanno saddaṃ suṇātī’’ti no vata re vattabbe, nanu bhagavā sakkassa devānamindassa ‘‘apicāhaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito’’ti bhaṇatīti. Tiṭṭhatu nemisaddo, samāpanno nāma antosamāpattiyaṃ kaṇṇamūle dhamamānassa saṅkhayugaḷassāpi asanisannipātassāpi saddaṃ na suṇāti. Bhagavā pana ‘‘ettakaṃ kālaṃ sakkassa okāsaṃ na karissāmī’’ti paricchinditvā kālavasena phalasamāpattiṃ samāpanno. Sakko ‘‘na dāni me satthā okāsaṃ karotī’’ti gandhakuṭiṃ padakkhiṇaṃ katvā rathaṃ nivattetvā devalokābhimukhaṃ pesesi. Gandhakuṭipariveṇaṃ rathasaddena samohitaṃ pañcaṅgikatūriyaṃ viya ahosi. Bhagavato yathāparicchinnakālavasena samāpattito vuṭṭhitassa rathasaddeneva paṭhamāvajjanaṃ uppajji, tasmā evamāha.

Gopakavatthuvaṇṇanā

353. Sīlesu paripūrakārinīti pañcasu sīlesu paripūrakārinī. Itthittaṃ virājetvāti itthittaṃ nāma alaṃ, na hi itthitte ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ gantuṃ sakkāti evaṃ itthittaṃ virājeti nāma. Mahantamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo pāpuṇitunti evaṃ pana purisattaṃ bhāveti nāma. Sāpi evamakāsi. Tena vuttaṃ – ‘‘itthittaṃ virājetvā purisattaṃ bhāvetvā’’ti. Hīnaṃ gandhabbakāyanti hīnaṃ lāmakaṃ gandhabbanikāyaṃ. Kasmā pana te parisuddhasīlā tattha uppannāti? Pubbanikantiyā. Pubbepi kira nesaṃ etadeva vasitaṭṭhānaṃ, tasmā nikantivasena tattha uppannā. Upaṭṭhānanti upaṭṭhānasālaṃ. Pāricariyanti paricaraṇabhāvaṃ. Gītavāditehi amhe paricarissāmāti āgacchanti.

Paṭicodesīti sāresi. So kira te disvā ‘‘ime devaputtā ativiya virocenti ativaṇṇavanto, kiṃ nu kho kammaṃ katvā āgatā’’ti āvajjanto ‘‘bhikkhū ahesu’’nti addasa. Tato ‘‘bhikkhū hontu, sīlesu paripūrakārino’’ti upadhārento ‘‘paripūrakārino’’ti addasa. ‘‘Paripūrakārino hontu, añño guṇo atthi natthī’’ti upadhārento ‘‘jhānalābhino’’ti addasa. ‘‘Jhānalābhino hontu, kuhiṃ vāsikā’’ti upadhārento ‘‘mayhaṃva kulūpakā’’ti addasa. Parisuddhasīlā nāma chasu devalokesu yatthicchanti, tattha nibbattanti. Ime pana uparidevaloke ca na nibbattā. Jhānalābhino nāma brahmaloke nibbattanti, ime ca brahmaloke na nibbattā. Ahaṃ pana etesaṃ ovāde ṭhatvā devalokasāmikassa sakkassa devānamindassa pallaṅke putto hutvā nibbatto, ime hīne gandhabbakāye nibbattā. Aṭṭhivedhapuggalā nāmete vaṭṭetvā vaṭṭetvā gāḷhaṃ vijjhitabbāti cintetvā kutomukhā nāmātiādīhi vacanehi paṭicodesi.

Tattha kutomukhāti bhagavati abhimukhe dhammaṃ desente tumhe kutomukhā kiṃ aññā vihitā ito cito ca olokayamānā udāhu niddāyamānā? Duddiṭṭharūpanti duddiṭṭhasabhāvaṃ daṭṭhuṃ ayuttaṃ. Sahadhammiketi ekassa satthu sāsane samāciṇṇadhamme katapuññe. Tesaṃ bhanteti tesaṃ gopakena devaputtena evaṃ vatvā puna ‘‘aho tumhe nillajjā ahirikā’’tiādīhi vacanehi paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu.

Kāyaṃ brahmapurohitanti te kira cintayiṃsu – ‘‘naṭehi nāma naccantehi gāyantehi vādentehi āgantvā dāyo nāma labhitabbo assa, ayaṃ pana amhākaṃ diṭṭhakālato paṭṭhāya pakkhittaloṇaṃ uddhanaṃ viya taṭataṭāyateva, kiṃ nu kho ida’’nti āvajjantā attano samaṇabhāvaṃ parisuddhasīlataṃ jhānalābhitaṃ tasseva kulūpakabhāvañca disvā ‘‘parisuddhasīlā nāma chasu devalokesu yathārucite ṭhāne nibbattanti, jhānalābhino brahmaloke. Mayaṃ uparidevalokepi brahmalokepi nibbattituṃ nāsakkhimha. Amhākaṃ ovāde ṭhatvā ayaṃ itthikā upari nibbattā, mayaṃ bhikkhū samānā bhagavati brahmacariyaṃ caritvā hīne gandhabbakāye nibbattā. Tena no ayaṃ evaṃ niggaṇhātī’’ti ñatvā tassa kathaṃ suṇantāyeva tesu dve janā paṭhamajjhānasatiṃ paṭilabhitvā jhānaṃ pādakaṃ katvā saṅkhāre sammasantā anāgāmiphaleyeva patiṭṭhahiṃsu. Atha nesaṃ so paritto kāmāvacarattabhāvo dhāretuṃ nāsakkhi. Tasmā tāvadeva cavitvā brahmapurohitesu nibbattā. So ca nesaṃ kāyo tattha ṭhitānaṃyeva nibbatto. Tena vuttaṃ – ‘‘tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohita’’nti.

Tattha diṭṭheva dhammeti tasmiññeva attabhāve jhānasatiṃ paṭilabhiṃsu. Tattheva ṭhatvā cutā pana kāyaṃ brahmapurohitaṃ brahmapurohitasarīraṃ paṭilabhiṃsūti evamattho daṭṭhabbo. Eko pana devoti eko devaputto nikantiṃ chindituṃ asakkonto kāme ajjhavasi, tattheva āvāsiko ahosi.

354. Saṅghañcupaṭṭhāsinti saṅghañca upaṭṭhāsiṃ.

Sudhammatāyāti dhammassa sundarabhāvena. Tidivūpapannoti tidive tidasapure upapanno. Gandhabbakāyūpagate vasīneti gandhabbakāyaṃ āvāsiko hutvā upagate. Ye ca mayaṃ pubbe manussabhūtāti ye pubbe manussabhūtā mayaṃ annena pānena upaṭṭhahimhāti iminā saddhiṃ yojetvā attho veditabbo.

Pādūpasaṅgayhāti pāde upasaṅgayha pādadhovanapādamakkhanānuppadānena pūjetvā ceva vanditvā ca. Sake nivesaneti attano ghare. Imassāpi padassa upaṭṭhahimhāti imināva sambandho.

Paccattaṃ veditabboti attanāva veditabbo. Ariyāna subhāsitānīti tumhehi vuccamānāni buddhānaṃ bhagavantānaṃ subhāsitāni.

Tumhe pana seṭṭhamupāsamānāti uttamaṃ buddhaṃ bhagavantaṃ upāsamānā anuttare buddhasāsane vā. Brahmacariyanti seṭṭhacariyaṃ. Bhavatūpapattīti bhavantānaṃ upapatti.

Agāre vasato mayhanti gharamajjhe vasantassa mayhaṃ.

Svajjāti so ajja. Gotamasāvakenāti idha gopako gotamasāvakoti vutto. Sameccāti samāgantvā.

Handa viyāyāma byāyāmāti handa uyyamāma byāyamāma. Mā no mayaṃ parapessā ahumhāti noti nipātamattaṃ, mā mayaṃ parassa pesanakārakāva ahumhāti attho. Gotamasāsanānīti idha pakatiyā paṭividdhaṃ paṭhamajjhānameva gotamasāsanānīti vuttaṃ, taṃ anussaraṃ anussaritvāti attho.

Cittāni virājayitvāti pañcakāmaguṇikacittāni virājayitvā. Kāmesu ādīnavanti vikkhambhanavasena paṭhamajjhānena kāmesu ādīnavaṃ addasaṃsu, samucchedavasena tatiyamaggena. Kāmasaṃyojanabandhanānīti kāmasaññojanāni ca kāmabandhanāni ca. Pāpimayogānīti pāpimato mārassa yogabhūtāni, bandhanabhūtānīti attho. Duraccayānīti duratikkamāni. Saindā devā sapajāpatikāti indaṃ jeṭṭhakaṃ katvā upaviṭṭhā saindā pajāpatiṃ devarājānaṃ jeṭṭhakaṃ katvā upaviṭṭhā sapajāpatikā. Sabhāyupaviṭṭhāti sabhāyaṃ upaviṭṭhā, nisinnāti attho.

Vīrāti sūrā. Virāgāti vītarāgā. Virajaṃ karontāti virajaṃ anāgāmimaggaṃ karontā uppādentā. Nāgova sannāni guṇānīti kāmasaññojanabandhanāni chetvā deve tāvatiṃse atikkamiṃsu. Saṃvegajātassāti jātasaṃvegassa sakkassa.

Kāmābhibhūti duvidhānampi kāmānaṃ abhibhū. Satiyā vihīnāti jhānasativirahitā.

Tiṇṇaṃ tesanti tesu tīsu janesu. Āvasinettha ekoti tattha hīne kāye ekoyeva āvāsiko jāto. Sambodhipathānusārinoti anāgāmimaggānusārino. Devepi hīḷentīti dve devaloke hīḷentā adhokarontā upacārappanāsamādhīhi samāhitattā attano pādapaṃsuṃ devatānaṃ matthake okirantā ākāse uppatitvā gatāti.

Etādisī dhammappakāsanetthāti ettha sāsane evarūpā dhammappakāsanā, yāya sāvakā etehi guṇehi samannāgatā honti. Na tattha kiṃ kaṅkhati koci sāvakoti kiṃ tattha tesu sāvakesu koci ekasāvakopi buddhādīsu vā cātuddisabhāve vā na kaṅkhati ‘‘sabbadisāsu asajjamāno agayhamāno viharatī’’ti. Idāni bhagavato vaṇṇaṃ bhaṇanto ‘‘nitiṇṇaoghaṃ vicikicchachinnaṃ, buddhaṃ namassāma jinaṃ janinda’’nti āha. Tattha vicikicchachinnanti chinnavicikicchaṃ. Janindanti sabbalokuttamaṃ.

Yaṃ te dhammanti yaṃ tava dhammaṃ. Ajjhagaṃsu teti te devaputtā adhigatā. Kāyaṃ brahmapurohitanti amhākaṃ passantānaṃyeva brahmapurohitasarīraṃ. Idaṃ vuttaṃ hoti – yaṃ tava dhammaṃ jānitvā tesaṃ tiṇṇaṃ janānaṃ te dve visesagū amhākaṃ passantānaṃyeva kāyaṃ brahmapurohitaṃ adhigantvā maggaphalavisesaṃ ajjhagaṃsu, mayampi tassa dhammassa pattiyā āgatamhāsi mārisāti. Āgatamhaseti sampattamha. Katāvakāsā bhagavatā, pañhaṃ pucchemu mārisāti sace no bhagavā okāsaṃ karoti, atha bhagavatā katāvakāsā hutvā pañhaṃ, mārisa, puccheyyāmāti attho.

Maghamāṇavavatthu

355. Dīgharattaṃ visuddho kho ayaṃ yakkhoti cirakālato pabhuti visuddho. Kīva cirakālato? Anuppanne buddhe magadharaṭṭhe macalagāmake maghamāṇavakālato paṭṭhāya. Tadā kiresa ekadivasaṃ kālasseva vuṭṭhāya gāmamajjhe manussānaṃ gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādanteneva paṃsukacavaraṃ apanetvā ramaṇīyamakāsi, añño āgantvā tattha aṭṭhāsi. So tāvatakeneva satiṃ paṭilabhitvā majjhe gāmassa khalamaṇḍalamattaṃ ṭhānaṃ sodhetvā vālukaṃ okiritvā dārūni āharitvā sītakāle aggiṃ karoti, daharā ca mahallakā ca āgantvā tattha nisīdanti.

Athassa ekadivasaṃ etadahosi – ‘‘mayaṃ nagaraṃ gantvā rājarājamahāmattādayo passāma, imesupi candimasūriyesu ‘cando nāma devaputto, sūriyo nāma devaputto’ti vadanti. Kiṃ nu kho katvā ete etā sampattiyo adhigatā’’ti? Tato ‘‘nāññaṃ kiñci, puññakammameva katvā’’ti cintetvā ‘‘mayāpi evaṃvidhasampattidāyakaṃ puññakammameva kattabba’’nti cintesi.

So kālasseva vuṭṭhāya yāguṃ pivitvā vāsipharasukudālamusalahattho catumahāpathaṃ gantvā musalena pāsāṇe uccāletvā pavaṭṭeti, yānānaṃ akkhapaṭighātarukkhe harati, visamaṃ samaṃ karoti, catumahāpathe sālaṃ karoti, pokkharaṇiṃ khaṇati, setuṃ bandhati, evaṃ divasaṃ kammaṃ katvā atthaṅgate sūriye gharaṃ eti. Taṃ añño pucchi – ‘‘bho, magha, tvaṃ pātova nikkhamitvā sāyaṃ araññato esi, kiṃ kammaṃ karosī’’ti? Puññakammaṃ karomi. Saggagāmimaggaṃ sodhemīti. Kimidaṃ, bho, puññaṃ nāmāti? Tvaṃ na jānāsīti? Āma, na jānāmīti. Nagaraṃ gatakāle diṭṭhapubbā te rājarājamahāmattādayoti? Āma, diṭṭhapubbāti. Puññakammaṃ katvā tehi taṃ ṭhānaṃ laddhaṃ, ahampi evaṃvidhasampattidāyakaṃ kammaṃ karomi. ‘‘Cando nāma devaputto, sūriyo nāma devaputto’’ti sutapubbaṃ tayāti? Āma sutapubbanti. Etassa saggassa gamanamaggaṃ ahaṃ sodhemīti. Idaṃ pana puññakammaṃ kiṃ taveva vaṭṭati, aññassa na vaṭṭatīti? Na kassacetaṃ vāritanti. Yadi evaṃ sve araññaṃ gamanakāle mayhampi saddaṃ dehīti. Punadivase taṃ gahetvā gato, evaṃ tasmiṃ gāme tettiṃsa manussā taruṇavayā sabbe tasseva anuvattakā ahesuṃ. Te ekacchandā hutvā puññakammāni karontā vicaranti. Yaṃ disaṃ gacchanti, maggaṃ samaṃ karontā ekadivaseneva karonti, pokkharaṇiṃ khaṇantā, sālaṃ karontā, setuṃ bandhantā ekadivaseneva niṭṭhāpenti.

Atha nesaṃ gāmabhojako cintesi – ‘‘ahaṃ pubbe etesu suraṃ pivantesu pāṇaghātādīni karontesu ca kahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi. Idāni etesaṃ puññakaraṇakālato paṭṭhāya ettako āyo natthi, handa ne rājakule paribhindāmī’’ti rājānaṃ upasaṅkamitvā core, mahārāja, passāmīti. Kuhiṃ, tātāti? Mayhaṃ gāmeti. Kiṃ corā nāma, tātāti? Rājāparādhikā devāti. Kiṃ jātikāti? Gahapatijātikā devāti. Gahapatikā kiṃ karissanti, tayā jānamānena kasmā mayhaṃ na kathitanti? Bhayena, mahārāja, na kathemi, idāni mā mayhaṃ dosaṃ kareyyāthāti. Atha rājā ‘‘ayaṃ mayhaṃ mahāravaṃ ravatī’’ti saddahitvā ‘‘tena hi gaccha, tvameva ne ānehī’’ti balaṃ datvā pesesi. So gantvā divasaṃ araññe kammaṃ katvā sāyamāsaṃ bhuñjitvā gāmamajjhe nisīditvā ‘‘sve kiṃ kammaṃ karissāma, kiṃ maggaṃ samaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāmā’’ti mantayamāneyeva te parivāretvā ‘‘mā phandittha, rañño āṇā’’ti bandhitvā pāyāsi. Atha kho nesaṃ itthiyo ‘‘sāmikā kira vo ‘rājāparādhikā corā’ti bandhitvā niyyantī’’ti sutvā ‘‘aticirena kūṭā ete ‘puññakammaṃ karomā’ti divase divase araññeva acchanti, sabbakammantā parihīnā, gehe na kiñci vaḍḍhati, suṭṭhu baddhā suṭṭhu gahitā’’ti vadiṃsu.

Gāmabhojakopi te netvā rañño dassesi. Rājā anupaparikkhitvāyeva ‘‘hatthinā maddāpethā’’ti āha. Tesu nīyamānesu magho itare āha – ‘‘bho, sakkhissatha mama vacanaṃ kātu’’nti? Tava vacanaṃ karontāyevamha imaṃ bhayaṃ pattā, evaṃ santepi tava vacanaṃ karoma, bhaṇa bho, kiṃ karomāti? Ettha bho vaṭṭe carantānaṃ nāma nibaddhaṃ etaṃ, kiṃ pana tumhe corāti? Na coramhāti. Imassa lokassa saccakiriyā nāma avassayo, tasmā sabbepi ‘‘yadi amhe corā, hatthī maddatu, atha na corā, mā maddatū’’ti saccakiriyaṃ karothāti. Te tathā akaṃsu. Hatthī upagantumpi na sakkoti, viravanto palāyati, hatthiṃ tuttatomaraṅkusehi koṭṭentāpi upanetuṃ na sakkonti. ‘‘Hatthiṃ upanetuṃ na sakkomā’’ti rañño ārocesuṃ. Tena hi upari kaṭena paṭicchādetvā maddāpethāti. Upari kaṭe dinne diguṇaravaṃ viravanto palāyati.

Rājā sutvā pesuññakārakaṃ pakkosāpetvā āha – ‘‘tāta, hatthī maddituṃ na icchatī’’ti? Āma, deva, jeṭṭhakamāṇavo mantaṃ jānāti, mantasseva ayamānubhāvoti. Rājā taṃ pakkosāpetvā ‘‘manto kira te atthī’’ti pucchi? Natthi, deva, mayhaṃ manto, saccakiriyaṃ pana mayaṃ karimha – ‘‘yadi amhe rañño corā, maddatu, atha na corā, mā maddatū’’ti, saccakiriyāya no esa ānubhāvoti. Kiṃ pana, tāta, tumhe kammaṃ karothāti? Amhe, deva, maggaṃ samaṃ karoma, catumahāpathe sālaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāma, evarūpāni puññakammāni karontā vicarimhāti.

Ayaṃ tumhe kimatthaṃ pisuṇesīti? Amhākaṃ pamattakāle idañcidañca labhati, appamattakāle taṃ natthi, etena kāraṇenāti. Tāta, ayaṃ hatthī nāma tiracchāno, sopi tumhākaṃ guṇe jānāti. Ahaṃ manusso hutvāpi na jānāmi, tumhākaṃ vasanagāmaṃ tumhākaṃyeva puna aharaṇīyaṃ katvā demi, ayampi hatthī tumhākaṃyeva hotu, pesuññakārakopi tumhākaṃyeva dāso hotu. Ito paṭṭhāya mayhampi puññakammaṃ karothāti dhanaṃ datvā vissajjesi. Te dhanaṃ gahetvā vārena vārena hatthiṃ āruyha gacchantā mantayanti ‘‘bho puññakammaṃ nāma anāgatabhavatthāya kariyati, amhākaṃ pana antoudake pupphitaṃ nīluppalaṃ viya imasmiññeva attabhāve vipākaṃ deti. Idāni atirekaṃ puññaṃ karissāmā’’ti, kiṃ karomāti? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karoma, itthīhi pana saddhiṃ apattikaṃ katvā karissāma, amhesu hi ‘‘corā’’ti gahetvā nīyamānesu itthīnaṃ ekāpi cintāmattakampi akatvā ‘‘subaddhā sugahitā’’ti uṭṭhahiṃsu, tasmā tāsaṃ pattiṃ na dassāmāti. Te attano gehāni gantvā hatthino tettiṃsapiṇḍaṃ denti, tettiṃsa tiṇamuṭṭhiyo āharanti, taṃ sabbaṃ hatthissa kucchipūraṃ jātaṃ. Te araññaṃ pavisitvā rukkhe chindanti, chinnaṃ chinnaṃ hatthī kaḍḍhitvā sakaṭapathe ṭhapesi. Te rukkhe tacchetvā sālāya kammaṃ ārabhiṃsu.

Maghassa gehe sujātā, sudhammā, cittā, nandāti catasso bhariyāyo ahesuṃ. Sudhammā vaḍḍhakiṃ pucchati – ‘‘tāta, ime sahāyā kālasseva gantvā sāyaṃ enti, kiṃ kammaṃ karontī’’ti? ‘‘Sālaṃ karonti, ammā’’ti. ‘‘Tāta, mayhampi sālāya pattiṃ katvā dehī’’ti. ‘‘Itthīhi apattikaṃ karomā’’ti ete vadantīti. Sā vaḍḍhakissa aṭṭha kahāpaṇe datvā ‘‘tāta, yena kenaci upāyena mayhaṃ pattikaṃ karohī’’ti āha. So ‘‘sādhu ammā’’ti vatvā puretaraṃ vāsipharasuṃ gahetvā gāmamajjhe ṭhatvā ‘‘kiṃ bho ajja imasmimpi kāle na nikkhamathā’’ti uccāsaddaṃ katvā ‘‘sabbe maggaṃ āruḷhā’’ti ñatvā ‘‘gacchatha tāva tumhe, mayhaṃ papañco atthī’’ti te purato katvā aññaṃ maggaṃ āruyha kaṇṇikūpagaṃ rukkhaṃ chinditvā tacchetvā maṭṭhaṃ katvā āharitvā sudhammāya gehe ṭhapesi – ‘‘mayā dehīti vuttadivase nīharitvā dadeyyāsī’’ti.

Atha niṭṭhite dabbasambhārakamme bhūmikammato paṭṭhāya cayabandhanathambhussāpana saṅghāṭayojana kaṇṇikamañcabandhanesu katesu so vaḍḍhakī kaṇṇikamañce nisīditvā catūhi disāhi gopānasiyo ukkhipitvā ‘‘bho ekaṃ pamuṭṭhaṃ atthī’’ti āha. Kiṃ bho pamuṭṭhaṃ, sabbameva tvaṃ pamussasīti. Imā bho gopānasiyo kattha patiṭṭhahissantīti? Kaṇṇikā nāma laddhuṃ vaṭṭatīti. Kuhiṃ bho idāni sakkā laddhunti? Kulānaṃ gehe sakkā laddhunti. Āhiṇḍantā pucchathāti. Te antogāmaṃ pavisitvā pucchitvā sudhammāya gharadvāre ‘‘imasmiṃ ghare kaṇṇikā atthī’’ti āhaṃsu. Sā ‘‘atthī’’ti āha. Handa mūlaṃ gaṇhāhīti. Mūlaṃ na gaṇhāmi, sace mama pattiṃ karotha, dassāmīti. Etha bho mātugāmassa pattiṃ na karoma, araññaṃ gantvā rukkhaṃ chindissāmāti nikkhamiṃsu.

Tato vaḍḍhakī ‘‘kiṃ na laddhā, tāta, kaṇṇikā’’ti pucchi. Te tamatthaṃ ārocayiṃsu. Vaḍḍhakī kaṇṇikamañce nisinnova ākāsaṃ ulloketvā ‘‘bho ajja nakkhattaṃ sundaraṃ, idaṃ aññaṃ saṃvaccharaṃ atikkamitvā sakkā laddhuṃ, tumhehi ca dukkhena ābhatā dabbasambhārā, te sakalasaṃvaccharena imasmiññeva ṭhāne pūtikā bhavissanti. Devaloke nibbattakāle tassāpi ekasmiṃ koṇe sālā hotu, āharatha na’’nti āha. Sāpi yāva te na puna āgacchanti, tāva kaṇṇikāya heṭṭhimatale ‘‘ayaṃ sālā sudhammā nāmā’’ti akkharāni chindāpetvā ahatena vatthena veṭhetvā ṭhapesi. Kammikā āgantvā – ‘‘āhara, re kaṇṇikaṃ, yaṃ hotu taṃ hotu. Tuyhampi pattiṃ karissāmā’’ti āhaṃsu. Sā nīharitvā ‘‘tātā, yāva aṭṭha vā soḷasa vā gopānasiyo na ārohanti, tāva imaṃ vatthaṃ mā nibbeṭhayitthā’’ti vatvā adāsi. Te ‘‘sādhū’’ti sampaṭicchitvā gahetvā gopānasiyo āropetvāva vatthaṃ nibbeṭhesuṃ.

Eko mahāgāmikamanusso uddhaṃ ullokento akkharāni disvā ‘‘kiṃ, bho, ida’’nti akkharaññuṃ manussaṃ pakkosāpetvā dassesi. So ‘‘sudhammā nāma ayaṃ sālā’’ti āha. ‘‘Haratha, bho, mayaṃ ādito paṭṭhāya sālaṃ katvā nāmamattampi na labhāma, esā ratanamattena kaṇṇikarukkhena sālaṃ attano nāmena kāretī’’ti viravanti. Vaḍḍhakī tesaṃ viravantānaṃyeva gopānasiyo pavesetvā āṇiṃ datvā sālākammaṃ niṭṭhāpesi.

Sālaṃ tidhā vibhajiṃsu, ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ akaṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – ‘‘āgantuko āgantvā yassa atthate phalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi. Tassa pādaparikammapiṭṭhiparikammakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī’’ti. Hatthī āgatāgataṃ gahetvā phalakasāmikassa gehaṃ neti, so tassa taṃ divasaṃ kattabbaṃ karoti.

Maghamāṇavo sālato avidūre ṭhāne koviḷārarukkhaṃ ropāpesi, mūle cassa pāsāṇaphalakaṃ atthari. Nandā nāmassa bhariyā avidūre pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi, sabbajeṭṭhikā pana ādāsaṃ gahetvā attabhāvaṃ maṇḍayamānāva vicarati. Magho taṃ āha – ‘‘bhadde, sudhammā, sālāya pattikā jātā, nandā pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi. Tava pana puññakammaṃ nāma natthi, ekaṃ puññaṃ karohi, bhadde’’ti sā ‘‘tvaṃ kassa kāraṇā karosi, nanu tayā kataṃ mayhamevā’’ti vatvā attabhāvamaṇḍanameva anuyuñjati.

Magho yāvatāyukaṃ ṭhatvā tato cavitvā tāvatiṃsabhavane sakko hutvā nibbatti, tepi tettiṃsa gāmikamanussā kālaṅkatvā tettiṃsa devaputtā hutvā tasseva santike nibbattā. Sakkassa vejayanto nāma pāsādo satta yojanasatāni uggacchi, dhajo tīṇi yojanasatāni uggacchi, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pañcadasayojanapariṇāhakkhandho pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle saṭṭhiyojanikā paṇḍukambalasilā nibbatti. Sudhammāya kaṇṇikarukkhassa nissandena tiyojanasatikā sudhammā devasabhā nibbatti. Nandāya pokkharaṇiyā nissandena paññāsayojanā nandā nāma pokkharaṇī nibbatti. Cittāya mālāvacchavatthunissandena saṭṭhiyojanikaṃ cittalatāvanaṃ nāma uyyānaṃ nibbatti.

Sakko devarājā sudhammāya devasabhāya yojanike suvaṇṇapallaṅke nisinno tiyojanike setacchatte dhāriyamāne tehi devaputtehi tāhi devakaññāhi aḍḍhatiyāhi nāṭakakoṭīhi dvīsu devalokesu devatāhi ca parivārito mahāsampattiṃ olokento tā tisso itthiyo disvā ‘‘imā tāva paññāyanti, sujātā kuhi’’nti olokento ‘‘ayaṃ mama vacanaṃ akatvā girikandarāya bakasakuṇikā hutvā nibbattā’’ti disvā devalokato otaritvā tassā santikaṃ gato. Sā disvāva sañjānitvā adhomukhā jātā. ‘‘Bāle, idāni kiṃ sīsaṃ na ukkhipasi? Tvaṃ mama vacanaṃ akatvā attabhāvameva maṇḍayamānā vītināmesi. Sudhammāya ca nandāya ca cittāya ca mahāsampatti nibbattā, ehi amhākaṃ sampattiṃ passā’’ti devalokaṃ netvā nandāya pokkharaṇiyā pakkhipitvā pallaṅke nisīdi.

Nāṭakitthiyo ‘‘kuhiṃ gatattha, mahārājā’’ti pucchiṃsu. So anārocetukāmopi tāhi nippīḷiyamāno ‘‘sujātāya santika’’nti āha. Kuhiṃ nibbattā, mahārājāti? Kandarapādeti. Idāni kuhinti? Nandāpokkharaṇiyaṃ me vissaṭṭhāti. Etha, bho, amhākaṃ ayyaṃ passāmāti sabbā tattha agamaṃsu. Sā pubbe sabbajeṭṭhikā hutvā tā avamaññittha. Idāni tāpi taṃ disvā – ‘‘passatha, bho amhākaṃ ayyāya mukhaṃ kakkaṭakavijjhanasūlasadisa’’ntiādīni vadantiyo keḷiṃ akaṃsu. Sā ativiya aṭṭiyamānā sakkaṃ devarājānaṃ āha – ‘‘mahārāja, imāni suvaṇṇarajatamaṇivimānāni vā nandāpokkharaṇī vā mayhaṃ kiṃ karissati, jātibhūmiyeva mahārāja sattānaṃ sukhā, maṃ tattheva kandarapāde vissajjehī’’ti. Sakko taṃ tattha vissajjetvā ‘‘mama vacanaṃ karissasī’’ti āha. Karissāmi, mahārājāti. Pañca sīlāni gahetvā akhaṇḍāni katvā rakkha, katipāhena taṃ etāsaṃ jeṭṭhikaṃ karissāmīti. Sā tathā akāsi.

Sakko katipāhassa accayena ‘‘sakkā nu kho sīlaṃ rakkhitu’’nti gantvā maccharūpena uttānako hutvā tassā purato udakapiṭṭhe osarati, sā ‘‘matamacchako bhavissatī’’ti gantvā sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Sā ‘‘jīvati maññe’’ti udake vissajjesi. Sakko ākāse ṭhatvā ‘‘sādhu, sādhu, rakkhasi sikkhāpadaṃ, evaṃ taṃ rakkhamānaṃ katipāheneva nāṭakānaṃ jeṭṭhikaṃ karissāmī’’ti āha. Tassāpi pañca vassasatāni āyu ahosi. Ekadivasampi udarapūraṃ nālatthaṃ, sukkhitvā parisukkhitvā milāyamānāpi sīlaṃ akhaṇḍetvā kālaṅkatvā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko ‘‘kuhiṃ nibbattā’’ti olokento disvā ‘‘tato idha ānetuṃ na sakkā, jīvitavuttimassā dassāmī’’ti suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā ‘‘eḷālukāni gaṇhathā’’ti ukkuṭṭhimakāsi. Samantā gāmavāsikā āgantvā ‘‘dehi, tātā’’ti āhaṃsu. Ahaṃ sīlarakkhakānaṃ demi, tumhe sīlaṃ rakkhathāti. Tāta mayaṃ sīlaṃ nāma kīdisantipi na jānāma, mūlena dehīti. ‘‘Sīlarakkhakānaṃyeva dammī’’ti āha. ‘‘Etha, re kosi ayaṃ eḷālukamahallako’’ti sabbe nivattiṃsu.

Sā dārikā pucchi – ‘‘amma, tumhe eḷālukatthāya gatā tucchahatthāva āgatā’’ti. Kosi, amma, eḷālukamahallako ‘‘ahaṃ sīlarakkhakānaṃ dammī’’ti vadati, nūnimassa dārikā sīlaṃ khāditvā vattanti, mayaṃ sīlameva na jānāmāti. Sā ‘‘mayhaṃ ānītaṃ bhavissatī’’ti gantvā ‘‘eḷālukaṃ, tāta, dehī’’ti āha. ‘‘Tvaṃ sīlāni rakkhasi ammā’’ti? ‘‘Āma, tāta rakkhāmī’’ti. Idaṃ mayā tuyhameva ābhatanti gehadvāre yānena saddhiṃ ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā cavitvā vepacittiasurassa dhītā hutvā nibbatti. Sīlanissandena pāsādikā ahosi. So ‘‘dhītuvivāhamaṅgalaṃ karissāmī’’ti asure sannipātesi.

Sakko ‘‘kuhiṃ nibbattā’’ti olokento ‘‘asurabhavane nibbattā, ajjassā vivāhamaṅgalaṃ karissantī’’ti disvā ‘‘idāni yaṃkiñci katvā ānetabbā mayā’’ti asuravaṇṇaṃ nimminitvā gantvā asurānaṃ antare aṭṭhāsi. ‘‘Tava sāmikaṃ vadehī’’ti tassā hatthe pitā pupphadāmaṃ adāsi ‘‘yaṃ icchasi, tassūpari khipāhī’’ti. Sā olokentī sakkaṃ disvā pubbasannivāsena sañjātasinehā ‘‘ayaṃ me sāmiko’’ti tassūpari dāmaṃ khipi. So taṃ bāhāya gahetvā ākāse uppati, tasmiṃ khaṇe asurā sañjāniṃsu. Te ‘‘gaṇhatha, gaṇhatha, jarasakkaṃ, veriko amhākaṃ, na mayaṃ etassa dārikaṃ dassāmā’’ti anubandhiṃsu. Vepacitti pucchi ‘‘kenāhaṭā’’ti? ‘‘Jarasakkena mahārājā’’ti. ‘‘Avasesesu ayameva seṭṭho, apethā’’ti āha. Sakko naṃ netvā aḍḍhatiyakoṭināṭakānaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – ‘‘mahārāja, mayhaṃ imasmiṃ devaloke mātā vā pitā vā bhātā vā bhaginī vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccha mahārājā’’ti. Sakko ‘‘sādhū’’ti paṭiññaṃ adāsi.

Evaṃ macalagāmake maghamāṇavakālato paṭṭhāya visuddhabhāvamassa sampassanto bhagavā ‘‘dīgharattaṃ visuddho kho ayaṃ yakkho’’ti āha. Atthasañhitanti atthanissitaṃ kāraṇanissitaṃ.

Pañhaveyyākaraṇavaṇṇanā

357. Kiṃ saṃyojanāti kiṃ bandhanā, kena bandhanena baddhā hutvā. Puthukāyāti bahujanā. Averāti appaṭighā. Adaṇḍāti āvudhadaṇḍadhanadaṇḍavinimuttā. Asapattāti apaccatthikā. Abyāpajjāti vigatadomanassā. Viharemu averinoti aho vata kenaci saddhiṃ averino vihareyyāma, katthaci kopaṃ na uppādetvā accharāya gahitakaṃ jaṅghasahassena saddhiṃ paribhuñjeyyāmāti dānaṃ datvā pūjaṃ katvā ca patthayanti. Iti ca nesaṃ hotīti evañca nesaṃ ayaṃ patthanā hoti. Atha ca panāti evaṃ patthanāya satipi.

Issāmacchariyasaṃyojanāti parasampattikhīyanalakkhaṇā issā, attasampattiyā parehi sādhāraṇabhāvassa asahanalakkhaṇaṃ macchariyaṃ, issā ca macchariyañca saṃyojanaṃ etesanti issāmacchariyasaṃyojanā. Ayamettha saṅkhepo. Vitthārato pana issāmacchariyāni abhidhamme vuttāneva.

Āvāsamacchariyena panettha yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānādīni karonte disvā ‘‘bhinnaṃ vatidaṃ kulaṃ mamā’’ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogena paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamacchariyena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, na paresaṃ vaṇṇaṃ, ‘‘kiṃ vaṇṇo eso’’ti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Idaṃ pana issāmacchariyasaṃyojanaṃ sotāpattimaggena pahīyati. Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīhi na parimuccantiyeva.

Tiṇṇā mettha kaṅkhāti etasmiṃ pañhe mayā tumhākaṃ vacanaṃ sutvā kaṅkhā tiṇṇāti vadati, na maggavasena tiṇṇakaṅkhataṃ dīpeti. Vigatā kathaṃkathāti idaṃ kathaṃ, idaṃ kathanti ayampi kathaṃkathā vigatā.

358. Nidānādīni vuttatthāneva. Piyāppiyanidānanti piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyasattasaṅkhāranidānā issā. Ubhayaṃ vā ubhayanidānaṃ. Pabbajitassa hi saddhivihārikādayo, gahaṭṭhassa puttādayo hatthiassādayo vā sattā piyā honti keḷāyitā mamāyitā, muhuttampi te apassanto adhivāsetuṃ na sakkoti. So aññaṃ tādisaṃ piyasattaṃ labhantaṃ disvā issaṃ karoti. ‘‘Iminā amhākaṃ kiñci kammaṃ atthi, muhuttaṃ tāva naṃ dethā’’ti tameva aññehi yācito ‘‘na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vā’’tiādīni vatvā macchariyaṃ karoti. Evaṃ tāva ubhayampi piyasattanidānaṃ hoti. Bhikkhussa pana pattacīvaraparikkhārajātaṃ, gahaṭṭhassa vā alaṅkārādiupakaraṇaṃ piyaṃ hoti manāpaṃ, so aññassa tādisaṃ uppajjamānaṃ disvā ‘‘aho vatassa evarūpaṃ na bhaveyyā’’ti issaṃ karoti, yācito vāpi ‘‘mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātu’’nti macchariyaṃ karoti. Evaṃ ubhayampi piyasaṅkhāranidānaṃ hoti. Appiye pana te vuttappakāre satte ca saṅkhāre ca labhitvā sacepissa te amanāpā honti, tathāpi kilesānaṃ viparītavuttitāya ‘‘ṭhapetvā maṃ ko añño evarūpassa lābhī’’ti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti. Evaṃ ubhayampi appiyasattasaṅkhāranidānaṃ hoti.

Chandanidānanti ettha pariyesanachando, paṭilābhachando, paribhogachando, sannidhichando, vissajjanachandoti pañcavidho chando.

Katamo pariyesanachando? Idhekacco atitto chandajāto rūpaṃ pariyesati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ pariyesati, dhanaṃ pariyesati. Ayaṃ pariyesanachando.

Katamo paṭilābhachando? Idhekacco atitto chandajāto rūpaṃ paṭilabhati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paṭilabhati, dhanaṃ paṭilabhati. Ayaṃ paṭilābhachando.

Katamo paribhogachando? Idhekacco atitto chandajāto rūpaṃ paribhuñjati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paribhuñjati, dhanaṃ paribhuñjati. Ayaṃ paribhogachando.

Katamo sannidhichando? Idhekacco atitto chandajāto dhanasannicayaṃ karoti ‘‘āpadāsu bhavissatī’’ti. Ayaṃ sannidhichando.

Katamo vissajjanachando? Idhekacco atitto chandajāto dhanaṃ vissajjeti, hatthārohānaṃ, assārohānaṃ, rathikānaṃ, dhanuggahānaṃ – ‘‘ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantī’’ti. Ayaṃ vissajjanachando. Ime pañca chandā. Idha taṇhāmattameva, taṃ sandhāya idaṃ vuttaṃ.

Vitakkanidānoti ettha ‘‘lābhaṃ paṭicca vinicchayo’’ti (dī. ni. 2.110) evaṃ vutto vinicchayavitakko vitakko nāma. Vinicchayoti dve vinicchayā taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Aṭṭhasataṃ taṇhāvicaritaṃ taṇhāvinicchayo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo nāmāti evaṃ vuttataṇhāvinicchayavasena hi iṭṭhāniṭṭhapiyāppiyavavatthānaṃ na hoti. Tadeva hi ekaccassa iṭṭhaṃ hoti, ekaccassa aniṭṭhaṃ paccantarājamajjhimadesarājūnaṃ gaṇḍuppādamigamaṃsādīsu viya. Tasmiṃ pana taṇhāvinicchayavinicchite paṭiladdhavatthusmiṃ ‘‘ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmī’’ti vavatthānaṃ vitakkavinicchayena hoti. Tenāha ‘‘chando kho, devānaminda, vitakkanidāno’’ti.

Papañcasaññāsaṅkhānidānoti tayo papañcā taṇhāpapañco, mānapapañco, diṭṭhipapañcoti. Tattha aṭṭhasatataṇhāvicaritaṃ taṇhāpapañco nāma. Navavidho māno mānapapañco nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhipapañco nāma. Tesu idha taṇhāpapañco adhippeto. Kenaṭṭhena papañco? Mattapamattākārapāpanaṭṭhena papañco. Taṃsampayuttā saññā papañcasaññā. Saṅkhā vuccati koṭṭhāso ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu viya. Iti papañcasaññāsaṅkhānidānoti papañcasaññākoṭṭhāsanidāno vitakkoti attho.

Papañcasaññāsaṅkhānirodhasāruppagāmininti etissā papañcasaññāsaṅkhāya khayā nirodho vūpasamo, tassa sāruppañceva tattha gāminiṃ cāti saha vipassanāya maggaṃ pucchati.

Vedanākammaṭṭhānavaṇṇanā

359. Athassa bhagavā somanassaṃpāhanti tisso vedanā ārabhi. Kiṃ pana bhagavatā pucchitaṃ kathitaṃ, apucchitaṃ, sānusandhikaṃ, ananusandhikanti? Pucchitameva kathitaṃ, no apucchitaṃ, sānusandhikameva, no ananusandhikaṃ. Devatānañhi rūpato arūpaṃ pākaṭataraṃ, arūpepi vedanā pākaṭatarā. Kasmā? Devatānañhi karajakāyaṃ sukhumaṃ, kammajaṃ balavaṃ, karajakāyassa sukhumattā, kammajassa balavattā ekāhārampi atikkamitvā na tiṭṭhanti, uṇhapāsāṇe ṭhapitasappipiṇḍi viya vilīyantīti sabbaṃ brahmajāle vuttanayeneva veditabbaṃ. Tasmā bhagavā sakkassa tisso vedanā ārabhi. Duvidhañhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ, arūpakammaṭṭhānañca. Rūpapariggaho, arūpapariggahotipi etadeva vuccati. Tattha bhagavā yassa rūpaṃ pākaṭaṃ, tassa saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ katheti. Yassa arūpaṃ pākaṭaṃ, tassa arūpakammaṭṭhānaṃ katheti. Kathento ca tassa vatthubhūtaṃ rūpakammaṭṭhānaṃ dassetvāva katheti, devānaṃ pana arūpakammaṭṭhānaṃ pākaṭanti arūpakammaṭṭhānavasena vedanā ārabhi.

Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṅkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā taṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadeva ārammaṇaṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatīti phassapañcamakeyeva pariggaṇhāti.

So ‘‘ime phassapañcamakā dhammā kiṃ nissitā’’ti upadhārento ‘‘vatthunissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ – ‘‘idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti. So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So ‘‘ime pañcakkhandhā kiṃ hetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato ‘‘paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā’’ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto vicarati, so ajja ajjāti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evamimesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāsīsena kathesi. Phassavasena hi viññāṇavasena vā kathiyamānaṃ etassa na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattiyā pākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, tadā sakalaṃ sarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhayamānaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, ‘‘aho sukhaṃ, aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, tadā sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ, aho dukkha’’nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārena viya abhibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ āruhitvā palātassa migassa anupadaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi ‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’’ti nayato jānāti. Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti, oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti, ito āruyha, ito oruyha, majjhe evaṃ gatoti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi.

Na kevalañca idheva evaṃ dassesi, mahāsatipaṭṭhāne, majjhimanikāyamhi satipaṭṭhāne, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedallasutte, mahāvedallasutte, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, sakale vedanāsaṃyutteti evaṃ anekesu suttantesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi sakkapañhe paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Rūpakammaṭṭhānaṃ panettha vedanāya ārammaṇamattakaṃyeva saṅkhittaṃ, tasmā pāḷiyaṃ nāruḷhaṃ bhavissati.

360. Arūpakammaṭṭhāne yaṃ tassa pākaṭaṃ vedanāvasena abhinivesamukhaṃ, tameva dassetuṃ somanassaṃpāhaṃ, devānamindātiādimāha. Tattha duvidhenāti dvividhena, dvīhi koṭṭhāsehīti attho. Evarūpaṃ somanassaṃ na sevitabbanti evarūpaṃ gehasitasomanassaṃ na sevitabbaṃ. Gehasitasomanassaṃ nāma ‘‘tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato, pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa’’nti evaṃ chasu dvāresu vuttakāmaguṇanissitaṃ somanassaṃ (ma. ni. 3.306).

Evarūpaṃ somanassaṃ sevitabbanti evarūpaṃ nekkhammasitaṃ somanassaṃ sevitabbaṃ. Nekkhammasitaṃ somanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa’’nti (ma. ni. 3.308) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa ‘‘ussukkitā me vipassanā’’ti somanassajātassa uppannaṃ somanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakasomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkaṃ savicāranti tasmimpi nekkhammasite somanasse yaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānavasena ca uppannaṃ savitakkaṃ savicāraṃ somanassanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyatatiyajjhānavasena uppannaṃ avitakkaṃ avicāraṃ somanassanti jāneyya. Ye avitakke avicāre, te paṇītatareti etesupi dvīsu yaṃ avitakkaṃ avicāraṃ, taṃ paṇītataranti attho.

Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Kathaṃ? Eko kira bhikkhu savitakkasavicāre somanasse vipassanaṃ paṭṭhapetvā ‘‘idaṃ somanassaṃ kiṃ nissita’’nti upadhārento ‘‘vatthunissita’’nti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkaavicāre somanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhasomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicārasomanassavipassanātopi avitakkaavicāravipassanā paṇītatarā. Savitakkasavicārasomanassaphalasamāpattitopi avitakkaavicārasomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā ‘‘ye avitakke avicāre, te paṇītatare’’ti.

361. Evarūpaṃ domanassaṃ na sevitabbanti evarūpaṃ gehasitadomanassaṃ na sevitabbaṃ. Gehasitadomanassaṃ nāma – ‘‘tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā apaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitadomanassa’’nti (ma. ni. 3.307). Evaṃ chasu dvāresu iṭṭhārammaṇaṃ nānubhaviṃ, nānubhavissāmi, nānubhavāmīti vitakkayato uppannaṃ kāmaguṇanissitaṃ domanassaṃ.

Evarūpaṃ domanassaṃ sevitabbanti evarūpaṃ nekkhammasitadomanassaṃ sevitabbaṃ. Nekkhammasitadomanassaṃ nāma – ‘‘tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sampappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ, upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitadomanassa’’nti (ma. ni. 3.307) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetumasakkontassa imampi pakkhaṃ, imampi māsaṃ, imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhinti anusocato uppannaṃ domanassaṃ. Sevitabbanti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakadomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkasavicāranti tasmimpi duvidhe domanasse gehasitadomanassameva savitakkasavicāradomanassaṃ nāma. Nekkhammavasena, vipassanāvasena, anussativasena, paṭhamadutiyajjhānavasena ca uppannadomanassaṃ pana avitakkaavicāradomanassanti veditabbaṃ. Nippariyāyena pana avitakkaavicāradomanassaṃ nāma natthi. Domanassindriyañhi ekaṃsena akusalañceva savitakkasavicārañca, etassa pana bhikkhuno maññanavasena savitakkasavicāranti ca avitakkaavicāranti ca vuttaṃ.

Tatrāyaṃ nayo – idha bhikkhu domanassapaccayabhūte savitakkasavicāradhamme avitakkaavicāradhamme ca domanassapaccayā eva uppanne maggaphaladhamme ca aññesaṃ paṭipattidassanavasena domanassanti gahetvā ‘‘kadā nu kho me savitakkasavicāradomanasse vipassanā paṭṭhapitā bhavissati, kadā avitakkaavicāradomanasse’’ti ca ‘‘kadā nu kho me savitakkasavicāradomanassaphalasamāpatti nibbattitā bhavissati, kadā avitakkaavicāradomanassaphalasamāpattī’’ti cintetvā temāsikaṃ, chamāsikaṃ, navamāsikaṃ vā paṭipadaṃ gaṇhāti. Temāsikaṃ gahetvā paṭhamamāse ekaṃ yāmaṃ jaggati, dve yāme niddāya okāsaṃ karoti, majjhime māse dve yāme jaggati, ekaṃ yāmaṃ niddāya okāsaṃ karoti, pacchimamāse caṅkamanisajjāyeva yāpeti. Evaṃ ce arahattaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, visesetvā chamāsikaṃ gaṇhāti. Tatrāpi dve dve māse vuttanayena paṭipajjitvā arahattaṃ pāpuṇituṃ asakkonto visesetvā navamāsikaṃ gaṇhāti. Tatrāpi tayo tayo māse tatheva paṭipajjitvā arahattaṃ pāpuṇituṃ asakkontassa ‘‘na ladvaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmantapabbhāravāsīmahāsīvattherassa viya.

Mahāsīvattheravatthu

Thero kira aṭṭhārasa mahāgaṇe vācesi. Tassovāde ṭhatvā tiṃsasahassā bhikkhū arahattaṃ pāpuṇiṃsu. Atheko bhikkhu ‘‘mayhaṃ tāva abbhantare guṇā appamāṇā, kīdisā nu kho me ācariyassa guṇā’’ti āvajjanto puthujjanabhāvaṃ passitvā ‘‘amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmī’’ti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Thero – ‘‘kiṃ kāraṇā āgatosi piṇḍapātikā’’ti āha. Ekaṃ anumodanaṃ gaṇhissāmīti āgatosmi, bhanteti. Okāso na bhavissati, āvusoti? Vitakkamāḷake ṭhitakāle pucchissāmi, bhanteti. Tasmiṃ ṭhāne aññe pucchantīti. Bhikkhācāramagge, bhanteti. Tatrāpi aññe pucchantīti. Dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāyaṃ yāgupītakāle, bhanteti. Tattha aṭṭhakathātherā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhantakāle pucchissāmi, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhante, bhojanasālāyaṃ bhattakiccapariyosāne, bhante, divāṭṭhāne, pādadhovanakāle, mukhadhovanakāle, bhanteti? Tadā aññe pucchantīti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti? Tadā aññe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti? Tatrāpi aññe pucchantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti? Tatrāpi aññe pucchantīti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke usumaṃ gāhāpetvā yonisomanasikāre kammaṃ karontānaṃ okāsakālena bhavitabbaṃ siyā, maraṇakhaṇampi na labhissatha, bhante, phalakasadisattha bhante parassa avassayo hotha, attano bhavituṃ na sakkotha, na me tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

Thero – ‘‘imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgato’’ti ñatvā ‘‘idāni okāso na bhavissati, paccūsakāle gamissāmī’’ti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāmamajjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto. Nisinnaantevāsikā ācariyo kenaci papañcena nikkhantoti maññiṃsu. Nikkhanto thero koci deva samānācariyabhikkhūti saññaṃ akāsi.

Thero kira ‘‘mādisassa arahattaṃ nāma kiṃ, dvīhatīheneva pāpuṇitvā paccāgamissāmī’’ti antevāsikānaṃ anārocetvāva āsāḷhīmāsassa juṇhapakkhaterasiyā nikkhanto gāmantapabbhāraṃ gantvā caṅkamaṃ āruyha kammaṭṭhānaṃ manasikaronto taṃ divasaṃ arahattaṃ gahetuṃ nāsakkhi. Uposathadivase sampatte ‘‘dvīhatīhena arahattaṃ gaṇhissāmīti āgato, gahetuṃ pana nāsakkhiṃ. Tayo māse pana tīṇi divasāni viya yāva mahāpavāraṇā tāva jānissāmī’’ti vassaṃ upagantvāpi gahetuṃ nāsakkhi. Pavāraṇādivase cintesi – ‘‘ahaṃ dvīhatīhena arahattaṃ gaṇhissāmīti āgato, temāsenāpi nāsakkhiṃ, sabrahmacārino pana visuddhipavāraṇaṃ pavārentī’’ti. Tassevaṃ cintayato assudhārā pavattanti. Tato ‘‘na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati, arahattaṃ appatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmī’’ti mañcaṃ ussāpetvā ṭhapesi. Puna antovassaṃ pattaṃ, arahattaṃ gahetuṃ nāsakkhiyeva. Ekūnatiṃsapavāraṇāsu assudhārā pavattanti. Gāmadārakā therassa pādesu phālitaṭṭhānāni kaṇṭakehi sibbanti, davaṃ karontāpi ‘‘ayyassa mahāsīvattherassa viya pādā hontū’’ti davaṃ karonti.

Thero tiṃsasaṃvacchare mahāpavāraṇādivase ālambaṇaphalakaṃ nissāya ṭhito ‘‘idāni me tiṃsa vassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggo vā phalaṃ vā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti cintesi. Tassevaṃ cintayatova domanassaṃ uppajji, assudhārā pavattanti. Atha avidūraṭṭhāne ekā devadhītā rodamānā aṭṭhāsi. ‘‘Ko ettha rodasī’’ti? ‘‘Ahaṃ, bhante, devadhītā’’ti. ‘‘Kasmā rodasī’’ti? ‘‘Rodamānena maggaphalaṃ nibbattitaṃ, tena ahampi ekaṃ dve maggaphalāni nibbattessāmīti rodāmi, bhante’’ti.

Tato thero – ‘‘bho mahāsīvatthera, devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te eta’’nti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So ‘‘idāni nipajjissāmī’’ti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā ‘‘pāde dhovissāmī’’ti sopānaphalake nisīdi.

Antevāsikāpissa ‘‘amhākaṃ ācariyassa samaṇadhammaṃ kātuṃ gacchantassa tiṃsa vassāni, sakkhi nu kho visesaṃ nibbattetuṃ, nāsakkhī’’ti āvajjayamānā ‘‘arahattaṃ patvā pādadhovanatthaṃ nisinno’’ti disvā ‘‘amhākaṃ ācariyo amhādisesu antevāsikesu tiṭṭhantesu ‘attanāva pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmi ahaṃ dhovissāmī’’ti tiṃsasahassānipi ākāsena gantvā vanditvā ‘‘pāde dhovissāma, bhante’’ti āhaṃsu. Āvuso, idāni tiṃsa vassāni honti mama pādānaṃ adhotānaṃ, tiṭṭhatha, tumhe, ahameva dhovissāmīti.

Sakkopi āvajjanto – ‘‘mayhaṃ ayyo mahāsīvatthero arahattaṃ patto tiṃsasahassānaṃ antevāsikānaṃ ‘pāde dhovissāmā’ti āgatānaṃ pāde dhovituṃ na deti. Mādise pana upaṭṭhāke tiṭṭhante ‘mayhaṃ ayyo sayaṃ pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmī’’ti sanniṭṭhānaṃ katvā sujātāya deviyā saddhiṃ bhikkhusaṅghassa santike pāturahosi. So sujaṃ asurakaññaṃ purato katvā ‘‘apetha, bhante, mātugāmo’’ti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā ‘‘pāde dhovissāmi, bhante’’ti āha. Kosiya, idāni me tiṃsa vassāni pādānaṃ adhotānaṃ, devatānañca pakatiyāpi manussasarīragandho nāma jeguccho, yojanasate ṭhitānampi kaṇṭhe āsattakuṇapaṃ viya hoti, ahameva dhovissāmīti. Bhante, ayaṃ gandho nāma na paññāyati, tumhākaṃ pana sīlagandho cha devaloke atikkamitvā upari bhavaggaṃ patvā ṭhito. Sīlagandhato añño uttaritaro gandho nāma natthi, bhante, tumhākaṃ sīlagandhenamhi āgatoti vāmahatthena gopphakasandhiyaṃ gahetvā dakkhiṇahatthena pādatalaṃ parimajji. Daharakumārasseva pādā ahesuṃ. Sakko pāde dhovitvā vanditvā devalokameva gato.

Evaṃ ‘‘na labhāmi sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretu’’nti āvajjantassa uppannaṃ domanassaṃ nissāya bhikkhuno maññanavasena vipassanāya ārammaṇampi vipassanāpi maggopi phalampi savitakkasavicāradomanassanti ca avitakkāvicāradomanassanti ca vuttanti veditabbaṃ.

Tattha eko bhikkhu savitakkasavicāradomanasse vipassanaṃ paṭṭhapetvā idaṃ domanassaṃ kiṃ nissitanti upadhārento vatthunissitanti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicāre domanasse vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhadomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicāradomanassavipassanātopi avitakkāvicāradomanassavipassanā paṇītatarā. Savitakkasavicāradomanassaphalasamāpattitopi avitakkāvicāradomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā – ‘‘ye avitakkaavicāre te paṇītatare’’ti.

362. Evarūpā upekkhā na sevitabbāti evarūpā gehasitaupekkhā na sevitabbā. Gehasitaupekkhā nāma ‘‘tattha katamā cha gehasitaupekkhā. Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa, yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī’’ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍike nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannā kāmaguṇanissitā upekkhā na sevitabbā.

Evarūpā upekkhā sevitabbāti evarūpā nekkhammasitā upekkhā sevitabbā. Nekkhammasitā upekkhā nāma – ‘‘tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā, yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī’’ti (ma. ni. 3.308). Evaṃ chasu dvāresu iṭṭhāniṭṭhaārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhanena asammuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā. Apica vedanāsabhāgā tatra majjhattupekkhāpi ettha upekkhāva. Tasmā sevitabbāti ayaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamadutiyatatiyacatutthajjhānavasena ca uppajjanakaupekkhā sevitabbā nāma.

Ettha yaṃ ce savitakkaṃ savicāranti tāyapi nekkhammasitaupekkhāya yaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamajjhānavasena ca uppannaṃ savitakkasavicāraṃ upekkhanti jāneyya. Yaṃ ce avitakkaṃ avicāranti yaṃ pana dutiyajjhānādivasena uppannaṃ avitakkāvicāraṃ upekkhanti jāneyya. Ye avitakke avicāre te paṇītatareti etāsu dvīsu yā avitakkaavicārā, sā paṇītatarāti attho. Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Eko hi bhikkhu savitakkasavicāraupekkhāya vipassanaṃ paṭṭhapetvā ayaṃ upekkhā kiṃ nissitāti upadhārento vatthunissitāti pajānātīti phassapañcamake vuttanayeneva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicārāya upekkhāya vipassanaṃ paṭṭhapetvā vuttanayeneva arahatte patiṭṭhāti. Tattha abhiniviṭṭhaupekkhāsupi savitakkasavicārato avitakkāvicārā paṇītatarā. Savitakkasavicāraupekkhāvipassanātopi avitakkāvicāraupekkhāvipassanāpaṇītatarā. Savitakkasavicāraupekkhāphalasamāpattitopi avitakkāvicārupekkhāphalasamāpattiyeva paṇītatarā. Tenāha bhagavā ‘‘ye avitakke avicāre te paṇītatare’’ti.

363. Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti bhagavā arahattanikūṭena desanaṃ niṭṭhapesi. Sakko pana sotāpattiphalaṃ patto. Buddhānañhi ajjhāsayo hīno na hoti, ukkaṭṭhova hoti. Ekassapi bahūnampi dhammaṃ desentā arahatteneva kūṭaṃ gaṇhanti. Sattā pana attano anurūpe upanissaye ṭhitā keci sotāpannā honti, keci sakadāgāmī, keci anāgāmī, keci arahanto. Rājā viya hi bhagavā, rājakumārā viya veneyyā. Yathā hi rājā bhojanakāle attano pamāṇena piṇḍaṃ uddharitvā rājakumārānaṃ upaneti, te tato attano mukhappamāṇeneva kabaḷaṃ karonti, evaṃ bhagavā attajjhāsayānurūpāya desanāya arahatteneva kūṭaṃ gaṇhāti. Veneyyā attano upanissayappamāṇena tato sotāpattiphalamattaṃ vā sakadāgāmianāgāmiarahattaphalameva vā gaṇhanti. Sakko pana sotāpanno jāto. Sotāpanno ca hutvā bhagavato puratoyeva cavitvā taruṇasakko hutvā nibbatti, devatānañhi cavamānānaṃ attabhāvassa gatāgataṭṭhānaṃ nāma na paññāyati, dīpasikhāgamanaṃ viya hoti. Tasmā sesadevatā na jāniṃsu. Sakko pana sayaṃ cutattā bhagavā ca appaṭihatañāṇattā dveva janā jāniṃsu. Atha sakko cintesi ‘‘mayhañhi bhagavatā tīsu ṭhānesu nibbattitaphalameva kathitaṃ, ayañca pana maggo vā phalaṃ vā sakuṇikāya viya uppatitvā gahetuṃ na sakkā, āgamanīyapubbabhāgapaṭipadāya assa bhavitabbaṃ. Handāhaṃ upari khīṇāsavassa pubbabhāgapaṭipadaṃ pucchāmī’’ti.

Pātimokkhasaṃvaravaṇṇanā

364. Tato taṃ pucchanto kathaṃ paṭipanno pana, mārisātiādimāha. Tattha pātimokkhasaṃvarāyāti uttamajeṭṭhakasīlasaṃvarāya. Kāyasamācārampītiādi sevitabbakāyasamācārādivasena pātimokkhasaṃvaradassanatthaṃ vuttaṃ. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā hoti.

Tattha kammapathavasena kathentena asevitabbakāyasamācāro tāva pāṇātipātaadinnādānamicchācārehi kathetabbo. Paṇṇattivasena kathentena kāyadvāre paññattasikkhāpadavītikkamavasena kathetabbo. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre paññattasikkhāpadaavītikkamena ca kathetabbo. Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanāyeva. Sā kāyavacīsamācāragahaṇena gahitāpi samānā yasmā ājīvaṭṭhamakasīlaṃ nāma etasmiññeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā. Sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ –

‘‘Dvemā, bhikkhave, pariyesanā anariyā ca pariyesanā, ariyā ca pariyesanā. Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo, byādhidhammo, maraṇadhammo, sokadhammo, saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jātidhammaṃ, dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ…pe… jarādhammaṃyeva pariyesati.

Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ, kukkuṭasūkaraṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ…pe… maraṇadhammaṃyeva pariyesati.

Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ…pe… sokadhammaṃyeva pariyesati.

Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha…pe… jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā, hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanāti (ma. ni. 1.274).

Apica kuhanādivasena pañcavidhā, agocaravasena chabbidhā vejjakammādivasena ekavīsatividhā, evaṃ pavattā sabbāpi anesanā anariyapariyesanāyevāti veditabbā.

‘‘Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo, byādhi, maraṇa, soka, saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ ariyā pariyesanāti (ma. ni. 1.275).

Apica pañca kuhanādīni cha agocare ekavīsatividhañca anesanaṃ vajjetvā bhikkhācariyāya dhammena samena pariyesanāpi ariyapariyesanāyevāti veditabbā.

Ettha ca yo yo ‘‘na sevitabbo’’ti vutto, so so pubbabhāge pāṇātipātādīnaṃ sambhārapariyesanāpayogakaraṇagamanakālato paṭṭhāya na sevitabbova. Itaro ādito paṭṭhāya sevitabbo, asakkontena cittampi uppādetabbaṃ. Apica saṅghabhedādīnaṃ atthāya parakkamantānaṃ devadattādīnaṃ viya kāyasamācāro na sevitabbo, divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya kāyasamācāro sevitabbo. Dhanuggahapesanādivasena vācaṃ bhindantānaṃ devadattādīnaṃ viya vacīsamācāro na sevitabbo, tiṇṇaṃ ratanānaṃ guṇakittanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya vacīsamācāro sevitabbo. Anariyapariyesanaṃ pariyesantānaṃ devadattādīnaṃ viya pariyesanā na sevitabbā, ariyapariyesanameva pariyesantānaṃ dhammasenāpatimahāmoggallānattherādīnaṃ viya pariyesanā sevitabbā.

Evaṃ paṭipanno khoti evaṃ asevitabbaṃ kāyavacīsamācāraṃ pariyesanañca pahāya sevitabbānaṃ pāripūriyā paṭipanno, devānaminda, bhikkhu pātimokkhasaṃvarāya uttamajeṭṭhakasīlasaṃvaratthāya paṭipanno nāma hotīti bhagavā khīṇāsavassa āgamanīyapubbabhāgapaṭipadaṃ kathesi.

Indriyasaṃvaravaṇṇanā

365. Dutiyapucchāyaṃ indriyasaṃvarāyāti indriyānaṃ pidhānāya, guttadvāratāya saṃvutadvāratāyāti attho. Vissajjane panassa cakkhuviññeyyaṃ rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vuttaṃ. Tattha evaṃ vutteti heṭṭhā somanassādipañhāvissajjanānaṃ sutattā imināpi evarūpena bhavitabbanti sañjātapaṭibhāno bhagavatā evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca, etaṃ imassa kho ahaṃ, bhanteti ādikaṃ vacanaṃ avoca. Bhagavāpissa okāsaṃ datvā tuṇhī ahosi. Kathetukāmopi hi yo atthaṃ sampādetuṃ na sakkoti, atthaṃ sampādetuṃ sakkonto vā na kathetukāmo hoti, na tassa bhagavā okāsaṃ karoti. Ayaṃ pana yasmā kathetukāmo ceva, sakkoti ca atthaṃ sampādetuṃ tenassa bhagavā okāsamakāsi.

Tattha evarūpaṃ na sevitabbanti ādīsu ayaṃ saṅkhepo – yaṃ rūpaṃ passato rāgādayo uppajjanti, taṃ na sevitabbaṃ na daṭṭhabbaṃ na oloketabbanti attho. Yaṃ pana passato asubhasaññā vā saṇṭhāti, pasādo vā uppajjati, aniccasaññāpaṭilābho vā hoti, taṃ sevitabbaṃ.

Yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjanti, evarūpo saddo na sevitabbo. Yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo.

Yaṃ gandhaṃ ghāyato rāgādayo uppajjanti, evarūpo gandho na sevitabbo. Yaṃ pana gandhaṃ ghāyato asubhasaññādipaṭilābho hoti, evarūpo gandho sevitabbo.

Yaṃ rasaṃ sāyato rāgādayo uppajjanti, evarūpo raso na sevitabbo. Yaṃ pana rasaṃ sāyato āhāre paṭikūlasaññā ceva uppajjati, sāyitapaccayā ca kāyabalaṃ nissāya ariyabhūmiṃ okkamituṃ sakkoti, mahāsīvattherabhāgineyyasīvasāmaṇerassa viya paribhuñjantasseva kilesakkhayo vā hoti, evarūpo raso sevitabbo.

Yaṃ phoṭṭhabbaṃ phusato rāgādayo uppajjanti, evarūpaṃ phoṭṭhabbaṃ na sevitabbaṃ. Yaṃ pana phusato sāriputtattherādīnaṃ viya āsavakkhayo ceva, vīriyañca supaggahitaṃ, pacchimā ca janatā diṭṭhānugatiṃ āpādanena anuggahitā hoti, evarūpaṃ phoṭṭhabbaṃ sevitabbaṃ. Sāriputtatthero kira tiṃsa vassāni mañce piṭṭhiṃ na pasāresi. Tathā mahāmoggallānatthero. Mahākassapatthero vīsavassasataṃ mañce piṭṭhiṃ na pasāresi. Anuruddhatthero paññāsa vassāni. Bhaddiyatthero tiṃsa vassāni. Soṇatthero aṭṭhārasa vassāni. Raṭṭhapālatthero dvādasa. Ānandatthero pannarasa. Rāhulatthero dvādasa. Bākulatthero asīti vassāni. Nāḷakatthero yāvaparinibbānā mañce piṭṭhiṃ na pasāresīti.

Ye manoviññeyye dhamme samannāharantassa rāgādayo uppajjanti, ‘‘aho, vata yaṃ paresaṃ paravittūpakaraṇaṃ taṃ mamassā’’tiādinā nayena vā abhijjhādīni āpāthamāgacchanti evarūpā dhammā na sevitabbā. ‘‘Sabbe sattā averā hontū’’ti evaṃ mettādivasena, ye vā pana tiṇṇaṃ therānaṃ dhammā, evarūpā sevitabbā. Tayo kira therā vassūpanāyikadivase kāmavitakkādayo akusalavitakkā na vitakketabbāti katikaṃ akaṃsu. Atha pavāraṇadivase saṅghatthero saṅghanavakaṃ pucchi – ‘‘āvuso, imasmiṃ temāse kittake ṭhāne cittassa dhāvituṃ dinna’’nti? Na, bhante, pariveṇaparicchedato bahi dhāvituṃ adāsinti. Dutiyaṃ pucchi – ‘‘tava āvuso’’ti? Nivāsagehato, bhante, bahi dhāvituṃ na adāsinti. Atha dvepi theraṃ pucchiṃsu ‘‘tumhākaṃ pana, bhante’’ti? Niyakajjhattakhandhapañcakato, āvuso, bahi dhāvituṃ na adāsinti. Tumhehi, bhante, dukkaraṃ katanti. Evarūpo manoviññeyyo dhammo sevitabbo.

366. Ekantavādāti ekoyeva anto vādassa etesaṃ, na dvedhā gatavādāti ekantavādā, ekaññeva vadantīti pucchati. Ekantasīlāti ekācārā. Ekantachandāti ekaladdhikā. Ekantaajjhosānāti ekantapariyosānā.

Anekadhātu nānādhātu kho, devānaminda, lokoti devānaminda, ayaṃ loko anekajjhāsayo nānajjhāsayo. Ekasmiṃ gantukāme eko ṭhātukāmo hoti. Ekasmiṃ ṭhātukāme eko sayitukāmo hoti. Dve sattā ekajjhāsayā nāma dullabhā. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva dhātuṃ yaṃ yadeva ajjhāsayaṃ sattā abhinivisanti gaṇhanti, taṃ tadeva. Thāmasā parāmāsāti thāmena ca parāmāsena ca. Abhinivissa voharantīti suṭṭhu gaṇhitvā voharanti, kathenti dīpenti kittenti. Idameva saccaṃ moghamaññanti idaṃ amhākameva vacanaṃ saccaṃ, aññesaṃ vacanaṃ moghaṃ tucchaṃ niratthakanti.

Accantaniṭṭhāti anto vuccati vināso, antaṃ atītā niṭṭhā etesanti accantaniṭṭhā. Yā etesaṃ niṭṭhā, yo paramassāso nibbānaṃ, taṃ sabbesaṃ vināsātikkantaṃ niccanti vuccati. Yogakkhemoti nibbānasseva nāmaṃ, accanto yogakkhemo etesanti accantayogakkhemī. Seṭṭhaṭṭhena brahmaṃ ariyamaggaṃ carantīti brahmacārī. Accantatthāya brahmacārī accantabrahmacārī. Pariyosānantipi nibbānassa nāmaṃ. Accantaṃ pariyosānaṃ etesanti accantapariyosānā.

Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhayoti maggopi nibbānampi. Maggo taṇhaṃ saṅkhiṇāti vināsetīti taṇhāsaṅkhayo. Nibbānaṃ yasmā taṃ āgamma taṇhā saṅkhiyati vinassati, tasmā taṇhāsaṅkhayo. Taṇhāsaṅkhayena maggena vimuttā, taṇhāsaṅkhaye nibbāne vimuttā adhimuttāti taṇhāsaṅkhayavimuttā.

Ettāvatā ca bhagavatā cuddasapi mahāpañhā byākatā honti. Cuddasa mahāpañhā nāma issāmacchariyaṃ eko pañho, piyāppiyaṃ eko, chando eko, vitakko eko, papañco eko, somanassaṃ eko, domanassaṃ eko, upekkhā eko, kāyasamācāro eko, vacīsamācāro eko, pariyesanā eko, indriyasaṃvaro eko, anekadhātu eko, accantaniṭṭhā ekoti.

367. Ejāti calanaṭṭhena taṇhā vuccati. Sā pīḷanaṭṭhena rogo, anto padussanaṭṭhena gaṇḍo, anuppaviṭṭhaṭṭhena sallaṃ. Tasmā ayaṃ purisoti yasmā ejā attanā katakammānurūpena purisaṃ tattha tattha abhinibbattatthāya kaḍḍhati, tasmā ayaṃ puriso tesaṃ tesaṃ bhavānaṃ vasena uccāvacaṃ āpajjati. Brahmaloke ucco hoti, devaloke avaco. Devaloke ucco, manussaloke avaco. Manussaloke ucco, apāye avaco. Yesāhaṃ, bhanteti yesaṃ ahaṃ bhante. Sandhivasena panettha ‘‘yesāha’’nti hoti. Yathāsutaṃ yathāpariyattanti yathā mayā suto ceva uggahito ca, evaṃ. Dhammaṃ desemīti sattavatapadaṃ dhammaṃ desemi. Na cāhaṃ tesanti ahaṃ pana tesaṃ sāvako na sampajjāmi. Ahaṃ kho pana, bhantetiādinā attano sotāpannabhāvaṃ jānāpeti.

Somanassapaṭilābhakathāvaṇṇanā

368. Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Devāsurasaṅgāmoti devānañca asurānañca saṅgāmo. Samupabyūḷhoti samāpanno nalāṭena nalāṭaṃ paharaṇākārappatto viya. Etesaṃ kira kadāci mahāsamuddapiṭṭhe saṅgāmo hoti tattha pana chedanavijjhanādīhi aññamaññaṃ ghāto nāma natthi, dārumeṇḍakayuddhaṃ viya jayaparājayamattameva hoti. Kadāci devā jinanti, kadāci asurā. Tattha yasmiṃ saṅgāme devā puna apaccāgamanāya asure jiniṃsu, taṃ sandhāya tasmiṃ kho pana bhantetiādimāha. Ubhayametanti ubhayaṃ etaṃ. Duvidhampi ojaṃ ettha devaloke devāyeva paribhuñjissantīti evamassa āvajjantassa balavapītisomanassaṃ uppajji. Sadaṇḍāvacaroti sadaṇḍāvacarako, daṇḍaggahaṇena satthaggahaṇena saddhiṃ ahosi, na nikkhittadaṇḍasatthoti dasseti. Ekantanibbidāyāti ekanteneva vaṭṭe nibbindanatthāyāti sabbaṃ mahāgovindasutte vuttameva.

369. Pavedesīti kathesi dīpesi. Idhevāti imasmiññeva okāse. Devabhūtassa me satoti devassa me sato. Punarāyu ca me laddhoti puna aññena kammavipākena me jīvitaṃ laddhanti, iminā attano cutabhāvaṃ ceva upapannabhāvañca āvikaroti.

Diviyā kāyāti dibbā attabhāvā. Āyuṃ hitvā amānusanti dibbaṃ āyuṃ jahitvā. Amūḷho gabbhamessāmīti niyatagatikattā amūḷho hutvā. Yattha me ramatī manoti yattha me mano ramissati, tattheva khattiyakulādīsu gabbhaṃ upagacchissāmīti sattakkhattuṃ deve ca mānuse cāti imamatthaṃ dīpeti.

Ñāyena viharissāmīti manussesu upapannopi mātaraṃ jīvitā voropanādīnaṃ abhabbattā ñāyena kāraṇena samena viharissāmīti attho.

Sambodhi ce bhavissatīti idaṃ sakadāgāmimaggaṃ sandhāya vadati, sace sakadāgāmī bhavissāmīti dīpeti. Aññātā viharissāmīti aññātā ājānitukāmo hutvā viharissāmi. Sveva anto bhavissatīti so eva me manussaloke anto bhavissatīti.

Puna devo bhavissāmi, devalokasmiṃ uttamoti puna devalokasmiṃ uttamo sakko devānamindo bhavissāmīti vadati.

Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti ye te āyunā ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati. Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto avasāne akaniṭṭhe nibbattissati. Taṃ sandhāya evamāha. Esa kira avihesu kappasahassaṃ vasissati, atappesu dve kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekatiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇaāyukā eva, vaṭṭābhiratasattā nāma etehi sadisā sukhabhāgino nāma natthi.

370. Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu maññāmi samaṇeti ye ca samaṇe pavivittavihārinoti maññāmi.

Ārādhanāti sampādanā. Virādhanāti asampādanā. Na sampāyantīti sampādetvā kathetuṃ na sakkonti.

Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagotto, tasmā evamāha. Yaṃ karomasīti yaṃ pubbe brahmuno namakkāraṃ karoma. Samaṃ devehīti devehi saddhiṃ, ito paṭṭhāya idāni amhākaṃ brahmuno namakkārakaraṇaṃ natthīti dasseti. Sāmaṃ karomāti namakkāraṃ karoma.

371. Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi paharanto viya pathaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā ‘‘yathā tvaṃ niccalo, evamahaṃ bhagavatī’’ti. Ajjhiṭṭhapañhāti ajjhesitapañhā patthitapañhā. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sakkapañhasuttavaṇṇanā niṭṭhitā.

9. Mahāsatipaṭṭhānasuttavaṇṇanā

Uddesavārakathāvaṇṇanā

373. Evaṃ me sutanti mahāsatipaṭṭhānasuttaṃ. Tatrāyamapubbapadavaṇṇanā – ekāyano ayaṃ, bhikkhave, maggoti kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā honti. Tena nesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ mahāsatipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni imasmiṃ dīghanikāye mahānidānaṃ majjhimanikāye satipaṭṭhānaṃ, sāropamaṃ, rukkhopamaṃ, raṭṭhapālaṃ, māgaṇḍiyaṃ, āneñjasappāyanti aññānipi suttāni desesi.

Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijānāpi satipaṭṭhānapaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī ‘‘amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī’’ti pucchitā ‘‘na kiñcī’’ti vadati, taṃ garahanti ‘‘dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukasatipaṭṭhānaṃ nāma manasikaromī’’ti vadati, tassā ‘‘sādhu sādhū’’ti sādhukāraṃ katvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.

Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhito tissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – ‘‘buddharakkhitā’’ti. Kiṃ, ayyeti? Atthi te koci bhāvanāmanasikāroti? Natthi, ayyeti. Āvuso, pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā ‘‘ayye buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha – ‘‘buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti? Na, ayye, aññaṃ kiñci cintesiṃ, aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatīti, evaṃ ayye aṭṭhipuñjameva cintesinti. Sādhu, sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā. Tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttamabhāsi.

Tattha ekāyanoti ekamaggo. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisisaṅkamo’’ti.

Bahūni nāmāni. Svāyamidha ayananāmena vutto, tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo na dvidhā pathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabbo paṭipajjitabbo, ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa ayano ekāyano. Ekassāti seṭṭhassa. Sabbasattaseṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiññeva dhammavinaye pavattati, na aññatthāti vuttaṃ hoti. Yathāha – ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, atthato pana ekova. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti oghanti. (saṃ. ni. 5.409);

Keci pana ‘‘na pāraṃ diguṇaṃ yantī’’ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati, tasmā ‘‘ekāyano’’ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evaṃ atthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idhādhippeto, na lokuttaro, so ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero pubbabhāgasatipaṭṭhānamaggoti āha. Ācariyo panassa tipiṭakacūḷasumatthero missakamaggoti āha. Pubbabhāgo bhanteti? Missako, āvusoti. Ācariye pana punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nahānakoṭṭhakaṃ gacchanto ‘‘mayā missakamaggo kathito, cūḷanāgo pubbabhāgamaggoti ādāya voharati, ko nu kho ettha nicchayo’’ti suttantaṃ ādito paṭṭhāya parivattento ‘‘yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī’’ti imasmiṃ ṭhāne sallakkhesi. Lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati. Cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammasavane saṅghuṭṭhe agamāsi.

Porāṇakattherā kira piyadhammasavanā honti, saddaṃ sutvāva ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro, tena dhammāsane nisīditvā bījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi – ‘‘raho nisīditvā na vakkhāmī’’ti. Porāṇakattherā hi anusūyakā honti. Na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero ‘‘āvuso, cūḷanāgā’’ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā ‘‘kiṃ bhante’’ti āha. Āvuso, cūḷanāga, mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti. Thero cintesi – ‘‘amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassāpi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī’’ti paṭisambhidāmaggato ‘‘ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo’’.

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

Etañhi tumhe paṭipannā, dukkhassantaṃ karissathāti. –

Suttaṃ āharitvā ṭhapesi.

Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganīyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiṃyeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

‘‘Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā’’.

Yathāha – ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti. Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha ‘‘sattānaṃ visuddhiyā’’ti.

Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya pahānāyāti attho, ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya paridevasamatikkamāya saṃvattati. Tenāha ‘‘sokaparidevānaṃ samatikkamāyā’’ti. Kiñcāpi hi santatimahāmatto –

‘‘Yaṃ pubbe taṃ visodhehi, pacchā te mātu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 945);

Imaṃ gāthaṃ sutvāva saha paṭisambhidāhi arahattaṃ patto. Paṭācārā –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’’ti. (dha. pa. 288);

Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātu bhariyā ‘‘gacchatha, naṃ jīvitā voropethā’’ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha – ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā, gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattamapāpuṇi’’nti.

Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā ‘‘āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba’’nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci ‘‘maṃ byaggho gaṇhī’’ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase ‘‘itare, āvuso, kuhi’’nti pucchitvā ñatvā ca ‘‘idāni gahitena gahitomhīti vattabba’’nti vatvā vihariṃsu. Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So ‘‘byaggho bhante’’ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānamāruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi ‘‘idāni sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī’’ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

‘‘Sīlavā vatasampanno, paññavā susamāhito;

Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

Pañjarasmiṃ gahetvāna, silāya uparī kato;

Kāmaṃ khādatu maṃ byaggho, aṭṭhiyā ca nhārussa ca;

Kilese khepayissāmi, phusissāmi vimuttiya’’nti.

Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ passitvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti na tumhākavākyaṃ sutvā cintesi ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇā katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammaṃ akāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno pahari. Satti vinivijjhitvā gatā, so taṃ sattiṃ harāpetvā paharaṇamukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

Evaṃ tāva ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

Sakko pana devānamindo attano pañcavidhapubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

Subrahmāpi devaputto accharāsahassaparivuto saggasampattiṃ anubhoti. Tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye uppannā. So ‘‘kiṃ imā cirāyantī’’ti upadhārento tāsaṃ niraye nibbattanabhāvaṃ ñatvā ‘‘kittakaṃ nu kho mama āyū’’ti upaparikkhanto attano āyuparikkhayaṃ viditvā cavitvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā ‘‘imaṃ me domanassaṃ satthā vinayissati, na añño’’ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchitoti. (saṃ. ni. 1.98);

Tato naṃ bhagavā āha –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98);

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti. Evaṃ ayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

Tattha kiñcāpi ‘‘sattānaṃ visuddhiyā’’ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti. Sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento ‘‘sattānaṃ visuddhiyā’’ti vatvā ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha.

Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā – ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi yadidaṃ chachakkānī’’ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi. Yathā ca ariyavaṃsadesanāya ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi; evaṃ imassāpi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi. Kasmāti ce, tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ, vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi. Kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yathā hi satasahassagghanikapaṇḍukambalavāṇijena ‘kambalaṃ gaṇhathā’ti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavāḷakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye nappahonti, tepi dassanakāmā honti; evameva ‘ekāyano, bhikkhave, ayaṃ maggo’ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānikamaggāpi maggātveva vuccanti. ‘‘Sattānaṃ visuddhiyā’’tiādimhi pana vutte ‘‘ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto ‘‘sattānaṃ visuddhiyā’’tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijūpamā; evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttaratanapavāḷādivāṇijūpamādayopettha āharitabbā.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe… ko ca, bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo’’tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo upaṭṭhānaṃ no sati, sati pana upaṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

‘‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsituṃ arahatī’’ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta sambojjhaṅge paripūrentī’’tiādīsu (ma. ni. 3.147) pana satiyeva ‘‘satipaṭṭhānaṃ’’ti vuccati. Tassattho – paṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pattharitvā pavattatīti attho. Satiyeva satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānaṃ cātipi satipaṭṭhānaṃ. Idamidhādhippetaṃ.

Yadi evaṃ kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ – ‘‘maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena. Nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyanti, tasmā catassopi eko maggoti vuccanti. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, ‘‘mārasenappamaddanaṃ, vo bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ satta bojjhaṅgā’’tiādīsu (saṃ. ni. 5.224) viya. Yathā mārasenappamaddanoti ca, satta bojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Evaṃ ‘‘ekāyanamaggo’’ti ca ‘‘cattāro satipaṭṭhānā’’ti ca atthato ekaṃ, byañjanamevettha nānaṃ, tasmā maggaṭṭhena ekattā ekavacanaṃ. Ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassapi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ visuddhimaggo. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā. Na kevalañca vipallāsappahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato. Pacchimato. Uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti; evaṃ – sampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ, dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo, pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā dakkhiṇato āgacchantā dakkhiṇāya disāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti. Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

Katame cattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca ‘‘bhikkhū’’ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato. Tasmā seṭṭhattā ‘‘bhikkhū’’ti āha. Tasmiṃ gahite pana sesā gahitāva honti, rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi ‘‘bhikkhū’’ti āha. Paṭipannako hi devo vā hotu manusso vā, bhikkhūti saṅkhyaṃ gacchatiyeva yathāha –

‘‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatthāyaṃ vacanattho. Āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo.

Kāyānupassīti kāye anupassanasīlo kāyaṃ vā anupassamāno. Kāyeti ca vatvāpi puna kāyānupassīti dutiyakāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī, yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti.

Ghanavinibbhogādidassanatthanti vuttaṃ, ādisaddena cettha ayampi attho veditabbo. Ayañhi etasmiṃ kāye kāyānupassīyeva, na añña dhammānupassīti vuttaṃ hoti. Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti vuttaṃ hoti. Atha vā yvāyaṃ parato ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavīkāyaṃ aniccato anupassati, āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyaṃ nhārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya’’nti (paṭi. ma. 3.35) paṭisambhidāyaṃ kāyo vutto, tassa sabbassa imasmiññeva kāye anupassanato kāye kāyānupassīti evampi attho veditabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato, tassa tasseva pana kesalomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo.

Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā anukkamena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassa anupassanatopi kāye kāyānupassīti evampi attho daṭṭhabbo. Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati, nirodheti. No samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi, tenevāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimā’’ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiññeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva. Tasmā pañcapi upādānakkhandhā lokoti vibhaṅge vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha – ‘‘tattha katamo loko? Sveva kāyo loko’’ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāggahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanayanto yogasamattho hotīti.

Aparo nayo ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ, ‘‘ātāpī’’tiādīsu pana ātāpena sammappadhānaṃ, satisampajaññena sabbatthakakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā. Satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā abhijjhādomanassavinayena bhāvanābalaṃ vuttanti veditabbaṃ.

Vibhaṅge pana anupassīti tattha ‘‘katamā anupassanā? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upagato samupagato upapanno samannāgato, tena vuccati anupassīti. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatīti. Ātāpīti tattha katamaṃ ātāpaṃ? Yo cetasiko vīriyārambho nikammo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittaddandatā anikkhittadhuratā dhurasampaggāhī vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo, idaṃ vuccati ātāpaṃ. Iminā ātāpena upeto hoti…pe… samannāgato, tena vuccati ātāpīti. Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti …pe… samannāgato, tena vuccati sampajānoti. Satimāti tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati, ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato, tena vuccati satimāti.

Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko. Pañcapi upādānakkhandhā loko, ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā, idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassa’’nti (vibha. 357-362).

Evametesaṃ padānaṃ attho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Idāni vedanāsu. Citte. Dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha vedanāsu vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī. Citte cittānupassī. Dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā tā anupassanto ‘‘vedanāsu vedanānupassī’’ti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā ‘‘dukkhā’’tipi anupassitabbā. Vuttañhetaṃ – ‘‘yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādīsupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti, tenevassa tattha pahānadassanatthampi etaṃ vuttanti veditabbanti.

Uddesavārakathā niṭṭhitā.

Kāyānupassanā ānāpānapabbavaṇṇanā

374. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāraṃ visesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajanto ‘‘kathañca bhikkhave’’tiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretukamyatāpucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane bhikkhu. Ayañhettha idhasaddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ ‘‘idheva bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

Araññagato vā rukkhamūlagato vā suññāgāragato vāti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavisitvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti.

Evamassetaṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ ‘‘idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇḍakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ, tasmāssa anurūpasenāsanaṃ dassento bhagavā, ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānamanuyuñjitabba’’nti upadisati, tato tattha kammaṭṭhānamanuyuñjantena yoginā anukkamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati.

Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha. Ito paraṃ imasmiṃ ānāpānapabbe yaṃ vattavbaṃ siyā, taṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, dakkho bhamakāro vāti idañhi upamāmattameva iti ajjhattaṃ vā kāyeti idaṃ appanāmattameva ca tattha anāgataṃ, sesaṃ āgatameva.

Yaṃ pana anāgataṃ, tattha dakkhoti cheko. Dīghaṃ vā añchantoti mahantānaṃ bherīpokkharādīnaṃ likhanakāle hatthe ca pāde ca pasāretvā dīghaṃ kaḍḍhanto. Rassaṃ vā añchantoti khuddakānaṃ dantasūcivedhakādīnaṃ likhanakāle mandamandaṃ rassaṃ kaḍḍhanto. Evameva khoti evaṃ ayampi bhikkhu addhānavasena ittaravasena ca pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passasissāmīti sikkhatīti. Tassevaṃ sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti, so jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā.

Tattha assāsapassāsakammiko ‘‘ime assāsapassāsā kiṃ nissitā? Vatthunissitā. Vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañce’’ti evaṃ rūpaṃ pariggaṇhāti. Tato tadārammaṇe phassapañcamake nāmanti. Evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Jhānakammikopi ‘‘imāni jhānaṅgāni kiṃ nissitāni, vatthunissitāni, vatthu nāma karajakāyo jhānaṅgāni nāmaṃ, karajakāyo rūpa’’nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idamekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

Samudayadhammānupassī ti yathā nāma kammārassa bhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsapuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto ‘‘samudayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati, evameva kāye bhinne nāsapuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto ‘‘vayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sā sati paccupaṭṭhitā hoti, sā na aññadatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissitova viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā ‘‘ayaṃ me attā vā attaniyaṃ vā’’ti na gaṇhāti. Evampīti upari atthaṃ upādāya sampiṇḍanattho pi-kāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

Ānāpānapabbaṃ niṭṭhitaṃ.

Iriyāpathapabbavaṇṇanā

375. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā ‘‘gacchāmā’’ti jānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī’’ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

Tattha ko gacchatīti? Na koci satto vā puggalo vā gacchati. Kassa gamananti? Na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti? Cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti – ‘‘gacchāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

Tatrāpi hi ‘‘tiṭṭhāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. ‘‘Nisīdāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. ‘‘Sayāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

Tassa evaṃ pajānato evaṃ hoti ‘‘satto gacchati, satto tiṭṭhatī’’ti vuccati, atthato pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana ‘‘sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī’’ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā ṭhitaṃ vā atthi, cattāro pana goṇe yojetvā chekamhi sārathimhi pājente ‘‘sakaṭaṃ gacchati, sakaṭaṃ tiṭṭhatī’’ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo, goṇā viya cittajavātā, sārathi viya cittaṃ. ‘‘Gacchāmi tiṭṭhāmī’’ti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti, tato ‘‘satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī’’ti vohāramattaṃ hoti. Tenāha –

‘‘Nāvā mālutavegena, jiyāvegena tejanaṃ;

Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

Ko nāma ettha so satto, yo vinā hetupaccaye;

Attano ānubhāvena, tiṭṭhe vā yadi vā vaje’’ti.

Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa ‘‘gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātī’’ti veditabbo.

Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārenassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjasayanākārena ṭhitaṃ sayānoti pajānātīti.

Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana avijjāsamudayā rūpasamudayotiādinā nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha ‘‘samudayadhammānupassī vā’’tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

Idhāpi catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catuiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

Iriyāpathapabbaṃ niṭṭhitaṃ.

Catusampajaññapabbavaṇṇanā

376. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha. Tattha abhikkantetiādīni sāmaññaphale vaṇṇitāni. Iti ajjhattaṃ vāti evaṃ catusampajaññapariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idhāpi samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

Catusampajaññapabbaṃ niṭṭhitaṃ.

Paṭikūlamanasikārapabbavaṇṇanā

377. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtakālo veditabbo. Iti ajjhattaṃ vāti evaṃ kesādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

Dhātumanasikārapabbavaṇṇanā

378. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatthāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ ‘‘atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū’’ti evaṃ paccavekkhati.

Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassapi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati. Vibhajitvā nisinnassa panassa gāvīti saññā antaradhāyati, maṃsasaññā pavattati. Nāssa evaṃ hoti – ‘‘ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī’’ti. Atha khvassa ‘‘ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti’’ cceva hoti; evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – ‘‘‘imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū’’ti. Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bilaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā. Kammaṭṭhānakathā pana visuddhimagge vitthāritā.

Iti ajjhattaṃ vāti evaṃ catudhātupariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ, sesaṃ purimasadisamevāti.

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

Navasivathikapabbavaṇṇanā

379. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Kammārabhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi kho kāyo evaṃdhammo evaṃ pūtikasabhāvoyeva, evaṃbhāvī evaṃ uddhumātādibhedo bhavissati, evaṃanatīto evaṃ uddhumātādibhāvaṃ anatikkantoti. Iti ajjhattaṃ vāti evaṃ uddhumātādipariggaṇhanena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ ‘‘nimaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo.

Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Iti ajjhattaṃ vāti evaṃ khajjamānādipariggaṇhanena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Idha pana ṭhatvā navasivathikā samodhānetabbā. Ekāhamataṃ vāti hi ādinā nayena vuttā sabbāpi ekā, kākehi vā khajjamānantiādikā ekā, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhanti ekā, nimaṃsalohitamakkhitaṃ nhārusambandhanti ekā, apagatamaṃsalohitaṃ nhārusambandhanti ekā, aṭṭhikāni apagatasambandhānītiādikā ekā aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānīti ekā, puñjakitāni terovassikānīti ekā, pūtīni cuṇṇakajātānīti ekāti.

Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

Navasivathikapabbaṃ niṭṭhitaṃ.

Ettāvatā ca ānāpānapabbaṃ, iriyāpathapabbaṃ, catusampajaññapabbaṃ, paṭikūlamanasikārapabbaṃ, dhātumanasikārapabbaṃ, navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti. Tattha ānāpānapabbaṃ, paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni, sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

Kāyānupassanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

380. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘ahaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘‘sukhaṃ vedanaṃ vedayāmā’’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na jahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā, tasmā esa evaṃ pajānāti ‘‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati taṃ pana vedanāya pavattiṃ upādāya’ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti. Evaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa ‘‘sukhaṃ vedanaṃ vedayāmīti pajānātī’’ti veditabbo cittalapabbate aññataratthero viya.

Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati, tameko daharo āha – ‘‘kataraṃ vo, bhante, ṭhānaṃ rujjatī’’ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhante,ti. Adhivāsemi, āvusoti. Adhivāsanā, bhante, seyyoti. Thero adhivāsesi. Vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento yasmā phassavasena cittavasena vā kathiyamānaṃ pākaṭaṃ na hoti, andhakāraṃ viya khāyati, vedanānaṃ pana uppattipākaṭatāya vedanāvasena pākaṭaṃ hoti, tasmā sakkapañhe viya idhāpi vedanāvasena arūpakammaṭṭhānaṃ kathesi. Tattha ‘‘duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ arūpakammaṭṭhānañcā’’tiādi kathāmaggo sakkapañhe vuttanayeneva veditabbo.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo, sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhavedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃyeva vedayāmī’’ti pajānāti. Tena yā pubbe bhūtapubbā dukkhavedanā, tassa idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi, kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi, kho…pe… adukkhamasukhāpi kho, aggivessana, vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ ‘vimuttamī’ti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisasannissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhāvedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhāvedanā. Tāsaṃ vibhāgo sakkapañhe vuttoyeva.

Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggaṇhanena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana avijjāsamudayā vedanāsamudayotiādīhi pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto ‘‘samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā vedanāsu, kālena vayadhammānupassī vā vedanāsu viharatī’’ti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva. Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Vedanānupassanā niṭṭhitā.

Cittānupassanāvaṇṇanā

381. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhalobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ na pacchimapadaṃ bhajanti. Sadosanti duvidhadomanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva, uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vaṭṭantiyeva. Imasmiññeva hi duke dvādasākusalacittāni pariyādinnānīti. Vītamohanti lokiyakusalābyākataṃ. Saṅkhittanti thinamiddhānupatitaṃ. Etañhi saṅkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacaraṃ arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ. Samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

Iti ajjhattaṃ vāti evaṃ sarāgādipariggaṇhanena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana avijjāsamudayā viññāṇasamudayoti evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva. Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ padayojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Cittānupassanā niṭṭhitā.

Dhammānupassanā nīvaraṇapabbavaṇṇanā

382. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha. Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahova idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā asaṃvijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iti iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā, dukkhe sukhanti vā, anattani attāti vā, asubhe subhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi indriyesu pihitadvārassāpi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojanamattaññunopi. Teneva vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāya pahīyati, tena vuttaṃ – ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnakāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha mettāti vutte appanāpi upacāropi vaṭṭati. Cetovimuttīti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhisoanodhisopharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra tattaaya salākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavinamanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka tatravaṭṭaka alaṃsāṭaka kākamāsaka bhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti.

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā’’ti.

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhussaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – ‘‘atthi, bhikkhave, vicikicchāṭhānīyā dhammā, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādidhammesu yonisomanasikārena panassā pahānaṃ hoti, tenāha – ‘‘atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannāya vā vicikicchāya anuppādāya; uppannāya vā vicikicchāya pahānāyā’’ti.

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bāhussaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimittaasubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttāyeva nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Nīvaraṇapabbaṃ niṭṭhitaṃ.

Khandhapabbavaṇṇanā

383. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo. Vitthārato pana khandhakathā visuddhimagge vuttā.

Iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthīti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge udayabbayañāṇakathāya vutto.

Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggaṇhanena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā rūpasamudayo’’tiādīnaṃ pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva. Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Khandhapabbaṃ niṭṭhitaṃ.

Āyatanapabbavaṇṇanā

384. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu, rūpaṃ saddo gandho raso phoṭṭhabbo dhammoti imesu chasu bāhiresu. Cakkhuñca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca. Kāmarāgasaṃyojanaṃ paṭigha, māna, diṭṭhi, vicikicchā, sīlabbataparāmāsa, bhavarāga, issā, macchariya, avijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. ‘‘Ṭhapetvā maṃ ko añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī’’ti maññato mānasaṃyojanaṃ uppajjati. Etaṃ rūpārammaṇaṃ niccaṃ dhuvanti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho’’ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. ‘‘Sampattibhave vata no idaṃ sulabhaṃ jāta’’nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. ‘‘Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu’’nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. ‘‘Aho vata taṃ rūpārammaṇaṃ aññe na labheyyu’’nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti. Sotañca pajānāti sadde cātiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggaṇhanena attano vā dhammesu bāhirāyatanapariggaṇhanena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā cakkhusamudayo’’ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva. Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Āyatanapabbaṃ niṭṭhitaṃ.

Bojjhaṅgapabbavaṇṇanā

385. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparantiādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi. Yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ – ‘‘satisaṅkhātaṃ sambojjhaṅga’’nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anupannassātiādīsu pana satisambojjhaṅgassa tāva ‘‘atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva. Taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ aparisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha saddhindriyaṃ adhimokkhakiccaṃ kātuṃ na sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca, sabbarājakiccesu sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā bhagavatā, kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī’’ ti. Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa pannassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Vīriyasambojjhaṅgassa ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhānubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ, ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassāti evaṃ ānisaṃsadassāvinopi uppajjati. Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantunti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya jīvissāmāti te paṇītāni cīvarādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi ‘‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā. Atha kho ‘‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissati. Āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotīti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati ayyamittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ sappi, asukasmiṃ khīraṃ, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi. Ahaṃ pana hiyyo pakkapārivāsikabhattaṃ kañjiyena bhuttāmhī’’ti. Divā kiṃ bhuñjissasi ammā,ti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammā,ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu’’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā ‘‘arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nisīdi. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘‘pātoyevā’’ti ñatvā pattacīvaramādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānā aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pavuttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññā āgantvā ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘‘ajja mama puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

Mahantaṃ kho panetaṃ satthudāyajjaṃ yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘‘ayaṃ amhākaṃ aputto’’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatīti dāyajjamahattaṃ paccavekkhatopi uppajjati.

Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhigaṇhanakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha, yuttaṃ nu te evarūpassa satthu sāsane pabbajitvā kusītena bhavitunti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitunti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

Sāriputtamahāmoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasīti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Pītisambojjhaṅgassa ‘‘atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma. Tassā uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati, dhamma, saṅgha, sīla, cāga, devatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihinopi dasasīlaṃ pañcasīlaṃ pañcavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Passaddhisambojjhaṅgassa ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti. Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu ca utūsu ṭhānādīsu ca iriyāpathesu sappāyautuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamo hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamāno vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Samādhisambojjhaṅgassa ‘‘atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro, anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti. Tattha samathova samathanimittaṃ avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggaṇhanatā samaye cittassa niggaṇhanatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa paggaṇhanatāti yasmiṃ samaye āraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jāti jarā byādhi maraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati, sārathi viya samappavattesu assesu. Ayaṃ vuccati – ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Upekkhāsambojjhaṅgassa ‘‘atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti. Tattha upekkhāva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti ‘‘tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attanova kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatāpaccavekkhaṇena, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena cāti. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ assāmikabhāvapaccavekkhaṇena ca, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvapaccavekkhaṇena cāti. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ asuko daharo kuhi’’nti bhantamigo viya ito cito ca oloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ asukaṃ pesethā’’ti yāciyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’’ti na deti, ayaṃ sattakelāyano nāma.

Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūri hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa sambojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha sambojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Bojjhaṅgapabbaṃ niṭṭhitaṃ.

Catusaccapabbavaṇṇanā

386. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha. Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmakadhamme ‘‘idaṃ dukkha’’nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, ubhinnaṃ appavattinibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminipaṭipadā’’ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā ṭhapetvā jātiādīnaṃ padabhājanakathaṃ visuddhimagge vitthāritāyeva.

Dukkhasaccaniddesavaṇṇanā

388. Padabhājane pana katamā ca, bhikkhave, jātīti bhikkhave, yā jātipi dukkhāti evaṃ vuttā jāti, sā katamāti evaṃ sabbapucchāsu attho veditabbo. Yā tesaṃ tesaṃ sattānanti idaṃ ‘‘imesaṃ nāmā’’ti niyamābhāvato sabbasattānaṃ pariyādānavacanaṃ. Tamhi tamhi sattanikāyeti idampi sabbasattanikāyapariyādānavacanaṃ jananaṃ jāti savikārānaṃ paṭhamābhinibbattakkhandhānametaṃ adhivacanaṃ. Sañjātīti idaṃ tassā eva upasaggamaṇḍitavevacanaṃ. Sā eva anupaviṭṭhākārena okkamanaṭṭhena okkanti. Nibbattisaṅkhātena abhinibbattanaṭṭhena abhinibbatti. Iti ayaṃ catubbidhāpi sammutikathā nāma. Khandhānaṃ pātubhāvoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva pātubhāvo, na puggalassa, tasmiṃ pana sati puggalo pātubhūtoti vohāramattaṃ hoti. Āyatanānaṃ paṭilābhoti āyatanāni pātubhavantāneva paṭiladdhāni nāma honti, so tesaṃ pātubhāvasaṅkhāto paṭilābhoti attho.

389. Jarāti sabhāvaniddeso. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādi vikāraniddeso. Daharakālasmiñhi dantā samasetā honti. Teyeva paripaccante anukkamena vaṇṇavikāraṃ āpajjitvā tattha tattha pattanti. Atha patitañca ṭhitañca upādāya khaṇḍitadantā khaṇḍitā nāma. Khaṇḍitānaṃ bhāvo khaṇḍiccanti vuccati. Anukkamena paṇḍarabhūtāni kesalomāni palitāni nāma. Palitāni sañjātāni assāti palito, palitassa bhāvo pāliccaṃ. Jarāvātappahārena sositamaṃsalohitatāya valiyo tacasmiṃ assāti valittaco, tassa bhāvo valittacatā. Ettāvatā dantakesalomatacesu vikāradassanavasena pākaṭībhūtā pākaṭajarā dassitā.

Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti. Yasmā pana jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva ca gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni ālulitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’tipi phalūpacāreneva vuttā.

390. Maraṇaniddese yanti maraṇaṃ sandhāya napuṃsakaniddeso, yaṃ maraṇaṃ cutīti vuccati, cavanatāti vuccatīti ayamettha yojanā. Tattha cutīti sabhāvaniddeso. Cavanatāti ākārabhāvaniddeso. Maraṇaṃ pattassa khandhā bhijjanti ceva antaradhāyanti ca adassanaṃ gacchanti, tasmā taṃ bhedo antaradhānanti vuccati. Maccumaraṇanti maccumaraṇaṃ, na khaṇikamaraṇaṃ. Kālakiriyāti maraṇakālakiriyā. Ayaṃ sabbāpi sammutikathāva. Khandhānaṃ bhedoti ayaṃ pana paramatthakathā. Ekavokārabhavādīsu ekacatupañcabhedānaṃ khandhānaṃyeva bhedo, na puggalassa, tasmiṃ pana sati puggalo matoti vohāramattaṃ hoti.

Kaḷevarassa nikkhepoti attabhāvassa nikkhepo. Maraṇaṃ pattassa hi niratthaṃva kaliṅgaraṃ attabhāvo patati, tasmā taṃ kaḷevarassa nikkhepoti vuttaṃ. Jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇaṃ. Etadeva sammutimaraṇanti pi vuccati. Jīvitindriyupacchedameva hi gahetvā lokiyā ‘‘tisso mato, phusso mato’’ti vadanti.

391. Byasanenāti ñātibyasanādīsu yena kenaci byasanena. Dukkhadhammenāti vadhabandhādinā dukkhakāraṇena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa. Sokoti yo ñātibyasanādīsu vā vadhabandhanādīsu vā aññatarasmiṃ sati tena abhibhūtassa uppajjati socanalakkhaṇo soko. Socitattanti socitabhāvo. Yasmā panesa abbhantare sosento parisosento uppajjati, tasmā antosoko antoparisokoti vuccati.

392. ‘‘Mayhaṃ dhītā, mayhaṃ putto’’ti evaṃ ādissa ādissa devanti paridevanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā devanti etenāti paridevo. Tato parā dve tasseva bhāvaniddesā.

393. Kāyikanti kāyapasādavatthukaṃ. Dukkhamanaṭṭhena dukkhaṃ. Asātanti amadhuraṃ. Kāyasamphassajaṃ dukkhanti kāyasamphassato jātaṃ dukkhaṃ. Asātaṃ vedayitanti amadhuraṃ vedayitaṃ.

394. Cetasikanti cittasampayuttaṃ. Sesaṃ dukkhe vuttanayameva.

395. Āyāsoti saṃsīdanavisīdanākārappatto cittakilamatho. Balavataraṃ āyāso upāyāso. Tato parā dve attattaniyābhāvadīpakā bhāvaniddesā.

398. Jātidhammānanti jātisabhāvānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Na kho panetaṃ icchāyāti evaṃ jātiyā anāgamanaṃ vinā maggabhāvanaṃ na icchāya pattabbaṃ. Idampīti etampi upari sesāni upādāya pikāro. Yampicchanti yenapi dhammena alabbhaneyyavatthuṃ icchanto na labhati, taṃ alabbhaneyya vatthumhi icchanaṃ dukkhaṃ. Esa nayo sabbattha.

399. Khandhaniddese rūpañca taṃ upādānakkhandho cāti rūpupādānakkhandho evaṃ sabbattha.

Samudayasaccaniddesavaṇṇanā

400. Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punobbhavo, punobbhavo sīlaṃ assāti ponobbhavikā. Nandīrāgena saha gatāti nandīrāgasahagatā. Nandīrāgena saddhiṃ atthato ekattameva gatāti vuttaṃ hoti. Tatratatrābhinandinīti yatra yatra attabhāvo, tatra tatra abhinandinī. Rūpādīsu vā ārammaṇesu tatra tatra abhinandinī, rūpābhinandinī sadda, gandha, rasa, phoṭṭhabba, dhammābhinandinīti attho. Seyyathidanti nipāto. Tassa sā katamā ceti attho. Kāme taṇhā kāmataṇhā, pañcakāmaguṇikarāgassetaṃ nāmaṃ. Bhave taṇhā bhavataṇhā, bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rūpārūpabhavarāgassa ca jhānanikantiyā cetaṃ adhivacanaṃ. Vibhave taṇhā vibhavataṇhā, ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsatalādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya, pāmaṅgasuttaṃ viya ca maññanti, ‘‘tuṅganāsā’’ti laddhavohāraṃ ghānaṃ vaṭṭitvā ṭhapitaharitālavaṭṭaṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya, suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. Rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīka kokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni ‘‘kassaññassa evarūpāni atthī’’ti maññanti. Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati, uppannā ca taṇhā punappunaṃ pavattivasena nivisati. Tasmā bhagavā ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī’’tiādimāha. Tattha uppajjamānāti yadā uppajjamānā hoti, tadā ettha uppajjatīti attho. Esa nayo sabbattha.

Nirodhasaccaniddesavaṇṇanā

401. Asesavirāganirodhotiādīni sabbāni nibbānavevacanāneva. Nibbānañhi āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti vuccati. Nibbānañca āgamma taṇhā cajiyati paṭinissajjiyati vimuccati na allīyati, tasmā nibbānaṃ ‘‘cāgo paṭinissaggo mutti anālayo’’ti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhakkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṃkiliṭṭhanti.

Idāni maggena chinnāya nibbānaṃ āgamma appavattipattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesātiādimāha. Tattha yathā puriso khette jātaṃ tittaalābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā apaññattiṃ gaccheyya. Tato tasmiṃ khette tittaalābu niruddhā pahīnāti vucceyya, evameva khette tittaalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittaalābu viya na paññāyati.

Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evaṃ aṭaviyaṃ corā viya cakkhādīsu taṇhā. Sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā panetesu vatthūsu aṭaviyaṃ corā viya na paññāyati, tenassā tattheva nirodhaṃ dassento ‘‘cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’tiādimāha.

Maggasaccaniddesavaṇṇanā

402. Ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti taṃ taṃ maggavajjhehi kilesehi ārakattā ariyabhāvakarattā ca ariyo. Dukkhe ñāṇantiādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca ‘‘katame pañcakkhandhā, rūpakkhandho’’tiādinā nayena vitthārena ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpanti evaṃ savanena kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedheneva paṭivijjhati ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu pana savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Ayañca ādikammiko, tasmā sā idha na vuttā.

Imassa ca bhikkhuno pubbe pariggahato ‘‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva…pe… maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu ‘‘aho dukkha’’nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ dukkhe ñāṇantiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādāveramaṇiādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātāveramaṇiādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvitaṃ kappetīti jīvitappavattiṃ pavatteti. Sammāājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati, ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ vā bhave tathārūpe vā ārammaṇe attano na uppannānaṃ. Parassa pana uppajjamāne disvā ‘‘aho vata me evarūpā pāpakā akusaladhammā na uppajjeyyu’’nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandaṃ janetīti tesaṃ anuppādakapaṭipattisādhakaṃ vīriyachandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatūti padahanaṃ pavatteti.

Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti. Anuppannānaṃ kusalānanti appaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsanatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāya pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekāva sati uppajjati. Ayaṃ sammāsati nāma.

Jhānāni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyajjhānādīsu aññatarajhānikā vā. Ekassapi paṭhamamaggo dutiyādīnaṃ aññatarajhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti.

Pādakajjhānaniyamena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppanno maggo paṭhamajjhāniko hoti. Maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti. Maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko. Maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato vuṭṭhāya yāva nevasaññānāsaññāyatanaṃ.

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ, ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃ jhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti.

Keci pana therā ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti vadanti. Keci ‘‘puggalajjhāsayo niyametī’’ti vadanti. Keci ‘‘vuṭṭhānagāminivipassanā niyametī’’ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminivipassanādhikāre vuttanayeneva veditabbo.

Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo aparabhāge lokuttaro sammāsamādhīti vuccati.

Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhāvato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva. Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ, sesaṃ tādisamevāti.

Catusaccapabbaṃ niṭṭhitaṃ.

404. Ettāvatā ānāpānapabbaṃ catuiriyāpathapabbaṃ catusampajaññapabbaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni. Tesu ānāpānaṃ dvattiṃsākāraṃ navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana ‘‘navasivathikā ādīnavānupassanāvasena vuttā’’ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha ‘‘etesupi abhiniveso jāyati. Ayañhi ‘atthi nu kho me cattāro iriyāpathā udāhu natthi, atthi nu kho me catusampajaññaṃ udāhu natthi, atthi nu kho me pañcanīvaraṇā udāhu natthi, atthi nu kho me sattabojjhaṅgā udāhu natthī’ti evaṃ pariggaṇhāti. Tasmā sabbattha abhiniveso jāyatī’’ti.

Yo hi koci, bhikkhaveti yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyātiādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento tiṭṭhantu, bhikkhavetiādimāha. Sabbampi cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya ‘‘pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī’’ti vuttaṃ. Iti bhagavā ‘‘evaṃ niyyānikaṃ, bhikkhave, mama sāsana’’nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento ‘‘ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsa bhikkhusahassāni arahatte patiṭṭhahiṃsūti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā.

10. Pāyāsirājaññasuttavaṇṇanā

406. Evaṃ me sutanti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte ‘‘katarakassapassā’’ti. ‘‘Kumārakassapassā’’ti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi ‘‘kumārakassapo’’ tveva vuccati. Apica rañño posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu.

Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā – thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ etadagge ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā ‘‘ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhavāmī’’ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā.

Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ eko takkasilāyaṃ rājakule nibbattitvā pakkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā ‘‘na tvaṃ arahā, gaccha, satthāraṃ upasaṅkamitvā pañhaṃ pucchā’’ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi. Gabbhasaṇṭhitampi ajānanti sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā, tassā gabbhanimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So ‘‘assamaṇī’’ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ sampaṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento ‘‘pure laddho gabbho, pabbajjā arogā’’ti āha. Satthā ‘‘suvinicchitaṃ adhikaraṇa’’nti therassa sādhukāramadāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadi kosalo posāpesi. ‘‘Kassapo’’ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño posāvanikaputtattāpi ‘‘kumārakassapo’’ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā ‘‘ime pañhe bhagavantaṃ pucchā’’ti āha. Thero pañhe pucchitvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Setabyāti tassa nagarassa nāmaṃ. Uttarena setabyanti setabyato uttaradisāya. Rājaññoti anabhisittakarājā. Diṭṭhigatanti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthīti taṃ taṃ kāraṇaṃ apadisitvā evampi natthīti vadati. Purā…pe… saññāpetīti yāva na saññāpeti.

Candimasūriyaupamāvaṇṇanā

411. Ime bho, kassapa, candimasūriyāti so kira therena pucchito cintesi ‘‘ayaṃ samaṇo paṭhamaṃ candimasūriye upamaṃ āhari, candimasūriyasadiso bhavissati paññāya, anabhibhavanīyo aññena, sace panāhaṃ ‘candimasūriyā imasmiṃ loke’ti bhaṇissāmi, ‘kiṃ nissitā ete, kittakapamāṇā, kittakaṃ uccā’tiādīhi paliveṭhessati. Ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, ‘parasmiṃ loke’ iccevassa kathessāmī’’ti. Tasmā evamāha.

Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi. Tattha ‘‘cande cando devaputto, sūriye sūriyo devaputto’’ti āgataṃ. Bhagavatā ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambudīpe patthaṭaṃ hoti, tena so ‘‘ettha nivāsino devaputtā natthī’’ti na sakkā vattunti cintetvā devā te na manussāti āha.

412. Atthi pana, rājañña, pariyāyoti atthi pana kāraṇanti pucchati. Ābādhikāti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitāti dukkhappattā. Bāḷhagilānāti adhimattagilānā. Saddhāyikāti ahaṃ tumhe saddahāmi, tumhe mayhaṃ saddhāyikā saddhāyitabbavacanāti attho. Paccayikāti ahaṃ tumhe pattiyāmi, tumhe mayhaṃ paccayikā pattiyāyitabbāti attho.

Corādiupamāvaṇṇanā

413. Uddisitvāti tesaṃ attānañca paṭisāmitabhaṇḍakañca dassetvā, sampaṭicchāpetvāti attho. Vippalapantassāti ‘‘putto me, dhītā me, dhanaṃ me’’ti vividhaṃ palapantassa. Nirayapālesūti niraye kammakāraṇikasattesu. Ye pana ‘‘kammameva kammakāraṇaṃ karoti, natthi nirayapālā’’ti vadanti. Te ‘‘tamenaṃ, bhikkhave, nirayapālā’’ti devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye nirayapālā honti.

415. Veḷupesikāhīti veḷuvilīvehi. Sunimmajjathāti yathā suṭṭhu nimmajjitaṃ hoti, evaṃ nimmajjatha, apanethāti attho.

Asucīti amanāpo. Asucisaṅkhātoti asucikoṭṭhāsabhūto asucīti ñāto vā. Duggandhoti kuṇapagandho. Jegucchoti jigucchitabbayutto. Paṭikūloti dassaneneva paṭighāvaho. Ubbādhatīti divasassa dvikkhattuṃ nhatvā tikkhattuṃ vatthāni parivattetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnampi manussānaṃ gandho yojanasate ṭhitānaṃ devatānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati.

416. Puna pāṇātipātādipañcasīlāni samādāyavattentānaṃ vasena vadati. Tāvatiṃsānanti idañca dūre nibbattā tāva mā āgacchantu, ime kasmā na entīti vadati.

418. Jaccandhūpamo maññe paṭibhāsīti jaccandho viya upaṭṭhāsi. Araññavanapatthānīti araññakaṅgayuttatāya araññāni, mahāvanasaṇḍatāya vanapatthāni. Pantānīti dūrāni.

419. Kalyāṇadhammeti teneva sīlena sundaradhamme. Dukkhapaṭikūleti dukkhaṃ apatthente. Seyyo bhavissatīti paraloke sugatisukhaṃ bhavissatīti adhippāyo.

420. Upavijaññāti upagatavijāyanakālā, paripakkagabbhā na cirasseva vijāyissatīti attho. Opabhoggā bhavissatīti pādaparicārikā bhavissati. Anayabyasananti mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho. Ayonisoti anupāyena. Apakkaṃ na paripācentīti apariṇataṃ akhīṇaṃ āyuṃ antarāva na upacchindanti. Paripākaṃ āgamentīti āyuparipākakālaṃ āgamenti. Dhammasenāpatināpetaṃ vuttaṃ –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathāti. (theragā. 1001)

421. Ubbhinditvāti mattikālepaṃ bhinditvā.

422. Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Velāsikāti khiḍḍāparādhikā. Komārikāti taruṇadārikā. Tuyhaṃ jīvanti supinadassanakāle nikkhamantaṃ vā pavisantaṃ vā jīvaṃ api nu passanti. Idha cittācāraṃ ‘‘jīva’’nti gahetvā āha. So hi tattha jīvasaññīti.

423. Jiyāyāti dhanujiyāya, gīvaṃ veṭhetvāti attho. Patthinnataroti thaddhataro. Iminā kiṃ dasseti? Tumhe jīvakāle sattassa pañcakkhandhāti vadanti, cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti, viññāṇakkhandho gacchati. Avasiṭṭhena rūpakkhandhena lahutarena bhavitabbaṃ, garukataro ca hoti. Tasmā natthi koci kuhiṃ gantāti imamatthaṃ dasseti.

424. Nibbutanti vūpasantatejaṃ.

425. Anupahaccāti avināsetvā. Āmato hotīti addhamato marituṃ āraddho hoti. Odhunāthāti orato karotha. Sandhunāthāti parato karotha. Niddhunāthāti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetīti tena cakkhunā taṃ rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha.

426. Saṅkhadhamoti saṅkhadhamako. Upalāpetvāti dhamitvā.

428. Aggikoti aggiparicārako. Āpādeyyanti nipphādeyyaṃ, āyuṃ vā pāpuṇāpeyyaṃ. Poseyyanti bhojanādīhi bhareyyaṃ. Vaḍḍheyyanti vaḍḍhiṃ gameyyaṃ. Araṇīsahitanti araṇīyugaḷaṃ.

429. Tirorājānopīti tiroraṭṭhe aññasmimpi janapade rājāno jānanti. Abyattoti avisado acheko. Kopenapīti ye maṃ evaṃ vakkhanti, tesu uppajjanakena kopenapi etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā vicarissāmi. Makkhenāti tayā vuttayuttakāraṇamakkhalakkhaṇena makkhenāpi. Palāsenāti tayā saddhiṃ yugaggāhalakkhaṇena palāsenāpi.

430. Haritakapaṇṇanti yaṃ kiñci haritakaṃ, antamaso allatiṇapaṇṇampi na hotīti attho. Sannaddhakalāpanti sannaddhadhanukalāpaṃ. Āsittodakāni vaṭumānīti paripuṇṇasalilā maggā ca kandarā ca. Yoggānīti balibadde.

Bahunikkhantaroti bahunikkhanto ciranikkhantoti attho. Yathābhatena bhaṇḍenāti yaṃ vo tiṇakaṭṭhodakabhaṇḍakaṃ āropitaṃ, tena yathābhatena yathāropitena, yathāgahitenāti attho.

Appasārānīti appagghāni. Paṇiyānīti bhaṇḍāni.

Gūthabhārikādiupamāvaṇṇanā

432. Mama ca sūkarabhattanti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantanti upari gharantaṃ. Paggharantanti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇeti tumhe kho ettha bhaṇe. Ayameva vā pāṭho. Tathā hi pana me sūkarabhattanti tathā hi pana me ayaṃ gūtho sūkarānaṃ bhattaṃ.

434. Āgatāgataṃ kaliṃ gilatīti āgatāgataṃ parājayaguḷaṃ gilati. Pajjohissāmīti pajjohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmāti guḷehi kīḷissāma. Littaṃ paramena tejasāti paramatejena visena littaṃ.

436. Gāmapaṭṭanti vuṭṭhitagāmapadeso vuccati. ‘‘Gāmapada’’ntipi pāṭho, ayamevattho. Sāṇabhāranti sāṇavākabhāraṃ. Susannaddhoti subaddho. Tvaṃ pajānāhīti tvaṃ jāna. Sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti.

Khomanti khomavākaṃ. Ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Sajjhanti rajataṃ. Suvaṇṇanti suvaṇṇamāsakaṃ. Abhinandiṃsūti tussiṃsu.

437. Attamanoti sakamano tuṭṭhacitto. Abhiraddhoti abhippasanno. Pañhāpaṭibhānānīti pañhupaṭṭhānāni. Paccanīkaṃ kattabbanti paccanīkaṃ paṭiviruddhaṃ viya kattabbaṃ amaññissaṃ, paṭilomagāhaṃ gahetvā aṭṭhāsinti attho.

438. Saṅghātaṃ āpajjantīti saṅghātaṃ vināsaṃ maraṇaṃ āpajjanti. Na mahapphaloti vipākaphalena na mahapphalo hoti. Na mahānisaṃsoti guṇānisaṃsena mahānisaṃso na hoti. Na mahājutikoti ānubhāvajutiyā mahājutiko na hoti. Na mahāvipphāroti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalanti bījañca naṅgalañca. Dukkhetteti duṭṭhukhette nissārakhette. Dubbhūmeti visamabhūmibhāge. Patiṭṭhāpeyyāti ṭhapeyya. Khaṇḍānīti chinnabhinnāni. Pūtīnīti nissārāni. Vātātapahatānīti vātena ca ātapena ca hatāni pariyādinnatejāni. Asārādānīti taṇḍulasārādānarahitāni palālāni. Asukhasayitānīti yāni sukkhāpetvā koṭṭhe ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Anuppaveccheyyāti anupaveseyya, na sammā vasseyya, anvaddhamāsaṃ anudasāhaṃ anupañcāhaṃ na vasseyyāti attho. Api nu tānīti api nu evaṃ khettabījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuddhiṃ heṭṭhā virūḷhiṃ samantato ca vepullaṃ āpajjeyyunti. Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ parūpaghātena uppāditapaccayatopi dāyakatopi pariggāhakatopi avisuddhattā na mahapphalaṃ hoti.

Evarūpo kho rājañña yaññoti evarūpaṃ rājaññadānaṃ aparūpaghātena uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādiguṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti.

439. Imaṃ pana therassa dhammakathaṃ sutvā pāyāsirājañño theraṃ nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya mahājanassa dānaṃ paṭṭhapesi. Taṃ sandhāya atha kho pāyāsi rājaññotiādi vuttaṃ. Tattha kaṇājakanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Dhorakāni ca vatthānīti thūlāni ca vatthāni. Guḷavālakānīti guḷadasāni, puñjapuñjavasena ṭhitamahantadasānīti attho. Evaṃ anuddisatīti evaṃ upadisati. Pādāpīti pādenapi.

440. Asakkaccanti saddhāvirahitaṃ assaddhadānaṃ. Asahatthāti na sahatthena. Acittīkatanti cittīkāravirahitaṃ, na cittīkārampi paccupaṭṭhāpetvā na paṇītacittaṃ katvā adāsi. Apaviddhanti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakanti serīsakaṃ nāma ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ ‘‘serīsaka’’nti vuccati.

441. Āyasmā gavaṃpatīti thero kira pubbe manussakāle gopāladārakānaṃ jeṭṭhako hutvā mahato sirīsassa mūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiṇhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya ‘‘tena kho pana samayena āyasmā gavaṃpatī’’tiādi vuttaṃ.

So sakkaccaṃ dānaṃ datvāti so parassa santakampi dānaṃ sakkaccaṃ datvā. Evamārocesīti ‘‘sakkaccaṃ dānaṃ dethā’’tiādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārakā sakkaccaṃ dānaṃ datvāpi nikantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Pāyāsirājaññasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggassatthavaṇṇanā.

Mahāvaggaṭṭhakathā niṭṭhitā.