Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Sīlakkhandhavaggaabhinavaṭīkā

(Dutiyo bhāgo)

2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150. Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti. Pubbe vuttañhi, uttānaṃ vā padamaññatra vaṇṇanāpi ‘‘anupubbapadavaṇṇanā’’ tveva vuccati. Evañca katvā ‘‘apubbapadavaṇṇanā’’tipi paṭhanti, pubbe avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṭṭhena evaṃnāmakaṃ, na pana nāmamattenāti āha ‘‘tañhī’’tiādi. Nanu mahāvagge mahāgovindasutte āgato esa purohito eva, na rājā, kasmā so rājasaddavacanīyabhāvena gahitoti? Mahāgovindena purohitena pariggahitampi cetaṃ reṇunā nāma magadharājena pariggahitamevāti atthasambhavato evaṃ vuttaṃ, na pana so rājasaddavacanīyabhāvena gahito tassa rājābhāvato. Mahāgovindapariggahitabhāvakittanañhi tadā reṇuraññā pariggahitabhāvūpalakkhaṇaṃ. So hi tassa sabbakiccakārako purohito, idampi ca loke samudāciṇṇaṃ ‘‘rājakammapasutena katampi raññā kata’’nti. Idaṃ vuttaṃ hoti – mandhāturaññā ceva mahāgovindaṃ bodhisattaṃ purohitamāṇāpetvā reṇuraññā ca aññehi ca rājūhi pariggahitattā rājagahanti. Keci pana ‘‘mahāgovindo’’ti mahānubhāvo eko purātano rājāti vadanti. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti hi gahaṃ, rājūnaṃ, rājūhi vā gahanti rājagahaṃ. Nagarasaddāpekkhāya napuṃsakaniddeso.

Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi pañcahi pabbatehi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, susaṃvihitārakkhatāya anatthāvahitukāmena upagatānaṃ paṭirājūnaṃ gahaṃ gahaṇabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyatādīhi rājati, nivāsasukhatādinā ca sattehi mamattavasena gayhati pariggayhatītipi rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tattha ‘‘buddhakāle, cakkavattikāle cā’’ti idaṃ yebhuyyavasena vuttaṃ aññadāpi kadāci sambhavato, ‘‘nagaraṃ hotī’’ti ca idaṃ upalakkhaṇameva manussāvāsasseva asambhavato. Tathā hi vuttaṃ ‘‘sesakāle suññaṃ hotī’’tiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.

Avisesenāti vihārabhāvasāmaññena, saddantarasannidhānasiddhaṃ visesaparāmasanamantarenāti attho. Idaṃ vuttaṃ hoti – ‘‘pātimokkhasaṃvarasaṃvuto viharati, (a. ni. 5.101; pāci. 147; pari. 441) paṭhamaṃ jhānaṃ upasampajja viharati, (dha. sa. 160) mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, (dī. ni. 3.71, 308; ma. ni. 1.77, 459, 509; 2.309, 315; 3.230; vibha. 642) sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharatī’’tiādīsu (ma. ni. 1.459) saddantarasannidhānasiddhena visesaparāmasanena yathākkamaṃ iriyāpathavihārādivisesavihārasamaṅgīparidīpanaṃ, na evamidaṃ, idaṃ pana tathā visesaparāmasanamantarena aññataravihārasamaṅgīparidīpananti.

Satipi ca vuttanayena aññataravihārasamaṅgīparidīpane idha iriyāpathasaṅkhātavisesavihārasamaṅgīparidīpanameva sambhavatīti dasseti ‘‘idha panā’’tiādinā. Kasmā pana saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha visesavihārasamaṅgīparidīpanaṃ sambhavatīti? Visesavihārasamaṅgīparidīpanassa saddantarasaṅkhātavisesavacanassa abhāvato eva. Visesavacane hi asati visesamicchatā viseso payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato siddhattā tathādīpanameva sambhavatīti. Kasmā cāyamattho siddhoti? Dibbavihārādīnampi sādhāraṇato. Kadācipi hi iriyāpathavihārena vinā na bhavati tamantarena attabhāvapariharaṇābhāvatoti.

Iriyanaṃ pavattanaṃ iriyā, kāyikakiriyā, tassā pavattanupāyabhāvato pathoti iriyāpatho, ṭhānanisajjādayo. Na hi ṭhānanisajjādiavatthāhi vinā kañci kāyikaṃ kiriyaṃ pavattetuṃ sakkā, tasmā so tāya pavattanupāyoti vuccati. Viharati pavattati etena, viharaṇamattaṃ vā tanti vihāro, so eva vihāro tathā, atthato panesa ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulaṃ pavattiyā brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo, tadatthāya saṃvattatīti dibbo, abhiññābhinīhārādivasena vā mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ [netti. 86 (atthato samānaṃ)] pana catasso āruppasamāpattiyo āneñjavihārāti visuṃ vuttaṃ, taṃ pana mettājjhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’ tveva vuttā. Brahmānaṃ, brahmabhūtā vā hitūpasaṃhārādivasena pavattiyā seṭṭhabhūtā vihārāti brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo. Ariyā uttamā, anaññasādhāraṇattā vā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana rūpāvacaracatutthajjhānaṃ, tabbasena pavattā appamaññāyo, catutthajjhānikaaggaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.

Aññataravihārasamaṅgīparidīpananti tāsamekato appavattattā ekena vā dvīhi vā samaṅgībhāvaparidīpanaṃ, bhāvalopenāyaṃ bhāvappadhānena vā niddeso. Bhagavā hi lobhadosamohussanne loke sakapaṭipattiyā veneyyānaṃ vinayanatthaṃ taṃ taṃ vihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati, iriyāpathavihārena ca ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ haratīti vuttaṃ ‘‘aññataravihārasamaṅgīparidīpana’’nti.

‘‘Tenā’’tiādi yathāvuttasaṃvaṇṇanāya guṇadassanaṃ, tasmāti attho, yathāvuttatthasamatthanaṃ vā. Tena iriyāpathavihārena viharatīti sambandho. Tathā vadamāno pana viharatīti ettha vi-saddo vicchedanatthajotako, ‘‘haratī’’ti etassa ca neti pavattetīti atthoti ñāpeti ‘‘ṭhitopī’’tiādinā vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena vicchindanaṃ, kathaṃ kassa nayananti antolīnacodanaṃ sandhāyāha. ‘‘So hī’’tiādīti ayampi sambandho upapanno hoti. Yadipi bhagavā ekeneva iriyāpathena cirataraṃ kālaṃ pavattetuṃ sakkoti, tathāpi upādinnakassa nāma sarīrassa ayaṃ sabhāvoti dassetuṃ ‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti bhāvanapuṃsakaniddeso, apatamānaṃ katvāti attho. Yasmā pana bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasati, sattānaṃ, attano ca vividhaṃ sukhaṃ harati, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.

Gocaragāmanidassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānamanurūpanivāsaṭṭhānadassanatthaṃ puna ‘‘ambavane’’ti vuttanti dassento ‘‘idamassā’’tiādimāha. Assāti bhagavato. Tassāti rājagahasaṅkhātassa gocaragāmassa. Yassa samīpavasena ‘‘rājagahe’’ti bhummavacanaṃ pavattati, sopi tassa samīpavasena vattabboti dasseti ‘‘rājagahasamīpe ambavane’’ti iminā. Samīpattheti ambavanassa samīpatthe. Etanti ‘‘rājagahe’’ti vacanaṃ. Bhummavacananti ādhāravacanaṃ. Bhavanti etthāti hi bhummaṃ, ādhāro, tadeva vacanaṃ tathā, bhumme pavattaṃ vā vacanaṃ vibhatti bhummavacanaṃ, tena yuttaṃ tathā, sattamīvibhattiyuttapadanti attho. Idaṃ vuttaṃ hoti – kāmaṃ bhagavā ambavaneyeva viharati. Tassamīpattā pana gocaragāmadassanatthaṃ bhummavacanavasena ‘‘rājagahe’’tipi vuttaṃ yathā taṃ ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’nti cāti. Aneneva yadi bhagavā rājagahe viharati, atha na vattabbaṃ ‘‘ambavane’’ti. Yadi ca ambavane, evampi na vattabbaṃ ‘‘rājagahe’’ti. Na hi ‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya idha adhikaraṇādhikaraṇassa abhāvato adhikaraṇassa dvayaniddeso yutto siyāti codanā anavakāsā katāti daṭṭhabbaṃ. Kumārabhato eva komārabhacco sakatthavuttipaccayena, niruttinayena vā yathā ‘‘bhisaggameva bhesajja’’nti. ‘‘Yathāhā’’tiādinā khandhakapāḷivasena tadatthaṃ sādheti. Kasmā ca ambavanaṃ jīvakasambandhaṃ katvā vuttanti anuyogena mūlato paṭṭhāya tamatthaṃ dassento ‘‘ayaṃ panā’’tiādimāha.

Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosappakopato vivecetvā. Siveyyakaṃ dussayuganti siviraṭṭhe jātaṃ mahagghaṃ dussayugaṃ. Divasassa dvattikkhattunti ekasseva divasassa dvivāre vā tivāre vā bhāge, bhummatthe vā etaṃ sāmivacanaṃ, ekasmiṃyeva divase dvivāraṃ vā tivāraṃ vāti attho. Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena. Sacīvarabhattenāti cīvarena, bhattena ca. ‘‘Taṃ sandhāyā’’ti iminā na bhagavā ambavanamatteyeva viharati, atha kho evaṃ kate vihāre. So pana tadadhikaraṇatāya visuṃ adhikaraṇabhāvena na vuttoti sandhāyabhāsitamatthaṃ dasseti. Sāmaññe hi sati sandhāyabhāsitaniddhāraṇaṃ.

Aḍḍhena teḷasa aḍḍhateḷasa. Tādisehi bhikkhusatehi. Aḍḍho panettha satasseva. Yena hi payutto tabbhāgavācako aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teḷasa bhikkhusatānīti atthaṃ viññāpetuṃ ‘‘aḍḍhasatenā’’tiādi vuttaṃ. Aḍḍhameva sataṃ satassa vā aḍḍhaṃ tathā.

Rājatīti attano issariyasampattiyā dibbati sobhati ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi saṅgahavatthūhi rameti, attani vā rāgaṃ karotīti attho. Ca-saddo cettha vikappanattho. Janapadavācino puthuvacanaparattā ‘‘magadhāna’’nti vuttaṃ, janappadāpadesena vā tabbāsikānaṃ gahitattā. Raññoti pitu bimbisārarañño. Sasati hiṃsatīti sattu, verī, ajātoyeva sattu ajātasattu. ‘‘Nemittakehi niddiṭṭho’’ti vacanena ca ajātassa tassa sattubhāvo na tāva hoti, sattubhāvassa pana tathā niddiṭṭhattā evaṃ voharīyatīti dasseti. Ajātasseva pana tassa ‘‘rañño lohitaṃ piveyya’’nti deviyā dohaḷassa pavattattā ajātoyevesa rañño sattūtipi vadanti.

‘‘Tasmi’’ntiādinā tadatthaṃ vivarati, samattheti ca. Dohaḷoti abhilāso. Bhāriyeti garuke, aññesaṃ asakkuṇeyye vā. Asakkontīti asakkuṇamānā. Akathentīti akathayamānā samānā. Nibandhitvāti vacasā bandhitvā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena, ghanasuvaṇṇakatenāti attho. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti atthepi ayamevādhippāyo. Bāhuṃ phālāpetvāti lohitasirāvedhavasena bāhuṃ phālāpetvā. Kevalassa lohitassa gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi. Haññissatīti haññissate, āyatiṃ hanīyateti attho. Nemittakānaṃ vacanaṃ tathaṃ vā siyā, vitathaṃ vāti adhippāyena ‘‘puttoti vā dhītāti vā na paññāyatī’’ti vuttaṃ. ‘‘Attano’’tiādinā aññampi kāraṇaṃ dassetvā nivāresi. Rañño bhāvo rajjaṃ, rajjassa samīpe pavattatīti oparajjaṃ, ṭhānantaraṃ.

Mahāti mahatī. Samāse viya hi vākyepi mahantasaddassa mahādeso. Dhurāti gaṇassa dhurabhūtā, dhorayhā jeṭṭhakāti attho. Dhuraṃ nīharāmīti gaṇadhuramāvahāmi, gaṇabandhiyaṃ nibbattessāmīti vuttaṃ hoti. ‘‘So na sakkā’’tiādinā puna cintanākāraṃ dasseti. Iddhipāṭihāriyenāti ahimekhalikakumāravaṇṇavikubbaniddhinā. Tenāti appāyukabhāvena. ti nipātamattaṃ. Tena hīti vā uyyojanatthe nipāto. Tena vuttaṃ ‘‘kumāraṃ…pe… uyyojesī’’ti. Buddho bhavissāmīti ettha iti-saddo idamattho, iminā khandhake āgatanayenāti attho. Pubbe khotiādīhipi khandhakapāḷiyeva (cūḷava. 339).

Potthaniyanti churikaṃ. Yaṃ ‘‘nakhara’’ntipi vuccati, divā divaseti (dī. ni. ṭī. 1.150) divasassapi divā. Sāmyatthe hetaṃ bhummavacanaṃ ‘‘divā divasassā’’ti aññattha dassanato. Divassa divasetipi vaṭṭati akārantassapi divasaddassa vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū, majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti. ‘‘Bhīto’’tiādi pariyāyo, kāyathambhanena vā bhīto. Hadayamaṃsacalanena ubbiggo. ‘‘Jāneyyuṃ vā, mā vā’’ti parisaṅkāya ussaṅkī. Ñāte sati attano āgacchamānabhayavasena utrasto. Vuttappakāranti devadattena vuttākāraṃ vippakāranti apakāraṃ anupakāraṃ, viparītakiccaṃ vā. Sabbe bhikkhūti devadattaparisaṃ sandhāyāha.

Acchinditvāti apanayanavasena vilumpitvā. Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhānaṃ ‘‘rajja’’nti hi vuttaṃ, rājabhāvena vā.

Manaso attho icchā manoratho ra-kārāgamaṃ, ta-kāralopañca katvā, cittassa vā nānārammaṇesu vibbhamakaraṇato manaso ratho iva manoratho, mano eva ratho viyāti vā manorathotipi neruttikā vadanti. Sukiccakārimhīti sukiccakārī amhi. Avamānanti avamaññanaṃ anādaraṃ. Mūlaghaccanti jīvitā voropanaṃ sandhāyāha, bhāvanapuṃsakametaṃ. Rājakulānaṃ kira satthena ghātanaṃ rājūnamanāciṇṇaṃ, tasmā so ‘‘nanu bhante’’tiādimāha. Tāpanagehaṃ nāma uṇhagahāpanagehaṃ, taṃ pana dhūmeneva acchinnā. Tena vuttaṃ ‘‘dhūmaghara’’nti. Kammakaraṇatthāyāti tāpana kammakaraṇatthameva. Kenaci chāditattā ucco aṅgoti uccaṅgo, yassa kassaci gahaṇatthaṃ paṭicchanno unnataṅgoti idha adhippeto. Tena vuttaṃ ‘‘uccaṅgaṃ katvā pavisituṃ mā dethā’’ti. ‘‘Ucchaṅge katvā’’tipi pāṭho, evaṃ sati majjhimaṅgova, ucchaṅge kiñci gahetabbaṃ katvāti attho. Moḷiyanti cūḷāyaṃ ‘‘chetvāna moḷiṃ varagandhavāsita’’ntiādīsu (ma. ni. aṭṭha. 2.1; saṃ. ni. aṭṭha. 2.2.55; apa. aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) viya. Tenāha ‘‘moḷiṃ bandhitvā’’ti. Catumadhurenāti sappisakkaramadhunāḷikerasnehasaṅkhātehi catūhi madhurehi abhisaṅkhatapānavisesenāti vadanti, taṃ mahādhammasamādānasuttapāḷiyā (ma. ni. 1.473) na sameti. Vuttañhi tattha ‘‘dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭha’’nti, (ma. ni. 1.485) tadaṭṭhakathāyañca vuttaṃ ‘‘dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato’’ti ‘‘attupakkamena maraṇaṃ na yutta’’nti manasi katvā rājā tassā sarīraṃ lehitvā yāpeti. Na hi ariyā attānaṃ vinipātenti.

Maggaphalasukhenāti maggaphalasukhavatā, sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpetīti attho. Hāressāmīti apanessāmi. Vītaccitehīti vigataaccitehi jālavigatehi suddhaṅgārehi. Kenaci saññattoti kenaci sammā ñāpito, ovaditoti vuttaṃ hoti. Massukaraṇatthāyāti massuvisodhanatthāya. Manaṃ karothāti yathā rañño manaṃ hoti, tathā karotha. Pubbeti purimabhave. Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale. Nisajjanatthāyāti bhikkhusaṅghassa nisīdanatthāya. Paññattakaṭasārakanti paññapetabbauttamakilañjaṃ. Tathāvidho kilañjo hi ‘‘kaṭasārako’’ti vuccati. Tassāti yathāvuttassa kammadvayassa. Taṃ pana manopadosavaseneva tena katanti daṭṭhabbaṃ. Yathāha –

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. (dha. pa. 1; netti. 90);

Paricārakoti sahāyako. Abhedepi bhedamiva vohāro loke pākaṭoti vuttaṃ ‘‘yakkho hutvā nibbattī’’ti. Ekāyapi hi uppādakiriyāya idha bhedavohāro, paṭisandhivasena hutvā, pavattivasena nibbattīti vā paccekaṃ yojetabbaṃ, paṭisandhivasena vā pavattanasaṅkhātaṃ sātisayanibbattanaṃ ñāpetuṃ ekāyeva kiriyā padadvayena vuttā. Tathāvacanañhi paṭisandhivasena nibbattaneyeva dissati ‘‘makkaṭako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5) kaṇṭako nāma…pe… nibbatti, (jā. aṭṭha. 1.avidūrenidānakathā) maṇḍūko nāma…pe… nibbattī’’tiādīsu viya. Dvinnaṃ vā padānaṃ bhāvatthamapekkhitvā ‘‘yakkho’’tiādīsu sāmiatthe paccattavacanaṃ kataṃ purimāya pacchimavisesanato, paricārakassa…pe… yakkhassa bhāvena nibbattīti attho, hetvatthe vā ettha tvā-saddo yakkhassa bhāvato pavattanahetūti. Assa pana rañño mahāpuññassapi samānassa tattha bahulaṃ nibbattapubbatāya ciraparicitanikanti vasena tattheva nibbatti veditabbā.

Taṃ divasamevāti rañño maraṇadivaseyeva. Khobhetvāti puttasnehassa balavabhāvato, taṃsahajātapīti vegassa ca savipphāratāya taṃ samuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha ‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pituno attani sinehaguṇaṃ. Tena vuttaṃ ‘‘mayi jātepī’’tiādi. Vissajjetha vissajjethāti turitavasena, sokavasena ca vuttaṃ.

Anuṭṭhubhitvāti achaḍḍetvā.

Nāḷāgirihatthiṃ muñcāpetvāti ettha iti-saddo pakārattho, tena ‘‘abhimārakapurisapesenādippakārenā’’ti pubbe vuttappakārattayaṃ paccāmasati, katthaci pana so na diṭṭho. Pañca vatthūnīti ‘‘sādhu bhante bhikkhū yāvajīvaṃ āraññikā assū’’tiādinā (pārā. 409; cūḷava. 343) vinaye vuttāni pañca vatthūni. Yācitvāti ettha yācanaṃ viya katvāti attho. Na hi so paṭipajjitukāmo yācatīti ayamattho vinaye (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā saṅghabhedaṃ katvāti sambandho. Idañca tassa anikkhittadhuratādassanavasena vuttaṃ, so pana akatepi saṅghabhede tehi saññāpetiyeva. Uṇhalohitanti balavasokasamuṭṭhitaṃ uṇhabhūtaṃ lohitaṃ. Mahānirayeti avīciniraye. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha sā na vuttā, nanu saṅgītikathā viya khandhake (cūḷava. 343) āgatāpi sā vattabbāti codanāya āha ‘‘āgatattā pana sabbaṃ na vutta’’nti, khandhake āgatattā, kiñcimattassa ca vacanakkamassa vuttattā na ettha koci virodhoti adhippāyo. ‘‘Eva’’ntiādi yathānusandhinā nigamanaṃ.

Kosalaraññoti pasenadikosalassa pitu mahākosalarañño. Nanu videhassa rañño dhītā vedehīti attho sambhavatīti codanamapaneti ‘‘na videharañño’’ti iminā. Atha kenaṭṭhenāti āha ‘‘paṇḍitādhivacanameta’’nti, paṇḍitavevacanaṃ, paṇḍitanāmanti vā attho. Ayaṃ pana padattho kena nibbacanenāti vuttaṃ ‘‘tatrāya’’ntiādi. Vidantīti jānanti. Vedenāti karaṇabhūtena ñāṇena. ‘‘Īhatī’’ti etassa pavattatītipi attho ṭīkāyaṃ vutto. Vedehīti idha nadādigaṇoti āha ‘‘vedehiyā’’ti.

Soyeva aho tadaho, sattamīvacanena pana ‘‘tadahū’’ti padasiddhi. Etthāti etasmiṃ divase. Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca samādānamevāti dassetuṃ ‘‘sīlenā’’tiādi vuttaṃ. Ettha ca sīlenāti sāsane ariyuposathaṃ sandhāya vuttaṃ. Anasanenāti abhuñjanamattasaṅkhātaṃ bāhiruposathaṃ. -saddo cettha aniyamattho, tena ekaccaṃ manoduccaritaṃ, dussīlyādiñca saṅgaṇhāti. Tathā hi gopālakuposatho abhijjhāsahagatassa cittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha visākhuposathe ‘‘so tena abhijjhāsahagatena cetasā divasaṃ atināmetī’’ti, (a. ni. 3.71) ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapetī’’ti (a. ni. 3.71) ca ādi.

Evaṃ adhippetatthānurūpaṃ nibbacanaṃ dassetvā idāni atthuddhāravasena nibbacanānurūpaṃ adhippetatthaṃ dassetuṃ ‘‘ayaṃ panā’’tiādimāha. Etthāti uposathasadde. Samānasaddavacanīyānaṃ anekappabhedānaṃ atthānamuddharaṇaṃ atthuddhāro samānasaddavacanīyesu vā atthesu adhippetasseva atthassa uddharaṇaṃ atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassa uddharaṇatthameva. Nanu ca ‘‘atthamattaṃ pati saddā abhinivisantī’’tiādinā atthuddhāre codanā, sodhanā ca heṭṭhā vuttāyeva. Apica visesasaddassa avācakabhāvato pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva, atha kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccametaṃ, ayaṃ panattho tādisaṃ saddasāmaññamanādiyitvā tattha tattha sambhavatthadassanavaseneva vuttoti, evaṃ sabbattha. Sīladiṭṭhivasena (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi vasīyati na uṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena, adhiṭṭhānavasena vā upecca ariyavāsādiatthāya vasitabbo āvasitabboti uposatho, sīlaṃ. Anasanādivasena upecca vasitabbo anuvasitabboti uposatho, vatasamādānasaṅkhāto upavāso. Navamahatthikulapariyāpanne hatthināge kiñci kiriyamanapekkhitvā taṃkulasambhūtatāmattaṃ pati ruḷhivaseneva uposathoti samaññā, tasmā tattha nāmapaññatti veditabbā. Arayo upagantvā useti dāhetīti uposatho, usasaddo dāhetipi saddavidū vadanti. Divase pana uposatha saddapavatti aṭṭhakathāyaṃ vuttāyeva. ‘‘Suddhassa ve sadāphaggū’’tiādīsu suddhassāti sabbaso kilesamalābhāvena parisuddhassa. Veti nipātamattaṃ, byattanti vā attho. Sadāti niccakālampi. Phaggūti phagguṇīnakkhattameva yuttaṃ bhavati, niruttinayena cetassa siddhi. Yassa hi sundarikabhāradvājassa nāma brāhmaṇassa phagguṇamāse uttaraphagguṇīyuttadivase titthanhānaṃ karontassa saṃvaccharampi katapāpapavāhanaṃ hotīti laddhi. Tato taṃ vivecetuṃ idaṃ majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa uposathaṅgāni, vatasamādānāni ca asamādiyatopi niccakālaṃ uposathavāso eva bhavatīti attho. ‘‘Na bhikkhave’’tiādīsu ‘‘abhikkhuko āvāso na gantabbo’’ti nīharitvā sambandho. Upavasitabbadivasoti upavasanakaraṇadivaso, adhikaraṇe vā tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāyaṃ vuttanibbacanena sameti. Antogadhāvadhāraṇena, aññatthāpohanena ca nivāraṇaṃ sandhāya ‘‘sesadvayanivāraṇattha’’nti vuttaṃ. ‘‘Pannarase’’ti padamārabbha divasavasena yathāvuttanibbacanaṃ katanti dassento ‘‘teneva vutta’’ntiādimāha. Pañcadasannaṃ tithīnaṃ pūraṇavasena ‘‘pannaraso’’ti hi divaso vutto.

‘‘Tāni ettha santī’’ti ettakeyeva vutte nanvetāni aññatthāpi santīti codanā siyāti taṃ nivāretuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Anena bahuso, atisayato vā ettha taddhitavisayo payuttoti dasseti. Cātumāsī, cātumāsinīti ca paccayavisesena itthiliṅgeyeva pariyāyavacanaṃ. Pariyosānabhūtāti ca pūraṇabhāvameva sandhāya vadati tāya saheva catumāsaparipuṇṇabhāvato. Idhāti pāḷiyaṃ. Tīhi ākārehi pūretīti puṇṇāti atthaṃ dasseti ‘‘māsapuṇṇatāyā’’tiādinā. Tattha tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti tattha vohāro. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva aparakattikamāso, tāva eko kattikasaṃvaccharoti evaṃ saṃvaccharapuṇṇatāyāti vuttaṃ hoti. Lokikānaṃ matena pana māsavasena saṃvaccharasamaññā lakkhitā. Tathā ca lakkhaṇaṃ garusaṅkantivasena. Vuttañhi jotisatthe

‘‘Nakkhattena sahodaya-matthaṃ yāti sūramanti;

Tassa saṅkaṃ tatra vattabbaṃ, vassaṃ māsakamenevā’’ti.

Minīyati divaso etenāti mā. Tassa hi gatiyā divaso minitabbo ‘‘pāṭipado dutiyā, tatiyā’’tiādinā. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Candassa hi soḷasamo bhāgo ‘‘kalā’’ti vuccati, tadā ca cando sabbāsampi soḷasannaṃ kalānaṃ vasena paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathe pannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni tadekadesarattivasena.

Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti codanāya sodhanālesaṃ dassetuṃ pāḷipadatthameva avatvā ‘‘evarūpāyā’’tiādīnipi vadati. Etehi cāyaṃ sodhanāleso dassito ‘‘evaṃ ruciyamānāya rattiyā tadā pavattattā tathā parivuto nisinno’’ti. Dhoviyamānadisābhāgāyāti etthāpi viyasaddo yojetabbo. Rajatavimānaniccharitehīti rajatavimānato nikkhantehi, rajatavimānappabhāya vā vipphuritehi. ‘‘Visaro’’ti idaṃ muttāvaḷiādīnampi visesanapadaṃ. Abbhaṃ dhūmo rajo rāhūti ime cattāro upakkilesā pāḷinayena (a. ni. 4.50; pāci. 447). Rājāmaccehīti rājakulasamudāgatehi amaccehi. Atha vā anuyuttakarājūhi ceva amaccehi cāti attho. Kañcanāsaneti sīhāsane. ‘‘Raññaṃ tu hemamāsanaṃ, sīhāsanamatho vāḷabījanitthī ca cāmara’’nti hi vuttaṃ. Kasmā nisinnoti nisīdanamatte codanā. Eta nti kandanaṃ, pabodhanaṃ vā. Itīti iminā hetunā. Nakkhatta nti kattikānakkhattachaṇaṃ. Sammā ghositabbaṃ etarahi nakkhattanti saṅghuṭṭhaṃ. Pañcavaṇṇakusumehi lājena, puṇṇaghaṭehi ca paṭimaṇḍitaṃ gharesu dvāraṃ yassa tadetaṃ nagaraṃ pañca…pe… dvāraṃ. Dhajo vaṭo. Paṭāko paṭṭoti sīhaḷiyā vadanti. Tadā kira padīpujjalanasīsena katanakkhattaṃ. Tathā hi ummādantijātakādīsupi (jā. 2.18.57) kattikamāse evameva vuttaṃ. Tenāha ‘‘samujjalitadīpamālālaṅkatasabbadisābhāga’’nti. Vīthi nāma rathikā mahāmaggo. Racchā nāma anibbiddhā khuddakamaggo. Tattha tattha nisinnavasena samānabhāgena pāṭiyekkaṃ nakkhattakīḷaṃ anubhavamānena samabhikiṇṇanti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ evaṃ vatvāpi tattheva iti sanniṭṭhānaṃ katanti attho.

Udānaṃ udāhāroti atthato ekaṃ. Mānanti mānapattaṃ kattubhūtaṃ. Chaḍḍanavasena avaseko. Sotavasena ogho. Pītivacananti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadayanti cittaṃ kattubhūtaṃ. Gahetunti bahi aniccharaṇavasena gaṇhituṃ, hadayantoyeva ṭhapetuṃ na sakkotīti adhippāyo. Tena vuttaṃ ‘‘adhikaṃ hutvā’’tiādi. Idaṃ vuttaṃ hoti – yaṃ vacanaṃ paṭiggāhaka nirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, tadevidha ‘‘udāna’’nti adhippetanti.

Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti āha ‘‘dosāpagatā’’ti. Yadipi sutte vuttaṃ ‘‘cattārome bhikkhave candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā bhikkhave…pe… mahikā. Dhūmo rajo. Rāhu bhikkhave candimasūriyānaṃ upakkileso’’ti, (cūḷava. 447) tathāpi tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetuṃ ‘‘pañcahi upakkilesehī’’ti vuttaṃ. Ayamattho ca ramaṇīyādisaddayogato ñāyatīti āha ‘‘tasmā’’tiādi. Anīya-saddopi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā dhammā’’ti (dha. sa. dukamātikā 96) dasseti ‘‘ramayatī’’ti iminā. Juṇhāvasena rattiyā surūpattamāha ‘‘vuttadosavimuttāyā’’tiādinā. Abbhādayo cettha vuttadosā. Ayañca hetu ‘‘dassituṃ yuttā’’ti etthāpi sambajjhitabbo. Tena kāraṇena, utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsādīnaṃ lakkhaṇā sallakkhaṇupāyā bhavituṃ yuttā, tasmā lakkhitabbāti lakkhaṇiyā, sā eva lakkhaññā ya-vato ṇa-kārassa ña-kārādesavasena yathā ‘‘pokkharañño sumāpitā’’ti āha ‘‘divasamāsādīna’’ntiādi.

‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vacanato samaṇaṃ vā brāhmaṇaṃ vāti ettha paramatthasamaṇo, paramatthabrāhmaṇo ca adhippeto, na pana pabbajjāmattasamaṇo, na ca jātimattabrāhmaṇoti vuttaṃ ‘‘samitapāpatāyā’’tiādi. Bahati pāpe bahi karotīti brāhmaṇo niruttinayena. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyattayo vacanavipallāsoti attho. Idha pana ‘‘payirupāsata’’nti vattabbe ‘‘payirupāsato’’ti vuttattā bahuvacane vattabbe ekavacanavasena vacanabyattayo dassito. Attani, garuṭṭhāniye ca hi ekasmimpi bahuvacanappayogo niruḷho. Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā ‘‘payirudāhāsī’’ti. Ayañhi bahulaṃ diṭṭhapayogo, yadidaṃ parisadde ya-kārapare vaṇṇavipariyāyo. Tathā hi akkharacintakā vadanti ‘‘pariyādīnaṃ rayādivaṇṇassa yarādīhi vipariyāyo’’ti. Yanti samaṇaṃ vā brāhmaṇaṃ vā. Iminā sabbenapi vacanenāti ‘‘ramaṇīyā vatā’’tiādivacanena. Obhāsanimittakammanti obhāsabhūtaṃ nimittakammaṃ, paribyattaṃ nimittakaraṇanti attho. Mahāparādhatāyāti mahādosatāya.

‘‘Tena hī’’tiādi tadatthavivaraṇaṃ. Devadatto cāti ettha ca-saddo samuccayavasena atthupanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa ghātanena mahāparādho, evaṃ bhagavato mahānatthakarassa devadattassa apassayabhāvenāpīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti vohāramattaṃ, tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā apassāyāti vuttaṃ hoti. Vikkhepapacchedanatthanti vakkhamānāya attano kathāya uppajjanakavikkhepassa pacchindanatthaṃ, anuppajjanatthanti adhippāyo. Tenāha ‘‘tassaṃ hī’’tiādi. Asikkhitānanti kāyavacīsaṃyamane vigatasikkhānaṃ. Kulūpaketi kulamupagate satthāre. Gahitāsāratāyāti gahetabbaguṇasāravigatatāya. Nibbikkhepanti aññesamapanayanavirahitaṃ.

Bhaddanti avassayasampannatāya sundaraṃ.

151. Ayañcattho imāya pāḷicchāyāya adhigato, imamatthameva vā antogadhaṃ katvā pāḷiyamevaṃ vuttanti dasseti ‘‘tenāhā’’tiādinā. Asatthāpi samāno satthā paṭiññāto yenāti satthupaṭiññāto, tassa abuddhassāpi samānassa buddhapaṭiññātassa ‘‘ahameko loke atthadhammānusāsako’’ti ācariyapaṭiññātabhāvaṃ vā sandhāya evaṃ vuttaṃ. ‘‘So kirā’’tiādinā anussutimattaṃ pati porāṇaṭṭhakathānayova kirasaddena vutto. Esa nayo parato makkhalipadanibbacanepi. Ekūnadāsasataṃ pūrayamānoti ekenūnadāsasataṃ attanā saddhiṃ anūnadāsasataṃ katvā pūrayamāno. Evaṃ jāyamāno cesa maṅgaladāso jāto. Jātarūpenevāti mātukucchito vijātaveseneva, yathā vā sattā anivatthā apārutā jāyanti, tathā jātarūpeneva. Upasaṅkamantīti upagatā bhajantā honti. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ ‘‘ayameva pabbajjā nāma siyā’’ti pabbajjaṃ katvā aggahesi. Pabbajiṃsūti taṃ pabbajitamanupabbajiṃsu.

‘‘Pabbajitasamūhasaṅkhāto’’ti etena pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti dasseti. Assa atthīti assa satthupaṭiññātassa parivārabhāvena atthi. ‘‘Saṅghī gaṇī’’ti cedaṃ pariyāyavacanaṃ, saṅketamattato nānanti āha ‘‘svevā’’tiādi. Svevāti ca pabbajitasamūhasaṅkhāto eva. Keci pana ‘‘pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa niruḷhattā. Acelakavatacariyādi attanā parikappitamattaṃ ācāro. Paññāto pākaṭo saṅghīādibhāvena. Appiccho santuṭṭhoti atthato ekaṃ. Tattha labbhamānāppicchataṃ dassetuṃ ‘‘appicchatāya vatthampi na nivāsetī’’ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇaniggūhaṇalakkhaṇā appicchatā labbhati. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatatāya laddhi titthaṃ nāma ‘‘sādhū’’ti sammato, na ca sādhūhi sammatoti atthamāha ‘‘aya’’ntiādinā. Na hi tassa sādhūhi sammatatā labbhati. Sundaro sappurisoti dvidhā attho. Assutavatoti assutāriyadhammassa, kattutthe cetaṃ sāmivacanaṃ. ‘‘Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇṇānī’’ti bahū rattiyo jānāti. Tā panassa rattiyo cirakālabhūtāti katvā ‘‘ciraṃ pabbajitassā’’tiādi vuttaṃ, antatthaaññapadatthasamāso cesa yathā ‘‘māsajāto’’ti. Atha tassa padadvayassa ko visesoti ce? Cirapabbajitaggahaṇenassa buddhisīlatā, rattaññūgahaṇena tattha sampajānatā dassitā, ayametassa visesoti. Kiṃ pana atthaṃ sandhāya so amacco āhāti vuttaṃ ‘‘acirapabbajitassā’’tiādi. Okappanīyāti saddahanīyā. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ, tiṇṇaṃ vā rājūnaṃ rajjānusāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvāpi puna kataṃ vayaggahaṇaṃ osānavayāpekkhaṃ padadvayassa atthavisesasambhavatoti dasseti ‘‘pacchimavaya’’nti iminā. Ubhayanti ‘‘addhagato, vayoanuppatto’’ti padadvayaṃ.

Kājaro nāma eko rukkhaviseso, yo ‘‘paṇṇakarukkho’’tipi vuccati. Disvā viya anattamanoti sambandho. Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha ‘‘jhānā…pe… kāmo’’ti. Tilakkhaṇabbhāhatanti tīhi lakkhaṇehi abhighaṭitaṃ. Dassanenāti nidassanamattaṃ. So hi disvā tena saddhiṃ allāpasallāpaṃ katvā, tato akiriyavādaṃ sutvā ca anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha ‘‘suṭṭhutaraṃ anattamano’’ti. Yadi anattamano, kasmā tuṇhī ahosīti codanaṃ visodheti ‘‘anattamano samānopī’’tiādinā.

152. Gosālāyāti evaṃnāmake gāmeti vuttaṃ. Vassānakāle gunnaṃ patiṭṭhitasālāyāti pana atthe tabbasena tassa nāmaṃ sātisayamupapannaṃ hoti bahulamanaññasādhāraṇattā, tathāpi so porāṇehi ananussutoti ekaccavādo nāma kato. ‘‘Mā khalīti sāmiko āhā’’ti iminā tathāvacanamupādāya tassa ākhyātapadena samaññāti dasseti. Saññāya hi vattumicchāya ākhyātapadampi nāmikaṃ bhavati yathā ‘‘aññāsikoṇḍañño’’ti (mahāva. 17). Sesanti ‘‘so paṇṇena vā’’tiādivacanaṃ.

153. Dāsādīsu sirivaḍḍhakādināmamiva ajitoti tassa nāmamattaṃ. Kesehi vāyito kambalo yassātipi yujjati. Paṭikiṭṭhataranti nihīnataraṃ. ‘‘Yathāhā’’tiādinā aṅguttarāgame tikanipāte makkhalisutta (a. ni. 3.138) māhari. Tantāvutānīti tante vītāni. ‘‘Sīte sīto’’tiādinā chahākārehi tassa paṭikiṭṭhataraṃ dasseti.

154. Pakujjhati sammādiṭṭhikesu byāpajjatīti pakudho. Vaccaṃ katvāpīti ettha pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhitvāpīti imamatthaṃ sampiṇḍeti. Vālikāthūpaṃ katvāti vatasamādānasīsena vālikāsañcayaṃ katvā, tathārūpe anupagamanīyaṭṭhāne puna vataṃ samādāya gacchatīti vuttaṃ hoti.

156. ‘‘Gaṇṭhanakileso’’ti etassa ‘‘palibundhanakileso’’ti atthavacanaṃ, saṃsāre paribundhanakicco khettavatthuputtadārādivisayo rāgādikilesoti attho. ‘‘Evaṃvāditāyā’’ti iminā laddhivasenassa nāmaṃ, na panatthatoti dasseti. Yāva hi so maggena samugghāṭito, tāva atthiyeva. Ayaṃ pana vacanattho – ‘‘natthi mayhaṃ gaṇṭho’’ti gaṇhātīti nigaṇṭhoti. Nāṭassāti evaṃnāmakassa.

Komārabhaccajīvakakathāvaṇṇanā

157. Sabbathā tuṇhībhūtabhāvaṃ sandhāya ‘‘esa nāga…pe… viyā’’ti vuttaṃ. Supaṇṇoti garuḷo, garuḍo vā sakkaṭamatena. ‘‘Ḍa-ḷāna’maviseso’’ti hi tattha vadanti. Yathādhippāyaṃ na vattatīti katvā ‘‘anattho vata me’’ti vuttaṃ. Upasantassāti sabbathā saññamena upasamaṃ gatassa. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā tadeva tuṇhībhāvaṃ pucchitvā kathāpanena mama adhippāyo sampādetabboti ayamettha rañño adhippāyoti dassento ‘‘hatthimhi kho panā’’tiādimāha. Kinti kāraṇapucchāyaṃ nipātoti dasseti ‘‘kena kāraṇenā’’ti iminā, yena tuvaṃ tuṇhī, kiṃ taṃ kāraṇanti vā atthaṃ dasseti. Tattha yathāsambhavaṃ kāraṇaṃ uddharitvā adhippāyaṃ dassetuṃ ‘‘imesa’’ntiādi vuttaṃ. Yathā etesanti etesaṃ kulūpako atthi yathā, imesaṃ nu kho tiṇṇaṃ kāraṇānaṃ aññatarena kāraṇena tuṇhī bhavasīti pucchatīti adhippāyo.

Kathāpetīti kathāpetukāmo hoti. Pañcapatiṭṭhitenāti ettha pañcahi aṅgehi abhimukhaṃ ṭhitenāti attho, pādajāṇu kappara hattha sīsasaṅkhātāni pañca aṅgāni samaṃ katvā onāmetvā abhimukhaṃ ṭhitena paṭhamaṃ vanditvāti vuttaṃ hoti. Yampi vadanti ‘‘navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā’tiādikaṃ (pari. 469) vinayapāḷimāharitvā ekaṃsakaraṇaañjalipaggahaṇapādasambāhanapemagāravupaṭṭhāpanavasena pañcapatiṭṭhitavandanā’’ti, tametthānadhippetaṃ dūrato vandane yathāvuttapañcaṅgassa aparipuṇṇattā. Vandanā cettha paṇamanā añjalipaggahaṇakarapuṭasamāyogo. ‘‘Pañcapatiṭṭhitena vanditvā’’ti ca kāyapaṇāmo vutto, ‘‘mama satthuno’’tiādinā pana vacīpaṇāmo, tadubhayapurecarānucaravasena manopaṇāmoti. Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyabbhutarūpāva, tathāpi gabbhokkanti abhijāti abhinikkhamana abhisambodhi dhammacakkappavattana (saṃ. ni. 5.1081; paṭi. ma. 3.30) yamakapāṭihāriyadevorohanāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni.

Itthaṃ imaṃ pakāraṃ bhūto pattoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā itthaṃ evaṃpakāro bhūto jātoti itthambhūto, tādisoti ākhyānaṃ itthambhūtākhyānaṃ, tadevattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Abbhuggatoti ettha hi abhisaddo padhānavasena itthambhūtākhyānatthajotako kammappavacanīyo abhibhavitvā uggamanakiriyāpakārassa dīpanato, tena payogato ‘‘taṃ kho pana bhagavanta’’nti idaṃ upayogavacanaṃ sāmiatthe samānampi appadhānavasena itthambhūtākhyānatthadīpanato ‘‘itthambhūtākhyānatthe’’ti vuttaṃ. Tenevāha ‘‘tassa kho pana bhagavatoti attho’’ti. Nanu ca ‘‘sādhu devadatto mātaramabhī’’ti ettha viya ‘‘taṃ kho pana bhagavanta’’nti ettha abhisaddo appayutto, kathamettha taṃpayogato upayogavacanaṃ siyāti? Atthato payuttattā. Atthasaddapayogesu hi atthapayogoyeva padhānoti. Idaṃ vuttaṃ hoti – yathā ‘‘sādhu devadatto mātaramabhī’’ti ettha abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi ‘‘taṃ kho pana bhagavantaṃ abhi evaṃ kalyāṇo kittisaddo uggato’’ti abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ katanti. Yathā hi ‘‘sādhu devadatto mātaramabhī’’ti ettha ‘‘devadatto mātaramabhi mātuvisaye, mātuyā vā sādhū’’ti evaṃ adhikaraṇatthe, sāmiatthe vā bhummavacanassa, sāmivacanassa vā pasaṅge itthambhūtākhyānajotakena kammappavacanīyena abhisaddena payogato upayogavacanaṃ kataṃ, evamidhāpi sāmiatthe sāmivacanappasaṅge yathā ca tattha ‘‘devadatto mātuvisaye, mātu sambandhī vā sādhuttappakārappatto’’ti ayamattho viññāyati, evamidhāpi ‘‘bhagavato sambandhī kittisaddo abbhuggato abhibhavitvā uggamanappakārappatto’’ti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, ‘‘mātara’’nti vacanaṃ viya ‘‘bhagavanta’’nti vacanaṃ, sādhusaddo viya uggatasaddo veditabbo.

Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa kalyāṇaguṇavisayatāyāti āha ‘‘kalyāṇaguṇasamannāgato’’ti, kalyāṇehi guṇehi samannāgato tabbisayatāya yuttoti attho. Taṃ visayatā hettha samannāgamo, kalyāṇaguṇavisayatāya tannissitoti adhippāyo. Seṭṭhoti pariyāyavacanepi eseva nayo. Seṭṭhaguṇavisayatā eva hi kittisaddassa seṭṭhatā ‘‘bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttama’’ntiādīsu (visuddhi. 1.142; pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 49) viya. ‘‘Arahaṃ sammāsambuddho’’tiādinā guṇānaṃ saṃkittanato, saddanīyato ca vaṇṇoyeva kittisaddo nāmāti āha ‘‘kittiyevā’’ti. Vaṇṇo eva hi kittetabbato kitti, saddanīyato saddoti ca vuccati. Kittipariyāyo hi saddasaddo yathā ‘‘uḷārasaddā isayo, guṇavanto tapassino’’ti. Kittivasena pavatto saddo kittisaddoti bhinnādhikaraṇataṃ dasseti ‘‘thutighoso’’ti iminā. Kittisaddo hettha thutipariyāyo kittanamabhitthavanaṃ kittīti. Thutivasena pavatto ghoso thutighoso, abhitthavudāhāroti attho. Abhisaddo abhibhavane, abhibhavanañcettha ajjhottharaṇamevāti vuttaṃ ‘‘ajjhottharitvā’’ti, anaññasādhāraṇe guṇe ārabbha pavattattā abhibyāpetvāti attho. Kinti-saddo abbhuggatoti codanāya ‘‘itipi so bhagavā’’tiādimāhāti anusandhiṃ dassetuṃ ‘‘kintī’’ti vuttaṃ.

Padānaṃ sambajjhanaṃ padasambandho. So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānamatidevo sakkānamatisakko brahmānamatibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti patthaṭakittisaddo, so bhagavā. Yaṃ taṃ-saddā hi niccasambandhā. ‘‘Bhagavā’’ti ca idamādipadaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kata’’ntiādi (mahāni. 6; cūḷani. 2). Parato pana ‘‘bhagavā’’ti padaṃ guṇakittanaṃ. Yathā kammaṭṭhānikena‘‘araha’’ntiādīsu navasu ṭhānesu paccekaṃ itipisaddaṃ yojetvā buddhaguṇā anussarīyanti, evamidha buddhaguṇasaṃkittakenāpīti dassento ‘‘itipi arahaṃ…pe… itipi bhagavā’’ti āha. Evañhi sati‘‘araha’’ntiādīhi navahi padehi ye sadevake loke ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā honti ‘‘itipī’’ti padadvayena tesaṃ nānappakāratādīpanato. ‘‘Itipetaṃ bhūtaṃ, itipetaṃ taccha’’ntiādīsu (dī. ni. 1.6) viya hi iti-saddo idha āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca nesaṃ nānappakārabhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni honti, tasmā tāni saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evañhi nirūpetvā kittente yassa saṃkitteti, tassa bhagavati ativiya pasādo hoti.

Ārakattāti kilesehi suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjā visesānañca. Rahābhāvāti cakkhurahādīnamabhāvato. Rahopāpakaraṇābhāvo hi padamanatikkamma rahābhāvoti vuttaṃ. Evampi hi yathādhippetamattho labbhatīti. Tatoti visuddhimaggato (visuddhi. 1.123). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanāya paramatthamañjūsāyaṃ (visuddhi. ṭī. 1.124) nesaṃ vitthāro gahetabbo.

Yasmā jīvako bahuso satthu santike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho, satthuguṇakathane ca vesārajjappatto, tasmā so evaṃ vitthārato eva āhāti vuttaṃ ‘‘jīvako panā’’tiādi. ‘‘Ettha cā’’tiādinā sāmatthiyatthamāha. Thāmo desanāñāṇameva, balaṃ pana dasabalañāṇaṃ. Vissatthanti bhāvanapuṃsakapadaṃ, anāsaṅkanti attho.

Pañcavaṇṇāyāti khuddikādivasena pañcapakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatūpahataṃ hoti. Kasmā panesa jīvakameva gamanasajjāya āṇāpetīti āha ‘‘imāyā’’tiādi.

158. ‘‘Uttama’’nti vatvā na kevalaṃ uttamabhāvoyevettha kāraṇaṃ, atha kho appasaddatāpīti dassetuṃ ‘‘assayānarathayānānī’’tiādi vuttaṃ. Hatthiyānesu ca nibbisevanameva gaṇhanto hatthiniyopi kappāpesi. Padānupadanti padamanugataṃ padaṃ purato gacchantassa hatthiyānassa pade tesaṃ padaṃ katvā, padasaddo cettha padavaḷañje. Nibbutassāti sabbakilesadarathavūpasamassa. Nibbutehevāti appasaddatāya saddasaṅkhobhanavūpasameheva.

Kareṇūti hatthinipariyāyavacanaṃ. Kaṇati saddaṃ karotīti hi kareṇu, karova yassā, na dīgho dantoti vā kareṇu, ‘‘kareṇukā’’tipi pāṭho, niruttinayena padasiddhi. Ārohanasajjanaṃ kuthādīnaṃ bandhanameva. Opavayhanti rājānamupavahituṃ samatthaṃ. ‘‘Opaguyha’’ntipi paṭhanti, rājānamupagūhituṃ gopituṃ samatthanti attho. ‘‘Evaṃ kirassā’’tiādi paṇḍitabhāvavibhāvanaṃ. Kathā vattatīti laddhokāsabhāvena dhammakathā pavattati. ‘‘Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena hatthinīsu itthiyo nisajjāpitā’’ti (dī. ni. ṭī. 1.158) ācariyadhammapālattherena vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, sukhaṃ itthiparivuto gamissāmī’’ti tattha kāraṇaṃ vuttameva. Imināpi kāraṇena bhavitabbanti pana ācariyena evaṃ vuttaṃ siyā. Rañño paresaṃ dūrupasaṅkamanabhāvadassanatthaṃ tā purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Hatthinikāsatānīti ettha hatthiniyo eva hatthinikā. ‘‘Pañca hatthiniyā satānī’’tipi katthaci pāṭho, so ayuttova ‘‘pañcamattehi bhikkhusatehī’’tiādīsu (pārā. 1) viya īdisesu pacchimapadassa samāsasseva dassanato. Kassacidevāti sannipatite mahājane yassa kassaci eva, tadaññesampi āyatiṃ maggaphalānamupanissayoti āha ‘‘sā mahājanassa upakārāya bhavissatī’’ti.

Paṭivedesīti ñāpesi. Upacāravacananti vohāravacanamattaṃ teneva adhippetatthassa apariyosānato. Tenāha ‘‘tadeva attano ruciyā karohī’’ti. Imināyeva hi tadatthapariyosānaṃ. Maññasīti pakatiyāva jānāsi. Tadevāti gamanāgamanameva. Yadi gantukāmo, gaccha, atha na gantukāmo, mā gaccha, attano ruciyevettha pamāṇanti vuttaṃ hoti.

159. Pāṭiekkāyeva sandhivasena paccekā. ‘‘Mahañca’’nti pade karaṇatthe paccattavacananti āha ‘‘mahatā’’ti. Mahantassa bhāvo mahañcaṃ. Na kevalaṃ niggahītantavaseneva pāṭho, atha kho ākārantavasenāpīti āha ‘‘mahaccātipi pāḷī’’ti. Yathā ‘‘khattiyā’’ti vattabbe ‘‘khatyā’’ti, evaṃ ‘‘mahatiyā’’ti vattabbe mahatyā. Puna ca-kāraṃ katvā mahaccāti sandhivasena padasiddhi. Pulliṅgavasena vattabbe itthiliṅgavasena vipallāso liṅgavipariyāyo. Visesanañhi bhiyyo visesyaliṅgādigāhakaṃ. Tiyojanasatānanti paccekaṃ tiyojanasataparimaṇḍalānaṃ. Dvinnaṃ mahāraṭṭhānaṃ issariyasirīti aṅgamagadharaṭṭhānamādhipaccamāha. Tadatthaṃ vivarati ‘‘tassā’’tiādinā. Paṭimukkaveṭhanānīti ābandhasiroveṭhanāni. Āsattakhaggānīti aṃse olambanavasena sannaddhāsīni. Maṇidaṇḍatomareti maṇidaṇḍaṅkuse.

‘‘Aparāpī’’tiādinā padasā parivārā vuttā. Khujjavāmanakā vesavasena, kirātasavaraandhakādayo jātivasena tāsaṃ paricārakiniyo dassitā. Vissāsikapurisāti vassavare sandhāyāha. Kulabhogaissariyādivasena mahatī mattā pamāṇametesanti mahāmattā, mahānubhāvā rājāmaccā. Vijjādharataruṇā viyāti mantānubhāvena vijjāmayiddhisampannā vijjādharakumārakā viya. Raṭṭhiyaputtāti bhojaputtā. Raṭṭhe paricarantīti hi luddakā raṭṭhiyā, tesaṃ nānāvudhaparicayatāya rājabhaṭabhūtā puttāti attho, antararaṭṭhabhojakānaṃ vā puttā raṭṭhiyaputtā, khattiyā bhojarājāno. ‘‘Anuyuttā bhavantu te’’tiādīsu viya hi ṭīkāyaṃ (dī. ni. ṭī. 1.159) vutto bhojasaddo bhojakavācakoti daṭṭhabbaṃ. Ussāpetvāti uddhaṃ pasāretvā. Jayasaddanti ‘‘jayatu mahārājā’’tiādijayapaṭibaddhaṃ saddaṃ. Dhanupantiparikkhepoti dhanupantiparivāro. Sabbattha taṃgāhakavasena veditabbo. Hatthighaṭāti hatthisamūhā. Paharamānāti phusamānā. Aññamaññasaṅghaṭṭanāti avicchedagamanena aññamaññasambandhā. Seṇiyoti gandhikaseṇīdussikaseṇīādayo ‘‘anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyyā’’tiādīsu (pāci. 682) viya. ‘‘Aṭṭhārasa akkhobhiṇī seniyo’’ti katthaci likhanti, so anekesupi potthakesu na diṭṭho. Anekasaṅkhyā ca senā heṭṭhā gaṇitāti ayuttoyeva. Tadā sabbāvudhato sarova dūragāmīti katvā sarapatanātikkamappamāṇena rañño parisaṃ saṃvidahati. Kimatthanti āha ‘‘sace’’tiādi.

Sayaṃ bhāyanaṭṭhena cittutrāso bhayaṃ yathā tathā bhāyatīti katvā. Bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite ‘‘bhāyitabbamida’’nti bhāyitabbākārena tīraṇato ñāṇaṃ bhayaṃ bhayato tīretīti katvā. Tenevāha visuddhimagge (visuddhi. 2.751) ‘‘bhayatupaṭṭhānañāṇaṃ pana bhāyati, na bhāyatīti? Na bhāyati. Tañhi ‘atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantī’ti tīraṇamattameva hotī’’ti. Bhāyanaṭṭhānaṭṭhena ārammaṇaṃ bhayaṃ bhāyati etasmāti katvā. Bhāyanahetuṭṭhena ottappaṃ bhayaṃ pāpato bhāyati etenāti katvā. Bhayānakanti bhāyanākāro. Tepīti dīghāyukā devāpi. Dhammadesananti pañcasu khandhesu pannarasalakkhaṇapaṭimaṇḍitaṃ dhammadesanaṃ. Yebhuyyenāti ṭhapetvā khīṇāsavadeve tadaññesaṃ vasena bāhullato. Khīṇāsavattā hi tesaṃ cittutrāsabhayampi na uppajjati. Kāmaṃ sīhopamasuttaṭṭhakathāyaṃ (a. ni. aṭṭha. 2.4.33) cittutrāsabhayampi tadatthabhāvena vuttaṃ, idha pana pakaraṇānurūpato ñāṇabhayameva gahitaṃ. Saṃveganti sahottappañāṇaṃ. Santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayameva bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha ‘‘āgacchatī’’ti, etaṃ naraṃ taṃ bhayabheravaṃ āgacchati nūnāti attho.

Bhīruṃ pasaṃsantīti pāpato bhāyanato utrāsanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha ‘‘bhayā hi santo na karonti pāpa’’nti. Tattha bhayāti pāputrāsato, ottappahetūti attho.

Chambhitassāti thambhitassa, tha-kārassa cha-kārādeso. Tadatthamāha ‘‘sakalasarīracalana’’nti, bhayavasena sakalakāyapakampananti attho. Uyyodhanaṃ sampahāro.

Eketi uttaravihāravāsino. ‘‘Rājagahe’’tiādi tesamadhippāyavivaraṇaṃ. Ekekasmiṃ mahādvāre dve dve katvā catusaṭṭhi khuddakadvārāni. ‘‘Tadā’’tiādinā akāraṇabhāve hetuṃ dasseti.

Idāni sakavādaṃ dassetuṃ ‘‘ayaṃ panā’’tiādi vuttaṃ. ‘‘Jīvako kirā’’tiādi āsaṅkanākāradassanaṃ. Assāti ajātasatturañño. Ukkaṇṭhitoti anabhirato. Chattaṃ ussāpetukāmo maññeti sambandho. Bhāyitvāti bhāyanahetu. Tassāti jīvakassa. Sammasaddo samānattho, samānabhāvo ca vayenāti āha ‘‘vayassābhilāpo’’ti. Vayena samāno vayasso yathā ‘‘ekarājā harissavaṇṇo’’ti (jā. 1.2.17). Samānasaddassa hi sādesamicchanti saddavidū, tena abhilāpo ālapanaṃ tathā, ruḷhīniddeso esa, ‘‘mārisā’’ti ālapanamiva. Yathā hi mārisāti niddukkhatābhilāpo sadukkhepi nerayike vuccati ‘‘yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyyā’’tiādīsu, (ma. ni. 1.512) evaṃ yo koci sahāyo asamānavayopi ‘‘sammā’’ti vuccatīti, tasmā sahāyābhilāpo icceva attho. Kacci na vañcesīti pāḷiyā sambandho. ‘‘Na palambhesī’’ti vuttepi idha parikappatthova sambhavatīti vuttaṃ ‘‘na vippalambheyyāsī’’ti, na palobheyyāsīti attho. Kathāya sallāpo, so eva nigghoso tathā.

Vinasseyyāti cittavighātena vihaññeyya. ‘‘Na taṃ devā’’tiādivacanaṃ sandhāya ‘‘daḷhaṃ katvā’’ti vuttaṃ. Turitavasenidamāmeḍitanti dasseti ‘‘taramānovā’’ti iminā. ‘‘Abhikkama mahārājā’’ti vatvā tattha kāraṇaṃ dassetuṃ ‘‘ete’’tiādi vuttanti sasambandhamatthaṃ dassento ‘‘mahārāja corabalaṃ nāmā’’tiādimāha.

Sāmaññaphalapucchāvaṇṇanā

160. Ayaṃ bahidvārakoṭṭhakokāso nāgassa bhūmi nāma. Tenāha ‘‘vihārassā’’tiādi. Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ āgacchantassa antovanasaṇḍagatassa. ‘‘Attano aparādhaṃ saritvā mahābhayaṃ uppajjī’’ti idaṃ sedamuñcanassa kāraṇadassanaṃ. Na hi buddhānubhāvato sedamuñcanaṃ sambhavati kāyacittapassaddhihetubhāvato.

Eketi uttaravihāravāsinoyeva. Tadayuttamevāti dasseti ‘‘iminā’’tiādinā. Abhimāreti dhanuggahe. Dhanapālanti nāḷāgiriṃ. So hi tadā nāgarehi pūjitadhanarāsino labbhanato ‘‘dhanapālo’’ti voharīyati. Na kevalaṃ diṭṭhapubbatoyeva, atha kho pakatiyāpi bhagavā saññātoti dassetuṃ ‘‘bhagavā hī’’tiādimāha. Ākiṇṇavaralakkhaṇoti battiṃsa mahāpurisalakkhaṇe sandhāyāha. Anubyañjanapaṭimaṇḍitoti asītānubyañjane (jinālaṅkāraṭīkāya vijātamaṅgalavaṇṇanāyaṃ vitthāro). Chabbaṇṇāhi rasmīhīti tadā vattamānā rasmiyo. Issariyalīḷāyāti issariyavilāsena. Nanu ca bhagavato santike issariyalīlāya pucchā agāravoyeva siyāti codanāya ‘‘pakati hesā’’tiādimāha, pakatiyā pucchanato na agāravoti adhippāyo. Parivāretvā nisinnena bhikkhusaṅghena pure katepi atthato tassa purato nisinno nāma. Tenāha ‘‘parivāretvā’’tiādi.

161. Yena, tenāti ca bhummatthe karaṇavacananti dasseti ‘‘yattha, tatthā’’ti iminā. Yena maṇḍalassa dvāraṃ, tenūpasaṅkamīti sampattabhāvassa vuttattā idha upagamanameva yuttanti āha ‘‘upagato’’ti. Anucchavike ekasmiṃ padeseti yattha viññujātikā aṭṭhaṃsu, tasmiṃ. Ko panesa anucchavikapadeso nāma? Atidūratādichanisajjadosavirahito padeso, napacchatādiaṭṭhanisajjadosavirahito vā. Yathāhu aṭṭhakathācariyā –

‘‘Na pacchato na purato, nāpi āsannadūrato;

Na kacche no paṭivāte, na cāpi onatunnate;

Ime dose vissajjetvā, ekamantaṃ ṭhitā ahū’’ti. (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.261);

Tadā bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpitabhāvaṃ dassetuṃ ‘‘tuṇhībhūtaṃ tuṇhībhūta’’nti vicchāvacanaṃ vuttanti āha ‘‘yato…pe… mevā’’ti, yato yato bhikkhutoti attho. Hatthena, hatthassa vā kukatabhāvo hatthakukkuccaṃ, asaññamo, asampajaññakiriyā ca. Tathā pādakukkuccanti etthāpi. -saddo avuttavikappane, tena tadaññopi cakkhusotādiasaññamo natthīti vibhāvito. Tattha pana cakkhuasaṃyamo sabbapaṭhamo dunnivārito cāti tadabhāvaṃ dassetuṃ ‘‘sabbālaṅkārapaṭimaṇḍita’’ntiādi vuttaṃ.

Vippasannarahadamivāti anāvilodakasaramiva. Yenetarahi…pe… iminā me…pe… hotūti sambandho. Añño hi atthakkamo, añño saddakkamoti āha ‘‘yenā’’tiādi. Tattha kāyika-vācasikena upasamena laddhena mānasikopi upasamo anumānato laddho evāti katvā ‘‘mānasikena cā’’ti vuttaṃ. Sīlūpasamenāti sīlasaññamena. Vuttamatthaṃ lokapakatiyā sādhento ‘‘dullabhañhī’’tiādimāha. Laddhāti labhitvā.

Upasamanti ācārasampattisaṅkhātaṃ saṃyamaṃ. ‘‘Eva’’ntiādinā tathā icchāya kāraṇaṃ dasseti. Soti ayyako, udayabhaddo vā. ‘‘Kiñcāpī’’tiādi tadattha-samatthanaṃ. Ghātessatiyevāti taṃkālāpekkhāya vuttaṃ. Tenāha ‘‘ghātesī’’ti. Idañhi sampatipekkhavacanaṃ. Pañcaparivaṭṭoti pañcarājaparivaṭṭo.

Kasmā evamāha, nanu bhagavantamuddissa rājā na kiñci vadatīti adhippāyo. Vacībhedeti yathāvuttaudānavacībhede. Tuṇhī niravoti pariyāyavacanametaṃ. ‘‘Aya’’ntiādi cittajānanākāradassanaṃ. Ayaṃ…pe… na sakkhissatīti ñatvāti sambandho. Vacanānantaranti udānavacanānantaraṃ. Yenāti yattha padese, yena vā sotapathena. Yena pemanti etthāpi yathārahamesa nayo.

Katāparādhassa ālapanaṃ nāma dukkaranti sandhāya ‘‘mukhaṃ nappahotī’’ti vuttaṃ. ‘‘Āgamā kho tvaṃ mahārāja yathāpema’’nti vacananiddiṭṭhaṃ vā tadā tadatthadīpanākārena pavattaṃ nānānayavicittaṃ bhagavato madhuravacanampi sandhāya evaṃ vuttanti daṭṭhabbaṃ. Ekampi hi atthaṃ bhagavā yathā sotūnaṃ ñāṇaṃ pavattati, tathā deseti. Yaṃ sandhāya aṭṭhakathāsu vuttaṃ ‘‘bhagavatā abyākataṃ tantipadaṃ nāma natthi, sabbesaññeva atthopi bhāsito’’ti. Pañcahākārehīti iṭṭhāniṭṭhesu samabhāvādisaṅkhātehi pañcahi kāraṇehi. Vuttañhetaṃ mahāniddese (mahāni. 38, 162) –

‘‘Pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.

Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi, yasepi, ayasepi, pasaṃsāyapi, nindāyapi, sukhepi, dukkhepi tādī, ekaṃ ce bāhaṃ gandhena limpeyyuṃ, ekaṃ ce bāhaṃ vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno, ugghātinighātivītivatto, anurodhavirodhasamatikkanto, evaṃ arahā iṭṭhāniṭṭhe tādī.

Kathaṃ arahā cattāvīti tādī? Arahato…pe… thambho, sārambho, māno, atimāno, mado, pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbā kusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā, evaṃ arahā cattāvīti tādī.

Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṅkhayo, jātimaraṇasaṃsāro (mahāni. 38) natthi tassa punabbhavoti, evaṃ arahā tiṇṇāvīti tādī.

Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā, mohā, kodhā, upanāhā, makkhā, paḷāsā, issāya, macchariyā, māyāya, sāṭheyyā, thambhā, sārambhā, mānā, atimānā, madā, pamādā, sabbakilesehi, sabbaduccaritehi, sabbadarathehi, sabbapariḷāhehi, sabbasantāpehi, sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; evaṃ arahā muttāvīti tādī.

Kathaṃ arahā taṃniddesā tādī? Arahā ‘sīle sati sīlavā’ti taṃniddesā tādī, ‘saddhāya sati saddho’ti, ‘vīriye sati vīriyavā’ti, ‘satiyā sati satimā’ti, ‘samādhimhi sati samāhito’ti, ‘paññāya sati paññavā’ti, ‘vijjāya sati tevijjo’ti, ‘abhiññāya sati chaḷabhiñño’ti taṃniddesā tādī, evaṃ arahā taṃniddesā tādī’’ti.

Bhagavā pana sabbesampi tādīnamatisayo tādī. Tenāha ‘‘suppatiṭṭhito’’ti. Vuttampi cetaṃ bhagavatā kāḷakārāmasuttante ‘‘iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī’’ti (a. ni. 4.24). Atha vā pañcavidhāriyiddhisiddhehi pañcahākārehi tādilakkhaṇe suppatiṭṭhitoti attho. Vuttañhetaṃ āyasmatā dhammasenāpatinā paṭisambhidāmagge –

‘‘Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno’’ti (paṭi. ma. 3.17).

Bahiddhāti sāsanato bahisamaye.

162. Esāti bhikkhusaṅghassa vandanākāro. Tamatthaṃ lokasiddhāya upamāya sādhetuṃ ‘‘rājāna’’ntiādi vuttaṃ. Okāsanti pucchitabbaṭṭhānaṃ.

Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratāya atthato āpannāya dassanaṃ. ‘‘Yadi ākaṅkhasī’’ti vutteyeva hi esa attho āpanno hoti. Sabbaṃ te vissajjessāmīti etthāpi ayaṃ nayo. ‘‘Yaṃ ākaṅkhasi, taṃ pucchā’’ti vacaneneva hi ayamattho sijjhati. Asādhāraṇaṃ sabbaññupavāraṇanti sambandho. Yadi ‘‘yadākaṅkhasī’’ti na vadanti, atha kathaṃ vadantīti āha ‘‘sutvā’’tiādi. Padesañāṇeyeva ṭhitattā tathā vadantīti veditabbaṃ. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho.

‘‘Pucchāvuso yadākaṅkhasī’’tiādīni suttapadāni yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ ‘‘yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna’’nti vuttaṃ. Tattha hi ‘‘pucchāvuso yadākaṅkhasī’’ti āḷavakassa yakkhassa okāsakaraṇaṃ, ‘‘puccha mahārājā’’ti narindānaṃ, ‘‘puccha vāsavā’’tiādi devānamindassa, ‘‘tena hī’’tiādi samaṇānaṃ, ‘‘bāvarissa cā’’tiādi brāhmaṇānaṃ, ‘‘puccha maṃ sabhiyā’’tiādi paribbājakānaṃ okāsakaraṇanti daṭṭhabbaṃ. Vāsavāti devānamindālapanaṃ. Tadetañhi sakkapañhasutte. Manasicchasīti manasā icchasi.

Katāvakāsāti yasmā tumhe mayā katokāsā, tasmā bāvarissa ca tuyhaṃ ajitassa ca sabbesañca sesānaṃ yaṃ kiñci sabbaṃ saṃsayaṃ yathā manasā icchatha, tathā pucchavho pucchathāti yojanā. Ettha ca bāvarissa saṃsayaṃ manasā pucchavho, tumhākaṃ pana sabbesaṃ saṃsayaṃ manasā ca aññathā ca yathā icchatha, tathā pucchavhoti adhippāyo. Bāvarī hi ‘‘attano saṃsayaṃ manasāva pucchathā’’ti antevāsike āṇāpesi. Vuttañhi –

‘‘Anāvaraṇadassāvī, yadi buddho bhavissati;

Manasā pucchite pañhe, vācāya vissajessatī’’ti. (su. ni. 1011);

Tadetaṃ pārāyanavagge. Tathā ‘‘puccha maṃ sabhiyā’’tiādipi.

Buddhabhūminti buddhaṭṭhānaṃ, āsavakkhayañāṇaṃ, sabbaññutaññāṇañca. Bodhisattabhūmi nāma bodhisattaṭṭhānaṃ pāramīsambharaṇañāṇaṃ, bhūmisaddo vā avatthāvācako, buddhāvatthaṃ, bodhisattāvatthāyanti ca attho. Ekattanayena hi pavattesu khandhesu avatthāyeva taṃ tadākāranissitā.

Yo bhagavā bodhisattabhūmiyaṃ padesañāṇe ṭhito sabbaññupavāraṇaṃ pavāresi, tassa tadeva acchariyanti sambandho. Kathanti āha ‘‘koṇḍañña pañhānī’’tiādi. Tattha koṇḍaññāti gottavasena sarabhaṅgamālapanti. Viyākarohīti byākarohi. Sādhurūpāti sādhusabhāvā. Dhammoti sanantano paveṇīdhammo. Yanti āgamanakiriyāparāmasanaṃ, yena vā kāraṇena āgacchati, tena viyākarohīti sambandho. Vuddhanti sīlapaññādīhi vuddhippattaṃ, garunti attho. Esa bhāroti saṃsayupacchedanasaṅkhāto eso bhāro, āgato bhāro tayā avassaṃ vahitabboti adhippāyo.

Mayā katāvakāsā bhonto pucchantu. Kasmāti ce? Ahañhi taṃ taṃ vo byākarissaṃ ñatvā sayaṃ lokamimaṃ, parañcāti. Sayanti ca sayameva parūpadesena vinā. Evaṃ sarabhaṅgakāle sabbaññupavāraṇaṃ pavāresīti sambandho.

Pañhānanti dhammayāgapañhānaṃ. Antakaranti niṭṭhānakaraṃ. Suciratenāti evaṃ nāmakena brāhmaṇena. Puṭṭhunti pucchituṃ. Jātiyāti paṭisandhiyā, ‘‘vijātiyā’’tipi vadanti. Paṃsuṃ kīḷanto sambhavakumāro nisinnova hutvā pavāresīti yojetabbaṃ.

Tagghāti ekaṃsatthe nipāto. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbadhammavidū buddho jānāti katheti, tathā te ahamakkhissanti attho. Jānāti-saddo hi idha sambandhamupagacchati. Yathāha ‘‘yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā). Jānanā cettha kathanā. Yathā ‘‘iminā imaṃ jānātī’’ti vuttovāyamattho ācariyena. Rājā ca kho taṃ yadi kāhati vā, na vāti yo taṃ idha pucchituṃ pesesi, so korabyarājā taṃ tayā pucchitamatthaṃ, tayā vā puṭṭhena mayā akkhātamatthaṃ yadi karotu vā, na vā karotu, ahaṃ pana yathādhammaṃ te akkhissaṃ ācikkhissāmīti vuttaṃ hoti. Jātakaṭṭhakathāyaṃ pana –

‘‘Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānāti jānituṃ sakkoti, tathā akkhissaṃ. Tato uttari rājā yathā jānāti, tathā yadi karissati vā, na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpetī’’ti (jā. aṭṭha. 5.16.172) –

Jānāti-saddo vākyadvayasādhāraṇavasena vutto.

163. Sippameva sippāyatanaṃ āyatanasaddassa tabbhāvavuttittā. Apica sikkhitabbatāya sippañca taṃ sattānaṃ jīvitavuttiyā kāraṇabhāvato, nissayabhāvato vā āyatanañcāti sippāyatanaṃ. Seyyathidanti ekova nipāto, nipātasamudāyo vā. Tassa te katameti idha atthoti āha ‘‘katame pana te’’ti. Ime katametipi paccekamattho yujjati. Evaṃ sabbattha. Idañca vattabbāpekkhanavasena vuttaṃ, tasmā te sippāyatanikā katameti attho. ‘‘Puthusippāyatanānī’’ti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvinova niddiṭṭhā puggalādhiṭṭhānāya kathāya. Kasmāti ce? Papañcaṃ pariharitukāmattā. Aññathā hi yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvinopi dassetabbā siyuṃ tesamevettha padhānato adhippetattā. Evañca sati kathāpapañco bhaveyya, tasmā taṃ papañcaṃ pariharituṃ sippūpajīvīhi taṃtaṃsippāyatanāni saṅgahetvā evamāhāti tamatthaṃ dassetuṃ ‘‘hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dassetī’’ti vuttaṃ. Kasmāti āha ‘‘ayañhī’’tiādi. Sippaṃ upanissāya jīvantīti sippūpajīvino.

Hatthimārohantīti hatthārohā, hatthāruḷhayodhā. Hatthiṃ ārohāpayantīti hatthārohā, hatthācariya hatthivejja hatthimeṇḍādayo. Yena hi payogena puriso hatthino ārohanayoggo hoti, taṃ hatthissa payogaṃ vidhāyantānaṃ sabbesampetesaṃ gahaṇaṃ. Tenāha ‘‘sabbepī’’tiādi. Tattha hatthācariyā nāma ye hatthino, hatthārohakānañca sikkhāpakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Hatthiṃ maṇḍayanti rakkhantīti hatthimaṇḍā, teyeva hatthimeṇḍā, hatthiṃ minenti sammā vidahanena hiṃsantīti vā hatthimeṇḍā. Ādi-saddena hatthīnaṃ yavapadāyakādayo saṅgaṇhāti. Assārohāti etthāpi suddhahetukattuvasena yathāvuttova attho. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhantīti dhanuggahā, issāsā, dhanuṃ gaṇhāpentīti dhanuggahā, dhanusippasikkhāpakā dhanvācariyā.

Celena celapaṭākāya yuddhe akanti gacchantīti celakā, jayaddhajagāhakāti āha ‘‘ye yuddhe’’tiādi. Jayadhajanti jayanatthaṃ, jayakāle vā paggahitadhajaṃ. Puratoti senāya pubbe. Yathā tathā ṭhite senike byūhavicāraṇavasena tato tato calayanti uccālentīti calakāti vuttaṃ ‘‘idha rañño’’tiādi. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhasaṅkhātaṃ piṇḍaṃ sāhasikatāya chetvā chetvā dayanti uppatitvā uppatitvā niggacchantīti piṇḍadāyakā. Tenāha ‘‘te kirā’’tiādi. Sāhasaṃ karontīti sāhasikā, teyeva mahāyodhā. Piṇḍamivāti tālaphalapiṇḍamivāti vadanti, ‘‘maṃsapiṇḍamivā’’ti (dī. ni. ṭī. 1.163) ācariyena vuttaṃ. Sabbattha ‘‘ācariyenā’’ti vutte ācariyadhammapālattherova gahetabbo. Dutiyavikappe piṇḍe janasamūhasaṅkhāte sammadde dayanti uppatantā viya gacchantīti piṇḍadāyakā, daya-saddo gatiyaṃ, aya-saddassa vā da-kārāgamena nipphatti.

Uggatuggatāti saṅgāmaṃ patvā javaparakkamādivasena ativiya uggatā. Tadevāti parehi vuttaṃ tameva sīsaṃ vā āvudhaṃ vā. Pakkhandantīti vīrasūrabhāvena asajjamānā parasenamanupavisanti. Thāmajavabalaparakkamādisampattiyā mahānāgasadisatā. Tenāha ‘‘hatthiādīsupī’’tiādi. Ekantasūrāti ekacarasūrā antasaddassa tabbhāvavuttito, sūrabhāvena ekākino hutvā yujjhanakāti attho. Sajālikāti savammikā. Sannāho kaṅkaṭo vammaṃ kavaco uracchado jālikāti hi atthato ekaṃ. Sacammikāti jālikā viya sarīraparittāṇena cammena sacammikā. Cammakañcukanti cammamayakañcukaṃ. Pavisitvāti tassa anto hutvā, paṭimuñcitvāti vuttaṃ hoti. Saraparittāṇaṃ cammanti cammapaṭisibbitaṃ celakaṃ, cammamayaṃ vā phalakaṃ. Balavasinehāti sāmini atisayapemā. Gharadāsayodhāti antojātadāsapariyāpannā yodhā, ‘‘gharadāsikaputtā’’tipi pāṭho, antojātadāsīnaṃ puttāti attho.

Āḷāraṃ vuccati mahānasaṃ, tattha niyuttā āḷārikā. Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhasaṇṭhapanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpenti nahānaṃ karontīti nhāpikā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, tadeva paṭhentīti acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ, gaṇanaṃ vā hatthamuddā. Aṅgulisaṅkocanañhi muddāti vuccati, tena ca viññāpanaṃ, gaṇanaṃ vā hoti. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu (pāci. 618) viya, tamupanissāya jīvantīti muddikā. Tenāha ‘‘hatthamuddāyā’’tiādi.

Ayakāro kammārakārako. Dantakāro bhamakāro. Cittakāro lepacittakāro. Ādi-saddena koṭṭakalekhakavilīvakāraiṭṭhakakāradārukārādīnaṃ saṅgaho. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Karaṇanipphādanavasena dassetvā. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayamanubhavitabbaṃ attapaccakkhanti attho. Upajīvantīti upanissāya jīvanti. Sukhitanti sukhappattaṃ. Thāmabalūpetabhāvova pīṇananti āha ‘‘pīṇitaṃ thāmabalūpeta’’nti. Uparīti devaloke. Tathā uddhantipi. So hi manussalokato uparimo. Aggaṃ viyāti aggaṃ, phalaṃ. ‘‘Kammassa katattā phalassa nibbattanato taṃ kammassa aggisikhā viya hotī’’ti ācariyena vuttaṃ. Apica sagganti uttamaṃ, phalaṃ. Sagganti suṭṭhu aggaṃ, rūpasaddādidasavidhaṃ attano phalaṃ nipphādetuṃ arahatīti attho. Suaggikāva niruttinayena sovaggikā, dakkhiṇāsaddāpekkhāya ca sabbattha itthiliṅganiddeso. Sukhoti sukhūpāyo iṭṭho kanto. Aggeti uḷāre. Attanā paribhuñjitabbaṃ bāhiraṃ rūpaṃ, attano vaṇṇapokkharatā vaṇṇoti ayametesaṃ viseso. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha ‘‘dakkhiṇaṃ dāna’’nti.

Maggo sāmaññaṃ samitapāpasaṅkhātassa samaṇassa bhāvoti katvā, tassa vipākattā ariyaphalaṃ sāmaññaphalaṃ. ‘‘Yathāhā’’tiādinā mahāvaggasaṃyuttapāḷivasena tadatthaṃ sādheti. Taṃ esa rājā na jānāti ariyadhammassa akovidatāya. Yasmā panesa ‘‘dāsakassakādibhūtānaṃ pabbajitānaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalaṃ nāmā’’ti cintetvā ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto’’ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anadhigatavitto bhagavantampi etamatthaṃ pucchi. Tasmā vuttaṃ ‘‘dāsakassakopamaṃ sandhāya pucchatī’’ti.

Rājāmaccāti rājakulasamudāgatā amaccā, anuyuttakarājāno ceva amaccā cātipi attho. Kaṇhapakkhanti yathāpucchite atthe labbhamānadiṭṭhigatūpasaṃhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ upari suttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃ taṃ samaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena ‘‘evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ tesaṃ ayaṃ doso’’ti evaṃ taṃ taṃ vādassa paribhāsanaṃ. Issarānuvattako hi lokoti dhammatādassanena tadatthasamatthanaṃ. Attano desanākosallena rañño bhāraṃ karonto, na tadaññena paravambhanādikāraṇena.

164. Nu-saddo viya no-saddopi pucchāyaṃ nipātoti āha ‘‘abhijānāsi nū’’ti. Ayañcāti ettha ca-saddo na kevalaṃ abhijānāsipadeneva, atha kho ‘‘pucchitā’’ti padena cāti samuccayattho. Kathaṃ yojetabboti anuyogamapaneti ‘‘idañhī’’tiādinā. Pucchitā nūti pubbe pucchaṃ kattā nu. Naṃ puṭṭhabhāvanti tādisaṃ pucchitabhāvaṃ abhijānāsi nu. Na te sammuṭṭhanti tava na pamuṭṭhaṃ vatāti attho. Aphāsukabhāvoti tathā bhāsanena asukhabhāvo. Paṇḍitapatirūpakānanti (sāmaṃ viya attano sakkārānaṃ paṇḍitabhāsānaṃ) āmaṃ viya pakkānaṃ paṇḍitā bhāsānaṃ. (Dī. ni. ṭī. 1.163) pāḷipadaatthabyañjanesūti pāḷisaṅkhāte pade, tadatthe tappariyāpannakkhare ca, vākyapariyāyo vā byañjanasaddo ‘‘akkharaṃ padaṃ byañjana’’ntiādīsu (netti. 28) viya. Bhagavato rūpaṃ sabhāvo viya rūpamassāti bhagavantarūpo, bhagavā viya ekantapaṇḍitoti attho.

Pūraṇakassapavādavaṇṇanā

165. Ekamidāhanti ettha idanti nipātamattaṃ, ekaṃ samayamicceva attho. Sammodeti sammodanaṃ karotīti sammodanīyaṃ. Anīyasaddo hi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā’’ti, (dha. sa. suttantadukamātikā 97) sammodanaṃ vā janetīti sammodaniyaṃ taddhitavasena. Saritabbanti sāraṇīyaṃ, saraṇassa anucchavikanti vā sāraṇiyaṃ, etamatthaṃ dassetuṃ ‘‘sammodajanakaṃ saritabbayuttaka’’nti vuttaṃ, saritabbayuttakanti ca saraṇānucchavikanti attho.

166. Sahatthāti sahattheneva, tena suddhakattāraṃ dasseti, āṇattiyāti pana hetukattāraṃ, nissaggiyathāvarādayopi idha sahattha karaṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena uppīḷentassā’’ti. Papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ pana ‘‘pacato’’ti etassa ‘‘tajjentassa vā’’ti (ma. ni. aṭṭha. 3.97) dutiyopi attho vutto, idha pana tajjanaṃ, paribhāsanañca daṇḍena saṅgahetvā ‘‘daṇḍena uppīḷentassa icceva vutta’’nti (dī. ni. ṭī. 1.166) ācariyena vuttaṃ, adhunā pana potthakesu ‘‘tajjentassa vā’’ti pāṭhopi bahuso dissati. Sokanti sokakāraṇaṃ, socanantipi yujjati kāraṇasampādanena phalassapi kattabbato. Parehīti attano vacanakarehi kammabhūtehi. Phandatoti ettha parassa phandanavasena suddhakattuttho na labbhati, atha kho attano phandanavasenevāti āha ‘‘paraṃ phandantaṃ phandanakāle sayampi phandato’’ti, attanā katena parassa vibādhanapayogena sayampi phandatoti attho. ‘‘Atipātāpayato’’ti padaṃ suddhakattari, hetukattari ca pavattatīti dasseti ‘‘hanantassāpi hanāpentassāpī’’ti iminā. Sabbatthāti ‘‘ādiyato’’tiādīsu. Karaṇakāraṇavasenāti sayaṃkāraparaṃkāravasena.

Gharabhittiyā anto ca bahi ca sandhi gharasandhi. Kiñcipi asesetvā niravaseso lopo vilumpanaṃ nillopoti āha ‘‘mahāvilopa’’nti. Ekāgāre niyutto vilopo ekāgāriko. Tenāha ‘‘ekamevā’’tiādi. ‘‘Paripanthe tiṭṭhato’’ti ettha acchindanatthameva tiṭṭhatīti ayamattho pakaraṇato siddhoti dasseti ‘‘āgatāgatāna’’ntiādinā. ‘‘Parito sabbaso panthe hananaṃ paripantho’’ti (dī. ni. ṭī. 1.166) ayamatthopi ācariyena vutto. Karomīti saññāyāti sañcetanikabhāvamāha, tenetaṃ dasseti ‘‘sañcicca karotopi na karīyati nāma, pageva asañciccā’’ti. Pāpaṃ na karīyatīti pubbe asato uppādetuṃ asakkuṇeyyattā pāpaṃ akatameva nāma. Tenāha ‘‘natthi pāpa’’nti.

Yadi evaṃ kathaṃ sattā pāpe pavattantīti attano vāde parehi āropitaṃ dosamapanetukāmo pūraṇo imamatthampi dassetīti āha ‘‘sattā panā’’tiādi. Saññāmattametaṃ ‘‘pāpaṃ karontī’’ti, pāpaṃ pana natthevāti vuttaṃ hoti. Evaṃ kirassa hoti – imesaṃ sattānaṃ hiṃsādikiriyā attānaṃ na pāpuṇāti tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Pariyanto vuccati nemi pariyosāne ṭhitattā. Tena vuttaṃ ācariyena ‘‘nisitakhuramayaneminā’’ti (dī. ni. ṭī. 1.166). Dutiyavikappe cakkapariyosānameva pariyanto, khurena sadiso pariyanto yassāti khurapariyanto. Khuraggahaṇena cettha khuradhārā gahitā tadavarodhato. Pāḷiyaṃ cakkenāti cakkākārakatena āvudhavisesena. Taṃ maṃsakhalakaraṇasaṅkhātaṃ nidānaṃ kāraṇaṃ yassāti tatonidānaṃ, ‘‘paccattavacanassa toādeso, samāse cassa lopābhāvo’’ti (pārā. aṭṭha. 1.21) aṭṭhakathāsu vutto. ‘‘Paccattatthe nissakkavacanampi yujjatī’’ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyasāriputtatthero. ‘‘Kāraṇatthe nipātasamudāyo’’tipi akkharacintakā.

Gaṅgāya dakkhiṇadisā appatirūpadeso, uttaradisā pana patirūpadesoti adhippāyena ‘‘dakkhiṇañce’’tiādi vuttaṃ, tañca desadisāpadesena tannivāsino sandhāyāti dassetuṃ ‘‘dakkhiṇatīre’’tiādimāha. Hananadānakiriyā hi tadāyattā. Mahāyāganti mahāvijitarañño yaññasadisampi mahāyāgaṃ. Damasaddo indriyasaṃvarassa, uposathasīlassa ca vācakoti āha ‘‘indriyadamena uposathakammenā’’ti. Keci pana uposathakammenā’ti idaṃ indriyadamassa visesanaṃ, tasmā ‘uposathakammabhūtena indriyadamenā’ti’’ atthaṃ vadanti, tadayuttameva tadubhayatthavācakattā damasaddassa, atthadvayassa ca visesavuttito. Adhunā hi katthaci potthake vā-saddo, ca-saddopi dissati. Sīlasaṃyamenāti tadaññena kāyikavācasikasaṃvarena. Saccavacanenāti amosavajjena. Tassa visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garutaro, evaṃ puññadhammesu amosavajjo. Tenāha bhagavā itivuttake

‘‘Ekadhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriya’’nti. (itivu. 27);

Pavattīti yo karoti, tassa santāne phaluppādapaccayabhāvena uppatti. Evañhi ‘‘natthi kammaṃ, natthi kammaphala’’nti akiriyavādassa paripuṇṇatā. Sati hi kammaphale kammānamakiriyabhāvo kathaṃ bhavissati. Sabbathāpīti ‘‘karoto’’tiādinā vuttena sabbappakārenapi.

Labujanti likucaṃ. Pāpapuññānaṃ kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idañhi avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhittoyeva nāma hoti. Tathā hi vakkhati ‘‘kammaṃ paṭibāhantenāpī’’tiādi (dī. ni. aṭṭha. 1.170-172).

Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, ekassa rañño āṇāpavattideso. ‘‘Mā mayhaṃ vijite vasathā’’ti apasādanā pabbajitassa pabbājanasaṅkhātā viheṭhanāyevāti vuttaṃ ‘‘viheṭhetabba’’nti. Tena vuttassa atthassa ‘‘evameta’’nti upadhāraṇaṃ sallakkhaṇaṃ uggaṇhanaṃ, tadaminā paṭikkhipatīti āha ‘‘sārato aggaṇhanto’’ti. Tassa pana atthassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ nikkujjanaṃ, tadaminā paṭikkhipatīti dasseti ‘‘sāravaseneva…pe… aṭṭhapento’’ti iminā. Sāravasenevāti uttamavaseneva, avitathattā vā parehi anuccālito thirabhūto attho apheggubhāvena sāroti vuccati, taṃvasenevāti attho. Nissaraṇanti vaṭṭato niyyānaṃ. Paramatthoti aviparītattho, uttamassa vā ñāṇassārammaṇabhūto attho. Byañjanaṃ pana tena uggahitañceva nikkujjitañca tathāyeva bhagavato santike bhāsitattā.

Makkhaligosālavādavaṇṇanā

168. Ubhayenāti hetupaccayapaṭisedhavacanena. ‘‘Vijjamānamevā’’ti iminā sabhāvato vijjamānasseva paṭikkhipane tassa aññāṇameva kāraṇanti dasseti. Saṃkilesapaccayanti saṃkilissanassa malīnassa kāraṇaṃ. Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa paccayaṃ. Attakāreti paccattavacanassa e-kāravasena padasiddhi yathā ‘‘vanappagumbe yathā phusitagge’’ti, (khu. pā. 13; su. ni. 236) paccattatthe vā bhummavacanaṃ yathā ‘‘idampissa hoti sīlasmi’’nti (dī. ni. 1.194), tadevatthaṃ dasseti ‘‘attakāro’’ti iminā. So ca tena tena sattena attanā kātabbakammaṃ, attanā nipphādetabbapayogo vā. Tenāha ‘‘yenā’’tiādi. Sabbaññutanti sammāsambodhiṃ. Tanti attanā katakammaṃ. Dutiyapadenāti ‘‘natthi parakāre’’ti padena. Parakāro ca nāma parassa vāhasā ijjhanakapayogo. Tena vuttaṃ ‘‘yaṃ parakāra’’ntiādi. Ovādānusāsaninti ovādabhūtamanusāsaniṃ, paṭhamaṃ vā ovādo, pacchā anusāsanī. ‘‘Parakāra’’nti padassa upalakkhaṇavasena atthadassanañcetaṃ, lokuttaradhamme parakārāvassayo natthīti āha ‘‘ṭhapetvā mahāsatta’’nti. Atthevesa lokiyadhamme yathā taṃ amhākaṃ bodhisattassa āḷārudake nissāya pañcābhiññālokiyasamāpattilābho, tañca pacchimabhavikamahāsattaṃ sandhāya vuttaṃ, paccekabodhisattassapi ettheva saṅgaho tesampi tadabhāvato. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena kammavādassa, kiriyavādassa ca paṭikkhipanena. Jinacakketi ‘‘atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka’’ntiādi (a. ni. 4.232) nayappavatte kammānaṃ, kammaphalānañca atthitāparidīpane buddhasāsane. Paccanīkakathanaṃ pahāradānasadisanti ‘‘pahāraṃ deti nāmā’’ti.

Yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti sandhāya ‘‘natthipurisakāre’’ti tassa paṭikkhipanaṃ dassetuṃ ‘‘yenā’’tiādi vuttaṃ. ‘‘Devattampī’’tiādinā, ‘‘manussasobhagyata’’ntiādinā ca vuttappakārā. ‘‘Bale patiṭṭhitā’’ti vatvā vīriyamevidha balanti dassetuṃ ‘‘vīriyaṃ katvā’’ti vuttaṃ. Sattānañhi diṭṭhadhammikasamparāyika nibbānasampattiāvahaṃ vīriyabalaṃ natthīti so paṭikkhipati, nidassanamattañcetaṃ vodāniyabalassa paṭikkhipanaṃ saṃkilesikassāpi balassa tena paṭikkhipanato. Yadi vīriyādīni purisakāravevacanāni, atha kasmā tesaṃ visuṃ gahaṇanti āha ‘‘idaṃ no vīriyenā’’tiādi. Idaṃ no vīriyenāti idaṃ phalaṃ amhākaṃ vīriyena pavattaṃ. Pavattavacanapaṭikkhepakaraṇavasenāti aññesaṃ pavattavohāravacanassa paṭikkhepakaraṇavasena. Vīriyathāmaparakkamasambandhanena pavattabalavādīnaṃ vādassa paṭikkhepakaraṇavasena ‘‘natthi bala’’nti padamiva sabbānipetāni tena ādīyantīti adhippāyo. Tañca vacanīyatthato vuttaṃ, vacanatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanavasena pavattiyā purisaparakkamoti veditabbaṃ.

Rūpādīsu sattavisattatāya sattā. Assasanapassasanavasena pavattiyā pāṇanato pāṇāti iminā atthena samānepi padadvaye ekindriyādivasena pāṇe vibhajitvā sattato visesaṃ katvā esa vadatīti āha ‘‘ekindriyo’’tiādi. Bhavantīti bhūtāti sattapāṇapariyāyepi sati aṇḍakosādīsu sambhavanaṭṭhena tato visesāva, tena vuttāti dasseti ‘‘aṇḍa…pe… vadatī’’ti iminā. Vatthikoso gabbhāsayo. Jīvanato pāṇaṃ dhārento viya vaḍḍhanato jīvā. Tenāha ‘‘sāliyavā’’tiādi. Ādisaddena viruḷhadhammā tiṇarukkhā gahitā. Natthi etesaṃ saṃkilesavisuddhīsu vaso sāmatthiyanti avasā. Tathā abalā avīriyā. Tenāha ‘‘tesa’’ntiādi. Niyatāti niyamanā, achejjasuttāvutassa abhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmoti attho. Tattha tatthāti tāsu tāsu jātīsu. Channaṃ abhijātīnaṃ sambandhībhūtānaṃ gamanaṃ samavāyena samāgamo. Sambandhīnirapekkhopi bhāvasaddo sambandhīsahito viya pakatiyatthavācakoti āha ‘‘sabhāvoyevā’’ti, yathā kaṇṭakassa tikkhatā, kapitthaphalādīnaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā ca, evaṃ sabbassāpi lokassa hetupaccayamantarena tathā tathā pariṇāmo akuttimo sabhāvoyevāti attho. Tena vuttaṃ ‘‘yenā’’tiādi. Pariṇamanaṃ nānappakāratāpatti. Yenāti sattapāṇādinā. Yathā bhavitabbaṃ, tathevāti sambandho.

Chaḷabhijātiyo parato vitthārīyissanti. ‘‘Sukhañca dukkhañca paṭisaṃvedentī’’ti vadanto makkhali adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti vuttaṃ ‘‘aññā adukkhamasukhabhūmi natthīti dassetī’’ti. Ayaṃ ‘‘sukhañca dukkhañca paṭisaṃvedentī’’ti vacanaṃ karaṇabhāvena gahetvā vuttā ācariyassa mati. Potthakesu pana ‘‘aññā sukhadukkhabhūmi natthīti dassetī’’ti ayameva pāṭho diṭṭho, na ‘‘adukkhamasukhabhūmī’’ti. Evaṃ sati ‘‘chasvevābhijātīsū’’ti vacanaṃ adhikaraṇabhāvena gahetvā chasu eva abhijātīsu sukhadukkhapaṭisaṃvedanaṃ, na tehi aññattha, tāyeva sukhadukkhabhūmi, na tadaññāti dassetīti vuttanti veditabbaṃ. Ayameva ca yuttataro paṭikkhepitabbassa atthassa bhūmivasena vuttattā. Yadi hi ‘‘sukhañca dukkhañca paṭisaṃvedentī’’ti vacanena paṭikkhepitabbassa dassanaṃ siyā, atha ‘‘aññā adukkhamasukhā natthī’’ti dasseyya, na ‘‘adukkhamasukhabhūmī’’ti dassanahetuvacanassa bhūmiatthābhāvato. Dasseti cetaṃ tāsaṃ bhūmiyā abhāvameva, tena viññāyati ayaṃ pāṭho, ayañcattho yuttataroti.

Pamukhayonīnanti manussesu khattiyabrāhmaṇādivasena, tiracchānādīsu sīhabyagghādivasena padhānayonīnaṃ, padhānatā cettha uttamatā. Tenāha ‘‘uttamayonīna’’nti. Saṭṭhi satānīti cha sahassāni. ‘‘Pañca ca kammuno satānī’’ti padassa atthadassanaṃ ‘‘pañca kammasatāni cā’’ti. ‘‘Eseva nayo’’ti iminā ‘‘kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī’’ti imamevatthamatidisati. Ettha ca ‘‘takkamattakenā’’ti vadanto yasmā takkikā avassayabhūtatathatthaggahaṇaaṅkusanayamantarena niraṅkusatāya parikappanassa yaṃ kiñci attanā parikappitaṃ sārato maññamānā tatheva abhinivissa tattha ca diṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti imamadhippāyaṃ vibhāveti. Kecīti uttaravihāravāsino. Pañcindriyavasenāti cakkhādipañcindriyavasena. Te hi ‘‘cakkhusotaghānajivhākāyasaṅkhātāni imāni pañcindriyāni ‘pañca kammānī’ti titthiyā paññapentī’’ti vadanti ‘‘kāyavacīmanokammāni ca ‘tīṇi kammānī’ti’’. Kammanti laddhīti tadubhayaṃ oḷārikattā paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. ‘‘Dvāsaṭṭhi paṭipadā’’ti vattabbe sabhāvaniruttiṃ ajānanto ‘‘dvaṭṭhipaṭipadā’’ti vadatīti āha ‘‘dvāsaṭṭhi paṭipadā’’ti. Saddaracakā pana ‘‘dvāsaṭṭhiyā salopo, attamā’’ti vadanti, tadayuttameva sabhāvaniruttiyā yogato asiddhattā. Yadi hi sā yogena siddhā assa, evaṃ sabhāvaniruttiyeva siyā, tathā ca sati ācariyānaṃ matena virujjhatīti vadanti. ‘‘Cullāsīti sahassānī’’tiādikā pana aññatra diṭṭhapayogā sabhāvaniruttiyeva. Dissati hi visuddhimaggādīsu –

‘‘Cullāsīti sahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi tiṭṭhanti, dvīhi cittehi samohitā’’ti. (visuddhi. 2.715; mahāni. 10, 39);

Ekasmiṃ kappeti catunnamasaṅkhyeyyakappānaṃ aññatarabhūte ekasmiṃ asaṅkhyeyyakappe. Tatthāpi ca vivaṭṭaṭṭhāyīsaññitaṃ ekameva sandhāya ‘‘dvaṭṭhantarakappā’’ti vuttaṃ. Na hi so assutasāsanadhammo itare jānāti bāhirakānamavisayattā, ajānanto evamāhāti attho.

Urabbhe hananti, hantvā vā jīvitaṃ kappentīti orabbhikā. Esa nayo sākuṇikādīsupi. Luddāti vuttāvasesakā ye keci cātuppadajīvikā nesādā. Māgavikapadasmiñhi rohitādimigajātiyeva gahitā. Bandhanāgāre niyojentīti bandhanāgārikā. Kurūrakammantāti dāruṇakammantā. Ayaṃ sabbopi kaṇhakammapasutatāya kaṇhābhijātīti vadati kaṇhassa dhammassa abhijāti abbhuppatti yassāti katvā. Bhikkhūti buddhasāsane bhikkhū. Kaṇṭaketi chandarāge. Saññogavasena tesaṃ pakkhipanaṃ. Kaṇṭakasadisachandarāgena saññuttā bhuñjantīti hi adhippāyena ‘‘kaṇṭake pakkhipitvā’’ti vuttaṃ. Kasmāti ce? Yasmā ‘‘te paṇītapaṇīte paccaye paṭisevantī’’ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadati kaṇṭakavuttikāti kaṇṭakena yathāvuttena saha jīvikā. Ayañhissa pāḷiyevāti ayaṃ makkhalissa vādadīpanā attanā racitā pāḷiyevāti yathāvuttamatthaṃ samattheti. Kaṇṭakavuttikā eva nāma eke apare pabbajitā bāhirakā santi, te nīlābhijātīti vadatīti attho. Te hi savisesaṃ attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya bhavantīti kaṇṭakavuttikāti vuttā. Nīlassa dhammassa abhijāti yassāti nīlābhijāti. Evamitaresupi.

Amhākaṃ saññojanagaṇṭho natthīti vādino bāhirakapabbajitā nigaṇṭhā. Ekameva sāṭakaṃ paridahantā ekasāṭakā. Kaṇhato parisuddho nīlo, tato pana lohitotiādinā yathākkamaṃ tassa parisuddhaṃ vādaṃ dassetuṃ ‘‘ime kirā’’tiādi vuttaṃ. Paṇḍaratarāti bhuñjananahānapaṭikkhepādivatasamāyogena parisuddhatarā kaṇhanīlamupādāya lohitassāpi parisuddhabhāvena vattabbato. Odātavasanāti odātavatthaparidahanā. Acelakasāvakāti ājīvakasāvakabhūtā. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā haliddābhānampi purime upādāya parisuddhabhāvappattito. ‘‘Eva’’ntiādinā tassa chandāgamanaṃ dasseti. Nandādīnaṃ sāvakabhūtā pabbajitā ājīvakā. Tathā ājīvakiniyo. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi pabbajitehi paṇḍaratarā vuttā paramasukkābhijātīti ayaṃ tassa laddhi.

Purisabhūmiyoti padhānaniddeso. Itthīnampi hetā bhūmiyo esa icchateva. Satta divaseti accantasaññogavacanaṃ, ettakampi mandā momūhāti. Sambādhaṭṭhānatoti mātukucchiṃ sandhāyāha. Rodanti ceva viravanti ca tamanussaritvā. Khedanaṃ, kīḷanañca khiḍḍāsaddeneva saṅgahetvā khiḍḍābhūmi vuttā. Padassa nikkhipanaṃ padanikkhipanaṃ. Yadā tathā padaṃ nikkhipituṃ samattho, tadā padavīmaṃsabhūmi nāmāti bhāvo. Vatāvatassa jānanakāle. Bhikkhu ca pannakotiādipi tesaṃ bāhirakānaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha ‘‘na kiñci āhā’’ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci kathetītipi vadanti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhātī’’tiādinā nayena mahāsīhanādasutte (dī. ni. 1.394; ma. ni. 1.155) vuttaalābhahetusamāyogena alābhiṃ. Tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṭṭhena samaṇaṃ pannabhūmīti vadati.

Ājīvavuttisatānīti sattānamājīvabhūtāni jīvikāvuttisatāni. ‘‘Paribbājakasatānī’’ti vuccamānepi cesa sabhāvaliṅgamajānanto ‘‘paribbājakasate’’ti vadati. Evamaññesupi. Tenāha ‘‘paribbājakapabbajjāsatānī’’ti. Nāgabhavanaṃ nāgamaṇḍalaṃ yathā ‘‘mahiṃsakamaṇḍala’’nti. Paramāṇuādi rajo. Pasuggahaṇena eḷakajāti gahitā. Migaggahaṇena rurugavayādi migajāti. Gaṇṭhimhīti phaḷumhi, pabbeti attho. Cātumahārājikādibrahmakāyikādivasena, tesañca antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccaantarabhedo mahāsamayasuttena (dī. ni. 2.331) dīpetabbo. ‘‘So panā’’tiādinā ajānanto panesa bahū devepi satta eva vadatīti tassa appamāṇataṃ dasseti. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena. Pisācā eva pesācā, te aparapetādivasena mahantamahantā, bahutarāti attho. Bāhirakasamaye pana ‘‘chaddantadahamandākiniyo kuvāḷiyamucalindanāmena voharitā’’ti (dī. ni. ṭī. 1.168) ācariyena vuttaṃ.

Gaṇṭhikāti pabbagaṇṭhikā. Pabbagaṇṭhimhi hi pavuṭasaddo. Mahāpapātāti mahātaṭā. Pārisesanayena khuddakapapātasatāni. Evaṃ supinesupi. ‘‘Mahākappino’’ti idaṃ ‘‘mahākappāna’’nti atthato veditabbaṃ. Saddato panesa ajānanto evaṃ vadatīti na vicāraṇakkhamaṃ. Tathā ‘‘cullāsīti satasahassānī’’ti idampi. So hi ‘‘caturāsīti satasahassānī’’ti vattumasakkonto evaṃ vadati. Saddaracakā pana ‘‘caturāsītiyā tulopo, cassa cu, rassa lo, dvittañcā’’ti vadanti. Ettakā mahāsarāti etappamāṇavatā mahāsarato, sattamahāsaratoti vuttaṃ hoti. Kirāti tassa vādānussavane nipāto. Paṇḍitopi…pe… na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

‘‘Acelakavatena vā aññena vā yena kenacī’’ti vuttamatidisati ‘‘tādisenevā’’ti iminā. Tapokammenāti tapakaraṇena. Etthāpi ‘‘tādisenevā’’ti adhikāro. Yo…pe… visujjhati, so aparipakkaṃ kammaṃ paripāceti nāmāti yojanā. Antarāti caturāsītimahākappasatasahassānamabbhantare. Phussa phussāti patvā patvā. Vuttaparimāṇaṃ kālanti caturāsītimahākappasatasahassapamāṇaṃ kālaṃ. Idaṃ vuttaṃ hoti – aparipakkaṃ saṃsaraṇanimittaṃ kammaṃ sīlādinā sīghaṃyeva visuddhappattiyā paripāceti nāma. Paripakkaṃ kammaṃ phussa phussa kālena paripakkabhāvānāpādanena byantiṃ vigamanaṃ karoti nāmāti. Doṇenāti pariminanadoṇatumbena. Rūpakavasenattho labbhatīti vuttaṃ ‘‘mitaṃ viyā’’ti. Na hāpanavaḍḍhanaṃ paṇḍitabālavasenāti dasseti ‘‘na saṃsāro’’tiādinā. Vaḍḍhanaṃ ukkaṃso. Hāpanaṃ avakaṃso.

Katasuttaguḷeti katasuttavaṭṭiyaṃ. Paletīti pareti yathā ‘‘abhisamparāyo’’ti, (mahāni. 69; cūḷani. 85; paṭi. ma. 3.4) ra-kārassa pana la-kāraṃ katvā evaṃ vuttaṃ yathā ‘‘palibuddho’’ti (cūḷani. 15; mi. pa. 3.6). So ca curādigaṇavasena gatiyanti vuttaṃ ‘‘gacchatī’’ti. Imāya upamāya cesa sattānaṃ saṃsāro anukkamena khīyateva, na vaḍḍhati paricchinnarūpattāti imamatthaṃ vibhāvetīti āha ‘‘sutte khīṇe’’tiādi. Tatthevāti khīyanaṭṭhāneyeva.

Ajitakesakambalavādavaṇṇanā

171. Dinnanti deyyadhammasīsena dānacetanāyeva vuttā. Taṃmukhena ca phalanti dasseti ‘‘dinnassa phalābhāva’’nti iminā. Dinnañhi mukhyato annādivatthu, taṃ kathamesa paṭikkhipissati. Esa nayo yiṭṭhaṃ hutanti etthāpi. Sabbasādhāraṇaṃ mahādānaṃ mahāyāgo. Pāhunabhāvena kattabbasakkāro pāhunakasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Caturaṅgasamannāgate dāne ṭhānantarādipatti viya hi ānisaṃso, saṅkhabrāhmaṇassa dāne (jā. 1.10.39) tāṇalābhamattaṃ viya nissando, paṭisandhisaṅkhātaṃ sadisaphalaṃ vipāko. Ayaṃ loko, paralokoti ca kammunā laddhabbo vutto phalābhāvameva sandhāya paṭikkhipanato. Paccakkhadiṭṭho hi loko kathaṃ tena paṭikkhitto siyā. ‘‘Sabbe tattha tattheva ucchijjantī’’ti iminā kāraṇamāha, yattha yattha bhavayoniādīsu ṭhitā ime sattā, tattha tattheva ucchijjanti, nirudayavināsavasena vinassantīti attho. Tesūti mātāpitūsu. Phalābhāvavaseneva vadati, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānamabhāvavasena tesaṃ loke paccakkhattā. Pubbuḷassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbako atthīti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakā sattā nāma natthī’’ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti imamatthaṃ sandhāya ‘‘ye imañca…pe… pavedentī’’ti āha. Ayaṃ aṭṭhakathāvasesako attho.

Catūsu mahābhūtesu niyutto cātumahābhūtiko, atthamattato pana dassetuṃ ‘‘catumahābhūtamayo’’ti vuttaṃ. Yathā hi mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayampi catūhi mahābhūtehi nibbatto catumahābhūtamayoti vuccati. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ, tena pathavīyeva kāyoti dasseti. Anugacchatīti anubandhati. Ubhayenāpīti padadvayenapi. Upeti upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappatti hutvā sattabhāvena saṇṭhitā, sā ca mahāpathavī ghaṭādigatapathavī viya idāni tameva bāhiraṃ pathavikāyaṃ samudāyabhūtaṃ puna upeti upagacchati, sabbaso tena bāhirapathavikāyena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukkhandhato niggatamahāvāto viya punapi mahāvāyukkhandhaṃ upeti upagacchatīti parikappanāmattena diṭṭhigatikassa adhippāyo.

Manacchaṭṭhāni indriyānīti manameva chaṭṭhaṃ yesaṃ cakkhusotaghānajivhākāyānaṃ, tāni indriyāni. Ākāsaṃ pakkhandanti tesaṃ visayabhāvāti vadanti. Visayīgahaṇena hi visayāpi gahitā eva honti. Kathaṃ gaṇitā mañcapañcamāti āha ‘‘mañco ceva…pe… attho’’ti. Āḷāhanaṃ susānanti atthato ekaṃ. Guṇāguṇapadānīti guṇadosakoṭṭhāsāni. Sarīrameva vā padāni taṃtaṃkiriyāya pajjitabbato. Pārāvatapakkhivaṇṇānīti pārāvatassa nāma pakkhino vaṇṇāni. ‘‘Pārāvatapakkhavaṇṇānī’’ti pāṭho, pārāvatasakuṇassa pattavaṇṇānīti attho. Bhasmantāti chārikāpariyantā. Tenāha ‘‘chārikāvasānamevā’’ti. Āhutisaddenettha ‘‘dinnaṃ yiṭṭhaṃ huta’’nti vuttappakāraṃ dānaṃ sabbampi gahitanti dasseti ‘‘pāhunakasakkārādibhedaṃ dinnadāna’’nti iminā, virūpekasesaniddeso vā esa. Atthoti adhippāyato attho saddato tassa anadhigamitattā. Evamīdisesu. Dabbanti muyhantīti dattū, bālapuggalā, tehi dattūhi. Kiṃ vuttaṃ hotīti āha ‘‘bālā dentī’’tiādi. Pāḷiyaṃ ‘‘loko atthī’’ti mati yesaṃ te atthikā, ‘‘atthī’’ti cedaṃ nepātikapadaṃ, tesaṃ vādo atthikavādo, taṃ atthikavādaṃ.

Tatthāti tesu yathāvuttesu tīsu micchāvādīsu. Kammaṃ paṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Vipākanti ca ānisaṃsanissandasadisaphalavasena tividhampi vipākaṃ. Ubhayaṃ paṭibāhati sabbaso hetupaṭisedhaneneva phalassāpi paṭisedhitattā. Ubhayanti ca kammaṃ vipākampi. So hi ‘‘ahetū appaccayā sattā saṃkilissanti, visujjhanti cā’’ti vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvajotanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kammasmiṃ vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakatāpattito. Itīti vuttatthanidassanaṃ. Atthatoti sarūpato, visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi tadubhayapaṭibāhakāvāti attho. Paccekaṃ tividhadiṭṭhikā eva te ubhayapaṭibāhakattā. ‘‘Ubhayappaṭibāhakā’’ti hi hetuvacanaṃ hetugabbhattā tassa visesanassa. Ahetukavādā cevātiādi paṭiññāvacanaṃ tapphalabhāvena nicchitattā. Tasmā vipākapaṭibāhakattā natthikavādā, kammapaṭibāhakattā akiriyavādā, tadubhayapaṭibāhakattā ahetukavādāti yathālābhaṃ hetuphalatāsambandho veditabbo. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

‘‘Ye vā panā’’tiādinā tesamanudiṭṭhikānaṃ niyāmokkantivinicchayo vutto. Tattha tesanti pūraṇādīnaṃ. Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ yathā tathā tehi kataṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. ‘‘Tesa’’ntiādi vīmaṃsanākāradassanaṃ. ‘‘Karoto…pe… ucchijjatī’’ti evaṃ vīmaṃsantānaṃ tesanti sambandho. Tasmiṃ ārammaṇeti yathāparikappite kammaphalābhāvādike ‘‘karoto na karīyati pāpa’’ntiādi nayappavattāya micchādassanasaṅkhātāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti micchāsatisaṅkhātā laddhisahagatā taṇhā santiṭṭhati. ‘‘Karoto na karīyati pāpa’’ntiādivasena hi anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena ‘‘evameta’’nti nijjhānakkhamabhāvūpagamane, nijjhānakkhantiyā ca tathā tathā gahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samānīyamānā micchāvāyāmupatthambhitā ataṃsabhāvampi ‘‘taṃsabhāva’’nti gaṇhantī micchāladdhisahagatā taṇhā musā vitathaṃ saraṇato pavattanato micchāsatīti vuccati. Caturaṅguttaraṭīkāyampi (a. ni. aṭṭha. 2.4.30) cesa attho vuttoyeva. Micchāsaṅkappādayo viya hi micchāsati nāma pāṭiyekko koci dhammo natthi, taṇhāsīsena gahitānaṃ catunnampi akusalakkhandhānametaṃ adhivacananti majjhimāgamaṭṭhakathāyampi sallekhasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.83) vuttaṃ.

Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti, cittasīsena cettha micchāsamādhi eva vutto. So hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakakiccakaroyeva hoti vālavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sanniṭṭhānabhūte sabbapacchime javanavāre satta javanāni javanti. ‘‘Paṭhamajavane satekicchā honti, tathā dutiyādīsū’’ti idaṃ dhammasabhāvadassanameva, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātunti dassanaṃ tesveva ṭhatvā sattamajavanassa avassamuppajjamānassa nivattituṃ asakkuṇeyyattā, evaṃ lahuparivatte ca cittavāre ovādānusāsana vasena tikicchāya asambhavato. Tenāha ‘‘buddhānampi atekicchā anivattino’’ti. Ariṭṭhakaṇṭakasadisāti ariṭṭhabhikkhukaṇṭakasāmaṇerasadisā, te viya atekicchā anivattino micchādiṭṭhigatikāyeva jātāti vuttaṃ hoti.

Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso, āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Koci dve, koci tīṇipīti yassa dvīsu, tīsupi vā abhiniveso, āsevanā ca pavattā, so dve, tīṇipi okkamati, etena pana vacanena yā pubbe ‘‘iti sabbepete atthato ubhayappaṭibāhakā’’tiādinā ubhayappaṭibāhakatāmukhena dīpitā atthato siddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā aññamaññaṃ abbokiṇṇā evāti dasseti. ‘‘Ekasmiṃ okkantepī’’tiādinā tissannampi diṭṭhīnaṃ samānasāmatthiyataṃ, samānaphalatañca vibhāveti. Saggāvaraṇādinā hetā samānasāmatthiyā ceva samānaphalā ca, tasmā tissopi cetā ekassa uppannāpi abbokiṇṇā eva, ekāya vipāke dinne itarā tassā anubalappadāyikāyoti daṭṭhabbaṃ. ‘‘Patto saggamaggāvaraṇañcevā’’tiādiṃ vatvā ‘‘abhabbo’’tiādinā tadevatthaṃ āvikaroti. Mokkhamaggāvaraṇanti nibbānapathabhūtassa ariyamaggassa nivāraṇaṃ. Pagevāti paṭikkhepatthe nipāto, mokkhasaṅkhātaṃ pana nibbānaṃ gantuṃ kā nāma kathāti attho. Apica pagevāti pā eva, paṭhamatarameva mokkhaṃ gantumabhabbo, mokkhagamanatopi dūrataramevāti vuttaṃ hoti. Evamaññatthāpi yathārahaṃ.

‘‘Vaṭṭakhāṇu nāmesa satto’’ti idaṃ vacanaṃ neyyatthameva, na nītatthaṃ. Tathā hi vuttaṃ papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ ‘‘kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyevā’’ti (ma. ni. aṭṭha. 3.103). Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ, tasmā ‘‘ekasmiṃyeva attabhāve niyato’’ti tattha vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadevaṃ vaṭṭakhāṇujotanā kathaṃ yujjeyyāti āha ‘‘āsevanavasenā’’tiādi, tasmā yathā sattaṅguttarapāḷiyaṃ ‘‘sakiṃ nimuggopi nimuggo eva bālo’’ti [a. ni. 7.15 (atthato samānaṃ)] vuttaṃ, evaṃ vaṭṭakhāṇujotanāpi vuttā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto, puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Tasmā tattha, (ma. ni. aṭṭha. 3.102) idha ca aṭṭhakathāyaṃ ‘‘evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthī’’ti yebhuyyaggahaṇaṃ kataṃ, iti āsevanavasena bhavantarepi taṃtaṃdiṭṭhiyā rocanato yebhuyyenassa bhavato vuṭṭhānaṃ natthīti katvā vaṭṭakhāṇuko nāmesa jāto, na pana micchattaniyāmassa accantikatāyāti nīharitvā ñātabbatthatāya neyyatthamidaṃ, na nītatthanti veditabbaṃ. Yaṃ sandhāya abhidhammepi ‘‘arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī’’tiādi (yama. 1.khandhayamaka 210) vuttaṃ. Pathavigopakoti yathāvuttakāraṇena pathavipālako. Tadatthaṃ samatthetuṃ ‘‘yebhuyyenā’’tiādi vuttaṃ.

Evaṃ micchādiṭṭhiyā paramasāvajjānusārena sotūnaṃ satimuppādento ‘‘tasmā’’tiādimāha. Tattha tasmāti yasmā evaṃ saṃsārakhāṇubhāvassāpi paccayo apaṇṇakajāto, tasmā parivajjeyyāti sambandho. Akalyāṇajananti kalyāṇadhammavirahitajanaṃ asādhujanaṃ. Āsīvisanti āsumāgatahalāhalaṃ. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vuḍḍhikāmo. Vicakkhaṇoti paññācakkhunā vividhatthassa passako, dhīroti attho.

Pakudhakaccāyanavādavaṇṇanā

174. ‘‘Akaṭā’’ti ettha ta-kārassa ṭa-kārādesoti āha ‘‘akatā’’ti, samena, visamena vā kenacipi hetunā akatā, na vihitāti attho. Tathā akaṭavidhāti etthāpi. Natthi katavidho karaṇavidhi etesanti akaṭavidhā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattabhāvaṃ dasseti. Tenāha ‘‘evaṃ karohī’’tiādi. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa puggalassa, devassa, issarādino ca iddhiyāpi na nimmitā. Animmāpitāti kassaci animmāpitā. Kāmaṃ saddato yuttaṃ, atthato ca purimena samānaṃ, tathāpi pāḷiyamaṭṭhakathāyañca anāgatameva agahetabbabhāve kāraṇanti dasseti ‘‘taṃ neva pāḷiya’’ntiādinā.

Brahmajālasuttasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Idamettha yojanāmattaṃ – vañjhāti hi vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā, tena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatassa kūṭamiva ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepi sattakāyāti adhippāyo. Yamidaṃ ‘‘bījato aṅkurādi jāyatī’’ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, itarathā aññatopi aññassa upaladdhi siyā, evametepi sattakāyā, tasmā esikaṭṭhāyiṭṭhitāti. Ṭhitattāti nibbikārabhāvena suppatiṭṭhitattā. Na calantīti na vikāramāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā, aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha ‘‘na vipariṇamantī’’ti. Pakatinti sabhāvaṃ. Avipariṇāmadhammattā eva na aññamaññaṃ upahananti. Sati hi vikāramāpādetabbabhāve upaghātakatā siyā, tathā anuggahetabbabhāve sati anuggāhakatāpīti tadabhāvaṃ dassetuṃ pāḷiyaṃ ‘‘nāla’’ntiādi vuttaṃ. Pathavīyeva kāyekadesattā pathavikāyo yathā ‘‘samuddo diṭṭho’’ti, pathavisamūho vā kāyasaddassa samūhavācakattā yathā ‘‘hatthikāyo’’ti. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā ca, tasmā neva koci hantā, ghātetā vā atthīti dassetuṃ pāḷiyaṃ ‘‘sattannaṃ tveva kāyāna’’ntiādi vuttaṃ. Yadi koci hantā natthi, kathaṃ tesaṃ satthappahāroti tattha codanāyāha ‘‘yathā’’tiādi. Tattha sattannaṃ tvevāti sattannameva. Itisaddo hettha nipātamattaṃ. Pahatanti paharitaṃ. Ekatodhārādikaṃ satthaṃ. Antareneva pavisati, na tesu. Idaṃ vuttaṃ hoti – kevalaṃ ‘‘ahaṃ imaṃ jīvitā voropemī’’ti tesaṃ tathā saññāmattameva, hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti.

Nigaṇṭhanāṭaputtavādavaṇṇanā

177. Cattāro yāmā bhāgā catuyāmaṃ, catuyāmaṃ eva cātuyāmaṃ. Bhāgattho hi idha yāma-saddo yathā ‘‘rattiyā paṭhamo yāmo’’ti (saṃ. ni. aṭṭha. 3.368). So panettha bhāgo saṃvaralakkhitoti āha ‘‘catukoṭṭhāsena saṃvarena saṃvuto’’ti, saṃyamattho vā yāmasaddo yamanaṃ saññamanaṃ yāmoti katvā. ‘‘Yatatto’’tiādīsu viya hi anupasaggopi saupasaggo viya saññamatthavācako, so pana catūhi ākārehīti āha ‘‘catukoṭṭhāsena saṃvarenā’’ti. Ākāro koṭṭhāsoti hi atthato ekaṃ. Vārito sabbavāri yassāyaṃ sabbavārivārito yathā ‘‘agyāhito’’ti. Tenāha ‘‘vāritasabbaudako’’ti. Vārisaddena cettha vāriparibhogo vutto yathā ‘‘rattūparato’’ti. Paṭikkhitto sabbasītodako tapparibhogo yassāti tathā. Tanti sītodakaṃ. Sabbavāriyuttoti saṃvaralakkhaṇamattaṃ kathitaṃ. Sabbavāridhutoti pāpanijjaralakkhaṇaṃ. Sabbavāriphuṭoti kammakkhayalakkhaṇanti imamatthaṃ dassento ‘‘sabbenā’’tiādimāha, sabbena pāpavāraṇena yuttoti hi sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ patvā ṭhitoti attho. ‘‘Dveyeva gatiyo bhavanti, anaññā’’tiādīsu (dī. ni. 1.258; 2.34; 3.199, 200; ma. ni. 2.384, 398) viya gamusaddo niṭṭhānatthoti vuttaṃ ‘‘koṭippattacitto’’ti, mokkhādhigamena uttamamariyādappattacittoti attho. Kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Atīte hettha ta-saddo. Saṃyametabbassa avasesassa abhāvato suppatiṭṭhitacitto. Kiñci sāsanānulomanti pāpavāraṇaṃ sandhāya vuttaṃ. Asuddhaladdhitāyāti ‘‘atthi jīvo, so ca siyā nicco, siyā anicco’’ti (dī. ni. ṭī. 1.177). Evamādimalīnaladdhitāya. Sabbāti kammapakativibhāgādivisayāpi sabbā nijjhānakkhantiyo. Diṭṭhiyevāti micchādiṭṭhiyo eva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181. Amarāvikkhepe vuttanayo evāti brahmajāle amarāvikkhepavādavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61) vuttanayo eva. Kasmā? Vikkhepabyākaraṇabhāvato, tatheva ca tattha vikkhepavādassa āgatattā.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

182. Pīḷetvāti telayantena uppīḷetvā, iminā rañño ābhogamāha. Vadato hi ābhogavasena sabbattha atthanicchayo. Aṭṭhakathācariyā ca tadābhogaññū, paramparābhatatthassāvirodhino ca, tasmā sabbattha yathā tathā vacanokāsaladdhabhāvamattena attho na vutto, atha kho tesaṃ vattumicchitavasenāti gahetabbaṃ, evañca katvā tattha tattha atthuddhārādivasena atthavivecanā katāti.

183. Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte rucceyya, tayā citte ruccethāti attho. Kammatthe hetaṃ kiriyāpadaṃ. Mayā vā dāni pucchiyamānamatthaṃ tava sampadānabhūtassa roceyyātipi vaṭṭati. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmameva yena kenaci hetunā dāsabhāvamupagato sāmaṃdāsabyopagato. Sāmanti hi sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto ‘‘kammakāro’’ti na vuccati, so pana na tathābhūtoti visesanametanti āha ‘‘analaso’’tiādi. Dūratoti dūradesato āgataṃ. Paṭhamamevāti attano āsannataraṭṭhānupasaṅkamanato pageva puretarameva. Uṭṭhahatīti gāravavasena uṭṭhahitvā tiṭṭhati, paccuṭṭhātīti vā attho. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālatoti atītarattiyā paccūsakālato. Yāva sāmino rattiṃ niddokkamananti aparāya bhāviniyā rattiyā padosavelāyaṃ yāva niddokkamanaṃ. Yā atītarattiyā paccūsavelā, bhāviniyā ca padosavelā, etthantare sabbakiccaṃ katvā pacchā nipatatīti vuttaṃ hoti. Kiṃ kāramevāti kiṃ karaṇīyameva kinti pucchāya kātabbato, pucchitvā kātabbaveyyāvaccanti attho. Paṭissaveneva samīpacāritā vuttāti āha ‘‘paṭisuṇanto vicaratī’’ti. Paṭikuddhaṃ mukhaṃ oloketuṃ na visahatītipi dasseti ‘‘tuṭṭhapahaṭṭha’’nti iminā.

Devo viyāti ādhipaccaparivārādisamannāgato padhānadevo viya, tena maññe-saddo idha upamatthoti ñāpeti yathā ‘‘akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamāna’’nti (dī. ni. 2.245). So vatassāhanti ettha so vata assaṃ ahanti padacchedo, so rājā viya ahampi bhaveyyaṃ. Kenāti ce? Yadi puññāni kareyyaṃ, tenāti atthoti āha ‘‘so vata aha’’ntiādi. Vatasaddo upamāyaṃ. Tenāha ‘‘evarūpo’’ti. Puññānīti uḷārataraṃ puññaṃ sandhāya vuttaṃ aññadā katapuññato uḷārāya pabbajjāya adhippetattā. ‘‘So vatassāya’’ntipi pāṭhe so rājā viya ayaṃ ahampi assaṃ. Kathaṃ? ‘‘Yadi puññāni kareyya’’nti atthasambhavato ‘‘ayamevattho’’ti vuttaṃ. Assanti hi uttamapurisayoge ahaṃ-saddo appayuttopi ayaṃ-saddena parāmasanato payutto viya hoti. So ahaṃ evarūpo assaṃ vata, yadi puññāni kareyyanti paṭhamapāṭhassa atthamicchanti keci. Evaṃ sati dutiyapāṭhe ‘‘ayamevattho’’ti avattabbo siyā tattha ayaṃ-saddena ahaṃ-saddassa parāmasanato, ‘‘so’’ti ca parāmasitabbassa aññassa sambhavato. Yanti dānaṃ. Satabhāgampīti satabhūtaṃ bhāgampi, raññā dinnadānaṃ satadhā katvā tattha ekabhāgampīti vuttaṃ hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi satabhāgamattampi dātuṃ na sakkhissāmi, tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti attho. ‘‘Yaṃnūnā’’ti nipāto parivitakkanattheti vuttaṃ ‘‘evaṃ cintanabhāva’’nti.

Kāyena pihitoti kāyena saṃvaritabbassa kāyadvārena pavattanakassa pāpadhammassa saṃvaraṇavasena pidahito. Ussukkavacanavasena panattho vihareyya-padena sambajjhitabbattāti āha ‘‘akusalapavesanadvāraṃ thaketvā’’ti. Hutvāti hi seso. Akusalapavesanadvāranti ca kāyakammabhūtānamakusalānaṃ pavesanabhūtaṃ kāyaviññattisaṅkhātaṃ dvāraṃ. Sesapadadvayepīti ‘‘vācāya saṃvuto, manasā saṃvuto’’ti padadvayepi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve vā saṇṭhito ghāsacchādanamattameva paramaṃ pamāṇaṃ koṭi etassa, na tato paraṃ kiñci āmisajātaṃ pariyesati, paccāsisati cāti ghāsacchādanaparamo, tassa bhāvo ghāsacchādanaparamatātipi aṭṭhakathāmuttako nayo. Ghasitabbo asitabboti ghāso, āhāro, ābhuso chādeti paridahati etenāti acchādanaṃ, nivāsanaṃ, apica ghasanaṃ ghāso, ābhuso chādīyate acchādanantipi yujjati. Etadatthampīti ghāsacchādanatthāyāpi. Anesananti ekavīsatividhampi ananurūpamesanaṃ.

Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ, sambandhībhūtānaṃ kāyavivekoti sambandho. Nekkhammābhiratānanti jhānābhiratānaṃ. Paramavodānappattānanti tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ cittavisuddhiṃ pattānaṃ. Nirupadhīnanti kilesūpadhiabhisaṅkhārūpadhīhi accantavigatānaṃ. Visaṅkhāraṃ vuccati nibbānaṃ, tadadhigamanetā visaṅkhāragatā, arahanto, tesaṃ. ‘‘Evaṃ vutte’’ti iminā mahāniddese (mahāni. 7, 9) āgatabhāvaṃ dasseti. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi vattabbo itaresu siddhesu tassāpi sijjhanato, vinā ca tasmiṃ siddhepi itare samasijjhanato. Tathā dutiyopi. Tatiyo pana itarehi saheva vattabbo. Na vinā itaresu siddhesuyeva tassa sijjhanatoti daṭṭhabbaṃ. ‘‘Gaṇasaṅgaṇikaṃ pahāyā’’tiādi tadadhippāyavibhāvanaṃ. Tattha gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya. Kāyena eko viharati vicarati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya. Eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇakaraṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena pana sātisayāti āha ‘‘phalasamāpattiṃ vā nirodhasamāpattiṃ vā’’ti. Phalapariyosāno hi nirodho. Pavisitvāti samāpajjanavasena antokatvā. Nibbānaṃ patvāti ettha ussukkavacanametaṃ ārammaṇakaraṇena, cittacetasikānaṃ nirodhena ca nibbutipajjanassa adhippetattā. Codanattheti jānāpetuṃ ussāhakaraṇatthe.

184. Abhiharitvāti abhimukhabhāvena netvā. Nanti tathā pabbajjāya viharantaṃ. Abhihāroti nimantanavasena abhiharaṇaṃ. ‘‘Cīvarādīhi payojanaṃ sādhessāmī’’ti vacanasesena yojanā. Tathā ‘‘yenattho, taṃ vadeyyāthā’’ti. Cīvarādivekallanti cīvarādīnaṃ lūkhatāya vikalabhāvaṃ. Tadubhayampīti tadeva abhihāradvayampi. Sappāyanti sabbagelaññāpaharaṇavasena upakārāvahaṃ. Bhāvino anatthassa ajananavasena paripālanaṃ rakkhāgutti. Paccuppannassa pana anatthassa nisedhavasena paripālanaṃ āvaraṇagutti. Kimatthiyaṃ ‘‘dhammika’nti visesananti āha ‘‘sā panesā’’tiādi. Vihārasīmāyāti upacārasīmāya, lābhasīmāya vā.

185. Kevalo yadi-evaṃ-saddo pubbe vuttatthāpekkhakoti vuttaṃ ‘‘yadi tava dāso’’tiādi. Evaṃ santeti evaṃ labbhamāne sati. Dutiyaṃ upādāya paṭhamabhāvo, tasmā ‘‘paṭhama’’nti bhaṇanto aññassāpi atthitaṃ dīpeti. Tadeva ca kāraṇaṃ katvā rājāpi evamāhāti dassetuṃ ‘‘paṭhamanti bhaṇanto’’tiādi vuttaṃ. Tenevāti paṭhamasaddena aññassāpi atthitādīpaneneva.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186. Kasatīti vilekhati kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti vuttaṃ ‘‘ekagehamatte jeṭṭhako’’ti. Idaṃ vuttaṃ hoti – gahassa pati gahapati, khuddako gahapati gahapatiko ekasmiññeva gehamatte jeṭṭhakattāti, khuddakabhāvo panassa gehavasenevāti katvā ‘‘ekagehamatte’’ti vuttaṃ. Tena hi anekakulajeṭṭhakabhāvaṃ paṭikkhipati, gahaṃ, gehanti ca atthato samānameva. Karasaddo balimhīti vuttaṃ ‘‘balisaṅkhāta’’nti. Karotīti abhinipphādeti sampādeti. Vaḍḍhetīti uparūpari uppādanena mahantaṃ sannicayaṃ karoti.

Kasmā tadubhayampi vuttanti āha ‘‘yathā hī’’tiādi. Appampi pahāya pabbajituṃ dukkaranti dassanañca pageva mahantanti viññāpanatthaṃ. Esā hi kathikānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpananti. Appampi pahāya pabbajituṃ dukkarabhāvo pana majjhimanikāye majjhimapaṇṇāsake laṭukikopamasuttena (ma. ni. 2.148 ādayo) dīpetabbo. Vuttañhi tattha ‘‘seyyathāpi udāyi puriso daliddo assako anāḷhiyo, tassa’ssa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ, ekā khaṭopikā oluggaviluggā naparamarūpā’’ti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavārepi bhogaggahaṇaṃ na katanti āha ‘‘dāsavāre panā’’tiādi. Attanopi anissaroti attānampi sayamanissaro. Yathā ca dāsassa bhogāpi abhogāyeva parāyattabhāvato, evaṃ ñātayopīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ. Parivaṭṭati paramparabhāvena samantato āvaṭṭatīti parivaṭṭo, ñātiyeva. Tenāha ‘‘ñātiyeva ñātiparivaṭṭo’’ti.

Paṇītatarasāmaññaphalavaṇṇanā

189. Tanti yathā dāsavāre ‘‘evamevā’’ti vuttaṃ, na tathā idha kassakavāre, tadavacanaṃ kasmāti anuyuñjeyya ceti attho. Evamevāti vuccamāneti yathā paṭhamadutiyāni sāmaññaphalāni paññattāni, tathāyeva paññapetuṃ sakkā nu khoti vutte. Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi. Sāmaññaphalaṃ dīpetuṃ pahoti anantapaṭibhānatāya vicittanayadesanabhāvato. Tatthāti evaṃ dīpane. Pariyantaṃ nāma natthi anantanayadesanabhāvato, savane vā asantosanena bhiyyo bhiyyo sotukāmatājananato sotukāmatāya pariyantaṃ nāma natthīti attho. Tathāpīti ‘‘desanāya uttaruttarādhikanānānayavicittabhāve satipī’’ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ, satipi evaṃ apariyantabhāvetipi yujjati. Anumānañāṇena cintetvā. Upari visesanti taṃ ṭhapetvā tadupari visesameva sāmaññaphalaṃ pucchanto. Kasmāti āha ‘‘savane’’tiādi. Etena imamatthaṃ dīpeti – anekatthā samānāpi saddā vatticchānupubbikāyeva taṃtadatthadīpakāti.

Sādhukaṃ sādhūti ekatthametaṃ sādhusaddasseva ka-kārena vaḍḍhetvā vuttattā. Teneva hi sādhukasaddassatthaṃ vadantena sādhusaddo atthuddhāravasena udāhaṭo. Tena ca nanu sādhukasaddasseva atthuddhāro vattabbo, na sādhusaddassāti codanā nisedhitā. Āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Sampaṭicchaneti paṭiggahaṇe. Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho.

Sādhu dhammarucīti gāthā ummādantījātake (jā. 2.18.101). Tatthāyamaṭṭhakathāvinicchayapaveṇī – sucaritadhamme rocetīti dhammaruci, dhammaratoti attho. Tādiso hi jīvitaṃ jahantopi akattabbaṃ na karoti. Paññāṇavāti paññavā ñāṇasampanno. Mittānamaddubbhoti mittānaṃ adussanabhāvo. ‘‘Adūsako anupaghātako’’ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ. ‘‘Adrubbho’’tipi pāṭho da-kārassa dra-kāraṃ katvā.

Daḷhīkammeti sātaccakiriyāyaṃ. Āṇattiyanti āṇāpane. Idhāpīti sāmaññaphalepi. Assāti sādhukasaddassa. ‘‘Suṇohi sādhukaṃ manasi karohī’’ti hi sādhukasaddena savanamanasikārānaṃ sātaccakiriyāpi tadāṇāpanampi jotitaṃ hoti. Āyācaneneva ca uyyojanasāmaññato āṇatti saṅgahitāti na sā visuṃ atthuddhāre vuttā. Āṇārahassa hi āṇatti, tadanarahassa āyācananti viseso. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhukasaddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ, tassa vā atthattayassa idha yogyataṃ vibhāvetuṃ ‘‘daḷhīkammatthena hī’’tiādi vuttaṃ. Suggahitaṃ gaṇhantoti suggahitaṃ katvā gaṇhanto. Sundaranti bhāvanapuṃsakaṃ. Bhaddakanti pasatthaṃ, ‘‘dhamma’’nti iminā sambandho. Sundaraṃ bhaddakanti vā savanānuggahaṇe pariyāyavacanaṃ.

Manasi karohīti ettha na ārammaṇapaṭipādanalakkhaṇo manasikāro, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbake citte ṭhapanalakkhaṇoti dassento ‘‘āvajja, samannāharā’’ti āha. Avikkhittacittoti yathāvuttamanasikāradvayapubbakāya cittapaṭipāṭiyā ekārammaṇe ṭhapanavasena anuddhatacitto hutvā. Nisāmehīti suṇāhi, anaggharatanamiva vā suvaṇṇamañjusāya dullabhadhammaratanaṃ citte paṭisāmehītipi attho. Tena vuttaṃ ‘‘citte karohī’’ti. Evaṃ padadvayassa paccekaṃ yojanāvasena atthaṃ dassetvā idāni paṭiyogīvasena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanato, tena sotaṃ odahāti atthaṃ dasseti. Manindriyavikkhepavāraṇaṃ manasikārena daḷhīkammaniyojanena aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ ‘‘sādhuka’’nti visesetvā vuttattā. Atthavipallāsaggāhavāraṇepi esa nayo.

Dhāraṇūpaparikkhādīsūti ettha ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭivedhe ca saṅgaṇhāti. Yathādhippetamatthaṃ byañjeti pakāseti, sayametenāti vā byañjanaṃ, sabhāvanirutti, saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sahappavatti hi ‘‘sampannatā samavāyatā vijjamānatā’’tiādinā anekavidhā, idha pana sampannatāyeva tadaññassa asambhavato, tasmā ‘‘saha byañjanenā’’ti nibbacanaṃ katvāpi ‘‘byañjanasampanno’’ti (dī. ni. ṭī. 1.189) attho ācariyena vuttoti daṭṭhabbaṃ, yathā taṃ ‘‘na kusalā akusalā, kusalapaṭipakkhā’’ti (dha. sa. 1) araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādi, saha atthenāti sāttho, vuttanayena atthasampannoti attho. Sādhukapadaṃ ekameva samānaṃ āvuttinayādivasena ubhayattha yojetabbaṃ. Kathanti āha ‘‘yasmā’’tiādi. Dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanātthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā…pe… manasi karohī’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ dukkhogāhatā, desanāñāṇassa dukkarabhāvato desanāya, uppādetumasakkuṇeyyatāya, tabbisayañāṇuppattiyā ca dukkarabhāvato paṭivedhassa dukkhogāhatā veditabbā. Yamettha vattabbaṃ, taṃ nidānavaṇṇanāyaṃ vuttameva.

‘‘Suṇāhi sādhuka’’nti ‘‘sādhukaṃ manasi karohī’’ti vadanto na kevalaṃ atthakkamato eva ayaṃ yojanā, atha kho saddakkamatopi ubhayattha sambandhattāti dasseti. ‘‘Sakkā mahārājā’’ti idhāpi ‘‘aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā’’ti idamanuvattatīti āha ‘‘evaṃ paṭiññātaṃ sāmaññaphaladesana’’nti. Vitthārato bhāsananti atthameva daḷhaṃ karoti ‘‘desessāmīti saṃkhittadīpana’’ntiādinā. Hi-saddo cettha luttaniddiṭṭho. Idaṃ vuttaṃ hoti – desanaṃ nāma uddisanaṃ. Bhāsanaṃ nāma niddisanaṃ paribyattakathanaṃ. Tenāyamattho sambhavatīti yathāvuttamatthaṃ sagāthāvaggasaṃyutte vaṅgīsasutte (saṃ. ni. 1.214) gāthāpadena sādhetuṃ ‘‘tenāhā’’tiādi vuttaṃ.

Sāḷikāyiva nigghosoti sāḷikāya nigghoso viya, yathā sāḷikāya ālāpo madhuro kaṇṇasukho pemanīyo, evanti attho. Paṭibhānanti cetassa visesanaṃ liṅgabhedassapi visesanassa dissanato yathā ‘‘guṇo pamāṇa’’nti. Paṭibhānanti ca saddo vuccati paṭibhāti taṃtadākārena dissatīti katvā. Udīrayīti uccārayi, vuccati vā, kammagabbhañcetaṃ kiriyāpadaṃ. Iminā cetaṃ dīpeti – āyasmantaṃ dhammasenāpatiṃ thometukāmena desanābhāsanānaṃ visesaṃ dassentena pabhinnapaṭisambhidena āyasmatā vaṅgīsattherena ‘‘saṅkhittena, vitthārenā’’ti ca visesanaṃ kataṃ, tenāyamattho viññāyatīti.

Evaṃ vutteti ‘‘bhāsissāmī’’ti vutte. ‘‘Na kira bhagavā saṅkhepeneva desessati, atha kho vitthārenapi bhāsissatī’’ti hi taṃ padaṃ sutvāva ussāhajāto sañjātussāho, haṭṭhatuṭṭhoti attho. Ayamācariyassa adhippāyo. Apica ‘‘tena hi mahārāja suṇohi sādhukaṃ manasi karohi, bhāsissāmī’’ti vuttaṃ sabbampi uyyojanapaṭiññākaraṇappakāraṃ ussāhajananakāraṇaṃ sabbeneva ussāhasambhavato, tasmā evaṃ vutteti ‘‘suṇohi, sādhukaṃ manasi karohi, bhāsissāmī’’ti vutte sabbeheva tīhipi padehi ussāhajātoti attho daṭṭhabbo. Paccassosīti pati assosi bhagavato vacanasamanantarameva pacchā assosi, ‘‘sakkā pana bhante’’tiādinā vā pucchitvā puna ‘‘evaṃ bhante’’ti assosīti attho. Taṃ pana patissavanaṃ atthato sampaṭicchanamevāti āha ‘‘sampaṭicchi, paṭiggahesī’’ti. Teneva hi ‘‘iti attho’’ti avatvā ‘‘iti vuttaṃ hotī’’ti vuttaṃ.

190. ‘‘Athassa bhagavā etadavocā’’ti vacanasambandhamattaṃ dassetvā ‘‘etaṃ avocā’’ti padaṃ vibhajitvā atthaṃ dassento ‘‘idānī’’tiādimāha. ‘‘Idhā’’ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ lokamevādhippetanti dasseti ‘‘desopadese nipāto’’ti iminā. Desassa upadisanaṃ desopadeso, tasmiṃ. Yadi sabbattha desopadese, athāyamattho na vattabbo avuttepi labbhamānattāti codanāyāha ‘‘svāya’’ntiādi. Sāmaññabhūtaṃ idhasaddaṃ gaṇhitvā ‘‘svāya’’nti vuttaṃ, na tu yathāvisesitabbaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati lokasaddena samānādhikaraṇabhāvato. Idha loketi ca jātikkhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Sāsanamupādāya vuccati ‘‘samaṇo’’ti saddantarasannidhānato. Ayañhi catukaṅguttarapāḷi. Tattha paṭhamo samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ tattheva –

‘‘Katamo ca bhikkhave paṭhamo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti, (a. ni. 4.241) ‘‘katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī’’ti (a. ni. 4.241) ca ādi.

Okāsanti kañci padesamupādāya vuccati ‘‘tiṭṭhamānassā’’ti saddantarasannidhānato.

Idheva tiṭṭhamānassāti imissaṃyeva indasālaguhāyaṃ patiṭṭhamānassa, devabhūtassa me satoti devabhāvena, devo hutvā vā bhūtassa samānassa. Meti anādarayoge sāmivacanaṃ. Puna meti kattutthe. Idañhi sakkapañhato udāhaṭaṃ.

Padapūraṇamattameva okāsāpadisanassāpi asambhavena atthantarassa abodhanato. Pubbe vuttaṃ tathāgatassa uppattiṭṭhānabhūtameva sandhāya ‘‘loka’’nti vuttaṃ. Purimaṃ uyyojanapaṭiññākaraṇavisaye ālapananti puna ‘‘mahārājā’’ti ālapati. ‘‘Araha’’nti ādayo saddā vitthāritāti yojanā. Atthato hi vitthāraṇaṃ saddamukheneva hotīti ubhayattha saddaggahaṇaṃ kataṃ. Yasmā pana ‘‘aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādinā (udā. aṭṭha. 18; itivu. aṭṭha. 38) tathāgata-saddo udānaṭṭhakathādīsu, ‘‘araha’’nti ādayo ca visuddhimaggaṭīkāyaṃ (visuddhi. ṭī. 1.130) aparehipi pakārehi vitthāritā ācariyena, tasmā tesu vuttanayenapi tesamattho veditabbo. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. Na devaloke, na brahmaloketi ettha yaṃ vattabbaṃ, taṃ parato āgamissati.

Tassāparenāti tassa nigamassa aparena, tato bahīti vuttaṃ hoti. Tatoti mahāsālato. Orato majjheti abbhantaraṃ majjhimapadeso. Evaṃ paricchinneti pañcanimittabaddhā sīmā viya pañcahi yathāvuttanimittehi paricchinne. Aḍḍhateyyayojanasateti paṇṇāsayojanehi ūnatiyojanasate. Ayañhi majjhimajanapado mudiṅgasaṇṭhāno, na samaparivaṭṭo, na ca samacaturasso, ujukena katthaci asītiyojano hoti, katthaci yojanasatiko, tathāpi cesa kuṭilaparicchedena miniyamāno pariyanta parikkhepato navayojanasatiko hoti. Tena vuttaṃ ‘‘navayojanasate’’ti. Asītimahātherāti yebhuyyavasena vuttaṃ sunāparantakassa puṇṇattherassāpi mahāsāvakesu pariyāpannattā. Sunāparantajanapado hi paccantavisayo. Tathā hi ‘‘candanamaṇḍalamāḷapaṭiggahaṇe bhagavā na tattha aruṇaṃ uṭṭhapetī’’ti majjhimāgama- (ma. ni. aṭṭha. 4.397) saṃyuttāgamaṭṭhakathāsu (saṃ. ni. aṭṭha. 3.4.88-89) vuttaṃ. Sārappattāti kulabhogissariyādivasena, sīlasārādivasena ca sārabhūtā. Brāhmaṇagahapatikātibrahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.

Tatthāti majjhimapadese, tasmiṃyeva ‘‘uppajjatī’’ti vacane vā. Sujātāyāti evaṃnāmikāya paṭhamaṃ saraṇagamanikāya yasattheramātuyā. Catūsu panetesu vikappesu paṭhamo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhitopi ‘‘uppajjatī’’ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannamattapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ antimabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi buddhatthāya kālamāgamayamāneneva tattha patiṭṭhanato. Catuttho buddhabhāvakaradhammasamārambhato paṭṭhāya bodhiyā niyatabhāvadassanena. Bodhiyā hi niyatabhāvappattito pabhuti ‘‘buddho uppajjatī’’ti viññūhi vattuṃ sakkā uppādassa ekantikattā. Yathā pana ‘‘sandanti nadiyo’’ti sandanakiriyāya avicchedamupādāya vattamānappayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsupi vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ, pavattāparatavattamānavacanañcetaṃ. Catubbidhañhi vattamānalakkhaṇaṃ saddasatthe pakāsitaṃ –

‘‘Niccapavatti samīpo, pavattuparato tathā;

Pavattāparato ceva, vattamāno catubbidho’’ti.

Yasmā pana buddhānaṃ sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādiguṇarāsi āgato nāma hoti, tasmā tesaṃ nipphattasabbakiccattā arahattaphalakkhaṇe uppanno nāmāti ekaṅguttaravaṇṇanāyaṃ (a. ni. aṭṭha. 1.1.170) vuttaṃ. Asati hi nipphattasabbakiccatte na tāvatā ‘‘uppanno’’ti vattumarahati. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ ‘‘tathāgato sujātāya…pe… uppajjati nāmā’’ti vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tadeva sandhāya uppajjatīti vuttaṃ buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitasseva adhippetattā. Ayameva hi attho mukhyato uppajjatīti vattabbo. Tenāha ‘‘tathāgato…pe… attho’’ti.

Ettha ca ‘‘uppanno’’ti vutte atītakālavasena koci atthaṃ gaṇheyyāti tannivattanatthaṃ ‘‘uppanno hotī’’ti vuttaṃ. ‘‘Uppannā dhammā’’tiādīsu (dha. sa. tikamātikā 17) viya hi idha uppannasaddo paccuppannakāliko. Nanu ca arahattaphalasamaṅgīsaṅkhāto uppannoyeva tathāgato pavedanadesanādīni sādheti, atha kasmā yathāvutto arahattamaggapariyosāno uppajjamānoyeva tathāgato adhippeto. Na hi so pavedanadesanādīni sādheti madhupāyāsabhojanato yāva arahattamaggo, tāva tesaṃ kiccānamasādhanatoti? Na hevaṃ daṭṭhabbaṃ, buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitassa uppajjamānassa gahaṇeneva arahattaphalasamaṅgīsaṅkhātassa uppannassāpi gahitattā. Kāraṇaggahaṇeneva hi phalampi gahitaṃ tadavinābhāvittā. Iti pavedanadesanādisādhakassa arahattaphalasamaṅginopi tathāgatassa gahetabbattā neyyatthamidaṃ ‘‘uppajjatī’’ti vacanaṃ daṭṭhabbanti. Tathā hi aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.170) uppajjamāno, uppajjati, uppannoti tīhi kālehi atthavibhajane ‘‘dīpaṅkarapādamūle laddhabyākaraṇato yāva anāgāmiphalā uppajjamāno nāma, arahattamaggakkhaṇe pana uppajjati nāma, arahattaphalakkhaṇe uppanno nāmā’’ti vuttaṃ. Ayamettha ācariyadhammapālattherassa mati. Yasmā pana ekaṅguttaraṭṭhakathāyaṃ ‘‘ekapuggalo bhikkhave loke uppajjamāno uppajjatī’’ti (a. ni. 1.170) suttapadavaṇṇanāyaṃ ‘‘imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya uppajjatī’’ti vuttaṃ, ‘‘uppanno hotīti ayañhettha attho’’ti (a. ni. aṭṭha. 1.1.170) āgataṃ, tasmā idhāpi arahattaphalakkhaṇameva sandhāya uppajjatīti vuttanti dasseti ‘‘sabbapaṭhamaṃ uppannabhāvaṃ sandhāyā’’ti iminā. Tenāha ‘‘uppanno hotīti ayañhettha attho’’ti. Sabbapaṭhamaṃ uppannabhāvanti ca sabbaveneyyānaṃ paṭhamataraṃ arahattaphalavasena uppannabhāvanti attho. ‘‘Uppanno hotī’’ti ca iminā arahattaphalakkhaṇavasena atītakālaṃ dassetīti. Ayameva ca nayo aṅguttaraṭīkākārena ācariyasāriputtattherena adhippetoti.

So bhagavāti yo so tathāgato ‘‘araha’’ntiādinā pakittitaguṇo, so bhagavā. Idāni vattabbaṃ imasaddena nidasseti vuccamānatthassa parāmasanato. Idaṃ vuttaṃ hoti – nayidaṃ mahājanassa sammukhamattaṃ sandhāya ‘‘imaṃ loka’’nti vuttaṃ, atha kho ‘‘sadevaka’’ntiādinā vakkhamānaṃ anavasesapariyādānaṃ sandhāyāti. ‘‘Saha devehi sadevaka’’ntiādinā yathāvākyaṃ padanibbacanaṃ vuttaṃ, yathāpadaṃ pana ‘‘sadevako’’tiādinā vattabbaṃ, ime ca tagguṇasaṃviññāṇabāhiratthasamāsā. Ettha hi avayavena viggaho, samudāyo samāsattho hoti lokāvayavena kataviggahena lokasamudāyassa yathārahaṃ labbhamānattā. Samavāyajotakasahasaddayoge hi ayameva samāso viññāyati. Devehīti ca pañcakāmāvacaradevehi, arūpāvacaradevehi vā. Brahmunāti rūpāvacarārūpāvacarabrahmunā, rūpāvacarabrahmunā eva vā, bahukattukādīnamiva nesaṃ siddhi. Pajātattāti yathāsakaṃ kammakilesehi pakārena nibbattakattā.

Evaṃ vacanatthato atthaṃ dassetvā vacanīyatthato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi visuṃ gahitattā. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto, tannivāsī ca. Yasmā cesa dāmarikarājaputto viya tattha vasitattā pākaṭo, tasmā santesupi aññesu vasavattimahārājādīsu pākaṭatarena teneva visesetvā vuttoti, ayañca nayo majjhimāgamaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.290) pakāsitova. Māraggahaṇena cettha taṃsambandhino devāpi gahitā okāsalokena saddhiṃ sattalokassa gahaṇato. Evañhi vasavattisattalokassa anavasesapariyādānaṃ hoti. Brahmakāyikādibrahmaggahaṇampi paccāsattiñāyena. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti paccatthikā eva paccāmittā, teyeva samaṇabrāhmaṇā, tesaṃ gahaṇaṃ tathā, tena bāhirakasamaṇabrāhmaṇaggahaṇaṃ vuttaṃ, nidassanamattañcetaṃ apaccatthikapaccāmittānampi tesaṃ iminā gahaṇato. Samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇanti pana sāsanikasamaṇabrāhmaṇānaṃ gahaṇaṃ veditabbaṃ. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vaseneva sattavisayopi lokasaddo viññāyati samavāyatthavasena tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana vijjamānatthavasena atulyayogavisayepi ayaṃ samāso labbhatīti byabhicāradassanato abyabhicārenatthañāpakaṃ pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti, na pana lokasaddena sattalokassa aggahitattā evaṃ vuttaṃ. Tenāha ‘‘tīhi padehi okāsalokena saddhiṃ sattaloko’’ti. Sadevakādivacanena upapattidevānaṃ, sassamaṇabrāhmaṇīvacanena visuddhidevānañca gahitattā vuttaṃ ‘‘sadeva…pe… manussaggahaṇa’’nti. Tattha sammutidevā rājāno. Avasesamanussaggahaṇanti sammutidevehi, samaṇabrāhmaṇehi ca avasiṭṭhamanussānaṃ gahaṇaṃ. Etthāti etesu padesu. Tīhi padehīti sadevakasamārakasabrahmakapadehi. Dvīhīti sassamaṇabrāhmaṇīsadevamanussapadehi. Samāsapadatthesu sattalokassapi vuttanayena gahitattā ‘‘okāsalokena saddhiṃ sattaloko’’ti vuttaṃ.

‘‘Aparo nayo’’tiādinā aparampi vacanīyatthamāha. Arūpinopi sattā attano āneñjavihārena viharanto ‘‘dibbantīti devā’’ti idaṃ nibbacanaṃ laddhumarahantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenevāha bhagavā brahmajālādīsu ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’ntiādi, (a. ni. 3.197) arūpāvacarabhūto okāsaloko, sattaloko ca gahitoti attho. Evaṃ chakāmāvacaradevaloko, rūpī brahmalokoti etthāpi. Chakāmāvacaradevalokassa savisesaṃ māravase pavattanato vuttaṃ ‘‘samārakaggahaṇena chakāmāvacaradevaloko’’ti. So hi tassa dāmarikassa viya vasapavattanokāso. Rūpī brahmaloko gahito pārisesañāyena arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmasaṅkhātāsu aṭṭhasu parisāsu khattiyādicatuparisavaseneva tadaññāsaṃ sadevakādiggahaṇena gahitattā. Kathaṃ panettha catuparisavasena manussaloko gahitoti? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇaparisā, brāhmaṇaparisā ca gahitā, ‘‘sadevamanussa’’nti iminā khattiyaparisā, gahapatiparisā cāti. ‘‘Paja’’nti iminā pana imāyeva catasso parisā vuttā. Catuparisasaṅkhātaṃ pajanti hi idha attho.

Aññathā gahetabbamāha ‘‘sammutidevehi vā saha manussaloko’’ti. Kathaṃ pana gahitoti? ‘‘Sassamaṇabrāhmaṇi’’nti iminā samaṇabrāhmaṇā gahitā, ‘‘sadevamanussa’’nti iminā sammutidevasaṅkhātā khattiyā, gahapatisuddasaṅkhātā ca avasesamanussāti. Ito pana aññesaṃ manussasattānamabhāvato ‘‘paja’’nti iminā eteyeva catūhi pakārehi ṭhitā manussasattā vuttā. Catukulappabhedaṃ pajanti hi idha attho. Evaṃ vikappadvayepi pajāgahaṇena catuparisādivasena manussānaññeva gahitattā idāni avasesasattepi saṅgahetvā dassetuṃ ‘‘avasesasabbasattaloko vā’’ti vuttaṃ. Etthāpi catuparisavasena gahitena manussalokena saha avasesasabbasattaloko gahito, sammutidevehi vā saha avasesasabbasattalokoti yojetabbaṃ. Nāgagaruḷādivasena ca avasesasabbasattaloko. Idaṃ vuttaṃ hoti – catuparisasahito avasesasuddanāgasupaṇṇanerayikādisattaloko, catukulappabhedamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko gahitoti.

Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagatiparicchedato, tabbijānanenāti vuttaṃ hoti. Paṭhamanayena hi pañcasu gatīsu devagatipariyāpannāva pañcakāmaguṇasamaṅgitāya, dīghāyukatāyāti evamādīhi visesehi seṭṭhā. Dutiyanayena pana arūpino dūrasamugghāṭitakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. Ācariyehi pana dutiyanayameva sandhāya vuttaṃ. Evaṃ paṭhamapadeneva padhānanayena sabbalokassa sacchikatabhāve siddhepi iminā kāraṇavisesena sesapadāni vuttānīti dasseti ‘‘tato yesa’’ntiādinā. Tatoti paṭhamapadato paraṃ āhāti sambandho. ‘‘Chakāmāvacarissaro’’ tiyeva vutte sakkādīnampi tassa ādhipaccaṃ siyāti āsaṅkānivattanatthaṃ ‘‘vasavattī’’ti vuttaṃ, tena sāhasikakaraṇena vasavattāpanameva tassādhipaccanti dasseti. So hi chaṭṭhadevalokepi anissaro tattha vasavattidevarājasseva issarattā. Tenāha bhagavā aṅguttarāgamavare aṭṭhanipāte dānānisaṃsasutte ‘‘tatra bhikkhave vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā…pe… paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhātī’’ti (a. ni. 8.36) vitthāro. Majjhimāgamaṭṭhakathāyampi vuttaṃ ‘‘tatra hi vasavattirājā rajjaṃ kāreti, māro pana ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatī’’ti (ma. ni. 1.60) ‘‘brahmā mahānubhāvo’’tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi heṭṭhā vuttameva. ‘‘Ekaṅguliyā’’tiādi ekadesena mahānubhāvatādassanaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Puthūti bahukā, visuṃ bhūtā vā. Ukkaṭṭhaṭṭhānānanti ukkaṃsagatikānaṃ. Bhāvānukkamoti bhāvavasena paresamajjhāsayānurūpaṃ ‘‘sadevaka’’ntiādipadānaṃ anukkamo, bhāvavasena anusandhikkamo vā bhāvānukkamo, atthānañceva padānañca anusandhānapaṭipāṭīti attho, ayameva vā pāṭho tathāyeva samantapāsādikāyaṃ (pārā. aṭṭha. verañjakaṇḍavaṇṇanā 1) diṭṭhattā, ācariyasāriputtattherena (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) ca vaṇṇitattā. ‘‘Vibhāvanānukkamo’’tipi pāṭho dissati, so pana tesu adiṭṭhattā na sundaro.

Idāni porāṇakānaṃ saṃvaṇṇanānayaṃ dassetuṃ ‘‘porāṇā panāhū’’tiādi vuttaṃ. Tattha aññapadena niravasesasattalokassa gahitattā sabbattha avasesalokanti anavasesapariyādānaṃ vuttaṃ. Tenāha ‘‘tibhavūpage satte’’ti, tedhātukasaṅkhāte tayo bhave upagatasatteti attho. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi ākārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Pakkhipitvāti atthavasena saṅgahetvā. Teyeva tibhavūpage satte ‘‘sassamaṇabrāhmaṇiṃ, sadevamanussa’’nti padadvaye pakkhipatīti ñāpetuṃ ‘‘punā’’ti vuttaṃ. Tena tenākārenāti sadevakattādinā, sassamaṇabrāhmaṇībhāvādinā ca tena tena pakārena. ‘‘Tibhavūpage satte’’ti vatvā ‘‘tedhātukamevā’’ti vadantā okāsalokena saddhiṃ sattaloko gahitoti dassenti. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Sāmanti attanā. Aññatthāpohanena, antogadhāvadhāraṇena vā tappaṭisedhanamāha ‘‘aparaneyyo hutvā’’ti, aparehi anabhijānāpetabbo hutvāti attho. Abhiññāti ya-kāralopaniddeso yathā ‘‘paṭisaṅkhā yoniso’’ti (ma. ni. 1.23, 422; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; mahāni. 206) vuttaṃ ‘‘abhiññāyā’’ti. Abhisaddena na visesanamattaṃ jotitaṃ, atha kho visesanamukhena karaṇampīti dasseti ‘‘adhikena ñāṇenā’’ti iminā. Anumānādipaṭikkhepoti ettha ādisaddena upamānaatthāpattisaddantarasannidhānasampayogavippayogasahacaraṇādinā kāraṇalesamattena pavedanaṃ saṅgaṇhāti ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbadhammapaccakkhā buddhā bhagavanto. Bodheti viññāpetīti saddato atthavacanaṃ. Pakāsetīti adhippāyato. Evaṃ sabbattha vivecitabbo.

Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Hitvāpīti pi-saddaggahaṇaṃ phalasamāpattiyā antarā ṭhitikāpi kadāci bhagavato desanā hotīti katvā kataṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇampi pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya pubbe ṭhitaṭṭhānato paṭṭhāya dhammaṃ desetīti aṭṭhakathāsu (ma. ni. aṭṭha. 2.387) vuttovāyamattho. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa ca vasena bahuṃ vā desento. Kathaṃ desetīti āha ‘‘ādimhipī’’tiādi. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti vuttaṃ ‘‘anavajjameva katvā’’ti. Desanāyāti pariyattidhammassa desakāyattena hi āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti pariyattidhammo vuccati. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena avekkhitesu gāthādisamaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāramāropetvā dassento ‘‘atthi desanāya ādimajjhapariyosāna’’nti āha. Sāsanassāti paṭipattidhammassa. Sāsitabbapuggalagatena hi yathāparādhādinā sāsitabbabhāvena anusāsanaṃ, tadaṅgavinayādivasena vinayananti katvā paṭipattidhammo ‘‘sāsana’’nti vuccati. Atthi sāsanassa ādimajjhapariyosānanti sambandho. Catuppadikāyapīti ettha pi-saddo sambhāvane, tena evaṃ appakatarāyapi ādimajjhapariyosānesu kalyāṇatā, pageva bahutarāyāti sambhāveti. Padañcettha gāthāya catutthaṃso, yaṃ ‘‘pādo’’tipi vuccati, eteneva tipādikachapādikāsupi yathāsambhavaṃ vibhāgaṃ dasseti. Evaṃ suttāvayave kalyāṇattayaṃ dassetvā sakalepi sutte dassetuṃ ‘‘ekānusandhikassā’’tiādi vuttaṃ. Tattha nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya ‘‘ekānusandhikassā’’ti āha. Itarasmiṃ pana teneva dhammavibhāgena ādimajjhapariyosānā labbhantīti ‘‘anekānusandhikassā’’tiādi vuttaṃ. Nidānanti ānandattherena ṭhapitaṃ kāladesadesakaparisādiapadisanalakkhaṇaṃ nidānaganthaṃ. Idamavocāti nigamanaṃ upalakkhaṇameva ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti nigamanassapi gahetabbato. Saṅgītikārakehi ṭhapitānipi hi nidānanigamanāni satthu desanāya anuvidhānato tadantogadhānevāti veditabbaṃ. Ante anusandhīti sabbapacchimo anusandhi.

‘‘Sīlasamādhivipassanā’’tiādinā sāsanassa idha paṭipattidhammataṃ vibhāveti. Vinayaṭṭhakathāyaṃ pana ‘‘sāsanadhammo’’ti vuttattā –

‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

Sacittapariyodapanaṃ, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124);

Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo eva sīlādiatthavasena kalyāṇattayavibhāvane vutto. Idha pana paṭipattiyeva. Tena vakkhati ‘‘idha desanāya ādimajjhapariyosānaṃ adhippeta’’nti. Sīlasamādhivipassanā ādi nāma sāsanasampattibhūtānaṃ uttarimanussadhammānaṃ mūlabhāvato. Kusalānaṃ dhammānanti anavajjadhammānaṃ. Diṭṭhīti vipassanā, avinābhāvato panettha samādhiggahaṇaṃ. Mahāvaggasaṃyutte bāhiyasuttapadamidaṃ (saṃ. ni. 5.381). Kāmaṃ sutte ariyamaggassa antadvayavigamena tesaṃ majjhimapaṭipadābhāvo vutto, majjhimabhāvasāmaññato pana sammāpaṭipattiyā ārambhanipphattīnaṃ majjhimabhāvassāpi sādhakabhāve yuttanti āha ‘‘atthi bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhāti evaṃ vutto ariyamaggo majjhaṃ nāmā’’ti, sīlasamādhivipassanāsaṅkhātānaṃ ārambhānaṃ, phalanibbānasaṅkhātānañca nipphattīnaṃ vemajjhabhāvato ariyamaggo majjhaṃ nāmāti adhippāyo. Saupādisesanibbānadhātuvasena phalaṃ pariyosānaṃ nāma, anupādisesanibbānadhātuvasena pana nibbānaṃ. Sāsanapariyosānā hi nibbānadhātu. Maggassa nipphatti phalavasena, nibbānasacchikiriyāya ca hoti tato paraṃ kattabbābhāvatoti vā evaṃ vuttaṃ. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena sādhetuṃ ‘‘etadatthaṃ ida’’ntiādimāha. Etadeva phalaṃ attho yassāti etadatthaṃ. Brāhmaṇāti piṅgalakocchabrāhmaṇaṃ bhagavā ālapati. Idañhi majjhimāgame mūlapaṇṇāsake cūḷasāropamasutta (ma. ni. 1.312 ādayo) padaṃ. Etadeva phalaṃ sāraṃ yassāti etaṃsāraṃ niggahitāgamena. Tathā etaṃpariyosānaṃ. Nibbānogadhanti nibbānantogadhaṃ. Āvuso visākhāti dhammadinnāya theriyā visākhagahapatimālapanaṃ. Idañhi cūḷavedallasutte (ma. ni. 1.460 ādayo) ‘‘sātthaṃ sabyañjana’’ntiādisaddantarasannidhānato ‘‘idha desanāya ādimajjhapariyosānaṃ adhippeta’’nti vuttaṃ.

Evaṃ saddapabandhavasena desanāya kalyāṇattayavibhāgaṃ dassetvā tadatthavasenapi dassento ‘‘bhagavā hī’’tiādimāha. Atthatopi hi tassādhippetabhāvaṃ hi-saddena samattheti. Tathā samatthanamukhena ca atthavasena kalyāṇattayavibhāgaṃ dassetīti. Atthato panetaṃ dassento yo tasmiṃ tasmiṃ atthe katavidhi saddapabandho gāthāsuttavasena vavatthito pariyattidhammoyeva idha desanāti vutto, tassa cattho visesato sīlādi evāti āha ‘‘ādimhi sīla’’ntiādi. Visesakathanañhetaṃ. Sāmaññato pana sīlaggahaṇena sasambhārasīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāramaggoti atthattayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Itarathā hi kalyāṇattayavibhāgo asabbasādhāraṇo siyā. Ettha ca sīlamūlakattā sāsanassa sīlena ādikalyāṇatā vuttā, sāsanasampattiyā vemajjhabhāvato maggena majjhekalyāṇatā. Nibbānādhigamato uttari karaṇīyābhāvato nibbānena pariyosānakalyāṇatā. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo vutto. ‘‘Tasmā’’tiādi yathāvuttānusārena sotūnamanusāsanīdassanaṃ.

Esāti yathāvuttākārena kathanā. Kathikasaṇṭhitīti dhammakathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Vaṇṇanā atthavivaraṇā, pasaṃsanā vā. Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Tasmāti catusatipaṭṭhānādiniyyānatthadesanato. Ekabyañjanādiyuttāti sithiladhanitādibhedesu dasasu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Sabbaniroṭṭhabyañjanāti vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbathā oṭṭhaphusanarahitavimuttabyañjanā kirātabhāsā viya. Sabbavissaṭṭhabyañjanāti sabbasseva vissajjanīyayuttatāya sabbathā vissaggabyañjanā savarabhāsā viya. Sabbaniggahitabyañjanāti sabbasseva sānusāratāya sabbathā bindusahitabyañjanā pārasikādimilakkhubhāsā viya. Evaṃ ‘‘damiḷakirātasavaramilakkhūnaṃ bhāsā viyā’’ti idaṃ paccekaṃ yojetabbaṃ. Milakkhūti ca pārasikādayo. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti vuttaṃ ‘‘byañjanapāripūriyā abhāvato abyañjanā nāmā’’ti.

Ṭhānakaraṇāni sithilāni katvā uccāretabbamakkharaṃ pañcasu vaggesu paṭhamatatiyaṃ sithilaṃ. Tāni asithilāni katvā uccāretabbamakkharaṃ tesveva dutiyacatutthaṃ dhanitaṃ. Dvimattakālamakkharaṃ dīghaṃ. Ekamattakālaṃ rassaṃ.

Pamāṇaṃ ekamattassa, nimīsumīsato’ bravuṃ;

Aṅguliphoṭakālassa, pamāṇenāpi abravuṃ.

Saññogaparaṃ, dīghañca garukaṃ. Asaṃyogaparaṃ rassaṃ lahukaṃ. Ṭhānakaraṇāni niggahetvā avivaṭena mukhena uccāretabbaṃ niggahitaṃ. Parapadena sambajjhitvā uccāretabbaṃ sambandhaṃ. Tathā asambajjhitabbaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā vivaṭena mukhena uccāretabbaṃ vimuttaṃ. Dasadhātiādīsu evaṃ sithilādivasena byañjanabuddhisaṅkhātassa akkharuppādakacittassa dasahi pakārehi byañjanānaṃ pabhedoti attho. Sabbāni hi akkharāni cittasamuṭṭhānāni, yathādhippetatthassa ca byañjanato pakāsanato byañjanānīti, byañjanabuddhiyā vā karaṇabhūtāya byañjanānaṃ dasadhā pabhedotipi yujjati.

Amakkhetvāti amilecchetvā avināsetvā, ahāpetvāti attho. Tadatthamāha ‘‘paripuṇṇabyañjanameva katvā’’ti, yamatthaṃ bhagavā ñāpetuṃ ekagāthaṃ, ekavākyampi deseti, tamatthaṃ parimaṇḍalapadabyañjanāya eva desanāya desetīti vuttaṃ hoti. Tasmāti paripuṇṇabyañjanadhammadesanato. Kevalasaddo idha anavasesavācako. Na avomissatādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ panatthato ūnādhikanisedhananti vuttaṃ ‘‘anūnādhikavacana’’nti. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Upanetabbassa vā vodānatthassa avuttassa abhāvato anūnatā, apanetabbassa saṃkilesatthassa vuttassa abhāvato anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso puṇṇameva. Tenāha ‘‘ekadesenāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokehi taṇhāya āmasitabbato lokāmisā, cīvarādayo paccayā, tesu agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitato pharaṇena hitūpasaṃhārena visesanabhūtena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārasaṇṭhitena, kāruññādhippāyenāti vuttaṃ hoti.

‘‘Ito paṭṭhāya dassāmi, evañca dassāmī’’ti samādātabbaṭṭhena dānaṃ vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ, brahmānaṃ vā seṭṭhānaṃ cariyanti dānameva brahmacariyaṃ. Macchariyalobhādiniggahaṇena samāciṇṇattā dānameva suciṇṇaṃ. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti mahatā balena, vīriyena ca samannāgamo. Nāgāti varuṇanāgarājānaṃ vidhurapaṇḍitassa ālapanaṃ.

Dānapatīti dānasāmino. Opānabhūtanti udakatitthamiva bhūtaṃ.

Dhīrāti so vidhurapaṇḍitamālapati.

Madhussavoti madhurasasandanaṃ. Puññanti puññaphalaṃ, kāraṇavohārena vuttaṃ. Brahmaṃ, brahmānaṃ vā cariyanti brahmacariyaṃ, veyyāvaccaṃ. Esa nayo sesesupi.

Tittiriyanti tittirasakuṇarājena bhāsitaṃ.

Aññatra tāhīti paradārabhūtāhi vajjetvā. Amhanti amhākaṃ.

Tapassī, lūkho, jegucchī, pavivittoti catubbidhassa dukkarassa katattā caturaṅgasamannāgataṃ. Sudanti nipātamattaṃ. Lomahaṃsanasuttaṃ majjhimāgame mūlapaṇṇāsake, ‘‘mahāsīhanādasutta’’ntipi (ma. ni. 1.146) taṃ vadanti.

Iddhanti samiddhaṃ. Phītanti phullitaṃ. Vitthārikanti vitthārabhūtaṃ. Bāhujaññanti bahūhi janehi niyyānikabhāvena ñātaṃ. Puthubhūtanti bahubhūtaṃ. Yāva devamanussehīti ettha devalokato yāva manussalokā supakāsitanti adhippāyavasena pāsādikasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.170) vuttaṃ, yāva devā ca manussā cāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalasāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ, tasmā. ‘‘Brahmacariya’’nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ desetī’’tiādimāha. ‘‘Evaṃ desento cā’’ti hi iminā brahmacariyasaddena dhammasaddādīnaṃ samānatthataṃ dasseti, ‘‘dhammaṃ desetī’’ti vatvāpi ‘‘brahmacariyaṃ pakāsetī’’ti vacanaṃ sarūpato atthappakāsanatthanti ca vibhāveti.

191. Vuttappakārasampadanti yathāvuttaādikalyāṇatādippabhedaguṇasampadaṃ. Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti vuttaṃ ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogarūpādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato, na tathā kulavijjādimadā nimittassa samavaṭṭhānato. Tasmā khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjaṃ nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena…pe… mānaṃ karontī’’ti. Vijātitāyāti viparītajātitāya, hīnajātitāyāti attho. Yebhuyyena upanissayasampannā sujātikā eva, na dujjātikāti evaṃ vuttaṃ. Patiṭṭhātuṃ na sakkontīti sīle patiṭṭhahituṃ na ussahanti, suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkontīti vuttaṃ hoti. Sīlameva hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma.

Evaṃ byatirekato atthaṃ vatvā anvayatopi vadati ‘‘gahapatidārakā panā’’tiādinā. Kacchehi sedaṃ muñcantehīti itthambhūtalakkhaṇe karaṇavacanaṃ. Tathā piṭṭhiyā loṇaṃ pupphamānāyāti, sedaṃ muñcantakacchā loṇaṃ pupphamānapiṭṭhikā hutvā, tehi vā pakārehi lakkhitāti attho. Bhūmiṃ kasitvāti bhūmiyā kassanato, khettūpajīvanatoti vuttaṃ hoti. Tādisassāti jātimantūpanissayassa. Dubbalaṃ mānaṃ. Balavaṃ dappaṃ. Kammanti parikammaṃ. ‘‘Itarehī’’tiādinā ‘‘ussannattā’’ti hetupadaṃ vivarati. ‘‘Itī’’ti vatvā tadaparāmasitabbaṃ dasseti ‘‘nihatamānattā’’tiādinā, itisaddo vā nidassane, evaṃ yathāvuttanayenāti attho. Esa nayo īdisesu.

Paccājātoti ettha ākāro upasaggamattanti āha ‘‘patijāto’’ti. Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbathā suddhaṃ. Dhammassa sāmī taduppādakaṭṭhena, dhammena vā sadevakassa lokassa sāmīti dhammassāmī. Saddhanti pothujjanikasaddhāvasena saddahanaṃ. Viññūjātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi catūsu puggalesu dhammappamāṇadhammappasannapuggalabhāvato. ‘‘Yo evaṃ svākkhātadhammo, sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Yojanasatantarepi vā padese. Jāyampatikāti jānipatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutteyeva gharasāmikagharasāminīvasena dvinnameva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo, tassa vattabbameva natthi. Ekāyapi tāva saṃvāso sambādhoyevāti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā kiñcanaṃ, khettavatthādinā palibodhanaṃ, tadubhayena saha vattatīti sakiñcanapalibodhano, soyevattho tathā. Rāgo eva rajo, tadādikā dosamoharajā. Vuttañhi ‘‘rāgo rajo na ca pana reṇu vuccatī’’tiādi (mahāni. 209; cūḷani. 74) āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi saṃvaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibandhasabhāvena. Rūpakavasena, taddhitavasena vā abbhokāsoti dassetuṃ viya-saddaggahaṇaṃ. Evaṃ akusalakusalappavattīnaṃ ṭhānāṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ tabbhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Rajānaṃ sannipātaṭṭhānaṃ viyāti sambandho.

Visuṃ visuṃ paduddhāramakatvā samāsato atthavaṇṇanā saṅkhepakathā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassāpi anāpajjanena achiddaṃ katvā. Carimakacittanti cuticittaṃ. Kilesamalenāti taṇhāsaṃkilesādimalena. Amalīnanti asaṃkiliṭṭhaṃ. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitaṃ. Atthamattaṃ pana dassetuṃ ‘‘likhitasaṅkhasadisa’’nti vuttaṃ. Dhotasaṅkhasappaṭibhāganti tadatthasseva vivaraṇaṃ. Apica likhitaṃ saṅkhaṃ saṅkhalikhitaṃ yathā ‘‘agyāhito’’ti, tassadisattā pana idaṃ saṅkhalikhitantipi dasseti, bhāvanapuṃsakañcetaṃ. Ajjhāvasatāti ettha adhi-saddena kammappavacanīyena yogato ‘‘agāra’’nti etaṃ bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Yaṃ nūna yadi pana pabbajeyyaṃ, sādhu vatāti sambandho. Kasāyena rattāni kāsāyānīti dasseti ‘‘kasāyarasapītatāyā’’ti iminā. Kasmā cetāni gahitānīti āha ‘‘brahmacariyaṃ carantānaṃ anucchavikānī’’ti. Acchādetvāti vohāravacanamattaṃ, paridahitvāti attho, tañca kho nivāsanapārupanavasena. Agāravāso agāraṃ uttarapadalopena, tassa hitaṃ vuḍḍhiāvahaṃ kasivāṇijjādikammaṃ. Taṃ anagāriyanti tasmiṃ anagāriye.

192. Sahassatoti kahāpaṇasahassato. Bhogakkhandho bhogarāsi. Ābandhanaṭṭhenāti ‘‘putto nattā panattā’’tiādinā pemavasena paricchedaṃ katvā bandhanaṭṭhena, etena ābandhanattho parivaṭṭa-saddoti dasseti. Atha vā pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭotipi yujjati. ‘‘Amhākamete’’ti ñāyantīti ñātayo.

193. Pātimokkhasaṃvarena pihitakāyavacīdvāro samāno tena saṃvarena upeto nāmāti katvā ‘‘pātimokkhasaṃvarena samannāgato’’ti vuttaṃ. Ācāragocarānaṃ vitthāro vibhaṅgaṭṭhakathādīsu (vibha. aṭṭha. 503) gahetabbo. ‘‘Ācāragocarasampanno’’tiādi ca tasseva pātimokkhasaṃvarasaṃvutabhāvassa paccayadassanaṃ. Aṇusadisatāya appamattakaṃ ‘‘aṇū’’ti vuttanti āha ‘‘appamattakesū’’ti. Asañcicca āpannaanukhuddakāpattivasena, sahasā uppannaakusalacittuppādavasena ca appamattakatā. Bhayadassīti bhayadassanasīlo. Sammāti aviparītaṃ, sundaraṃ vā, tabbhāvo ca sakkaccaṃ yāvajīvaṃ avītikkamavasena. ‘‘Sikkhāpadesū’’ti vutteyeva tadavayavabhūtaṃ ‘‘sikkhāpadaṃ samādāya sikkhatī’’ti atthassa gamyamānattā kammapadaṃ na vuttanti āha ‘‘taṃ taṃ sikkhāpada’’nti, taṃ taṃ sikkhākoṭṭhāsaṃ, sikkhāya vā adhigamupāyaṃ, tassā vā nissayanti attho.

Etthāti etasmiṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādivacane. Ācāragocaraggahaṇenevāti ‘‘ācāragocarasampanno’’ti vacaneneva. Tenāha ‘‘kusale kāyakammavacīkamme gahitepī’’ti. Na hi ācāragocarasaddamattena kusalakāyavacīkammaggahaṇaṃ sambhavati, iminā punaruttitāya codanālesaṃ dasseti. Tassāti ājīvapārisuddhisīlassa. Uppattidvāradassanatthanti uppattiyā kāyavacīviññattisaṅkhātassa dvārassa kammāpadesena dassanatthaṃ, etena yathāvuttacodanāya sodhanaṃ dasseti. Idaṃ vuttaṃ hoti – siddhepi sati punārambho niyamāya vā hoti, atthantarabodhanāya vā, idha pana atthantaraṃ bodheti, tasmā uppattidvāradassanatthaṃ vuttanti. Kusalenāti ca sabbaso anesanapahānato anavajjena. Kathaṃ tena uppattidvāradassananti āha ‘‘yasmā panā’’tiādi. Kāyavacīdvāresu uppannena anavajjena kāyakammavacīkammena samannāgatattā parisuddhājīvoti adhippāyo. Tadubhayameva hi ājīvahetukaṃ ājīvapārisuddhisīlaṃ.

Idāni suttantarena saṃsandituṃ ‘‘muṇḍikaputtasuttantavasena vā evaṃ vutta’’nti āha. -saddo cettha suttantarasaṃsandanāsaṅkhātaatthantaravikappanattho. Muṇḍikaputtasuttantaṃ nāma majjhimāgamavare majjhimapaṇṇāsake, yaṃ ‘‘samaṇamuṇḍikaputtasutta’’ntipi vadanti. Tattha thapatīti pañcakaṅgaṃ nāma vaḍḍhakiṃ bhagavā ālapati. Thapati-saddo hi vaḍḍhakipariyāyo. Idaṃ vuttaṃ hoti – yasmā ‘‘katame ca thapati kusalā sīlā? Kusalaṃ kāyakammaṃ kusalaṃ vacīkamma’’nti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā ‘‘ājīvapārisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikaputtasuttadesanāya ‘‘kāyakammavacīkammena samannāgato kusalenā’’ti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā ‘‘parisuddhājīvo’’ti evaṃ pavattā ayaṃ sāmaññaphalasuttadesanā ekasaṅgahā aññadatthu saṃsandati sameti yathā taṃ gaṅgodakena yamunodakaṃ, tasmā īdisīpi bhagavato desanāvibhūti atthevāti. Sīlasmiṃ vadāmīti sīlanti vadāmi, sīlasmiṃ vā ādhārabhūte antogadhaṃ pariyāpannaṃ, niddhāraṇasamudāyabhūte vā ekaṃ sīlanti vadāmi.

Tividhenāti cūḷasīlamajjhimasīlamahāsīlato tividhena. ‘‘Manacchaṭṭhesū’’ti iminā kāyapañcamānameva gahaṇaṃ nivatteti. Upari niddese vakkhamānesu sattasu ṭhānesu. Tividhenāti catūsu paccekaṃ yathālābhayathābalayathāsāruppatāvasena tibbidhena.

Cūḷamajjhimamahāsīlavaṇṇanā

194-211. Evanti ‘‘so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharatī’’tiādinā nayena. ‘‘Sīlasmi’’nti idaṃ niddhāraṇe bhummaṃ tato ekassa niddhāraṇīyattāti āha ‘‘ekaṃ sīla’’nti. Apica iminā ādhāre bhummaṃ dasseti samudāyassa avayavādhiṭṭhānattā yathā ‘‘rukkhe sākhā’’ti. ‘‘Ida’’nti padena katvatthavasena samānādhikaraṇaṃ bhummavacanassa katvatthe pavattanato yathā ‘‘vanappagumbe yatha phusitagge’’ti (khu. pā. 6.13; su. ni. 236) dasseti ‘‘paccattavacanatthe vā etaṃ bhumma’’nti iminā. Ayamevatthoti paccattavacanattho eva. Brahmajāleti brahmajālasuttavaṇṇanāyaṃ, (dī. ni. aṭṭha. 1.7) brahmajālasuttapade vā. Saṃvaṇṇanāvasena vuttanayenāti attho. ‘‘Idamassa hoti sīlasmi’’nti ettha mahāsīlapariyosānena niddhāriyamānassa abhāvato paccattavacanatthoyeva sambhavatīti āha ‘‘idaṃ assa sīlaṃ hotīti attho’’ti, tatoyeva ca pāḷiyaṃ apiggahaṇamakatanti daṭṭhabbaṃ.

212. Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni bhayāni. ‘‘Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho’’ti (dī. ni. ṭī. 1.280) ācariyena vuttaṃ, ‘‘yadidaṃ sīlasaṃvarato’’ti pana padassa ‘‘yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā’’ti atthavacanato, ‘‘sīlasaṃvarahetu bhayaṃ na samanupassatī’’ti ca atthassa upapattito sīlasaṃvarato sīlasaṃvarahetūti atthoyeva sambhavati. ‘‘Yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā’’ti hi pāṭhopi dissati. ‘‘Saṃvarato’’ti hetuṃ vatvā tadadhigamitaatthavasena ‘‘asaṃvaramūlakassa bhayassa abhāvā’’tipi hetuṃ vadati. Yathāvidhānavihitenāti yathāvidhānaṃ sampāditena. Khattiyābhisekenāti khattiyabhāvāvahena abhisekena. Muddhani avasittoti matthakeyeva abhisitto. Ettha ca ‘‘yathāvidhānavihitenā’’ti iminā porāṇakāciṇṇavidhānasamaṅgitāsaṅkhātaṃ ekaṃ aṅgaṃ dasseti, ‘‘khattiyābhisekenā’’ti iminā khattiyabhāvāvahatāsaṅkhātaṃ, ‘‘muddhani avasitto’’ti iminā muddhaniyeva abhisiñcitabhāvasaṅkhātaṃ. Iti tivaṅgasamannāgato khattiyābhiseko vutto hoti. Yena abhisittarājūnaṃ rājānubhāvo samijjhati. Kena panāyamattho viññāyatīti? Porāṇakasatthāgatanayena. Vuttañhi aggaññasuttaṭṭhakathāyaṃ mahāsammatābhisekavibhāvanāya ‘‘te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsū’’ti (dī. ni. aṭṭha. 3.131) majjhimāgamaṭṭhakathāyañca mahāsīhanādasuttavaṇṇanāyaṃ vuttaṃ ‘‘muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittenā’’ti (ma. ni. aṭṭha. 1.160) sīhaḷaṭṭhakathāyampi cūḷasīhanādasuttavaṇṇanāyaṃ ‘‘paṭhamaṃ tāva abhisekaṃ gaṇhantānaṃ rājūnaṃ suvaṇṇamayādīni tīṇi saṅkhāni ca gaṅgodakañca khattiyakaññañca laddhuṃ vaṭṭatī’’tiādi vuttaṃ.

Ayaṃ pana tatthāgatanayena abhisekavidhānavinicchayo – abhisekamaṅgalatthañhi alaṅkatapaṭiyattassa maṇḍapassa antokatassa udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi abhisekārahaṃ abhijaccaṃ khattiyaṃ nisīdāpetvā paṭhamaṃ tāva maṅgalābharaṇabhūsitā jātisampannā khattiyakaññā gaṅgodakapuṇṇaṃ suvaṇṇamayasāmuddikadakkhiṇāvaṭṭasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi khattiyagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu khattiyagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Tato puna purohitopi porohiccaṭhānānurūpālaṅkārehi alaṅkatapaṭiyatto gaṅgodakapuṇṇaṃ rajatamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi brāhmaṇagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu brāhmaṇagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Tato puna seṭṭhipi seṭṭhiṭṭhānabhūsanabhūsito gaṅgodakapuṇṇaṃ ratanamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi gahapatigaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu gahapatigaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti. Te pana tassa evaṃ vadantā ‘‘sace tvaṃ amhākaṃ vacanānurūpaṃ rajjaṃ karissasi, iccetaṃ kusalaṃ. No ce karissasi, tava muddhā sattadhā phalatū’’ti evaṃ rañño abhisapanti viyāti daṭṭhabbanti. Vaḍḍhakīsūkarajātakādīhi cāyamattho vibhāvetabbo, abhisekopakaraṇānipi samantapāsādikādīsu (pārā. aṭṭha. 1.tatiyasaṅgītikathā) gahetabbānīti.

Yasmā nihatapaccāmitto, tasmā na samanupassatīti sambandho. Anavajjatā kusalabhāvenāti āha ‘‘kusalaṃ sīlapadaṭṭhānehī’’tiādi. Idaṃ vuttaṃ hoti – kusalasīlapadaṭṭhānā avippaṭisārapāmojjapītipassaddhidhammā, avippaṭisārādinimittañca uppannaṃ cetasikasukhaṃ paṭisaṃvedeti, cetasikasukhasamuṭṭhānehi ca paṇītarūpehi phuṭṭhasarīrassa uppannaṃ kāyikasukhanti.

Indriyasaṃvarakathāvaṇṇanā

213. Sāmaññassa visesāpekkhatāya idhādhippetopi viseso tena apariccatto eva hotīti āha ‘‘cakkhusaddo katthaci buddhacakkhumhi vattatī’’tiādi. Vijjamānameva hi abhidheyyabhāvena visesatthaṃ visesantaranivattanena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānameva cakkhu dassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena cakkhūti samantacakkhu, sabbaññutaññāṇaṃ. Tathūpamanti pabbatamuddhūpamaṃ, dhammamayaṃ pāsādanti sambandho. Sumedha samantacakkhu tvaṃ janatamavekkhassūti attho. Ariyamaggattayapaññāti heṭṭhimāriyamaggattayapaññā. ‘‘Dhammacakkhu nāma heṭṭhimā tayo maggā, tīṇi ca phalānī’’ti saḷāyatanavaggaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 3.4.418) vuttaṃ, idha pana maggeheva phalāni saṅgahetvā dasseti. Catusaccasaṅkhāte dhamme cakkhūti hi dhammacakkhu. Paññāyeva dassanaṭṭhena cakkhūti paññācakkhu, pubbenivāsāsavakkhayañāṇaṃ. Dibbacakkhumhīti dutiyavijjāya. Idhāti ‘‘cakkhunā rūpaṃ disvā’’ti imasmiṃ pāṭhe. Ayanti cakkhusaddo. ‘‘Pasādacakkhuvohārenā’’ti iminā idha cakkhusaddo cakkhupasādeyeva nippariyāyato vattati, pariyāyato pana nissayavohārena nissitassa vattabbato cakkhuviññāṇepi yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti dasseti. Idhāpi sasambhārakathā avasiṭṭhāti katvā sesapadesupīti pi-saddaggahaṇaṃ, ‘‘na nimittaggāhī’’tiādipadesupīti attho. Vividhaṃ asanaṃ khedanaṃ byāseko, kileso eva byāseko, tena virahito tathā, virahitatā ca asammissatā, asammissabhāvo ca sampayogābhāvato parisuddhatāti āha ‘‘asammissaṃ parisuddha’’nti, kilesadukkhena avomissaṃ, tato ca suvisuddhanti attho. Sati ca suvisuddhe indriyasaṃvare nīvaraṇesu padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato eva hoti, tasmā adhicittasukhameva ‘‘abyāsekasukha’’nti vuccatīti dasseti ‘‘adhicittasukha’’nti iminā.

Satisampajaññakathāvaṇṇanā

214. Samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ, tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi. ‘‘Gamana’’nti iminā abhikkamanaṃ abhikkantanti bhāvasādhanamāha. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ ‘‘nivattana’’nti. Gamanañcettha nivattetvā, anivattetvā ca gamanaṃ, nivattanaṃ pana nivattimattameva, aññamaññamupādānakiriyāmattañcetaṃ dvayaṃ. Kathaṃ labbhatīti āha ‘‘gamane’’tiādi. Abhiharantoti gamanavasena kāyaṃ upanento. Paṭinivattentoti tato puna nivattento. Apanāmentoti apakkamanavasena pariṇāmento. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Pacchimaaṅgapadesanti aṭanikādipacchimāyavappadesaṃ. Paccāsaṃsarantoti paṭiāsappanto. ‘‘Eseva nayo’’ti iminā nipannasseva abhimukhaṃ saṃsappanapaṭiāsappanāni dasseti. Ṭhānanisajjāsayanesu hi yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo. Pacchato apahāro paṭikkamoti lakkhaṇaṃ.

Sampajānanaṃ sampajānaṃ, tena attanā kattabbakiccassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. ‘‘Sampajaññameva vā kārī’’ti iminā sampajānassa karaṇasīlo sampajānakārīti dasseti. ‘‘So hī’’tiādi dutiyavikappassa samatthanaṃ. ‘‘Sampajañña’’nti ca iminā sampajāna-saddassa sampajaññapariyāyatā vuttā. Tathā hi ācariyānandattherena vuttaṃ ‘‘samantato, sammā, samaṃ vā pajānanaṃ sampajānaṃ, tadeva sampajañña’’nti (vibha. mūlaṭī. 2.523) ayaṃ aṭṭhakathāto aparo nayo – yathā atikkantādīsu asammohaṃ uppādeti, tathā sampajānassa kāro karaṇaṃ sampajānakāro, so etassa atthīti sampajānakārīti.

Dhammato vaḍḍhisaṅkhātena atthena saha vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano patirūpassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññattha ca pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajānanaṃ gocarasampajaññaṃ. Sāmaññaniddesena, hi ekasesanayena vā gocarasaddo tadatthadvayepi pavattati. Atikkamādīsu asammuyhanasaṅkhātaṃ asammohameva sampajaññaṃ asammohasampajaññaṃ. Cittavasenevāti cittassa vaseneva, cittavasamanugatenevāti attho. Pariggahetvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthāya gamanaṃ saṅgahitaṃ. Ādisaddena kasiṇaparikammādīnaṃ saṅgaho. Saṅkhepato vuttaṃ tadatthameva vivarituṃ ‘‘cetiyaṃ vā’’tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso esa. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Tatthāti asubhārammaṇe. Kecīti abhayagirivāsino. Āmisatoti cīvarādiāmisapaccayato. Kasmāti āha ‘‘taṃ nissāyā’’tiādi.

Tasminti sātthakasampajaññavasena pariggahitaatthe. Yasmā pana dhammato vaḍḍhiyeva attho nāma, tasmā yaṃ ‘‘sātthaka’’nti adhippetaṃ gamanaṃ, taṃ sabbampi sappāyamevāti siyā avisesena kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Mahāpūjāyāti mahatiyā pūjāya, bahūnaṃ pūjādivaseti vuttaṃ hoti. Cittakammarūpakānī viyāti cittakammakatapaṭimāyo viya, yantapayogena vā nānappakāravicittakiriyā paṭimāyo viya. Tatrāti tāsu parisāsu. Assāti bhikkhuno. Asamapekkhanaṃ nāma gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308) mātugāmasamphassavasena kāyasaṃsaggāpatti. Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo. ‘‘Dasadvādasayojanantare parisā sannipatantī’’tiādinā vuttappakāreneva. Mahāparisaparivārānanti kadāci dhammassavanādiatthāya itthipurisasammissaparivāre sandhāya vuttaṃ.

Tadatthadīpanatthanti asubhadassanassa sātthakabhāvasaṅkhātassa atthassa dīpanatthaṃ. Pabbajitadivasato paṭṭhāya paṭivacanadānavasena bhikkhūnaṃ anuvattanakathā āciṇṇā, tasmā paṭivacanassa adānavasena ananuvattanakathā tassa dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti. Dve kathāti hi vacanakaraṇākaraṇakathā. Tattha vacanakaraṇakathāyeva kathitapubbā, dutiyā na kathitapubbā. Tasmā subbacattā paṭivacanamadāsīti attho.

Evanti iminā. ‘‘Sace pana cetiyassa mahāpūjāyā’’tiādikaṃ sabbampi vuttappakāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikameva. Pariggahitaṃ sātthakaṃ, sappāyañca yena so pariggahitasātthakasappāyo, tassa, tena yathānupubbikaṃ sampajaññapariggahaṇaṃ dasseti. Vuccamānayogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ, tadeva bhāvanāya visayabhāvato gocaranti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahaṇaṃ katvā. Bhikkhācāragocareti bhikkhācārasaṅkhāte gocare, anena kammaṭṭhāne, bhikkhācāre ca gocarasaddoti dasseti.

Idhāti sāsane. Haratīti kammaṭṭhānaṃ pavattanavasena neti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Tatthāti tesu catūsu bhikkhūsu. Āvaraṇīyehīti nīvaraṇehi. Pagevāti pātoyeva. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre. Ūrubaddhāsanañhettha pallaṅko. Usumanti dve tīṇi uṇhāpanāni sandhāya vuttaṃ. Kammaṭṭhānaṃ anuyuñjitvāti tadahe mūlabhūtaṃ kammaṭṭhānaṃ anuyuñjitvā. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva, kammaṭṭhānamavijahanto evāti vuttaṃ hoti, tena ‘‘patopi acetano’’tiādinā (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.209; saṃ. ni. aṭṭha. 3.5.168; vibha. aṭṭha. 523) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti.

Gantvāti pāpuṇitvā. Buddhānussatikammaṭṭhānaṃ ce, tadeva nipaccakārasādhanaṃ. Aññañce, anipaccakārakaraṇamiva hotīti dassetuṃ ‘‘sace’’tiādi vuttaṃ. Atabbisayena taṃ ṭhapetvā. ‘‘Mahantaṃ cetiyaṃ ce’’tiādinā kammaṭṭhānikassa mūlakammaṭṭhānamanasikārassa papañcābhāvadassanaṃ. Aññena pana tathāpi aññathāpi vanditabbameva. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvasena vuttaṃ. Yathāha aṭṭhakathāyaṃ ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti, (ma. ni. aṭṭha. 4.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) ayaṃ ācariyassa mati, ‘‘bodhiyaṅgaṇaṃ pattenāpī’’ti pana vacanato yadi cetiyaṅgaṇato gate bhikkhācāramagge bodhiyaṅgaṇaṃ bhaveyya, sāpi vanditabbāti maggānukkameneva ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāvacanaṃ, na tu garukātabbatānukkamena. Evañhi sati bodhiyaṅgaṇaṃ paṭhamaṃ pattenāpi bodhiṃ vanditvā cetiyaṃ vanditabbaṃ, ekameva pattenāpi tadeva vanditabbaṃ, tadubhayampi appattena na vanditabbanti ayamattho suviññāto hoti. Bhikkhācāragatamaggena hi pattaṭṭhāne kattabbaantarāvattadassanametaṃ, na pana dhuvavattadassanaṃ. Pubbe hesa katavattoyeva. Tenāha ‘‘pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā’’tiādi. Buddhaguṇānussaraṇavaseneva bodhiādiparibhogacetiyepi nipaccakaraṇaṃ upapannanti dasseti ‘‘buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā’’ti iminā. Paṭisāmitaṭṭhānanti sopānamūlabhāvasāmaññena vuttaṃ, buddhārammaṇapītivisayabhūtacetiyaṅgaṇabodhiyaṅgaṇato bāhiraṭṭhānaṃ patvāti vuttaṃ hoti.

Gāmasamīpeti gāmūpacāre. Tāva pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā hontīti sambandho. Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena mahājanassa saṅgahaṇatthaṃ. Aṭṭhakathācariyānaṃ vacanaṃ samatthetuṃ ‘‘dhammakathā hi kammaṭṭhānavinimuttā nāma natthī’’ti vuttaṃ. Tasmāti yasmā ‘‘dhammakathā nāma kātabbāyevā’’ti aṭṭhakathācariyā vadanti, yasmā vā dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā dhammakathaṃ kathetvāti sambandho. Ācariyānandattherena (vibha. mūlaṭī. 523) pana ‘‘tasmā’’ti etassa ‘‘kathetabbāyevāti vadantī’’ti etena sambandho vutto. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanavasena, tadanuguṇaṃyeva dhammakathaṃ kathetvāti attho, dutiyapadepi eseva nayo. Anumodanaṃ katvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti adhikāro. Tatthāti gāmato nikkhamanaṭṭhāneyeva.

‘‘Porāṇakabhikkhū’’tiādinā porāṇakāciṇṇadassanena yathāvuttamatthaṃ daḷhaṃ karoti. Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Ānubhāvenāti anuggahabalena. Bhayeti paracakkādibhaye. Chātaketi dubbhikkhe.

‘‘Pacchimayāmepi nisajjācaṅkamehi vītināmetvā’’tiādinā vuttappakāraṃ. Karontassāti karamānasseva, anādare cetaṃ sāmivacanaṃ. Kammajatejoti gahaṇiṃ sandhāyāha. Pajjalatīti uṇhabhāvaṃ janeti. Tatoyeva upādinnakaṃ gaṇhāti, sedā muccanti. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyassa samādhānābhāvato. Anupādinnaṃ odanādivatthu. Upādinnaṃ udarapaṭalaṃ. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, ‘‘chātosmi, āhāraṃ me dethā’’ti vadāpeti, bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti, atha satto ekaggo hoti, yato ‘‘chāyārakkhaso viya kammajatejo’’ti aṭṭhakathāsu vutto. So pagevāti ettha ‘‘tasmā’’ti seso. Gorūpānanti gunnaṃ, gosamūhānaṃ vā, vajato gocaratthāya nikkhamanavelāyamevāti attho. Vuttaviparītanayena upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Antarābhatteti bhattassa antare, yāva bhattaṃ na bhuñjati, tāvāti attho. Tenāha ‘‘kammaṭṭhānasīsena āhārañca paribhuñjitvā’’ti. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Tatoti bhuñjanato. Poṅkhānupoṅkhanti kammaṭṭhānānupaṭṭhānassa anavacchedadassanametaṃ, uttaruttarinti attho, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavacchedo, evametassāpi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti. ‘‘Edisā cā’’tiādinā tathā kammaṭṭhānamanasikārassāpi sātthakabhāvaṃ dasseti. Āsananti nisajjāsanaṃ.

Nikkhittadhuroti bhāvanānuyoge anukkhittadhuro anāraddhavīriyo. Vattapaṭipattiyā aparipūraṇena sabbavattāni bhinditvā. Pañcavidhacetokhīlavinibandhacittoti pañcavidhena cetokhīlena, vinibandhena ca sampayuttacitto. Vuttañhi majjhimāgame cetokhīlasutte –

‘‘Katamassa pañca cetokhīlā appahīnā honti? Idha bhikkhave bhikkhu satthari kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, sabrahmacārīsu kupito hotī’’ti, (ma. ni. 1.185)

‘‘Katamassa pañca cetaso vinibandhā asamucchinnā honti? Idha bhikkhave bhikkhu kāme avītarāgo hoti, kāye avītarāgo hoti, rūpe avītarāgo hoti, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (ma. ni. 1.186). Ca –

Vitthāro. Ācariyena (dī. ni. ṭī. 1.215) pana pañcavidhacetovinibandhacittabhāvoyeva padekadesamulliṅgetvā dassito. Cittassa kacavarakhāṇukabhāvo hi cetokhīlo, cittaṃ bandhitvā muṭṭhiyaṃ viya katvā gaṇhanabhāvo cetaso vinibandho. Paṭhamo cettha vicikicchādosavasena, dutiyo lobhavasenāti ayametesaṃ viseso. Caritvāti vicaritvā. Kammaṭṭhānavirahavasena tuccho.

Bhāvanāsahitameva bhikkhāya gataṃ, paccāgatañca yassāti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhamicchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ, sukhañca tannimittakanti. Atha vā viññūnaṃ attato nibbisesattā, attabhāvapariyāpannattā ca dhammo attā nāma, taṃ kāmenti icchantīti attakāmā. Adhunā pana atthakāmāti hitavācakena atthasaddena pāṭho dissati, dhammasaññuttaṃ hitamicchantā, hitabhūtaṃ vā dhammamicchantāti tassattho. Iṇaṭṭāti iṇena pīḷitā. Tathā sesapadadvayepi. Etthāti sāsane.

Usabhaṃ nāma vīsati yaṭṭhiyo, gāvutaṃ nāma asīti usabhā. Tāya saññāyāti tādisāya pāsāṇasaññāya, kammaṭṭhānamanasikārena ‘‘ettakaṃ ṭhānamāgatā’’ti jānantā gacchantīti adhippāyo. Nanti kilesaṃ. Kammaṭṭhānavippayuttacittena pāduddhāraṇamakatthukāmato tiṭṭhati, pacchāgato pana ṭhitimanatikkamitukāmato. Soti uppannakileso bhikkhu. Ayanti pacchāgato. Etanti parassa jānanaṃ. Tatthevāti patiṭṭhitaṭṭhāneyeva. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādikā yo patiṭṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenāpi yonisomanasikāraṃ paribrūhetīti idampi parassa jānaneneva saṅgahitanti daṭṭhabbaṃ. Purimapādeyevāti paṭhamaṃ kammaṭṭhānavippayuttacittena uddharitapādavaḷañjeyeva. Etīti gacchati. ‘‘Ālindakavāsī mahāphussadevatthero viyā’’tiādinā aṭṭhāneyevetaṃ kathitaṃ. ‘‘Kvāyaṃ evaṃ paṭipannapubbo’’ti āsaṅkaṃ nivatteti.

Maddantāti dhaññakaraṇaṭṭhāne sālisīsādīni maddantā. Assāti therassa, ubhayāpekkhavacanametaṃ. Assa arahattappattadivase caṅkamanakoṭiyanti ca. Adhigamappicchatāya vikkhepaṃ katvā, nibandhitvā ca paṭijānitvāyeva ārocesi.

Paṭhamaṃ tāvāti padasobhanatthaṃ pariyāyavacanaṃ. Mahāpadhānanti bhagavato dukkaracariyaṃ, amhākaṃ atthāya lokanāthena chabbassāni kataṃ dukkaracariyaṃ ‘‘evāhaṃ yathābalaṃ pūjessāmī’’ti attho. Paṭipattipūjāyeva hi pasatthatarā satthupūjā, na tathā āmisapūjā. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanakālādīsu avassaṃ kattabbanisajjāya paṭikkhepavasena. Evasaddena hi itarāya nisajjāya, sayanassa ca nivattanaṃ karoti. Vippayuttena uddhaṭe paṭinivattentoti sampayuttena uddharitapādeyeva puna ṭhapanaṃ sandhāyāha. ‘‘Gāmasamīpaṃ gantvā’’ti vatvā tadatthaṃ vivarati ‘‘gāvī nū’’tiādinā. Kacchakantaratoti upakacchantarato, upakacche laggitakamaṇḍalutoti vuttaṃ hoti. Udakagaṇḍūsanti udakāvagaṇḍakārakaṃ. Katinaṃ tithīnaṃ pūraṇī katimī, ‘‘pañcamī nu kho pakkhassa, aṭṭhamī’’tiādinā divasaṃ vā pucchitoti attho. Anārocanassa akattabbattā āroceti. Tathā hi vuttaṃ ‘‘anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetu’’ntiādi (mahāva. 156).

‘‘Udakaṃ gilitvā ārocetī’’ti vuttanayena. Tatthāti gāmadvāre. Niṭṭhubhananti udakaniṭṭhubhanaṭṭhānaṃ. Tesūti manussesu. Ñāṇacakkhusampannattā cakkhumā. Īdisoti susammaṭṭhacetiyaṅgaṇādiko. Visuddhipavāraṇanti khīṇāsavabhāvena pavāraṇaṃ.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuttaṃ ‘‘pāsādikena abhikkantena paṭikkantenā’’tiādi (pārā. 432). Taṃ gamanaṃ dassetuṃ ‘‘tattha cā’’tiādimāha. ‘‘Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthī’’ti iminā javena gamane loluppacāritā viya asāruppataṃ dasseti. Udakasakaṭanti udakasārasakaṭaṃ. Tañhi visamabhūmibhāgappattaṃ niccalameva kātuṃ vaṭṭati. Tadanurūpanti bhikkhādānānurūpaṃ. ‘‘Āhāre paṭikūlasaññaṃ upaṭṭhapetvā’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Rathassa akkhānaṃ telena abbhañjanaṃ, vaṇassa lepanaṃ, puttamaṃsassa khādanañca tidhā upamā yassa āharaṇassāti tathā. Aṭṭhaṅgasamannāgatanti ‘‘yāvadeva imassa kāyassa ṭhitiyā, yāpanāyā’’tiādinā (ma. ni. 1.23; 2.24, 387; saṃ. ni. 4.120; a. ni. 6.58; 5.9; vibha. 518; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. ‘‘Neva davāyā’’tiādi pana paṭikkhepamattadassanaṃ. Bhattakilamathanti bhattavasena uppannakilamathaṃ. Purebhattādi divāvasena vuttaṃ. Purimayāmādi rattivasena.

Gatapaccāgatesu kammaṭṭhānassa haraṇaṃ vattanti atthaṃ dassento ‘‘haraṇapaccāharaṇasaṅkhāta’’nti āha. ‘‘Yadi upanissayasampanno hotī’’ti idaṃ ‘‘devaputto hutvā’’tiādīsupi sabbattha sambajjhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjā puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyā aggasāvakānaṃ ekamasaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.vaṅgīsattheragāthāvaṇṇanā vitthāro) kappasatasahassameva, itaresaṃ pana atītāsu jātīsu vivaṭṭupanissayavasena kālaniyamamantarena nibbattitaṃ nibbedhabhāgiyakusalaṃ. ‘‘Seyyathāpī’’tiādinā tasmiṃ tasmiṃ ṭhānantare etadaggaṭṭhapitānaṃ therānaṃ sakkhidassanaṃ. Tattha thero bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇato dārucīriyoti ca samaññito thero. So hāyasmā –

‘‘Tasmā tiha te bāhiya evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī’ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ bāhiya na tena. Yato tvaṃ bāhiya na tena, tato bāhiya na tattha. Yato tvaṃ bāhiya na tattha, tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā’ti’’ (udā. 10).

Ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnampi mahāpaññatādidīpanāni suttapadāni vitthārato vattabbāni. Visesato pana aṅguttarāgame etadaggasuttapadāni (a. ni. 1.188) sikhāpattanti koṭippattaṃ niṭṭhānappattaṃ sabbathā paripuṇṇato.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. ‘‘Attā abhikkamatī’’ti iminā diṭṭhigāhavasena, ‘‘ahaṃ abhikkamāmī’’ti iminā mānagāhavasena, tadubhayassa pana vinā taṇhāya appavattanato taṇhāgāhavasenāti tīhipi maññanāhi andhabālaputhujjanassa abhikkame sammuyhanaṃ dasseti. ‘‘Tathā asammuyhanto’’ti vatvā tadeva asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Cittasamuṭṭhānavāyodhātūti teneva abhikkamanacittena samuṭṭhānā, taṃcittasamuṭṭhānikā vā vāyodhātu. Viññattinti kāyaviññattiṃ. Janayamānā uppajjati tassā vikārabhāvato. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Tassāti aṭṭhisaṅghāṭassa. Abhikkamatoti abhikkamantassa. Omattāti avamattā lāmakappamāṇā. Vāyodhātutejodhātuvasena itarā dve dhātuyo.

Idaṃ vuttaṃ hoti – yasmā cettha vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātu, tena tassā uddharaṇe vāyodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, tathā abhāvato pana itarāsaṃ omattatāti. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Kiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāro, tena tassā tattha tejodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dasseti ‘‘tathā atiharaṇavītiharaṇesū’’ti iminā. Satipi cettha anugamakānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye tejodhātuyā anugamakatā, vāyodhātuyā anugantabbatā, dutiye pana vāyodhātuyā anugamakatā, tejodhātuyā anugantabbatāti. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanāpariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva haraṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti vā ayametesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjane paccayo. Garutarasabhāvā hi āpodhātu, tena tassā vossajjane pathavīdhātuyā anugatabhāvo hoti, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo hoti, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tassā sannirujjhanepi āpodhātuyā anugatabhāvo hoti, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirujjhanesū’’ti.

Anugamakānugantabbatāvisesepi sati pathavīdhātuāpodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye pathavīdhātuyā anugamakatā, āpodhātuyā anugantabbatā, dutiye pana āpodhātuyā anugamakatā, pathavīdhātuyā anugantabbatāti. Vossajjanañcettha pādassa onāmanavasena vossaggo, tato paraṃ bhūmiādīsu patiṭṭhāpanaṃ sannikkhepanaṃ, patiṭṭhāpetvā nimmaddanavasena gamanassa sannirodho sannirujjhanaṃ.

Tatthāti tasmiṃ atikkamane, tesu vā yathāvuttesu uddharaṇātiharaṇavītiharaṇavossajjanasannikkhepanasannirujjhanasaṅkhātesu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā ca arūpadhammā. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Sabbattha esa nayo. Tattha tatthevāti yattha yattha uddharaṇādike uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi lahuparivattanato. Pabbaṃ pabbanti paricchedaṃ paricchedaṃ. Sandhi sandhīti gaṇṭhi gaṇṭhi. Odhi odhīti bhāgaṃ bhāgaṃ. Sabbañcetaṃ uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Itaro eva hi rūpadhammānampi pavattikkhaṇo gamanayogagamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca bandhakhuradhārāsamāgamatopi sīghataro, yathā tilānaṃ bhijjayamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ, uppādavasena paṭapaṭa-saddaṃ akarontāpi karontā viyāti attho. Tilabhedalakkhaṇaṃ paṭapaṭāyanaṃ viya hi saṅkhatabhedalakkhaṇaṃ uppādo uppannānamekantato bhinnattā. Tatthāti abhikkamane. Ko eko abhikkamati nābhikkamatiyeva. Kassa vā ekassa abhikkamanaṃ siyā, na siyā eva. Kasmā? Paramatthato hi…pe… dhātūnaṃ sayanaṃ, tasmāti attho. Andhabālaputhujjanasammūḷhassa attano abhikkamananivattanañhetaṃ vacanaṃ. Atha vā ‘‘ko eko…pe… abhikkamana’’nti codanāya ‘‘paramatthato hī’’tiādinā sodhanā vuttā.

Tasmiṃ tasmiṃ koṭṭhāseti yathāvutte chabbidhepi koṭṭhāse gamanādikassa apaccāmaṭṭhattā. ‘‘Saddhiṃ rūpena uppajjate, nirujjhatī’’ti ca silokapadena saha sambandho. Tattha paṭhamapadasambandhe rūpenāti yena kenaci sahuppajjanakena rūpena. Dutiyapadasambandhe pana ‘‘rūpenā’’ti idaṃ yaṃ tato nirujjhamānacittato upari sattarasamacittassa uppādakkhaṇe uppannaṃ, tadeva tassa nirujjhamānacittassa nirodhena saddhiṃ nirujjhanakaṃ sattarasacittakkhaṇāyukaṃ rūpaṃ sandhāya vuttaṃ, aññathā rūpārūpadhammā samānāyukā siyuṃ. Yadi ca siyuṃ, atha ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādi (vibha. aṭṭha. pakiṇṇakakathā) aṭṭhakathāvacanehi, ‘‘nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.38) evamādipāḷivacanehi ca virodho siyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjanti, tasmā tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hoti, tasmā ekacittakkhaṇātītena saha sattarasacittakkhaṇāyukatā rūpadhammānamicchitāti. Lahuparivattanaviññāṇavisesassa saṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpassa garuparivattitā. Yathābhūtaṃ nānādhātuñāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabboti ācariyena (dī. ni. ṭī. 1.214) vuttaṃ, tadetaṃ cittānuparivattiyā viññattiyā ekanirodhabhāvassa suviññeyyattā evaṃ vuttaṃ. Tato saviññattikena puretaraṃ sattarasamacittassa uppādakkhaṇe uppannena rūpena saddhiṃ aññaṃ cittaṃ nirujjhatīti attho veditabbo. Aññaṃ cittaṃ nirujjhati, aññaṃ uppajjate cittanti yojetabbaṃ. Añño hi saddakkamo, añño atthakkamoti. Yañhi purimuppannaṃ cittaṃ, taṃ nirujjhantaṃ aññassa pacchā uppajjamānassa anantarādipaccayabhāveneva nirujjhati, tathā laddhapaccayameva aññampi uppajjate cittaṃ, avatthāvisesato cettha aññathā. Yadi evaṃ tesamubhinnaṃ antaro labbheyyāti codanaṃ ‘‘no’’ti apanetumāha ‘‘avīci manusambandho’’ti, yathā vīci antaro na labbhati, tadevedanti avisesaṃ vidū maññanti, evaṃ anu anu sambandho cittasantāno, rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattatīti attho. Avīcīti hi nirantaratāvasena bhāvanapuṃsakavacanaṃ.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘puratopekkhana’’nti. Yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati, sayati vā, tadabhimukhaṃ pekkhananti vuttaṃ hoti. Yasmā ca tādisamālokitaṃ nāma hoti, tasmā tadanugatadisālokanaṃ vilokitanti āha ‘‘anudisāpekkhana’’nti, abhimukhadisānurūpagatesu vāmadakkhiṇapassesu vividhā pekkhananti vuttaṃ hoti. Heṭṭhāuparipacchāpekkhanañhi ‘‘olokitaullokitāpalokitānī’’ti gahitāni. Sāruppavasenāti samaṇapatirūpavasena, imināva asāruppavasena itaresamaggahaṇanti sijjhati. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayaparivajjanādīsu apalokitassa ca siyā sambhavoti āha ‘‘iminā vā’’tiādi, etena upalakkhaṇamattañcetanti dasseti.

Kāyasakkhinti kāyena sacchikataṃ paccakkhakārinaṃ, sādhakanti attho. So hi āyasmā vipassanākāle ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando’’ti (a. ni. 1.230) etadagge ṭhapesi. Nandassāti kattutthe sāmivacanaṃ. Itīti iminā ālokanena.

Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ajjhāharitvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva ālokitavilokite. Gocarasampajaññabhāvato etthāti ālokitavilokite. Attano kammaṭṭhānavasenevāti khandhādikammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, na añño upāyo gavesitabboti adhippāyo. Kammaṭṭhānasīsenevāti vakkhamānakammaṭṭhānamukheneva. Yasmā pana ālokitādi nāma dhammamattasseva pavattiviseso, tasmā tassa yāthāvato jānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ. Āloketāti ālokento. Tathā viloketā. Viññattinti kāyaviññattiṃ. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Akkhidalanti akkhipaṭalaṃ. Adho sīdatīti osīdantaṃ viya heṭṭhā gacchati. Uddhaṃ laṅghetīti laṅghentaṃ viya upari gacchati. Yantakenāti akkhidalesu yojitarajjuyo gahetvā paribbhamanakacakkena. Tatoti tathā akkhidalānamosīdanullaṅghanato. Manodvārikajavanassa mūlakāraṇaparijānanaṃ mūlapariññā. Āgantukassa abbhāgatassa, tāvakālikassa ca taṅkhaṇamattapavattakassa bhāvo āgantukatāvakālikabhāvo, tesaṃ vasena.

Tatthāti tesu gāthāya dassitesu sattasu cittesu. Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ, sarīraṃ hutvāti vuttaṃ hoti. Bhavaṅgañhi paṭisandhisadisattā padhānamaṅgaṃ, padhānañca ‘‘sarīra’’nti vuccati, avicchedappavattihetubhāvena vā kāraṇakiccaṃ sādhayamānanti attho. Taṃ āvaṭṭetvāti bhavaṅgasāmaññavasena vuttaṃ, pavattākāravisesavasena pana atītādinā tibbidhaṃ, tattha ca bhavaṅgupacchedasseva āvaṭṭanaṃ. Tannirodhāti tassa nirujjhanato, anantarapaccayavasena hetuvacanaṃ. ‘‘Paṭhamajavanepi…pe… sattamajavanepī’’ti idaṃ pañcadvārikavīthiyaṃ ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanānamabhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ puretaraṃ pavattāyonisomanasikāravasena ayoniso āvajjanavoṭṭhabbanākārena pavattanato iṭṭhe itthirūpādimhi lobhasahagatamattaṃ javanaṃ uppajjati, aniṭṭhe ca dosasahagatamattaṃ, na panekantarajjanadussanādi, manodvāre eva ekantarajjanadussanādi hoti, tassa pana manodvārikassa rajjanadussanādino pañcadvārikajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbampi bhavaṅgādi, evaṃ manodvārikajavanassa mūlakāraṇavasena mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārika javanasseva apubbabhāvavasena, ittaratāvasena ca. Yuddhamaṇḍaleti saṅgāmappadese. Heṭṭhupariyavasenāti heṭṭhā ca upari ca parivattamānavasena, aparāparaṃ bhavaṅguppattivasenāti attho. Tathā bhavaṅguppādavasena hi tesaṃ bhijjitvā patanaṃ, iminā pana heṭṭhimassa, uparimassa ca bhavaṅgassa aparāparuppattivasena pañcadvārikajavanato visadisassa manodvārikajavanassa uppādaṃ dasseti tassa vaseneva rajjanādipavattanato. Tenevāha ‘‘rajjanādivasena ālokitavilokitaṃ hotī’’ti.

Āpāthanti gocarabhāvaṃ. Sakakiccanipphādanavasenāti āvajjanādikiccanipphādanavasena. Tanti javanaṃ. Cakkhudvāre rūpassa āpāthagamanena āvajjanādīnaṃ pavattanato pavattikāraṇavaseneva ‘‘gehabhūte’’ti vuttaṃ, na nissayavasena. Āgantukapuriso viyāti abbhāgatapuriso viya. Duvidhā hi āgantukā atithiabbhāgatavasena. Tattha kataparicayo ‘‘atithī’’ti vuccati, akataparicayo ‘‘abbhāgato’’ti, ayamevidhādhippeto. Tenāha ‘‘yathā paragehe’’tiādi. Tassāti javanassa rajjanadussanamuyhanaṃ ayuttanti sambandho. Āsinesūti nisinnesu. Āṇākaraṇanti attano vasakaraṇaṃ.

Saddhiṃ sampayuttadhammehi phassādīhi. Tattha tattheva sakakiccanipphādanaṭṭhāne bhijjanti. Itīti tasmā āvajjanādivoṭṭhabbanapariyosānānaṃ bhijjanato. Ittarānīti aciraṭṭhitikāni. Tatthāti tasmiṃ vacane ayaṃ upamāti attho. Udayabbayaparicchinno tāva tattako kālo etesanti tāvakālikāni, tassa bhāvo, taṃvasena.

Etanti asammohasampajaññaṃ. Etthāti etasmiṃ yathāvuttadhammasamudāye. Dassanaṃ cakkhuviññāṇaṃ, tassa vaseneva ālokanavilokanapaññāyanato āvajjanādīnamaggahaṇaṃ.

Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokana paññāyamāne. Nimittatthe cetaṃ bhummaṃ, tabbinimuttako ko eko āloketi na tveva āloketi. Ko ca eko viloketi natveva viloketīti attho.

‘‘Tathā’’tiādi āyatanavasena, dhātuvasena ca dassanaṃ. Cakkhurūpāni yathārahaṃ dassanassa nissayārammaṇapaccayo, tathā āvajjanā anantarādipaccayo, āloko upanissayapaccayoti dassanassa suttantanayena pariyāyato paccayatā vuttā. Sahajātapaccayopi dassanasseva, nidassanamattañcetaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato, ‘‘sahajātādipaccayā’’tipi adhunā pāṭho dissati. ‘‘Eva’’ntiādi nigamanaṃ.

Idāni yathāpāṭhaṃ samiñjanapasāraṇesu sampajānaṃ vibhāvento ‘‘samiñjite pasārite’’tiādimāha. Tattha pabbānanti pabbabhūtānaṃ. Taṃsamiñjanapasāraṇeneva hi sabbesaṃ hatthapādānaṃ samiñjanapasāraṇaṃ hoti, pabbametesanti vā pabbā yathā ‘‘saddho’’ti, pabbavantānanti attho. Cittavasenevāti cittaruciyā eva, cittasāmatthiyā vā. Yaṃ yaṃ cittaṃ uppajjati sātthepi anatthepi samiñjituṃ, pasārituṃ vā, taṃtaṃcittānugateneva samiñjanapasāraṇamakatvāti vuttaṃ hoti. Tatthāti samiñjanapasāraṇesu atthānatthapariggaṇhanaṃ veditabbanti sambandho. Khaṇe khaṇeti tathā ṭhitakkhaṇassa byāpanicchāvacanaṃ. Vedanāti santhambhanādīhi rujjanā. ‘‘Vedanā uppajjatī’’tiādinā paramparapayojanaṃ dasseti. Tathā ‘‘tā vedanā nuppajjantī’’tiādināpi. Purimaṃ purimañhi pacchimassa pacchimassa kāraṇavacanaṃ. Kāleti samiñjituṃ, pasārituṃ vā yuttakāle. Phātinti vuddhiṃ. Jhānādi pana viseso.

Tatrāyaṃ nayoti sappāyāsappāyaapariggaṇhane vatthusandassanasaṃṅkhāto nayo. Tadapariggahaṇe ādīnavadassaneneva pariggahaṇepi ānisaṃso vibhāvitoti tesamidha udāharaṇaṃ veditabbaṃ. Mahācetiyaṅgaṇeti duṭṭhagāmaṇiraññā katassa hemamālīnāmakassa mahācetiyassa aṅgaṇe. Vuttañhi –

‘‘Dīpappasādako thero, rājino ayyakassa me;

Evaṃ kirāha nattā te, duṭṭhagāmaṇi bhūpati.

Mahāpuñño mahāthūpaṃ, soṇṇamāliṃ manoramaṃ;

Vīsaṃ hatthasataṃ uccaṃ, kāressati anāgate’’ti.

Bhūmippadeso cettha aṅgaṇaṃ ‘‘udaṅgaṇe tattha papaṃ avindu’’ntiādisu (jā. 1.1.2) viya, tasmā upacārabhūte susaṅkhate bhūmippadeseti attho. Teneva kāraṇena gihī jātoti kāyasaṃsaggasamāpajjanahetunā ukkaṇṭhito hutvā hīnāyāvatto. Jhāyīti jhāyanaṃ ḍayhanamāpajji. Mahācetiyaṅgaṇepi cīvarakuṭiṃ katvā tattha sajjhāyaṃ gaṇhantīti vuttaṃ ‘‘cīvarakuṭidaṇḍake’’ti, cīvarakuṭiyā cīvarachadanatthāya katadaṇḍaketi attho. ‘‘Maṇisappo nāma sīhaḷadīpe vijjamānā ekā sappajātīti vadantī’’ti ācariyānandattherena, (vibha. mūlaṭī. 242) ācariyadhammapālattherena (dī. ni. ṭī. 1.214) ca vuttaṃ. ‘‘Keci, apare, aññe’’ti vā avatvā ‘‘vadanti’’cceva vacanañca sārato gahetabbatāviññāpanatthaṃ aññathā gahetabbassa avacanato, tasmā na nīlasappādi idha ‘‘maṇisappo’’ti veditabbo.

Mahātheravatthunāti evaṃnāmakassa therassa vatthunā. Antevāsikehīti tattha nisinnesu bahūsu antevāsikesu ekena antevāsikena. Tenāha ‘‘taṃ antevāsikā pucchiṃsū’’ti. Kammaṭṭhānanti ‘‘abbhantare attā nāmā’’tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānappakāraṃ dhātukammaṭṭhānaṃ. Pakaraṇatopi hi attho viññāyatīti. Tattha ṭhitānaṃ pucchantānaṃ saṅgahaṇavasena ‘‘tumhehī’’ti puna puthuvacanakaraṇaṃ. Evaṃ rūpaṃ sabhāvo yassāti evarūpo niggahitalopavasena tena, kammaṭṭhānamanasikārasabhāvenāti attho. Evametthāpīti api-saddena heṭṭhā vuttaṃ ālokitavilokitapakkhamapekkhanaṃ karoti. Ayaṃ nayo uparipi.

Suttākaḍḍhanavasenāti yante yojitasuttānaṃ āviñchanavasena. Dāruyantassāti dārunā katayantarūpassa. Taṃ taṃ kiriyaṃ yāti pāpuṇāti, hatthapādādīhi vā taṃ taṃ ākāraṃ kurumānaṃ yāti gacchatīti yantaṃ, naṭakādipañcālikārūpaṃ, dārunā kataṃ yantaṃ tathā, nidassanamattañcetaṃ. Tathā hi naṃ potthena vatthena alaṅkariyattā potthalikā, pañca aṅgāni yassā sajīvassevāti pañcālikāti ca voharanti. Hatthapādalaḷananti hatthapādānaṃ kampanaṃ, hatthapādehi vā līḷākaraṇaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ samānadhāraṇatāya ekatodassanaṃ ganthagarutāpanayanatthaṃ, antaravāsakassa nivāsanavasena, sesānaṃ pārupanavasenāti yathārahamattho. Tatthāti saṅghāṭicīvaradhāraṇapattadhāraṇesu. Vuttappakāroti paccavekkhaṇavidhinā sutte vuttappabhedo.

Uṇhapakatikassāti uṇhālukassa pariḷāhabahulakāyassa. Sītālukassāti sītabahulakāyassa. Ghananti appitaṃ. Dupaṭṭanti nidassanamattaṃ. ‘‘Utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, diguṇaṃ uttarāsaṅgaṃ, diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadattha’’nti (mahāva. 348) hi vuttaṃ. Viparītanti tadubhayato viparītaṃ, tesaṃ tiṇṇampi asappāyaṃ. Kasmāti āha ‘‘aggaḷādidānenā’’tiādi. Uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ. Ādisaddena tunnakammādīni saṅgaṇhāti. Tathā-saddo anukaḍḍhanattho, asappāyamevāti. Paṭṭuṇṇadese pāṇakehi sañjātavatthaṃ paṭṭuṇṇaṃ. Vākavisesamayaṃ setavaṇṇaṃ dukūlaṃ. Ādisaddena koseyyakambalādikaṃ sānulomaṃ kappiyacīvaraṃ saṅgaṇhāti. Kasmāti vuttaṃ ‘‘tādisañhī’’tiādi. Araññe ekakassa nivāsantarāyakaranti brahmacariyantarāyekadesamāha. Corādisādhāraṇato ca tathā vuttaṃ. Nippariyāyena taṃ asappāyanti sambandho. Aneneva yathāvuttamasappāyaṃ anekantaṃ tathārūpapaccayena kassaci kadāci sappāyasambhavato. Idaṃ pana dvayaṃ ekantameva asappāyaṃ kassaci kadācipi sappāyābhāvatoti dasseti. Micchā ājīvanti etenāti micchājīvo, anesanavasena paccayapariyesanapayogo. Nimittakammādīhi pavatto micchājīvo tathā, etena ekavīsatividhaṃ anesanapayogamāha. Vuttañhi suttanipātaṭṭhakathāyaṃ khuddakapāṭhaṭṭhakathāyañca mettasuttavaṇṇanāyaṃ

‘‘Yo imasmiṃ sāsane pabbajitvā attānaṃ na sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ? Veḷudānaṃ, pattadānaṃ, puppha, phala, dantakaṭṭha, mukhodaka, sināna, cuṇṇa, mattikādānaṃ, cāṭukamyataṃ, muggasūpyataṃ, pāribhaṭutaṃ, jaṅghapesanikaṃ, vejjakammaṃ, dūtakammaṃ, pahiṇagamanaṃ, piṇḍapaṭipiṇḍaṃ, dānānuppadānaṃ, vatthuvijjaṃ, nakkhattavijjaṃ, aṅgavijja’’nti.

Abhidhammaṭīkākārena pana ācariyānandattherena evaṃ vuttaṃ –

‘‘Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, vaṇatelaṃ pacati, veḷudānaṃ deti, patta, puppha, phala, sināna, dantakaṭṭha, mukhodaka, cuṇṇa, mattikādānaṃ deti, cāṭukammaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesanikaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsatī’’ti (dha. sa. mūlaṭī. 150-51).

Aṭṭhakathāvacanañcettha brahmajālādisuttantanayena vuttaṃ, ṭīkāvacanaṃ pana khuddakavatthuvibhaṅgādiabhidhammanayena, ato cettha kesañci visamatāti vadanti, vīmaṃsitvā gahetabbaṃ. Apica ‘‘nimittakammādī’’ti iminā nimittobhāsaparikathāyo vuttā. ‘‘Micchājīvo’’ti pana yathāvuttapayogo, tasmā nimittakammañca micchājīvo ca, tabbasena uppannaṃ asappāyaṃ sīlavināsanena anatthāvahattāti attho. Samāhāradvandepi hi katthaci pulliṅgapayogo dissati yathā ‘‘cittuppādo’’ti. Atiruciye rāgādayo, atiaruciye ca dosādayoti āha ‘‘akusalā dhammā abhivaḍḍhantī’’ti. Tanti tadubhayaṃ. Kammaṭṭhānāvijahanavasenāti vakkhamānakammaṭṭhānassa avijahanavasena.

‘‘Abbhantare attā nāmā’’tiādinā saṅkhepato asammohasampajaññaṃ dassetvā ‘‘tattha cīvarampi acetana’’ntiādinā cīvarassa viya ‘‘kāyopi acetano’’ti kāyassa attasuññatāvibhāvanena tamatthaṃ paridīpento ‘‘tasmā neva sundaraṃ cīvaraṃ labhitvā’’tiādinā vuttassa itarītarasantosassa kāraṇaṃ vibhāvetīti daṭṭhabbaṃ. Evañhi sambandho vattabbo – asammohasampajaññaṃ dassento ‘‘abbhantare’’tiādimāha. Attasuññatāvibhāvanena pana tadatthaṃ paridīpituṃ vuttaṃ ‘‘tattha cīvara’’ntiādi. Idāni attasuññatāvibhāvanassa payojanabhūtaṃ itarītarasantosasaṅkhātaṃ laddhaguṇaṃ pakāsento āha ‘‘tasmā neva sundara’’ntiādīti.

Tattha abbhantareti attano santāne. Tatthāti tasmiṃ cīvarapārupane. Tesu vā pārupakattapārupitabbacīvaresu. Kāyopīti attapaññattimatto kāyopi. ‘‘Tasmā’’ti ajjhāharitabbaṃ, acetanattāti attho. Ahanti kammabhūto kāyo. Dhātuyoti cīvarasaṅkhāto bāhirā dhātuyo. Dhātusamūhanti kāyasaṅkhātaṃ ajjhattikaṃ dhātusamūhaṃ. Potthakarūpapaṭicchādane dhātuyo dhātusamūhaṃ paṭicchādenti viyāti sambandho. Pusanaṃ snehasecanaṃ, pūraṇaṃ vā potthaṃ, lepanakhananakiriyā, tena katanti potthakaṃ, tameva rūpaṃ tathā, khananakammanibbattaṃ dārumattikādirūpamidhādhippetaṃ. Tasmāti acetanattā, attasuññabhāvato vā.

Nāgānaṃ nivāso vammiko nāgavammiko. Cittīkaraṇaṭṭhānabhūto rukkho cetiyarukkho. Kehici sakkatassāpi kehici asakkatassa kāyassa upamānabhāvena yogyattā tesamidha kathanaṃ. Tehīti mālāgandhagūthamuttādīhi. Attasuññatāya nāgavammikacetiyarukkhādīhi viya kāyasaṅkhātena attanā somanassaṃ vā domanassaṃ vā na kātabbanti vuttaṃ hoti.

‘‘Labhissāmi vā, no vā’’ti paccavekkhaṇapubbakena ‘‘labhissāmī’’ti atthasampassaneneva gahetabbaṃ. Evañhi sātthakasampajaññaṃ bhavatīti āha ‘‘sahasāva aggahetvā’’tiādi.

Garupattoti atibhārabhūto patto. Cattāro vā pañca vā gaṇṭhikā catupañcagaṇṭhikā yathā ‘‘dvattipattā (pāci. 232), chappañcavācā’’ti (pāci. 61) aññapadabhūtassa hi vā-saddasseva attho idha padhāno catugaṇṭhikāhato vā pañcagaṇṭhikāhato vā patto dubbisodhanīyoti vikappanavasena atthassa gayhamānattā. Āhatā catupañcagaṇṭhikā yassāti catupañcagaṇṭhikāhato yathā ‘‘agyāhito’’ti, catupañcagaṇṭhikāhi vā āhato tathā, dubbisodhanīyabhāvassa hetugabbhavacanañcetaṃ. Kāmañcaūnapañcabandhanasikkhāpade (pārā. 612) pañcagaṇṭhikāhatopi patto paribhuñjitabbabhāvena vutto, dubbisodhanīyatāmattena pana palibodhakaraṇato idha asappāyoti daṭṭhabbaṃ. Duddhotapattoti agaṇṭhikāhatampi pakatiyāva dubbisodhanīyapattaṃ sandhāyāha. ‘‘Taṃ dhovantassevā’’tiādi tadubhayassāpi asappāyabhāve kāraṇaṃ. ‘‘Maṇivaṇṇapatto pana lobhanīyo’’ti iminā kiñcāpi so vinayapariyāyena kappiyo, suttantapariyāyena pana antarāyakaraṇato asappāyoti dasseti. ‘‘Pattaṃ bhamaṃ āropetvā majjitvā pacanti ‘maṇivaṇṇaṃ karissāmā’ti, na vaṭṭatī’’ti (pārā. aṭṭha. 1.pāḷimuttakavinicchayo) hi vinayaṭṭhakathāsu pacanakiriyāmattameva paṭikkhittaṃ. Tathā hi vadanti ‘‘maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī’’ti (sārattha. ṭī. 2.85) ‘‘tādisañhi araññe ekakassa nivāsantarāyakara’’ntiādinā cīvare vuttanayena ‘‘nimittakammādivasena laddho pana ekantaakappiyo sīlavināsanena anatthāvahattā’’tiādinā amhehi vuttanayopi yathārahaṃ netabbo. Sevamānassāti hetvanto gadhavacanaṃ abhivaḍḍhanaparihāyanassa.

‘‘Abbhantare’’tiādi saṅkhepo. ‘‘Tatthā’’tiādi attasuññatāvibhāvanena vitthāro. Saṇḍāsenāti kammārānaṃ ayogahaṇavisesena. Aggivaṇṇapattaggahaṇeti agginā jhāpitattā aggivaṇṇabhūtapattassa gahaṇe. Rāgādipariḷāhajanakapattassa īdisameva upamānaṃ yuttanti evaṃ vuttaṃ.

‘‘Apicā’’tiādinā saṅghāṭicīvarapattadhāraṇesu ekato asammohasampajaññaṃ dasseti. Chinnahatthapāde anāthamanusseti sambandho. Nīlamakkhikā nāma āsāṭikakārikā. Gavādīnañhi vaṇesu nīlamakkhikāhi katā anayabyasanahetubhūtā aṇḍakā āsāṭikā nāma vuccati. Anāthasālāyanti anāthānaṃ nivāsasālāyaṃ. Dayālukāti karuṇābahulā. Vaṇamattacoḷakānīti vaṇappamāṇena paṭicchādanatthāya chinnacoḷakhaṇḍakāni. Kesañcīti bahūsu kesañci anāthamanussānaṃ. Thūlānīti thaddhāni. Tatthāti tasmiṃ pāpuṇane, bhāvalakkhaṇe, nimitte vā etaṃ bhummaṃ. Kasmāti vuttaṃ ‘‘vaṇapaṭicchādanamattenevā’’tiādi. Coḷakena, kapālenāti ca atthayoge kammatthe tatiyā, karaṇatthe vā. Vaṇapaṭicchādanamatteneva bhesajjakaraṇamattenevāti pana visesanaṃ, na pana maṇḍanānubhavanādippakārena atthoti. Saṅkhāradukkhatādīhi niccāturassa kāyassa paribhogabhūtānaṃ pattacīvarānaṃ edisameva upamānamupapannanti tathā vacanaṃ daṭṭhabbaṃ. Sukhumattasallakkhaṇena uttamassa sampajānassa karaṇasīlattā, purimehi ca sampajānakārīhi uttamattā uttamasampajānakārī.

Asanādikiriyāya kammavisesayogato asitādipadeheva kammavisesasahito kiriyāviseso viññāyatīti vuttaṃ ‘‘asiteti piṇḍapātabhojane’’tiādi. Aṭṭhavidhopi atthoti aṭṭhappakāropi payojanaviseso.

Tattha piṇḍapātabhojanādīsu attho nāma iminā mahāsivattheravādavasena ‘‘imassa kāyassa ṭhitiyā’’tiādinā (saṃ. ni. 4.120; a. ni. 6.58; 8.9; dha. sa. 1355; mahāni. 206) sutte vuttaṃ aṭṭhavidhampi payojanaṃ dasseti. Mahāsivatthero (dha. sa. 1.1355) hi ‘‘heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni payojanavasena samodhānetabbānī’’ti vadati. Tattha ‘‘yāvadeva imassa kāyassa ṭhitiyā’’ti ekamaṅgaṃ, ‘‘yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā’’ti ekaṃ, ‘‘brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmī’’ti ekaṃ, ‘‘navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ, ‘‘anavajjatā cā’’ti ekaṃ, phāsuvihāro pana bhojanānisaṃsamattanti evaṃ aṭṭha aṅgāni payojanavasena samodhānetabbāni. Aññathā pana ‘‘neva davāyā’’ti ekamaṅgaṃ, ‘‘na madāyā’’ti ekaṃ, ‘‘na maṇḍanāyā’’ti ekaṃ, ‘‘na vibhūsanāyā’’ti ekaṃ, ‘‘yāvadeva imassa kāyassa ṭhitiyā yāpanāyā’’ti ekaṃ, ‘‘vihiṃsūparatiyā brahmacariyānuggahāyā’’ti ekaṃ, ‘‘iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmī’’ti ekaṃ, ‘‘yātrā ca me bhavissatī’’ti ekaṃ, ‘‘anavajjatā ca phāsuvihāro cā’’ti pana bhojanānisaṃsamattanti vuttāni aṭṭhaṅgāni idhānadhippetāni. Kasmāti ce? Payojanānameva abhāvato, tesameva ca idha atthasaddena vuttattā. Nanu ca ‘‘nevadavāyātiādinā nayena vutto’’ti mariyādavacanena dutiyanayasseva idhādhippetabhāvo viññāyatīti? Na, ‘‘neva davāyā’’tiādinā paṭikkhepaṅgadassanamukhena paccavekkhaṇapāḷiyā desitattā, yathādesitatantikkamasseva mariyādabhāvena dassanato. Pāṭhakkameneva hi ‘‘neva davāyātiādinā nayenā’’ti vuttaṃ, na atthakkamena, tena pana ‘‘imassa kāyassa ṭhitiyātiādinā nayenā’’ti vattabbanti.

Tidhā dente dvidhā gāhaṃ sandhāya ‘‘paṭiggahaṇaṃ nāmā’’ti vuttaṃ, bhojanādigahaṇatthāya hatthaotāraṇaṃ bhuñjanādiatthāya ālopakaraṇantiādinā anukkamena bhuñjanādipayogo vāyodhātuvaseneva vibhāvito. Vāyodhātuvipphārenevāti ettha eva-saddena nivattetabbaṃ dasseti ‘‘na kocī’’tiādinā. Kuñcikā nāma avāpuraṇaṃ, yaṃ ‘‘tāḷo’’tipi vadanti. Yantakenāti cakkayantakena. Yatati ugghāṭananigghāṭanaukkhipananikkhipanādīsu vāyamati etenāti hi yantakaṃ. Sañcuṇṇakaraṇaṃ musalakiccaṃ. Antokatvā patiṭṭhāpanaṃ udukkhalakiccaṃ. Āloḷitaviloḷitavasena parivattanaṃ hatthakiccaṃ. Itīti evaṃ. Tatthāti hatthakiccasādhane, bhāvalakkhaṇe, nimitte vā bhummaṃ. Tanukakheḷoti pasannakheḷo. Bahalakheḷoti āvilakheḷo. Jivhāsaṅkhātena hatthena āloḷitaviloḷitavasena ito cito ca parivattakaṃ jivhāhatthaparivattakaṃ. Kaṭacchu, dabbīti katthaci pariyāyavacanaṃ. ‘‘Pume kaṭacchu dabbitthī’’ti hi vuttaṃ. Idha pana yena bhojanādīni antokatvā gaṇhāti, so kaṭacchu, yāya pana tesamuddharaṇādīni karoti, sā dabbīti veditabbaṃ. Palālasanthāranti patiṭṭhānabhūtaṃ palālādisanthāraṃ. Nidassanamattañhetaṃ. Dhārentoti patiṭṭhānabhāvena sampaṭicchanto. Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttāhārassa vāyodhātunāva āmāsaye avaṭṭhānanti dasseti ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti iminā. Tathā paribhuttañhi āhāraṃ vāyodhātu heṭṭhā ca tiriyañca ghanaṃ parivaṭumaṃ katvā yāva pakkā sannirujjhanavasena āmāsaye patiṭṭhitaṃ karotīti. Uddhanaṃ nāma yattha ukkhaliyādīni patiṭṭhāpetvā pacanti, yā ‘‘cullī’’tipi vuccati. Rassadaṇḍo daṇḍako. Patodo yaṭṭhi. Itīti vuttappakāramatidisati. Vuttappakārasseva hi dhātuvasena vibhāvanā. Tattha atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto haratī’’ti (dī. ni. ṭī. 1.214) ācariyadhammapālatthero, ācariyānandatthero pana ‘‘tato yāva kucchi, tāva haratī’’ti (vibha. mūlaṭī. 523) āha. Tadubhayampi atthato ekameva ubhayatthāpi kucchisambandhamattaṃ haraṇasseva adhippetattā.

Apica atiharatīti mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Dhāretīti āmāsaye patiṭṭhitaṃ karoti. Parivattetīti aparāparaṃ parivattanaṃ karoti. Sañcuṇṇetīti musalena viya sañcuṇṇanaṃ karoti. Visosetīti visosanaṃ nātisukkhaṃ karoti. Nīharatīti kucchito bahi niddhāreti. Pathavīdhātukiccesupi yathāvuttoyeva attho. Tāni pana āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīsahitā eva vāyodhātu kātuṃ sakkoti, na kevalā, tasmā tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Sinehetīti temeti. Allattañca anupāletīti yathā vāyodhātuādīhi ativiya sosanaṃ na hoti, tathā allabhāvañca nātiallatākaraṇavasena anupāleti. Añjasoti āhārassa pavisanaparivattananikkhamanādīnaṃ maggo. Viññāṇadhātūti manoviññāṇadhātu pariyesanajjhoharaṇādivijānanassa adhippetattā. Tattha tatthāti tasmiṃ tasmiṃ pariyesanajjhoharaṇādikicce. Taṃtaṃvijānanassa paccayabhūto taṃnipphādakoyeva payogo sammāpayogo nāma. Yena hi payogena pariyesanādi nipphajjati,. So tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Tamanvāya āgammāti attho. Ābhujatīti pariyesanavasena, ajjhāharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca tāni pariyesanajjhoharaṇajiṇṇājiṇṇatādīni āvajjeti vijānāti. Āvajjanapubbakattā vijānanassa vijānanampettha gahitanti veditabbaṃ. Atha vā sammāpayogo nāma sammāpaṭipatti. Tamanvāya āgamma. ‘‘Abbhantare attā nāma koci bhuñjanako natthī’’tiādinā ābhujati samannāharati, vijānātīti attho. Ābhogapubbako hi sabbo viññāṇabyāpāroti ‘‘ābhujati’’cceva vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Paccāgamanampi gamanasabhāvattā imināva saṅgahitaṃ. Pariyesanatoti gocaragāme bhikkhāya āhiṇḍanato. Pariyesanasabhāvattā imināva paṭikkamanasālādiupasaṅkamanampi saṅgahitaṃ. Paribhogatoti dantamusalehi sañcuṇṇetvā jivhāya samparivattanakkhaṇeyeva antarahitavaṇṇagandhasaṅkhāravisesaṃ suvānadoṇiyaṃ suvānavamathu viya paramajegucchaṃ āhāraṃ paribhuñjanato. Āsayatoti evaṃ paribhuttassa āhārassa pittasemhapubbalohitāsayabhāvūpagamanena paramajigucchanahetubhūtato āmāsayassa upari patiṭṭhānakapittādicatubbidhāsayato. Āsayati ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato tiṭṭhati pavattati etthāti hi āsayo, āmāsayassa upari patiṭṭhānako pittādi catubbidhāsayo. Mariyādattho hi ayamākāro. Nidhānatoti āmāsayato. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti hi āmāsayo ‘‘nidhāna’’nti vuccati. Aparipakkatoti bhuttāhāraparipācanena gahaṇīsaṅkhātena kammajatejasā aparipākato. Paripakkatoti yathāvuttakammajatejasāva paripākato. Phalatoti nipphattito, sammāparipaccamānassa, asammāparipaccamānassa ca bhuttāhārassa yathākkamaṃ kesādikuṇapadadduādirogābhinipphattisaṅkhātapayojanatoti vā attho. ‘‘Idamassa phala’’nti hi vuttaṃ. Nissandanatoti akkhikaṇṇādīsu anekadvāresu ito cito ca vissandanato. Vuttañhi –

‘‘Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;

Ekadvārena pavisitvā, navadvārehi sandatī’’ti. (visuddhi. 1.303);

Sammakkhanatoti hatthaoṭṭhādiaṅgesu navasu dvāresu paribhogakāle, paribhuttakāle ca yathārahaṃ sabbaso makkhanato. Sabbattha āhāre paṭikkūlatā paccavekkhitabbāti saha pāṭhasesena yojanā. Taṃtaṃkiriyānipphattipaṭipāṭivasena cāyaṃ ‘‘gamanato’’tiādikā anupubbī ṭhapitā. Sammakkhanaṃ pana paribhogādīsu labbhamānampi nissandavasena visesato paṭikkūlanti sabbapacchā ṭhapitanti daṭṭhabbaṃ.

Pattakāleti yuttakāle, yathāvuttena vā tejena paripaccanato uccārapassāvabhāvaṃ pattakāle. Vegasandhāraṇena uppannapariḷāhattā sakalasarīrato sedā muccanti. Tatoyeva akkhīni paribbhamanti, cittañca ekaggaṃ na hoti. Aññe ca sūlabhagandarādayo rogā uppajjanti. Sabbaṃ tanti sedamuccanādikaṃ.

Aṭṭhāneti manussāmanussapariggahite khettadevāyatanādike ayuttaṭṭhāne. Tādise hi karontaṃ kuddhā manussā, amanussā vā jīvitakkhayampi pāpenti. Āpattīti pana bhikkhubhikkhunīnaṃ yathārahaṃ dukkaṭapācittiyā. Patirūpe ṭhāneti vuttaviparīte ṭhāne. Sabbaṃ tanti āpattiādikaṃ.

Nikkhamāpetā attā nāma atthi, tassa kāmatāya nikkhamananti bālamaññanaṃ nivattetuṃ ‘‘akāmatāyā’’ti vuttaṃ, attano anicchāya apayogena vāyodhātuvipphāreneva nikkhamatīti vuttaṃ hoti. Sannicitāti samuccayena ṭhitā. Vāyuvegasamuppīḷitāti vāyodhātuyā vegena samantato avapīḷitā, nikkhamanassa cetaṃ hetuvacanaṃ. ‘‘Sannicitā uccārapassāvā’’ti vatvā ‘‘so panāyaṃ uccārapassāvo’’ti puna vacanaṃ samāhāradvandepi pulliṅgapayogassa sambhavatādassanatthaṃ. Ekattameva hi tassa niyatalakkhaṇanti. Attanā nirapekkhaṃ nissaṭṭhattā neva attano atthāya santakaṃ vā hoti, kassacipi dīyanavasena anissajjitattā, jigucchanīyattā ca na parassapīti attho. Sarīranissandovāti sarīrato vissandanameva nikkhamanamattaṃ. Sarīre sati so hoti, nāsatīti sarīrassa ānisaṃsamattantipi vadanti. Tadayuttameva nidassanena visamabhāvato. Tattha hi ‘‘paṭijagganamattamevā’’ti vuttaṃ, paṭisodhanamattaṃ evāti cassa attho. Veḷunāḷiādiudakabhājanaṃ udakatumbo. Tanti chaḍḍitaudakaṃ.

‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamagahaṇena gamanepi purato, pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahita’’nti (vibha. mūlaṭī. 525) ācariyānandattherena vuttaṃ, taṃ kecivādo nāma ācariyadhammapālattherena kataṃ. Kasmāti ce? Gamane pavattassa purato, pacchato ca kāyātiharaṇassa tadavinābhāvato padavītihāraniyamitāya gamanakiriyāya eva saṅgahitattā, vibhaṅgaṭṭhakathādīhi (abhi. aṭṭha. 2.523) ca virodhanato. Vuttañhi tattha gamanassa ubhayattha samavarodhattaṃ, bhedattañca –

‘‘Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā ‘abhikkante paṭikkante’ti ettha bhikkhācāragāmaṃ gacchato ca āgacchato ca addhānagamanavasena kathito. ‘Gate ṭhite nisinne’ti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathitoti veditabbo’’ti.

‘‘Gate’’tiādīsu avatthābhedena kiriyābhedoyeva, na pana atthabhedoti dassetuṃ ‘‘gacchanto vā’’tiādi vuttaṃ. Tenāha ‘‘tasmā’’tiādi. Tattha sutteti dīghanikāye, majjhimanikāye ca saṅgīte satipaṭṭhānasutte (dī. ni. 2.372; ma. ni. 1.105) addhānairiyāpathāti cirapavattakā dīghakālikā iriyāpathā addhānasaddassa cirakālavacanato ‘‘addhaniyaṃ assa ciraṭṭhitika’’ntiādīsu (dī. ni. 2.184; 3.177; pārā. 21) viya, addhānagamanapavattakā vā dīghamaggikā iriyāpathā. Addhānasaddo hi dīghamaggapariyāyo ‘‘addhānagamanasamayo’’tiādīsu (pāci. 213, 217) viya. Majjhimāti bhikkhācārādivasena pavattā nāticirakālikā, nātidīghamaggikā vā iriyāpathā. Cuṇṇiyairiyāpathāti vihāre, aññattha vā ito cito ca parivattanādivasena pavattā appamattakabhāvena cuṇṇavicuṇṇiyabhūtā iriyāpathā. Appamattakampi hi ‘‘cuṇṇavicuṇṇa’’nti loke vadanti. ‘‘Khuddakacuṇṇikairiyāpathā’’tipi pāṭho, khuddakā hutvā vuttanayena cuṇṇikā iriyāpathāti attho. Tasmāti evaṃ avatthābhedena iriyāpathabhedamattassa kathanato. Tesupīti ‘‘gate ṭhite’’tiādīsupi. Vuttanayenāti ‘‘abhikkante’’tiādīsu vuttanayena.

Aparabhāgeti gamanairiyāpathato aparabhāge. Ṭhitoti ṭhitairiyāpathasampanno. Etthevāti caṅkamaneyeva. Evaṃ sabbattha yathārahaṃ.

Gamanaṭhānanisajjānaṃ viya nisīdanasayanassa kamavacanamayuttaṃ yebhuyyena tathā kamābhāvatoti ‘‘uṭṭhāya’’ micceva vuttaṃ.

Jāgaritasaddasannidhānato cettha bhavaṅgotaraṇavasena niddokkamanameva sayanaṃ, na pana piṭṭhipasāraṇamattanti dasseti ‘‘kiriyāmayapavattāna’’ntiādinā. Divāseyyasikkhāpade (pārā. 77) viya piṭṭhipasāraṇassāpi sayanairiyāpathabhāvena ekalakkhaṇattā etthāvarodhanaṃ daṭṭhabbaṃ. Karaṇaṃ kiriyā, kāyādikiccaṃ, taṃ nibbattentīti kiriyāmayāni taddhitasaddānamanekatthavuttito. Atha vā āvajjanadvayakiccaṃ kiriyā, tāya pakatāni, nibbattāni vā kiriyāmayāni. Āvajjanavasena hi bhavaṅgupacchede sati vīthicittāni uppajjantīti. Aparāparuppattiyā nānappakārato vattanti parivattantīti pavattāni. Katthaci pana ‘‘cittāna’’nti pāṭho, so abhidhammaṭṭhakathādīhi, (vibha. aṭṭha. 523) taṭṭīkāhi ca viruddhattā na porāṇapāṭhoti veditabbo. Kiriyāmayāni eva pavattāni tathā, javanaṃ, sabbampi vā chadvārikavīthicittaṃ. Tenāha abhidhammaṭīkāyaṃ (vibha. mūlaṭī. 525) ‘‘kāyādikiriyāmayattā, āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāmā’’ti. Appavattanti niddokkamanakāle anuppajjanaṃ suttaṃ nāmāti attho gahetabbo. Neyyatthavacanañhi idaṃ, itarathā chadvārikacittānaṃ purecarānucaravasena uppajjantānaṃ sabbesampi dvāravimuttacittānaṃ pavattaṃ suttaṃ nāma siyā, evañca katvā niddokkamanakālato aññasmiṃ kāle uppajjantānaṃ dvāravimuttacittānampi pavattaṃ jāgarite saṅgayhatīti veditabbaṃ.

Cittassa payogakāraṇabhūte oṭṭhādike paṭicca yathāsakaṃ ṭhāne saddo jāyatīti āha ‘‘oṭṭhe ca paṭiccā’’tiādi. Kiñcāpi saddo yathāṭhānaṃ jāyati, oṭṭhālanādinā pana payogeneva jāyati, na vinā tena payogenāti adhippāyo. Keci pana vadanti ‘‘oṭṭhe cātiādi sadduppattiṭṭhānanidassana’’nti, tadayuttameva tathā avacanato. Na hi ‘‘oṭṭhe ca paṭiccā’’tiādinā sasamuccayena kammavacanena ṭhānavacanaṃ sambhavatīti. Tadanurūpanti tassa saddassa anurūpaṃ. Bhāsanassa paṭisañcikkhanavirodhato tuṇhībhāvapakkhe ‘‘aparabhāge bhāsito iti paṭisañcikkhatī’’ti na vuttaṃ, tena ca viññāyati ‘‘tuṇhībhūtova paṭisañcikkhatīti attho’’ti.

Bhāsanatuṇhībhāvānaṃ sabhāvato bhede sati ayaṃ vibhāgo yutto siyā, nāsatīti anuyogenāha ‘‘upādārūpapavattiyañhī’’tiādi. Upādārūpassa saddāyatanassa pavatti tathā, saddāyatanassa pavattanaṃ bhāsanaṃ, appavattanaṃ tuṇhīti vuttaṃ hoti.

Yasmā pana mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitā, tasmā taṃ mahāsatipaṭṭhānasutte (dī. ni. 2.376; ma. ni. 1.109) āgataasammohasampajaññavipassanāvāravasena veditabbaṃ, na catubbidhasampajaññavibhāgavasena, ato tattheva tamadhippetaṃ, na idhāti dassento ‘‘tayida’’ntiādimāha. Asammohasaṅkhātaṃ dhuraṃ jeṭṭhakaṃ yassa vacanassāti asammohadhuraṃ, mahāsatipaṭṭhānasutteyeva tassa vacanassa adhippetabhāvassa hetugabbhamidaṃ vacanaṃ. Yasmā panettha sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanapadhānattā imissā desanāya, tasmā taṃ idha adhippetanti dassetuṃ ‘‘imasmiṃ panā’’tiādi vuttaṃ. Vuttanayenevāti abhikkantādīsu vuttanayeneva. Nanu ‘‘satisampajaññena samannāgato’’ti etassa uddesassāyaṃ niddeso, atha kasmā sampajaññavaseneva vitthāro katoti codanaṃ sodhento ‘‘sampajānakārīti cā’’tiādimāha, satisampayuttasseva sampajānassa vasena atthassa viditabbattā evaṃ vitthāro katoti vuttaṃ hoti. ‘‘Satisampayuttassevā’’ti ca iminā yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyāpīti atthaṃ dasseti, na panetaṃ satiyā sampajaññena saha bhāvamattadassanaṃ. Na hi kadāci satirahitā ñāṇappavatti atthīti.

Nanu ca sampajaññavasenevāyaṃ vitthāro, atha kasmā satisampayuttassa sampajaññassa vasena attho veditabboti codanampi sodheti ‘‘satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro’’ti iminā. Idaṃ vuttaṃ hoti – ‘‘satisampajaññena samannāgato’’ti evaṃ ekato uddiṭṭhassa atthassa vitthārattā uddese viya niddesepi tadubhayaṃ samadhurabhāveneva gahitanti. Imināpi hi satiyā sampajaññena samadhurataṃyeva vibhāveti ekato uddiṭṭhassa atthassa vitthārabhāvadassanena tadatthassa siddhattā. Idāni vibhaṅganayenāpi tadatthaṃ samatthetuṃ ‘‘vibhaṅgappakaraṇe panā’’tiādi vuttaṃ. Imināpi hi sampajaññassa viya satiyāpettha padhānataṃyeva vibhāveti. Tattha etāni padānīti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādīni uddesapadāni. Vibhattānevāti satiyā sampajaññena sampayogamakatvā sabbaṭṭhānesu visuṃ visuṃ vibhattāniyeva.

Majjhimabhāṇakā, pana ābhidhammikā (vibha. aṭṭha. 523) ca evaṃ vadanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto aññaṃ cintento aññaṃ vitakkento tiṭṭhati, eko kammaṭṭhānaṃ avissajjetvāva tiṭṭhati. Eko nisīdanto aññaṃ cintento aññaṃ vitakkento nisīdati, eko kammaṭṭhānaṃ avissajjetvāva nisīdati. Eko sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana gocarasampajaññaṃ na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanavemajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’’ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hoti.

Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘ahaṃ mañce sayito’ti, mañcopi na jānāti ‘mayi kāyo sayito’ti. Acetano kāyo acetane mañce sayito’’ti. Evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sutte sampajānakārī nāma hoti.

‘‘Kāyādikiriyānipphattanena tammayattā, āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotī’’ti pariggaṇhanto bhikkhu jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti.

Vimuttāyatanasīsena dhammaṃ desentopi, bāttiṃsa tiracchānakathā pahāya dasakathāvatthunissitaṃ sappāyakathaṃ kathentopi bhāsite sampajānakārī nāma.

Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Ayampi nayo purimanayato visesanayattā idhāpi āharitvā vattabbo. Tathā hesa abhidhammaṭṭhakathādīsu (vibha. aṭṭha. 523) ‘‘ayaṃ panettha aparopi nayo’’ti ārabhitvā yathāvuttanayo vibhāvitoti. ‘‘Evaṃ kho mahārājā’’tiādi yathāniddiṭṭhassa atthassa nigamanaṃ, tasmā tattha niddesānurūpaṃ atthaṃ dassento ‘‘eva’’ntiādimāha. Satisampayuttassa sampajaññassāti hi niddesānurūpaṃ atthavacanaṃ. Tattha vinicchayo vuttoyeva. Evanti iminā vuttappakārena abhikkantapaṭikkantādīsu sattasu ṭhānesu paccekaṃ catubbidhena pakārenāti attho.

Santosakathāvaṇṇanā

215. Atthadassanena padassapi viññāyamānattā padamanapekkhitvā santosassa attani atthitāya bhikkhu santuṭṭhoti pavuccatīti atthamattaṃ dassetuṃ ‘‘itarītarapaccayasantosena samannāgato’’ti vuttaṃ. Santussati na luddho bhavatīti hi padanibbacanaṃ. Apica padanibbacanavasena atthe vutte yassa santosassa attani atthibhāvato santuṭṭho nāma, so apākaṭoti taṃ pākaṭakaraṇatthaṃ ‘‘itarītarapaccayasantosena samannāgato’’ti atthamattamāha, cīvarādike yattha katthaci kappiyapaccaye santosena samaṅgībhūtoti attho. Itara-saddo hi aniyamavacano dvikkhattuṃ vuccamāno yaṃ kiñci-saddena samānattho hoti. Tena vuttaṃ ‘‘yattha katthaci kappiyapaccaye’’ti. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītampi hīnato aññattā. Aññamaññāpekkhāsiddhā hi itaratā, tasmā hīnena vā paṇītena vā cīvarādikappiyapaccayena santosena samaṅgībhūtoti attho daṭṭhabbo. Santussati tena, santussanamattanti vā santoso, tathā pavatto alobho, alobhapadhānā vā cattāro khandhā. Labhanaṃ lābho, attano lābhassa anurūpaṃ santoso yathālābhasantoso. Balanti kāyabalaṃ, attano balassa anurūpaṃ santoso yathābalasantoso. Sāruppanti sappāyaṃ patirūpaṃ bhikkhuno anucchavikatā, attano sāruppassa anurūpaṃ santoso yathāsāruppasantoso.

Aparo nayo – labbhateti lābho, yo yo lābho yathālābhaṃ, itarītarapaccayo, yathālābhena santoso yathālābhasantoso. Balassa anurūpaṃ pavattatīti yathābalaṃ, attano balānucchavikapaccayo, yathā-saddo cettha sasādhanaṃ anurūpakiriyaṃ vadati, yathā taṃ ‘‘adhicitta’’nti ettha adhi-saddo sasādhanaṃ adhikaraṇakiriyanti. Yathābalena santoso yathābalasantoso. Sāruppati patirūpaṃ bhavati, sobhanaṃ vā āropetīti sāruppaṃ, yaṃ yaṃ sāruppaṃ yathāsāruppaṃ, bhikkhuno sappāyapaccayo, yathāsāruppena santoso yathāsāruppasantoso. Yathāvuttaṃ pabhedamanugatā vaṇṇanā pabhedavaṇṇanā.

Idhāti sāsane. Aññaṃ na patthetīti appattapatthanabhāvamāha, labhantopi na gaṇhātīti pattapatthanābhāvaṃ. Paṭhamena appattapatthanābhāveyeva vutte yathāladdhato aññassa apatthanā nāma appicchatāyapi siyā pavattiākāroti appicchatāpasaṅgabhāvato tatopi nivattameva santosassa sarūpaṃ dassetuṃ dutiyena pattapatthanābhāvo vuttoti daṭṭhabbaṃ. Evamuparipi. Pakatidubbaloti ābādhādivirahepi sabhāvadubbalo. Samāno sīlādibhāgo yassāti sabhāgo, saha vā sīlādīhi guṇabhāgehi vattatīti sabhāgo, lajjīpesalo bhikkhu, tena. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena parivattanaṃ vuttaṃ, na atricchatādivasena. Atricchatādippakārena hi parivattetvā lahukacīvaraparibhogo santosavirodhī hoti, tassa pana tadabhāvato yathāvuttappayojanavasena parivattetvā lahukacīvaraparibhogopi na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Payojanavasena parivattetvā lahukacīvaraparibhogopi na tāva santosavirodhī, pageva tathā aparivattetvā paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ. Cīvaraniddesepi ‘‘pattacīvarādīnaṃ aññatara’’nti vacanaṃ yathārutaṃ gahitāvasesapaccayasantosassa cīvarasantose samavarodhitādassanatthaṃ. ‘‘Therako ayamāyasmā mallako’’tiādīsu theravohārassa paññattimattepi pavattito dasavassato pabhuti ciravassapabbajitesveva idha pavattiñāpanatthaṃ ‘‘therānaṃ cirapabbajitāna’’nti vuttaṃ, therānanti vā saṅghattheraṃ vadati. Cirapabbajitānanti pana tadavasese vuḍḍhabhikkhū. Saṅkārakūṭāditoti kacavararāsiādito. Anantakānīti nantakāni pilotikāni. ‘‘A-kāro cettha nipātamatta’’nti (vi. va. aṭṭha. 1165) vimānaṭṭhakathāyaṃ vuttaṃ. Tathā cāhu ‘‘nantakaṃ kappaṭo jiṇṇavasanaṃ tu paṭaccara’’nti natthi dasāsaṅkhāto anto koṭi yesanti hi nantakāni, na-saddassa tu anādese anantakānītipi yujjati. Saṅketakovidānaṃ pana ācariyānaṃ tathā avuttattā vīmaṃsitvā gahetabbaṃ. ‘‘Sanantakānī’’tipi pāṭho, nantakena saha saṃsibbitāni paṃsukūlāni cīvarānīti attho. Saṅghāṭinti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Tīṇipi hi cīvarāni saṅghaṭitattā ‘‘saṅghāṭī’’ti vuccanti. Mahagghaṃ cīvaraṃ, bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaṇampi mahicchatādinaye aṭṭhatvā yathāsāruppanaye eva ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Yathāsāruppanayena yathāladdhaṃ vissajjetvā tadaññagahaṇampi na tāva santosavirodhī, pageva anaññagahaṇena yathāladdhasseva yathāsāruppaṃ paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ, evaṃ sesapaccayesupi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Pakativiruddhanti sabhāveneva asappāyaṃ. Samaṇadhammakaraṇasīsena sappāyapaccayapariyesanaṃ, paribhuñjanañca visesato yuttataranti atthantaraṃ viññāpetuṃ ‘‘yāpentopī’’ti avatvā ‘‘samaṇadhammaṃ karontopī’’ti vuttaṃ. Missakāhāranti taṇḍulamuggādīhi nānāvidhapubbaṇṇāparaṇṇehi missetvā kataṃ āhāraṃ.

Aññampi senāsane yathāsāruppasantosaṃ dassento āha ‘‘yo hī’’tiādi. Paṭhame hi naye yathāladdhassa vissajjanena, dutiye pana yathāpattassa asampaṭicchanena yathāsāruppasantoso vuttoti ayametesaṃ viseso. Hi-saddo cettha pakkhantarajotako. Majjhimāgamaṭṭhakathāyaṃ pana pi-saddo dissati. ‘‘Uttamasenāsanaṃ nāma pamādaṭṭhāna’’nti vatvā tabbhāvameva dassetuṃ ‘‘tattha nisinnassā’’tiādi vuttaṃ. Niddābhibhūtassāti thinamiddokkamanena cittacetasikagelaññabhāvato bhavaṅgasantatisaṅkhātāya niddāya abhibhūtassa, niddāyantassāti attho. Paṭibujjhatoti tathārūpena ārammaṇantarena paṭibujjhantassa paṭibujjhanahetu kāmavitakkā pātubhavantīti vuttaṃ hoti. ‘‘Paṭibujjhanato’’tipi hi katthaci pāṭho dissati. Ayampīti paṭhamanayaṃ upādāya vuttaṃ.

Tesaṃ ābhatenāti tehi therādīhi ābhatena, tesaṃ vā yena kenaci santakenāti ajjhāharitvā sambandho. Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā mocitaṃ chaḍḍitaṃ harītakaṃ, idāni pana potthakesu ‘‘gomuttaharītaka’’nti pāṭho, so na porāṇapāṭho tabbaṇṇanāya (dī. ni. ṭī. 1.215) viruddhattā. Catumadhuranti majjhimāgamavare mahādhammasamādānasutte (ma. ni. 1.484 ādayo) vuttaṃ dadhimadhusappiphāṇitasaṅkhātaṃ catumadhuraṃ, ekasmiñca bhājane catumadhuraṃ ṭhapetvā tesu yadicchasi, taṃ gaṇhāhi bhanteti attho. ‘‘Sacassā’’tiādinā tadubhayassa rogavūpasamanabhāvaṃ dasseti. Buddhādīhi vaṇṇitanti ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā’’tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāvisiṭṭhāya santuṭṭhiyā niyojanato paramena ukkaṃsagatena santosena santussatīti paramasantuṭṭho.

Kāmañca santosappabhedā yathāvuttatopi adhikatarā cīvare vīsati santosā, piṇḍapāte pannarasa, senāsane ca pannarasa, gilānapaccaye vīsatīti, idha pana saṅkhepena dvādasavidhoyeva santoso vutto. Tadadhikatarappabhedo pana caturaṅguttare mahāariyavaṃsasuttaṭṭhakathāya (a. ni. aṭṭha. 2.4.28) gahetabbo. Tenāha ‘‘iminā panā’’tiādi. Evaṃ ‘‘idha mahārāja bhikkhu santuṭṭho hotī’’ti ettha puggalādhiṭṭhānaniddiṭṭhena santuṭṭhapadeneva santosappabhedaṃ dassetvā idāni ‘‘kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātenā’’tiādi desanānurūpaṃ tena santosena santuṭṭhassa anucchavikaṃ paccayappabhedaṃ, tassa ca kāyakucchiparihāriyabhāvaṃ vibhāvento evamāhāti ayamettha sambandho. Kāmañcassa cīvarapiṇḍapāteheva yathākkamaṃ kāyakucchiparihāriyehi santuṭṭhatā pāḷiyaṃ vuttā, tathāpi sesaparikkhāracatukkena ca vinā vicaraṇamayuttaṃ, sabbattha ca kāyakucchiparihāriyatā laddhabbāti aṭṭhakathāyaṃ ayaṃ vinicchayo vuttoti daṭṭhabbaṃ. Dantakaṭṭhacchedanavāsīti lakkhaṇamattaṃ tadaññakiccassāpi tāya sādhetabbattā, tena vakkhati ‘‘mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle cā’’tiādi. Vuttampi cetaṃ porāṇaṭṭhakathāsu ‘‘na hetaṃ katthacipi pāḷiyamāgata’’nti.

Bandhananti kāyabandhanaṃ. Parissāvanena parissāvanañca, tena sahāti vā attho. Yutto kammaṭṭhānabhāvanāsaṅkhāto yogo yassa, tasmiṃ vā yogo yuttoti yuttayogo, tassa.

Kāyaṃ pariharanti posenti, kāyassa vā parihāro posanamattaṃ payojanametehīti kāyaparihāriyā ka-kārassa ya-kāraṃ katvā. Posanañcettha vaḍḍhanaṃ, bharaṇaṃ vā, tathā kucchiparihāriyāpi veditabbā. Bahiddhāva kāyassa upakārakabhāvena kāyaparihāriyatā, ajjhoharaṇavasena sarīraṭṭhitiyā upakārakabhāvena kucchiparihāriyatāti ayametesaṃ viseso. Tenāha ‘‘ticīvaraṃ tāvā’’tiādi. ‘‘Pariharatī’’ti etassa posetīti atthavacanaṃ. Itīti nidassane nipāto, evaṃ vuttanayena kāyaparihāriyaṃ hotīti kāraṇajotane vā, tasmā posanato kāyaparihāriyaṃ hotīti. Evamuparipi. Cīvarakaṇṇenāti cīvarapariyantena.

Kuṭiparibhaṇḍakaraṇakāleti kuṭiyā samantato vilimpanena sammaṭṭhakaraṇakāle.

Aṅgaṃ nāma mañcapīṭhānaṃ pādūpari ṭhapito padhānasambhāraviseso. Yattha padarasañcinanapiṭṭhiapassayanādīni karonti, yo ‘‘aṭanī’’tipi vuccati.

Madhuddumapupphaṃ madhukaṃ nāma, makkhikāmadhūhi katapūvaṃ vā. Parikkhāramattā parikkhārapamāṇaṃ. Seyyaṃ pavisantassāti paccattharaṇakuñcikānaṃ tādise kāle paribhuttabhāvaṃ sandhāya vuttaṃ. Tenāha ‘‘tatraṭṭhakaṃ paccattharaṇa’’nti. Attano santakabhāvena paccattharaṇādhiṭṭhānena adhiṭṭhahitvā tattheva senāsane tiṭṭhanakañhi ‘‘tatraṭṭhaka’’nti vuccati. Vikappanavacanato pana tesamaññatarassa navamatā, yathāvuttapaṭipāṭiyā cettha navamabhāvo, na tu tesaṃ tathāpatiniyatabhāvena. Kasmāti ce? Tathāyeva tesamadhāraṇato. Esa nayo dasamādīsupi. Telaṃ paṭisāmetvā haritā veḷunāḷiādikā telanāḷi. Nanu santuṭṭhapuggaladassane santuṭṭhova aṭṭhaparikkhāriko dassetabboti anuyoge yathārahaṃ tesampi santuṭṭhabhāvaṃ dassento ‘‘etesu cā’’tiādimāha. Mahanto parikkhārasaṅkhāto bhāro etesanti mahābhārā, ayaṃ adhunā pāṭho, ācariyadhammapālattherena pana ‘‘mahāgajā’’ti pāṭhassa diṭṭhattā ‘‘dupposabhāvena mahāgajā viyāti mahāgajā’’ti (dī. ni. ṭī. 1.215) vuttaṃ, na te ettakehi parikkhārehi ‘‘mahicchā, asantuṭṭhā, dubbharā, bāhullavuttino’’ti ca vattabbāti adhippāyo. Yadi itarepi santuṭṭhā appicchatādisabhāvā, kimetesampi vasena ayaṃ desanā icchitāti codanaṃ sodhetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ. Aṭṭhaparikkhārikassa vasena imissā desanāya icchitabhāvo kathaṃ viññāyatīti anuyogampi apaneti ‘‘so hī’’tiādinā, tasseva tathā pakkantabhāvena ‘‘kāyaparihārikena cīvarenā’’tiādi pāḷiyā yogyato tassa vasena icchitabhāvo viññāyatīti vuttaṃ hoti. Vacanīyassa hetubhāvadassanena hi vācakassāpi hetubhāvo dassitoti. Evañca katvā ‘‘iti imassā’’tiādi laddhaguṇavacanampi upapannaṃ hoti. Sallahukā vutti jīvikā yassāti sallahukavutti, tassa bhāvo sallahukavuttitā, taṃ. Kāyapārihāriyenāti bhāvappadhānaniddeso, bhāvalopaniddeso vāti dasseti ‘‘kāyaṃ pariharaṇamattakenā’’ti iminā, kāyaposanappamāṇenāti attho. Tathā kucchiparihāriyenāti etthāpi. Vuttanayena cettha dvidhā vacanattho, ṭīkāyaṃ (dī. ni. ṭī. 1.215) pana paṭhamassa vacanatthassa heṭṭhā vuttattā dutiyova idha vuttoti daṭṭhabbaṃ. Mamāyanataṇhāya āsaṅgo. Pariggahataṇhāya bandho. Jiyāmuttoti dhanujiyāya mutto. Yūthāti hatthigaṇato. Tidhā pabhinnamado madahatthī. Vanapabbhāranti vane pabbhāraṃ.

Catūsu disāsu sukhavihāritāya sukhavihāraṭṭhānabhūtā, ‘‘ekaṃ disaṃ pharitvā’’tiādinā (dī. ni. 3.308; ma. ni. 1.77, 459, 509; 2.309) vā nayena brahmavihārabhāvanāpharaṇaṭṭhānabhūtā catasso disā etassāti catuddiso, so eva cātuddiso, catasso vā disā catuddisaṃ, vuttanayena tamassāti cātuddiso yathā ‘‘saddho’’ti. Tāsveva disāsu katthacipi satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tehi na paṭihaññateti appaṭigho. Santussamānoti sakena, santena vā, samameva vā tussanako. Itarītarenāti yena kenaci paccayena, uccāvacena vā. Paricca sayanti pavattanti kāyacittāni, tāni vā parisayanti abhibhavantīti parissayā, sīhabyagghādayo bāhirā, kāmacchandādayo ca ajjhattikā kāyacittupaddavā, upayogatthe cetaṃ sāmivacanaṃ. Sahitāti adhivāsanakhantiyā, vīriyādidhammehi ca yathārahaṃ khantā, gahantā cāti attho. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti asahāyo ekākī hutvā carituṃ viharituṃ sakkuṇeyya. Samatthane hi eyya-saddo yathā ‘‘ko imaṃ vijaṭaye jaṭa’’nti (saṃ. ni. 1.23) khaggavisāṇakappatāya ekavihārīti dasseti ‘‘khaggavisāṇakappo’’ti iminā. Saṇṭhānena khaggasadisaṃ ekameva matthake uṭṭhitaṃ visāṇaṃ yassāti khaggo; khaggasaddena taṃsadisavisāṇassa gahitattā, mahiṃsappamāṇo migaviseso, yo loke ‘‘palāsādo, gaṇṭhako’’ti ca vuccati, tassa visāṇena ekībhāvena sadisoti attho. Apica ekavihāritāya khaggavisāṇakappoti dassetumpi evaṃ vuttaṃ. Vitthāro panassā attho khaggavisāṇasuttavaṇṇanāyaṃ, (su. ni. aṭṭha. 1.42) cūḷaniddese (cūḷani. 128) ca vuttanayena veditabbo.

Evaṃ vaṇṇitanti khaggavisāṇasutte bhagavatā tathā desanāya vivaritaṃ, thomitaṃ vā. Khaggassa nāma migassa visāṇena kappo sadiso tathā. Kappa-saddo hettha ‘‘satthukappena vata bho kira sāvakena saddhiṃ mantayamānā’’tiādīsu (ma. ni. 1.260) viya paṭibhāge vattati, tassa bhāvo khaggavisāṇakappatā, taṃ so āpajjatīti sambandho.

Vātābhighātādīhi siyā sakuṇo chinnapakkho, asañjātapakkho vā, idha pana ḍetuṃ samattho sapakkhikova adhippetoti visesadassanatthaṃ pāḷiyaṃ ‘‘pakkhī sakuṇo’’ti vuttaṃ, na tu ‘‘ākāse antalikkhe caṅkamatī’’tiādīsu (paṭi. ma. 3.11) viya pariyāyamattadassanatthanti āha ‘‘pakkhayutto sakuṇo’’ti. Uppatatīti uddhaṃ patati gacchati, pakkhandatīti attho. Vidhunantāti vibhindantā, vicālentā vā. Ajjatanāyāti ajjabhāvatthāya. Tathā svātanāyāti etthāpi. Attano pattaṃ eva bhāro yassāti sapattabhāro. Mamāyanataṇhābhāvena nissaṅgo. Pariggahataṇhābhāvena nirapekkho. Yena kāmanti yattha attano ruci, tattha. Bhāvanapuṃsakaṃ vā etaṃ. Yena yathā pavatto kāmoti hi yenakāmo, taṃ, yathākāmanti attho.

Nīvaraṇappahānakathāvaṇṇanā

216. Pubbe vuttasseva atthacatukkassa puna sampiṇḍetvā kathanaṃ kimatthanti adhippāyena anuyogaṃ uddharitvā sodheti ‘‘so…pe… kiṃ dassetī’’tiādinā. Paccayasampattinti sambhārapāripūriṃ. Ime cattāroti sīlasaṃvaro indriyasaṃvaro sampajaññaṃ santosoti pubbe vuttā cattāro āraññikassa sambhārā. Na ijjhatīti na sampajjati na saphalo bhavati. Na kevalaṃ anijjhanamattaṃ, atha kho ayampi dosoti dasseti ‘‘tiracchānagatehi vā’’tiādinā. Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsanamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipatti atthī’’ti apavādavasena vacanīyabhāvamāpajjati, imassatthassa pana dassanena virujjhanato saddhiṃ-saddo na porāṇoti daṭṭhabbaṃ. Atha vā āraññakehi tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vasanīyabhāvaṃ āpajjati. ‘‘Na bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassā’’tiādīsu (pārā. 223) viya hi vatthabba-saddo vasitabbapariyāyo. Tathā hi vibhaṅgaṭṭhakathāyampi vuttaṃ ‘‘evarūpassa hi araññavāso kāḷamakkaṭaacchataracchadīpimigānaṃ aṭavivāsasadiso hotī’’ti (vibha. aṭṭha. 526) adhivatthāti adhivasantā. Paṭhamaṃ bheravasaddaṃ sāventi. Tāvatā apalāyantassa hatthehipi sīsaṃ paharitvā palāpanākāraṃ karontīti ācariyasāriputtattherena kathitaṃ. Evaṃ byatirekato paccayasampattiyā dassitabhāvaṃ pakāsetvā idāni anvayatopi pakāsetuṃ ‘‘yassa panete’’tiādi vuttaṃ. Kathaṃ ijjhatīti āha ‘‘so hī’’tiādi. Kāḷako tilakoti vaṇṇavikārāpanarogavasena aññattha pariyāyavacanaṃ. Vuttañhi –

‘‘Dunnāmakañca arisaṃ, chaddiko vamathūrito;

Davathu paritāpotha, tilako tilakāḷako’’ti.

Tilasaṇṭhānaṃ viya jāyatīti hi tilako, kāḷo hutvā jāyatīti kāḷako. Idha pana paṇṇattivītikkamasaṅkhātaṃ thullavajjaṃ kāḷakasadisattā kāḷakaṃ, micchāvītikkamasaṅkhātaṃ aṇumattavajjaṃ tilakasadisattā tilakanti ayaṃ viseso. Tanti tathā uppāditaṃ pītiṃ. Vigatabhāvena upaṭṭhānato khayavayavasena sammasanaṃ. Khīyanaṭṭhena hi khayova vigato, viparīto vā hutvā ayanaṭṭhena vayotipi vuccati. Ariyabhūmi nāma lokuttarabhūmi. Itīti ariyabhūmiokkamanato, devatānaṃ vaṇṇabhaṇanato vā, tattha tattha devatānaṃ vacanaṃ sutvā tassa yaso patthaṭoti vuttaṃ hoti, evañca katvā heṭṭhā vuttaṃ ayasapattharaṇampi devatānamārocanavasenāti gahetabbaṃ.

Vivitta-saddo janaviveketi āha ‘‘suñña’’nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti dassetuṃ ‘‘appasaddaṃ appanigghosanti attho’’ti vuttaṃ. Janakaggahaṇeneva hi idha jaññaṃ gahitaṃ. Tathā hi vuttaṃ vibhaṅge ‘‘yadeva taṃ appanigghosaṃ, tadeva taṃ vijanavāta’’nti (vibha. 533). Appasaddanti ca pakatisaddābhāvamāha. Appanigghosanti nagaranigghosādisaddābhāvaṃ. Īdisesu hi byañjanaṃ sāvasesaṃ viya, attho pana niravasesoti aṭṭhakathāsu vuttaṃ. Majjhimāgamaṭṭhakathāvaṇṇanāyaṃ (ma. ni. aṭṭha. 3.364) pana ācariyadhammapālatthero evamāha ‘‘appasaddassa parittapariyāyaṃ manasi katvā vuttaṃ ‘byañjanaṃ sāvasesaṃ siyā’ti. Tenāha ‘na hi tassā’tiādi. Appasaddo panettha abhāvatthotipi sakkā viññātuṃ ‘appābādhatañca sañjānāmī’tiādīsu (ma. ni. 1.225) viyā’’ti. Tamatthaṃ vibhaṅgapāḷiyā (vibha. 528) saṃsandanto ‘‘etadevā’’tiādimāha. Etadevāti ca mayā saṃvaṇṇiyamānaṃ nissaddataṃ evāti attho. Santikepīti gāmādīnaṃ samīpepi edisaṃ vivittaṃ nāma, pageva dūreti attho. Anākiṇṇanti asaṅkiṇṇaṃ asambādhaṃ. Yassa senāsanassa samantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Setīti sayati. Āsatīti nisīdati. ‘‘Etthā’’ti iminā sena-saddassa, āsana-saddassa ca adhikaraṇatthabhāvaṃ dasseti, ca-saddena ca tadubhayapadassa catthasamāsabhāvaṃ. ‘‘Tenāhā’’tiādinā vibhaṅgapāḷimeva āharati.

Idāni tassāyevatthaṃ senāsanappabhedadassanavasena vibhāvetuṃ ‘‘apicā’’tiādi vuttaṃ. Vibhaṅgapāḷiyaṃ nidassananayena sarūpato dassitasenāsanasseva hi ayaṃ vibhāgo. Tattha vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro dīghamukhapāsādo. Aḍḍhayogo ekapassachadanakagehaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekachadanakaṃ hoti. Pāsādo āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. ‘‘Maṇḍapoti sākhāmaṇḍapo’’ti (dī. ni. ṭī. 1.216) evaṃ ācariyadhammapālattherena, aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ.

Vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 527) pana vihāroti samantā parihārapathaṃ, antoyeva ca rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsanaṃ. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikāni gahetvā kato dīghapāsādo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmako patissayaviseso. Māḷoti bhojanasālāsadiso maṇḍalamāḷo. Vinayaṭṭhakathāyaṃ pana ‘‘ekakūṭasaṅgahito caturassapāsādo’’ti (pārā. aṭṭha. 2.482-487) vuttaṃ. Leṇanti pabbataṃ khaṇitvā vā pabbhārassa appahonakaṭṭhāne kuṭṭaṃ uṭṭhāpetvā vā katasenāsanaṃ. Guhāti bhūmidari vā yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati, pabbataguhā vā bhūmiguhā vāti vuttaṃ.

Taṃ āvasathabhūtaṃ patissayasenāsanaṃ viharitabbaṭṭhena, vihāraṭṭhānaṭṭhena ca vihārasenāsanaṃ nāma. Masārakādicatubbidho mañco. Tathā pīṭhaṃ. Uṇṇabhisiādipañcavidhā bhisi. Sīsappamāṇaṃ bimbohanaṃ. Vitthārato vidatthicaturaṅgulatā, dīghato mañcavitthārappamāṇatā cettha sīsappamāṇaṃ. Masārakādīni mañcapīṭhabhāvato, bhisiupadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Mañcapīṭhabhūtañhi senāsanaṃ, mañcapīṭhasambandhañca sāmaññaniddesena, ekasesena vā ‘‘mañcapīṭhasenāsana’’nti vuccati. Ācariyasāriputtattheropi evameva vadati. Ācariyadhammapālattherena pana ‘‘mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañcā’’ti (dī. ni. ṭī. 1.216) vuttaṃ. Cimilikā nāma sudhāparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ paṭakhaṇḍādīhi sibbetvā katā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu (pāci. aṭṭha. 112; vi. saṅga. aṭṭha. 82) hi senāsanaparibhoge paṭikkhittacammaṃ na dissati. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Eseva nayo paṇṇasanthārepi. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Yattha vā pana bhikkhū paṭikkamantīti ṭhapetvā vā etāni mañcādīni yattha bhikkhū sannipatanti, sabbametaṃ senāsanaṃ nāmāti evaṃ vuttaṃ avasesaṃ rukkhamūlādipaṭikkamitabbaṭṭhānaṃ abhisaṅkharaṇābhāvato kevalaṃ sayanassa, nissajjāya ca okāsabhūtattā okāsasenāsanaṃ. Senāsanaggahaṇenāti ‘‘vivittaṃ senāsana’’nti iminā senāsanasaddena vivittasenāsanassa vā ādānena, vacanena vā gahitameva sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa payujjitabbato.

Yadevaṃ kasmā ‘‘arañña’’ntiādi puna vuttanti anuyogena ‘‘idha panassā’’tiādimāha. Evaṃ gahitesupi senāsanesu yathāvuttassa bhikkhuno anucchavikameva senāsanaṃ dassetukāmattā puna evaṃ vuttanti adhippāyo. ‘‘Bhikkhunīnaṃ vasena āgata’’nti idaṃ vinaye āgatameva sandhāya vuttaṃ, na abhidhamme. Vinaye hi gaṇamhāohīyanasikkhāpade (pāci. 691) bhikkhunīnaṃ āraññakadhutaṅgassa paṭikkhittattā idampi ca tāsaṃ araññaṃ nāma, na pana pañcadhanusatikaṃ pacchimaṃ araññameva senāsanaṃ, idampi ca tāsaṃ gaṇamhāohīyanāpattikaraṃ, na tu pañcadhanusatikādimeva araññaṃ. Vuttañhi tattha –

‘‘Ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa, vijahite āpatti saṅghādisesassā’’ti.

Vinayaṭṭhakathāsupi (pāci. aṭṭha. 692) hi tathāva attho vuttoti. Abhidhamme pana ‘‘araññanti nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) āgataṃ. Vinayasuttantā hi ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā, tasmā yaṃ na gāmapadesantogadhaṃ, taṃ araññanti nippariyāyena dassetuṃ tathā vuttaṃ. Indakhīlā bahi nikkhamitvā yaṃ ṭhānaṃ pavattaṃ, sabbametaṃ araññaṃ nāmāti cettha attho. Āraññakaṃ nāma…pe… pacchimanti idaṃ pana suttantanayena āraññakasikkhāpade (pārā. 652) āraññikaṃ bhikkhuṃ sandhāya vuttaṃ imassa bhikkhuno anurūpaṃ, tasmā visuddhimagge dhutaṅganiddese (visuddhi. 1.19) yaṃ tassa lakkhaṇaṃ vuttaṃ, taṃ yuttameva, ato tattha vuttanayena gahetabbanti adhippāyo.

Sandacchāyanti sītacchāyaṃ. Tenāha ‘‘tattha hī’’tiādi. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla’’nti. Pabbatanti suddhapāsāṇasuddhapaṃsuubhayamissakavasena tividhopi pabbato adhippeto, na silāmayo eva. Sela-saddo pana avisesato pabbatapariyāyoti katvā evaṃ vuttaṃ. ‘‘Tattha hī’’tiādinā tadubhayassa anurūpataṃ dasseti. Disāsu khāyamānāsūti dasasu disāsu abhimukhībhāvena dissamānāsu. Tathārūpenapi kāraṇena siyā cittassa ekaggatāti etaṃ vuttaṃ, sabbadisāhi āgatena vātena bījiyamānabhāvahetudassanatthanti keci. Kaṃ vuccati udakaṃ pipāsavinodanassa kārakattā. ‘‘Yaṃ nadītumbantipi nadīkuñjantipi vadanti, taṃ kandaranti apabbatapadesepi vidugganadīnivattanapadesaṃ kandaranti dassetī’’ti (vibha. mūlaṭī. 530) ācariyānandatthero, teneva viññāyati ‘‘nadītumbanadīkuñjasaddā nadīnivattanapadesavācakā’’ti. Nadīnivattanapadeso ca nāma nadiyā nikkhamanaudakena puna nivattitvā gato viduggapadeso. ‘‘Apabbatapadesepī’’ti vadanto pana aṭṭhakathāyaṃ nidassanamattena paṭhamaṃ pabbatapadesanti vuttaṃ, yathāvutto pana nadīpadesopi kandaro evāti dasseti.

‘‘Tattha hī’’tiādināpi nidassanamatteneva tassānurūpabhāvamāha. Ussāpetvāti puñjaṃ katvā. ‘‘Dvinnaṃ pabbatānampi āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ hoti, ekasmiṃyeva pana pabbate umaṅgasadisa’’nti vadanti ācariyā. Ekasmiṃyeva hi umaṅgasadisaṃ antoleṇaṃ hoti upari paṭicchannattā, na dvīsu tathā appaṭicchannattā, tasmā ‘‘umaṅgasadisa’’nti idaṃ ‘‘ekasmiṃ yevā’’ti iminā sambandhanīyaṃ. ‘‘Mahāvivara’’nti idaṃ pana ubhayehipi. Umaṅgasadisanti ca ‘‘suduṅgāsadisa’’nti (dī. ni. ṭī. 1.216) ācariyena vuttaṃ. Suduṅgāti hi bhūmigharassetaṃ adhivacanaṃ, ‘‘taṃ gahetvā suduṅgāya ravantaṃ yakkhinī khipī’’tiādīsu viya. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Kassanavappanādivasena hi pakatisañcārapaṭikkhepo idhādhippeto. Tenāha ‘‘yattha na kasanti na vapantī’’ti. Ādisaddena pana ‘‘vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ vibhaṅgapāḷisesaṃ saṅgaṇhāti. Patthoti hi pabbatassa samānabhūmi, yo ‘‘sānū’’tipi vuccati, tassadisattā pana manussānamasañcaraṇabhūtaṃ vanaṃ, tasmā patthasadisaṃ vanaṃ vanapatthoti visesanaparanipāto daṭṭhabbo. Sabbesaṃ sabbāsu disāsu abhimukho okāso abbhokāsoti āha ‘‘acchanna’’nti, kenaci chadanena antamaso rukkhasākhāyapi na chāditanti attho. Daṇḍakānaṃ upari cīvaraṃ chādetvā katā cīvarakuṭi. Nikkaḍḍhitvāti nīharitvā. Antopabbhāraleṇasadiso palālarāsiyeva adhippeto, itarathā tiṇapaṇṇasanthārasaṅgopi siyāti vuttaṃ ‘‘pabbhāraleṇasadise ālaye’’ti, pabbhārasadise, leṇasadise vāti attho. Gacchagumbādīnampīti pi-saddena purimanayaṃ sampiṇḍeti.

Piṇḍapātassa pariyesanaṃ piṇḍapāto uttarapadalopena, tato paṭikkanto piṇḍapātapaṭikkantoti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti. Pallaṅkanti ettha pari-saddo ‘‘samantato’’ti etasmiṃ atthe, tasmā parisamantato aṅkanaṃ āsanaṃ pallaṅko ra-kārassa la-kāraṃ, dvibhāvañca katvā yathā ‘‘palibuddho’’ti, (mi. pa. 6.3.6) samantabhāvo ca vāmoruṃ, dakkhiṇoruñca samaṃ ṭhapetvā ubhinnaṃ pādānaṃ aññamaññasambandhanakaraṇaṃ. Tenāha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjāva idha pallaṅko, na āharimehi vāḷehi katoti vuttaṃ hoti. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, tathā ubho pāde ābhugge samiñjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathābandhatākaraṇamevāti āha ‘‘bandhitvā’’ti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo heṭṭhimakāyassa anujukaṃ ṭhapanassa nisajjāvacaneneva viññāpitattāti vuttaṃ ‘‘uparimaṃ sarīraṃ ujuṃ ṭhapetvā’’ti. Taṃ pana uparimakāyassa ujukaṃ ṭhapanaṃ sarūpato dasseti ‘‘aṭṭhārasā’’tiādinā, aṭṭhārasannaṃ piṭṭhikaṇṭakaṭṭhikānaṃ koṭiyā koṭiṃ paṭipādanameva tathā ṭhapananti adhippāyo.

Idāni tathā ṭhapanassa payojanaṃ dassento ‘‘evañhī’’tiādimāha. Tattha evanti tathā ṭhapane sati, iminā vā tathāṭhapanahetunā. Na paṇamantīti na onamanti. ‘‘Athassā’’tiādi pana paramparapayojanadassanaṃ. Athāti evaṃ anonamane. Vedanāti piṭṭhigilānādivedanā. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ vepullaṃ upagacchati. Parisaddo cettha abhisaddapariyāyo abhimukhatthoti vuttaṃ ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parisaddassa samīpatthataṃ dasseti ‘‘mukhasamīpe vā katvā’’ti iminā, mukhassa samīpe viya citte nibaddhaṃ upaṭṭhāpanavasena katvāti vuttaṃ hoti. Parisaddassa samīpatthataṃ vibhaṅgapāḷiyā (vibha. 537) sādhetuṃ ‘‘tenevā’’tiādi vuttaṃ. Nāsikaggeti nāsapuṭagge. Mukhanimittaṃ nāma uttaroṭṭhassa vemajjhappadeso, yattha nāsikavāto paṭihaññati.

Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā (vibha. 508) bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdatī’’ti iminā alīnānuddhaccapakkhiko santo iriyāpatho dassito, ‘‘pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahaṇūpāyoti. Pari-saddo pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Mukha-saddo niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato nikkhamanameva hi niyyānaṃ. Asammosanabhāvo upaṭṭhānaṭṭho. Tatrāti paṭisambhidānaye. Pariggahitaniyyānanti sabbathā gahitāsammosatāya pariggahitaṃ, pariccattasammosapaṭipakkhatāya ca niyyānaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti vuttaṃ hoti. Ayaṃ ācariyadhammapālattherassa, ācariyasāriputtattherassa ca mati. Atha vā ‘‘kāyādīsu suṭṭhupavattiyā pariggahitaṃ, tato eva ca niyyānabhāvayuttaṃ, kāyādipariggahaṇañāṇasampayuttatāya vā pariggahitaṃ, tatoyeva ca niyyānabhūtaṃ upaṭṭhānaṃ katvāti attho’’ti ayaṃ ācariyānandattherassa (vibha. mūlaṭī. 537) mati.

217. Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, kāmacchandanīvaraṇaṃ. Luccanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti atthoti ācariyadhammapālattherena, (dī. ni. ṭī. 1.217) aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ. Suttesu ca dissati ‘‘luccatīti kho bhikkhu lokoti vuccati. Kiñca luccati? Cakkhu kho bhikkhu luccati, rūpā luccanti, cakkhuviññāṇaṃ luccatī’’tiādi. (Saṃ. ni. 4.82) abhidhammaṭṭhakathāyaṃ, (dha. sa. aṭṭha. 7-13) pana idha ca adhunā potthake ‘‘luccanapaluccanaṭṭhenā’’ti likhitaṃ. Tattha luccanameva paluccanapariyāyena visesetvā vuttaṃ. Lucasaddo hi apekkhanādiatthopi bhavati ‘‘oloketī’’tiādīsu, bhijjanapabhijjanaṭṭhenāti attho. Vaṃsatthapakāsiniyaṃ pana vuttaṃ ‘‘khaṇabhaṅgavasena luccanasabhāvato, cutibhaṅgavasena ca paluccanasabhāvato loko nāmā’’ti (vaṃsatthapakāsiniyaṃ nāma mahāvaṃsaṭīkāyaṃ paṭhamaparicchede pañcamagāthā vaṇṇanāyaṃ) keci pana ‘‘bhijjanauppajjanaṭṭhenā’’ti atthaṃ vadanti. Āhaccabhāsitavacanatthena virujjhanato, lucasaddassa ca anuppādavācakattā ayuttamevetaṃ. Apica ācariyehipi ‘‘luccanapaluccanaṭṭhenā’’ti pāṭhameva ulliṅgetvā tathā attho vutto siyā, pacchā pana paramparābhatavasena pamādalekhattā tattha tattha na diṭṭhoti daṭṭhabbaṃ, na luccati na paluccatīti yo gahitopi tathā na hoti, sveva loko, aniccānupassanāya vā luccati bhijjati vinassatīti gahetabbova lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā, dukkhasaccaṃ vā lokoti vuttaṃ ‘‘pañcupādānakkhandhā loko’’ti. Evaṃ tattha tattha vacanatopi yathāvutto kesañci attho na yuttoti.

Tasmāti pañcupādānakkhandhānameva lokabhāvato. Vikkhambhanavasenāti ettha vikkhambhanaṃ tadaṅgappahānavaseneva anuppādanaṃ appavattanaṃ, na pana vikkhambhanappahānavasena paṭipakkhānaṃ suṭṭhupahīnaṃ. ‘‘Pahīnattā’’ti hi tathāpahīnasadisataṃ eva sandhāya vuttaṃ. Kasmāti ce? Jhānassa anadhigatattā. Evaṃ pana pubbabhāgabhāvanāya tathā pahānatoyevetaṃ cittaṃ vigatābhijjhaṃ nāma, na tu cakkhuviññāṇamiva sabhāvato abhijjhāvirahitattāti dassetuṃ ‘‘na cakkhuviññāṇasadisenā’’ti vuttaṃ. Yathā tanti ettha tanti nipātamattaṃ, taṃ cittaṃ vā. Adhunā muñcanassa, anāgate ca puna anādānassa karaṇaṃ parisodhanaṃ nāmāti vuttaṃ hoti. Yathā ca imassa cittassa pubbabhāgabhāvanāya parisodhitattā vigatābhijjhatā, evaṃ abyāpannatā, vigatathinamiddhatā, anuddhatatā, nibbicikicchatā ca veditabbāti nidassento ‘‘byāpādapadosaṃ pahāyātiādīsupi eseva nayo’’ti āha. Pūtikummāsādayoti ābhidosikayavakummāsādayo. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ, iminā vikāramāpajjatīti atthaṃ dasseti. Vikārāpattiyāti purimapakativijahanasaṅkhātena vikāramāpajjanena. ‘‘Ubhaya’’ntiādinā tulyatthasamāsabhāvamāha. ‘‘Yā tasmiṃ samaye cittassa akallatā’’tiādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā tasmiṃ samaye kāyassa akallatā’’tiādinā ca middhassa abhidhamme niddiṭṭhattā ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti vuttaṃ. Satipi hi thinamiddhassa aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akallatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Diṭṭhāloko nāma passito rattiṃ candālokadīpālokaukkālokādi, divā ca sūriyālokādi. Rattimpi divāpi tassa sañjānanasamatthā saññā ālokasaññā, tassā ca vigatanīvaraṇāya parisuddhāya atthitā idha adhippetā. Atisayatthavisiṭṭhassa hi atthiatthassa avabodhako ayamīkāroti dassento ‘‘rattimpī’’tiādimāha, vigatathinamiddhabhāvassa kāraṇattā cetaṃ vuttaṃ. Suttesu pākaṭovāyamattho.

Saratīti sato, sampajānātīti sampajānoti evaṃ puggalaniddesoti dasseti ‘‘satiyā ca ñāṇena ca samannāgato’’ti iminā. Santesupi aññesu vīriyasamādhiādīsu kasmā idameva ubhayaṃ vuttaṃ, vigatābhijjhādīsu vā idaṃ ubhayaṃ avatvā kasmā idheva vuttanti anuyogamapanetuṃ ‘‘idaṃ ubhaya’’ntiādi vuttaṃ, puggalādhiṭṭhānena niddiṭṭhasatisampajaññasaṅkhātaṃ idaṃ ubhayanti attho. Atikkamitvā ṭhitoti ta-saddassa atītatthataṃ āha, pubbabhāgabhāvanāya pajahanameva ca atikkamanaṃ. ‘‘Kathaṃ idaṃ kathaṃ ida’’nti pavattatīti kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathī akathaṃkathī, nibbicikicchoti vacanattho, atthamattaṃ pana dassetuṃ ‘‘kathaṃ idaṃ kathaṃ ida’nti evaṃ nappavattatīti akathaṃkathī’’ti vuttaṃ. ‘‘Kusalesu dhammesū’’ti idaṃ ‘‘akathaṃkathī’’ti iminā sambajjhitabbanti āha ‘‘na vicikicchati, na kaṅkhatīti attho’’ti. Vacanatthalakkhaṇādibhedatoti ettha ādisaddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato vattabbāti.

218. Vaḍḍhiyā gahitaṃ dhanaṃ iṇaṃ nāmāti vuttaṃ ‘‘vaḍḍhiyā dhanaṃ gahetvā’’ti. Vigato anto byanto, so yassāti byantī. Tenāha ‘‘vigatanta’’nti, virahitadātabbaiṇapariyantaṃ kareyyāti cetassa attho. Tesanti vaḍḍhiyā gahitānaṃ iṇadhanānaṃ. Pariyanto nāma taduttari dātabbaiṇaseso. Natthi iṇamassāti aṇaṇo. Tassa bhāvo āṇaṇyaṃ. Tameva nidānaṃ āṇaṇyanidānaṃ, āṇaṇyahetu āṇaṇyakāraṇāti attho. Āṇaṇyameva hi nidānaṃ kāraṇamassāti vā āṇaṇyanidānaṃ, ‘‘pāmojjaṃ somanassa’’nti imehi sambandho. ‘‘Iṇapalibodhato muttomhī’’ti balavapāmojjaṃ labhati. ‘‘Jīvikānimittampi me avasiṭṭhaṃ atthī’’ti somanassaṃ adhigacchati.

219. Visabhāgavedanā nāma dukkhavedanā. Sā hi kusalavipākasantānassa virodhibhāvato sukhavedanāya visabhāgā, tassā uppattiyā karaṇabhūtāya. Kakacenevāti kakacena iva. Catuiriyāpathanti catubbidhampi iriyāpathaṃ. Byādhito hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi. Ābādhetīti pīḷeti. Vātādīnaṃ vikārabhūtā visamāvatthāyeva ‘‘ābādho’’ti vuccati. Tenāha ‘‘taṃsamuṭṭhānena dukkhena dukkhito’’ti, ābādhasamuṭṭhānena dukkhavedanāsaṅkhātena dukkhena dukkhito dukkhasamannāgatoti attho. Dukkhavedanāya pana ābādhabhāvena ādimhi bādhatīti ābādhoti katvā ābādhasaṅkhātena mūlabyādhinā ābādhiko, aparāparaṃ sañjātadukkhasaṅkhātena anubandhabyādhinā dukkhitoti attho gahetabbo. Evañhi sati dukkhavedanāvasena vuttassa dukkhitapadassa ābādhikapadena visesitabbatā pākaṭā hotīti ayamettha ācariyadhammapālattherena (dī. ni. ṭī. 1.219) vuttanayo. Adhikaṃ mattaṃ pamāṇaṃ adhimattaṃ, bāḷhaṃ, adhimattaṃ gilāno dhātusaṅkhayena parikkhīṇasarīroti adhimattagilāno. Adhimattabyādhiparetatāyāti adhimattabyādhipīḷitatāya. Na rucceyyāti na ruccetha, kammatthapadañcetaṃ ‘‘bhattañcassā’’ti ettha ‘‘assā’’ti kattudassanato. Mattāsaddo anatthakoti vuttaṃ ‘‘balamattāti balamevā’’ti, appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Labhetha pāmojjaṃ ‘‘rogato muttomhī’’ti. Adhigaccheyya somanassaṃ ‘‘atthi me kāyabala’’nti pāḷiyā attho.

220. Kākaṇikamattaṃ nāma ‘‘ekaguñjamatta’’nti vadanti. ‘‘Diyaḍḍhavīhimatta’’nti vinayaṭīkāyaṃ vuttaṃ. Apica kaṇa-saddo kuṇḍake –

‘‘Akaṇaṃ athusaṃ suddhaṃ, sugandhaṃ taṇḍulapphalaṃ;

Tuṇḍikīre pacitvāna, tato bhuñjanti bhojana’’nti. (dī. ni. 3.281) ādīsu viya;

‘‘Kaṇo tu kuṇḍako bhave’’ti (abhidhāne bhakaṇḍe catubbaṇṇavagge 454 gāthā) hi vuttaṃ. Appako pana kaṇo kākaṇoti vuccati yathā ‘‘kālavaṇa’’nti, tasmā kākaṇova pamāṇamassāti kākaṇikaṃ, kākaṇikameva kākaṇikamattaṃ, khuddakakuṇḍakappamāṇamevāti attho daṭṭhabbo. Evañhi sati ‘‘rājadāyo nāma kākaṇikamattaṃ na vaṭṭati, aḍḍhamāsagghanikaṃ maṃsaṃ detī’’ti (jā. aṭṭha. 6.umaṅgajātakavaṇṇanāya) vuttena umaṅgajātakavacanena ca aviruddhaṃ hoti. Vayoti khayo bhaṅgo, tassa ‘‘bandhanā muttomhī’’ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti. Vacanāvasesaṃ sandhāya ‘‘sesaṃ vuttanayenevā’’tiādi vuttaṃ. Vuttanayenevāti ca paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti tatiyādīsu tīsu koṭṭhāsesu. Ekeko hi upamāpakkho ‘‘pada’’nti vutto.

221-222. Adhīnoti āyatto, na seribhāvayutto. Tenāha ‘‘attano ruciyā kiñci kātuṃ na labhatī’’ti. Evamitarasmimpi. Yena gantukāmo, tena kāmaṃ gamo na hotīti sapāṭhasesayojanaṃ dassetuṃ ‘‘yenā’’tiādi vuttaṃ. Kāmanti cetaṃ bhāvanapuṃsakavacanaṃ, kāmena vā icchāya gamo kāmaṃgamo niggahītāgamena. Dāsabyāti ettha bya-saddassa bhāvatthataṃ dasseti ‘‘dāsabhāvā’’ti iminā. Aparādhīnatāya attano bhujo viya sakicce esitabbo pesitabboti bhujisso, sayaṃvasīti nibbacanaṃ. ‘‘Bhujo nāma attano yathāsukhaṃ viniyogo, so isso icchitabbo etthāti bhujisso, assāmiko’’ti mūlapaṇṇāsakaṭīkāyaṃ vuttaṃ. Atthamattaṃ pana dassento ‘‘attano santako’’ti āha, attāva attano santako, na parassāti vuttaṃ hoti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāro, addhānasaddo ca dīghapariyāyoti vuttaṃ ‘‘nirudakaṃ dīghamagga’’nti.

223. Sesānīti byāpādādīni. Tatrāti dassane. Ayanti idāni vuccamānā sadisatā, yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Tehīti parehi iṇasāmikehi. Kiñci paṭibāhitunti pharusavacanādikaṃ kiñcipi paṭisedhetuṃ na sakkoti iṇaṃ dātumasakkuṇattā. Kasmāti vuttaṃ ‘‘titikkhākāraṇa’’ntiādi, iṇassa titikkhākāraṇattāti attho. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmacchandassa vatthubhūte puggale kāmacchandena rajjati. Taṇhāsahagatena taṃ vatthuṃ gaṇhātīti taṇhābhūtena kāmacchandena taṃ kāmacchandassa vatthubhūtaṃ puggalaṃ ‘‘mameta’’nti gaṇhāti. Sahagatasaddo hettha tabbhāvamatto ‘‘yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā’’tiādīsu (dī. ni. 2.400; ma. ni. 1.133, 480; 3.373; saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) viya. Tenāti kāmacchandassa vatthubhūtena puggalena. Kasmāti āha ‘‘titikkhākāraṇa’’ntiādi, kāmacchandassa titikkhākāraṇattāti attho. Titikkhāsadiso cettha rāgapadhāno akusalacittuppādo ‘‘titikkhā’’ti vutto, na tu ‘‘khantī paramaṃ tapo titikkhā’’tiādīsu (dī. ni. 2.91; dha. pa. 184) viya tapabhūto adosapadhāno cittuppādo. Gharasāmikehīti gharassa sāmikabhūtehi sassusasurasāmikehi. Itthīnaṃ kāmacchando titikkhākāraṇaṃ hoti viyāti sambandho.

‘‘Yathā panā’’tiādinā sesānaṃ rogādisadisatā vuttā. Tattha pittadosakopanavasena pittarogāturo. Tassa pittakopanato sabbampi madhusakkarādikaṃ amadhurabhāvena sampajjatīti vuttaṃ ‘‘tittakaṃ tittakanti uggiratiyevā’’ti. Tumhe upaddavethāti ṭīkāyaṃ (dī. ni. ṭī. 1.223) uddhaṭapāṭho, ‘‘upaddavaṃ karothā’’ti nāmadhātuvasena attho, idāni pana ‘‘tumhehi upaddutā’’ti pāṭho dissati. Vibbhamatīti ito cito ca āhiṇḍati, hīnāya vā āvattati. Madhusakkarādīnaṃ rasaṃ na vindati nānubhavati na jānāti na labhati ca viyāti sambandho. Sāsanarasanti sāsanassa rasaṃ, sāsanameva vā rasaṃ.

Nakkhattachaṇaṃ nakkhattaṃ. Tenāha ‘‘aho naccaṃ, aho gīta’’nti. Muttoti bandhanato pamutto. Dhammassavanassāti sotabbadhammassa.

Sīghaṃ pavattetabbakiccaṃ accāyikaṃ. Sīghattho hi atisaddo ‘‘pāṇātipāto’’tiādīsu (ma. ni. 2.193; vibha. 968) viya. Vinaye apakataññunāti vinayakkame akusalena. Pakataṃ niṭṭhānaṃ vinicchayaṃ jānātīti pakataññū, na pakataññū tathā. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha ‘‘kismiñcidevā’’tiādi. Kappiyamaṃsepīti sūkaramaṃsādikepi. Akappiyamaṃsasaññāyāti acchamaṃsādisaññāya.

Daṇḍakasaddenāpīti sākhādaṇḍakasaddenapi. Ussaṅkitaparisaṅkitoti avasaṅkito ceva samantato saṅkito ca, ativiya saṅkitoti vuttaṃ hoti. Tadākāradassanaṃ ‘‘gacchatipī’’tiādi. So hi thokaṃ gacchatipi. Gacchanto pana tāya ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gate ‘‘ko jānāti, kiṃ bhavissatī’’ti nivattatipi, tasmā ca gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti, tato eva ca so kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Kicchena kasirenāti pariyāyavacanaṃ, kāyikadukkhena khedanaṃ vā kicchaṃ, cetasikadukkhena pīḷanaṃ kasiraṃ. Khemantabhūminti khemabhūtaṃ bhūmiṃ antasaddassa tabbhāvattā, bhayassa khīyanaṃ vā khemo, sova anto paricchedo yassā tathā, sā eva bhūmīti khemantabhūmi, taṃ nibbhayappadesanti attho. Aṭṭhasu ṭhānesūti ‘‘tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati. Dhamme. Saṅghe. Sikkhāya. Pubbante. Aparante. Pubbantāparante. Idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchatī’’ti (vibha. 915) vibhaṅge vuttesu aṭṭhasu ṭhānesu. Adhimuccitvāti vinicchinitvā, saddahitvā vā. Saddhāya gaṇhitunti saddheyyavatthuṃ ‘‘idameva’’nti saddahanavasena gaṇhituṃ, saddahituṃ na sakkotīti attho. Itīti tasmā vuttanayena asakkuṇanato antarāyaṃ karotīti sambandho. ‘‘Atthi nu kho, natthi nu kho’’ti araññaṃ paviṭṭhassa ādimhi eva sappanaṃ saṃsayo āsappanaṃ. Tato paraṃ samantato, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva saṃsayavasena paribbhamanaṃ dasseti. Tenāha ‘‘apariyogāhana’’nti, ‘‘evamida’’nti samantato anogāhananti attho. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ hadayamaṃsacalanaṃ, utrāsanti vuttaṃ hoti. Upameyyapakkhepi yathārahamesamattho.

224. Tatrāyaṃ sadisatāti ettha pana appahīnapakkhe vuttanayānusārena sadisatā veditabbā. Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena ca tesaṃ pahānaṃ āṇaṇyādisadisatāti. Idaṃ pana anuttānapadatthamattaṃ – samiddhatanti aḍḍhataṃ. Pubbe paṇṇamāropitāya vaḍḍhiyā saha vattatīti savaḍḍhikaṃ. Paṇṇanti iṇadānaggahaṇe sallakkhaṇavasena likhitapaṇṇaṃ. Puna paṇṇanti iṇayācanavasena sāsanalikhitapaṇṇaṃ. Nillepatāyāti dhanasambandhābhāvena avilimpanatāya. Tathā alaggatāya. Pariyāyavacanañhetaṃ dvayaṃ. Atha vā nillepatāyāti vuttanayena avilimpanabhāvena visesanabhūtena alaggatāyāti attho. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā, attani vā uppādetvā. Anuppannaanuppādanauppannappahānādivibhāvanavasena mahāsatipaṭṭhānasutte savisesaṃ pāḷiyā āgatattā ‘‘mahāsatipaṭṭhāne vaṇṇayissāmā’’ti vuttaṃ. ‘‘Mahāsatipaṭṭhāne’’ti ca imasmiṃ dīghāgame (dī. ni. 2.372 ādayo) saṅgītamāha, na majjhimāgame nikāyantarattā. Nikāyantarāgatopi hi attho ācariyehi aññattha yebhuyyena vuttoti vadanti. Esa nayo byāpādādippahānabhāgepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ. Mamāyanābhāvena neva saṅgo. Pariggahābhāvena na baddho. Dibbānipi rūpāni passato kileso na samudācarati, pageva mānusiyānīti sambhāvane api-saddo.

Anatthakaroti attano, parassa ca ahitakaro. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva. Cārittasīlameva uddissa paññattasikkhāpadaṃ ‘‘ācārapaṇṇattī’’ti vuttaṃ. Ādi-saddena vārittapaṇṇattisikkhāpadaṃ saṅgaṇhāti.

Pavesitoti pavesāpito. Bandhanāgāraṃ pavesāpitattā aladdhanakkhattānubhavano puriso hi ‘‘nakkhattadivase bandhanāgāraṃ pavesito puriso’’ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato puriso evaṃ vuttotipi vaṭṭati. Aparasminti tato pacchime, aññasmiṃ vā nakkhattadivase. Okāsanti kammakāraṇākāraṇaṃ, kammakāraṇakkhaṇaṃ vā. Mahānatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme, dhammanakkhattassāti yathāvuttasotabbadhammasaṅkhātassa mahassa. Sādhūnaṃ ratijananato hi dhammopi chaṇasadisaṭṭhena ‘‘nakkhatta’’nti vutto.

Uddhaccakukkucce mahānatthakaranti parāyattatāpādanena vuttanayena mahato anatthassa kārakaṃ. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Balassa, balena vā attanā icchitassa karaṇaṃ balakkāro, tena. Nekkhammapaṭipadanti nīvaraṇato nikkhamanapaṭipadaṃ upacārabhāvanameva, na paṭhamaṃ jhānaṃ. Ayañhi upacārabhāvanādhikāro.

Balavāti paccatthikavidhamanasamatthena balena balavā vantu-saddassa abhisayatthavisiṭṭhassa atthiyatthassa bodhanato. Hatthasāranti hatthagatadhanasāraṃ. Sajjāvudhoti sajjitadhanvādiāvudho, sannaddhapañcāvudhoti attho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena ahitakārikā. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāyapīti idhāpi bahussutatādayo tayopi dhammā gahitā, kalyāṇamittatā, pana sappāyakathā ca pañcannampi pahānāya saṃvattanti, tasmā tāsu tassa tassa nīvaraṇassa anucchavikasevanatā daṭṭhabbā. Tiṇaṃ viyāti tiṇaṃ bhayavasena na gaṇeti viya. Duccaritakantāraṃ nittharitvāti duccaritacaraṇūpāyabhūtāya vicikicchāya nittharaṇavasena duccaritasaṅkhātaṃ kantāraṃ nittharitvā. Vicikicchā hi sammāpaṭipattiyā appaṭipajjananimittatāmukhena micchāpaṭipattimeva paribrūhetīti tassā appahānaṃ duccaritacaraṇūpāyo, pahānañca duccaritavidhūnanūpāyoti.

225. ‘‘Tuṭṭhākāro’’ti iminā pāmojjaṃ nāma taruṇapītiṃ dasseti. Sā hi taruṇatāya kathañcipi tuṭṭhāvatthā tuṭṭhākāramattaṃ. ‘‘Tuṭṭhassā’’ti idaṃ ‘‘pamuditassā’’ti etassa atthavacanaṃ, tassattho ‘‘okkantikabhāvappattāya pītiyā vasena tuṭṭhassā’’ti ṭīkāyaṃ vutto, evaṃ sati pāmojjapadena okkantikā pītiyeva gahitā siyā. ‘‘Sakalasarīraṃ khobhayamānā pīti jāyatī’’ti etassā cattho ‘‘attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyatī’’ti vutto, evañca sati pītipadena pharaṇā pītiyeva gahitā siyā, kāraṇaṃ panettha gavesitabbaṃ. Idha, pana aññattha ca taruṇabalavatāmattasāmaññena padadvayassa atthadīpanato yā kāci taruṇā pīti pāmojjaṃ, balavatī pīti, pañcavidhāya vā pītiyā yathākkamaṃ taruṇabalavatāsambhavato purimā purimā pāmojjaṃ, pacchimā pacchimā pītītipi vadanti, ayamettha tadanucchaviko attho. Tuṭṭhassāti pāmojjasaṅkhātāya taruṇapītiyā vasena tuṭṭhassa. Ta-saddo hi atītattho, itarathā hetuphalasambandhābhāvāpattito, hetuphalasambandhabhāvassa ca vuttattā. ‘‘Sakalasarīraṃ khobhayamānā’’ti iminā pīti nāma ettha balavapītīti dasseti. Sā hi attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ saṅkhobhayamānā jāyati. Sakalasarīre pītivegassa pītivipphārassa uppādanañcettha saṅkhobhanaṃ.

Pītisahitaṃ pīti uttarapadalopena. Kiṃ pana taṃ? Mano, pīti mano etassāti samāso. Pītiyā sampayuttaṃ mano yassātipi vaṭṭati, tassa. Atthamattaṃ pana dassetuṃ ‘‘pītisampayuttacittassa puggalassā’’ti vuttaṃ. Kāyoti idha sabbopi arūpakalāpo adhippeto, na pana kāyalahutādīsu viya vedanādikkhandhattayameva, na ca kāyāyatanādīsu viya rūpakāyampīti dasseti ‘‘nāmakāyo’’ti iminā. Passaddhidvayavaseneva hettha passambhanamadhippetaṃ, passambhanaṃ pana vigatakilesadarathatāti āha ‘‘vigatadaratho hotī’’ti, pahīnauddhaccādikilesadarathoti attho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti vuttaṃ ‘‘kāyikampi cetasikampi sukhaṃ vedayatī’’ti. Iminā nekkhammasukhenāti ‘‘sukhaṃ vedetī’’ti evaṃ vuttena saṃkilesanīvaraṇapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca yathārahaṃ nekkhammasaṅkhātena upacārasukhena appanāsukhena ca. Samādhānampettha tadubhayenevāti vuttaṃ ‘‘upacāravasenāpi appanāvasenāpī’’ti.

Ettha panāyamadhippāyo – kāmacchandappahānato paṭṭhāya yāva passaddhakāyassa sukhapaṭisaṃvedanā, tāva yathā pubbe, tathā idhāpi pubbabhāgabhāvanāyeva vuttā, na appanā. Tathā hi kāmacchandappahāne ācariyadhammapālattherena vuttaṃ ‘‘vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā, pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā’’ti (dī. ni. ṭī. 1.261). Passaddhakāyassa sukhapaṭisaṃvedanāya ca vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti. Apica kā nāma kathā aññehi vattabbā aṭṭhakathāyameva ‘‘cha dhamme bhāvetvā’’ti tattha tattha pubbabhāgabhāvanāya vuttattā. Sukhino cittasamādhāne pana sukhassa upacārabhāvanāya viya appanāyapi kāraṇattā, ‘‘so vivicceva kāmehī’’tiādinā ca vakkhamānāya appanāya hetuphalavasena sambajjhanato pubbabhāgasamādhi, appanāsamādhi ca vutto, pubbabhāgasukhamiva vā appanāsukhampi appanāsamādhissa kāraṇamevāti tampi appanāsukhaṃ appanāsamādhino kāraṇabhāvena ācariyadhammapālattherena gahitanti imamatthamasallakkhentā nekkhammapadatthaṃ yathātathaṃ aggahetvā pāḷiyaṃ, aṭṭhakathāyampi saṃkiṇṇākulaṃ keci karontīti.

Paṭhamajjhānakathāvaṇṇanā

226. Yadevaṃ ‘‘sukhino cittaṃ samādhiyatī’’ti eteneva upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ siyā, evaṃ sante ‘‘so vivicceva kāmehī’’tiādikā desanā kimatthiyāti codanāya ‘‘so vivicceva…pe… vuttanti veditabba’’nti vuttaṃ. Tattha ‘‘samāhite’’ti padadvayaṃ ‘‘dassanatthaṃ vutta’’nti imehi sambandhitvā samāhitattā tathā dassanatthaṃ vuttanti adhippāyo veditabbo. Uparivisesadassanatthanti upacārasamādhito, paṭhamajjhānādisamādhito ca upari pattabbassa paṭhamadutiyajjhānādivisesassa dassanatthaṃ. Upacārasamādhisamadhigameneva hi paṭhamajjhānādiviseso samadhigantuṃ sakkā, na pana tena vinā, dutiyajjhānādisamadhigamepi pāmojjuppādādikāraṇaparamparā icchitabbā, dutiyamaggādisamadhigame paṭipadāñāṇadassanavisuddhi viyāti daṭṭhabbaṃ. Appanāsamādhināti paṭhamajjhānādiappanāsamādhinā. Tassa samādhinoti yo appanālakkhaṇo samādhi ‘‘sukhino cittaṃ samādhiyatī’’ti sabbasādhāraṇavasena vutto, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva paṭhamābhiññādivibhāgassa ca pabhedadassanatthaṃ. Karajakāyanti catusantatirūpasamudāyabhūtaṃ cātumahābhūtikakāyaṃ. So hi gabbhāsaye karīyatīti katvā karasaṅkhātato pupphasambhavato jātattā karajoti vuccati. Karoti hi mātu soṇitasaṅkhātapupphassa, pitu sukkasaṅkhātasambhavassa ca nāmaṃ, tato jāto pana aṇḍajajalābujavasena gabbhaseyyakakāyova. Kāmaṃ opapātikādīnampi hetusampannānaṃ yathāvuttasamādhisamadhigamo sambhavati, tathāpi yebhuyyattā, pākaṭattā ca sveva kāyo vuttoti. Karoti putte nibbattetīti karo, sukkasoṇitaṃ, karena jāto karajotipi vadanti.

Nanu ca nāmakāyopi vivekajena pītisukhena tathā laddhūpakārova siyā, atha kasmā yathāvutto rūpakāyova idha gahitoti? Saddantarābhisambandhena adhigatattā. ‘‘Abhisandetī’’tiādisaddantarābhisambandhato hi rūpakāyo eva idha bhagavatā vuttoti adhigamīyati tasseva abhisandanādikiriyāyogyattāti. Abhisandetīti abhisandanaṃ karoti, so imameva kāyaṃ vivekajena pītisukhenāti hi bhedavasena, samudāyāvayavavasena ca parikappanāmattasiddhā hetukiriyā ettha labbhati, abhisandanaṃ panetaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva ca lūkhabhāvassāpanayananti āha ‘‘temeti snehetī’’ti, avassutabhāvaṃ, allabhāvañca karotīti attho. Atthato pana abhisandanaṃ nāma yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Tenevāha ‘‘sabbattha pavattapīti sukhaṃ karotī’’ti. Taṃsamuṭṭhānarūpapharaṇavaseneva hi sabbattha pavattapītisukhatā. Parisandetītiādīsupi eseva nayo. Bhastaṃ nāma cammapasibbakaṃ. Parippharatīti suddhakiriyāpadaṃ. Tena vuttaṃ ‘‘samantato phusatī’’ti, so imameva kāyaṃ vivekajena pītisukhena samantato phuṭṭho bhavatīti attho. Phusanakiriyāyevettha upapannā, na byāpanakiriyā bhikkhusseva suddhakattubhāvato. Sabbaṃ etassa atthīti sabbavā yathā ‘‘guṇavā’’ti, tassa sabbavato, ‘‘avayavāvayavīsambandhe avayavini sāmivacana’’nti saddalakkhaṇena panetassa ‘‘kiñcī’’ti avayavena sambajjhanato avayavīvisayoyevesa sabbasaddoti mantvā chavimaṃsādikoṭṭhāsasaṅkhātena avayavena avayavībhāvaṃ dassento āha ‘‘sabbakoṭṭhāsavato kāyassā’’ti. ‘‘Kiñcī’’ti etassa ‘‘upā…pe… ṭhāna’’nti atthavacanaṃ. Upādinnakasantatipavattiṭṭhāneti kammajarūpasantatiyā pavattiṭṭhāne aphuṭaṃ nāma na hotīti sambandho. Chavimaṃsalohitānugatanti chavimaṃsalohitādikammajarūpamanugataṃ. Yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassāpi byāpanato tena tassa kāyassa phuṭabhāvaṃ sandhāya ‘‘aphuṭaṃ nāma na hotī’’ti vuttaṃ.

227. Chekoti kusalo, taṃ pana kosallaṃ ‘‘kaṃsathāle nhāniyacuṇṇāni ākiritvā’’tiādisaddantarasannidhānato, pakaraṇato ca nhāniyacuṇṇānaṃ karaṇe, payojane, piṇḍane ca samatthatāvasena veditabbanti dasseti ‘‘paṭibalo’’tiādinā. Kaṃsasaddo pana ‘‘mahatiyā kaṃsapātiyā’’tiādīsu (ma. ni. 1.61) suvaṇṇe āgato, ‘‘kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe, ‘‘upakaṃso nāma rājā mahākaṃsassa atrajo’’tiādīsu [jā. aṭṭha. 4.10.164 (atthato samānaṃ)] paṇṇattimatte. Idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Nanu upamākaraṇamattamevidaṃ, atha kasmā kaṃsathālakassa savisesassa gahaṇaṃ katanti anuyogaṃ pariharati ‘‘mattikābhājana’’ntiādinā. ‘‘Sandentassā’’ti parimaddetvā piṇḍaṃ karontasseva bhijjati, na pana sandanakkhamaṃ hoti, anādaralakkhaṇe cetaṃ sāmivacanaṃ. Kiriyantarassa pavattanakkhaṇeyeva kiriyantarassa pavattanañhi anādaralakkhaṇaṃ. ‘‘Paripphosakaṃ paripphosaka’’nti idaṃ bhāvanapuṃsakanti dasseti ‘‘siñcitvā siñcitvā’’ti iminā. Phusasaddo cettha parisiñcane yathā taṃ vātavuṭṭhisamaye ‘‘devo ca thokaṃ thokaṃ phusāyatī’’ti, (pāci. 362) tasmā tato tato nhāniyacuṇṇato upari udakena byāpanakaraṇavasena parisiñcitvā parisiñcitvāti attho. Anupasaggopi hi saddo saupasaggo viya pakaraṇādhigatassa atthassa dīpako, ‘‘siñcitvā siñcitvā’’ti pana vacanaṃ ‘‘paripphosakaṃ paripphosaka’’nti etassa ‘‘sandeyyā’’ti ettha visesanabhāvaviññāpanatthaṃ. Evamīdisesu. ‘‘Sandeyyā’’ti ettha sanda-saddo piṇḍakaraṇeti vuttaṃ ‘‘piṇḍaṃ kareyyā’’ti. Anugatāti anupavisanavasena gatā upagatā. Pariggahitāti parito gahitā samantato phuṭṭhā.

Antaro ca bāhiro ca padeso, tehi saha pavattatīti santarabāhirā, nhāniyapiṇḍi, ‘‘samantarabāhirā’’tipi pāṭho, ma-kāro padasandhivasena āgamo. Yathāvuttena pariggahitatākāraṇeneva santarabāhiro nhāniyapiṇḍi phuṭā udakasnehenāti āha ‘‘sabbatthakameva udakasinehena phuṭā’’ti. Sabbattha pavattanaṃ sabbatthakaṃ, bhāvanapuṃsakañcetaṃ, sabbapadese hutvā eva phuṭāti attho. ‘‘Santarabāhirā phuṭā’’ti ca iminā nhāniyapiṇḍiyā sabbaso udakena temitabhāvamāha, ‘‘na ca paggharaṇī’’ti pana iminā tintāyapi tāya ghanathaddhabhāvaṃ. Tenāha ‘‘na ca binduṃ bindu’’ntiādi. Udakassa phusitaṃ phusitaṃ, na ca paggharaṇī sūdanīti attho, ‘‘binduṃ udakaṃ’’ tipi katthaci pāṭho, udakasaṅkhātaṃ bindunti tassattho. Bindusaddo hi ‘‘byālambambudharabindū’’tiādīsu viya dhārāvayave. Evaṃ pana apaggharaṇato hatthenapi dvīhipi tīhipi aṅgulehi gahetuṃ, ovaṭṭikāya vā kātuṃ sakkā. Yadi hi sā paggharaṇī assa, evaṃ sati snehavigamanena sukkhattā thaddhā hutvā tathā gahetuṃ, kātuṃ vā na sakkāti vuttaṃ hoti. Ovaṭṭikāyāti parivaṭṭulavasena, guḷikāvasena sā piṇḍi kātuṃ sakkāti attho.

Dutiyajjhānakathāvaṇṇanā

229. Tāhi tāhi udakasirāhi ubbhijjati uddhaṃ nikkhamatīti ubbhidaṃ, tādisaṃ udakaṃ yassāti ubbhidodako, da-kārassa pana ta-kāre kate ubbhitodako, imamatthaṃ dassetuṃ ‘‘ubbhinnaudako’’ti vuttaṃ, nadītīre khatakūpako viya ubbhijjanakaudakoti attho. Ubbhijjanakampi udakaṃ katthaci heṭṭhā ubbhijjitvā dhārāvasena uṭṭhahitvā bahi gacchati, na taṃ koci antoyeva patiṭṭhitaṃ kātuṃ sakkoti dhārāvasena uṭṭhahanato, idha pana vālikātaṭe viya udakarahadassa antoyeva ubbhijjitvā tattheva tiṭṭhati, na dhārāvasena uṭṭhahitvā bahi gacchatīti viññāyati akhobhakassa sannisinnasseva udakassa adhippetattāti imamatthaṃ sandhāyāha ‘‘na heṭṭhā’’tiādi. Heṭṭhāti udakarahadassa heṭṭhā mahāudakasirā, lohitānugatā lohitasirā viya udakānugato pathavipadeso ‘‘udakasirā’’ti vuccati. Uggacchanakaudakoti dhārāvasena uṭṭhahanakaudako. Antoyevāti udakarahadassa anto samatalapadese eva. Ubbhijjanakaudakoti ubbhijjitvā tattheva tiṭṭhanakaudako. Āgamanamaggoti bāhirato udakarahadābhimukhaṃ āgamanamaggo. Kālena kālanti ruḷhīpadaṃ ‘‘eko ekāyā’’tiādi (pārā. 443, 444, 452) viyāti vuttaṃ ‘‘kāle kāle’’ti. Anvaddhamāsanti ettha anusaddo byāpane. Vassānassa addhamāsaṃ addhamāsanti attho. Evaṃ anudasāhanti etthāpi. Vuṭṭhinti vassanaṃ. Anuppavaccheyyāti na upavaccheyya. Vassasaddato cassa siddhīti dasseti ‘‘na vasseyyā’’ti iminā.

‘‘Sītā vāridhārā’’ti itthiliṅgapadassa ‘‘sītaṃ dhāra’’nti napuṃsakaliṅgena atthavacanaṃ dhārasaddassa dviliṅgikabhāvaviññāpanatthaṃ. Sītanti khobhanābhāvena sītalaṃ, purāṇapaṇṇatiṇakaṭṭhādisaṃkiṇṇābhāvena vā setaṃ parisuddhaṃ. Setaṃ sītanti hi pariyāyo. Kasmā panettha ubbhidodakoyeva rahado gahito, na itareti anuyogamapaneti ‘‘heṭṭhā uggacchanaudakañhī’’tiādinā. Uggantvā uggantvā bhijjantanti uṭṭhahitvā uṭṭhahitvā dhārākiraṇavasena ubbhijjantaṃ, vinassantaṃ vā. Khobhetīti āloḷeti. Vuṭṭhīti vassanaṃ. Dhārānipātapubbuḷakehīti udakadhārānipātehi ca tatoyeva uṭṭhitaudakapubbuḷakasaṅkhātehi pheṇapaṭalehi ca. Evaṃ yathākkamaṃ tiṇṇampi rahadānamagahetabbataṃ vatvā ubbhidodakasseva gahetabbataṃ vadati ‘‘sannisinnamevā’’tiādinā. Tattha sannisinnamevāti sammā, samaṃ vā nisinnameva, aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Iddhinimmitamivāti iddhimatā iddhiyā tathā nimmitaṃ iva. Tatthāti tasmiṃ upamopameyyavacane. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Tatiyajjhānakathāvaṇṇanā

231. ‘‘Uppalinī’’tiādi gacchassapi vanassapi adhivacanaṃ. Idha pana ‘‘yāva aggā, yāva ca mūlā’’ti vacanayogena ‘‘appekaccānī’’tiādinā uppalagacchādīnameva gahetabbatāya vanamevādhippetaṃ, tasmā ‘‘uppalānīti uppalagacchāni. Etthāti uppalavane’’tiādinā attho veditabbo. Avayavena hi samudāyassa nibbacanaṃ kataṃ. Ekañhi uppalagacchādi uppalādiyeva, catupañcamattampi pana uppalādivananti voharīyati, sāratthadīpaniyaṃ pana jalāsayopi uppaliniādibhāvena vutto. Ettha cāti etasmiṃ padattaye, etesu vā tīsu uppalapadumapuṇḍarīkasaṅkhātesu atthesu. ‘‘Setarattanīlesū’’ti uppalameva vuttaṃ, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva uppalasaddassa sāmaññanāmavasena tesu sabbesupi pavattanato. Satapattanti ettha satasaddo bahupariyāyo ‘‘satagghī sataraṃsi sūriyo’’tiādīsu viya anekasaṅkhyābhāvato. Evañca katvā anekapattassāpi padumabhāve saṅgaho siddho hoti. Pattanti ca pupphadalamadhippetaṃ. Vaṇṇaniyamena setaṃ padumaṃ, rattaṃ puṇḍarīkanti sāsanavohāro, loke pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’nti vadanti. Vuttañhi ‘‘puṇḍarīkaṃ sitaṃ rattaṃ, kokanadaṃ kokāsako’’ti. Rattavaṇṇatāya hi kokanāmakānaṃ sunakhānaṃ nādayato saddāpayato, tehi ca asitabbato ‘‘kokanadaṃ, kokāsako’’ti ca padumaṃ vuccati. Yathāha ‘‘padmaṃ yathā kokanadaṃ sugandha’’nti. Ayaṃ panettha vacanattho udakaṃ pāti, udake vā plavatīti uppalaṃ. Paṅke davati gacchati, pakārena vā davati viruhatīti padumaṃ. Paṇḍaraṃ vaṇṇamassa, mahantatāya vā muḍitabbaṃkhaṇḍetabbanti puṇḍarīkaṃ ma-kārassa pa-kārādivasena. Muḍisaddañhi muḍarisaddaṃ vā khaṇḍanatthamicchanti saddavidū, saddasatthato cettha padasiddhi. Yāva aggā, yāva ca mūlā udakena abhisandanādibhāvadassanatthaṃ pāḷiyaṃ ‘‘udakānuggatānī’’ti vacanaṃ, tasmā udakato na uggatānicceva attho, na tu udake anurūpagatānīti āha ‘‘udakā…pe… gatānī’’ti. Idha pana uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ daṭṭhabbaṃ.

Catutthajjhānakathāvaṇṇanā

233. Yasmā pana catutthajjhānacittameva ‘‘cetasā’’ti vuttaṃ, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā upakkilesavigamanameva parisuddhabhāvoti āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā ca parisuddhasseva paccayavisesena pavattiviseso pariyodātatā suddhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā pabhassaratāyeva pariyodātatāti āha ‘‘pabhassaraṭṭhena pariyodāta’’nti. Vijju viya pabhāya ito cito ca niccharaṇaṃ pabhassaraṃ yathā ‘‘ābhassarā’’ti. Odātena vatthenāti ettha ‘‘odātenā’’ti guṇavacanaṃ sandhāya ‘‘odātena…pe… ida’’nti vuttaṃ. Utupharaṇatthanti uṇhassa utuno pharaṇadassanatthaṃ. Kasmāti āha ‘‘kiliṭṭhavatthenā’’tiādi. Utupharaṇaṃ na hotīti odātavatthena viya savisesaṃ utupharaṇaṃ na hoti, appakamattameva hotīti adhippāyo. Tenāha ‘‘taṅkhaṇa…pe… balavaṃ hotī’’ti. ‘‘Taṅkhaṇadhotaparisuddhenā’’ti ca etena odātasaddo ettha parisuddhavacano eva ‘‘gihī odātavatthavasano’’tiādīsu viya, na setavacano yena kenaci taṅkhaṇadhotaparisuddheneva utupharaṇasambhavatoti dasseti.

Nanu ca pāḷiyaṃ ‘‘nāssa kiñci sabbāvato kāyassa odātena vatthena aphuṭaṃ assā’’ti kāyassa odātavatthapharaṇaṃ vuttaṃ, na pana vatthassa utupharaṇaṃ, atha kasmā utupharaṇaṃ idha vuttanti anuyogenāha ‘‘imissāya hī’’tiādi. Yasmā vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ, tasmā evamattho veditabboti vuttaṃ hoti, etena ca odātena vatthena sabbāvato kāyassa pharaṇāsambhavato, upameyyena ca ayuttattā kāyaggahaṇena tannissitavatthaṃ gahetabbaṃ, vatthaggahaṇena ca tappaccayaṃ utupharaṇanti dasseti. Neyyatthato hi ayaṃ upamā vuttā. Vicitradesanā hi buddhā bhagavantoti. Yogino hi karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā, utupharaṇaṃ viya catutthajjhānasukhaṃ vatthassa viya tena karajakāyassa pharaṇato, purisassa sarīraṃ viya catutthajjhānaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha ‘‘tasmā’’tiādi. Idañhi yathāvuttavacanassa guṇadassanaṃ. Ettha ca pāḷiyaṃ ‘‘parisuddhena cetasā’’ti cetogahaṇena catutthajjhānasukhaṃ bhagavatā vuttanti ñāpetuṃ ‘‘catutthajjhānasukhaṃ, catutthajjhānasukhenā’’ti ca vuttanti daṭṭhabbaṃ. Nanu ca catutthajjhānasukhaṃ nāma sātalakkhaṇaṃ natthīti? Saccaṃ, santasabhāvattā panettha upekkhāyeva ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 1.105).

Ettāvatāti paṭhamajjhānādhigamaparidīpanato paṭṭhāya yāva catutthajjhānādhigamaparidīpanā, tāvatā vacanakkamena. Labhanaṃ lābho, so etassāti lābhī, rūpajjhānānaṃ lābhī rūpajjhānalābhī yathā ‘‘lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti, (saṃ. ni. 2.70; udā. 38) labhanasīlo vā lābhī. Kiṃ labhanasīlo? Rūpajjhānānītipi yujjati. Evamitarasmimpi. Na arūpajjhānalābhīti na veditabboti yojetabbaṃ. Kasmāti vuttaṃ ‘‘na hī’’tiādi, aṭṭhannampi samāpattīnaṃ upari abhiññādhigame avinābhāvatoti vuttaṃ hoti. Cuddasahākārehīti ‘‘kasiṇānulomato, kasiṇapaṭilomato kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito aṅgavavatthānato, ārammaṇavavatthānato’’ti (visuddhi. 2.365) visuddhimagge vuttehi imehi cuddasahākārehi. Satipi jhānesu āvajjanādipañcavidhavasībhāve ayameva cuddasavidho vasībhāvo abhiññā nibbattane ekantena icchitabboti dassentena ‘‘cuddasahākārehi ciṇṇavasībhāva’’nti vuttaṃ, iminā ca arūpasamāpattīsu ciṇṇavasībhāvaṃ vinā rūpasamāpattīsu eva ciṇṇavasībhāvena samāpatti na ijjhatīti tāsaṃ abhiññādhigame avinābhāvaṃ dassetīti veditabbaṃ.

Nanu yathāpāṭhameva vinicchayo vattabboti codanaṃ sodheti ‘‘pāḷiyaṃ panā’’tiādinā, sāvasesapāṭhabhāvato nīharitvā esa vinicchayo vattabboti vuttaṃ hoti. Yajjevaṃ arūpajjhānānipi pāḷiyaṃ gahetabbāni, atha kasmā tāni aggahetvā sāvasesapāṭho bhagavatā katoti? Sabbābhiññānaṃ visesato rūpāvacaracatutthajjhānapādakattā. Satipi hi tāsaṃ tathā avinābhāve visesato panetā rūpāvacaracatutthajjhānapādakā, tasmā tāsaṃ tappādakabhāvaviññāpanatthaṃ tattheva ṭhatvā desanā katā, na pana arūpāvacarajjhānānaṃ idha ananupayogato. Tenāha ‘‘arūpajjhānāni āharitvā kathetabbānī’’ti.

Vipassanāñāṇakathāvaṇṇanā

234. ‘‘Puna caparaṃ mahārāja (pāḷiyaṃ natthi) bhikkhū’’ti vatvāpi kimatthaṃ dassetuṃ ‘‘so’’ti padaṃ puna vuttanti codanāyāha ‘‘so…pe… dassetī’’ti, yathārutavasena, neyyatthavasena ca vuttāsu aṭṭhasu samāpattīsu ciṇṇavasitāvisiṭṭhaṃ bhikkhuṃ dassetuṃ evaṃ vuttanti adhippāyo. Sesanti ‘‘so’’ti padatthato sesaṃ ‘‘evaṃ samāhite’’tiādīsu vattabbaṃ sādhippāyamatthajātaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, tadeva paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassanaṃ na cakkhādikanti ñāṇadassanaṃ, pañcavidhampi ñāṇaṃ, tayidaṃ pana ñāṇadassanapadaṃ sāsane yesu ñāṇavisesesu niruḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento ‘‘ñāṇadassananti maggañāṇampi vuccatī’’tiādimāha. Ñāṇadassanavisuddhatthanti ñāṇadassanassa visuddhipayojanāya. Phāsuvihāroti ariyavihārabhūto sukhavihāro. Bhagavatopīti na kevalaṃ devatārocanameva, atha kho tadā bhagavatopi ñāṇadassanaṃ udapādīti attho. Sattāhaṃ kālaṅkatassa assāti sattāhakālaṅkato. ‘‘Kālāmo’’ti gottavasena vuttaṃ. Cetovimutti [vimutti (aṭṭhakathāyaṃ)] nāma arahattaphalasamāpatti. Yasmā vipassanāñāṇaṃ ñeyyasaṅkhāte tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato ca paṭṭhāya paccakkhato te passati, tasmā yathāvuttaṭṭhena ñāṇadassanaṃ nāma jātanti dasseti ‘‘idha panā’’tiādinā.

Abhinīharatīti vipassanābhimukhaṃ cittaṃ tadaññakaraṇīyato nīharitvā haratīti ayaṃ saddato attho, adhippāyato pana taṃ dassetuṃ ‘‘vipassanāñāṇassā’’tiādi vuttaṃ. Tadabhimukhabhāvoyeva hissa tanninnatādikaraṇaṃ, taṃ pana vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ cittapesanamevāti daṭṭhabbaṃ. Tanninnanti tassaṃ vipassanāyaṃ ninnaṃ. Itaradvayaṃ tasseva vevacanaṃ. Tassaṃ poṇaṃ vaṅkaṃ pabbhāraṃ nīcanti attho. Brahmajāle vuttoyeva. Odanakummāsehi upacīyati vaḍḍhāpīyati, upacayati vā vaḍḍhatīti atthaṃ sandhāya ‘‘odanenā’’tiādi vuttaṃ. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti ettha ‘‘aniccadhammo’’tiādinā dhammasaddo paccekaṃ yojetabbo. Tattha aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo, imassa pūtikāyassa duggandhabhāvato gandhodakādīhi ubbaṭṭanavilimpanajātikoti attho. Ucchādanena hi pūtikāye sedavātapittasemhādīhi garubhāvaduggandhānamapagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃva hoti, aṅgapaccaṅgābādhavinodanatthaṃ pana khuddakasambāhanameva yuttanti āha ‘‘khuddakasambāhanenā’’ti, mandasambāhanenāti attho. Parimaddanadhammoti parimadditabbatāsabhāvo.

Evaṃ aniyamitakālavasena atthaṃ vatvā idāni niyamitakālavasena atthaṃ vadati ‘‘daharakāle’’tiādinā. -saddo cettha atthadassanavaseneva atthantaravikappanassa viññāyamānattā na payutto, luttaniddiṭṭho vā. Daharakāleti aciravijātakāle. Sayāpetvā añchanapīḷanādivasena parimaddanadhammoti sambandho. Mitanti bhāvanapuṃsakaniddeso, tena yathāpamāṇaṃ, mandaṃ vā añchanapīḷanādīni dasseti. Añchanañcettha ākaḍḍhanaṃ. Pīḷanaṃ sambāhanaṃ. Ādisaddena samiñjanauggamanādīni saṅgaṇhāti. Evaṃ pariharitopīti ucchādanādinā sukhedhitopi. Bhijjati cevāti aniccatādivasena nassati ca. Vikirati cāti evaṃ bhindanto ca kiñci payojanaṃ asādhento vippakiṇṇova hoti. Evaṃ navahi padehi yathārahaṃ kāye samudayavayadhammānupassitā dassitāti imamatthaṃ vibhāvento ‘‘tatthā’’tiādimāha. Tattha chahi padehīti ‘‘rūpī, cātumahābhūtiko, mātāpettikasambhavo, odanakummāsūpacayo, ucchādanadhammo, parimaddanadhammo’’ti imehi chahi padehi. Yuttaṃ tāva hotu majjhe tīhipi padehi kāyassa samudayakathanaṃ tesaṃ tadatthadīpanato, ‘‘rūpī, ucchādanadhammo, parimaddanadhammo’’ti pana tīhi tpadehi kathaṃ tassa tathākathanaṃ yuttaṃ siyā tesaṃ tadatthassa adīpanatoti? Yuttameva tesampi tadatthassa dīpitattā. ‘‘Rūpī’’ti hi idaṃ attano paccayabhūtena utuāhāralakkhaṇena rūpena rūpavāti atthassa dīpakaṃ. Paccayasaṅgamavisiṭṭhe hi tadassatthiatthe ayamīkāro. ‘‘Ucchādanadhammo, parimaddanadhammo’’ti ca idaṃ padadvayaṃ tathāvidharūpuppādanena saṇṭhānasampādanatthassa dīpakanti. Dvīhīti ‘‘bhedanadhammo, viddhaṃsanadhammo’’ti dvīhi padehi. Nissitañca kāyapariyāpanne hadayavatthumhi nissitattā vipassanācittassa. Tadā pavattañhi vipassanācittameva ‘‘idañca me viññāṇa’’nti āsannapaccakkhavasena vuttaṃ. Paṭibaddhañca kāyena vinā appavattanato, kāyasaññitānañca rūpadhammānaṃ ārammaṇakaraṇato.

235. Suṭṭhu obhāsatīti subho, pabhāsampanno maṇi, tāya eva pabhāsampattiyā maṇino bhadratāti atthamattaṃ dassetuṃ ‘‘subhoti sundaro’’ti vuttaṃ. Parisuddhākarasamuṭṭhānameva maṇino suvisuddhajātitāti āha ‘‘jātimāti parisuddhākarasamuṭṭhito’’ti. Suvisuddharatanākarato samuṭṭhitoti attho. Ākaraparivisuddhimūlako eva hi maṇino kuruvindajātiādijātivisesoti. Idhādhippetassa pana veḷuriyamaṇino viḷūra (vi. va. aṭṭha. 34 ādayo vākyakkhkhndhesu passitabbaṃ) pabbatassa, viḷūra gāmassa ca avidūre parisuddhākaro. Yebhuyyena hi so tato samuṭṭhito. Tathā hesa viḷūranāmakassa pabbatassa, gāmassa ca avidūre samuṭṭhitattā veḷuriyoti paññāyittha, devaloke pavattassapi ca taṃsadisavaṇṇanibhatāya tadeva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavasena devaloke devatānaṃ, so pana mayūragīvāvaṇṇo vā hoti vāyasapattavaṇṇo vā siniddhaveṇupattavaṇṇo vāti ācariyadhammapālattherena paramatthadīpaniyaṃ (vi. va. aṭṭha. 34) vuttaṃ. Vinayasaṃvaṇṇanāsu (vi. vi. ṭī. 1.281) pana ‘‘allaveḷuvaṇṇo’’ti vadanti. Tathā hissa ‘‘vaṃsavaṇṇo’’tipi nāmaṃ jātaṃ. ‘‘Mañjārakkhimaṇḍalavaṇṇo’’ti ca vutto, tatoyeva so idha padese mañjāramaṇīti pākaṭo hoti. Cakkavattiparibhogārahapaṇītataramaṇibhāvato pana tasseva pāḷiyaṃ vacanaṃ daṭṭhabbaṃ. Yathāha ‘‘puna caparaṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi, so ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso’’tiādi (dī. ni. 2.248). Pāsāṇasakkharādidosanīharaṇavaseneva parikammanipphattīti dasseti ‘‘apanītapāsāṇasakkharo’’ti iminā.

Chaviyā eva saṇhabhāvena acchatā, na saṅghātassāti āha ‘‘acchoti tanucchavī’’ti. Tato ceva visesena pasannoti dassetuṃ ‘‘suṭṭhu pasanno’’ti vuttaṃ. Paribhogamaṇiratanākārasampatti sabbākārasampannatā. Tenāha ‘‘dhovanavedhanādīhī’’tiādi. Pāsāṇādīsu dhotatā dhovanaṃ, kāḷakādiapaharaṇatthāya ceva suttena āvunatthāya ca vijjhitabbatā vedhanaṃ. Ādisaddena tāpasaṇhakaraṇādīnaṃ saṅgaho. Vaṇṇasampattinti āvunitasuttassa vaṇṇasampattiṃ. Kasmāti vuttaṃ ‘‘tādisa’’ntiādi, tādisasseva āvutassa pākaṭabhāvatoti vuttaṃ hoti.

Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya viññāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva tassa dassanato, tassa purisassa maṇino āvibhūtakālo viya tassa bhikkhuno kāyassa āvibhūtakālo tannissayassa pākaṭabhāvato. Suttassāvibhūtakālo viya tesaṃ dhammānamāvibhūtakālo tannissitassa pākaṭabhāvatoti ayamettha upamāsampādane kāraṇavibhāvanā, ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti katthaci pāṭho, ‘‘idañca viññāṇa’’nti vacanato pana ‘‘viññāṇa’’nti pāṭhova sundarataro, ‘‘vipassanāviññāṇa’’nti vā bhavitabbaṃ. Vipassanāñāṇaṃ abhinīharitvāti vipassanāñāṇābhimukhaṃ cittaṃ nīharitvā.

Tatrāti veḷuriyamaṇimhi. Tadārammaṇānanti kāyasaññitarūpadhammārammaṇānaṃ. ‘‘Phassapañcamakāna’’ntiādipadattayassetaṃ visesanaṃ atthavasā liṅgavibhattivacanavipariṇāmoti katvā pacchimapadassāpi visesanabhāvato. Phassapañcamakaggahaṇena, sabbacittacetasikaggahaṇena ca gahitadhammā vipassanācittuppādapariyāpannā evāti daṭṭhabbaṃ. Evañhi tesaṃ vipassanāviññāṇagatikattā āvutasuttaṃ viya ‘‘vipassanāviññāṇa’’nti heṭṭhā vuttavacanaṃ avirodhitaṃ hoti. Kasmā pana vipassanāviññāṇasseva gahaṇanti? ‘‘Idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti iminā tasseva vacanato. ‘‘Ayaṃ kho me kāyo’’tiādinā hi vipassanāñāṇena vipassitvā ‘‘tadeva vipassanāñāṇasampayuttaṃ viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti nissayavisayādivasena manasi karoti, tasmā tasseva idha gahaṇaṃ sambhavati, nāññassāti daṭṭhabbaṃ. Tenāha ‘‘vipassanāviññāṇasseva vā āvibhūtakālo’’ti. Dhammasaṅgahādīsu (dha. sa. 2 ādayo) desitanayena pākaṭabhāvato cettha phassapañcamakānaṃ gahaṇaṃ, niravasesapariggahaṇato sabbacittacetasikānaṃ, yathārutaṃ desitavasena padhānabhāvato vipassanāviññāṇassāti veditabbaṃ. Kiṃ panete paccavekkhaṇañāṇassa āvibhavanti, udāhu puggalassāti? Paccavekkhaṇañāṇasseva, tassa pana āvibhūtattā puggalassāpi āvibhūtā nāma honti, tasmā ‘‘bhikkhuno āvibhūtakālo’’ti vuttanti.

Yasmā panidaṃ vipassanāñāṇaṃ maggañāṇānantaraṃ hoti, tasmā lokiyābhiññānaṃ parato, chaṭṭhabhiññāya ca purato vattabbaṃ, atha kasmā sabbābhiññānaṃ puratova vuttanti codanālesaṃ dassetvā pariharanto ‘‘idañca vipassanāñāṇa’’ntiādimāha. ‘‘Idañca maggañāṇānantara’’nti hi iminā yathāvuttaṃ codanālesaṃ dasseti. Tattha ‘‘maggañāṇānantara’’nti sikhāppattavipassanābhūtaṃ gotrabhuñāṇaṃ sandhāya vuttaṃ. Tadeva hi arahattamaggassa, sabbesaṃ vā maggaphalānamanantaraṃ hoti, padhānato pana tabbacaneneva sabbassapi vipassanāñāṇassa gahaṇaṃ daṭṭhabbaṃ avisesato tassa idha vuttattā. Maggasaddena ca arahattamaggasseva gahaṇaṃ tassevābhiññāpariyāpannattā, abhiññāsambandhena ca codanāsambhavato. Lokiyābhiññānaṃ purato vuttaṃ vipassanāñāṇaṃ tāsaṃ nānantaratāya anupakāraṃ, āsavakkhayañāṇasaṅkhātāya pana lokuttarābhiññāya purato vuttaṃ tassā anantaratāya upakāraṃ, tasmā idaṃ lokiyābhiññānaṃ parato, chaṭṭhābhiññāya ca purato vattabbaṃ. Kasmā pana upakāraṭṭhāne tathā avatvā anupakāraṭṭhāneva bhagavatā vuttanti hi codanā sambhavati. ‘‘Evaṃ santepī’’tiādi parihāradassanaṃ. Tattha evaṃ santepīti yadipi ñāṇānupubbiyā maggañāṇassa anantaratāya upakāraṃ hoti, evaṃ satipīti attho.

Abhiññāvāreti chaḷabhiññāvasena vutte desanāvāre. Etassa antarā vāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññāpi avassaṃ kathetabbā abhiññālakkhaṇabhāvena tappariyāpannato, na ca vipassanāñāṇaṃ lokiyābhiññānaṃ, chaṭṭhābhiññāya ca antarā pavesetvā kathetabbaṃ anabhiññālakkhaṇabhāvena tadapariyāpannato. Iti etassa vipassanāñāṇassa tāsamabhiññānaṃ antarā vāro natthi, tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantaraṃ vipassanāñāṇaṃ kathitanti adhippāyo. ‘‘Yasmā cā’’tiādinā atthantaramāha. Tattha ca-saddo samuccayattho, tena na kevalaṃ vipassanāñāṇassa idha dassane tadeva kāraṇaṃ, atha kho idampīti imamatthaṃ samuccinātīti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Saddavidū pana īdise ṭhāne ca-saddo vā-saddattho, so ca vikappatthoti vadanti, tampi yuttameva atthantaradassane payuttattā. Attanā payujjitabbassa hi vijjamānatthasseva jotakā upasagganipātā yathā magganidassane sākhābhaṅgā, yathā ca adissamānā jotane padīpāti evamīdisesu. Hoti cettha –

‘‘Atthantaradassanamhi, ca saddo yadi dissati;

Samuccaye vikappe so, gahetabbo vibhāvinā’’ti.

Akatasammasanassāti hetugabbhapadaṃ. Tathā katasammasanassāti ca. ‘‘Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā maṃsacakkhunā passatotipi vattabbaṃ. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viyā’’ti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Yathā cettha, evaṃ dibbāya sotadhātuyā bheravaṃ saddaṃ suṇatoti etthāpi iddhividhañāṇena bheravaṃ saddaṃ nimminitvā maṃsasotena suṇatopīti vattabbameva. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viya. Thero hi koñcanādasahitaṃ sabbasetaṃ hatthināgaṃ māpetvā disvā, sutvā ca sañjātabhayasantāsoti aṭṭhakathāsu (vibha. aṭṭha. 2.882; ma. ni. aṭṭha. 1.81; visuddhi. 2.733) vutto. Aniccādivasena katasammasanassa dibbāya…pe… bhayaṃ santāso na uppajjatīti sambandho. Bhayavinodanahetu nāma vipassanāñāṇena katasammasanatā, tassa, tena vā sampādanatthanti attho. Idhevāti catutthajjhānānantarameva. ‘‘Apicā’’tiādinā yathāpāṭhaṃ yuttataranayaṃ dasseti. Vipassanāya pavattaṃ pāmojjapītipassaddhiparamparāgatasukhaṃ vipassanāsukhaṃ. Pāṭiyekkanti jhānābhiññādīhi asammissaṃ visuṃ bhūtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā dhammapade

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’ntiādi. (dha. pa. 374);

Idhāpi vuttaṃ ‘‘idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā’’ti, tasmā pāḷiyā saṃsandanato imameva nayaṃ yuttataranti vadanti. Āditovāti abhiññānamādimhiyeva.

Manomayiddhiñāṇakathāvaṇṇanā

236-7. Manomayanti ettha pana mayasaddo aparapaññattivikārapadapūraṇanibbattiādīsu anekesvatthesu āgato. Idha pana nibbattiattheti dassetuṃ ‘‘manena nibbattita’’nti vuttaṃ. ‘‘Abhiññāmanena nibbattita’’nti atthoti ācariyenāti (dī. ni. ṭī. 1.236, 237) vuttaṃ. Visuddhimagge (visuddhi. 2.397) pana ‘‘adhiṭṭhānamanena nimmitattā manomaya’’nti āgataṃ, abhiññāmanena, adhiṭṭhānamanena cāti ubhayathāpi nibbattattā ubhayampetaṃ yuttameva. Aṅgaṃ nāma hatthapādāditaṃtaṃsamudāyaṃ, paccaṅgaṃ nāma kapparajaṇṇuādi tasmiṃ tasmiṃ samudāye avayavaṃ. ‘‘Ahīnindriya’’nti ettha paripuṇṇatāyeva ahīnatā, na tu appaṇītatā, paripuṇṇabhāvo ca cakkhusotādīnaṃ saṇṭhānavaseneva. Nimmitarūpe hi pasādo nāma natthīti dassetuṃ ‘‘saṇṭhānavasena avikalindriya’’nti vuttaṃ, imināva tassa jīvitindriyādīnampi abhāvo vuttoti daṭṭhabbaṃ. Saṇṭhānavasenāti ca kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādādiindriyavasena. ‘‘Sabbaṅgapaccaṅgiṃ ahīnindriya’’nti vuttamevatthaṃ samatthento ‘‘iddhimatā’’tiādimāha. Aviddhakaṇṇoti kulacārittavasena kaṇṇālaṅkārapiḷandhanatthaṃ avijjhitakaṇṇo, nidassanamattametaṃ. Tenāha ‘‘sabbākārehī’’ti, vaṇṇasaṇṭhānāvayavavisesādisabbākārehīti attho. Tenāti iddhimatā.

Ayamevattho pāḷiyampi vibhāvitoti āha ‘‘muñjamhā īsikantiādiupamāttayampi hi…pe… vutta’’nti. Katthaci pana ‘‘muñjamhā īsikantiādi upamāmattaṃ. Yampi hi sadisabhāvadassanatthameva vutta’’nti pāṭho dissati. Tattha ‘‘upamāmatta’’nti iminā atthantaradassanaṃ nivatteti, ‘‘yampi hī’’tiādinā pana tassa upamābhāvaṃ samattheti. Niyatānapekkhena ca yaṃ-saddena ‘‘muñjamhā īsika’’ntiādivacanameva paccāmasati. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthaṃyeva. Kathaṃ sadisabhāvoti vuttaṃ ‘‘muñjasadisā eva hī’’tiādi. Muñjaṃ nāma tiṇaviseso, yena kocchādīni karonti. ‘‘Pavāheyyā’’ti vacanato anto ṭhitā eva īsikā adhippetāti dasseti ‘‘anto īsikā hotī’’ti iminā. Īsikāti ca kaḷīro. Visuddhimaggaṭīkāyaṃ pana ‘‘kaṇḍa’’nti (visuddhi. ṭī. 2.399) vuttaṃ. Vaṭṭāya kosiyāti parivaṭṭulāya asikosiyā. Patthaṭāyāti paṭṭikāya. Karaḍitabbo bhājetabboti karaṇḍo, peḷā. Karaḍitabbo jigucchitabboti karaṇḍo, nimmokaṃ. Idhāpi nimmokamevāti āha ‘‘karaṇḍāti idampī’’tiādi. Vilīvakaraṇḍo nāma peḷā. Kasmā ahikañcukasseva nāmaṃ, na vilīvakaraṇḍakassāti codanaṃ sodheti ‘‘ahikañcuko hī’’tiādinā, sveva ahinā sadiso, tasmā tasseva nāmanti vuttaṃ hoti. Visuddhimaggaṭīkāyaṃ pana ‘‘karaṇḍāyāti peḷāya, nimmokatoti ca vadantī’’ti (visuddhi. ṭī. 2.399) vuttaṃ. Tattha peḷāgahaṇaṃ ahinā asadisatāya vicāretabbaṃ.

Yajjevaṃ ‘‘seyyathāpi pana mahārāja puriso ahiṃ karaṇḍā uddhareyyā’’ti purisassa karaṇḍato ahiuddharaṇūpamāya ayamattho virujjheyya. Na hi so hatthena tato uddharituṃ sakkāti anuyogenāha ‘‘tatthā’’tiādi. ‘‘Uddhareyyā’’ti hi aniyamavacanepi hatthena uddharaṇasseva pākaṭattā taṃdassanamiva jātaṃ. Tenāha ‘‘hatthena uddharamāno viya dassito’’ti. ‘‘Ayañhī’’tiādi cittena uddharaṇassa hetudassanaṃ. Ahino nāma pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayaneti vuttaṃ ‘‘sajātiyaṃ ṭhito’’ti. Uragajātiyameva ṭhito pajahati, na nāgiddhiyā aññajātirūpoti attho. Idañhi mahiddhike nāge sandhāya vuttaṃ. Sarīraṃ khādayamānaṃ viyāti attanoyeva tacaṃ attano sarīraṃ khādayamānaṃ viya. Purāṇatacaṃ jigucchantoti jiṇṇatāya katthaci muttaṃ katthaci olambitaṃ jiṇṇatacaṃ jigucchanto. Catūhīti ‘‘sajātiyaṃ ṭhito, nissāya, thāmena, jigucchanto’’ti yathāvuttehi catūhi kāraṇehi. Tatoti kañcukato. Aññenāti attato aññena. Cittenāti purisassa citteneva, na hatthena. Seyyathāpi nāma puriso ahiṃ passitvā ‘‘aho vatāhaṃ imaṃ ahiṃ kañcukato uddhareyya’’nti ahiṃ karaṇḍā cittena uddhareyya, tassa evamassa ‘‘ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato’’ti, evameva…pe… so imamhā kāyā aññaṃ kāyaṃ abhinimmināti…pe… ahīnindriyanti ayamettha adhippāyo.

Iddhividhañāṇādikathāvaṇṇanā

239. Bhājanādivikatikiriyānissayabhūtā suparikammakatamattikādayo viya vikubbanakiriyānissayabhāvato iddhividhañāṇaṃ daṭṭhabbaṃ.

241. Pubbe nīvaraṇappahānavāre viya kantāraggahaṇaṃ akatvā kevalaṃ addhānamaggaggahaṇaṃ khemamaggadassanatthaṃ. Kasmā pana khemamaggasseva dassanaṃ, na kantāramaggassa, nanu upamādassanamattametanti codanaṃ pariharanto ‘‘yasmā’’tiādimāha. ‘‘Appaṭibhayañhī’’tiādi pana khemamaggasseva gahaṇakāraṇadassanaṃ. Vātātapādinivāraṇatthaṃ sīse sāṭakaṃ katvā. Tathā tathā pana paripuṇṇavacanaṃ upamāsampattiyā upameyyasampādanatthaṃ, adhippetassa ca upameyyatthassa suviññāpanatthaṃ, hetudāharaṇabhedyabhedakādisampannavacanena ca viññūjātikānaṃ cittārādhanatthanti veditabbaṃ. Evaṃ sabbattha. Sukhaṃ vavatthapetīti akicchaṃ akasirena sallakkheti, paricchindati ca.

243. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttanti mantvā yuvasaddena visesitabbameva daharasaddassa atthaṃ dassetuṃ ‘‘taruṇo’’ti vuttaṃ. Tathā yuvāpi koci anicchanako, anicchanato ca amaṇḍanajātikoti tato visesanatthaṃ ‘‘maṇḍanajātiko’’tiādi vuttanti mantvā maṇḍanajātikādisaddena visesitabbameva yuvasaddassa atthaṃ dassetuṃ ‘‘yobbannena samannāgato’’ti vuttaṃ. Pāḷiyañhi yathākkamaṃ padattayassa visesitabbavisesakabhāvena vacanato tathā saṃvaṇṇanā katā, itarathā ekakenāpi padena adhippetatthādhigamikā saparivārā saṃvaṇṇanāva kātabbā siyāti. ‘‘Maṇḍanapakatiko’’ti vuttameva vivarituṃ ‘‘divasassā’’tiādimāha. Kaṇikasaddo dosapariyāyo, doso ca nāma kāḷatilakādīti dasseti ‘‘kāḷatilakā’’tiādinā. Kāḷatilappamāṇā bindavo kāḷatilakāni, kāḷā vā kammāsā, ye ‘‘sāsapabījikā’’tipi vuccanti. Tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ vipariṇāmitamaṅgaṃ. Yobbannapīḷakādayo mukhadūsipīḷakā, ye ‘‘kharapīḷakā’’ tipi vuccanti. Mukhanimittanti mukhacchāyaṃ. Mukhe gato doso mukhadoso. Lakkhaṇavacanamattametaṃ mukhe adosassapi pākaṭabhāvassa adhippetattā, yathā vā mukhe doso, evaṃ mukhe adosopi mukhadosoti saralopena vutto sāmaññaniddesatopi anekatthassa viññātabbattā, pisaddalopena vā ayamattho veditabbo. Avuttopi hi attho sampiṇḍanavasena vutto viya viññāyati, mukhadoso ca mukhaadoso ca mukhadosoti ekadesasarūpekasesanayenapettha attho daṭṭhabbo. Evañhi atthassa paripuṇṇatāya ‘‘paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī’’ti vacanaṃ samatthitaṃ hoti. Tenetaṃ vuccati –

‘‘Vattabbassāvasiṭṭhassa, gāho nidassanādinā;

Apisaddādilopena, ekasesanayena vā.

Asamāne sadde tidhā, catudhā ca samānake;

Sāmaññaniddesatopi, veditabbo vibhāvinā’’ti.

‘‘Sarāgaṃ vā citta’’ntiādinā pāḷiyaṃ vuttaṃ soḷasavidhaṃ cittaṃ.

245. Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa, pubbenivāsañāṇe vā dassitāya upamāya. Kasmā pana pāḷiyaṃ gāmattayameva upamāne gahitanti codanaṃ sodhetuṃ ‘‘taṃ divasa’’ntiādi vuttaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassāpi yebhuyyena pākaṭā hoti. Tasmā taṃ divasaṃ gantuṃ sakkuṇeyyaṃ gāmattayameva bhagavatā gahitaṃ, na taduttarīti adhippāyo. Kiñcāpi pāḷiyaṃ taṃdivasaggahaṇaṃ natthi, gāmattayaggahaṇena pana tadaheva katakiriyā adhippetāti mantvā aṭṭhakathāyaṃ taṃdivasaggahaṇaṃ katanti daṭṭhabbaṃ. Taṃdivasagatagāmattayaggahaṇeneva ca mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsupi bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ. Etadatthampi hi gāmattayaggahaṇanti. Tīsu bhavesu katakiriyāyāti abhisamparāyesu pubbe diṭṭhadhamme pana idāni, pubbe ca katakiccassa.

247. Pāḷiyaṃ rathikāya vīthiṃ sañcaranteti aññāya rathikāya aññaṃ rathiṃ sañcaranteti attho, tena aparāparaṃ sañcaraṇaṃ dassitanti āha ‘‘aparāparaṃ sañcarante’’ti, taṃtaṃkiccavasena ito cito ca sañcaranteti vuttaṃ hoti, ayamevattho rathivīthisaddānamekatthattā. Siṅghāṭakamhīti vīthicatukke. Pāsādo viya bhikkhussa karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Maṃsacakkhumato hi dibbacakkhusamadhigamo. Yathāha ‘‘maṃsacakkhussa uppādo, maggo dibbassa cakkhuno’’ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisanto, tato nikkhamanto viya ca mātukucchiṃ paṭisandhivasena pavisanto, tato ca vijātivasena nikkhamanto mātukucchiyā gehasadisattā. Tathā hi vuttaṃ ‘‘mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvaka’’nti (saṃ. ni. 1.19). Ayaṃ aṭṭhakathāmuttako nayo – gehaṃ pavisanto viya attabhāvaṃ upapajjanavasena okkamanto, gehā nikkhamanto viya ca attabhāvato cavanavasena apakkamanto attabhāvassa gehasadisattā. Vuttañhi ‘‘gahakāraka diṭṭhosi, puna gehaṃ na kāhasī’’ti (dha. pa. 154).

Aparāparaṃ sañcaraṇakasattāti punappunaṃ saṃsāre paribbhamanakasattā. Abbhokāsaṭṭhāneti ajjhokāsadesabhūte. Majjheti nagarassa majjhabhūte siṅghāṭake. Tattha tatthāti tasmiṃ tasmiṃ bhavekadese. Nibbattasattāti uppajjamānakasattā. Iminā hi tasmiṃ tasmiṃ bhave jātasaṃvaddhe satte vadati, ‘‘aparāparaṃ sañcaraṇakasattā’’ti pana etena tathā aniyamitakālike sādhāraṇasatte. Evañhi tesaṃ yathākkamaṃ sañcaraṇakasannisinnakajanopamatā upapannā hotīti. Tīsu bhavesu nibbattasattānaṃ āvibhūtakāloti ettha pana vuttappakārānaṃ sabbesampi sattānaṃ aniyamato gahaṇaṃ veditabbaṃ.

Nanu cāyaṃ dibbacakkhukathā, atha kasmā ‘‘tīsu bhavesū’’ti catuvokārabhavassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto ‘‘idañcā’’tiādimāha. Tattha ‘‘idanti tīsu bhavesu nibbattasattānanti idaṃ vacana’’nti (dī. ni. ṭī. 1.247) ayamettha ācariyassa mati, evaṃ sati aṭṭhakathācariyehi aṭṭhakathāyameva yathāvutto anuyogo pariharitoti. Ayaṃ panettha amhākaṃ khanti – nanu cāyaṃ dibbacakkhukathā, atha kasmā ‘‘dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne’’tiādinā avisesato catuvokārabhavūpagassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto ‘‘idañcā’’tiādimāha. Tattha idanti ‘‘satte passati cavamāne upapajjamāne’’tiādivacanaṃ. Evañhi sati aṭṭhakathācariyehi pāḷiyameva yathāvutto anuyogo pariharitoti. Yadaggena so pāḷiyaṃ pariharito, tadaggena aṭṭhakathāyampi tassā atthavaṇṇanābhāvato. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ eva avisesena vuttaṃ, na pana catuvokārabhavūpagānaṃ dibbacakkhussa āvibhāvasabbhāvato. ‘‘Ṭhapetvā arūpabhava’’nti vā ‘‘dvīsu bhavesū’’ti vā satte passati kāmāvacarabhavato, rūpāvacarabhavato ca cavamāneti vā kāmāvacarabhave, rūpāvacarabhave ca upapajjamāneti vā vuccamānā hi desanā yathārahaṃ bhedyabhedakādivibhāvanena sukhāsukhāvabodhā ca na hoti, avisesena pana evameva vuccamānā sukhāsukhāvabodhā ca. Desetuṃ, avabodhetuñca sukaratāpayojanañhi ‘‘desanāsukhattha’’nti vuttaṃ. Kasmāti āha ‘‘āruppe…pe… natthī’’ti, dibbacakkhugocarabhūtānaṃ rūpadhammānamabhāvatoti vuttaṃ hoti.

Āsavakkhayañāṇakathāvaṇṇanā

248. Idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ, na lokiyābhiññāsu viya abhiññāpādakaṃ. Vipassanāpādakanti ca vipassanāya padaṭṭhānabhūtaṃ, vipassanā ca nāmesā tividhā vipassakapuggalabhedena mahābodhisattānaṃ vipassanā, paccekabodhisattānaṃ vipassanā, sāvakānaṃ vipassanā cāti. Tattha mahābodhisattānaṃ, paccekabodhisattānañca vipassanā cintāmayañāṇasambandhikā sayambhuñāṇabhūtā, sāvakānaṃ pana sutamayañāṇasambandhikā paropadesasambhūtā. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge (visuddhi. 2.664) nānānayato vibhāvitā, mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati, yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanasamāpattiyo vuccanti. Svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggavaṇṇanāyaṃ (visuddhi. ṭī. 1.144) uddesato ācariyena dassito, tato so atthikehi gahetabbo. Idha pana sāvakānaṃ vipassanāva adhippetā.

‘‘Āsavānaṃ khayañāṇāyā’’ti idaṃ kiriyāpayojanabhūte tadatthe sampadānavacanaṃ, tasmā asatipi payojanavācake payojanavaseneva attho veditabboti āha ‘‘khayañāṇanibbattanatthāyā’’ti. Evamīdisesu. Nibbānaṃ, arahattamaggo ca ukkaṭṭhaniddesena idha khayo nāma, tattha ñāṇaṃ khayañāṇaṃ, tassa nibbattanasaṅkhāto attho payojanaṃ, tadatthāyāti attho. Khepeti pāpadhamme samucchindatīti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthi, tasmā ‘‘khaye ñāṇa’’nti (dha. sa. suttantadukamātikā 148) ettha khayaggahaṇena āsavakkhayova vuttoti dasseti ‘‘āsavānaṃ khayo’’ti iminā. Anuppāde ñāṇanti āsavānamanuppādabhūte ariyaphale ñāṇaṃ. Khīyiṃsu āsavā etthāti khayo, phalaṃ. Samitapāpatāya samaṇo, samitapāpatā ca nippariyāyato arahattaphalenevāti āha ‘‘āsavānaṃ khayā samaṇo hotīti ettha phala’’nti. Khayāti ca khīṇattāti attho. Khīyanti āsavā etthāti khayo, nibbānaṃ. ‘‘Āsavakkhayā’’ti pana samāsavasena dvibhāvaṃ katvā vuttattā ‘‘āsavānaṃ khayo’’ti padassa atthuddhāre āsavakkhayapadaggahaṇaṃ.

‘‘Paravajjānupassissā’’tiādigāthā dhammapade (dha. pa. 253). Tattha ujjhānasaññinoti garahasaññino. Arāti dūrā. ‘‘Arā siṅghāmi vārija’’ntiādīsu (saṃ. ni. 1.234; jā. 1.6.116) viya hi dūratthoyaṃ nipāto. ‘‘Ārā’’tipi pāṭho. Arāsaddo viya ārāsaddopi dūratthe eko nipātoti veditabbo. Tadeva hi padaṃ saddasatthe udāhaṭaṃ. Kāmañca dhammapadaṭṭhakathāyaṃ ‘‘arahattamaggasaṅkhātā ārā dūraṃ gatova hotī’’ti (dha. pa. aṭṭha. 2.253) vuttaṃ, tathāpi āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūradūro, tasmā ‘‘ārā so āsavakkhayā’’ti ettha āsavakkhayapadaṃ visaṅkhārādhivacanampi sambhavatīti āha ‘‘nibbāna’’nti. Khayanaṃ khayo, āsavānaṃ khaṇanirodho. Sesaṃ tassa pariyāyavacanaṃ. Bhaṅgo āsavānaṃ khayoti vuttoti yojanā. Idha pana nibbānampi maggopi avinābhāvato. Na hi nibbānamanārabbha maggeneva āsavānaṃ khayo hotīti.

Tanninnanti tasmiṃ āsavānaṃ khayañāṇe ninnaṃ. Sesaṃ tasseva vevacanaṃ. Pāḷiyaṃ idaṃ dukkhanti dukkhassa ariyasaccassa paricchinditvā, anavasesetvā ca tadā tassa bhikkhuno paccakkhato gahitabhāvadassananti dassetuṃ ‘‘ettaka’’ntiādi vuttaṃ. Tattha hi ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhavasena pajānanameva yathābhūtaṃ pajānanaṃ nāmāti dasseti ‘‘sarasalakkhaṇapaṭivedhenā’’ti iminā. Rasoti sabhāvo rasitabbo jānitabboti katvā, attano raso saraso, so eva lakkhaṇaṃ, tassa asammohato paṭivijjhanenāti attho. Asammohato paṭivijjhanañca nāma yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā tassa pavattiyeva. Tena vuttaṃ ‘‘yathābhūtaṃ pajānātī’’ti. ‘‘Nibbattika’’nti iminā ‘‘dukkhaṃ samudeti etasmāti dukkhasamudayo’’ti nibbacanaṃ dasseti. Tadubhayanti dukkhaṃ, dukkhasamudayo ca. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Ṭhānanti hi kāraṇaṃ vuccati tiṭṭhati ettha phalaṃ tadāyattatāyāti katvā. Tadubhayaṃ patvāti ca tadubhayavato puggalassa tadubhayassa patti viya vuttā. Puggalasseva hi ārammaṇakaraṇavasena nibbānappatti, na tadubhayassa. Apica patvāti pāpuṇanahetu, puggalassa ārammaṇakaraṇavasena samāpajjanatoti attho. Asamānakattuke viya hi samānakattukepi tvāpaccayassa hetvatthe pavatti saddasatthesu pākaṭā. Appavattīti appavattinimittaṃ ‘‘na pavattati tadubhayametenā’’ti katvā, appavattiṭṭhānaṃ vā ‘‘na pavattati tadubhayametthā’’ti katvā, anena ca ‘‘dukkhaṃ nirujjhati ettha, etenāti vā dukkhanirodho’’ti nibbacanaṃ dasseti, dukkhasamudayassa pana gahaṇaṃ taṃnibbattakassa nirujjhanato tassāpi nirujjhanadassanatthanti daṭṭhabbaṃ. Nibbānapadeyeva ta-saddo nivattatīti ayaṃ-saddo puna vutto. Sabbanāmikañhi padaṃ vuttassa vā liṅgassa gāhakaṃ, vuccamānassa vā. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ, etena ca ‘‘dukkhanirodhaṃ gamayati, gacchati vā etāyāti dukkhanirodhagāminī, sāyeva paṭipadā dukkhanirodhagāminipaṭipadā’’ti nibbacanaṃ dasseti.

Kilesavasenāti āsavasaṅkhātakilesavasena. Tadeva āsavapariyāyena dassento puna āha, tasmā na ettha punaruttidosoti adhippāyo. Pariyāyadesanābhāvo nāma hi āveṇiko buddhadhammoti heṭṭhā vuttovāyamattho. Nanu ca āsavānaṃ dukkhasaccapariyāyova atthi, na sesasaccapariyāyo, atha kasmā sarūpato dassitasaccāniyeva kilesavasena pariyāyato puna dassento evamāhāti vuttanti? Saccaṃ, taṃsambandhattā pana sesasaccānaṃ taṃsamudayādipariyāyopi labbhatīti katvā evaṃ vuttanti veditabbaṃ. Dukkhasaccapariyāyabhūtaāsavasambandhāni hi āsavasamudayādīnīti, saccāni dassentotipi yojetabbaṃ. ‘‘Āsavānaṃ khayañāṇāyā’’ti āraddhattā cettha āsavānameva gahaṇaṃ, na sesakilesānaṃ tathā anāraddhattāti daṭṭhabbaṃ. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā (dī. ni. 1.248; ma. ni. 1.433; 3.19) āsavavimuttasīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajānātī’’tiādinā missakamaggova idha kathito lokiyavipassanāya lokuttaramaggassa missakattāti vuttaṃ ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti. ‘‘Jānato passato’’ti iminā tayopi pariññāsacchikiriyābhāvanābhisamayā vuttā catusaccapajānanāya eva catukiccasiddhito, pahānābhisamayo pana pārisesato ‘‘vimuccatī’’ti iminā vuttoti āha ‘‘maggakkhaṇaṃ dassetī’’ti. Cattāri hi kiccāni catusaccapajānanāya eva siddhāni. Yathāha ‘‘taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādī’’tiādi (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.29). Ayaṃ aṭṭhakathāmuttako nayo – jānato passatoti ca hetuniddeso, ‘‘jānanahetu passanahetu kāmāsavāpi cittaṃ vimuccatī’’tiādinā yojanā. Kāmañcettha jānanapassanakiriyānaṃ, vimuccanakiriyāya ca samānakālatā, tathāpi dhammānaṃ samānakālikānampi paccayapaccayuppannatā sahajātādikoṭiyā labbhatīti, hetugabbhavisesanatādassanametantipi vadanti.

Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo, adhunā pana ‘‘diṭṭhāsavāpi cittaṃ vimuccatī’’ti katthaci pāṭho dissati, so na porāṇo, pacchā pamādalikhitoti veditabbo. Bhayabheravasuttasaṃvaṇṇanādīsu (ma. ni. aṭṭha. 1.54) anekāsupi tatheva saṃvaṇṇitattā. Ettha ca kiñcāpi pāḷiyaṃ saccapaṭivedho aniyamitapuggalassa aniyamitakālavasena vutto, tathāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālaniddeso kato, so ca kāmaṃ kassaci maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha ‘‘vimuttasminti iminā phalakkhaṇa’’nti. Paccavekkhaṇañāṇanti phalapaccavekkhaṇañāṇaṃ tathā ceva vuttattā. Taggahaṇena pana tadavinābhāvato sesāni niravasesāni gahetabbāni, ekadesāni vā aparipuṇṇāyapi paccavekkhaṇāya sambhavato. ‘‘Khīṇā jātī’’tiādīhi padehi ‘‘nāparaṃ itthattāyā’’ti padapariyosānehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Nanu ca ‘‘vimuttasmiṃ vimutta’’nti vuttaṃ phalameva tassa ārammaṇasaṅkhātā bhūmi, atha kathaṃ ‘‘khīṇā jātī’’tiādīhi tassa bhūmidassananti codanaṃ sodhetuṃ ‘‘tena hī’’tiādi vuttaṃ. Yasmā pana pahīnakilesapaccavekkhaṇena vijjamānassāpi kammassa āyatiṃ appaṭisandhikabhāvato ‘‘khīṇā jātī’’ti pajānāti, yasmā ca maggapaccavekkhaṇādīhi ‘‘vusitaṃ brahmacariya’’ntiādīni pajānāti, tasmā ‘‘khīṇā jātī’’tiādīhi tassa bhūmidassananti vuttaṃ hoti. ‘‘Tena ñāṇenā’’ti hi yathārutato, avinābhāvato ca gahitena pañcavidhena paccavekkhaṇañāṇenāti attho.

‘‘Khīṇā jātī’’ti ettha sotujanānaṃ suviññāpanatthaṃ parammukhā viya codanaṃ samuṭṭhāpeti ‘‘katamā panā’’tiādinā. Yena panādhippāyena codanā katā, tadadhippāyaṃ pakāsetvā parihāraṃ vattukāmo ‘‘na tāvassā’’tiādimāha. ‘‘Na tāva…pe… vijjamānattā’’ti vakkhamānameva hi atthaṃ manasi katvā ayaṃ codanā samuṭṭhāpitā, tattha na tāvassa atītā jāti khīṇāti assa bhikkhuno atītā jāti, na tāva maggabhāvanāya khīṇā. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti, maggabhāvanāya purimatarameva nirujjhanavasena khīṇattāti adhippāyo. Na anāgatā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha ‘‘anāgate vāyāmābhāvato’’ti, idañca anāgatabhāvasāmaññameva gahetvā lesena codanādhippāyavibhāvanatthaṃ vadati, na anāgatavisesaṃ anāgate maggabhāvanāya khepanapayogābhāvatoti attho. Vijjamāneyeva hi payogo sambhavati, na avijjamāneti vuttaṃ hoti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Anāgatavisesoti ca abhāvite magge uppajjanāraho anantarajātibhedo vuccati. Na paccuppannā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha ‘‘vijjamānattā’’ti, ekabhavapariyāpannatāya vijjamānattāti attho. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā hi jāti. ‘‘Yā panā’’tiādinā pana maggabhāvanāya kilesahetuvināsanamukhena anāgatajātiyā eva khīṇabhāvo pakāsitoti daṭṭhabbaṃ. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ, pubbapadadvayepettha uttarapadalopo. Ekacatupañcakkhandhappabhedāti etthāpi eseva nayo. ‘‘Taṃ so’’tiādi ‘‘kathañca naṃ pajānātī’’ti codanāya sodhanāvacanaṃ. Tattha tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu. Paccavekkhitvāti pajānanāya pubbabhāge pahīnakilesapaccavekkhaṇadassanaṃ. Evañca katvā paccavekkhaṇaparamparāya tathā pajānanā siddhāti daṭṭhabbaṃ. Paccavekkhaṇantaravibhāvanatthameva hi ‘‘jānanto pajānātī’’ti vattamānavacanadvayaṃ vuttaṃ, jānanto hutvā, jānanahetu vā pajānāti nāmāti attho.

Brahmacariyavāso nāma ukkaṭṭhaniddesato maggabrahmacariyassa nibbattanamevāti āha ‘‘parivuttha’’nti, samantato niravasesena vasitaṃ pariciṇṇanti attho. Kasmā panidaṃ so atītakālavasena pajānātīti anuyogenāha ‘‘puthujjanakalyāṇakena hi saddhi’’ntiādi. Puthujjanakalyāṇakopi hi heṭṭhā vuttalakkhaṇo sotāpattiphalasacchikiriyāya paṭipanno nāma dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) tathā eva vuttattā. Vasanti nāmāti vasantā eva nāma honti, na vutthavāsā. Tasmāti vutthavāsattā. Nanu ca ‘‘so ‘idaṃ dukkha’’nti yathābhūtaṃ pajānātī’’tiādinā pāḷiyaṃ sammādiṭṭhiyeva vuttā, na sammāsaṅkappādayo, atha kasmā ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpita’’nti aṭṭhaṅgikassa maggassa sādhāraṇato vuttanti? Sammāsaṅkappādīnampi catukiccasādhanavasena pavattito. Sammādiṭṭhiyā hi catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi sesānaṃ dukkhasacce pariññābhisamayānuguṇāva pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā evāti. Dukkhanirodhamaggesu yathākkamaṃ pariññāsacchikiriyābhāvanāpi yāvadeva samudayapahānatthāti katvā tadattheyeva tāsaṃ pakkhipanena ‘‘kataṃ karaṇīya’’nti padassa adhippāyaṃ vibhāvetuṃ ‘‘tenā’’tiādi vuttaṃ. ‘‘Dukkhamūlaṃ samucchinna’’nti imināpi tadeva pakārantarena vibhāveti.

Kasmā panettha ‘‘kataṃ karaṇīya’’nti atītaniddeso katoti āha ‘‘puthujjanakalyāṇakādayo’’tiādi. Ime pakārā itthaṃ, tabbhāvo itthattanti dasseti ‘‘itthabhāvāyā’’ti iminā, āya-saddo ca sampadānatthe, tadatthāyāti attho. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti vuttaṃ ‘‘evaṃ soḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti magge paccavekkhite taṃkiccapaccavekkhaṇāyapi sukhena siddhito. Evaṃ sādhāraṇato catūsu maggesu paccekaṃ catukiccavasena soḷasakiccabhāvaṃ pakāsetvā tesupi kiccesu pahānameva padhānaṃ tadatthattā itaresaṃ pariññādīnanti tadeva visesato pakāsetuṃ ‘‘kilesakkhayabhāvāya vā’’ti āha.

Apica purimanayena paccavekkhaṇaparamparāya paccavekkhaṇavidhiṃ dassetvā idāni padhānattā pahīnakilesapaccavekkhaṇavidhimeva dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Dutiyavikappe ayaṃ pakāro itthaṃ, tabbhāvo itthattaṃ, āyasaddo cettha sampadānavacanassa kāriyabhūto nissakkattheti dasseti ‘‘itthabhāvato’’ti iminā. ‘‘Imasmā evaṃ pakārā’’ti pana vadanto pakāro nāma pakāravantato atthato bhedo natthi. Yadi hi so bhedo assa, tasseva so pakāro na siyā, tasmā itthaṃ-saddo pakāravantavācako, atthato pana abhedepi sati avayavāvayavitādinā bhedaparikappanāvasena siyā kiñci bhedamatthaṃ, tasmā itthattasaddo pakāravācakoti dasseti. Ayamidha ṭīkāyaṃ, (dī. ni. ṭī. 1.248) majjhimāgamaṭīkāvinayaṭīkādīsu (sārattha. ṭī. 1.14) ca āgatanayo.

Saddavidū pana pavattinimittānusārena evamicchanti – ayaṃ pakāro assāti itthaṃ, pakāravanto. Vicitrā hi taddhitavutti. Tassa bhāvo itthattaṃ, pakāro, imamatthaṃ dassento ‘‘itthabhāvato imasmā evaṃ pakārā’’ti āhāti. Paṭhamavikappepi yathārahaṃ esa nayo. Idāni vattamānakhandhasantānāti sarūpakathanaṃ. Aparanti anāgataṃ. ‘‘Ime pana pañcakkhandhā pariññātā tiṭṭhantī’’ti idāni pāṭho, ‘‘ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhantī’’ti pana majjhimāgamavinayaṭīkādīsu, (sārattha. ṭī. 1.14) idha ca ṭīkāyaṃ (dī. ni. ṭī. 1.248) ulliṅgitapāṭho. Tattha carimakattabhāvasaṅkhātāti ekasantatipariyāpannabhāvena pacchimakattabhāvakathitā. Pariññātāti maggena paricchijja ñātā. Tiṭṭhantīti appatiṭṭhā anokāsā tiṭṭhanti. Etena hi tesaṃ khandhānaṃ apariññāmūlābhāvena apatiṭṭhābhāvaṃ dasseti. Apariññāmūlikā hi patiṭṭhā, tadabhāvato pana appatiṭṭhābhāvo. Yathāha ‘‘kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tadupamaṃ vibhāveti ‘‘chinnamūlakā rukkhā viyā’’ti iminā, yathā chinnamūlakā rukkhā mūlābhāvato appatiṭṭhā anokāsā tiṭṭhanti, evametepi apariññāmūlābhāvatoti. Ayamettha opammasaṃsandanā. Carimakacittanirodhenāti parinibbānacittanirodhena. Anupādānoti anindhano. Apaṇṇattikabhāvanti yesu khandhesu vijjamānesu tathā tathā parikappanāsiddhā paññatti, tadabhāvato tassāpi dharamānakapaññattiyā abhāvena apaññattikabhāvaṃ gamissanti. Paṇṇatti paññattīti hi atthato ekaṃ yathā ‘‘paññāsa paṇṇāsā’’ti. Paññāsa paṇṇādesoti hi akkharacintakā vadanti.

249. Yebhuyyena saṃkhipati saṅkucito bhavatīti saṅkhepo, pabbatamatthakaṃ. Tañhi pabbatapādato anukkamena bahulaṃ saṃkhittaṃ saṅkucitaṃ hoti. Tenāha ‘‘pabbatamatthake’’ti, pabbatasikhareti attho. Ayaṃ aṭṭhakathāmuttako nayo – saṅkhipīyati pabbatabhāvena gaṇīyatīti saṅkhepo, pabbatapariyāpanno padeso, tasmiṃ pabbatapariyāpanne padeseti atthoti. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Sapati apadāpi samānā gacchatīti sippi, khuddakā sippi sippiyo kā-kārassa ya-kāraṃ katvā, yo ‘‘muttiko’’tipi vuccati. Savati pasavatīti sambuko, yaṃ ‘‘jalasutti, saṅkhalikā’’ti ca voharanti. Samāhāre yebhuyyato napuṃsakapayogoti vuttaṃ ‘‘sippiyasambuka’’nti. Evamīdisesu. Sakkharāti muṭṭhippamāṇā pāsāṇā. Kathalānīti kapālakhaṇḍāni. Samūhavācakassa ghaṭāsaddassa itthi liṅgassāpi dissanato ‘‘gumba’’nti padassatthaṃ dasseti ‘‘ghaṭā’’ti iminā.

Kāmañca ‘‘sippiyasambukampi sakkharakathalampi macchagumbampi tiṭṭhantampi carantampī’’ti ettha sakkharakathalaṃ tiṭṭhatiyeva, sippiyasambukamacchagumbāni carantipi tiṭṭhantipi, tathāpi sahacaraṇanayena sabbāneva caranti viya evaṃ vuttanti atthaṃ dassento ‘‘tiṭṭhantampi carantampīti etthā’’tiādimāha. Tattha hi ‘‘sakkharakathalaṃ tiṭṭhatiyevā’’tiādinā yathāsambhavamatthaṃ dasseti, ‘‘yathā panā’’tiādinā pana sahacaraṇanayaṃ. Pana-saddo arucisaṃsūcane, tathāpīti attho. Antarantarāti bahūnaṃ gāvīnamantarantarā ṭhitāsu gāvīsu vijjamānāsupi. Gāvoti gāviyo. Itarāpīti ṭhitāpi nisinnāpi. Carantīti vuccanti sahacaraṇanayena. Tiṭṭhantamevātiādīsu ayamadhippāyo – sippiyasambukamacchagumbānaṃ caraṇakiriyāyapi yogato ṭhānakiriyāya anekantattā ekantato tiṭṭhantameva na kadācipi carantaṃ sakkharakathalaṃ upādāya sippiyasambukampi macchagumbampi tiṭṭhantanti vuttaṃ, na tu tesaṃ ṭhānakiriyamupādāya. Tesaṃ pana caraṇakiriyamupādāya ‘‘carantampī’’ti pi-saddalopo hettha daṭṭhabbo. Itarampi dvayanti sippiyasambukamacchagumbaṃ padavasena evaṃ vuttaṃ. Itarañca dvayanti sippiyasambukamacchagumbameva. Carantanti vuttanti etthāpi tesaṃ ṭhānakiriyamupādāya ‘‘tiṭṭhantampī’’ti pi-saddalopo, evamettha aṭṭhakathācariyehi sahacaraṇanayo dassito, ācariyadhammapālattherena pana yathālābhanayopi. Tathā hi vuttaṃ ‘‘kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti, sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantampīti evaṃ yojanā kātabbā’’ti (dī. ni. ṭī. 1.249). Alabbhamānassāpi atthassa sahayogīvasena desanāmattaṃ pati sahacaraṇanayo, sādhāraṇato desitassāpi atthassa sambhavavasena vivecanaṃ pati yathālābhanayoti ubhayathāpi yujjati.

Evampettha vadanti – aṭṭhakathāyaṃ ‘‘sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipī’’ti iminā yathālābhanayo dassito yathāsambhavaṃ atthassa vivecitattā, ‘‘yathā panā’’tiādinā pana sahacaraṇanayo alabbhamānassāpi atthassa sahayogīvasena desanāmattassa vibhāvitattāti, tadetampi anupavajjameva atthassa yuttattā, aṭṭhakathāyañca tathā dassanassāpi sambhavatoti daṭṭhabbaṃ. ‘‘Tatthā’’tiādi upamāsaṃsandanaṃ. Tīreti udakarahadassa tīre. Udakarahado ca nāma katthaci samuddopi vuccati ‘‘rahadopi tattha gambhīro, samuddo saritodako’’tiādīsu (dī. ni. 3.278). Katthaci jalāsayopi ‘‘rahadopi tattha dharaṇī nāma, yato meghā pavassanti, vassā yato patāyantī’’tiādīsu, (dī. ni. 3.281) idhāpi jalāsayoyeva. So hi udakavasena raho cakkhurahādikaṃ dadātīti udakarahado o-kārassa a-kāraṃ katvā. Saddavidū pana ‘‘udakaṃ haratīti udakarahado niruttinayenā’’ti vadanti.

‘‘Ettāvatā’’tiādinā catutthajjhānāntaraṃ dassitavipassanāñāṇato paṭṭhāya yathāvuttatthassa sampiṇḍanaṃ. Tattha ettāvatāti ‘‘puna caparaṃ mahārāja bhikkhu evaṃ samāhite citte…pe… ñāṇadassanāya cittaṃ abhinīharatī’’tiādinā ettakena, etaparimāṇavantena vā vacanakkamena. Vipassanāñāṇanti ñāṇadassananāmena dassitaṃ vipassanāñāṇaṃ, tassa ca visuṃ gaṇanadassanena heṭṭhā catutthajjhānānantaraṃ vattabbatākāraṇesu tīsu nayesu tatiyanayasseva yuttatarabhāvopi dīpitoti daṭṭhabbaṃ. Manomayañāṇassa iddhividhasamavarodhitabhāve visuddhimagge (visuddhi. 2.379 ādayo) vuttepi idha pāḷiyaṃ visuṃ desitattā visuṃ eva gahaṇaṃ, tathā desanā ca pāṭiyekkasandiṭṭhikasāmaññaphalatthāti daṭṭhabbaṃ. Anāgataṃsañāṇayathākammūpagañāṇadvayassa pāḷiyaṃ anāgatattā ‘‘dibbacakkhuvasena nipphanna’’nti vuttaṃ, tabbasena nipphannattā taggahaṇeneva gahitaṃ taṃ ñāṇadvayanti vuttaṃ hoti. Dibbacakkhussa hi anāgataṃsañāṇaṃ, yathākammūpagañāṇañcāti dvepi ñāṇāni paribhaṇḍāni hontīti. Dibbacakkhuñāṇanti cutūpapātañāṇanāmena dassitaṃ dibbacakkhuñāṇaṃ.

Sabbesaṃ pana dasannaṃ ñāṇānaṃ ārammaṇavibhāgassa visuddhimagge anāgatattā tatthānāgatañāṇānaṃ ārammaṇavibhāgaṃ dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tesanti dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā dasasu ñāṇesu. Bhūmibhedato parittamahaggataṃ, kālabhedato atītānāgatapaccuppannaṃ, santānabhedato ajjhattabahiddhā cāti vipassanāñāṇaṃ sattavidhārammaṇaṃ. Parittārammaṇāditikattayeneva hi tassa ārammaṇavibhāgo, na maggārammaṇatikena. Nimmitarūpāyatanamattamevāti attanā nimmitaṃ rūpārammaṇameva, attanā vā nimmite manomaye kāye vijjamānaṃ rūpāyatanamevātipi yujjati. Idañhi tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na pana tattha gandhāyatanādīnamabhāvato. Na hi rūpakalāpo gandhāyatanādivirahito atthīti sabbathā parinipphannameva nimmitarūpaṃ. Tenāha ‘‘parittapaccuppannabahiddhārammaṇa’’nti, yathākkamaṃ bhūmikālasantānabhedato tibbidhārammaṇanti attho. Nibbānavasena ekadhammārammaṇampi samānaṃ āsavakkhayañāṇaṃ parittārammaṇāditikavasena tividhārammaṇaṃ dassetuṃ ‘‘appamāṇabahiddhānavattabbārammaṇa’’nti vuttaṃ. Tañhi parittatikavasena appamāṇārammaṇaṃ, ajjhattikavasena bahiddhārammaṇaṃ, atītatikavasena navattabbārammaṇañca hoti.

Uttaritarasaddo, paṇītatarasaddo ca pariyāyoti dasseti ‘‘seṭṭhatara’’nti iminā. Ratanakūṭaṃ viya kūṭāgārassa arahattaṃ kūṭaṃ uttamaṅgabhūtaṃ bhagavato desanāya arahattapariyosānattāti āha ‘‘arahattanikūṭenā’’ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataparamasallekhapaṭipattiparidīpiniṃ jhānābhiññādiuttarimanussadhammavibhūsiniṃ cuddasavidhamahāsāmaññphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ sāmaññaphaladesanaṃ ratanāgāraṃ viya ratanakūṭena arahattakūṭena niṭṭhāpesi ‘‘vimuttasmi’’nti iminā, arahattaphalassa desitattāti attho.

Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā

250. Ettāvatā bhagavatā desitassa sāmaññaphalasuttassa atthavaṇṇanaṃ katvā idāni dhammasaṅgāhakehi saṅgītassa ‘‘evaṃ vutte’’tiādipāṭhassapi atthavaṇṇanaṃ karonto paṭhamaṃ sambandhaṃ dassetuṃ ‘‘rājā’’tiādimāha. Tattha tatthāti tasmiṃ tasmiṃ sāmaññaphale, suttapadese vā. Karaṇaṃ kāro, sādhu iti kāro tathā, ‘‘sādhu bhagavā, sādhu sugatā’’tiādinā taṃ pavattento. Ādimajjhapariyosānanti desanāya ādiñca majjhañca pariyosānañca. Sakkaccaṃ sādaraṃ gāravaṃ sutvā, ‘‘cintetvā’’ti ettha idaṃ pubbakālakiriyāvacanaṃ. Ime pañhe puthū samaṇabrāhmaṇe pucchanto ahaṃ ciraṃ vata amhi, evaṃ pucchantopi ahaṃ thuse koṭṭento viya kañci sāraṃ nālatthanti yojanā. Tathā yo…pe… vissajjesi, tassa bhagavato guṇasampadā aho vata. Dasabalassa guṇānubhāvaṃ ajānanto ahaṃ vañcito suciraṃ vata amhīti. Vañcitoti ca aññāṇena vañcito āvaṭṭito, mohena paṭicchādito amhīti vuttaṃ hoti. Tenāha ‘‘dasabalassa guṇānubhāvaṃ ajānanto’’ti. Sāmaññajotanā hi visese avatiṭṭhati. Cintetvā āvikarontoti sambandho. Ullaṅghanasamatthāyapi ubbegapītiyā anullaṅghanampi siyāti āha ‘‘pañcavidhāya pītiyā phuṭasarīro’’ti. Phuṭasarīroti ca phusitasarīroti attho, na byāpitasarīroti sabbāya pītiyā abyāpitattā. Tanti attano pasādassa āvikaraṇaṃ, upāsakattapavedanañca. Āraddhaṃ dhammasaṅgāhakehi.

Abhikkantāti atikkantā vigatā, vigatabhāvo ca khayo evāti āha ‘‘khaye dissatī’’ti. Tathā hi vuttaṃ ‘‘nikkhanto paṭhamo yāmo’’ti. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāmāti vuttaṃ ‘‘sundare’’ti.

‘‘Ko me’’tiādi gāthā vimānavatthumhi (vi. va. 857). Tattha koti devanāgayakkhagandhabbādīsu katamo. Meti mama. Pādānīti pāde, liṅgavipariyāyoyaṃ. Iddhiyāti īdisāya deviddhiyā. Yasasāti īdisena parivārena, parijanena ca. Jalanti jalanto vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena, abhirūpenāti vuttaṃ hoti. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā obhāsayanto. Cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karonto ko vandatīti sambandho.

Abhirūpeti atirekarūpe uḷāravaṇṇena sampannarūpe. Abbhānumodaneti abhianumodane abhippamoditabhāve. Kimatthiyaṃ ‘‘abbhānumodane’’ti vacananti āha ‘‘tasmā’’tiādi. Yuttaṃ tāva hotu abbhānumodane, kasmā panāyaṃ dvikkhattuṃ vuttoti codanāya sodhanāmukhena āmeḍitavisayaṃ niddhāreti ‘‘bhaye kodhe’’tiādinā, iminā saddalakkhaṇena hetubhūtena evaṃ vutto, iminā ca iminā ca visayenāti vuttaṃ hoti. ‘‘Sādhu sādhu bhante’’ti āmeḍitavasena atthaṃ dassetvā tassa visayaṃ niddhārento evamāhātipi sambandhaṃ vadanti. Tattha ‘‘coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ, ‘‘vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhū’’tiādīsu (saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare, ‘‘abhikkamathāyasmanto abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ, aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305) pasāde. Casaddo avuttasamuccayattho, tena garahā asammānādīnaṃ saṅgaho daṭṭhabbo. ‘‘Pāpo pāpo’’tiādīsu hi garahāyaṃ, ‘‘abhirūpaka abhirūpakā’’tiādīsu asammāne. Evametesu navasu, aññesu ca visayesu āmeḍitavacanaṃ budho kareyya, yojeyyāti attho. Āmeḍanaṃ punappunamuccāraṇaṃ, āmeḍīyati vā punappunamuccārīyatīti āmeḍitaṃ, ekassevatthassa dvattikkhattuṃ vacanaṃ. Meḍisaddo hi ummādane, āpubbo tu dvattikkhattumuccāraṇe vattati yathā ‘‘etadeva yadā vākya-māmeḍayati vāsavo’’ti.

Evaṃ āmeḍitavasena dvikkhattuṃ vuttabhāvaṃ dassetvā idāni nayidaṃ āmeḍitavaseneva dvikkhattuṃ vuttaṃ, atha kho paccekamatthadvayavasenapīti dassento ‘‘atha vā’’tiādimāha. Āmeḍitavasena atthaṃ dassetvā vicchāvasenāpi dassento evamāhātipi vadanti, tadayuttameva byāpetabbassa dvikkhattumavuttattā. Byāpetabbassa hi byāpakena guṇakiriyādabbena byāpanicchāya dvattikkhattuṃ vacanaṃ vicchā yathā ‘‘gāmo gāmo ramaṇīyo’’ti. Tattha abhikkantanti abhikkamanīyaṃ, tabbhāvo ca atiiṭṭhatāyāti vuttaṃ ‘‘atiiṭṭha’’ntiādi, padattayañcetaṃ pariyāyavacanaṃ. Etthāti dvīsu abhikkantasaddesu. ‘‘Abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaliṅgena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammadesanāyevāti katvā ‘‘yadidaṃ bhagavato dhammadesanā’’ti āha, yāyaṃ bhagavato dhammadesanā mayā sutā, tadidaṃ bhagavato dhammadesanāsaṅkhātaṃ vacanaṃ abhikkantanti attho. Evaṃ paṭiniddesopi hi atthato abhedattā yutto eva ‘‘yattha ca dinnaṃ mahapphalamāhū’’tiādīsu (vi. va. 888) viya. ‘‘Abhikkanta’’nti vuttassa vā atthamattadassanaṃ etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo, kāriyavipariṇāmavasena cettha vibhattivipariṇāmatā. Vacananti hettha seso, abhikkantaṃ bhagavato vacanaṃ, yāyaṃ bhagavato dhammadesanā mayā sutā, sā abhikkantaṃ abhikkantāti attho. Dutiyapadepi ‘‘abhikkantanti pasādanaṃ apekkhitvā napuṃsakaliṅgena vutta’’ntiādinā yathārahamesa nayo netabbo.

‘‘Bhagavato vacana’’ntiādinā atthadvayasarūpaṃ dasseti. Tattha dosanāsanatoti rāgādikilesadosaviddhaṃsanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanavasena adhigamāpanato. Ye guṇe desanā adhigameti, tesu ‘‘guṇādhigamanato’’ti vuttesuyeva guṇesu padhānabhūtā guṇā dassetabbāti te padhānabhūte guṇe tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpadhānā hi lokiyā guṇā, paññāpadhānā lokuttarāti, padhānaniddeso cesa desanāya adhigametabbehi sīlasamādhidukādīhipi yojanāsambhavato. Aññampi atthadvayaṃ dasseti ‘‘sātthato’’tiādinā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Avadātaṃ, odātanti ca atthato ekaṃ. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitatoti evamettha attho veditabbo. Ādisaddena pana saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādaviddhaṃsanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvāravidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Na kevalaṃ padadvayeneva, tato parampi catūhi upamāhīti pi-saddo sampiṇḍanattho. ‘‘Cakkhumanto rūpāni dakkhantī’’ti idaṃ ‘‘telapajjotaṃ dhāreyyā’’ti catutthaupamāya ākāramattadassanaṃ, na pana upamantaradassananti āha ‘‘catūhi upamāhī’’ti. Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. ‘‘Hatthe gahetvā’’ti samācikkhaṇadassanatthaṃ vuttaṃ, ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādinā vacanamattaṃ avatvā ‘‘esa maggo, evaṃ gacchā’’ti hatthe gahetvā nissandehaṃ dasseyyāti vuttaṃ hoti. Kāḷapakkhe cātuddasī kāḷapakkhacātuddasī. Nirantararukkhagahanena ekagghano vanasaṇḍo ghanavanasaṇḍo. Meghassa paṭalaṃ meghapaṭalaṃ, meghacchannatāti vuttaṃ hoti. Nikkujjitaṃ ukkujjeyyāti kassacipi ādheyyassa anādhārabhūtaṃ kiñci bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya upari mukhaṃ ṭhapeyya. Heṭṭhāmukhajātatāya vimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ nikkujjitapadassa yathādassitena atthadvayena yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Attano sabhāveneva hi esa rājā saddhammavimukho, pāpamittena pana devadattena pitughātādīsu uyyojitattā asaddhamme patitoti. Vuṭṭhāpentena bhagavatāti sambandho.

‘‘Kassapassa bhagavato’’tiādinā tadā raññā avuttassāpi atthāpattimattadassanaṃ. Kāmañca kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesavasenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī’’ti, [a. ni. 1.310 (atthato samānaṃ)] micchādiṭṭhisaṅkhātagumbapaṭicchannanti attho. ‘‘Micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantenā’’ti vadanto sabbabuddhānaṃ ekāva anusandhi, ekaṃva sāsananti katvā kassapassa bhagavato sāsanampi iminā saddhiṃ ekasāsanaṃ karotīti daṭṭhabbaṃ. Aṅguttaraṭṭhakathādīsupi hi tathā ceva vuttaṃ, evañca katvā micchādiṭṭhigahanapaṭicchannassa sāsanassa vivaraṇavacanaṃ upapannaṃ hotīti.

Sabbo akusaladhammasaṅkhāto apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo mokkhamaggato micchā vitatho maggoti katvā. Teneva hi tadubhayassa paṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sabbo hi kusaladhammo saggamaggo. Sammādiṭṭhiādayo aṭṭha sammattadhammā mokkhamaggo. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Dhāreyyāti dhareyya, samāhareyya samādaheyyāti attho. Buddhādiratanarūpānīti buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇāyatanāni. Tesaṃ buddhādiratanarūpānaṃ paṭicchādakassa mohandhakārassa viddhaṃsakaṃ tathā. Desanāsaṅkhātaṃ pajjotaṃ tathā. Tadubhayaṃ tulyādhikaraṇavasena viyūhitvā tassa dhārako samādahakoti atthena ‘‘tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakenā’’ti vuttaṃ. Etehi pariyāyehīti yathāvuttehi nikkujjitukkujjanapaṭicchannavivaraṇamaggācikkhaṇatelapajjotadhāraṇa saṅkhāta catubbidhopamopamitabbappakārehi, yathāvuttehi vā nānāvidhakuhanalapanādimicchājīvavidhamanādivibhāvanapariyāyehi. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

‘‘Eva’’ntiādinā ‘‘esāha’’ntiādipāṭhassa sambandhaṃ dasseti. Pasannacittatāyapasannākāraṃ karoti. Pasannacittatā ca imaṃ desanaṃ sutvā evāti atthaṃ ñāpetuṃ ‘‘imāya desanāyā’’tiādi vuttaṃ. Imāya desanāya hetubhūtāya. Pasannākāranti pasannehi sādhujanehi kattabbasakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇatā pana anatthanisedhanena, atthasampādanena cāti vuttaṃ ‘‘aghassa tātā, hitassa ca vidhātā’’ti. Aghassāti nissakke sāmivacanaṃ, pāpatoti attho. Dukkhatotipi vadanti keci. Tāyati avassayaṃ karotīti tātā. Hitassāti upayogatthe sāmivacanaṃ. Vidahati saṃvidhānaṃ karotīti vidhātā. ‘‘Iti iminā adhippāyenā’’ti vadanto ‘‘itisaddo cettha luttaniddiṭṭho, so ca ākārattho’’ti dasseti. Saraṇanti gamanaṃ. Hitādhippāyena bhajanaṃ, jānanaṃ vā, evañca katvā vinayaṭṭhakathādīsu ‘‘saraṇanti gacchāmī’’ti saheva itisaddena attho vuttoti. Ettha hi nāyaṃ gami-saddo nī-saddādayo viya dvikammiko, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘bhagavantaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ, tasmā ettha itisaddo luttaniddiṭṭhoti veditabbaṃ, evañca katvā ‘‘yo buddhaṃ saraṇaṃ gacchati, so buddhaṃ vā gaccheyya saraṇaṃ vā’’ti (khu. pā. aṭṭha. 1.gamatīyadīpanā) khuddakanikāyaṭṭhakathāya uddhaṭā codanā anavakāsā. Na hi gami-saddaṃ duhādinyādigaṇikaṃ karonti akkharacintakāti. Hotu tāva gami-saddassa ekakammabhāvo, tathāpi ‘‘gacchateva pubbaṃ disaṃ, gacchati pacchimaṃ disa’’ntiādīsu (saṃ. ni. 1.159; 3.87) viya ‘‘bhagavantaṃ, saraṇa’’nti padadvayassa samānādhikaraṇatā yuttāti? Na, tassa padadvayassa samānādhikaraṇabhāvānupapattito. Tassa hi samānādhikaraṇabhāve adhippete paṭihatacittopi bhagavantaṃ upasaṅkamanto buddhaṃ saraṇaṃ gato nāma siyā. Yañhi taṃ ‘‘buddho’’ti visesitaṃ saraṇaṃ, tamevesa gatoti, na cettha anupapattikena atthena attho, tasmā ‘‘bhagavanta’’nti gamanīyatthassa dīpanaṃ, ‘‘saraṇa’’nti pana gamanākārassāti vuttanayena itilopavaseneva attho gahetabboti. Dhammañca saṅghañcāti etthāpi eseva nayo. Honti cettha –

‘‘Gamissa ekakammattā, itilopaṃ vijāniyā;

Paṭighātappasaṅgattā, na ca tulyatthatā siyā.

Tasmā gamanīyatthassa, pubbapadaṃva jotakaṃ;

Gamanākārassa paraṃ, ityuttaṃ saraṇattaye’’ti.

‘‘Iti iminā adhippāyena bhagavantaṃ gacchāmī’’ti pana vadanto aneneva adhippāyena bhajanaṃ, jānanaṃ vā saraṇagamanaṃ nāmāti niyameti. Tattha ‘‘gacchāmī’’tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, ‘‘gacchāmī’’ti etassa vā anaññasādhāraṇatādassanavasena pāṭiyekkameva atthavacanaṃ ‘‘bhajāmī’’tiādipadattayaṃ. Bhajanañhi saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacarabhāvo, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasādhāraṇataṃyeva dasseti. Evaṃ ‘‘gacchāmī’’ti padassa gatiatthaṃ dassetvā buddhiatthampi dassetuṃ ‘‘evaṃ vā’’tiādimāha, tattha evanti ‘‘bhagavā me saraṇa’’ntiādinā adhippāyena. Kasmā pana ‘‘gacchāmī’’ti padassa ‘‘bujjhāmī’’ti ayamattho labbhatīti codanaṃ sodheti ‘‘yesañhī’’tiādinā, anena ca niruttinayamantarena sabhāvatova gamudhātussa buddhiatthoti dīpeti. Dhātūnanti mūlasaddasaṅkhātānaṃ i, yā, kamu, gamuiccādīnaṃ.

‘‘Adhigatamagge, sacchikatanirodhe’’ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi ‘‘yathānusiṭṭhaṃ paṭipajjatī’’ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavoti. Evaṃ anekehipi vinaya- (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) suttantaṭīkākārehī (dī. ni. ṭī. 1.250) vuttaṃ, tadetaṃ sammattaniyāmokkamanavasena nippariyāyato apāyavinimuttake sandhāya vuttaṃ, tadanupapattivasena pana pariyāyato apāyavinimuttakaṃ kalyāṇaputhujjanampi ‘‘yathānusiṭṭhaṃ paṭipajjamāne’’ti padena dassetīti daṭṭhabbaṃ. Tathā hesa dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) sotāpattiphalasacchikiriyāya paṭipannabhāvena vuttoti, chattavimāne (vi. va. 886 ādayo) chattamāṇavako cettha nidassanaṃ. Adhigatamagge, sacchikatanirodhe ca yathānusiṭṭhaṃ paṭipajjamāne ca puggale apāyesu apatamāne katvā dhāretīti sapāṭhasesayojanā. Atītakālikena hi purimapadadvayena phalaṭṭhānameva gahaṇaṃ, vattamānakālikena ca pacchimena padena saha kalyāṇaputhujjanena maggaṭṭhānameva. ‘‘Apatamāne’’ti pana padena dhāraṇākāradassanaṃ apatanakaraṇavaseneva dhāretīti, dhāraṇasarūpadassanaṃ vā. Dhāraṇaṃ nāma apatanakaraṇamevāti, apatanakaraṇañca apāyādinibbattakakilesaviddhaṃsanavasena vaṭṭato niyyānameva. ‘‘Apāyesū’’ti hi dukkhabahulaṭṭhānatāya padhānavasena vuttaṃ, vaṭṭadukkhesu pana sabbesupi apatamāne katvā dhāretīti attho veditabbo. Tathā hi abhidhammaṭṭhakathāyaṃ vuttaṃ ‘‘sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato, sabbabhavehipi vuṭṭhāti evāti vadantī’’ti (dha. sa. aṭṭha. 350) evañca katvā ariyamaggo niyyānikatāya, nibbānañca tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammo nāmāti sarūpato dassetuṃ ‘‘so atthato ariyamaggo ceva nibbānañcā’’ti vuttaṃ. Nibbānañhi ārammaṇaṃ labhitvā ariyamaggassa tadatthasiddhi, svāyamattho ca pāḷiyā eva siddhoti āha ‘‘vuttañceta’’ntiādi. Yāvatāti yattakā. Tesanti tattakānaṃ dhammānaṃ. ‘‘Aggo akkhāyatī’’ti vattabbe o-kārassa a-kāraṃ, ma-kārāgamañca katvā ‘‘aggamakkhāyatī’’ti vuttaṃ. ‘‘Akkhāyatī’’ti cettha itisaddo ādiattho, pakārattho vā, tena ‘‘yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’tiādi (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti iminā vā tadavasesasaṅgaho.

Yasmā pana ariyaphalānaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatā, niyyānapariyosānatā ca, pariyattiyā pana niyyānadhammasamadhigamahetutāya niyyānānuguṇatāti iminā pariyāyena vuttanayena dhammabhāvo labbhati, tasmā tadubhayampi saṅgaṇhanto ‘‘na kevalañcā’’tiādimāha. Svāyamattho ca pāṭhāruḷho evāti dasseti ‘‘vuttañheta’’ntiādinā. Tattha chattamāṇavakavimāneti chatto kira nāma setabyāyaṃ brāhmaṇamāṇavako, so ukkaṭṭhāyaṃ pokkharasātibrāhmaṇassa santike sippaṃ uggahetvā ‘‘garudakkhiṇaṃ dassāmī’’ti ukkaṭṭhābhimukho gacchati, athassa bhagavā antarāmagge corantarāyaṃ, tāvatiṃsabhavane nibbattamānañca disvā gāthābandhavasena saraṇagamanavidhiṃ desesi, tassa tāvatiṃsabhavanupagassa tiṃsayojanikaṃ vimānaṃ chattamāṇavakavimānaṃ. Devalokepi hi tassa manussakāle samaññā yathā ‘‘maṇḍūko devaputto, (vi. va. 858 ādayo) kuvero devarājā’’ti, idha pana chattamāṇavakavimānaṃ vatthu kāraṇaṃ etassāti katvā uttarapadalopena ‘‘na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso, yathā’’tiādikā (vi. va. 889) desanā ‘‘chattamāṇavakavimāna’’nti vuccati, tatrāyaṃ gāthā pariyāpannā, tasmā chattamāṇavakavimānavatthudesanāyanti attho veditabbo.

Kāmarāgo bhavarāgoti evamādibhedo anādikālavibhāvito sabbopi rāgo virajjati pahīyati etenāti rāgavirāgo, maggo. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa ca sokassa taduppattiyaṃ sabbaso parikkhīṇattā natthi ejā, soko ca etasminti anejaṃ, asokañca, phalaṃ. Tadaṭṭhakathāyaṃ (vi. va. aṭṭha. 887) pana ‘‘taṇhāvasiṭṭhānaṃ sokanimittānaṃ kilesānaṃ paṭippassambhanato asoka’’nti vuttaṃ. Dhammamasaṅkhatanti sampajja sambhūya paccayehi appaṭisaṅkhatattā asaṅkhataṃ attano sabhāvadhāraṇato paramatthadhammabhūtaṃ nibbānaṃ. Tadaṭṭhakathāyaṃ pana ‘‘dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa, yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasenā’’ti (vi. va. aṭṭha. 887) vuttaṃ, evaṃ sati dhammasaddo tīsupi ṭhānesu yojetabbo. Appaṭikūlasaddena ca tattha nibbānameva gahitaṃ ‘‘natthi ettha kiñcipi paṭikūla’’nti katvā, appaṭikūlanti ca avirodhadīpanato kiñci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (ma. ni. 1.283; 2.339; mahāva. 9).

Dhammakkhandhā kathitāti yojanā. Evaṃ idha catūhipi padehi pariyattidhammoyeva gahito, tadaṭṭhakathāyaṃ pana ‘‘savanavelāyaṃ, upaparikkhaṇavelāyaṃ, paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ, sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato, nipuṇabhāvato ca paguṇaṃ, vibhajitabbassa atthassa khandhādivasena, kusalādivasena, uddesādivasena ca suṭṭhu vibhajanato suvibhattanti tīhipi padehi pariyattidhammameva vadatī’’ti (vi. va. aṭṭha. 887) vuttaṃ. Āpāthakāle viya majjanakālepi, kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatādassanatthaṃ idheva ‘‘ima’’nti āsannapaccakkhavacanamāha. Puna ‘‘dhamma’’nti idaṃ yathāvuttassa catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yāthāvapaṭipattiyā apāyapatanato dhāreti, imassa ca atthassa idameva chattamāṇavakavimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttaṃ dhammaṃ paccakkhaṃ katvā dassento puna ‘‘ima’’nti āha. Yasmā cesā bha-kārattayena ca paṭimaṇḍitā dodhakagāthā, tasmā tatiyapāde madhurasadde ma-kāro adhikopi ariyacariyādipadehi viya anekakkharapadena yuttattā anupavajjoti daṭṭhabbaṃ.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; a. ni. 6.11; pari. 274) evaṃ vuttāya diṭṭhiyā ceva ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.92; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti saṅghaṭito, sametoti vuttaṃ hoti. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. ‘‘Vuttañheta’’ntiādinā āhaccapāṭhena samattheti.

Yatthāti yasmiṃ saṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ, gāthābandhattā cettha anunāsikalopo. Dodhakagāthā hesā. Mahapphalamāhūti ‘‘mahapphala’’nti buddhādayo āhu. Catūsūti cettha ca-kāro adhikopi vuttanayena anupavajjo. Accantameva kilesāsucito visuddhattā sucīsu. ‘‘Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno’’tiādinā (saṃ. ni. 5.488) vuttesu catūsu purisayugesu. Catusaccadhammassa, nibbānadhammassa ca paccakkhato dassanena, ariyadhammassa paccakkhadassāvitāya vā dhammadasā. Te puggalā maggaṭṭhaphalaṭṭhe yugale akatvā visuṃ visuṃ puggalagaṇanena aṭṭha ca honti. Imaṃ saṅghaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparitāṇāya upehi upagaccha bhaja seva, evaṃ vā jānāhi bujjhassūti saha yojanāya attho. Yattha yesu sucīsu catūsu purisayugesu dinnaṃ mahapphalamāhu, dhammadasā te puggalā aṭṭha ca, imaṃ saṅghaṃ saraṇatthamupehīti vā sambandho. Evampi hi paṭiniddeso yutto eva atthato abhinnattāti daṭṭhabbaṃ. Gāthāsukhatthañcettha purisapade īkāraṃ, puggalāpade ca rassaṃ katvā niddeso.

Ettāvatāti ‘‘esāha’’ntiādivacanakkamena. Tīṇi vatthūni ‘‘saraṇa’’nti gamanāni, tikkhattuṃ vā ‘‘saraṇa’’nti gamanānīti saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya, kattu ca vibhāvanā tattha kosallāya hoti yevāti saha kattunā taṃ vidhiṃ dassetuṃ ‘‘idāni tesu saraṇagamanesu kosallatthaṃ…pe… veditabbo’’ti vuttaṃ. ‘‘Yo ca saraṇaṃ gacchatī’’ti iminā hi kattāraṃ vibhāveti tena vinā saraṇagamanasseva asambhavato, ‘‘saraṇagamana’’nti iminā ca saraṇagamanameva, ‘‘saraṇa’’ntiādīhi pana yathākkamaṃ visayādayo. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato vibhāvitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Atthatoti saraṇasaddatthato, ‘‘saraṇatthato’’tipi pāṭho, ayamevattho. Hiṃsatthassa sarasaddassa vasenetaṃ siddhanti dassento dhātvatthavasena ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodheti ‘‘saraṇagatāna’’ntiādinā. Kesanti hi saraṇagatānaṃ. Kathanti teneva saraṇagamanena. Kassāti bhayādīnanti yathākkamaṃ sodhanā. Tattha saraṇagatānanti ‘‘saraṇa’’nti gatānaṃ. Saraṇagamanenāti ‘‘saraṇa’’nti gamanena kusaladhammena. Bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa saṅgahitattā. Dukkhanti kāyikadukkhaggahaṇaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ ‘‘duggatiyaṃ parikilissanaṃ saṃvibādhanaṃ, samupatāpanaṃ vā’’ti katvā, tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Hiṃsanañcettha vināsanameva, na pana sattahiṃsanamivāti dasseti ‘‘hanati vināsetī’’ti iminā. Etanti saraṇapadaṃ. Adhivacananti nāmaṃ, pasiddhavacanaṃ vā, yathābhuccaṃ vā guṇaṃ adhikicca pavattavacanaṃ. Tenāha ‘‘ratanattayassevā’’ti.

Evaṃ hiṃsanatthavasena avisesato saraṇasaddatthaṃ dassetvā idāni tadatthavaseneva visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ratanattayassa paccekaṃ hiṃsanakāraṇadassanameva hi purimanayato imassa visesoti. Tattha hite pavattanenāti ‘‘sampannasīlā bhikkhave viharathā’’tiādinā (ma. ni. 1.64, 69) atthe sattānaṃ niyojanena. Ahitā ca nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato ca sattānaṃ nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, phalanibbānasaṅkhāto pana assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena, pūjāvasena ca upanītānaṃ sakkārānaṃ. Anupasaggopi hi saddo saupasaggo viya atthavisesavācako ‘‘appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’ntiādīsu viya. Anuttaradakkhiṇeyyabhāvato vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃ satīti yojetabbaṃ. Imināpi pariyāyenāti ratanattayassa paccekaṃ hiṃsakabhāvakāraṇadassanavasena vibhajitvā vuttena imināpi kāraṇena. Yasmā panidaṃ saraṇapadaṃ nāthapadaṃ viya suddhanāmapadattā dhātvatthaṃ antonītaṃ katvā saṅketatthampi vadati, tasmā heṭṭhā saraṇaṃ parāyaṇanti attho vuttoti daṭṭhabbaṃ.

Evaṃ saraṇatthaṃ dassetvā idāni saraṇagamanatthaṃ dassento ‘‘tappasādā’’tiādimāha. Tattha ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evamādinā tasmiṃ ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vihatakileso vidhutavicikicchāsammohāsaddhiyādipāpadhammattā, tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇaṃ etassāti tapparāyaṇo, tassa bhāvo tapparāyaṇatā, sāyeva ākāro tapparāyaṇatākāro, tena pavatto tapparāyaṇatākārappavatto. Ettha ca pasādaggahaṇena lokiyaṃ saraṇagamanamāha. Tañhi saddhāpadhānaṃ, na ñāṇapadhānaṃ, garutāgahaṇena pana lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena tadaṅgappahānavasena vihatakileso, taggarutāya ca agāravakaraṇahetūnaṃ samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena anaveccappasādassa lokiyassa, aveccappasādassa ca lokuttarassa gahaṇaṃ, tathā garutāgahaṇena lokiyassa garukaraṇassa, lokuttarassa cāti ubhayenapi padena ubhayampi lokiyalokuttarasaraṇagamanaṃ yojetabbaṃ. Uppajjati cittametenāti uppādo, sampayuttadhammasamūho, cittañca taṃ uppādo cāti cittuppādo. Samāhāradvandepi hi katthaci pulliṅgamicchanti saddavidū, tadākārappavattaṃ saddhāpaññādisampayuttadhammasahitaṃ cittaṃ saraṇagamanaṃ nāma ‘‘saraṇanti gacchati etenāti katvā’’ti vuttaṃ hoti. ‘‘Taṃsamaṅgī’’tiādi kattuvibhāvanā. Tena yathāvuttacittuppādena samaṅgīti taṃsamaṅgī. Tenāha ‘‘vuttappakārena cittuppādenā’’ti. Upetīti bhajati sevati payirupāsati, jānāti vā, bujjhatīti attho.

Lokuttaraṃ saraṇagamanaṃ kesanti āha ‘‘diṭṭhasaccāna’’nti, aṭṭhannaṃ ariyapuggalānanti attho. Kadā taṃ ijjhatīti āha ‘‘maggakkhaṇe’’ti, ‘‘ijjhatī’’ti padena cetassa sambandho. Maggakkhaṇe ijjhamāneneva hi catusaccādhigamena phalaṭṭhānampi saraṇagamakatā sijjhati lokuttarasaraṇagamanassa bhedābhāvato, tesañca ekasantānattā. Kathaṃ taṃ ijjhatīti āha ‘‘saraṇagamanupakkilesasamucchedenā’’tiādi, upapakkilesasamucchedato, ārammaṇato, kiccato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti. Saraṇagamanupakkilesasamucchedenāti cettha pahānābhisamayaṃ sandhāya vuttaṃ, ārammaṇatoti sacchikiriyābhisamayaṃ. Nibbānārammaṇaṃ hutvā ārammaṇato ijjhatīti hi yojetabbaṃ, tvā-saddo ca hetutthavācako yathā ‘‘sakko hutvā nibbattī’’ti (dha. pa. aṭṭha. 1.2.29). Apica ‘‘ārammaṇato’’ti vuttamevatthaṃ sarūpato niyameti ‘‘nibbānārammaṇaṃ hutvā’’ti iminā. ‘‘Kiccato’’ti tadavasesaṃ bhāvanābhisamayaṃ pariññābhisamayañca sandhāya vuttaṃ. ‘‘Ārammaṇato nibbānārammaṇaṃ hutvā’’ti etena vā maggakkhaṇānurūpaṃ ekārammaṇataṃ dassetvā ‘‘kiccato’’ti iminā pahānato avasesaṃ kiccattayaṃ dassitanti daṭṭhabbaṃ. ‘‘Maggakkhaṇe, nibbānārammaṇaṃ hutvā’’ti ca vuttattā atthato maggañāṇasaṅkhāto catusaccādhigamo eva lokuttarasaraṇagamananti viññāyati. Tattha hi catusaccādhigamane saraṇagamanupakkilesassa pahānābhisamayavasena samucchindanaṃ bhavati, nibbānadhammo pana sacchikiriyābhisamayavasena, maggadhammo ca bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena paṭivijjhiyamānā saraṇagamanatthaṃ sādhenti, tathā ariyasaṅghaguṇā. Tenāha ‘‘sakalepi ratanattaye ijjhatī’’ti.

Phalapariyattīnampettha vuttanayena maggānuguṇappavattiyā gahaṇaṃ, apariññeyyabhūtānañca buddhasaṅghaguṇānaṃ tagguṇasāmaññatāyāti daṭṭhabbaṃ. Evañhi sakalabhāvavisiṭṭhavacanaṃ upapannaṃ hotīti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti gahetabbaṃ. Padīpassa viya hi ekakkhaṇeyeva maggassa catukiccasādhananti. Ye pana vadanti ‘‘saraṇagamanaṃ nibbānārammaṇaṃ hutvā na pavattati, maggassa adhigatattā pana adhigatameva taṃ hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ pana vacane lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttameva duvidhassāpi tassa icchitabbattā. Tadaṅgappahānena saraṇagamanupakkilesavikkhambhanaṃ. Ārammaṇato buddhādiguṇārammaṇaṃ hutvāti etthāpi vuttanayena attho, saraṇagamanupakkilesavikkhambhanato, ārammaṇato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti.

Tanti lokiyasaraṇagamanaṃ. ‘‘Sammāsambuddho bhagavā’’tiādinā saddhāpaṭilābho. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā. Sahajātavasena pubbaṅgamatāyeva hi tammūlikatā saddhāvirahitassa buddhādīsu sammādassanassa asambhavato. Sammādiṭṭhi nāma buddhasubuddhataṃ, dhammasudhammataṃ saṅghasuppaṭipannatañca lokiyāvabodhavasena sammā ñāyena dassanato. ‘‘Saddhāpaṭilābho’’ti iminā sammādiṭṭhivirahitāpi saddhā lokiyasaraṇagamananti dasseti, ‘‘saddhāmūlikā ca sammādiṭṭhī’’ti pana etena saddhūpanissayā yathāvuttā paññāti. Lokiyampi hi saraṇagamanaṃ duvidhaṃ ñāṇasampayuttaṃ, ñāṇavippayuttañca. Tattha paṭhamena padena mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ gahitaṃ, dutiyena pana ñāṇasampayuttaṃ. Tadubhayameva puññakiriyavatthu visesabhāvena dassetuṃ ‘‘dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccatī’’ti āha. Diṭṭhi eva attano paccayehi ujuṃ karīyatīti hi atthena sammādiṭṭhiyā diṭṭhijukammabhāvo, diṭṭhi ujuṃ karīyati etenāti atthena pana saddhāyapi. Saddhāsammādiṭṭhiggahaṇena cettha tappadhānassāpi cittuppādassa gahaṇaṃ, diṭṭhijukammapadena ca yathāvuttena karaṇasādhanena, evañca katvā ‘‘tapparāyaṇatākārappavatto cittuppādo’’ti heṭṭhā vuttavacanaṃ samatthitaṃ hoti, saddhāsammādiṭṭhīnaṃ pana visuṃ gahaṇaṃ taṃsampayuttacittuppādassa tappadhānatāyāti daṭṭhabbaṃ.

Tayidanti lokiyaṃ saraṇagamanameva paccāmasati lokuttarassa tathā bhedābhāvato. Tassa hi maggakkhaṇeyeva vuttanayena ijjhanato tathāvidhassa samādānassa avijjamānattā esa bhedo na sambhavatīti. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ saraṇagamanasaṅkhātaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇametassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, tadeva diṭṭhijukammaṃ. ‘‘Saraṇa’’nti adhippāyena sissabhāvaṃ antevāsikabhāvasaṅkhātaṃ vattapaṭivattādikaraṇaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto, paṇipatanañcettha abhivādanapaccuṭṭhānaañjalikammasāmīcikammameva, sabbattha ca atthato yathāvuttadiṭṭhijukammameva veditabbaṃ.

Saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ attapariccajanaṃ. Tapparāyaṇatādīsupi eseva nayo. Hitopadesakathāpariyāyena dhammassāpi ācariyabhāvo samudācarīyati ‘‘phalo ambo aphalo ca, te satthāro ubho mamā’’tiādīsu viyāti āha ‘‘dhammassa antevāsiko’’ti. ‘‘Abhivādanā’’tiādi paṇipātassa atthadassanaṃ. Buddhādīnaṃyevāti avadhāraṇassa attasanniyyātanādīsupi sīhagatikavasena adhikāro veditabbo. Evañhi tadaññanivattanaṃ kataṃ hotīti. ‘‘Imesañhī’’tiādi catudhā pavattanassa samatthanaṃ, kāraṇadassanaṃ vā.

Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ, etena attasanniyyātanatapparāyaṇatādīnaṃ catunnaṃ pariyāyantarehipi attasanniyyātanatapparāyaṇatādi katameva hoti atthassa abhinnattā yathā taṃ ‘‘sikkhāpaccakkhānaabhūtārocanānī’’ti dasseti. Jīvitapariyantikanti bhāvanapuṃsakavacanaṃ, yāvajīvaṃ gacchāmīti attho. Mahākassapo kira sayameva pabbajitavesaṃ gahetvā mahātitthabrāhmaṇagāmato nikkhamitvā gacchanto tigāvutamaggaṃ paccuggamanaṃ katvā antarā ca rājagahaṃ, antarā ca nāḷandaṃ bahuputtakanigrodharukkhamūle ekakameva nisinnaṃ bhagavantaṃ passitvā ‘‘ayaṃ bhagavā arahaṃ sammāsambuddho’’ti ajānantoyeva ‘‘satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya’’ntiādinā (saṃ. ni. 2.154) saraṇagamanamakāsi. Tena vuttaṃ ‘‘mahākassapassa saraṇagamanaṃ viyā’’ti. Vitthāro kassapasaṃyuttaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) gahetabbo. Tattha satthārañcavatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkā. Sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkā. Sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ, na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha aṭṭhakathā. Sabbattha ca-saddo, vata-saddo ca padapūraṇamattaṃ, ce-saddena vā bhavitabbaṃ ‘‘sace’’ti aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) vuttattā. Vata-saddo ca passitukāmatāya ekaṃsatthaṃ dīpetītipi yujjati.

‘‘So aha’’ntiādi suttanipāte āḷavakasutte. Tattha kiñcāpi maggeneva tassa saraṇagamanamāgataṃ, sotāpannabhāvadassanatthaṃ, pana pasādānurūpadassanatthañca evaṃ vācaṃ bhindatīti tadaṭṭhakathāyaṃ (su. ni. aṭṭha. 1.181) vuttaṃ. Gāmā gāmanti aññasmā devagāmā aññaṃ devagāmaṃ, devatānaṃ vā khuddakaṃ, mahantañca gāmantipi attho. Purā puranti etthāpi eseva nayo. Dhammassa ca sudhammatanti buddhassa subuddhataṃ, dhammassa sudhammataṃ, saṅghassa suppaṭipannatañca abhitthavitvāti saha samuccayena, pāṭhasesena ca attho, sambuddhaṃ namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.

Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnampi saṅgaho. Nanu ca ete āḷavakādayo adhigatamaggattā maggeneva āgatasaraṇagamanā, kasmā tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi tehi tapparāyaṇatākārassa paveditattā. ‘‘So ahaṃ vicarissāmi…pe… sudhammataṃ, (saṃ. ni. 1.246; su. ni. 194) te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti (su. ni. 182) ca hi etehi tapparāyaṇatākāro pavedito. Tasmā saraṇagamanavisesamanapekkhitvā pavedanākāramattaṃ upadisantena evaṃ vuttanti daṭṭhabbaṃ. Athāti ‘‘kathaṃ kho brāhmaṇo hotī’’tiādinā puṭṭhassa aṭṭhavidhapañhassa ‘‘pubbenivāsaṃ yo vedī’’tiādinā byākaraṇapariyosānakāle. Idañhi majjhimapaṇṇāsake brahmāyusutte (ma. ni. 2.394) paricumbatīti pariphusati. Parisambāhatīti parimajjati. Evampi paṇipāto daṭṭhabboti evampi paramanipaccakārena paṇipāto daṭṭhabbo.

So panesāti paṇipāto. Ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ dvandaparato suyyamānattā. Tattha ñātivasenāti ñātibhāvavasena. Bhāvappadhānaniddeso hi ayaṃ, bhāvalopaniddeso vā tabbhāvasseva adhippetattā. Evaṃ sesesupi paṇipātapadena cetesaṃ sambandho tabbasena paṇipātassa catubbidhattā. Tenāha ‘‘dakkhiṇeyyapaṇipātenā’’ti, dakkhiṇeyyatāhetukena paṇipātenevāti attho. Itarehīti ñātibhāvādihetukehi paṇipātehi. ‘‘Seṭṭhavasenevā’’tiādi tassevatthassa samatthanaṃ. Idāni ‘‘na itarehī’’tiādinā vuttameva atthattayaṃ yathākkamaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. ‘‘Sākiyo vā’’ti pitupakkhato ñātikuladassanaṃ, ‘‘koliyo vā’’ti pana mātupakkhato. Vandatīti paṇipātassa upalakkhaṇavacanaṃ. Rājapūjitoti rājūhi, rājūnaṃ vā pūjito yathā ‘‘gāmapūjito’’ti. Pūjāvacanapayoge hi kattari sāmivacanamicchanti saddavidū. Bhagavatoti bodhisattabhūtassa, buddhabhūtassa vā bhagavato. Uggahitanti sikkhitasippaṃ.

‘‘Catudhā’’tiādi siṅgālovādasutte (dī. ni. 3.265) gharamāvasanti ghare vasanto, kammappavacanīyayogato cettha bhummatthe upayogavacanaṃ. Kammaṃ payojayeti kasivāṇijjādikammaṃ payojeyya. Kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjati, tasmā ‘‘āpadāsu uppannāsu bhavissatī’’ti evaṃ manasi katvā nidhāpeyyāti āha ‘‘āpadāsu bhavissatī’’ti. Imesu pana catūsu koṭṭhāsesu ‘‘ekena bhoge bhuñjeyyā’’ti vuttakoṭṭhāsatoyeva gahetvā bhikkhūnampi kapaṇaddhikādīnampi dānaṃ dātabbaṃ, pesakāranhāpitakādīnampi vetanaṃ dātabbanti ayaṃ bhogapariggahaṇānusāsanī, evarūpaṃ anusāsaniṃ uggahetvāti attho. Idañhi diṭṭhadhammikaṃyeva sandhāya vadati, samparāyikaṃ, pana niyyānikaṃ vā anusāsaniṃ paccāsisantopi dakkhiṇeyyapaṇipātameva karoti nāmāti daṭṭhabbaṃ. ‘‘Yo panā’’tiādi ‘‘seṭṭhavaseneva…pe… gaṇhātī’’ti vuttassatthassa vitthāravacanaṃ.

‘‘Eva’’ntiādi pana ‘‘seṭṭhavasena ca bhijjatī’’ti vuttassa byatirekadassanaṃ. Atthavasā liṅgavibhattivipariṇāmoti katvā gahitasaraṇāya upāsikāya vātipi yojetabbaṃ. Evamīdisesu. Pabbajitampīti pi-saddo sambhāvanatthoti vuttaṃ ‘‘pageva apabbajita’’nti. Saraṇagamanaṃ na bhijjati seṭṭhavasena avanditattā. Tathāti anukaḍḍhanatthe nipāto ‘‘saraṇagamanaṃ na bhijjatī’’ti. Raṭṭhapūjitattāti raṭṭhe, raṭṭhavāsīnaṃ vā pūjitattā. Tayidaṃ bhayavasena vanditabbabhāvasseva samatthanaṃ, na tu abhedassa kāraṇadassanaṃ, tassa pana kāraṇaṃ seṭṭhavasena avanditattāti veditabbaṃ. Vuttañhi ‘‘seṭṭhavasena ca bhijjatī’’ti. Seṭṭhavasenāti loke aggadakkhiṇeyyatāya seṭṭhabhāvavasenāti attho. Tenāha ‘‘ayaṃ loke aggadakkhiṇeyyoti vandatī’’ti. Titthiyampi vandato na bhijjati, pageva itaraṃ. Saraṇagamanappabhedoti saraṇagamanavibhāgo, tabbibhāgasambandhato cettha sakkā abhedopi sukhena dassetunti abhedadassanaṃ kataṃ.

Ariyamaggo eva lokuttarasaraṇagamananti cattāri sāmaññaphalāni vipākaphalabhāvena vuttāni. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho nibbānaṃ. Ettha ca kammasadisaṃ vipākaphalaṃ, tabbiparītaṃ ānisaṃsaphalanti daṭṭhabbaṃ. Yathā hi sālibījādīnaṃ phalāni taṃsadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakkhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena, sārammaṇabhāvena ca sadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na tadaññāni kammanibbattānipi kammaasadisāni, tāni pana ānisaṃsāni nāma honti, ānisaṃsaniruttimattañca labhantīti. ‘‘Vuttañheta’’ntiādinā dhammapade aggidattabrāhmaṇavatthupāḷimāharitvā dasseti.

Yo cāti ettha ca-saddo byatireke, yo panāti attho. Tatrāyamadhippāyo – byatirekatthadīpane yadi ‘‘bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni cā’’tiādinā (dha. pa. 188) vuttaṃ khemaṃ saraṇaṃ na hoti, na uttamaṃ saraṇaṃ, etañca saraṇamāgamma sabbadukkhā na pamuccati, evaṃ sati kiṃ nāma vatthu khemaṃ saraṇaṃ hoti, uttamaṃ saraṇaṃ, kiṃ nāma vatthuṃ saraṇamāgamma sabbadukkhā pamuccatīti ce?

Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato…pe…

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatīti. (dha. pa. 190-92);

Evamīdisesu. Lokiyassa saraṇagamanassa aññatitthiyāvandanādinā kuppanato, calanato ca akuppaṃ acalaṃ lokuttarameva saraṇagamanaṃ pakāsetuṃ ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti vuttaṃ. Vācāsiliṭṭhatthañcettha sammāsaddassa rassattaṃ. ‘‘Dukkha’’ntiādi ‘‘cattāri ariyasaccānī’’ti vuttassa sarūpadassanaṃ. Dukkhassa ca atikkamanti dukkhanirodhaṃ. Dukkhūpasamagāminanti dukkhanirodhagāmiṃ. ‘‘Eta’’nti ‘‘cattāri…pe… passatī’’ti (dha. pa. 190) evaṃ vuttaṃ lokuttarasaraṇagamanasaṅkhātaṃ ariyasaccadassanaṃ. Kho-saddo avadhāraṇattho padattayepi yojetabbo.

Niccato anupagamanādivasenāti ‘‘nicca’’nti aggahaṇādivasena, itinā niddisitabbehi to-saddamicchanti saddavidū. ‘‘Vuttañheta’’ntiādinā ñāṇavibhaṅgādīsu (ma. ni. 3.126; a. ni. 1.268) āgataṃ pāḷiṃ sādhakabhāvena āharati. Aṭṭhānanti janakahetupaṭikkhepo. Anavakāsoti paccayahetupaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekampi saṅkhāraṃ. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena ‘‘sukho’’ti gaṇheyya, diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamatthaṃ mattahatthiparittāsito cokkhabrāhmaṇo viya ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahaṇatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘dhamma’’nti vuttaṃ. Yathāha parivāre –

‘‘Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;

Nibbānañceva paññatti, anattā iti nicchayā’’ti. (pari. 257);

Imesu pana tīsupi vāresu ariyasāvakassa catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano ‘‘niccaṃ sukhaṃ attā’’ti gāhaṃ gaṇhāti, taṃ taṃ ariyasāvako ‘‘aniccaṃ dukkhaṃ anattā’’ti gaṇhanto gāhaṃ viniveṭheti.

‘‘Mātara’’ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako tehi aññampi pāṇaṃ jīvitā voropeyyāti? Etampi aṭṭhānameva. Cakkavattirajjasakajīvitahetupi hi so taṃ jīvitā na voropeyya, tathāpi puthujjanabhāvassa mahāsāvajjatādassanatthaṃ ariyabhāvassa ca balavatāpakāsanatthaṃ evaṃ vuttanti daṭṭhabbaṃ. Paduṭṭhacittoti vadhakacittena padūsanacitto, padūsitacitto vā. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ pañcahi kāraṇehi bhindeyya, vuttañhetaṃ ‘‘pañcahupāli ākārehi saṅgho bhijjati kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) aññaṃ satthāranti ito aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Bhavasampadāti sugatibhavena sampadā, idaṃ vipākaphalaṃ. Bhogasampadāti manussabhogadevabhogehi sampadā, idaṃ pana ānisaṃsaphalaṃ. ‘‘Vuttañheta’’ntiādinā devatāsaṃyuttādipāḷiṃ (saṃ. ni. 1.37) sādhakabhāvena dasseti.

Gatā seti ettha se-iti nipātamattaṃ. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyaṃ na gamissanti. Mānusanti ca gāthābandhavasena visaññoganiddeso, manussesu jātanti attho. Devakāyanti devasaṅghaṃ, devapuraṃ vā ‘‘devānaṃ kāyo samūho etthā’’ti katvā.

‘‘Aparampī’’tiādinā saḷāyatanavagge moggallānasaṃyutte (saṃ. ni. 4.341) āgataṃ aññampi phalamāha, aparampi phalaṃ mahāmoggallānattherena vuttanti attho. Aññe deveti asaraṇaṅgate deve. Dasahi ṭhānehīti dasahi kāraṇehi. ‘‘Dibbenā’’tiādi tassarūpadassanaṃ. Adhigaṇhantīti abhibhavanti atikkamitvā tiṭṭhanti. ‘‘Esa nayo’’ti iminā ‘‘sādhu kho devānaminda dhammasaraṇagamanaṃ hotī’’ti (saṃ. ni. 4.341) suttapadaṃ atidisati. Velāmasuttaṃ nāma aṅguttaranikāye navanipāte jātigottarūpabhogasaddhāpaññādīhi mariyādavelātikkantehi uḷārehi guṇehi samannāgatattā velāmanāmakassa bodhisattabhūtassa caturāsītisahassarājūnaṃ ācariyabrāhmaṇassa dānakathāpaṭisaññuttaṃ suttaṃ (a. ni. 9.20) tattha hi karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇa hiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ, caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃsotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti ayamattho pakāsito. Vuttañhetaṃ –

‘‘Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20).

Iminā ca ukkaṭṭhaparicchedato lokuttarasseva saraṇagamanassa phalaṃ dassitanti veditabbaṃ. Tathā hi velāmasuttaṭṭhakathāyaṃ vuttaṃ ‘‘saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ, apare panāhu ‘attānaṃ niyyātetvā dinnattā saraṇagamanaṃ tato mahapphalatara’nti vutta’’nti (a. ni. aṭṭha. 3.9.20) kūṭadantasuttaṭṭhakathāyaṃ pana vakkhati ‘‘yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabba’’nti (dī. ni. aṭṭha. 1.350, 351) iminā pana nayena lokiyassāpi saraṇagamanassa phalaṃ idha dassitamevāti gahetabbaṃ. Ācariyadhammapālattherenapi (dī. ni. ṭī. 1.250) hi ayamevattho icchitoti viññāyati idha ceva aññāsu ca majjhimāgamaṭīkādīsu avisesatoyeva vuttattā, ācariyasāriputtattherenāpi ayamattho abhimato siyā sāratthadīpaniyaṃ, (sārattha. ṭī. verañjakaaṇḍavaṇṇanā.15) aṅguttaraṭīkāyañca tadubhayasādhāraṇavacanato. Apare pana vadanti ‘‘kūṭadantasuttaṭṭhakathāyampi (dī. ni. ṭī. 1.249) lokuttarasseva saraṇagamanassa phalaṃ vutta’’nti, tadayuttameva tathā avuttattā. ‘‘Yasmā…pe… detī’’ti hi tadubhayasādhāraṇakāraṇavasena tadubhayassāpi phalaṃ tattha vuttanti. Velāmasuttādīnanti ettha ādisaddena (a. ni. 4.34; itivu. 90) aggappasādasuttachattamāṇavakavimānādīnaṃ (vi. va. 886 ādayo) saṅgaho daṭṭhabbo.

Aññāṇaṃ nāma vatthuttayassa guṇānamajānanaṃ tattha sammoho. Saṃsayo nāma ‘‘buddho nu kho, na nu kho’’tiādinā (dī. ni. aṭṭha. 2.216) vicikicchā. Micchāñāṇaṃ nāma vatthuttayassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādisaddena anādarāgāravādīnaṃ saṅgaho. Saṃkilissatīti saṃkiliṭṭhaṃ malīnaṃ bhavati. Na mahājutikantiādipi saṃkilesapariyāyo eva. Tattha na mahājutikanti na mahujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti na mahānubhāvaṃ, apaṇītaṃ anuḷāranti attho. Sāvajjoti taṇhādiṭṭhādivasena sadoso. Tadeva phalavasena vibhāvetuṃ ‘‘aniṭṭhaphalo’’ti vuttaṃ, sāvajjattā akantiphalo hotīti attho. Lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya agahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so ca taṇhādiṭṭhādivirahitattā adosoti āha ‘‘anavajjo kālakiriyāya hotī’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hoti, pageva aniṭṭhaphalo avipākattā. Na hi taṃ akusalaṃ hoti, atha kho bhedanamattanti adhippāyo. Bhavantarepīti aññasmimpi bhave.

Dharasaddassa dvikammikattā ‘‘upāsaka’’nti idampi kammameva, tañca kho ākāraṭṭhāneti atthamattaṃ dassetuṃ ‘‘upāsako ayanti evaṃ dhāretū’’ti vuttaṃ. Dhāretūti ca upadhāretūti attho. Upadhāraṇañcettha jānanamevāti dasseti ‘‘jānātū’’ti iminā. Upāsakavidhikosallatthanti upāsakabhāvavidhānakosallatthaṃ. Ko upāsakoti sarūpapucchā, kiṃ lakkhaṇo upāsako nāmāti vuttaṃ hoti. Kasmāti hetupucchā, kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti adhippāyo. Tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa hi abhidheyye pavattinimittameva tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti vatasamādānapucchā, kīdisaṃ assa upāsakassa sīlaṃ, kittakena vatasamādānenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti kammasamādānapucchā, ko assa sammāājīvo, kena kammasamādānena assa ājīvo sambhavatīti pucchati, so pana micchājīvassa parivajjanena hotīti micchājīvopi vibhajīyati. Kā vipattīti tadubhayesaṃ vippaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca vipattīti attho. Sāmaññaniddiṭṭhe hi sati anantarasseva vidhi vā paṭisedho vāti anantarassa gahaṇaṃ. Kā sampattīti tadubhayesameva sammāpaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca sampattīti vuttanayena attho. Sarūpavacanatthādisaṅkhātena pakārena kiratīti pakiṇṇaṃ, tadeva pakiṇṇakaṃ, anekākārena pavattaṃ atthavinicchayanti attho.

Yo kocīti khattiyabrāhmaṇādīsu yo koci, iminā padena akāraṇamettha jātiādivisesoti dasseti, ‘‘saraṇagato’’ti iminā pana saraṇagamanamevettha pamāṇanti. ‘‘Gahaṭṭho’’ti ca iminā āgārikesveva upāsakasaddo niruḷho, na pabbajjūpagatesūti. Tamatthaṃ mahāvaggasaṃyutte mahānāmasuttena (saṃ. ni. 5.1033) sādhento ‘‘vuttañheta’’ntiādimāha. Tattha yatoti buddhādisaraṇagamanato. Mahānāmāti attano cūḷapituno sukkodanassa puttaṃ mahānāmaṃ nāma sakyarājānaṃ bhagavā ālapati. Ettāvatāti ettakena buddhādisaraṇagamanena upāsako nāma hoti, na jātiādīhi kāraṇehīti adhippāyo. Kāmañca tapussabhallikānaṃ viya dvevācikaupāsakabhāvopi atthi, so pana tadā vatthuttayābhāvato kadāciyeva hotīti sabbadā pavattaṃ tevācikaupāsakabhāvaṃ dassetuṃ ‘‘saraṇagato’’ti vuttaṃ. Tepi hi pacchā tisaraṇagatā eva, na cettha sambhavati aññaṃ paṭikkhipitvā ekaṃ vā dve vā saraṇagato upāsako nāmāti imamatthampi ñāpetuṃ evaṃ vuttanti daṭṭhabbaṃ.

Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakāritāya gāravabahumānādiyogena payirupāsanato, iminā katvatthaṃ dasseti. Tenāha ‘‘so hī’’tiādi.

Veramaṇiyoti ettha veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo nāma, pañca viratiyo viratipadhānattā tassa sīlassa. Tathā hi udāhaṭe mahānāmasutte vuttaṃ ‘‘pāṇātipātā paṭivirato hotī’’tiādi (saṃ. ni. 5.1033) ‘‘yathāhā’’tiādinā sādhakaṃ, sarūpañca dasseti yathā taṃ uyyānapālassa ekeneva udakapatiṭṭhānapayogena ambasecanaṃ, garusinānañca. Yathāha ambavimāne (vi. va. 1151 ādayo) –

‘‘Ambo ca sitto samaṇo ca nhāpito,

Mayā ca puññaṃ pasutaṃ anappakaṃ;

Iti so pītiyā kāyaṃ, sabbaṃ pharati attano’’ti.

[‘‘Ambo ca siñcato āsi, samaṇo ca nahāpito;

Bahuñca puññaṃ pasutaṃ, aho saphalaṃ jīvita’’nti. (idha ṭīkāyaṃ mūlapāṭho)]

Evamīdisesu. Ettāvatāti ettakena pañcaveraviratimattena.

Micchāvaṇijjāti ayuttavaṇijjā, na sammāvaṇijjā, asāruppavaṇijjakammānīti attho. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena micchāvaṇijjakammena ājīvanato aññampi adhammikaṃ ājīvanaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena ājīvanaṃ dasseti. ‘‘Vuttañheta’’ntiādinā pañcaṅguttarapāḷimāharitvā sādhakaṃ, sarūpañca dasseti. Vāṇijānaṃ ayanti vaṇijjā, yassa kassaci vikkayo, itthiliṅgapadametaṃ. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ paṭilabhitvā vā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, saṅgahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyāti vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato, visavaṇijjā parūpaghātakāraṇato.

Tassevāti yathāvuttassa pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjādippahānalakkhaṇassa ājīvassa ca paṭiniddeso. Vipattīti bhedo, pakopo ca. Evaṃ sīlaājīvavipattivasena upāsakassa vipattiṃ dassetvā assaddhiyādivasenapi dassento ‘‘apicā’’tiādimāha. Yāyāti assaddhiyādivippaṭipattiyā. Caṇḍāloti nīcadhammajātikaṭṭhena upāsakacaṇḍālo. Malanti malīnaṭṭhena upāsakamalaṃ. Patikiṭṭhoti lāmakaṭṭhena upāsakanihīno. Sāpissāti sāpi assaddhiyādivippaṭipatti assa upāsakassa vipattīti veditabbā. Kā panāyanti vuttaṃ ‘‘te cā’’tiādi. Upāsakacaṇḍālasuttaṃ, (a. ni. 5.175) upāsakaratanasuttañca pañcaṅguttare. Tattha buddhādīsu, kammakammaphalesu ca saddhāvipariyāyo micchāvimokkho assaddhiyaṃ, tena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitena kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati no kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Ca-saddo aṭṭhānapayutto, sabbattha ‘‘assaddho’’tiādīsu yojetabbo. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Tatthāti bahiddhā bāhirakasamaye. Pubbakāraṃ karotīti paṭhamataraṃ dānamānanādikaṃ kusalakiriyaṃ karoti, bāhirakasamaye paṭhamataraṃ kusalakiriyaṃ katvā pacchā sāsane karotīti vuttaṃ hotīti. Tatthāti vā tesaṃ bāhirakānaṃ titthiyānantipi vadanti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Assāti upāsakassa. Sīlasampadāti yathāvuttena pañcaveramaṇilakkhaṇena sīlena sampadā. Ājīvasampadāti pañcamicchāvaṇijjādippahānalakkhaṇena ājīvena sampadā. Evaṃ sīlasampadāājīvasampadāvasena upāsakassa sampattiṃ dassetvā saddhādivasenapi dassento ‘‘ye cassā’’tiādimāha. Ye ca pañca dhammā, tepi assa sampattīti yojanā. Dhammehīti guṇehi. Catunnaṃ parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatādīhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ. Sesaṃ vipattiyaṃ vuttavipariyāyena veditabbaṃ.

Nigaṇṭhīnanti nigaṇṭhasamaṇīnaṃ. Ādimhīti paṭhamatthe. Ucchagganti ucchuaggaṃ ucchukoṭi. Tathā veḷagganti etthāpi. Koṭiyanti pariyantakoṭiyaṃ, pariyantattheti attho. Ambilagganti ambilakoṭṭhāsaṃ. Tathā tittakagganti etthāpi. Vihāraggenāti ovarakakoṭṭhāsena ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma phalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Pariveṇaggenāti etthāpi eseva nayo. Aggeti ettha upayogavacanassa ekārādeso, vacanavipallāso vā, katvā-saddo ca sesoti vuttaṃ ‘‘ādiṃ katvā’’ti. Bhāvatthe tā-saddoti dasseti ‘‘ajjabhāva’’nti iminā, ajjabhāvo ca nāma tasmiṃ dhammassavanasamaye dharamānakatāpāpuṇakabhāvo. Tadā hi taṃ nissayavasena dharamānataṃ nimittaṃ katvā taṃdivasanissitaaruṇuggamanato paṭṭhāya yāva puna aruṇuggamanā etthantare ajjasaddo pavattati, tasmā tasmiṃ samaye dharamānakatāsaṅkhātaṃ ajjabhāvaṃ ādiṃ katvāti attho daṭṭhabbo. Ajjatanti vā ajjaicceva attho tā-saddassa sakatthavuttito yathā ‘‘devatā’’ti, ayaṃ ācariyānaṃ mati. Evaṃ paṭhamakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetvā idāni tatiyakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetuṃ ‘‘ajjadaggeti vā pāṭho’’tiādi vuttaṃ. Āgamamattattā dakāro padasandhikaro. Ajjāti hi nepātikamidaṃ padaṃ. Tenāha ‘‘ajja agganti attho’’ti.

‘‘Pāṇo’’ti idaṃ paramatthato jīvitindriye eva, ‘‘pāṇupeta’’nti ca karaṇattheneva samāsoti ñāpetuṃ ‘‘yāva me jīvitaṃ pavattati, tāva upeta’’nti āha. Upeti upagacchatīti hi upeto, pāṇehi karaṇabhūtehi upeto pāṇupetoti attho ācariyehi abhimato. Iminā ca ‘‘pāṇupetanti idaṃ padaṃ tassa saraṇagamanassa āpāṇakoṭikatādassana’’nti imamatthaṃ vibhāveti. ‘‘Pāṇupeta’’nti hi iminā yāva me pāṇā dharanti, tāva saraṇaṃ upeto, upento ca na vācāmattena, na ca ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetoti āpāṇakoṭikatā dassitā. ‘‘Tīhi…pe… gata’’nti idaṃ ‘‘saraṇaṃ gata’’nti etassa atthavacanaṃ. ‘‘Anaññasatthuka’’nti idaṃ pana antogadhāvadhāraṇena, aññatthāpohanena ca nivattetabbatthadassanaṃ. Ekacco kappiyakārakasaddassa attho upāsakasaddassa vacanīyopi bhavatīti vuttaṃ ‘‘upāsakaṃ kappiyakāraka’’nti, attasanniyyātanasaraṇagamanaṃ vā sandhāya evaṃ vuttanti daṭṭhabbaṃ. Evaṃ ‘‘pāṇupeta’’nti iminā nītatthato dassitaṃ tassa saraṇagamanassa āpāṇakoṭikataṃ dassetvā evaṃ vadanto panesa rājā ‘‘jīvitena saha vatthuttayaṃ paṭipūjento saraṇagamanaṃ rakkhāmī’’ti adhippāyaṃ vibhāvetīti neyyatthato vibhāvitaṃ tassa rañño adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Tattha hi-saddo samatthane, kāraṇatthe vā, tena imāya yuttiyā, iminā vā kāraṇena upāsakaṃ maṃ bhagavā dhāretūti ayamattho pakāsito.

Accayanaṃ sādhumariyādaṃ atikkamma madditvā pavattanaṃ accayo, kāyikādiajjhācārasaṅkhāto dosoti āha ‘‘aparādho’’ti, acceti abhibhavitvā pavattati etenāti accayo, kāyikādivītikkamassa pavattanako akusaladhammasaṅkhāto doso eva, so ca aparajjhati etenāti aparādhoti vuccati. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati. Tenāha ‘‘atikkamma abhibhavitvā pavatto’’ti. Dhammanti dasarājadhammaṃ. Vitthāro panetassa mahāhaṃsajātakādīhi vibhāvetabbo. Caratīti ācarati karoti. Dhammenevāti dhammato anapeteneva, anapetakusaladhammenevāti attho. Tenāha ‘‘na pitughātanādinā adhammenā’’ti. ‘‘Paṭiggaṇhātū’’ti etassa adhivāsanaṃ sampaṭicchatūti saddato attho, adhippāyato pana atthaṃ dassetuṃ ‘‘khamatū’’ti vuttaṃ. Puna akaraṇamettha saṃvaroti dasseti ‘‘puna evarūpassā’’tiādinā. ‘‘Aparādhassā’’tiādi aññamaññaṃ vevacanaṃ.

251. ‘‘Yathādhammo ṭhito, tathevā’’ti imināpi yathā-saddassa anurūpatthamāha, sādhusamāciṇṇakusaladhammānurūpanti attho. Paṭisaddassa anatthakataṃ dasseti ‘‘karosī’’ti iminā. Paṭikammaṃ karosītipi vadanti. Yathādhammaṃ paṭikaraṇaṃ nāma katāparādhassa khamāpanamevāti āha ‘‘khamāpesīti vuttaṃ hotī’’ti. ‘‘Paṭiggaṇhāmā’’ti etassa adhivāsanaṃ sampaṭicchāmāti atthaṃ dasseti ‘‘khamāmā’’ti iminā. Vuddhi hesāti ettha ha-kāro padasiliṭṭhatāya āgamo, hi-saddo vā nipātamattaṃ. Esāti yathādhammaṃ paṭikiriyā, āyatiṃ saṃvarāpajjanā ca. Tenāha ‘‘yo accayaṃ…pe… āpajjatī’’ti. Sadevakena lokena ‘‘saraṇa’’nti araṇīyato upagantabbato tathāgato ariyo nāmāti vuttaṃ ‘‘buddhassa bhagavato’’ti. Vineti satte etenāti vinayo, sāsanaṃ. Vaddhati saggamokkhasampatti etāyāti vuddhi. Katamā pana sā, yā ‘‘esā’’ti niddiṭṭhā vuddhīti codanamapanetuṃ ‘‘yo accaya’’ntiādi vuttanti sambandhaṃ dasseti ‘‘katamā’’tiādinā, yā ayaṃ saṃvarāpajjanā, sā ‘‘esā’’ti niddiṭṭhā vuddhi nāmāti attho. ‘‘Yathādhammaṃ paṭikarotī’’ti idaṃ āyatiṃ saṃvarāpajjanāya pubbakiriyādassananti viññāpanatthaṃ ‘‘yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā’’ti vuttaṃ. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena adhippāyantaraviññāpanaṃ, etapadena pana tassāpi paṭiniddeso sambhavati ‘‘yathādhammaṃ paṭikarotī’’ tipi paṭiniddisitabbassa dassanato. Keci pana ‘‘yathādhammaṃ paṭikarotī’ti idaṃ pubbakiriyāmattasseva dassanaṃ, na paṭiniddisitabbassa. ‘Āyatiñca saṃvaraṃ āpajjatī’ti idaṃ pana paṭiniddisitabbassevāti viññāpanatthaṃ evaṃ vutta’’nti vadanti, tadayuttameva khamāpanassāpi vuddhihetubhāvena ariyūpavāde vuttattā. Itarathā hi khamāpanābhāvepi āyatiṃ saṃvarāpajjanāya eva ariyūpavādāpagamanaṃ vuttaṃ siyā, na ca pana vuttaṃ, tasmā vuttanayeneva attho veditabboti.

Kasmā pana ‘‘yāya’’ntiādinā dhammaniddeso dassito, nanu pāḷiyaṃ ‘‘yo accaya’’ntiādinā puggalaniddeso katoti codanaṃ sodhetuṃ ‘‘desanaṃ panā’’tiādi āraddhaṃ. Puggalādhiṭṭhānaṃ karontoti puggalādhiṭṭhānadhammadesanaṃ karonto. Puggalādhiṭṭhānāpi hi puggalādhiṭṭhānadhammadesanā, puggalādhiṭṭhānapuggaladesanāti duvidhā hoti. Ayametthādhippāyo – kiñcāpi ‘‘vuddhi hesā’’tiādinā dhammādhiṭṭhānadesanā āraddhā, tathāpi puna puggalādhiṭṭhānaṃ karontena ‘‘yo accaya’’ntiādinā puggalādhiṭṭhānadesanā āraddhā desanāvilāsavasena, veneyyajjhāsayavasena cāti. Tadubhayavaseneva hi dhammādhiṭṭhānādibhedena catubbidhā desanā.

252. Vacasāyatteti vacasā āyatte. Vācāpaṭibandhatteti vadanti, taṃ ‘‘so hī’’tiādinā viruddhaṃ viya dissati. Vacasāyattheti pana vācāpariyosānattheti attho yutto osānakaraṇatthassa sāsaddassa vasena sāyasaddanipphattito yathā ‘‘dāyo’’ti. Evañhi samatthanavacanampi upapannaṃ hoti. Gamanāya kataṃ vācāpariyosānaṃ katvā vuttattā tasmiṃyeva atthe vattatīti. Handasaddañhi codanatthe, vacasaggatthe ca icchanti. ‘‘Handa dāni bhikkhave āmantayāmī’’tiādīsu (dī. ni. 2.218; saṃ. ni. 1.186) hi codanatthe, ‘‘handa dāni apāyāmī’’tiādīsu (jā. 2.22.843) vacasaggatthe, vacasaggo ca nāma vācāvissajjanaṃ, tañca vācāpariyosānamevāti daṭṭhabbaṃ. Dukkarakiccavasena bahukiccatāti āha ‘‘balavakiccā’’ti. ‘‘Avassaṃ kattabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kattabbaṃ kiccaṃ, pacchā kattabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīya’’ntipi udānaṭṭhakathādīsu (udā. aṭṭha. 15) vuttaṃ. Yaṃ-taṃ-saddānaṃ niccasambandhattā, gamanakālajānanato, aññakiriyāya ca anupayuttattā ‘‘tassa kālaṃ tvameva jānāsī’’ti vuttaṃ. Idaṃ vuttaṃ hoti ‘‘tayā ñātaṃ gamanakālaṃ tvameva ñatvā gacchāhī’’ti. Atha vā yathā kattabbakiccaniyojane ‘‘imaṃ jāna, imaṃ dehi, imaṃ āharā’’ti (pāci. 88, 93) vuttaṃ, tathā idhāpi tayā ñātaṃ kālaṃ tvameva jānāsi, gamanavasena karohīti gamane niyojetīti dassetuṃ ‘‘tvameva jānāsī’’ti pāṭhaseso vuttoti daṭṭhabbaṃ. ‘‘Tikkhattuṃ padakkhiṇaṃ katvā’’tiādi yathāsamāciṇṇaṃ pakaraṇādhigatamattaṃ dassetuṃ vuttaṃ. Tattha padakkhiṇanti pakārato kataṃ dakkhiṇaṃ. Tenāha ‘‘tikkhattu’’nti. Dasanakhasamodhānasamujjalanti dvīsu hatthesu jātānaṃ dasannaṃ nakhānaṃ samodhānena ekībhāvena samujjalantaṃ, tena dvinnaṃ karatalānaṃ samaṭṭhapanaṃ dasseti. Añjalinti hatthapuṭaṃ. Añjati byattiṃ pakāseti etāyāti añjali. Añju-saddañhi byattiyaṃ, alipaccayañca icchanti saddavidū. Abhimukhovāti sammukho eva, na bhagavato piṭṭhiṃ dassetvāti attho. Pañcappatiṭṭhitavandanānayo vutto eva.

253. Imasmiṃyeva attabhāve vipaccanakānaṃ attano pubbe katakusalamūlānaṃ khaṇanena khato, tesameva upahananena upahato, padadvayenapi tassa kammāparādhameva dasseti pariyāyavacanattā padadvayassa. Kusalamūlasaṅkhātapatiṭṭhābhedanena khatūpahatabhāvaṃ dassetuṃ ‘‘bhinnapatiṭṭho jāto’’ti vuttaṃ. Patiṭṭhā, mūlanti ca atthato ekaṃ. Patiṭṭhahati sammattaniyāmokkamanaṃ etāyāti hi patiṭṭhā, tassa kusalūpanissayasampadā, sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho. Tadeva vitthārento ‘‘tathā’’tiādimāha. Yathā kusalamūlasaṅkhātā attano patiṭṭhānajātā, tathā anena raññā attanāva attā khato khanitoti yojanā. Khatoti hi idaṃ idha kammavasena siddhaṃ, pāḷiyaṃ pana kattuvasenāti daṭṭhabbaṃ. Padadvayassa pariyāyattā ‘‘upahato’’ti idha na vuttaṃ.

‘‘Rāgo rajo na ca pana reṇu vuccatī’’tiādi (mahāni. 209; cūḷani. 74) vacanato rāgadosamohāva idha rajo nāmāti vuttaṃ ‘‘rāgarajādivirahita’’nti. Vītasaddassa vigatapariyāyataṃ dasseti ‘‘vigatattā’’ti iminā. Dhammesu cakkhunti catusaccadhammesu pavattaṃ tesaṃ dassanaṭṭhena cakkhuṃ. Dhammesūti vā heṭṭhimesu tīsu maggadhammesu. Cakkhunti sotāpattimaggasaṅkhātaṃ ekaṃ cakkhuṃ, samudāyekadesavasena ādhāratthasamāsoyaṃ, na tu niddhāraṇatthasamāso. So hi sāsanaganthesu, sakkataganthesu ca sabbattha paṭisiddhoti. Dhammamayanti samathavipassanādhammena nibbattaṃ, iminā ‘‘dhammena nibbattaṃ cakkhu dhammacakkhū’’ti atthamāha. Apica dhammamayanti sīlāditividhadhammakkhandhoyeva maya-saddassa sakatthe pavattanato, anena ‘‘dhammoyeva cakkhu dhammacakkhū’’ti atthamāha. Aññesu ṭhānesūti aññesu suttapadesesu, etena yathāpāṭhaṃ tividhatthataṃ dasseti. Idha pana sotāpattimaggassevetaṃ adhivacanaṃ, tasmimpi anadhigate aññesaṃ vattabbatāyeva abhāvatoti adhippāyo.

Idāni ‘‘khatāyaṃ bhikkhave rājā’’tiādipāṭhassa suviññeyyamadhippāyaṃ dassento ‘‘idaṃ vuttaṃ hotī’’tiādimāha. Tattha nābhavissāti sace na abhavissatha, evaṃ satīti attho. Atīte hi idaṃ kālātipattivacanaṃ, na anāgateti daṭṭhabbaṃ. Esa nayo sotāpattimaggaṃ patto abhavissāti etthāpi. Nanu ca maggapāpuṇanavacanaṃ bhavissamānattā anāgatakālikanti? Saccaṃ aniyamite, idha pana ‘‘idhevāsane nisinno’’ti niyamitattā atītakālikamevāti veditabbaṃ. Idañhi bhagavā rañño āsanā vuṭṭhāya acirapakkantasseva avocāti. Pāpamittasaṃsaggenāti devadattena, devadattaparisāsaṅkhātena ca pāpamittena saṃsaggato. Assāti sotāpattimaggassa. ‘‘Evaṃ santepī’’tiādinā pāṭhānāruḷhaṃ vacanāvasesaṃ dasseti. Tasmāti saraṇaṃ gatattā muccissatīti sambandho. ‘‘Mama ca sāsanamahantatāyā’’ti pāṭho yutto, katthaci pana ca-saddo na dissati, tattha so luttaniddiṭṭhoti daṭṭhabbaṃ. Na kevalaṃ saraṇaṃ gatattāyeva muccissati, atha kho yattha esa pasanno, pasannākārañca karoti, tassa ca tividhassapi sāsanassa uttamatāyāti hi saha samuccayena attho adhippetoti.

‘‘Yathā nāmā’’tiādi dukkarakammavipākato sukarena muccanena upamādassanaṃ. Kocīti koci puriso. Kassacīti kassaci purisassa, ‘‘vadha’’nti ettha bhāvayoge kammatthe sāmivacanaṃ. Pupphamuṭṭhimattena daṇḍenāti pupphamuṭṭhimattasaṅkhātena dhanadaṇḍena. Mucceyyāti vadhakammadaṇḍato mucceyya, daṇḍenāti vā nissakkatthe karaṇavacanaṃ ‘‘sumuttā mayaṃ tena mahāsamaṇenā’’tiādīsu (dī. ni. 2.232; cūḷava. 437) viya, pupphamuṭṭhimattena dhanadaṇḍato, vadhadaṇḍato ca mucceyyāti attho. Lohakumbhiyanti lohakumbhinarake. Tattha hi tadanubhavanakānaṃ sattānaṃ kammabalena lohamayā mahatī kumbhī nibbattā, tasmā taṃ ‘‘lohakumbhī’’ti vuccati. Uparimatalato adho patanto, heṭṭhimatalato uddhaṃ gacchanto, ubhayathā pana saṭṭhivassasahassāni honti. Vuttañca –

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī’’ti. (pe. va. 802; jā. 1.4.54);

‘‘Heṭṭhimatalaṃ patvā, uparimatalaṃ pāpuṇitvā muccissatī’’ti vadanto imamatthaṃ dīpeti – yathā aññe seṭṭhiputtādayo aparāparaṃ adho patantā, uddhaṃ gacchantā ca anekāni vassasatasahassāni tattha paccanti, na tathā ayaṃ, ayaṃ pana rājā yathāvuttakāraṇena ekavārameva adho patanto, uddhañca gacchanto saṭṭhivassasahassāniyeva paccitvā muccissatīti. Ayaṃ pana attho kuto laddhoti anuyogaṃ pariharanto ‘‘idampi kira bhagavatā vuttamevā’’ti āha. Kirasaddo cettha anussavanattho, tena bhagavatā vuttabhāvassa ācariyaparamparato suyyamānataṃ, imassa ca atthassa ācariyaparamparābhatabhāvaṃ dīpeti. Atha pāḷiyaṃ saṅgītaṃ siyāti codanamapaneti ‘‘pāḷiyaṃ pana na āruḷha’’nti iminā, pakiṇṇakadesanābhāvena pāḷiyamanāruḷhattā pāṭhabhāvena na saṅgītanti adhippāyo. Pakiṇṇakadesanā hi pāḷiyamanāruḷhāti aṭṭhakathāsu vuttaṃ.

Yadi anantare attabhāve narake paccati, evaṃ sati imaṃ desanaṃ sutvā ko rañño ānisaṃso laddhoti kassaci āsaṅkā siyāti tadāsaṅkānivattanatthaṃ codanaṃ uddharitvā pariharituṃ ‘‘idaṃ panā’’tiādi vuttaṃ. ‘‘Ayañhī’’tiādinā niddālābhādikaṃ diṭṭhadhammikasamparāyikaṃ anekavidhaṃ mahānisaṃsaṃ sarūpato niyametvā dasseti. Ettha hi ‘‘ayaṃ…pe… niddaṃ labhatī’’ti iminā niddālābhaṃ dasseti, tadā kāyikacetasikadukkhāpagatabhāvañca niddālābhasīsena, ‘‘tiṇṇaṃ…pe… akāsī’’ti iminā tiṇṇaṃ ratanānaṃ mahāsakkārakiriyaṃ, ‘‘pothujjanikāya…pe… nāhosī’’ti iminā sātisayaṃ pothujjanikasaddhāpaṭilābhaṃ dassetīti evamādi diṭṭhadhammiko, ‘‘anāgate…pe… parinibbāyissatī’’ti iminā pana ukkaṃsato samparāyiko dassito, anavasesato pana aparāparesu bhavesu aparimāṇoyeva samparāyiko veditabbo.

Tattha madhurāyāti madhurarasabhūtāya. Ojavantiyāti madhurarasassāpi sārabhūtāya ojāya ojavatiyā. Puthujjane bhavā pothujjanikā. Pañca māre visesato jitavāti vijitāvī, parūpadesavirahatā cettha visesabhāvo. Paccekaṃ abhisambuddhoti paccekabuddho, anācariyako hutvā sāmaññeva sambodhiṃ abhisambuddhoti attho. Tathā hi ‘‘paccekabuddhā sayameva bujjhanti, na pare bodhenti, attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya, vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti, sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇantī’’ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.90, 91) aṭṭhakathāsu vuttaṃ.

Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissatha, atha kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Yadi ca anāgate paccekabuddho hutvā parinibbāyissati, atha kathaṃ tasmiṃyeva āsane dhammacakkhu uppajjissatha, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayā dvinnaṃ bodhīnaṃ asādhāraṇabhāvato. Asādhāraṇā hi etā dve yathākkamaṃ pañcaṅgadvayaṅgasampattiyā, abhinīhārasamiddhivasena, pāramīsambharaṇakālavasena, abhisambujjhanavasena cāti? Nāyaṃ virodho ito paratoyevassa paccekabodhisambhārānaṃ sambharaṇīyattā. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti tathābhinīhārassa sambhavatoti. Apare pana bhaṇanti – ‘‘paccekabodhiyāyevāyaṃ rājā katābhinīhāro. Katābhinīhārāpi hi tattha niyatimappattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā ‘sacāyaṃ bhikkhave rājā’tiādimavoca, mahābodhisattānameva ca ānantariyaparimutti hoti, na itaresaṃ bodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyakammāni pasavi, tasmā kammantarāyena ayaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate vijitāvī nāma paccekabuddho hutvā parinibbāyissatī’’ti daṭṭhabbaṃ, yuttataramettha vīmaṃsitvā gahetabbaṃ.

Yathāvuttaṃ pāḷimeva saṃvaṇṇanāya nigamavasena dassento ‘‘idamavocā’’tiādimāha. Tassattho hi heṭṭhā vuttoti. Apica pāḷiyamanāruḷhampi atthaṃ saṅgahetuṃ ‘‘idamavocā’’tiādinā nigamanaṃ karotīti daṭṭhabbaṃ.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhiravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthappakāsaniyā sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.

Sāmaññaphalasuttavaṇṇanā niṭṭhitā.

3. Ambaṭṭhasuttavaṇṇanā

Addhānagamanavaṇṇanā

254. Evaṃ sāmaññaphalasuttaṃ saṃvaṇṇetvā idāni ambaṭṭhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇokāsassa pattabhāvaṃ vibhāvetuṃ, sāmaññaphalasuttassānantaraṃ saṅgītassa suttassa ambaṭṭhasuttabhāvaṃ pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasutta’’nti āha. Evamīdisesu. Itisaddo cettha ādiattho, padatthavipallāsajotako pana itisaddo luttaniddiṭṭho, ādisaddalopo vā esa, upalakkhaṇaniddeso vā. Apubbapadavaṇṇanā nāma heṭṭhā aggahitatāya apubbassa padassa atthavibhajanā. ‘‘Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī’’ti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ, ‘‘anupubbapadavaṇṇanā’’ti katthaci pāṭho, so ayuttova ṭīkāya anuddhaṭattā, tathā asaṃvaṇṇitattā ca.

‘‘Rājakumārā gottavasena kosalā nāmā’’ti (dī. ni. ṭī. 1.254) ācariyena vuttaṃ. Akkharacintakā pana vadanti ‘‘kosaṃ lanti gaṇhanti, kusalaṃ vā pucchantīti kosalā’’ti. Janapadinoti janapadavanto, janapadassa vā issarā. ‘‘Kosalā nāma rājakumārā’’ti vutteyeva siddhepi ‘‘janapadino’’ti vacanaṃ santesupi aññesu taṃtaṃnāmapaññātesu tattha nivasantesu janapadibhāvato tesameva nivasanamupādāya janapadassāyaṃ samaññāti dassanatthaṃ. ‘‘Tesaṃ nivāso’’ti iminā ‘‘kosalānaṃ nivāsā kosalā’’ti taddhitaṃ dasseti. ‘‘Ekopi janapado’’ti iminā pana saddatoyevetaṃ puthuvacanaṃ, atthato panesa eko evāti vibhāveti. Api-saddo cettha anuggahe, tena kāmaṃ ekoyevesa janapado, tathāpi iminā kāraṇena puthuvacanamupapannanti anuggaṇhāti. Yadi ekova janapado, kathaṃ tattha bahuvacananti āha ‘‘ruḷhisaddenā’’tiādi, ruḷhisaddattā bahuvacanamupapannanti vuttaṃ hoti. Nissitesu payuttassa puthuvacanassa, puthubhāvassa vā nissaye abhiniropanā idha ruḷhi, tena vuttaṃ ācariyena idha ceva aññattha ca majjhimāgamaṭīkādīsu ‘‘akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti, ayamettha ruḷhi yathā ‘aññatthāpi kurūsu viharati, aṅgesu viharatī’ti cā’’ti. Keci pana kosalanāmābhiniropanamicchanti, ayuttametaṃ puthuvacanassa appayujjitabbattā. Nāmābhiniropanāya hi ekavacanampi bhavati yathā ‘‘sīho gāyatī’’ti. Tabbisesitepi janapadasadde jātisaddattā ekavacanameva. Tenāha ‘‘tasmiṃ kosalesu janapade’’ti, kosalanāmake tasmiṃ janapadeti attho. Abhūtato hi vohāramattaṃ ruḷhi, bhūtatoyeva attho vinicchinitabbo. Yathā hi –

‘‘Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpatī’’ti. (jā. 2.22.276) ādīsu –

Taṃputtasaṅkhātassa ekatthassa ruḷhivasena ‘‘puttā’’ti bahuvacanapayogo, tathā idhāpi tannivāsasaṅkhātassa ekatthassa ruḷhivasena ‘‘kosalesū’’ti bahuvacanapayogo hoti. Yathā ca ‘‘pāṇaṃ na haññe, na ca’dinnamādiye’’tiādīsu (a. ni. 8.42, 43, 45) jātivasena bahvatthānamekavacanapayogo, tathā idhāpi jātivasena avayavappabhedena bahvatthassa ‘‘janapade’’ti ekavacanapayogo hoti. Vuttañca ācariyena majjhimāgamaṭīkāyaṃ ‘‘tabbisesanepi janapadasadde jātisadde ekavacanameva. Tenāha ‘tasmiṃ aṅgesu janapade’ti’’.

Evaṃ ruḷhivasena bahumhi viya vattabbe bahuvacanaṃ dassetvā idāni bahvatthavasena bahumpi eva vattabbe bahuvacanaṃ dassento ‘‘porāṇā panāhū’’tiādimāha. Pana-saddo cettha visesatthajotano, tena puthuatthavisayatāya evetaṃ puthuvacanaṃ, na ruḷhivasenāti vakkhamānaṃ visesaṃ joteti. So hi padeso tiyojanasataparimāṇatāya bahuppabhedoti, imasmiṃ pana naye tesu kosalesu janapadesūti attho veditabbo. Mahāpanādanti mahāpanādajātaka (jā. 1.3.40, 41, 42) surucijātakesu (jā. 1.14.102 ādayo) āgataṃ surucino nāma videharañño puttaṃ mahāpanādanāmakaṃ rājakumāraṃ. Nānānāṭakānīti bhaṇḍukaṇḍapaṇḍukaṇḍapamukhāni chasatasahassāni nānāvidhanāṭakāni, katthaci pana ādisaddopi diṭṭho, so jātakaṭṭhakathāyaṃ na dissati, yadi ca dissati, tena naṭalaṅghakādīnaṃ saṅgaho daṭṭhabbo. Sitamattampīti mihitamattampi. Tassa kira dibbanāṭakānaṃ anantarabhaveyeva diṭṭhattā manussanāṭakānaṃ naccaṃ amanuññaṃ ahosi. Naṅgalānipi chaḍḍetvāti kasikammappahānavasena naṅgalāni pahāya, nidassanamattañcetaṃ. Na hi kevalaṃ kassakā eva, atha kho aññepi ubhayaraṭṭhavāsino manussā attano attano kiccaṃ pahāya tasmiṃ maṅgalaṭṭhāne sannipatiṃsu. Tadā kira mahāpanādakumārassa pāsādamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni ekato akaṃsu, kāsivideharaṭṭhavāsinopi tattha sannipatitvā atirekasattavassāni chaṇamanubhaviṃsūti, adhunā pana ‘‘naṅgalādīnī’’ti pāṭho dissati, so na porāṇapāṭho ṭīkāyamanuddhaṭattā.

Mahājanakāye sannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsāpessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Atulambābhiruhanadārucitakapavesanādi nānākīḷāyo dassetvā. Sakkapesito kira dibbanāṭako rājaṅgaṇe ākāse ṭhatvā upaḍḍhabhāgaṃ nāma dasseti, ekova hattho, eko pādo, ekaṃ akkhi, ekā dāṭhā naccati calati, upaḍḍhaṃ phandati, sesaṃ niccalamahosi, taṃ disvā mahāpanādo thokaṃ hasitamakāsi, imamatthaṃ sandhāya ‘‘so dibbanāṭakaṃ dassetvā hasāpesī’’ti vuttaṃ. Suhajjā nāma vissāsikā ‘‘suṭṭhu hadayametesa’’nti katvā. Ādisaddena ñātakaparijanādīnaṃ saṅgaho. Tasmāti tathā vacanato. Taṃ kusalanti vacanaṃ upādāyāti ettha ‘‘kacci kusalaṃ? Āma kusala’’nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito ‘‘kusalā’’ti samaññaṃ labhiṃsu, tesaṃ kusalānaṃ issarāti rājakumārā kosalā nāma jātā, tesaṃ nivāsaṭṭhānatāya pana padeso kosalāti pubbe vuttanayameva. Tenāha ‘‘so padeso kosalāti vuccatī’’ti. Evaṃ majjhimāgamaṭīkāyaṃ ācariyeneva vuttaṃ. Tatrāyamadhippāyo siyā – ‘‘so padeso kosalāti vuccatī’’ti saññīsaññā yathākkamaṃ ekavacanabahuvacanavasena vuttattā purimanaye viya idhāpi ruḷhivaseneva bahuvacanaṃ hoti. Rājakumārānaṃ nāmalābhahetumattañhettha visesoti. Idha pana ācariyena evaṃ vuttaṃ so padesoti padesasāmaññato vuttaṃ, vacanavipallāsena vā, te padesāti attho. Kosalāti vuccati kusalā eva kosalāti katvā’’ti (dī. ni. ṭī. 1.254) tatrāyamadhippāyo siyā – so padesoti jātisaddavasena, vacanavipallāsena vā vuttattā puthuatthavisayatāya eva bahuvacanaṃ hoti. Padesassa nāmalābhahetu hettha visesoti. ‘‘Kusala’’nti hi vacanamupādāya ruḷhināmavasena vuttanayena kosalā yathā ‘‘yevāpanakaṃ, natumhākavaggo’’ti. Apica vacanapaṭivacanavasena ‘‘kusala’’nti vadanti etthāti kosalā. Vicitrā hi taddhitavuttīti. Kusalanti ca ārogyaṃ ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.145; jā. 2.20.129) viya, kacci tumhākaṃ ārogyaṃ hotīti attho, chekaṃ vā ‘‘kusalā naccagītassa, sikkhitā cāturitthiyo’’tiādīsu (jā. 2.22.94) viya, kacci tesaṃ nāṭakānaṃ chekatā hotīti attho.

Caraṇaṃ cārikā, caraṇaṃ vā cāro, so eva cārikā, tayidaṃ maggagamanameva idhādhippetaṃ, na cuṇṇikagamanamattanti dassetuṃ ‘‘addhānagamana’’nti vuttaṃ, bhāvanapuṃsakañcetaṃ, addhānagamanasaṅkhātāya cārikāya caramānoti vuttaṃ hoti, abhedepi vā bhedavohārena vuttaṃ yathā ‘‘divāvihāraṃ nisīdī’’ti, (ma. ni. 1.256) addhānagamanasaṅkhātaṃ cārikaṃ caramāno, caraṇaṃ karontoti attho. Sabbatthako hi karabhūdhātūnamatthoti. ‘‘Addhānamagga’’ntipi katthaci pāṭho, so na sundaro. Na hi cārikāsaddo maggavācakoti. Idāni taṃ vibhāgena dassetvā idhādhippetaṃ niyamento ‘‘cārikā ca nāmesā’’tiādimāha. Sāvakānampi ruḷhivasena cārikāya sambhavato tato viseseti ‘‘bhagavato’’ti iminā. Tathā hi majjhimāgamaṭṭhakathāyaṃ vuttaṃ ‘‘cārikaṃ caramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhisaddena sāvakānampi vuccati kilañjādīhi katabījanīpi tālavaṇṭaṃ viyā’’ti. Dūrepīti ettha pi-saddena, api-saddena vā nātidūrepīti sampiṇḍanaṃ tatthāpi cārikāsambhavato. Bodhaneyyapuggalanti catusaccapaṭivedhavasena bodhanārahapuggalaṃ. Sahasā gamananti sīghagamanaṃ. ‘‘Mahākassapassa paccuggamanādīsū’’ti vuttameva sarūpato dasseti ‘‘bhagavā hī’’tiādinā. Paccuggacchantoti paṭimukhaṃ gacchanto, paccuṭṭhahantoti attho. ‘‘Tathā’’ti iminā ‘‘tiṃsayojana’’nti padamanukaḍḍhati. Pakkusāti nāma gandhārarājā. Mahākappino nāma kukkuṭavatīrājā. Dhaniyo nāma koraṇḍaseṭṭhiputto gopo.

Evaṃ dhammagarutākittanamukhena mahākassapapaccuggamanādīni (saṃ. ni. aṭṭha. 2.154) ekadesena dassetvā idāni vanavāsitissasāmaṇerassa vatthuṃ vitthāretvā cārikaṃ dassetuṃ ‘‘ekadivasa’’ntiādi āraddhaṃ. Ko panesa tissasāmaṇero nāma? Sāvatthiyaṃ dhammasenāpatino upaṭṭhākakule jāto mahāpuñño ‘‘piṇḍapātadāyakatisso, kambaladāyakatisso’’ti ca pubbe laddhanāmo pacchā ‘‘vanavāsitisso’’ti pākaṭo khīṇāsavasāmaṇero. Vitthāro dhammapade (dha. pa. aṭṭha. 1.74 vanavāsītissasāmaṇeravatthu). Ākāsagāmīhi saddhiṃ ākāseneva gantukāmo bhagavā ‘‘chaḷabhiññānaṃ ārocehī’’ti avoca. Tassāti tissasāmaṇerassa. Tanti bhagavantaṃ saddhiṃ bhikkhusaṅghena cīvaraṃ pārupantaṃ. No thero no oramattako vatāti sambandho, guṇena lāmakappamāṇiko no hotīti attho.

Attano pattāsaneti bhikkhūnaṃ āsanapariyante. Tesaṃ gāmikānaṃ dānapaṭisaṃyuttaṃ maṅgalaṃ vatvā. Kasmā pana sadevakassa lokassa maggadesakopi samāno bhagavā evamāhāti codanaṃ sodhetuṃ ‘‘bhagavā kirā’’tiādi vuttaṃ. Maggadesakoti nibbānamaggassa, sugatimaggassa vā desako.

Tāyāti araññasaññāya. Saṅghakammavasena sijjhamānāpi upasampadā satthu āṇāvasena sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare pana ‘‘aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto satthā ‘buddhadāyajjaṃ te dassāmī’ti avocā’’ti vadanti. Dhammasenāpatinā upajjhāyena upasampādetvā, tatoyevesa dhammasenāpatino saddhivihārikoti aṭṭhakathāsu vutto. Dhammapadaṭṭhakathāyaṃ pana dhammasenāpatiāditherānaṃ cattālīsabhikkhusahassaparivārānaṃ attano attano parivārehi saddhiṃ paccekaṃ gamanaṃ, bhagavato ca ekakasseva gamanaṃ khuddakabhāṇakānaṃ matena vuttaṃ, idha, pana majjhimāgamaṭṭhakathāyañca (ma. ni. aṭṭha. 2.65) aññathā gamanaṃ dīghabhāṇakamajjhimabhāṇakānaṃ matenāti daṭṭhabbaṃ. Ayanti mahākassapādīnamatthāya cārikā. Yaṃ pana anuggaṇhantassa bhagavato gamanaṃ, ayaṃ aturitacārikā nāmāti sambandho.

Imaṃ pana cārikanti aturitacārikaṃ. Mahāmaṇḍalanti majjhimadesapariyāpanneneva bāhirimena pamāṇena paricchinnattā mahantataraṃ maṇḍalaṃ. Majjhimamaṇḍalanti itaresaṃ ubhinnaṃ vemajjhe pavattaṃ maṇḍalaṃ. Antomaṇḍalanti itarehi khuddakaṃ maṇḍalaṃ, itaresaṃ vā antogadhattā antimaṃ maṇḍalaṃ, abbhantarimaṃ maṇḍalanti vuttaṃ hoti. Kiṃ panimesaṃ pamāṇanti āha ‘‘katthā’’tiādi. Tattha navayojanasatikatā majjhimadesapariyāpannavaseneva gahetabbā tato paraṃ aturitacārikāya agamanato. Taduttari hi turitacārikāya eva tathāgato gacchati, na aturitacārikāya. Pavāretvāva cārikācaraṇaṃ buddhāciṇṇanti vuttaṃ ‘‘mahāpavāraṇāya pavāretvā’’tiādi. Pāṭipadadivaseti paṭhamakattikapuṇṇamiyā anantare pāṭipadavase. Samantāti gatagataṭṭhānassa catūsu passesu samantato. Mahājanakāyassa sannipatanato purimaṃ purimaṃ āgatā nimantetuṃ labhanti. Tathā sannipatanameva dassetuṃ ‘‘itaresū’’tiādi vuttaṃ. Samathavipassanā taruṇā hontīti ettha samathassa taruṇabhāvo upacārasamādhivasena, vipassanāya pana saṅkhāraparicchedañāṇaṃ, kaṅkhāvitaraṇañāṇaṃ, sammasanañāṇaṃ, maggāmaggañāṇanti catunnaṃ ñāṇānaṃ vasena veditabbo. Taruṇavipassanāti hi tesaṃ catunnaṃ ñāṇānamadhivacanaṃ. Pavāraṇāsaṅgahaṃ datvāti anumatidānavasena datvā. Kattikapuṇṇamāyanti pacchimakattikapuṇṇamiyaṃ. ‘‘Migasirassa paṭhamapāṭipadadivase’’ti idaṃ majjhimadesavohāravasena migasiramāsassa paṭhamaṃ pāṭipadadivasaṃ sandhāya vuttaṃ, etarahi pavattavohāravasena pana pacchimakattikamāsassa kāḷapakkhapāṭipadadivaso veditabbo.

Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena. Catumāsanti āsaḷhīpuṇṇamiyā pāṭipadato yāva pacchimakattikapuṇṇamī, tāva catumāsaṃ. ‘‘Samantā yojanasata’’ntiādinā vuttanayeneva. Vasanaṃ vassaṃ, vasanakiriyā, vutthaṃ vasitaṃ vassamassāti vutthavasso, tassa. Tathāgatena vinetabbattā ‘‘bhagavato veneyyasattā’’ti sāminiddeso vutto, kattuniddeso vā esa. Veneyyasattāti ca caritānurūpaṃ vinetabbasattā. Indriyaparipākaṃ āgamayamānoti saddhādiindriyānaṃ vimuttiparipācanabhāvena paripakkaṃ paṭimānento. Phussamāghaphagguṇacittamāsānaṃ aññataramāsassa paṭhamadivase nikkhamanato māsaniyamo ettha na katoti daṭṭhabbaṃ. Tenāha ‘‘ekamāsaṃ vā dviticatumāsaṃ vā tattheva vasitvā’’ti. Tatthevāti vassūpagamanaṭṭhāne eva. ‘‘Sattahi vā’’tiādi ‘‘ekamāsaṃ vā’’tiādinā yathākkamaṃ yojetabbaṃ – yadi aparampi ekamāsaṃ tattheva vasati, sattahi māsehi cārikaṃ pariyosāpeti. Yadi dvimāsaṃ chahi, yadi timāsaṃ pañcahi, yadi catumāsaṃ tattheva vasati, catūhi māsehi cārikaṃ pariyosāpetīti. Kasmā pana cārikāgamananti āsaṅkānivattanatthaṃ ‘‘itī’’tiādi vuttaṃ. Atirekaṃ jarādubbalo bāḷhajiṇṇo. Te kadā passissanti, na passissanti eva. Lokānukampakāyāti lokānukampakāya eva. Tena vuttaṃ ‘‘na cīvarādihetū’’ti.

Jaṅghavihāravasenāti jaṅghāhi vicaraṇavasena, jaṅghāhi vicaritvā tattha tattha katipāhaṃ nivasanavasena vā. Sabbiriyāpathasādhāraṇañhi vihāravacanaṃ. Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsavasena ussannadhātukassa sarīrassa vicaraṇena phāsubhāvatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhopamasutta (a. ni. 7.72) maghadevajātakādi (jā. 1.1.9) desanānaṃ viya dhammadesanāya abhikaṅkhitabbaaṭṭhuppattikālatthāya, aṭṭhuppattikālassa vā abhikaṅkhanatthāya, aṭṭhuppattikāle dhammadesanatthāyāti vuttaṃ hoti. Sikkhāpadapaññāpanatthāyāti surāpānasikkhāpadādi (pāci. 327, 328, 329) paññāpane viya sikkhāpadānaṃ paññāpanatthāya. Bodhanatthāyāti aṅgulimālādayo (ma. ni. 2.347) viya bodhaneyyasatte catusaccabodhanatthāya. Mahatāti mahatiyā. Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā. Tadaññā sambahule uddissa gāmanigamanagarapaṭipāṭiyā cārikā anibaddhacārikā. Tenāha ‘‘tatthā’’tiādi. Yaṃ caratīti kiriyāparāmasanaṃ.

‘‘Esā idha adhippetā’’ti vuttameva vitthārato dassetuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Dasasahassilokadhātuyāti jātikkhettabhūtaṃ dasasahassacakkavāḷaṃ sandhāya vuttaṃ. Kasmāti ce? Tattheva bhabbasattānaṃ sambhavato. Tattha hi satte bhabbe paripakkindriye passituṃ buddhañāṇaṃ abhinīharitvā ṭhito bhagavā ñāṇajālaṃ pattharatīti vuccati, idañca devabrahmānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe, imasmiṃyeva ca saparivāre jambudīpe bodhaneyyā honti. Bodhaneyyabandhaveti bodhaneyyasattasaṅkhāte bhagavato bandhave. Gottādisambandhā viya hi saccapaṭivedhasambandhā veneyyā bhagavato bandhavā nāmāti. Gocarabhāvūpagamanaṃ sandhāya ‘‘sabbaññutaññāṇajālassa anto paviṭṭho’’ti vuttaṃ. Bhagavā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya ‘‘ye sattā bhabbā paripakkañāṇā, te mayhaṃ ñāṇassa upaṭṭhahantū’’ti cittaṃ adhiṭṭhāya samannāharati, tassa sahasamannāhārā eko vā dve vā sambahulā vā tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti, ayamettha buddhānubhāvo. Evamāpāthagatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ, pubbahetuṃ, sampati vattamānañca paṭipattiṃ oloketi. Veneyyasattapariggaṇhanatthañhi samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāvena upaṭṭhānaṃ hoti, atha ‘‘kiṃ nu kho bhavissatī’’ti saraṇagamanādivasena kañci nipphattiṃ vīmaṃsamāno pubbūpanissayādīni oloketi. Tenāha ‘‘atha bhagavā’’tiādi. Soti ambaṭṭho. Vādapaṭivādaṃ katvāti ‘‘evaṃ nu te ambaṭṭhā’’tiādinā (dī. ni. 1.262) mayā vuttavacanassa ‘‘ye ca kho te bho gotama muṇḍakā samaṇakā’’tiādinā (dī. ni. 1.263) paṭivacanaṃ datvā, asabbhivākyanti asappurisavācaṃ, tikkhattuṃ ibbhavādanipātanavasena nānappakāraṃ sādhusabhāvāya vācāya vattumayuttaṃ vākyaṃ vakkhatīti vuttaṃ hoti. Nibbisevananti vigatatudanaṃ, mānadappavasena apagataparinipphandananti attho.

Avasaritabbanti upagantabbaṃ. Tassa gāmassa idaṃ nāmamattaṃ, kimettha atthapariyesanāyāti vuttaṃ ‘‘ijjhānaṅgalantipi pāṭho’’ti. ‘‘Yena disābhāgenā’’ti karaṇaniddesānurūpaṃ karaṇatthe upayogavacananti dasseti ‘‘tena avasarī’’ti iminā. ‘‘Yasmiṃ padese’’ti pana bhummaniddesānurūpaṃ ‘‘taṃ vā avasarī’’ti vuttaṃ. Tadubhayamevatthaṃ vivarati ‘‘tena disābhāgenā’’tiādinā. Gatoti upagato, agamāsīti attho. Puna gatoti sampatto, sampāpuṇīti attho. ‘‘Icchānaṅgale’’ti idaṃ tadā bhagavato gocaragāmanidassanaṃ, samīpatthe cetaṃ bhummaṃ. ‘‘Icchānaṅgalavanasaṇḍe’’ti idaṃ pana nivāsaṭṭhānadassanaṃ, nippariyāyato adhikaraṇe cetaṃ bhummanti tadubhayampi padaṃ visesatthadassanena vivaranto ‘‘icchānaṅgalaṃ upanissāyā’’tiādimāha. ‘‘Sīlakhandhāvāra’’ntiādi vuttanayena veneyyahitasamapekkhanavaseneva bhagavato vihāradassanaṃ. Tattha dhammarājassa bhagavato sabbaso adhammaniggaṇhanaparā eva paṭipatti, sā ca sīlasamādhipaññāvasenāti sīlādittayasseva gahaṇaṃ. Sīlakhandhāvāranti cakkavattirañño dāruiṭṭhakādikataṃ khandhāvārasadisaṃ sīlasaṅkhātaṃ khandhāvāraṃ bandhitvā viharatīti sambandho. Dārukkhandhādīhi āsamantato varanti parikkhipanti etthāti hi khandhāvāro a-kārassa dīghaṃ katvā, rājūnaṃ aciranivāsaṭṭhānaṃ. Tattha pana bhagavato aciranivasanakiriyāsambandhamattena bhayanivāraṇaṭṭhena taṃsadisatāya sīlampi tathā vuccati. Samādhikontanti sammāsamādhisaṅkhātaṃ maṅgalasattiṃ. Sabbaññutaññāṇapadanti sabbaññutaññāṇasaṅkhātaṃ jayamantapadaṃ. Parivattayamānoti parijappamāno. ‘‘Sabbaññutaññāṇasara’’ntipi pāṭho, sabbaññutaññāṇavajiraggasaraṃ aparāparaṃ samparivattamānoti attho. Yathābhirucitena vihārenāti sabbavihārasādhāraṇadassanaṃ, dibbavihārādīsu yena yena attanā abhirucitena vihārena viharatīti attho.

Pokkharasātivatthuvaṇṇanā

255. Manteti iruvedādimantasatthe. Iruvedādayo hi guttabhāsitabbaṭṭhena ‘‘mantā’’ti vuccanti. Aṇa-saddo saddeti āha ‘‘sajjhāyatī’’ti. Lokiyā pana vadanti ‘‘brahmuno apaccaṃ brāhmaṇo, nāgamo, ṇattaṃ, dīghādī’’ti. Kasmā ayameva vacanattho vuttoti āha ‘‘idamevā’’tiādi. Atha kesaṃ itaro vacanatthoti codanamapaneti ‘‘ariyā panā’’tiādinā. Atha vā yaṃ lokiyā vadanti ‘‘brahmunā jāto brāhmaṇo’’tiādiniruttiṃ, taṃ paṭikkhipituṃ evaṃ vuttaṃ. ‘‘Idamevā’’ti hi avadhāraṇena taṃ paṭikkhipati. ‘‘Jātibrāhmaṇāna’’nti pana iminā saddantarena dassitesu jātibrāhmaṇavisuddhibrāhmaṇavasena duvidhesu brāhmaṇesu visuddhibrāhmaṇānaṃ niruttiṃ dassento ‘‘ariyā panā’’tiādimāha. Bahanti pāpe bahi karontīti hi ariyā brāhmaṇā niruttinayena. ‘‘Tassa kira kāyo setapokkharasadiso’’ti idamevassa nāmalābhahetudassanaṃ, sesaṃ pana tappasaṅgena yathāvijjamānavisesadassanameva. Tenāha ‘‘iti naṃ pokkharasadisattā pokkharasātīti sañjānantī’’ti. Pokkharena sadiso kāyo yassāti hi pokkharasātī niruttinayena. Sātasaddo vā sadisattho, pokkharena sāto sadiso kāyo tathā, so yassāti pokkharasātī. Setapokkharasadisoti setapadumavaṇṇo. Devanagareti ālakamandādidevapure. Ussāpitarajatatoraṇanti gambhīranemanikhātaṃ accuggataṃ rajatamayaṃ indakhīlaṃ. Kāḷamegharājīti kadāci dissamānā kāḷaabbhalekhā. Rajatapanāḷikāti rajatamayatumbaṃ. Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā. Kāḷavaṅgatilakādīnamabhāvena suparisuddhā. ‘‘Arājake’’tiādināpi sobhaggappattabhāvameva nidasseti.

Idāni aparampi tassa nāmalābhahetuṃ dassento ‘‘ayaṃ panā’’tiādimāha. Tattha ca ‘‘himavantapadese mahāsare padumagabbhe nibbattī’’ti idamevassa nāmalābhahetudassanaṃ. Sesaṃ pana tappasaṅgena tathāpavattākāradassanameva. Tenāha ‘‘iti naṃ pokkhare sayitattā pokkharasātīti sañjānantī’’ti. Pokkhare kamale sayatīti hi pokkharasātī, sātaṃ vā vuccati samasaṇṭhānaṃ, pokkhare jātaṃ samasaṇṭhānaṃ tathā, tamassatthītipi pokkharasātī. Yaṃ pana ācariyena vuttaṃ ‘‘imassa brāhmaṇassa kīdiso pubbayogo, yena naṃ bhagavā anuggaṇhituṃ taṃ ṭhānaṃ upagatoti āhā’’ti, (dī. ni. ṭī. 1.255) tadetaṃ ‘‘ayaṃ panā’’tiādivacanaṃ ekadesameva sandhāya vuttaṃ. ‘‘So tato manussaloka’’ntiādivacanato devaloke nibbattīti ettha aparāparaṃ nibbatti eva vuttāti daṭṭhabbaṃ. Tathārūpena kammena nibbattimeva sandhāya ‘‘mātukucchivāsaṃ jigucchitvā’’tiādi vuttaṃ. ‘‘Padumagabbhe nibbattī’’ti iminā saṃsedajoyeva hutvā nibbattīti dasseti. Na pupphatīti na vikasati. Tenāti tāpasena. Nāḷatoti pupphadaṇḍato. Suvaṇṇacuṇṇehi piñjaraṃ hemavaṇṇo yassāti suvaṇṇacuṇṇapiñjaro, taṃ, suvaṇṇacuṇṇehi vikiṇṇabhāvena hemavaṇṇanti attho. Piñjarasaddo hi hemavaṇṇapariyāyoti sāratthadīpaniyaṃ (sārattha. ṭī. 1.22) vuttaṃ. Esa nayo padumareṇupiñjaranti etthāpi. Rajatabimbakanti rūpiyamayarūpakaṃ. Paṭijaggāmīti posemi. Pāranti pariyosānaṃ, nipphatti vā vuccati nadīsamuddādīnaṃ pariyosānabhūtaṃ pāraṃ viyāti katvā. Paṭisandhipaññāsaṅkhātena sabhāvañāṇena paṇḍito. Iti kattabbesu, vedesu vā visāradapaññāsaṅkhātena veyyattiyena byatto. Aggabrāhmaṇoti disāpāmokkhabrāhmaṇo. Sippanti vedasippaṃ tasseva pakaraṇādhigatattā. Brahmadeyyaṃ adāsīti vakkhamānanayena brahmadeyyaṃ katvā adāsi.

‘‘Ajjhāvasatī’’ti ettha adhi-saddo, ā-saddo ca upasaggamattaṃ, tato ‘‘ukkaṭṭha’’nti idaṃ ajjhāpubbavasayoge bhummatthe upayogavacanaṃ. Adhi-saddo vā issariyattho, ā-saddo mariyādattho tato ‘‘ukkaṭṭha’’nti idaṃ kammappavacanīyayoge bhummatthe upayogavacananti dasseti ‘‘ukkaṭṭhanāmake’’tiādinā. Tadevatthaṃ vivarituṃ ‘‘tassā’’tiādi vuttaṃ. ‘‘Tassa nagarassa sāmiko hutvā’’ti hi ‘‘abhibhavitvā’’ti etassatthavivaraṇaṃ, tenetaṃ dīpeti ‘‘sāmibhāvo abhibhavana’’nti. ‘‘Yāya mariyādāyā’’tiādi pana ā-saddassatthavivaraṇaṃ, tenetaṃ dīpeti ‘‘āsaddo mariyādattho, mariyādā ca nāma yāya tattha vasitabbaṃ, sāyeva aparādhīnatā’’ti. Yāya mariyādāyāti hi yāya aparādhīnatāsaṅkhātāya anaññasādhāraṇāya avatthāyāti attho. ‘‘Upasaggavasenā’’tiādi pana ‘‘ukkaṭṭhanāmake’’ti etassatthavivaraṇaṃ, tenetaṃ dīpeti ‘‘satipi bhummavacanappasaṅge dhātvatthānuvattakavisesakabhūtehi duvidhehipi upasaggehi yuttattā upayogavacanamevettha vihita’’nti. ‘‘Tassa kirā’’tiādi pana atthānugatasamaññāparidīpanaṃ. Vatthu nāma nagaramāpanārahabhūmippadeso ‘‘ārāmavatthu, vihāravatthū’’tiādīsu viya.

Ukkāti daṇḍadīpikā. Aggahesunti ‘‘ajja maṅgaladivaso, tasmā sunakkhattaṃ, tatthāpi ayaṃ sukhaṇo mā atikkamī’’ti rattivibhāyanaṃ anurakkhantā, rattiyaṃ ālokakaraṇatthāya ukkā ṭhapetvā ukkāsu jalamānāsu nagarassa vatthuṃ aggahesuṃ, tenetaṃ dīpeti – ukkāsu ṭhitāti ukkaṭṭhā. Mūlavibhujādi ākatigaṇapakkhepena, niruttinayena vā ukkāsu vijjotayantīsu ṭhitāti ukkaṭṭhā, tathā ukkāsu ṭhitāsu ṭhitā āsītipi ukkaṭṭhāti. Majjhimāgamaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘tañca nagaraṃ ‘maṅgaladivaso sukhaṇo, sunakkhattaṃ mā atikkamī’ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhātipi vuccati, daṇḍadīpikāsu jāletvā dhāriyamānāsu māpitattāti vuttaṃ hotī’’ti, (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā) tadapiminā saṃsandati ceva sameti ca nagaravatthupariggahassapi nagaramāpanapariyāpannattāti daṭṭhabbaṃ. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā, upakaraṇasampattiyā, manussasampattiyā ca taṃ nagaraṃ ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhatī’’ti. Lokiyā pana vadanti ‘‘ukkā dhārīyati etassa māpitakāleti ukkaṭṭhā, vaṇṇavikāroya’’nti, itthiliṅgavasena cāyaṃ samaññā, tenevidha payogo dissati ‘‘yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamatī’’ti (dī. ni. 1.299) mūlapariyāyasuttādīsu (ma. ni. 1.1) ca ‘‘ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’tiādi. Evamettha hotu upasaggavasena upayogavacanaṃ, kathaṃ panetaṃ sesapadesu siyāti anuyogenāha ‘‘tassa anupayogattā sesapadesū’’ti. Tattha tassāti upasaggavasena upayogasaññuttassa ‘‘ukkaṭṭha’’nti padassa. Anupayogattāti visesanabhāvena anupayuttattā. Sesapadesūti ‘‘sattussada’’ntiādīsu sattasu padesu.

Kiṃ nu khvāyaṃ saddapayogo saddalakkhaṇānugatoti codanamapaneti ‘‘tattha…pe… pariyesitabba’’nti iminā. Tatthāti upasaggavasena, anupayogavasena ca upayogavacananti vutte dubbidhepi vidhāne. Lakkhaṇanti gahaṇūpāyañāyabhūtaṃ saddalakkhaṇaṃ, suttaṃ vā. Pariyesitabbanti saddasatthesu vijjamānattā ñāṇena gavesitabbaṃ, gahetabbanti vuttaṃ hoti. Etena hi saddalakkhaṇānugatovāyaṃ saddapayogoti dasseti, saddavidū ca icchanti ‘‘upaanuadhiāiccādipubbavasayoge sattamiyatthe upayogavacanaṃ pāpuṇāti, visesitabbapade ca yathāvidhimanupayogo visesanapadānaṃ samānādhikaraṇabhūtāna’’nti. Tatra yadā adhi-saddo, ā-saddo ca upasaggamattaṃ, tadā ‘‘tatiyāsattamīnañcā’’ti lakkhaṇena ajjhāpubbavasayoge upayogavacanaṃ. Tathā hi vadanti ‘‘sattamiyatthe kāladisāsu upānvajjhāvasayoge, adhipubbasiṭhāvasānaṃ payoge, tappānacāresu ca dutiyā. Kāle pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, kañci kālaṃ purejātapaccayena paccayo, imaṃ rattiṃ cattāro mahārājāno. Disāyaṃ purimaṃ disaṃ dhataraṭṭho. Upādipubbavasayoge gāmaṃ upavasati, gāmaṃ anuvasati, gāmaṃ āvasati, agāraṃ ajjhāvasati, adhipubbasiṭhāvasānaṃ payoge pathaviṃ adhisessati, gāmaṃ adhitiṭṭhati, gāmaṃ ajjhāvasati. Tappānacāresu nadiṃ pivati, gāmaṃ carati iccādīti.

Yadā pana adhi-saddo issariyattho, ā-saddo ca mariyādattho, tadā ‘‘kammappavacanīyayutte’’ti lakkhaṇena kammappavacanīyayoge upayogavacanaṃ. Tathā hi vadanti ‘‘anuādayo upasaggā, dhīādayo nipātā ca kammappavacanīyasaññā honti kiriyāsaṅkhātaṃ kammaṃ pavacanīyaṃ yesaṃ te kammappavacanīyā’’ti. Sesapadānaṃ pana yathāvidhimanupayoge katarena lakkhaṇena upayogavacananti? Yathāvuttalakkhaṇeneva. Yajjevaṃ tesampi ādhārabhāvato nānādhāratā siyāti? Na, bahūnampi padānaṃ nagaravasena ekatthabhāvato. Sakatthamattañhi tesaṃ nānākaraṇanti. Aññe pana saddavidū evamicchanti ‘‘samānādhikaraṇapadānaṃ paccekaṃ kiriyāsambandhanena visesitabbapadena samānavacanatā yathā ‘kaṭaṃ karoti, vipulaṃ, dassanīya’nti ettha ‘kaṭaṃ karoti, vipulaṃ karoti, dassanīyaṃ karotī’ti paccekaṃ kiriyāsambandhanena kammattheyeva dutiyā’’ti, tadetaṃ vicāretabbaṃ visesanapadānaṃ samānādhikaraṇānaṃ kiriyāsambajjhanābhāvato. Yadā hi kiriyāsambajjhanaṃ, tadā visesanameva na hotīti.

Ussadatā nāmettha bahulatāti vuttaṃ ‘‘bahujana’’nti. Taṃ pana bahulataṃ dasseti ‘‘ākiṇṇamanussa’’ntiādinā. Araññādīsu gahetvā posetabbā posāvaniyā, etena tesaṃ dhammabhāvaṃ dasseti. Āvijjhitvāti parikkhipitvā. Khaṇitvā katā pokkharaṇī, ābandhitvā kataṃ taḷākaṃ. Acchinnūdakaṭṭhāneyeva jalajakusumāni jātānīti vuttaṃ ‘‘udakassa niccabharitānevā’’ti. Udakassāti ca pūraṇakiriyāyoge karaṇatthe sāmivacanaṃ ‘‘mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā’’tiādīsu (pārā. 34) viya. Saha dhaññenāti sadhaññanti nagarasaddāpekkhāya napuṃsakaliṅgena vuttaṃ, yathāvākyaṃ vā upayogavacanena. Evaṃ sabbattha. Pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti ettha ādisaddena tadubhayavinimuttaṃ alābukumbhaṇḍādisūpeyyaṃ saṅgaṇhāti. Tenāyamattho viññāyati – nayidha dhaññasaddo sāliādidhaññavisesavācako, posane sādhuttamattena pana niravasesapubbaṇṇāparaṇṇasūpeyyavācako, virūpekasesavasena vā payuttoti. Ettāvatāti yathāvuttapadattayena. Rājalīlāyāti rājūnaṃ vilāsena. Samiddhiyā upabhogaparibhogasampuṇṇabhāvena sampatti samiddhisampatti.

‘‘Rājabhogga’’nti vutte ‘‘kena dinna’’nti avassaṃ pucchitabbato evaṃ vuttanti dasseti ‘‘kenā’’tiādinā. Raññā viya bhuñjitabbanti vā rājabhogganti aṭṭhakathāto aparo nayo. Yāva puttanattapanattaparamparā kulasantakabhāvena rājato laddhattā ‘‘rañño dāyabhūta’’nti vuttaṃ. ‘‘Dhammadāyādā me bhikkhave bhavathā’’tiādīsu (ma. ni. 1.29) viya ca dāyasaddo dāyajjapariyāyoti āha ‘‘dāyajjanti attho’’ti. Kathaṃ dinnattā brahmadeyyaṃ nāmāti codanaṃ pariharati ‘‘chattaṃ ussāpetvā’’tiādinā. Rājanīhārena paribhuñjitabbato hi uddhaṃ paribhogalābhassa brahmadeyyatā nāma natthi, idañca tathā dinnameva, tasmā brahmadeyyaṃ nāmāti vuttaṃ hoti. Chejjabhejjanti sarīradaṇḍadhanadaṇḍādibhedaṃ daṇḍamāha. Nadītitthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavimukhādīsu. Setacchattaggahaṇena sesarājakakudhabhaṇḍampi gahitaṃ tappamukhattāti veditabbaṃ. ‘‘Raññā bhuñjitabba’’ntveva vutte idhādhippetattho na pākaṭoti hutvā-saddaggahaṇaṃ kataṃ. Tañhi so rājakulato asamudāgatopi rājā hutvā bhuñjituṃ labhatīti ayamidhādhippeto attho. Dātabbanti dāyaṃ, ‘‘rājadāya’’nti imināva raññā dinnabhāve siddhe ‘‘raññā pasenadinā kosalena dinna’’nti puna ca vacanaṃ kimatthiyanti āha ‘‘dāyakarājadīpanattha’’ntiādi. Asukena raññā dinnanti dāyakarājassa adīpitattā evaṃ vuttanti adhippāyo. Ettha ca paṭhamanaye ‘‘rājabhogga’’nti pade pucchāsambhavato idaṃ vuttaṃ, dutiyanaye pana ‘‘rājadāya’’nti padeti ayampi viseso daṭṭhabbo. Tattha atibahulatāya purato ṭhapanokāsābhāvato passenapi odanasūpabyañjanādi dīyati etassāti pasenadi, aluttasamāsavasena. So hi rājā taṇḍuladoṇassa odanampi tadupiyena sūpabyañjanena bhuñjati. Tathā hi naṃ bhuttapātarāsakāle satthu santikamāgantvā ito cito ca samparivattantaṃ niddāya abhibhuyyamānaṃ ujukaṃ nisīditumasakkontaṃ bhagavā –

‘‘Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpavuṭṭho,

Punappunaṃ gabbhamupeti mando’’ti. (dha. pa. 325; netti. 26, 90);

Imāya gāthāya ovadi. Bhāgineyyañca so sudassanaṃ nāma māṇavaṃ –

‘‘Manujassa sadā satīmato,

Mattaṃ jānato laddhabhojane;

Tanukassa bhavanti vedanā,

Saṇikaṃ jīrati āyupālaya’’nti. (saṃ. ni. 1.24) –

Imaṃ gāthaṃ bhagavato santike uggahāpetvā attano bhuñjantassa osānapiṇḍakāle devasikaṃ bhaṇāpeti, so aparena samayena tassā gāthāya atthaṃ sallakkhetvā punappunaṃ osānapiṇḍapariharaṇena nāḷikodanamattāya saṇṭhahitvā tanusarīro balavā sukhappatto ahosīti. Udānaṭṭhakathāyaṃ (udā. aṭṭha. 12) pana evaṃ vuttaṃ ‘‘paccāmittaṃ parasenaṃ jinātīti pasenadī’’ti. Saddavidūpi hi ja-kārassa da-kāre idamudāharanti. So hi attano bhāgineyyaṃ ajātasatturājānaṃ, pañcacorasatādīni ca avaruddhakāni jinātīti. Kosalaraṭṭhassādhipatibhāvato kosalo, tasmā kosalādhipatinā pasenadi nāmakena raññā dinnanti attho veditabbo. Nissaṭṭhapariccattatāsaṅkhātena puna aggahetabbabhāveneva dinnattā idha brahmadeyyaṃ nāma, na tu purimanaye viya rājasaṅkhepena paribhuñjitabbabhāvena dinnattāti āha ‘‘yathā’’tiādi. Nissaṭṭhaṃ hutvā, nissaṭṭhabhāvena vā pariccattaṃ nissaṭṭhapariccattaṃ, muttacāgavasena cajitanti attho.

Savanaṃ upalabbhoti dasseti ‘‘upalabhī’’ti iminā, so cāyamupalabbho savanavaseneva jānananti vuttaṃ ‘‘sotadvārasampattavacananigghosānusārena aññāsī’’ti. Sotadvārānusāraviññāṇavīthivasena jānanameva hi idha savanaṃ teneva ‘‘samaṇo khalu bho gotamo’’tiādinā vuttassatthassa adhigatattā, na pana sotadvāravīthivasena sutamattaṃ tena tadatthassa anadhigatattā. Avadhāraṇaphalattā saddapayogassa sabbampi vākyaṃ antogadhāvadhāraṇaṃ. Tasmā tadatthajotakasaddena vināpi aññatthāpohanavasena assosi eva, nāssa koci savanantarāyo ahosīti ayamattho viññāyatīti āha ‘‘padapūraṇamatte nipāto’’ti, antogadhāvadhāraṇepi ca sabbasmiṃ vākye nītatthato avadhāraṇatthaṃ kho-saddaggahaṇaṃ ‘‘evā’’ti sāmatthiyā sātisayaṃ etadatthassa viññāyamānattāti paṭhamavikappo vutto, nītatthato avadhāraṇena ko attho ekantiko kato, avadhārito cāti vuttaṃ ‘‘tatthā’’tiādi. Atha padapūraṇamattena kho-saddena kiṃ payojananti codanamapaneti ‘‘padapūraṇenā’’tiādinā, akkharasamūhapadassa, padasamūhavākyassa ca siliṭṭhatāpayojanamattamevāti attho. ‘‘Assosī’’ti hidaṃ padaṃ kho-sadde gahite tena phullitaṃ maṇḍitaṃ vibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni sukhuccāraṇavasena siliṭṭhāni honti, na tasmiṃ aggahite, tasmā padapūraṇamattampi padabyañjanasiliṭṭhatāpayojananti vuttaṃ hoti. Mattasaddo cettha visesanivattiattho, tenassa anatthantaradīpanatā dassitā, eva-saddena pana padabyañjanasiliṭṭhatāya ekantikatā.

‘‘Samaṇo khalū’’tiādi yathāsutatthanidassananti dasseti ‘‘idānī’’tiādinā. Samitapāpattāti ettha accantaṃ anavasesato savāsanaṃ samitapāpattāti attho gahetabbo. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ yathārahaṃ visesitaṃ hoti. Tena vuttaṃ ‘‘bhagavā ca anuttarena ariyamaggena samitapāpo’’ti. Tadevatthaṃ niddesapāṭhena sādhetuṃ ‘‘vuttañheta’’ntiādimāha. Assāti anena bhikkhunā, bhagavatā vā. Samitāti samāpitā, samabhāvaṃ vā āpādayitā, assa vā sampadānabhūtassa santā hontīti attho. Atthānugatā cāyaṃ bhagavati samaññāti vuttaṃ ‘‘bhagavā cā’’tiādi. Tenāti tathā samitapāpattā. Yathābhūtaṃ pavatto yathābhuccaṃ, tadeva guṇo, tena adhigataṃ tathā. ‘‘Khalū’’ti idaṃ nepātikaṃ khalupacchābhattikapade (mi. pa. 4.1.8) viya, na nāmaṃ, anekatthattā ca nipātānaṃ anussavanatthova idhādhippetoti āha ‘‘anussavanatthe nipāto’’ti, paramparasavanañcettha anussavanaṃ. Brāhmaṇajātisamudāgatanti brāhmaṇajātiyā āgataṃ, jātisiddhanti vuttaṃ hoti. Ālapanamattanti piyālapanavacanamattaṃ, na taduttari atthaparidīpanaṃ. Piyasamudāhārā hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃ piyā’’ti vā. Dhammapade brāhmaṇavatthupāṭhena, (dha. pa. 315 ādayo) suttanipāte ca vāseṭṭhasuttapadena brāhmaṇajātisamudāgatālapanabhāvaṃ samatthetuṃ ‘‘vuttampi ceta’’ntiādimāha.

Tatrāyamattho – sace rāgādikiñcanehi sakiñcano assa, so āmantanādīsu ‘‘bho bho’’ti vadanto hutvā vicaraṇato bhovādīyeva nāma hoti, na brāhmaṇo. ‘‘Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa’’nti (dha. pa. 396, su. ni. 625) sesagāthāpadaṃ. Tattha rāgādayo satte kiñcanti maddanti palibuddhantīti kiñcanāni. Manussā kira goṇehi khalaṃ maddāpentā ‘‘kiñcehi kapila, kiñcehi kāḷakā’’ti vadanti, tasmā kiñcanasaddo maddanattho veditabbo. Yathāha niddese ‘‘akiñcananti rāgakiñcanaṃ, dosa, moha, māna, diṭṭhi, kilesakiñcanaṃ, duccaritakiñcanaṃ, yassete kiñcanā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati akiñcano’’ti (cūḷani. 28, 32, 60, 63). Gotamoti gottavasena parikittanaṃ, yaṃ ‘‘ādiccagotta’’ntipi loke vadanti, sakyaputtoti pana jātivasena sākiyoti ca tasseva vevacanaṃ. Vuttañhetaṃ pabbajjāsutte

‘‘Ādiccā nāma gottena, sākiyā nāma jātiyā;

Tamhā kulā pabbajitomhi, na kāme abhipatthaya’’nti. (su. ni. 425);

Tathā cāha ‘‘gotamoti bhagavantaṃ gottavasena parikittetī’’tiādi. Tattha gaṃ tāyatīti gottaṃ, ‘‘gotamo’’ti pavattamānaṃ abhidhānaṃ, buddhiñca ekaṃsikavisayatāya rakkhatīti attho. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni rakkhatīti vuccati, go-saddo cettha abhidhāne, buddhiyañca vattati. Tathā hi vadanti –

‘‘Go goṇe cendriye bhumyaṃ, vacane ceva buddhiyaṃ;

Ādicce rasmiyañceva, pānīyepi ca vattate;

Tesu atthesu goṇe thī, pumā ca itare pumā’’ti.

Tattha ‘‘gosu duyhamānāsu gato, gopañcamo’’tiādīsu gosaddo goṇe vattati. ‘‘Gocaro’’tiādīsu indriye. ‘‘Gorakkha’’ntiādīsu bhūmiyaṃ. Tathā hi suttanipātaṭṭhakathāya vāseṭṭhasuttasaṃvaṇṇanāyaṃ vuttaṃ ‘‘gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Pathavī hi ‘go’ti vuccati, tappabhedo ca ‘‘khetta’’nti (su. ni. aṭṭha. 2.619-626). ‘‘Gottaṃ nāma dve gottāni hīnañca gottaṃ, ukkaṭṭhañca gotta’’ntiādīsu (pāci. 15) vacane, buddhiyañca vattati. ‘‘Gogottaṃ gotamaṃ name’’ti porāṇakaviracanāya ādicce, ādiccabandhuṃ gotamaṃ sammāsambuddhaṃ namāmīti hi attho, ‘‘uṇhagū’’tiādīsu rasmiyaṃ, uṇhā gāvo rasmiyo etassāti hi uṇhagu, sūriyo. ‘‘Gosītacandana’’ntiādīsu (a. ni. ṭī. 1.49) pānīye, gosaṅkhātaṃ pānīyaṃ viya sītaṃ, tadeva candanaṃ tathā. Tasmiñhi uddhanato uddharitapakkuthitatelasmiṃ pakkhitte taṅkhaṇaññeva taṃ telaṃ sītalaṃ hotīti. Etesu pana atthesu goṇe vattamāno go-saddo yathārahaṃ itthiliṅgo ceva pulliṅgo ca, sesesu pana pulliṅgoyeva.

Kiṃ panetaṃ gottaṃ nāmāti? Aññakulaparamparāya asādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Sādhāraṇameva hi idaṃ taṃkulapariyāpannānaṃ sādhāraṇato ca sāmaññarūpaṃ. Tathā hi taṃkule jātā suddhodanamahārājādayopi ‘‘gotamo’’ tveva vuccanti, teneva bhagavā attano pitaraṃ suddhodanamahārājānaṃ ‘‘atikkantavarā kho gotama tathāgatā’’ti (mahāva. 105) avoca, vessavaṇopi mahārājā bhagavantaṃ ‘‘vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama’’nti, (dī. ni. 3.288) āyasmāpi vaṅgīso āyasmantaṃ ānandaṃ ‘‘sādhu nibbāpanaṃ brūhi, anukampāya gotamā’’ti (saṃ. ni. 1.212). Idha pana bhagavantameva. Tenāha ‘‘bhagavantaṃ gottavasena parikittetī’’ti. Tasmāti yathāvuttamatthattayaṃ paccāmasati. Ettha ca ‘‘samaṇo’’ti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito tabbisayasamitapāpatāparikittanato, ‘‘gotamo’’ti iminā lokiyajanehi tabbisayauḷāragottasambhūtatāparikittanato.

Sakyassa suddhodanamahārājassa putto sakyaputto, iminā pana uccākulaparidīpanaṃ uditoditavipulakhattiyakulasambhūtatāparikittanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Yathāha –

‘‘Mahāsammatarājassa, vaṃsajo hi mahāmuni;

Kappādismiñhi rājāsi, mahāsammatanāmako’’ti. (mahāvaṃse dutiyaparicchede paṭhamagāthā);

Kathaṃ saddhāpabbajitabhāvaparidīpananti āha ‘‘kenacī’’tiādi. Parijiyanaṃ parihāyanaṃ pārijuññaṃ, parijiratīti vā parijiṇṇo, tassa bhāvo pārijuññaṃ, tena. Ñātipārijuññabhogapārijuññādinā kenaci pārijuññena parihāniyā anabhibhūto anajjhotthaṭo hutvā pabbajitoti attho. Tadeva pariyāyantarena vibhāvetuṃ ‘‘aparikkhīṇaṃyeva taṃ kulaṃ pahāyā’’ti vuttaṃ. Aparikkhīṇanti hi ñātipārijuññabhogapārijuññādinā kenaci pārijuññena aparikkhayaṃ. Saddhāya pabbajitoti saddhāya eva pabbajito. Evañhi ‘‘kenacī’’tiādinā nivattitavacanaṃ sūpapannaṃ hoti. Nanu ca ‘‘sakyakulā pabbajito’’ti idaṃ uccākulā pabbajitabhāvaparidīpanameva siyā tadatthasseva viññāyamānattā, na saddhāpabbajitabhāvaparidīpanaṃ tadatthassa aviññāyamānattāti? Na kho panevaṃ daṭṭhabbaṃ mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya saddhāpabbajitabhāvassa atthato siddhattā. Tathā hi lokanāthassa abhijātiyaṃ tassa kulassa na kiñci pārijuññaṃ, atha kho vuḍḍhiyeva, tato tassa samiddhatamabhāvo loke pākaṭo paññāto hoti, tasmā ‘‘sakyakulā pabbajito’’ti ettakeyeva vutte tathā samiddhatamaṃ kulaṃ pahāya saddhāpabbajitabhāvo siddhoyevāti, imaṃ parihāraṃ ‘‘kenaci pārijuññenā’’tiādinā vibhāvetīti daṭṭhabbaṃ. Tato paranti ‘‘kosalesu cārikaṃ caramāno’’tiādivacanaṃ.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamadubbho, pāpassākaraṇaṃ sukha’’nti. ādīsu –

Viya sādhusaddo idha sundaratthoti āha ‘‘sundaraṃ kho panā’’ti. Khoti avadhāraṇatthe nipāto, panāti pakkhantaratthe. Evaṃ sātthakatāviññāpanatthañhi saṃvaṇṇanāyametesaṃ gahaṇaṃ. Sundaranti ca bhaddakaṃ, bhaddakatā ca passantānaṃ hitasukhāvahabhāvenāti vuttaṃ ‘‘atthāvahaṃ sukhāvaha’’nti. Attho cettha diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ hitaṃ sukhampi tatheva tividhaṃ sukhaṃ.

Tathārūpānanti tādisānaṃ, ayaṃ saddato attho. Atthamattaṃ pana dassetuṃ ‘‘evarūpāna’’nti vuttaṃ. Yādisehi ca guṇehi bhagavā samannāgato catuppamāṇikassa lokassa sabbakālampi-accantāya-saddhāya-pasādanīyo tesaṃ yathābhūtasabhāvattā, tādisehi guṇehi samannāgatabhāvaṃ sandhāya ‘‘tathārūpānaṃ arahata’’nti vuttanti dassento ‘‘yathārūpo’’tiādimāha. Laddhasaddhānanti laddhasaddahānaṃ, parajanassa saddhaṃ paṭilabhantānanti vuttaṃ hoti. Laddhasaddānanti vā paṭiladdhakittisaddānaṃ, etena ‘‘arahata’’nti padassa arahantānanti attho, arahantasamaññāya ca pākaṭabhāvo dassito, apica ‘‘yathārūpo so bhavaṃ gotamo’’ti iminā ‘‘tathārūpāna’’nti padassa aniyamavasena atthaṃ dassetvā sarūpaniyamavasenapi dassetuṃ ‘‘yathābhuccaguṇādhigamena loke arahantoti laddhasaddhāna’’nti vuttaṃ, idampi hi ‘‘tathārūpāna’’nti padasseva atthadassanaṃ, ayameva ca nayo ācariyehi adhippeto idha ṭīkāyaṃ, (dī. ni. ṭī. 1.255) sāratthadīpaniyañca tatheva vuttattā. ‘‘Yathārūpā te bhavanto arahanto’’ti avatvā ‘‘yathārūpo so bhavaṃ gotamo’’ti vacanaṃ bhagavatiyeva garugāravavasena ‘‘tathārūpānaṃ arahata’’nti puthuvacananiddiṭṭhabhāvaviññāpanatthaṃ. Attani, garūsu ca hi bahuvacanaṃ icchanti saddavidū. ‘‘Yathābhucca…pe… arahata’’nti iminā ca dhammappamāṇānaṃ, lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ yathārutato dasseti arahantabhāvassa tesaññeva yathārahaṃ visayattā, taṃdassanena pana itaresampi rūpappamāṇaghosappamāṇānaṃ pasādāvahatā dassitāyeva tadavinābhāvatoti daṭṭhabbaṃ.

Pasādasommānīti pasannāni, sītalāni ca, pasādavasena vā sītalāni, anena pasannamanataṃ dasseti. ‘‘Dassana’’nti vuttepi taduttari kattabbatāsambhavato ayaṃ sambhāvanattho labbhatīti āha ‘‘dassanamattampi sādhu hotī’’ti. Itarathā hi ‘‘dassanaññeva sādhu, na taduttari karaṇa’’nti anadhippetattho āpajjati, sambhāvanattho cettha pi-saddo, api-saddo vā luttaniddiṭṭho. ‘‘Brahmacariyaṃ pakāsetī’’ti ettha iti-saddo ‘‘abbhuggato’’ti iminā sambandhamupagato, tasmā ayaṃ ‘‘sādhu hotī’’ti idha iti-saddo ‘‘brāhmaṇo pokkharasātī ambaṭṭhaṃ māṇavaṃ āmantesī’’ti iminā sambajjhitabbo, ‘‘ajjhāsayaṃ katvā’’ti ca pāṭhaseso tadatthassa viññāyamānattā. Yassa hi attho viññāyati, saddo na payujjati, so ‘‘pāṭhaseso’’ti vuccati, imamatthaṃ vibhāvento āha ‘‘dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvā’’ti. Mūlapaṇṇāsake cūḷasīhanādasuttaṭṭhakathāya (ma. ni. aṭṭha. 1.144) āgataṃ kosiyasakuṇavatthu cettha kathetabbaṃ.

Ambaṭṭhamāṇavakathāvaṇṇanā

256. ‘‘Ajjhāyako’’ti idaṃ paṭhamapakatiyā garahāvacanameva, dutiyapakatiyā pasaṃsāvacanaṃ katvā voharanti yathā taṃ ‘‘puriso naro’’ti dassetuṃ aggaññasuttapada (dī. ni. 3.132) mudāhaṭaṃ. Tattha imeti jhāyakanāmena samaññitā janā. Na jhāyantīti paṇṇakuṭīsu jhānaṃ na appenti na nipphādenti, gāmanigamasāmantaṃ osaritvā vedaganthe karontāva acchantīti attho. Taṃ panetesaṃ brāhmaṇajhāyakasaṅkhātaṃ paṭhamadutiyanāmaṃ upādāya tatiyameva jātanti āha ‘‘ajjhāyakātveva tatiyaṃ akkharaṃ upanibbatta’’nti, akkharanti ca nirutti samaññā. Sā hi tasmiṃyeva niruḷhabhāvena aññattha asañcaraṇato ‘‘akkhara’’nti vuccati. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Idha hi adhiāpubbai-saddavasena padasandhi, itarattha pana jhe-saddavasena. Mante dhāretīti yathāadhīte mante asammūḷhe katvā hadaye ṭhapeti.

Āthabbaṇavedo parūpaghātakarattā sādhūnamaparibhogoti katvā ‘‘iruvedayajuvedasāmavedāna’’nti vuttaṃ. Tattha iccante thomīyante devā etāyāti iru ica-dhātuvasena ca-kārassa ra-kāraṃ katvā, itthiliṅgoyaṃ. Yajjante pujjante devā anenāti yaju punnapuṃsakaliṅgavasena. Soyanti antaṃ karonti, sāyanti vā tanuṃ karonti pāpamanenāti sāmaṃ so-dhātupakkhe o-kārassa ā-kāraṃ katvā. Vidanti dhammaṃ, kammaṃ vā etehīti vedā, te eva mantā ‘‘sugatiyopi munanti, suyyanti ca etehī’’ti katvā. Paharaṇaṃ saṅghaṭṭanaṃ pahataṃ, oṭṭhānaṃ pahataṃ tathā, tassa karaṇavasena, oṭṭhāni cāletvā paguṇabhāvakaraṇavasena pāraṃ gato, na atthavibhāvanavasenāti vuttaṃ hoti. Pāragūti ca niccasāpekkhatāya kitantasamāso.

‘‘Saha nighaṇṭunā’’tiādinā yathāvākyaṃ vibhatyantavasena nibbacanadassanaṃ. Nighaṇṭurukkhādīnanti nighaṇṭu nāma rukkhaviseso, tadādikānamatthānanti attho, etena nighaṇṭurukkhapariyāyaṃ ādiṃ katvā tappamukhena sesapariyāyānaṃ tattha dassitattā so gantho nighaṇṭu nāma yathā taṃ ‘‘pārājikakaṇḍo, kusalattiko’’ti ayamattho dassito iminā yathārutameva tadatthassa adhigatattā. Ācariyā pana evaṃ vadanti ‘‘vacanīyavācakabhāvena atthaṃ, saddañca nikhaḍati bhindati vibhajja dassetīti nikhaṇḍu, so eva kha-kārassa gha-kāraṃ katvā ‘nighaṇḍū’ti vutto’’ti (dī. ni. ṭī. 1.256), tadetaṃ aṭṭhakathānayato aññanayadassananti gahetabbaṃ. Itarathā hi so aṭṭhakathāya virodho siyā, vicāretabbametaṃ. Akkharacintakā pana evamicchanti ‘‘tattha tatthāgatāni nāmāni nissesato ghaṭenti rāsiṃ karonti etthāti nighaṇṭu niggahitāgamenā’’ti. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Ko panesoti? Etarahi nāmaliṅgānusāsanaratanamālābhidhānappadīpikādi. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, tatheva vividhaṃ kappīyati etenāti vikappo, kiriyākappo ca so vikappo cāti kiriyākappavikappo. So hi vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti katvā ‘‘kiriyākappavikappo’’ti vuccati, so ca ganthavisesoyevāti vuttaṃ ‘‘kavīnaṃ upakārāvahaṃ sattha’’nti, catunnampi kavīnaṃ kavibhāvasampadābhogasampadādipayojanavasena upakārāvaho ganthoti attho. Ko panesoti? Kabyabandhanavidhividhāyako kabyālaṅkāragītāsubodhālaṅkārādi. Idaṃ pana mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassagāthāparimāṇo, yaṃ ‘‘nayacariyādipakaraṇa’’ntipi vadanti. Vacanatthato pana kiṭayati gameti ñāpeti kiriyādivibhāganti keṭubhaṃ kiṭa-dhātuto abhapaccayavasena, a-kārassa ca ukāro. Atha vā kiriyādivibhāgaṃ anavasesapariyādānato kiṭento gamanto obheti pūretīti keṭubhaṃ kiṭa-saddūpapadaubhadhātuvasena. Apica kiṭanti gacchanti kavayo bandhesu kosallametenāti keṭubhaṃ, purimanayenevettha padasiddhi. Ṭhānakaraṇādivibhāgato, nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, taṃ pana chasu vedaṅgesu pariyāpannaṃ pakaraṇadvayamevāti vuttaṃ ‘‘sikkhā ca nirutti cā’’ti. Tattha sikkhanti akkharasamayametāyāti sikkhā, akārādivaṇṇānaṃ ṭhānakaraṇapayatanapaṭipādakasatthaṃ. Nicchayena, nissesato vā utti nirutti, vaṇṇāgamavaṇṇavipariyāyādilakkhaṇaṃ. Vuttañca –

‘‘Vaṇṇāgamo vaṇṇavipariyāyo,

Dve cāpare vaṇṇavikāranāsā;

Dhātussa atthātisayena yogo,

Taduccate pañcavidhā niruttī’’ti. (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.144; mahāni. aṭṭha. 1.50);

Idha pana tabbasena anekadhā nibbacanaparidīpakaṃ satthaṃ uttarapadalopena ‘‘niruttī’’ti adhippetaṃ nibbacanavibhāgatopi akkharapabhedabhāvassa ācariyehi (dī. ni. ṭī. 1.256) vuttattā, tamantarena nibbacanavibhāgassa ca byākaraṇaṅgena saṅgahitattā. Byākaraṇaṃ, nirutti ca hi paccekameva vedaṅgaṃ yathāhu –

‘‘Kappo byākaraṇaṃ joti-satthaṃ sikkhā nirutti ca;

Chandoviciti cetāni, vedaṅgāni vadanti chā’’ti.

Tasmā byākaraṇaṅgena asaṅkarabhūtameva niruttinayena nibbacanamidhādhippetaṃ, na chasu byañjanapadesu viya tadubhayasādhāraṇanibbacanaṃ vedaṅgavisayattāti veditabbaṃ. Ayaṃ panettha mahāniddesaṭṭhakathāya (mahāni. aṭṭha. 50) āgataniruttinayavinicchayo. Tattha hi ‘‘nakkhattarājāriva tārakāna’’nti (jā. 1.1.11, 25) ettha ra-kārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. Hiṃsanattā ‘‘hiṃso’’ti vattabbe ‘‘sīho’’ti parivattanaṃ viya vijjamānānamakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. ‘‘Navachannakedāni diyyatī’’ti (jā. 1.6.88) ettha a-kārassa e-kārāpajjanaṃ viya aññakkharassa aññakkharāpajjanaṃ vaṇṇavikāro nāma. ‘‘Jīvanassa mūto jīvanamūto’’ti vattabbe ‘‘jīmūto’’ti va-kāra na-kārānaṃ vināso viya vijjamānakkharānaṃ vināso vaṇṇavināso nāma. ‘‘Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumārā’’ti (jā. 1.10.85) ettha ‘‘pakubbamāno’’ti padassa abhibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthapaṭipādanaṃ dhātūnamatthātisayena yogo nāmāti.

Yathāvuttappabhedānaṃ tiṇṇaṃ vedānaṃ ayaṃ catutthoyeva siyā, atha kena saddhiṃ pañcamoti āha ‘‘āthabbaṇavedaṃ catutthaṃ katvā’’ti. Āthabbaṇavedo nāma āthabbaṇavedikehi vihito parūpaghātakaro manto, so pana itihāsapañcamabhāvappakāsanatthaṃ gaṇitatāmattena gahito, na sarūpavasena, evañca katvā ‘‘etesa’’nti padassa tesaṃ tiṇṇaṃ vedānantveva attho gahetabbo. Tañhi ‘‘tiṇṇaṃ vedāna’’nti etassa visesananti. Itiha asāti evaṃ idha loke ahosi ‘‘āsā’’tipi katthaci pāṭho, soyevattho. Iha ṭhāne iti evaṃ, idaṃ vā kammaṃ, vatthuṃ vā āsa icchāhītipi attho. Tassa ganthassa mahāvisayatādīpanatthañcettha vicchāvacanaṃ, iminā ‘‘itihāsā’’ti vacanena paṭisaṃyutto itihāso taddhitavasenāti atthaṃ dasseti. Itiha āsa, itiha āsā’’ti īdisavacanapaṭisaṃyutto itihāso niruttinayenāti atthadassanantipi vadanti. Akkharacintakā pana evamicchanti ‘‘itiha-saddo pārampariyopadese ekova nipāto, asati vijjatīti aso, itiha aso etasminti itihāso samāsavasenā’’ti, tesaṃ mate ‘‘itiha asā’’ti ettha evaṃ pārampariyopadeso asa vijjamāno ahosīti attho. ‘‘Purāṇakathāsaṅkhāto’’ti iminā tassa ganthavisesabhāvamāha, bhāratanāmakānaṃ dvebhātikarājūnaṃ yuddhakathā, rāmarañño sītāharaṇakathā, narasīharājuppattikathāti evamādipurāṇakathāsaṅkhāto bhāratapurāṇarāmapurāṇanarasīhapurāṇādigantho itihāso nāmāti vuttaṃ hoti. ‘‘Tesaṃ itihāsapañcamānaṃ vedāna’’nti iminā yathāvākyaṃ ‘‘tiṇṇaṃ vedāna’’nti ettha visesanabhāvaṃ dasseti.

Pajjati attho etenāti padaṃ, nāmākhyātopasagganipātādivasena anekavibhāgaṃ vibhattiyantapadaṃ. Tadapi byākaraṇe āgatamevāti vuttaṃ ‘‘tadavasesa’’nti, padato avasesaṃ pakatipaccayādisaddalakkhaṇabhūtanti attho. Taṃ taṃ saddaṃ, tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, visesena vā ākarīyante pakatipaccayādayo abhinipphādīyante ettha, anenāti vā byākaraṇaṃ, sādhusaddānamanvākhyāyakaṃ muddhabodhabyākaraṇa sārassatabyākaraṇa pāṇinībyākaraṇacandrabyākaraṇādi adhunāpi vijjamānasatthaṃ. Adhīyatīti ajjhāyati. Vedetīti paresaṃ vāceti. Ca-saddo atthadvayasamuccinanattho, vikappanattho vā atthantarassa vikappitattā. Vicitrā hi taddhitavutti. Padakoti byākaraṇesu āgatapadakosallaṃ sandhāya vuttaṃ, veyyākaraṇoti tadavasiṭṭhapakatipaccayādisaddavidhikosallanti imassatthassa viññāpanatthaṃ padadvayassa ekato atthavacanaṃ. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpanaṃ. Ayaṃ aṭṭhakathāto aparo nayo – te eva vede padaso kāyatīti padakoti. Tattha padasoti gajjabandhapajjabandhapadena. Kāyatīti katheti yathā ‘‘jātaka’’nti, iminā vedakārakasamatthataṃ dasseti. Evañhi ‘‘ajjhāyako’’tiādīhi imassa viseso pākaṭo hotīti.

Āyatiṃ hitaṃ bālajanasaṅkhāto loko na yatati na īhati anenāti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti, lokā vā bālajanā āyatanti ussahanti vādassādena etthāti lokāyataṃ. Aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā tanonti etthāti vitaṇḍo ḍa-paccayavasena, na-kārassa ca ṇa-kāraṃ katvā, viruddhena vādadaṇḍena tāḷenti vādino etthāti vitaṇḍo taḍi-dhātuvasena, niggahītāgamañca katvā. Adesampi yaṃ nissāya vādīnaṃ vādo pavatto, taṃ tesaṃ desatopi upacāravasena vuccati yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti, (dī. ni. 2.401; ma. ni. 1.133; vibha. 204) visesena vā paṇḍitānaṃ manaṃ taḍenti cālenti etenāti vitaṇḍo, taṃ vadanti, so vādo vā etesanti vitaṇḍavādā, tesaṃ satthaṃ tathā. Lakkhaṇadīpakasatthaṃ uttarapadalopena, taddhitavasena vā lakkhaṇanti dasseti ‘‘lakkhaṇadīpaka’’ntiādinā. Lakkhīyati buddhabhāvādi anenāti lakkhaṇaṃ, nigrodhabimbatādi. Tenāha ‘‘yesaṃ vasenā’’tiādi. Dvādasasahassaganthapamāṇanti ettha bhāṇavārappamāṇādīsu viya bāttiṃsakkharaganthova adhippeto. Vuttañhi –

‘‘Aṭṭhakkharā ekapadaṃ, ekā gāthā catuppadaṃ;

Gāthā cekā mato gantho, gantho bāttiṃsatakkharo’’ti.

Dvādasahi guṇitasahassabāttiṃsakkharaganthappamāṇanti attho. Yatthāti yasmiṃ lakkhaṇasatthe, ādhāre cetaṃ bhummaṃ yathā ‘‘rukkhe sākhā’’ti. Soḷasa ca sahassañca soḷasasahassaṃ, soḷasādhikasahassagāthāparimāṇāti attho. Evañhi ādhārādheyyavacanaṃ sūpapannaṃ hotīti. Padhānavasena buddhānaṃ lakkhaṇadīpanato buddhamantā nāma. Paccekabuddhādīnampi hi lakkhaṇaṃ tattha dīpitameva. Tena vuttaṃ ‘‘yesaṃ vasenā’’tiādi.

‘‘Anūno paripūrakārī’’ti atthamattadassanaṃ, saddato pana adhigatamatthaṃ dassetuṃ ‘‘avayo na hotī’’ti vuttaṃ. Ko panesa avayoti anuyogamapaneti ‘‘avayo nāmā’’tiādinā. Ayamettādhippāyo – yo tāni sandhāretuṃ sakkoti, so ‘‘vayo’’ti vuccati. Yo pana na sakkoti, so avayo nāma. Yo ca avayo na hoti, so ‘‘dve paṭisedhā pakatiyatthagamakā’’ti ñāyena vayo evāti. Vayatīti hi vayo, ādimajjhapariyosānesu katthacipi aparikilamanto avitthāyanto te ganthe santāne paṇeti byavaharatīti attho. Ayaṃ pana vinayaṭṭhakathānayo (pārā. 84) – anavayoti anu avayo, sandhivasena u-kāralopo, anu anu avayo anūno, paripuṇṇasippoti attho. Vayoti hi hāni ‘‘āyavayo’’tiādīsu viya, natthi etassa yathāvuttaganthesu vayo ūnatāti avayo, anu anu avayo anavayoti.

‘‘Anuññāto’’ti padassa kammasādhanavasena, ‘‘paṭiññāto’’ti padassa ca kattusādhanavasena atthaṃ dassento ‘‘ācariyenā’’tiādimāha. Assāti ambaṭṭhassa. Pāḷiyaṃ ‘‘yamahaṃ jānāmi, taṃ tvaṃ jānāsī’’ti idaṃ anujānanākāradassanaṃ, ‘‘yaṃ tvaṃ jānāsi, tamahaṃ jānāmī’’ti idaṃ pana paṭijānanākāradassananti dasseti ‘‘yaṃ aha’’ntiādinā. ‘‘Āma ācariyā’’ti hi yathāgataṃ paṭijānanavacanameva atthavasena vuttaṃ. Yanti tevijjakaṃ pāvacanaṃ. Tassāti ācariyassa. Paṭivacanadānameva paṭiññā tathā, tāya sayameva paṭiññātoti attho. ‘‘Sake’’tiādi anujānanapaṭijānanādhikāradassanaṃ. Adesassapi desamiva kappanāmattenāti vuttaṃ ‘‘katarasmi’’ntiādi. Sassa attano santakaṃ sakaṃ. Ācariyānaṃ paramparato, paramparabhūtehi vā ācariyehi āgataṃ ācariyakaṃ. Tisso vijjā, tāsaṃ samūho tevijjakaṃ, vedattayaṃ. Padhānaṃ vacanaṃ, pakaṭṭhānaṃ vā aṭṭhakādīnaṃ vacanaṃ pāvacanaṃ.

257. Idāni yenādhippāyena brāhmaṇo pokkharasātī ambaṭṭhaṃ māṇavaṃ āmantetvā ‘‘ayaṃ tātā’’tiādivacanamabrvi, tadadhippāyaṃ vibhāvento ‘‘esa kirā’’tiādimāha. Tattha uggatassāti pubbe pākaṭassa kittimato porāṇajanassa. Bahū janāti pūraṇakassapādayo sandhāya vuttaṃ. Ekaccanti khattiyādijātimantaṃ, lokasammataṃ vā janaṃ. Garūti bhāriyaṃ, attānaṃ tato mocetvā apagamanamattampi dukkaraṃ hoti, pageva taduttari karaṇanti vuttaṃ hoti. Anattho nāma tathāpagamanādinā nindābyārosaupārambhādi.

‘‘Abbhuggato’’ti ettha abhisaddayogena itthambhūtākhyānatthavaseneva ‘‘gotama’’nti upayogavacanaṃ. ‘‘Taṃ bhavantaṃ, tathā santaṃyevā’’ti padesupi tassa anupayogattā tadatthavasenevāti dasseti ‘‘tassa bhoto’’tiādinā. Tenāha ‘‘idhāpī’’tiādi. Tathā satoyevāti yenākārena arahatādinā saddo abbhuggato, tenākārena santassa bhūtassa eva tassa bhavato gotamassa saddo yadi vā abbhuggatoti attho. Apica taṃ bhavantaṃ gotamaṃ tathā santaṃyevāti ekassapi atthassa dvikkhattuṃ sambandhabhāvena vacanaṃ sāmaññavisiṭṭhatāparikappanena atthavisesaviññāpanatthaṃ, tasmā ‘‘tassa bhoto gotamassā’’ti sāmaññasambandhabhāvena vicchinditvā ‘‘tathā satoyevā’’ti visesasambandhabhāvena yojetabbaṃ. Yadi-saddo cettha saṃsayattho dvinnampi atthānaṃ saṃsayitabbattā. -saddo ca vikappanattho tesu ekassa vikappetabbattā. Saddavidū pana evaṃ vadanti – ‘‘imassa vacanaṃ saccaṃ vā yadi vā musā’’tiādīsu viya yadi-saddo vā-saddo ca ubhopi vikappatthāyeva. Yadi-saddopi hi ‘‘yaṃ yadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisa’’ntiādīsu (a. ni. 5.34) vā-saddattho dissati. ‘‘Appaṃ vassasataṃ āyu, idānetarahi vijjatī’’tiādīsu viya ca idha samānatthasaddapayogoti. Pāḷiyaṃ ‘‘yadi vā no tathā’’ti idampi ‘‘santaṃyeva saddo abbhuggato’’ti iminā sambajjhitvā yathāvuttanayeneva yojetabbaṃ. Nanu ‘‘gotama’’nti padeyeva upayogavacanaṃ siyā, na etthāti codanāya ‘‘idhāpī’’tiādi vuttaṃ, tassa anupayogattā, vicchinditvā sambandhavisesabhāvena yojetabbattā vā idhāpi itthambhūtākhyānatthavaseneva upayogavacanaṃ nāmāti vuttaṃ hoti. Itthambhūtākhyānaṃ attho yassa tathā, abhisaddo, itthambhūtākhyānameva vā attho tathā, soyevattho. Yadaggena hi saddayogo hoti, tadaggena atthayogopīti.

258. Bhoti attano ācariyaṃ ālapati. Yathā-saddaṃ sātthakaṃ katvā saha pāṭhasesena yojetuṃ ‘‘yathā sakkā’’tiādi vuttaṃ. Soti bhagavā. Purimanaye ākāratthajotanayathā-saddayogyato kathanti pucchāmattaṃ, idha pana tadayogyato ‘‘ākārapucchā’’ti vuttaṃ. Bāhirakasamaye ācariyamhi upajjhāyasamudācāroti āha ‘‘atha naṃ upajjhāyo’’ti, upajjhāyasaññito ācariyabrāhmaṇoti attho.

Kāmañca manto, brahmaṃ, kappoti tibbidho vedo, tathāpi aṭṭhakādi vuttaṃ padhānabhūtaṃ mūlaṃ manto, tadatthavivaraṇamatthaṃ brahmaṃ, tattha vuttanayena yaññakiriyāvidhānaṃ kappoti mantasseva padhānabhāvato, itaresañca tannissayeneva jātattā mantaggahaṇena brahmakappānampi gahaṇaṃ siddhamevāti dasseti ‘‘tīsu vedesū’’ti iminā. Mantoti hi aṭṭhakādīhi isīhi vuttamūlavedasseva nāmaṃ, vedoti sabbassa, tasmā ‘‘vedesū’’ti vutte sabbesampi gahaṇaṃ sijjhatīti veditabbaṃ. Lakkhaṇānīti lakkhaṇadīpakāni mantapadāni. Pajjagajjabandhapavesanavasena pakkhipitvā. Brāhmaṇavesenevāti vedavācakabrāhmaṇaliṅgeneva. Vedeti mahāpurisalakkhaṇamante. Mahesakkhā sattāti mahāpuññavanto paṇḍitasattā. Jānissanti iti manasi katvā vācentīti sambandho. Tenāti tathā vācanato. Pubbeti ‘‘tathāgato uppajjissatī’’ti vattabbakālato pabhuti tathāgatassa dharamānakāle. Ajjhāyitabbavācetabbabhāvena āgacchanti pākaṭā bhavanti. Ekagāthādvigāthādivasena anukkamena antaradhāyanti. Na kevalaṃ lakkhaṇamantāyeva, atha kho aññepi vedā brāhmaṇānaṃ aññāṇabhāvena anukkamena antaradhāyanti evāti ācariyena (dī. ni. ṭī. 1.258) vuttaṃ.

Buddhabhāvapatthanā paṇidhi, pāramīsambharaṇaṃ samādānaṃ, kammassakatādipaññā ñāṇaṃ. ‘‘Paṇidhimahato samādānamahatotiādinā paccekaṃ mahantasaddo yojetabbo’’ti (dī. ni. ṭī. 1.258) ācariyena vuttaṃ. Evañca sati karuṇā ādi yesaṃ saddhāsīlādīnaṃ te karuṇādayo, te eva guṇā karuṇādiguṇā, paṇidhi ca samādānañca ñāṇañca karuṇādiguṇā ca, tehi mahanto paṇidhisamādānañāṇakaruṇādiguṇamahantoti nibbacanaṃ kātabbaṃ. Evañhi dvandatoparattā mahantasaddo paccekaṃ yojīyatīti. Apica paṇidhi ca samādānañca ñāṇañca karuṇā ca, tamādi yesaṃ te tathā, teyeva guṇā, tehi mahantoti nibbacanenapi attho sūpapanno hoti, paṇidhimahantatādi cassa buddhavaṃsa (bu. vaṃ. 9 ādayo) cariyāpiṭakādi (cariyā. 1 ādayo) vasena veditabbo. Mahāpadānasuttaṭṭhakathāyaṃ pana ‘‘mahāpurisassāti jātigottakulapadesādivasena mahantassa purisassā’’ti (dī. ni. aṭṭha. 2.33) vuttaṃ. Tattha ‘‘khattiyo, brāhmaṇo’’ti evamādi jāti. ‘‘Koṇḍañño, gotamo’’ti evamādi gottaṃ. ‘‘Poṇikā, cikkhallikā, sākiyā, koliyā’’ti evamādi kulapadeso, tadetaṃ sabbampi idha ādisaddena saṅgahitanti daṭṭhabbaṃ. Evañhi sati ‘‘dveyeva gatiyo bhavantī’’ti ubhinnaṃ sādhāraṇavacanaṃ samatthitaṃ hotīti.

Niṭṭhāti nipphattiyo siddhiyo. Nanvāyaṃ gati-saddo anekattho, kasmā niṭṭhāyameva vuttoti āha‘‘kāmañcāya’’ntiādi. Bhavabhedeti nirayādibhavavisese. So hi sucaritaduccaritakammena sattehi upapajjanavasena gantabbāti gati. Gacchati pavattati etthāti gati, nivāsaṭṭhānaṃ. Gamati yathāsabhāvaṃ jānātīti gati. Paññā, gamanaṃ byāpanaṃ gati, vissaṭabhāvo, so pana ito ca etto ca byāpetvā ṭhitatāva. Gamanaṃ nipphattanaṃ gati, niṭṭhā, ajjhāsayapaṭisaraṇatthāpi nidassananayena gahitā. Tathā hesa ‘‘imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā’’ti (ma. ni. 1.508) ettha ajjhāsaye vattati, ‘‘nibbānaṃ arahato gatī’’ti (pari. 339) ettha paṭisaraṇe, parāyaṇe apassayeti attho. Gacchati yathāruci pavattatīti gati, ajjhāsayo. Gacchati avacarati, avacaraṇavasena vā pavattati etthāti gati, paṭisaraṇaṃ. Sabbasaṅkhatavisaññuttassa hi arahato nibbānameva paṭisaraṇaṃ, idha pana niṭṭhāyaṃ vattatīti veditabbo tadaññesamavisayattā.

Nanu dvinnaṃ nipphattīnaṃ nimittabhūtāni lakkhaṇāni visadisāneva, atha kasmā ‘‘yehi samannāgatassā’’tiādinā tesaṃ sadisabhāvo vuttoti codanālesaṃ dassetvā sodhento ‘‘tattha kiñcāpī’’tiādimāha. Samānepi nigrodhabimbatādilakkhaṇabhāve attheva koci nesaṃ visesoti dassetuṃ ‘‘na teheva buddho hotī’’ti vuttaṃ. ‘‘Yathā hi buddhānaṃ lakkhaṇāni suvisadāni, suparibyattāni, paripuṇṇāni ca honti, na evaṃ cakkavattīna’’nti ayaṃ pana viseso ācariyadhammapālattherena (dī. ni. ṭī. 1.258) pakāsito. Jāyanti bhinnesupi atthesu abhinnadhīsaddā etāyāti jāti, lakkhaṇabhāvamattaṃ. Vuttañhi –

‘‘Sabalādīsu bhinnesu, yāya vattantubhinnadhī;

Saddā sā jātiresā ca, mālāsuttamivanvitā’’ti.

Tasmā lakkhaṇatāmattena samānabhāvato visadisānipi tāniyeva cakkavattinipphattinimittabhūtāni lakkhaṇāni sadisāni viya katvā tāni buddhanipphattinimittabhūtāni lakkhaṇāni nāmāti idaṃ vacanaṃ vuccatīti attho. Adhiāpubbavasayoge bhummatthe upayogavacananti āha ‘‘agāre vasatī’’ti catūhi acchariyadhammehīti abhirūpatā, dīghāyukatā, appābādhatā, brāhmaṇagahapatikānaṃ piyamanāpatāti imehi catūhi acchariyasabhāvabhūtāhi iddhīhi. Yathāha –

‘‘Rājā ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko’’tiādi (dī. ni. 2.252).

Cetiyajātake (jā. aṭṭha. 3.8.44) āgatanayaṃ gahetvāpi evaṃ vadanti ‘‘sarīrato candanagandho vāyati, ayaṃ ekā iddhi. Mukhato uppalagandho vāyati, ayaṃ dutiyā. Cattāro devaputtā catūsu disāsu sabbakālaṃ khaggahatthā ārakkhaṃ gaṇhanti, ayaṃ tatiyā. Ākāsena vicarati, ayaṃ catutthī’’ti. Anāgatavaṃsasaṃvaṇṇanāyaṃ pana ‘‘abhirūpabhāvo ekā iddhi, samavepākiniyā gahaṇiyā samannāgatabhāvo dutiyā, yāvatāyukampi sakalalokassa dassanātittikabhāvo tatiyā, ākāsacāribhāvo catutthī’’ti vuttaṃ. Tattha samavepākiniyā gahaṇiyā samannāgatabhāvoti samavipācaniyā kammajatejodhātuyā sampannatā. Yassa hi bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā samannāgatā. Yassa pana puna bhattakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato nāma, tathārūpatāti attho. Saṅgahavatthūhīti dānaṃ, piyavacanaṃ, atthacariyā, samānattatāti imehi saṅgahopāyehi. Yathāha –

‘‘Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

Yasmā ca saṅgahā ete, samapekkhanti paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te’’ti. (dī. ni. 3.273);

Rañjanatoti pītisomanassavasena rañjanato, na rāgavasena, pītisomanassānaṃ jananatoti vuttaṃ hoti. Catūhi saṅgahavatthūhi rañjanaṭṭhena rājāti pana sabbesaṃ rājūnaṃ samaññā tathā akarontānampi vilīvabījanādīsu tālavaṇṭavohāro viya ruḷhivasena pavattito, tasmā ‘‘acchariyadhammehī’’ti asādhāraṇanibbacanaṃ vuttanti daṭṭhabbaṃ.

Saddasāmatthiyato anekadhā cakkavattīsaddassa vacanatthaṃ dassento padhānabhūtaṃ vacanatthaṃ paṭhamaṃ dassetuṃ ‘‘cakkaratana’’ntiādimāha. Idameva hi padhānaṃ cakkaratanassa pavattanamantarena cakkavattibhāvānāpattito. Tathā hi aṭṭhakathāsu vuttaṃ ‘‘kittāvatā cakkavattī hotīti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte’’ti (dī. ni. aṭṭha. 2.243; ma. ni. aṭṭha. 3.256). Yasmā pana rājā cakkavattī ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmahatthena hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā dakkhiṇahatthena cakkaratanaṃ udakena abbhukkiritvā ‘‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana’’nti (dī. ni. 2.244) vacanena cakkaratanaṃ vehāsaṃ abbhuggantvā pavattesi, tasmā tādisaṃ pavattāpanaṃ sandhāya ‘‘cakkaratanaṃ vattetī’’ti vuttaṃ. Yathāha ‘‘atha kho ānanda rājā mahāsudassano uṭṭhāyāsanā…pe… cakkaratanaṃ abbhukkiri ‘pavattatu bhavaṃ cakkaratana’nti’’ādi (dī. ni. 2.244). Na kevalañca cakkasaddo cakkarataneyeva vattati atha kho sampatticakkādīsupi, tasmā taṃtadatthavācakasaddasāmatthiyatopi vacanatthaṃ dasseti ‘‘sampatticakkehī’’tiādinā. Tattha sampatticakkehīti –

‘‘Patirūpe vase dese, ariyamittakaro siyā;

Sammāpaṇidhisampanno, pubbe puññakato naro;

Dhaññaṃ dhanaṃ yaso kitti, sukhañcetaṃdhivattatī’’ti. (a. ni. 4.31) –

Vuttehi patirūpadesavāsādisampatticakkehi. Vattatīti pavattati sampajjati, uparūpari kusaladhammaṃ vā paṭipajjati. Tehīti sampatticakkehi. Paranti sattanikāyaṃ, yathā sayaṃsaddo suddhakattutthassa jotako, tathā paraṃsaddopi hetukattutthassāti veditabbaṃ. Vattetīti pavatteti sampādeti, uparūpari kusaladhammaṃ vā paṭipajjāpeti. Yathāha –

‘‘Rājā mahāsudassano evamāha ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu’’ntiādi (dī. ni. 2.244).

Iriyāpathacakkānanti iriyāpathabhūtānaṃ cakkānaṃ. Iriyāpathopi hi ‘‘cakka’’nti vuccati ‘‘catucakkaṃ navadvāra’’ntiādīsu (saṃ. ni. 1.29, 109). Yathāha –

‘‘Rathaṅge lakkhaṇe dhammo-racakkesviriyāpathe;

Cakkaṃ sampattiyaṃ cakka-ratane maṇḍale bale;

Kulālabhaṇḍe āṇāya-māyudhe dānarāsisū’’ti.

Vattoti pavattanaṃ uppajjanaṃ, imināva iriyāpathacakkaṃ vatteti parahitāya uppādetīti nibbacanampi dasseti atthato samānattā. Tathā cāha –

‘‘Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā’’tiādi (dī. ni. 2.244).

Ayaṃ aṭṭhakathāto aparo nayo – appaṭihataṃ āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī. Tathā hi vuttaṃ –

‘‘Pañcahi bhikkhave dhammehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti, taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā. Katamehi pañcahi? Idha bhikkhave rājā cakkavattī atthaññū ca hoti, dhammaññū ca mattaññū, ca kālaññū ca parisaññū ca. Imehi kho…pe… pāṇinā’’tiādi (a. ni. 5.131).

Khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vatteti anuvattetītipi cakkavattī. Vuttañhi ‘‘ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu’’ntiādi (dī. ni. 2.244). Cakkalakkhaṇaṃ vattati etassātipi cakkavattī. Tenāha ‘‘imassa deva kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrānī’’tiādi (dī. ni. 2.35). Cakkaṃ mahantaṃ kāyabalaṃ vattati etassātipi cakkavattī. Vuttañhetaṃ ‘‘ayañhi deva kumāro sattussado…pe… ayañhi deva kumāro sīhapubbaddhakāyo’’tiādi (dī. ni. 2.35). Tena hissa lakkhaṇena mahabbalabhāvo viññāyati. Cakkaṃ dasavidhaṃ, dvādasavidhaṃ vā vattadhammaṃ vattati paṭipajjatīti cakkavattī. Tena vuttaṃ ‘‘na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha tvaṃ tāta ariye cakkavattivatte vattāhī’’tiādi (dī. ni. 3.83). Cakkaṃ mahantaṃ dānaṃ vatteti pavattetītipi cakkavattī. Vuttañca –

‘‘Paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa, pānaṃ pānatthikassa, vatthaṃ vatthatthikassa, yānaṃ yānatthikassa, sayanaṃ sayanatthikassa, itthiṃ itthitthikassa, hiraññaṃ hiraññatthikassa, suvaṇṇaṃ suvaṇṇatthikassā’’tiādi (dī. ni. 2.254).

Rājāti sāmaññaṃ tadaññasādhāraṇato. Cakkavattīti visesaṃ anaññasādhāraṇato. Dhammasaddo ñāye, samo eva ca ñāyo nāmāti āha ‘‘ñāyena samenā’’ti. Vattati uppajjati, paṭipajjatīti vā attho. ‘‘Idaṃ nāma caratī’’ti avuttepi sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa payujjitabbattā ‘‘sadatthaparatthe’’ti yojīyati. Padesaggahaṇe hi asati gahetabbassa nippadesatā viññāyati yathā ‘‘dikkhito na dadātī’’ti. Yasmā cakkavattirājā dhammeneva rajjamadhigacchati, na adhammena parūpaghātādinā. Tasmā vuttaṃ ‘‘dhammena rajjaṃ labhitvā’’tiādi, dhammenāti ca ñāyena, kusaladhammena vā. Rañño bhāvo rajjaṃ, issariyaṃ.

Paresaṃ hitopāyabhūtaṃ dhammaṃ karoti, caratīti vā dhammiko. Attano hitopāyabhūtassa dhammassa kārako, carako vā rājāti dhammarājāti imaṃ savisesaṃ atthaṃ dasseti ‘‘parahitadhammakaraṇena vā’’tiādinā. Ayaṃ pana mahāpadānaṭṭhakathānayo – dasavidhe kusaladhamme, agatirahite vā rājadhamme niyuttoti dhammiko; teneva dhammena lokaṃ rañjetīti dhammarājā. Pariyāyavacanameva hi idaṃ padadvayanti. Ācariyena pana evaṃ vuttaṃ ‘‘cakkavattivattasaṅkhātaṃ dhammaṃ carati, cakkavattivattasaṅkhāto vā dhammo etassa, etasmiṃ vā atthīti dhammiko, dhammato anapetattā dhammo ca so rañjanaṭṭhena rājā cāti dhammarājā’’ti (dī. ni. ṭī. 1.258). ‘‘Rājā hoti cakkavattī’’ti vacanato ‘‘cāturanto’’ti idaṃ catudīpissarataṃ vibhāvetīti āha ‘‘cāturantāyā’’tiādi. Cattāro samuddā antā pariyosānā etissāti cāturantā, pathavī. Sā hi catūsu disāsu puratthimasamuddādicatusamuddapariyosānattā evaṃ vuccati. Tena vuttaṃ ‘‘catusamudda antāyā’’ti, sā pana avayavabhūtehi catubbidhehi dīpehi vibhūsitā ekalokadhātupariyāpannā pathavīyevāti dasseti ‘‘catubbidhadīpavibhūsitāya pathaviyā’’ti iminā. Yathāha –

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Sabbeva dāsā mandhātu, ye ca pāṇā pathavissitā’’ti.

Ettha ca ‘‘catudīpavibhūsitāyā’’ti avatvā catubbidhadīpavibhūsitāyāti vidhasaddaggahaṇaṃ paccekaṃ pañcasataparittadīpānampi mahādīpeyeva saṅgahaṇatthaṃ saddātirittena atthātirittassa viññāyamānattā, koṭṭhāsavācakena vā vidhasaddena samānabhāgānaṃ gahitattāti daṭṭhabbaṃ. Kopādipaccatthiketi ettha ādisaddena kāmamohamānamadādike saṅgaṇhāti. Vijetīti taṃkālāpekkhāya vattamānavacanaṃ, vijitavāti attho. Saddavidū hi atīte tāvīsaddamicchanti. ‘‘Sabbarājāno vijetī’’ti vadanto kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā ‘‘vijitasaṅgāmo’’ tveva vuttoti dasseti.

Thāvarassa dhuvassa bhāvo thāvariyaṃ, yathā janapade thāvariyaṃ patto, taṃ dassetuṃ ‘‘na sakkā kenacī’’tiādi vuttaṃ, iminā kenaci akampiyaṭṭhena janapade thāvariyappattoti tappurisasamāsaṃ dasseti, itarena ca daḷhabhattibhāvato janapado thāvariyappatto etasminti aññapadatthasamāsaṃ. Tamhīti asmiṃ rājini. Yathā janapado tasmiṃ thāvariyaṃ patto, tadāvikaronto ‘‘anuyutto’’tiādimāha. Tattha anuyuttoti niccapayutto. Sakammaniratoti cakkavattino rajjakamme sadā pavatto. Acalo asampavedhīti pariyāyavacanametaṃ, corānaṃ vā vilopanamattena acalo, dāmarikattena asampavedhī. Corehi vā acalo, paṭirājūhi asampavedhī. Anatimudubhāvena vā acalo, anaticaṇḍabhāvena asampavedhī. Tathā hi aticaṇḍassa rañño balikhaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrādīni nissāya paccante vāsaṃ kappenti, atimudukassa ca rañño corasāhasikajanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti, iti evarūpe rājini janapado thāvarabhāvaṃ na pāpuṇāti. Etasmiṃ pana tadubhayavirahite suvaṇṇatulā viya samabhāvappatte rājini rajjaṃ kārayamāne janapado pāsāṇapiṭṭhiyaṃ ṭhapetvā ayopaṭṭena parikkhitto viya acalo asampavedhī thāvariyappattoti.

Seyyathidanti ekova nipāto, ‘‘so katamo, taṃ katamaṃ, sā katamā’’tiādinā yathārahaṃ liṅgavibhattivacanavasena payojiyamānova hoti, idha tāni katamānīti payuttoti āha ‘‘tassa cetānī’’tiādi. Cacati cakkavattino yathāruci ākāsādigamanāya paribbhamatīti cakkaṃ. Cakkaratanañhi antosamuṭṭhitavāyodhātuvasena rañño cakkavattissa vacanasamanantarameva pavattati, na candasūriyavimānādi viya bahisamuṭṭhitavāyodhātuvasenāti vimānaṭṭhakathāyaṃ (vi. va. aṭṭha. 1.paṭhamapīṭhavimānavaṇṇanā) vuttaṃ. Ratijananaṭṭhenāti pītisomanassuppādanaṭṭhena. Tañhi passantassa, suṇantassa ca anappakaṃ pītisomanassaṃ uppajjati acchariyadhammattā. Vacanatthato pana rameti ratiṃ karotīti ratanaṃ, ramanaṃ vā rataṃ, taṃ netīti ratanaṃ, rataṃ vā janetīti ratanaṃ ja-kāralopavasenātipi neruttikā. Sabbatthāti hatthiratanādīsu.

Cittīkatabhāvādināpi cakkassa ratanaṭṭho veditabbo, so pana ratijananaṭṭheneva ekasaṅgahatāya visuṃ na gahito. Kasmā ekasaṅgahoti ce? Cittīkatādibhāvassapi ratinimittattā. Atha vā ganthabyāsaṃ pariharitukāmena cittīkatādibhāvo na gahitoti veditabbaṃ. Aññāsu pana aṭṭhakathāsu (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3.yānīdhātigāthāvaṇṇanā; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 156) evaṃ vuttaṃ –

‘‘Ratijananaṭṭhena ratanaṃ. Apica –

Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccati.

‘‘Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbepi gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ettakaṃ nāma dhanaṃ agghatīti aggho natthi, iti mahagghaṭṭhenapi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino uppajjanti, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhenapi ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenapi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipī’’ti.

Tatrāyaṃ taṭṭīkāya, aññattha ca vuttanayena atthavibhāvanā – idañhi ‘‘cittīkata’’ntiādivacanaṃ nibbacanatthavasena vuttaṃ na hoti, atha kinti ce? Loke ‘‘ratana’’nti sammatassa vatthuno garukātabbabhāvena vuttaṃ. Sarūpato panetaṃ lokiyamahājanena sammataṃ hiraññasuvaṇṇādikaṃ, cakkavattirañño uppannaṃ cakkaratanādikaṃ, kataññukatavedipuggalādikaṃ, sabbukkaṭṭhaparicchedavasena buddhādisaraṇattayañca daṭṭhabbaṃ. ‘‘Aho manohara’’nti citte kattabbatāya cittīkataṃ, svāyaṃ cittīkāro tassa pūjanīyatāyāti katvā pūjanīyanti atthaṃ vadanti. Keci pana ‘‘vicitrakataṭṭhena cittīkata’’nti bhaṇanti, taṃ na gahetabbaṃ idha cittasaddassa hadayavācakattā ‘‘cittīkatvā suṇātha me’’ti (bu. vaṃ. 1.80) āhaccabhāsitapāḷiyaṃ viya. Tathā cāhu ‘‘yathārahamivaṇṇāgamo bhūkaresū’’ti. ‘‘Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena cā’’tiādīsu (ma. ni. 2.302) pana pubbe avicitraṃ idāni vicitraṃ katanti cittīkatanti attho gahetabbo tattha cittasaddassa vicitravācakattā. Mahantaṃ vipulaṃ aparimitaṃ agghatīti mahagghaṃ. Natthi etassa tulā upamā, tulaṃ vā sadisanti atulaṃ. Kadācideva uppajjanato dukkhena laddhabbadassanattā dullabhadassanaṃ. Anomehi uḷāraguṇeheva sattehi paribhuñjitabbato anomasattaparibhogaṃ.

Idāni nesaṃ cittīkatādiatthānaṃ savisesaṃ cakkaratane labbhamānataṃ dassetvā itaresupi te atidisituṃ ‘‘yathā ca cakkaratana’’ntiādi āraddhaṃ. Tattha aññaṃ devaṭṭhānaṃ nāma na hoti rañño anaññasādhāraṇissariyādisampattipaṭilābhahetuto, aññesaṃ sattānaṃ yathicchitatthapaṭilābhahetuto ca. Aggho natthi ativiya uḷārasamujjalaratanattā, acchariyabbhutadhammatāya ca. Yadaggena ca mahagghaṃ, tadaggena atulaṃ. Sattānaṃ pāpajigucchanena vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho, tādise eva cakkavattīnampi sambhavoti āha ‘‘yasmā panā’’tiādi. Kadāci karahacīti pariyāyavacanaṃ, ‘‘kadācī’’ti vā yathāvuttakālaṃ sandhāya vuttaṃ, ‘‘karahacī’’ti jambusiridīpasaṅkhātaṃ desaṃ. Tenāha –

‘‘Kālaṃ dīpañca desañca, kulaṃ mātarameva ca;

Ime pañca viloketvā, uppajjati mahāyaso’’ti. (dha. pa. aṭṭha. 1.1.10);

Upamāvasena cetaṃ vuttaṃ. Upamopameyyānañca na accantameva sadisatā, tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā cakkavattino, cakkavattino pana anekadāpi buddhuppādakappe uppajjantīti attho gahetabbo. Evaṃ santepi cakkavattivattapūraṇassa dukkarabhāvato dullabhuppādoyevāti iminā dullabhuppādatāsāmaññena tesaṃ dullabhadassanatā vuttāti veditabbaṃ. Kāmaṃ cakkaratanānubhāvena samijjhamāno guṇo cakkavattiparivārajanasādhāraṇo, tathāpi cakkavattī eva naṃ sāmibhāvena visavitāya paribhuñjatīti vattabbataṃ arahati tadatthameva uppajjanatoti dassento ‘‘tadeta’’ntiādimāha. Yathāvuttānaṃ pañcannaṃ, channampi vā atthānaṃ sesaratanesupi labbhanato ‘‘evaṃ sesānipī’’ti vuttaṃ.

Imehi pana ratanehi rājā cakkavattī kimatthaṃ paccanubhoti, nanu vināpi tesu kenaci raññā cakkavattinā bhavitabbanti codanāya tassa tehi hathārahamatthapaccanubhavanadassanena kenacipi avinābhāvitaṃ vibhāvetuṃ ‘‘imesu panā’’tiādi āraddhaṃ. Ajitaṃ puratthimādidisāya khattiyamaṇḍalaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Yathāsukhaṃ anuvicarati hatthiratanaṃ, assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāsaṃyeva samuddapariyantaṃ pathaviṃ anupariyāyitvā rājadhāniyā eva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tattha tattha kattabbakiccasaṃvidahanato. Avasesehi maṇiratanaitthiratanagahapatiratanehi upabhuñjanena pavattaṃ upabhogasukhaṃ anubhavati yathārahaṃ tehi tathānubhavanasiddhito. So hi maṇiratanena yojanappamāṇe padese andhakāraṃ vidhametvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusakarūpadassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanapaṭilābhavasena sukhamanubhavati.

Idāni sattiyā, sattiphalena ca yathāvuttamatthaṃ vibhāvetuṃ ‘‘paṭhamenā’’tiādi vuttaṃ. Tividhā hi sattiyo ‘‘sakkonti samatthenti rājāno etāyā’’ti katvā. Yathāhu –

‘‘Pabhāvussāhamantānaṃ, vasā tisso hi sattiyo;

Pabhāvo daṇḍajo tejo, patāpo tu ca kosajo.

Manto ca mantanaṃ so tu, catukkaṇṇo dvigocaro;

Tigocaro tu chakkaṇṇo, rahassaṃ guyhamuccate’’ti.

Tattha vīriyabalaṃ ussāhasatti. Paṭhamena cassa cakkaratanena tadanuyogo paripuṇṇo hoti. Kasmāti ce? Tena ussāhasattiyā pavattetabbassa appaṭihatāṇācakkabhāvassa siddhito. Paññābalaṃ mantasatti. Pacchimena cassa pariṇāyakaratanena tadanuyogo. Kasmāti ce? Tassa sabbarājakiccesu kusalabhāvena mantasattiyā viya avirajjhanapayogattā. Damanena, dhanena ca pabhuttaṃ pabhūsatti. Hatthiassagahapatiratanehi cassa tadanuyogo paripuṇṇo hoti. Kasmāti ce? Hatthiassaratanānaṃ mahānubhāvatāya, gahapatiratanato paṭiladdhakosasampattiyā ca pabhāvasattiyā viya pabhāvasamiddhisiddhito. Itthimaṇiratanehi tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho, yathāvuttāhi tividhāhi sattīhi payujjanato yaṃ phalaṃ laddhabbaṃ. Taṃ sabbaṃ tehi paripuṇṇaṃ hotīti attho. Kasmāti ce? Teheva upabhogasukhassa sijjhanato.

Duvidhasukhavasenapi yathāvuttamatthaṃ vibhāvetuṃ ‘‘so itthimaṇiratanehī’’tiādi kathitaṃ. Bhogasukhanti samīpe katvā paribhogavasena pavattasukhaṃ. Sesehīti tadavasesehi cakkādipañcaratanehi. Apaccatthikatāvasena pavattasukhaṃ issariyasukhaṃ. Idāni tesaṃ sampannahetuvasenapi kenaci avinābhāvitameva vibhāvetuṃ ‘‘visesato’’tiādimāha. Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Kammaphalañhi yebhuyyena kammasarikkhakaṃ. Majjhimāni maṇiitthigahapatiratanāni alobhakusalamūlajanitakammānubhāvena sampajjanti uḷāradhanassa, uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimaṃ pariṇāyakaratanaṃ amohakusalamūlajanitakammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa parinetabbattā, mahāpaññabhāvassa ca amohakusalamūlajanitakammanissandabhāvato. Bojjhaṅgasaṃyutteti mahāvagge dutiye bojjhaṅgasaṃyutte (saṃ. ni. 5.223). Ratanasuttassāti tattha pañcamavagge saṅgītassa dutiyassa ratanasuttassa (saṃ. ni. 5.223). Upadeso nāma savisesaṃ sattannaṃ ratanānaṃ vicāraṇavasena pavatto nayo.

Saraṇato paṭipakkhavidhamanato sūrā sattivanto, nibbhayāvahāti attho. Tenāha ‘‘abhīrukajātikā’’ti. Asure vijinitvā ṭhitattā sakko devānamindo dhīro nāma, tassa senaṅgabhāvato devaputto ‘‘aṅga’’nti vuccati, dhīrassa aṅgaṃ, tassa rūpamiva rūpaṃ yesaṃ te dhīraṅgarūpā, tena vuttaṃ ‘‘devaputtasadisakāyā’’ti. Eketi sārasamāsanāmakā ācariyā, tadakkhamanto āha ‘‘ayaṃ panetthā’’tiādi. Sabhāvoti sabhāvabhūto attho. Uttamasūrāti uttamayodhā. Sūrasaddo hi idha yodhattho. Evañhi purimanayato imassa visesatā hoti, ‘‘uttamattho sūrasaddo’’tipi vadanti, ‘‘uttamā sūrā vuccantī’’tipi hi pāṭho dissati. Vīrānanti vīriyavantānaṃ. Aṅganti kāraṇaṃ ‘‘aṅgīyati ñāyati phalametenā’’ti katvā. Yena vīriyena ‘‘dhīrā’’ti vuccanti, tadeva dhīraṅgaṃ nāmāti āha ‘‘vīriyanti vuttaṃ hotī’’ti. Rūpanti sarīraṃ. Tena vuttaṃ ‘‘vīriyamayasarīrā viyā’’ti. Vīriyameva vīriyamayaṃ yathā ‘‘dānamaya’’nti, (dī. ni. 3.305; itivu. 60; netti. 34) tasmā vīriyasaṅkhātasarīrā viyāti attho. Vīriyaṃ pana na ekantarūpanti viya-saddaggahaṇaṃ kataṃ. Apica dhīraṅgena nibbattaṃ dhīraṅganti atthaṃ dassetuṃ ‘‘vīriyamayasarīrā viyā’’ti vuttaṃ, evampi vīriyato rūpaṃ na ekantaṃ nibbattanti viya-saddena dasseti. Atha vā rūpaṃ sarīrabhūtaṃ dhīraṅgaṃ vīriyametesanti yojetabbaṃ, tathāpi vīriyaṃ nāma kiñci saviggahaṃ na hotīti dīpeti ‘‘vīriyamayasarīrā viyā’’ti iminā, idhāpi mayasaddo sakattheyeva daṭṭhabbo, tasmā saviggahavīriyasadisāti attho. Idaṃ vuttaṃ hoti – saviggahaṃ ce vīriyaṃ nāma siyā, te cassa puttā taṃsadisāyeva bhaveyyunti ayameva cattho ācariyena (dī. ni. ṭī. 1.258) anumato. Mahāpadānaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘dhīraṅgaṃ rūpametesanti dhīraṅgarūpā, vīriyajātikā vīriyasabhāvā vīriyamayā akilāsuno ahesuṃ, divasampi yujjhantā na kilamantīti vuttaṃ hotī’’ti, (dī. ni. aṭṭha. 2.34) tadetaṃ rūpasaddassa sabhāvatthataṃ sandhāya vuttanti daṭṭhabbaṃ. Idha ceva aññattha katthaci ‘‘dhitaṅgarūpā’’ti pāṭho dissati. Vīriyatthopi hi dhitisaddo hoti ‘‘saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’tiādīsu (jā. 1.1.57) dhitisaddo viya. Katthaci pana ‘‘vīraṅga’’nti pāṭhova diṭṭho. Yathā ruccati, tathā gahetabbaṃ.

Nanu ca rañño cakkavattissa paṭisenā nāma natthi, ya’massa puttā pamaddeyyuṃ, atha kasmā ‘‘parasenappamaddanā’’ti vuttanti codanaṃ sodhento ‘‘sace’’tiādimāha, parasenā hotu vā, mā vā, ‘‘sace pana bhaveyyā’’ti parikappanāmattena tesaṃ evamānubhāvataṃ dassetuṃ tathā vuttanti adhippāyo, ‘‘parasenappamaddanā’’ti vuttepi parasenaṃ pamaddituṃ samatthāti attho gahetabbo pakaraṇatopi atthantarassa viññāyamānattā, yathā ‘‘sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabba’’nti (pāci. 434) etassa padabhājanīye (pāci. 436) ‘‘sikkhitukāmenā’’ti atthaggahaṇanti imamatthaṃ dassetuṃ ‘‘taṃ parimaddituṃ samatthā’’ti vuttaṃ. Na hi te parasenaṃ pamaddantā tiṭṭhanti, atha kho pamaddanasamatthā eva honti. Evamaññatrapi yathārahaṃ. Parasenaṃ pamaddanāya samatthentīti parasenappamaddanāti atthaṃ dassetītipi vadanti.

Pubbe katūpacitassa etarahi vipaccamānakassa puññadhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ ‘‘dhammenā’’ti padassa ‘‘pāṇo na hantabbotiādinā pañcasīladhammenā’’ti atthamāha. Ayañhi attho ‘‘ye kho panānanda puratthimāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu ‘ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā’ti. Rājā mahāsudassano evamāha ‘pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu’’ntiādinā (dī. ni. 2.244) āgataṃ rañño ovādadhammaṃ sandhāya vutto. Evañhi ‘‘adaṇḍena asatthenā’’ti idampi visesanavacanaṃ susamatthitaṃ hoti. Aññāsupi suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 226; khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.223) ayamevattho vutto.

Mahāpadānaṭṭhakathāyaṃ pana ‘‘adaṇḍenāti ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti nāma, ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ayaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasati. Asatthenāti ye ekatodhārādinā satthena paraṃ vihesanti, te satthena rajjaṃ kārenti nāma. Ayaṃ pana satthena khuddakamakkhikāyapi pivanamattaṃ lohitaṃ kassaci anuppādetvā dhammeneva, ‘ehi kho mahārājā’ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasati abhibhavitvā sāmī hutvā vasatīti attho’’ti (dī. ni. aṭṭha. 2.34) vuttaṃ, tadetaṃ ‘‘dhammenā’’ti padassa ‘‘pubbe katūpacitena etarahi vipaccamānakena yena kenaci puññadhammenā’’ti atthaṃ sandhāya vuttaṃ. Teneva hi ‘‘dhammena paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasatī’’ti. Ācariyenapi (dī. ni. ṭī. 1.258) vuttaṃ dhammenāti katūpacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā ‘‘svāgataṃ te mahārājā’’tiādīni vatvā attano rajjaṃ rañño cakkavattissa niyyātenti. Tena vuttaṃ ‘‘so imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasatī’’ti, tenapi yathāvuttamevatthaṃ dasseti, tasmā ubhayathāpi ettha attho yutto evāti daṭṭhabbaṃ. Cakkavattivattapūraṇādipayogasampattimantarena hi pubbe katūpacitakammeneva evamajjhāvasanaṃ na sambhavati, tathā pubbe katūpacitakammamantarena cakkavattivattapūraṇādipayogasampattiyā evāti.

Evaṃ ekaṃ nipphattiṃ kathetvā dutiyaṃ nipphattiṃ kathetuṃ yadetaṃ ‘‘sace kho panā’’tiādivacanaṃ vuttaṃ, tattha anuttānamatthaṃ dassento ‘‘arahaṃ…pe… vivaṭṭacchadoti etthā’’tiādimāha. Yasmā rāgādayo satta pāpadhammā loke uppajjanti, uppajjamānā ca te sattasantānaṃ chādetvā pariyonandhitvā kusalappavattiṃ nivārenti, tasmā te idha chadasaddena vuttāti dasseti ‘‘rāgadosā’’tiādinā. Duccaritanti micchādiṭṭhito aññena manoduccaritena saha tīṇi duccaritāni, micchādiṭṭhi pana visesena sattānaṃ chadanato, paramasāvajjattā ca visuṃ gahitā. Vuttañca ‘‘sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjantī’’tiādi (dī. ni. 1.146). Tathā muyhanaṭṭhena moho, aviditakaraṇaṭṭhena avijjāti pavattiākārabhedena aññāṇameva dvidhā vuttaṃ. Tathā hissa dvidhāpi chadanattho kathito ‘‘andhatamaṃ tadā hoti, yaṃ moho sahate nara’’nti, (mahāni. 5, 156, 195) ‘‘avijjāya nivuto loko, vevicchā pamādā nappakāsatī’’ti (su. ni. 1039; cūḷani. pārāyanavagga.2) ca. Evaṃ rāgadosādīnampi chadanattho vattabbo. Mahāpadānaṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.33) pana rāgadosamohamānadiṭṭhikilesataṇhāvasena satta pāpadhammā gahitā. Tatra rañjanaṭṭhena rāgo, taṇhāyanaṭṭhena taṇhāti pavattiākārabhedena lobho eva dvidhā vutto. Tathā hissa dvidhāpi chadanattho ekantikova. Yathāha ‘‘andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti, ‘‘kāmandhā jālasañchannā, taṇhāchadanachāditā’’ti (udā. 94) ca, kilesaggahaṇena ca vuttāvasiṭṭhā vicikicchādayo vuttā.

Sattahi paṭicchanneti hetugabbhavacanaṃ, sattahi pāpadhammehi paṭicchannattā kilesavasena andhakāre loketi attho. Taṃ chadananti sattapāpadhammasaṅkhātaṃ chadanaṃ. Vivaṭṭetvāti vivaṭṭaṃ katvā vigametvā. Tadeva pariyāyantarena vuttaṃ ‘‘samantato sañjātāloko hutvā’’ti. Kilesachadanavigamo eva hi āloko, etena vivaṭṭayitabbo vigametabboti vivaṭṭo, chādeti paṭicchādetīti chado, vivaṭṭo chado anenāti vivaṭṭacchadā, vivaṭṭacchado vāti atthaṃ dasseti. Ayañhi vivaṭṭacchadasaddo daḷhadhammapaccakkhadhammasaddādayo viya pulliṅgavasena ākāranto, okāranto ca hoti. Tathā hi mahāpadānaṭṭhakathāyaṃ vuttaṃ ‘‘rāgadosamohamānadiṭṭhikilesataṇhāsaṅkhātaṃ chadanaṃ āvaraṇaṃ vivaṭaṃ viddhaṃsitaṃ vivaṭakaṃ etenāti vivaṭacchado, ‘vivaṭṭacchadā’tipi pāṭho, ayamevattho’’ti, (dī. ni. aṭṭha. 2.33) tassā līnatthappakāsaniyampi vuttaṃ ‘‘vivaṭṭacchadāti okārassa ākāraṃ katvā niddeso’’ti. Saddavidū pana ‘‘ādhanvāditoti lakkhaṇena samāsantagatehi dhanusaddādīhi kvaci āpaccayo’’ti vatvā ‘‘kaṇḍivadhanvā, paccakkhadhammā, vivaṭṭacchadā’’ti payogamudāharanti.

Kasmā padattayametaṃ vuttanti anuyogaṃ hetālaṅkāranayena pariharanto ‘‘tatthā’’tiādimāha, tatthāti ca tīsu padesūti attho. Pūjāvisesaṃ paṭiggaṇhituṃ arahatīti arahanti atthena pūjārahatā vuttā. Yasmā sammāsambuddho, tasmā pūjārahatāti tassā pūjārahatāya hetu vutto. Savāsanasabbakilesappahānapubbakattā buddhabhāvassa buddhattahetubhūtā vivaṭṭacchadatā vuttā. Kammādivasena tividhaṃ vaṭṭañca rāgādivasena sattavidho chado ca vaṭṭacchadā, vaṭṭacchadehi vigato, vigatā vā vaṭṭacchadā yassāti vivaṭṭacchado, vivaṭṭacchadā vā, dvandapubbago pana vi-saddo ubhayattha yojetabboti imamatthaṃ dassetuṃ ‘‘vivaṭṭo ca vicchado cā’’ti vuttaṃ. Evampi vadanti ‘‘vivaṭṭo ca so vicchado cāti vivaṭṭacchado, uttarapade pubbapadalopoti atthaṃ dassetī’’ti. ‘‘Arahaṃ vaṭṭābhāvenā’’ti idaṃ kilesehi ārakattā, kilesārīnaṃ saṃsāracakkassārānañca hatattā, pāpakaraṇe ca rahābhāvāti atthaṃ sandhāya vuttaṃ. Idañhi phalena hetānumānadassanaṃ – yathā taṃ dhūmena aggissa, udakoghena upari vuṭṭhiyā, etena ca atthena arahabhāvo hetu, vaṭṭābhāvo phalanti ayaṃ ācariyamati. ‘‘Paccayādīnaṃ, pūjāvisesassa ca arahattā’’ti pana hetunā phalānumānadassanampi siyā yathā taṃ agginā dhūmassa, upari vuṭṭhiyā udakoghassa. ‘‘Sammāsambuddho chadanābhāvenā’’ti idaṃ pana hetunā phalānumānadassanaṃ savāsanasabbakilesacchadanābhāvapubbakattā sammāsambuddhabhāvassa. Arahattamaggena hi vicchadatā, sabbaññutaññāṇena sammāsambuddhabhāvo. ‘‘Vivaṭṭo ca vicchado cā’’ti idaṃ hetudvayaṃ. Kāmañca ācariyamatiyā phalena hetuanumānadassane vivaṭṭatā phalameva hoti, hetuanumānadassanassa, pana tathāñāṇassa ca hetubhāvato hetuyeva nāmāti veditabbaṃ.

Evaṃ padattayavacane hetālaṅkāranayena payojanaṃ dassetvā idāni catuvesārajjavasenapi dassento ‘‘dutiyenā’’tiādimāha. Tattha dutiyena vesārajjenāti ‘‘cattārimāni bhikkhave tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’tiādinā (a. ni. 4.8; ma. ni. 1.150) bhagavatā vuttakkamena dutiyabhūtena ‘‘khīṇāsavassa te paṭijānato ‘ime āsavā aparikkhīṇā’ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī’’ti paridīpitena vesārajjena. Purimasiddhīti purimassa ‘‘araha’’nti padassa atthasiddhi arahattasiddhi, dutiyavesārajjassa tadatthabhāvato tena vesārajjena tadatthasiddhīti vuttaṃ hoti. ‘‘Khīṇāsavassa te paṭijānato ‘ime āsavā aparikkhīṇā’ ti’’ādinā vuttameva hi dutiyavesārajjaṃ ‘‘kilesehi ārakattā’’tiādinā vutto ‘‘araha’’nti padassa atthoti. Tato ca viññāyati ‘‘yathā dutiyena vesārajjena purimasiddhi, evaṃ purimenapi atthena dutiyavesārajjasiddhī’’ti. Evañca katvā iminā nayena catuvesārajjavasena padattayavacane payojanadassanaṃ upapannaṃ hoti. Itarathā hi kiñcipayojanābhāvato idaṃyeva vacanaṃ idha avattabbaṃ siyāti. Esa nayo sesesupi.

Paṭhamenāti vuttanayena paṭhamabhūtena ‘‘sammāsambuddhassa te paṭijānato ‘ime dhammā anabhisambuddhā’ti, tatra…pe… viharāmī’’ti paridīpitena vesārajjena. Dutiyasiddhīti dutiyassa ‘‘sammāsambuddho’’ti padassa atthasiddhi buddhattasiddhi tassa tadatthabhāvato. Tatiyacatutthehīti vuttanayeneva tatiyacatutthabhūtehi ‘‘ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyāti, tatra…pe… viharāmī’’ti ca ‘‘yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra…pe… viharāmī’’ti (a. ni. 4.8; ma. ni. 1.150) ca paridīpitehi vesārajjehi. Tatiyasiddhīti tatiyassa ‘‘vivaṭṭacchadā’’ti padassa atthasiddhi vivaṭṭacchadatthasiddhi tehi tassa pākaṭabhāvatoti attho. ‘‘Yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadabhāvo loke pākaṭo ahosī’’ti (dī. ni. ṭī. 1.258) ācariyena vuttaṃ, vivaṭṭacchadabhāveneva antarāyikaniyyānikadhammadesanāsiddhito ‘‘tatiyena tatiyacatutthasiddhī’’tipi vattuṃ yujjati.

Evaṃ padattayavacane catuvesārajjavasena payojanaṃ dassetvā idāni cakkhuttayavasenapi dassento ‘‘purimañcā’’tiādimāha. Tattha ca-saddo upanyāsattho. Purimaṃ ‘‘araha’’nti padaṃ bhagavato heṭṭhimamaggaphalattayañāṇasaṅkhātaṃ dhammacakkhuṃ sādheti kilesārīnaṃ, saṃsāracakkassa arānañca hatabhāvadīpanato. Dutiyaṃ ‘‘sammāsambuddho’’ti padaṃ āsayānusayaindriyaparopariyattañāṇasaṅkhātaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃsambhavato. Tadetañhi ñāṇadvayaṃ sāvakapaccekabuddhānaṃ na sambhavati. Tatiyaṃ ‘‘vivaṭṭacchadā’’ti padaṃ sabbaññutaññāṇasaṅkhātaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. ‘‘Sammāsambuddho’’ti hi vatvā ‘‘vivaṭṭacchadā’’ti vacanaṃ sammāsambuddhabhāvāya savāsanasabbakilesappahānaṃ vibhāvetīti. ‘‘Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā’’ti idaṃ appadhānaṃ, ‘‘tvaṃ mantānaṃ paṭiggahetā’’ti idameva padhānaṃ samuttejanāvacananti sandhāya ‘‘tvaṃ mantānaṃ paṭiggahetāti iminā’ssa mantesu sūrabhāvaṃ janetī’’ti vuttaṃ, lakkhaṇavibhāvane visadañāṇatāsaṅkhātaṃ sūrabhāvaṃ janetīti attho.

259. Evaṃ bhoti ettha evaṃ-saddo vacanasampaṭicchane nipāto, vacanasampaṭicchanañcettha tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāma, tvaṃ mantānaṃ paṭiggahetāti ca evaṃ pavattassa pokkharasātino vacanassa sampaṭiggaho. ‘‘Tassattho’’tiādināpi hi tadevatthaṃ dasseti. Tathā ca vuttaṃ ‘‘brāhmaṇassa pokkharasātissa paṭissutvā’’ti, taṃ panesa ācariyassa samuttejanāya lakkhaṇesu vigatasammohabhāvena buddhamante sampassamānattā vadatīti dassento ‘‘sopī’’tiādimāha. Tattha ‘‘tāyāti tāya yathāvuttāya samuttejanāyā’’ti (dī. ni. ṭī. 1.259) ācariyena vuttaṃ, adhunā pana potthakesu ‘‘tāya ācariyakathāyā’’ti pāṭho dissati. Atthato cesa aviruddhoyeva. Mantesu satisamuppādikā hi kathā samuttejanāti.

Ayānabhūminti yānassa abhūmiṃ, yānena yātumasakkuṇeyyaṭṭhānabhūtaṃ, dvārakoṭṭhakasamīpaṃ gantvāti attho.

Avisesena vuttassapi vacanassa attho aṭṭhakathāpamāṇato visesena gahetabboti āha ‘‘ṭhitamajjhanhikasamaye’’ti. Sabbesamāciṇṇavasena paṭhamanayaṃ vatvā padhānikānameva āveṇikāciṇṇavasena dutiyanayo vutto. Divāpadhānikāti divāpadhānānuyuñjanakā, divasabhāge samaṇadhammakaraṇatthaṃ te evaṃ caṅkamantīti vuttaṃ hoti. Tenāha ‘‘tādisānañhī’’tiādi. ‘‘Pariveṇato pariveṇamāgacchanto papañco hoti, pucchitvāva pavisissāmī’’ti ambaṭṭhassa tadupasaṅkamanādhippāyaṃ vibhāvento ‘‘so kirā’’tiādimāha.

260. Abhiññātakule jāto abhiññātakolañño. Kāmañca vakkhamānanayena pubbe ambaṭṭhakulamapaññātaṃ, tadā pana paññātanti āha ‘‘tadā kirā’’tiādi. Rūpajātimantakulāpadesehīti ‘‘ayamīdiso’’ti apadisanahetubhūtehi catūhi rūpajātimantakulehi. Yena te bhikkhū cintayiṃsu, tadadhippāyaṃ āvi kātuṃ ‘‘yo hī’’tiādi vuttaṃ. Avisesato vuttampi visesato viññāyamānatthaṃ sandhāya bhāsitavacananti dasseti ‘‘gandhakuṭiṃ sandhāyā’’ti iminā. Evamīdisesu.

Aturitoti avegāyanto, ‘‘aturanto’’tipi pāṭho, soyevattho. Kathaṃ pavisanto ataramāno pavisati nāmāti āha ‘‘saṇika’’ntiādi. Tattha padappamāṇaṭṭhāneti dvinnaṃ padānaṃ antare muṭṭhiratanapamāṇaṭṭhāne. Sinduvāro nāma eko pupphūpagarukkho, yassa setaṃ pupphaṃ hoti, yo ‘‘nigguṇḍī’’ tipi vuccati. Pamukhanti gandhakuṭigabbhapamukhaṃ. ‘‘Kuñcikacchiddasamīpe’’ti vuttavacanaṃ samatthetuṃ ‘‘dvāraṃ kirā’’tiādi vuttaṃ.

261. ‘‘Dānaṃ dadamānehī’’ti iminā pāramitānubhāvena sayameva dvāravivaraṇaṃ dasseti.

Bhagavatā saddhiṃ sammodiṃsūti ettha samatthena saṃ-saddena viññāyamānaṃ bhagavato tehi saddhiṃ paṭhamaṃ pavattamodatāsaṅkhātaṃ neyyatthaṃ dassento ‘‘yathā’’tiādimāha. Bhagavāpi hi ‘‘kacci bho māṇavā khamanīyaṃ, kacci yāpanīya’’ntiādīni pucchanto tehi māṇavehi saddhiṃ pubbabhāsitāya paṭhamaññeva pavattamodo ahosi. Samappavattamodāti bhagavato tadanukaraṇena samaṃ pavattasaṃsandanā. Tadatthaṃ saha upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha paramanibbutakilesadarathatāya bhagavato sītodakasadisatā, anibbutakilesadarathatāya ca māṇavānaṃ uṇhodakasadisatā daṭṭhabbā. Sammoditanti saṃsanditaṃ. Mudasaddo hettha saṃsandaneyeva, na pāmojje, evañhi yathāvuttaupamāvacanaṃ samatthitaṃ hoti. Tathā hi vuttaṃ ‘‘ekībhāva’’nti, sammodanakiriyāya samānataṃ ekarūpatanti attho.

Khamanīyanti ‘‘catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ kacci khamituṃ sakkuṇeyya’’nti pucchanti, yāpanīyanti āhārādipaccayapaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ, sīsarogādiābādhābhāvena kacci appābādhaṃ, dukkhajīvikābhāvena kacci appātaṅkaṃ, taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ, tadanurūpabalayogato kacci balaṃ, sukhavihāraphalasabbhāvena kacciphāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo. Balappattā pīti pītiyeva. Taruṇā pīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ, tadeva sammodaniyaṃ ka-kārassa ya-kāraṃ katvā. Sammodetabbato sammodanīyanti imamatthaṃ dasseti ‘‘sammodituṃ yuttabhāvato’’ti iminā. Evaṃ ācariyehi vuttaṃ. Sammodituṃ arahatīti sammodanikaṃ, tadeva sammodaniyaṃ yathāvuttanayenāti imamatthampi dassetīti daṭṭhabbaṃ. ‘‘Sāretu’’nti etassa ‘‘nirantaraṃ pavattetu’’nti atthavacanaṃ. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Sāretuṃ arahatī’’ti atthe yathāpadaṃ dīghena ‘‘sāraṇīya’’nti vuttaṃ. ‘‘Saritabba’’nti atthe pana ‘‘saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttanti veditabbaṃ. Evaṃ saddato atthaṃ dassetvā idāni atthamattato dassetuṃ ‘‘suyyamānasukhato’’tiādi vuttaṃ. Tattha suyyamānasukhatoti āpāthamadhurattamāha, anussariyamānasukhatoti vimaddaramaṇīyattaṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyaṃ, atthaparisuddhatāyāti atthassa nirupakkilesattaṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Apasādessāmīti maṅkuṃ karissāmi. Ubhosu khandhesu sāṭakaṃ āsajjetvā kaṇṭhe olambanaṃ sandhāya ‘‘kaṇṭhe olambitvā’’ti vuttaṃ. Dussakaṇṇaṃ gahetvāti nivatthasāṭakassa koṭiṃ ekena hatthena gahetvā. Caṅkamitumāruhanaṃ sandhāya ‘‘caṅkamaṃ abhiruhitvā’’ti āha. Dhātusamatāti rasādidhātūnaṃ samāvatthatā, arogatāti attho. Pāsādikatthanti pasādajananatthaṃ ‘‘gatagataṭṭhāne’’ti iminā sambandho. ‘‘Pāsādikattā’’tipi pāṭho, tassattho – aṅgapaccaṅgānaṃ pasādāvahattāti, ‘‘uppannabahumānā’’ti iminā sambandho. Uppaṇḍanakathanti avahasitabbatāyuttakathaṃ. ‘‘Anācārabhāvasāraṇīya’’nti tassa visesanaṃ, anācārabhāvena sāraṇīyaṃ ‘‘anācāro vatāya’’nti saritabbakanti attho.

262. Kātuṃ dukkaramasakkuṇeyyaṃ kiccamayaṃ ārabhīti dassetuṃ ‘‘bhavaggaṃ gahetukāmo viyā’’tiādi vuttaṃ. Asakkuṇeyyañhetaṃ sadevakenapi lokena, yadidaṃ bhagavato apasādanaṃ. Tenāha ‘‘aṭṭhāne vāyamatī’’ti. Handa tena saddhiṃ mantemīti evaṃ aṭṭhāne vāyamantopi ayaṃ bālo ‘‘mayi kiñci akathente mayā saddhiṃ uttari kathetumpi na visahatī’’ti mānameva paggaṇhissati, kathente pana kathāpasaṅgenassa jātigotte vibhāvite mānaniggaho bhavissati, ‘‘handa tena saddhiṃ mantemī’’ti bhagavā ambaṭṭhaṃ māṇavaṃ etadavocāti attho. Ācārasamācārasikkhāpanena ācariyā, tesaṃ pana ācariyānaṃ pakaṭṭhā ācariyāti pācariyā yathā ‘‘papitāmaho’’ti imamatthaṃ dassetuṃ ‘‘ācariyehi ca tesaṃ ācariyehi cā’’ti vuttaṃ.

Paṭhamaibbhavādavaṇṇanā

263. Kiñcāpi ‘‘sayāno vā’’tiādivacanaṃ na vattabbaṃ, mānavasena pana yugaggāhaṃ karonto vadatīti dassento ‘‘kāmaṃ tīsū’’tiādimāha. Tattha tīsu iriyāpathesūti ṭhānagamananisajjāsu. Tesveva hi ācariyena saddhiṃ sallapitumarahati, na tu sayane garukaraṇīyānaṃ sayānānampi sammukhā garukārehi sayanassa akattabbabhāvato. Kathāsallāpanti kathāvasena yugaggāhakaraṇatthaṃ sallapanaṃ. Sayānena hi ācariyena saddhiṃ sayānassa kathā nāma ācāro na hoti, tathāpetaṃ itarehi sadisaṃ katvā kathanaṃ idha kathāsallāpo.

Yaṃ panetaṃ ‘‘sayāno vā hi bho gotama brāhmaṇo sayānena brāhmaṇena saddhiṃ sallapitumarahatī’’ti vuttassa sallāpassa anācārabhāvavibhāvanaṃ satthārā ambaṭṭhena saddhiṃ kathentena kataṃ, taṃ pāḷivasena saṅgītimanāruḷhampi agarahitāya ācariyaparamparāya yāvajjatanā samābhatanti ‘‘ye ca kho te bho gotamā’’tiādikāya uparipāḷiyā sambandhabhāvena dassento ‘‘tato kirā’’tiādimāha. Gorūpanti go nūna rūpakavasena vuttattā, rūpasaddassa ca tabbhāvavuttito. Yadi ahīḷento bhaveyya, ‘‘muṇḍā samaṇā’’ti vadeyya, hīḷento pana garahatthena ka-saddena padaṃ vaḍḍhetvā ‘‘muṇḍakā samaṇakā’’ti vadatīti dassetuṃ ‘‘muṇḍe muṇḍā’’tiādi vuttaṃ. Ibbhāti gahapatikāti atthamattavacanaṃ, saddato pana ibhassa payogo ibho uttarapadalopena, taṃ ibhaṃ arahantīti ibbhā dvittaṃ katvā. Kiṃ vuttaṃ hoti – yathā sobhanaṃ gamanato ibhasaṅkhāto hatthivāhanabhūto parassa vasena pavattati, na attano, evametepi brāhmaṇānaṃ sussūsakā suddā parassa vasena pavattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te pana kuṭumbikatāya gharavāsino gharasāmikā hontīti atthamattaṃ dasseti ‘‘gahapatikā’’ti iminā.

Kaṇhāti kaṇhajātikā. Dvijā eva hi suddhajātikā, na itareti tassādhippāyo. Tenāha ‘‘kāḷakā’’ti. Pitāmahabhāvena ñātibandhavattā bandhu. Tenāha ‘‘pitāmahoti voharantī’’ti. Apaccāti puttā. Mukhato nikkhantāti brāhmaṇānaṃ pubbapurisā brahmuno mukhato nikkhantā, ayaṃ tesaṃ paṭhamuppattīti adhippāyo. Sesapadesupi eseva nayo. Ayaṃ panettha viseso – ‘‘ibbhā kaṇhā’’ti vatvā ‘‘bandhupādāpaccā’’ti vadanto kulavasena samaṇā vessakulapariyāpannā, paṭhamuppattivasena pana brahmuno piṭṭhipādato nikkhantā, na pakativessā viya nābhitoti dassetīti, idaṃ panassa ‘‘mukhato nikkhantā’’tiādivacanatopi ativiya asamavekkhitapubbavacanaṃ catuvaṇṇapariyāpannasseva samaṇabhāvasambhavato. Aniyametvāti avisesetvā, anuddesikabhāvenāti attho.

Mānameva nissāya kathesīti mānamevāpassayaṃ katvā attānaṃ ukkaṃsento, pare ca vambhento ‘‘muṇḍakā samaṇakā’’tiādivacanaṃ kathesi. Jānāpessāmīti attano gottapamāṇaṃ yāthāvato vibhāvanena viññāpessāmi. Atthoti hitaṃ, icchitavatthu vā, taṃ pana kattabbakiccamevāti vuttaṃ ‘‘āgantvā kattabbakiccasaṅkhāto attho’’ti, so etassa atthīti atthikaṃ yathā ‘‘daṇḍiko’’ti. Dutiyassapi puggalavācakassa tadassatthipaccayassa vijjamānattā paṭhamena tadārammaṇikacittameva viññāyatīti āha ‘‘tassa māṇavassa citta’’nti. Atthikamassa atthīti atthikavā yathā ‘‘guṇavā’’ti.

‘‘Yāyeva kho panatthāyā’’ti liṅgavipallāsavasena vuttanti dasseti ‘‘yeneva kho panatthenā’’ti iminā. Tenevāha ‘‘tameva atthanti idaṃ purisaliṅgavaseneva vutta’’nti. Tattha hi sābhāvikaliṅgatādassanena idha asābhāvikaliṅgatāsiddhīti. Ayaṃ panettha aṭṭhakathāto aparo nayo – yāya atthāyāti pulliṅgavaseneva tadatthe sampadānavacanaṃ, yassa kattabbakiccasaṅkhātassa atthassa atthāyāti atthoti. Assāti ambaṭṭhassa dassetvāti sambandho. Aññesaṃ santikaṃ āgatānanti garuṭṭhāniyānaṃ santikamupagatānaṃ sādhurūpānaṃ. Vattanti tesaṃ samāciṇṇaṃ. Pakaraṇatoyeva ‘‘ācariyakule’’ti attho viññāyati, ‘‘avusitavā’’ti ca asikkhitabhāvoyeva vohāravasena vutto yathā taṃ cīvaradānaṃ ticīvarena acchādesīti. Tenāha ‘‘ācariyakule avusitavā asikkhito’’ti. Asikkhitattā eva appassuto, ‘‘vusitamānī’’ti ca padāpekkhāya apariyositavacanattā samānoti pāṭhasesoti dasseti ‘‘appassutova samāno’’ti iminā. Bāhusaccañhi nāma yāvadeva upasamatthaṃ icchitabbaṃ, tadabhāvato panāyaṃ ambaṭṭho avusitavā asikkhito appassutoti viññāyatīti evampi atthāpattito kāraṇaṃ vibhāvento āha ‘‘kimaññatra avusitattā’’ti. Imampi sambandhaṃ dīpeti ‘‘etassa hī’’tiādinā. Yathārutato pana pharusavacanasamudācārena anupasamakāraṇadassanametaṃ. Tatrāyaṃ yojanā – ‘‘kimaññatra avusitattā’’ti idaṃ kāraṇaṃ etassa ambaṭṭhassa pharusavacanasamudācāre kāraṇanti. ‘‘Pharusavacanasamudācārenā’’tipi pāṭho, tathā samudācāravasena vuttaṃ kāraṇanti attho. Evampi yojenti – avusitattā avusitabhāvaṃ aññatra ṭhapetvā etassa evaṃ pharusavacanasamudācāre kāraṇaṃ kimaññaṃ atthīti. Purimayojanāvettha yuttatarā yathāpāṭhaṃ yojetabbato. ‘‘Aññatrā’’ti nipātayogato avusitattāti upayogatthe nissakkavacanaṃ. Tadeva kāraṇaṃ samattheti ‘‘ācariyakule’’tiādinā.

264. Kodhasaṅkhātassa parassa vasānugatacittatāya asakamano. Mānanimmadanatthanti mānassa nimmadanatthaṃ abhimaddanatthaṃ, amadanatthaṃ vā, mānamadavirahatthanti attho. Dosaṃ uggiletvāti sinehapānena kilinnaṃ vātapittasemhadosaṃ ubbamanaṃ katvā. Gottena gottanti ambaṭṭheneva bhagavatā puṭṭhena vuttena sāvajjena purātanagottena adhunā anavajjasaññitaṃ gottaṃ. Kulāpadesena kulāpadesanti etthāpi eseva nayo. Uṭṭhāpetvāti sāvajjato uṭṭhahanaṃ katvā, uddharitvāti vuttaṃ hoti. Gottañcettha ādipurisavasena, kulāpadeso pana tadanvaye uppannābhiññātapurisavasena gahetabbo yathā ‘‘ādicco māghavo’’ti. Sākiyānañhi ādiccagottaṃ aditiyā nāma devadhītāya puttabhūtaṃ ādipurisaṃ pati hoti, taṃ ‘‘gotamagotta’’ntipi vadanti. Yathāha pabbajjāsutte

‘‘Ādiccā nāma gottena, sākiyā nāma jātiyā;

Tamhā kulā pabbajitomhi, na kāme abhipatthaya’’nti. (su. ni. 425);

Māghavakulaṃ pana tadanvaye abhiññātaṃ macalagāmikapurisaṃ pati hotīti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato ‘‘mānaddhajaṃ mūle chetvā nipātessāmī’’ti vuttaṃ. Ghaṭṭentoti jātigottavasena omasanto. Hīḷentoti hīḷanaṃ garahaṃ karonto. ‘‘Caṇḍā bho gotama sakyajātī’’tiādinā sākiyesu caṇḍabhāvādidosaṃ pāpitesu samaṇopi gotamo pāpito bhavissatīti adhippāyo.

Yasmiṃ mānussayakodhussayā aññamaññūpatthaddhā, so ‘‘caṇḍo’’ti vuccatīti dasseti ‘‘mānanissitakodhayuttā’’ti iminā, pakatūpanissayārammaṇavasena cettha nissitabhāvo, na sahajātādivasena. Kharāti cittena, vācāya ca kakkhaḷā. Lahukāti taruṇā avuddhakammā. Tenāha ‘‘appakenevā’’tiādi. Alābukaṭāhanti lābuphalassa abhejjakapālaṃ. Aṭṭhakathāmuttakanayaṃ dassetuṃ ‘‘bhassāti sāhasikāti keci vadanti, sārambhakāti apare’’ti (dī. ni. ṭī. 1.264) ācariyena vuttaṃ. Samānāti hontā bhavamānāti asasaddavasenatthoti āha ‘‘santāti purimapadasseva vevacana’’nti. Na sakkarontīti sakkāraṃ na karontīti atthameva viññāpeti ‘‘na brāhmaṇāna’’ntiādinā. Apacitikammanti paṇipātakammaṃ. ‘‘Yadime sakyā’’ti pacchimavākye ya-saddassa kiriyāparāmasanassa aniyamassa ‘‘tayidaṃ bho gotamā’’ti purimavākye ta-saddena niyamanaṃ veditabbanti āha ‘‘yaṃ ime sakyā’’tiādi. Nānulomanti attano jātiyā na anucchavikaṃ.

Dutiyaibbhavādavaṇṇanā

265. Sandhāgārapadanibbacanaṃ heṭṭhā vuttameva. Tadā abhisittasakyarājūnampi bahutaṃ sandhāyāha ‘‘abhisittasakyarājāno’’ti. Kāmañhi sakyarājakule yo sabbesaṃ vuddhataro, samattho ca, so eva abhisekaṃ labhati. Ekacco pana abhisitto samāno ‘‘idaṃ rajjaṃ nāma bahukiccaṃ bahubyāpāra’’nti tato nibbijja rajjaṃ vayasā anantarassa niyyāteti, kadāci sopi aññassāti evaṃ paramparāniyyātanavasena tadā bahū abhisittapubbā sakyarājāno hontīti idaṃ ācariyassābhimataṃ (dī. ni. ṭī. 1.265). Apica yathārahaṃ ṭhānantaresu abhisittasakyarājūnampi bahutaṃ sandhāya evamāhātipi yujjati. Te hi ‘‘rājāno’’ti vuccanti. Yathāha –

‘‘Rājāno nāma pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti, ete rājāno nāmā’’ti (pārā. 92).

Saṃhārimehi vāḷarūpehi kato pallaṅko, bhaddapīṭhaṃ vettāsanaṃ. Mihitamattaṃ hasitamattaṃ. Anuhasantīti mamuddesikaṃ mahāhasitaṃ karonti, idañhi ‘‘anujagghantā’’ti etassa saṃvaṇṇanāpadaṃ. Jagghasaddo ca mahāhasane pavattati ‘‘na ujjagghikāya antaraghare gamissāmī’’tiādīsu (pāci. 586) viya.

Kaṇhāyanato paṭṭhāya paramparāgataṃ kulavaṃsaṃ anussavavasena jānanti. Kulābhimānino hi yebhuyyena paresaṃ uccāvacaṃ kulaṃ tathā tathā udāharanti, attano ca kulavaṃsaṃ jānanti, evaṃ ambaṭṭhopi, tathā hesa parato bhagavatā pucchito vajirapāṇi bhayena attano kulavaṃsaṃ yāthāvato kathesīti. Olambetvāti hatthisoṇḍasaṇṭhānādinā sāṭakaṃ avalambetvā. Tatoti tathājānanato, gamanato ca. Mamaññeva maññeti mamameva anujagghantā maññe.

Tatiyaibbhavādavaṇṇanā

266. Khettaleḍḍūnanti khette kasanavasena uṭṭhāpitamattikākhaṇḍānaṃ. Leḍḍukānamantare nivāsitattā ‘‘leḍḍukikā’’ icceva (dī. ni. ṭī. 1.266) saññātā khuddakasakuṇikā. Majjhimapaṇṇāsake leḍḍukikopamasuttavaṇṇanāyaṃ ‘‘cātakasakuṇikā’’ti (ma. ni. aṭṭha. 3.150) vuttā, nighaṇṭusatthesu pana taṃ ‘‘lāpasakuṇikā’’ti vadanti. Kodhavasena laggitunti upanayhituṃ, āghātaṃ bandhitunti attho.

‘‘Amhe haṃsakoñcamorasame karotī’’ti vadanto heṭṭhā gahitaṃ ‘‘na taṃ koci haṃso vā koñco vā moro vā āgantvā kiṃ tvaṃ lapasīti nisedhetī’’ti idampi vacanaṃ saṅgītimanāruḷhaṃ tadā bhagavatā vuttamevāti dasseti. Tadā vadantoyeva hi evaṃ karotīti vattumarahati. ‘‘Evaṃ nu te’’tiādivacanaṃ, ‘‘avusitavāyevā’’tiādivacanañca mānavasena samaṇena gotamena vuttanti ambaṭṭho maññatīti adhippāyenāha ‘‘nimmāno dāni jātoti maññamāno’’ti.

Dāsiputtavādavaṇṇanā

267. Nimmādetīti a-kārassa ā-kāraṃ katvā niddeso ummāde madasaddena nipphannattāti dasseti ‘‘nimmadetī’’ti iminā. Nimmāneti vigatamāne. Yadi panāhaṃ gottaṃ puccheyyaṃ sādhu vatāti attho. Pākaṭaṃ kātukamyatāya tikkhattuṃ mahāsaddena avoca. Kasmā avocāti pana asuddhabhāvaṃ jānantassāpi tathāvacane kāraṇapucchā. Gottabhūtaṃ nāmameva adhippetaṃ, na visuṃ gottanti āha ‘‘mātāpettikanti mātāpitūnaṃ santaka’’nti. Gottañhi pitito laddhabbaṃ pettikameva, na mātāpettikaṃ. Na hi brāhmaṇānaṃ sagottāya eva āvāhavivāho icchito, gottanāmaṃ pana jātisiddhaṃ, na kittimaṃ, na guṇanāmaṃ vā, jāti ca ubhayasambandhinīti mātāpettikameva, na pettikamattaṃ. Nāmagottanti gottabhūtaṃ nāmaṃ, na kittimaṃ, na guṇanāmaṃ vā visesanaparanipātavasena vuttattā yathā ‘‘agyāhito’’ti. Nāmañca tadeva paveṇīvasena pavattattā gottañcāti hi nāmagottaṃ. Tattha yā ‘‘kaṇhāyano’’ti nāmapaṇṇatti niruḷhā, taṃ sandhāyāha ‘‘paṇṇattivasena nāma’’nti. Taṃ panetaṃ nāmaṃ kaṇhaisito paṭṭhāya tasmiṃ kulaparamparāvasena āgataṃ, na etasmiṃyeva niruḷhanti vuttaṃ ‘‘paveṇīvasena gotta’’nti. Gottapadassa vacanattho heṭṭhā vuttoyeva.

‘‘Anussarato’’ti ettha na kevalaṃ anussaraṇamattaṃ adhippetaṃ, atha kho kulasuddhivīmaṃsanavasenevāti āha ‘‘kulakoṭiṃ sodhentassā’’ti, kulaggaṃ visodhentassāti attho. ‘‘Ayyaputtā’’ti ettha ayyasaddo ayyiraketi vuttaṃ ‘‘sāmino puttā’’ti. Catūsu dāsīsu disā okkākarañño antojātadāsī. Tenāha ‘‘gharadāsiyā putto’’ti. Ettha ca yasmā ambaṭṭho jātiṃ nissāya mānathaddho, na ca tassa yāthāvato jātiyā avibhāvitāya mānaniggaho karīyati, akate ca mānaniggahe mānavasena ratanattayaṃ aparajjhissati, kate pana mānaniggahe aparabhāge ratanattaye pasīdissati, na cedisī vācā pharusavācā nāma hoti cittassa saṇhabhāvato. Majjhimapaṇṇāsake abhayasuttañca (ma. ni. 2.83) ettha nidassanaṃ. Keci ca janā kakkhaḷāya vācāya vuttā agginā viya lohādayo mudubhāvaṃ gacchanti, tasmā bhagavā ambaṭṭhaṃ nibbisevanaṃ kattukāmo ‘‘ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyāna’’nti avoca.

‘‘Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’tiādīsu (pārā. 195) viya dahasaddo dhāraṇattho, dhāraṇañcettha pubbapurisavasena saññāpananti āha ‘‘okkāko no pubbapuriso’’tiādi. Dahasaddañhi bhasmīkaraṇe, dhāraṇe ca icchanti saddavidū. Pabhā niccharatīti pabhassaraṃ hutvā nikkhamati tathārūpena puññakammena dantānaṃ pabhassarabhāvato.

Teti jeṭṭhakumāre. Paṭhamakappikānanti paṭhamakappassa ādikāle nibbattānaṃ. Kirasaddena cettha anussavatthena, yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgeti. Anussavavacaneneva hi ananussuto uttaravihāravāsiādīnaṃ matibhedo nirākarīyatīti. Mahāsammatassāti aggaññasutte vakkhamānanayena ‘‘ayaṃ no rājā’’ti mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti evaṃ sammatassa. Yaṃ sandhāya vadanti –

‘‘Ādiccakulasambhūto, suvisuddhaguṇākaro;

Mahānubhāvo rājāsi, mahāsammatanāmako.

Yo cakkhubhūto lokassa, guṇaraṃsisamujjalo;

Tamonudo virocittha, dutiyo viya bhāṇumā.

Ṭhapitā yena mariyādā, loke lokahitesinā;

Vavatthitā sakkuṇanti, na vilaṅghayitu janā.

Yasassinaṃ tejassinaṃ, lokasīmānurakkhakaṃ;

Ādibhūtaṃ mahāvīraṃ, kathayanti ‘manū’ti ya’’nti. (dī. ni. ṭī. 1.267);

Tassa ca puttapaputtaparamparaṃ sandhāya evaṃ vadanti –

‘‘Tassa putto mahātejo, rojo nāma mahīpati;

Tassa putto vararojo, pavaro rājamaṇḍale.

Tassāsi kalyāṇaguṇo, kalyāṇo nāma atrajo;

Rājā tassāsi tanayo, varakalyāṇanāmako.

Tassa putto mahāvīro, mandhātā kāmabhoginaṃ;

Aggabhūto mahindena, aḍḍharajjena pūjito.

Tassa sūnu mahātejo, varamandhātunāmako;

‘Uposatho’ti nāmena, tassa putto mahāyaso.

Varo nāma mahātejo, tassa putto mahāvaro;

Tassāsi upavaroti, putto rājā mahābalo.

Tassa putto maghadevo, devatulyo mahīpati;

Caturāsīti sahassāni, tassa puttaparamparā.

Tesaṃ pacchimako rājā, ‘okkāko’iti vissuto;

Mahāyaso mahātejo, akhuddo rājamaṇḍale’’ti. (dī. ni. ṭī. 1.267);

Idaṃ aṭṭhakathānuparodhavacanaṃ. Yaṃ pana dīpavaṃse vuttaṃ –

‘‘Paṭhamābhisitto rājā, bhūmipālo jutindharo;

Mahāsammato nāmena, rajjaṃ kāresi khattiyo.

Tassa putto rojo nāma, vararojo ca khattiyo;

Kalyāṇo varakalyāṇo, uposatho mahissaro.

Mandhātā sattamo tesaṃ, catudīpamhi issaro;

Varo upavaro rājā, cetiyo ca mahissaro’’tiādi.

Yañca mahāvaṃsādīsu vuttaṃ –

‘‘Mahāsammatarājassa, vaṃsajo hi mahāmuni;

Kappādismiṃ rājāsi, mahāsammatanāmako.

Rojo ca vararojo ca, tathā kalyāṇakā duve;

Uposatho ca mandhātā, varako pavarā duve’’tiādi.

Sabbametaṃ yebhuyyato aṭṭhakathāvirodhavacanaṃ. Aṭṭhakathāyañhi mandhāturājā chaṭṭho vutto, maghadevarājā ekādasamo, tassa ca puttaparamparāya caturāsītisahassarājūnaṃ pacchimako okkākarājā, tesu pana mandhāturājā sattamo vutto, maghadevarājā anekesaṃ rājasahassānaṃ pacchimako, tassa ca puttaparamparāya anekarājasahassānaṃ pacchimako okkākarājāti evamādinā anekadhā virodhavacanaṃ aṭṭhakathāyaṃ nirākaroti. Nanu avocumha ‘‘kirasaddena cettha anussavatthena, yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgetī’’ti. Tesaṃ pacchatoti maghadevaparamparābhūtānaṃ kaḷārajanakapariyosānānaṃ caturāsītikhattiyasahassānaṃ aparabhāgeti yathānussutaṃ ācariyena vuttaṃ. Dīpavaṃsādīsu pana ‘‘kaḷārajanakarañño puttaparamparāya anekakhattiyasahassānaṃ pacchimako rājā sujāto nāma, tassa putto okkāko rājā’’ti vuttaṃ. Maghadevaparamparāya anekasahassarājūnaṃ aparabhāge paṭhamo okkāko nāma rājā ahosi, tassa paramparābhūtānaṃ pana anekasahassarājūnaṃ aparabhāge dutiyo okkāko nāma rājā ahosi, tassapi paramparāya anekasahassarājūnaṃ aparabhāge tatiyo okkāko nāma rājā ahosi. Taṃ sandhāyāha ‘‘tayo okkākavaṃsā ahesu’’ntiādi.

Jātiyā pañcamadivase nāmakammādimaṅgalaṃ lokāciṇṇanti vuttaṃ ‘‘pañcamadivase alaṅkaritvā’’ti. Sahasā varaṃ adāsinti puttadassanena balavasomanassappatto turitaṃ avīmaṃsitvā tuṭṭhidāyavasena varaṃ adāsiṃ ‘‘yaṃ icchasi, taṃ gaṇhāhī’’ti. ti jantukumāramātā. Rajjaṃ pariṇāmetuṃ icchatīti mama varadānaṃ antaraṃ katvā imaṃ rajjaṃ pariṇāmetuṃ icchati.

Rajjaṃ kāressantīti rājabhāvaṃ mahājanena mahājanaṃ vā kārāpessanti. Nappasaheyyāti nivāsatthāya pariyatto na bhaveyya.

Kaḷāravaṇṇatāya kapilabrāhmaṇo nāma ahosi. Nikkhammāti gharāvāsato kāmehi ca nikkhamitvā. Sāko nāma sabbasāramayo rukkhaviseso, yena pāsādādi karīyate, taṃsamudāyabhūte vanasaṇḍeti attho. Bhūmiyā pavattaṃ bhummaṃ, taṃ guṇadosaṃ jāleti joteti, taṃ vā jalati jotati pākaṭaṃ bhavati etāyāti bhummajālā. Heṭṭhā cāti ettha ca-saddena ‘‘asītihatthe’’ti idamanukaḍḍhati. Etasmiṃ padeseti sākavanasaṇḍamāha. Khandhapantivasena dakkhiṇāvaṭṭā. Sākhāpantivasena pācīnābhimukhā. Tehīti migasūkarehi, maṇḍūkamūsikehi ca. Teti sīhabyagghādayo sappabiḷārā ca.

Etthāti evaṃ māpiyamāne nagare. Tumhākaṃ purisesu pariyāpannaṃ ekekampi purisaṃ paccatthikabhūtaṃ aññaṃ purisasatampi purisasahassampi abhibhavituṃ na sakkhissatīti yojanā. Cakkavattibalenāti cakkavattibalabhāvena. Atiseyyoti ativiya uttamo bhaveyya. Kapilassa isino vasanaṭṭhānattā kapilavatthu.

Nesaṃ santike bhaveyyāti sambandho. Asadisasaṃyogeti jātiyā asadisānaṃ gharāvāsapayoge hetubhūte. Avasesāhi attano attano kaṇiṭṭhāhi.

Vaḍḍhamānānanti anādare sāmivacanaṃ, anantarāyikāya puttadhītuvaḍḍhanāya vaḍḍhamānesu eva udapādīti attho. Lohitakatāya koviḷārapupphasadisāni. Kuṭṭharogo nāma sāsamasūrīrogā viya yebhuyyena saṅkamanasabhāvoti vuttaṃ ‘‘ayaṃ rogo saṅkamatī’’ti. Upari padarena paṭicchādetvā paṃsuṃ rāsikaraṇena datvā. Nāṭakitthiyo nāma naccantiyo. Rājabhariyāyo orodhā nāma. Tassāti susirassa. Migasakuṇādīnanti ettha ādisaddena vanacarakapetādike saṅgaṇhāti.

Tasmiṃ rāmaraññe nisinneti sambandho. Padareti dāruphalake. Khattiyamāyārocanena attano khattiyabhāvaṃ jānāpetvā.

Mātikanti mātito āgataṃ. Pābhatanti mūlabhaṇḍaṃ, paṇṇākāro vā. Raññoti rāmarājassa jeṭṭhaputtabhūtassa bārāṇasirañño. Tatthāti bārāṇasiyaṃ. Idhevāti himavantapasseyeva. Nagaranti rājadhānībhūtaṃ mahānagaraṃ. Kolarukkho nāma kuṭṭhabhesajjupago eko rukkhaviseso. Byagghapatheti byagghamagge.

Mātulāti mātu bhātaro. Kesaggahaṇanti kesaveṇibandhanaṃ. Dussaggahaṇanti vatthassa nivasanākāro. Nhānatitthanti yathāvuttāya pokkharaṇiyā udakanhānatitthaṃ. Idānipi tesaṃ jātisambhedābhāvaṃ dassento ‘‘evaṃ tesa’’ntiādimāha. Āvāho dārikāharaṇaṃ. Vivāho dārikādānaṃ. Tatthāti tesu sakyakoliyesu. Dhātusaddānamanekatthattā samusaddo nivāsatthoti vuttaṃ ‘‘vasantī’’ti. Aggeti upayogatthe bhummavacanaṃ, ādyatthe ca aggasaddo, kiriyāvisesoti ca dasseti ‘‘taṃ agga’’ntiādinā. Yadettha bhagavatā vuttaṃ ‘‘atha kho ambaṭṭha rājā okkāko udānaṃ udānesi ‘sakyā vata bho kumārā, paramasakyā vata bho kumārā’ti, tadagge kho pana ambaṭṭha sakyā paññāyantī’’ti, tadetaṃ saddato, atthato ca sābhāvikanibbacananidassanaṃ ‘‘sakāhi bhaginīhipi saddhiṃ saṃvāsavasena jātisambhedamakatvā kulavaṃsaṃ anurakkhituṃ sakkuṇanti samatthentīti sakyā’’ti teyeva saddaracanāvisesena sākiyā. Yaṃ panetaṃ sakkatanighaṇṭusatthesu vuttaṃ –

‘‘Sākarukkhapaṭicchannaṃ, vāsaṃ yasmā purākaṃsu;

Tasmā diṭṭhā vaṃsajāte, bhuvi ‘sakyā’ti vissutā’’ti.

Tadetaṃ saddamattaṃ pati asābhāvikanibbacananidassanaṃ ‘‘kapilamunino vasanaṭṭhāne sākavane vasantīti sakyā, sākiyā’’ti ca.

Kāḷavaṇṇatāya kaṇho nāmāti vuttaṃ ‘‘kāḷavaṇṇa’’ntiādi. Hanuyaṃ jātā massū, uttaroṭṭhassa ubhosu passesu dāṭhākārena jātā dāṭhikā. Idañca atthamattena vuttaṃ, taddhitavasena pana yathā etarahi yakkhe ‘‘pisāco’’ti samaññā, evaṃ tadā ‘‘kaṇho’’ti, tasmā jātamatteyeva sabyāharaṇena pisācasadisatāya kaṇhoti. Tathāhi vuttaṃ ‘‘yathā kho pana ambaṭṭha etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti, evameva kho ambaṭṭha tena kho pana samayena manussā pisāce ‘kaṇhā’ti sañjānantī’’tiādi. Tattha pisāco jātoti idāni pākaṭanāmena suviññāpanatthaṃ purimapadasseva vevacanaṃ vuttaṃ. ‘‘Na sakabaḷena mukhena byāharissāmī’’tiādīsu (pāci. 619) viya upasaggavasena saddakaraṇattho harasaddo, puna dutiyopasaggena yutto uccāsaddakaraṇe vattatīti vuttaṃ ‘‘uccāsaddamakāsī’’ti.

268. Attano upārambhamocanatthāyāti ācariyena, ambaṭṭhena ca attano attano upari pāpetabbopavādassa apanayanatthaṃ. ‘‘Attano’’ti hetaṃ vicchālopavacanaṃ. Paribhindissatīti anatthakāmatāpavedanena paribhedaṃ karissati, pesuññaṃ upasaṃharissatīti vuttaṃ hoti. Atthaviññāpane sādhanatāya vācā eva karaṇaṃ vākkaraṇaṃ niruttinayena, taṃ kalyāṇamassāti kalyāṇavākkaraṇo. Asmiṃ vacaneti ettha tasaddena kāmaṃ ‘‘cattārome bho gotama vaṇṇā’’tiādinā (dī. ni. 1.266) ambaṭṭhena heṭṭhā vutto jātivādo parāmasitabbo hoti, tathāpesa jātivādo vede vuttavidhināyeva tena paṭimantetabbo, tasmā paṭimantanahetubhāvena pasiddhaṃ vedattayavacanameva parāmasitabbanti dassetuṃ vuttaṃ ‘‘attanā uggahite vedattayavacane’’ti. Idāni ‘‘porāṇaṃ kho pana te ambaṭṭha mātāpettika’’ntiādinā bhagavatā vuttavacanassapi parāmasanaṃ dassento ‘‘etasmiṃ vā dāsiputtavacane’’ti āha. Apica paṭimantetunti ettha paṭimantanā nāma pañhāvissajjanā, uttarikathanā vā, tasmā atthadvayānurūpaṃ tabbisayassa ta-saddena parāmasanaṃ dassetīti daṭṭhabbaṃ.

269. Tāvāti mantanāya paṭhamameva, akatāya eva mantanāyāti vuttaṃ hoti. Dujjānāti dubbiññeyyā, paṭhamameva sīsamukkhipituṃ asamatthanato, jātiyā ca dubbiññeyyattā, aṭṭassa ca dukkaraṇato ambaṭṭho sayameva mocetūti adhippāyo. Attanāva sakyesu ibbhavādanipātanena attano upari pāpuṇanaṃ sandhāya ‘‘attanā baddhaṃ puṭaka’’nti vuttaṃ, attanāva baddhaṃ puṭoḷinti attho.

270. Dhammo nāma kāraṇaṃ ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718 ādayo) viya, dhammena saha vattatīti sahadhammo, so eva sahadhammikoti āha ‘‘sahetuko’’tiādi, pariyāyavacanametaṃ. Janako vā hetu, upatthambhako kāraṇaṃ. Aññena aṭṭhānagatena aññaṃ aṭṭhānagataṃ vacanaṃ. Tenāha ‘‘yo hī’’tiādi.

Tatoti dvikkhattuṃ codanāto paraṃ, tatiyacodanāya anāgatāya eva pakkamissāmīti vuttaṃ hoti.

271. Pūjitabbato sakko devarājā yakkho nāma. Yo aggissa pakativaṇṇo, tena samannāgatanti vuttaṃ ‘‘ādittanti aggivaṇṇa’’nti. Kandalo nāma pupphūpagarukkhaviseso, yassa setaṃ pupphaṃ pupphati, makuḷampissa setavaṇṇaṃ dāṭhākāraṃ hoti. Virūparūpanti viparītarūpasaṇṭhānaṃ.

Aṭṭhamasattāhe ajapālanigrodhamūle nisinnassa sabbabuddhassa āciṇṇasamāciṇṇaṃ appossukkataṃ sandhāya ‘‘ahañcevā’’tiādi vuttaṃ. Avattamāneti appaṭipajjamāne, ananuvattamāne vā. Tasmāti tadā tathāpaṭiññātattā. Tāsetvā pañhaṃ vissajjāpessāmīti āgato yathā taṃ mūlapaṇṇāsake āgatassa saccakaparibbājakassa samāgame (ma. ni. 1.357).

‘‘Bhagavā ceva passati ambaṭṭho cā’’ti ettha itaresamadassane duvidhampi kāraṇaṃ dassento ‘‘yadi hī’’tiādimāha. Hi-saddo kāraṇatthe nipāto. Yasmā agaru, yasmā ca vadeyyuṃ, tasmāti sambandho. Aññesampi sādhāraṇato agaru abhāriyaṃ. Āvāhetvāti mantabalena avhānaṃ katvā. Tassāti ambaṭṭhassa. Antokucchi antaantaguṇādiko. Vādasaṅghaṭṭeti vācāsaṅghaṭṭane. Maññamānoti maññanato. Sambandhadassanañhetaṃ.

272. Tāṇaṃ gavesamānoti ‘‘ayameva samaṇo gotamo ito bhayato mama tāyako’’ti bhagavantaṃyeva ‘‘tāṇa’’nti pariyesanto, upagacchantoti vuttaṃ hoti. Sesapadadvayepi eseva nayo. Tāyatīti yathūpaṭṭhitabhayato pāleti. Tenāha ‘‘rakkhatī’’ti, kattusādhanametaṃ. Nilīyatīti yathūpaṭṭhiteneva bhayena upadduto nilīno hoti, adhikaraṇasādhanametaṃ. Sarasaddo hiṃsane, tañca viddhaṃsanameva adhippetanti vuttaṃ ‘‘bhayaṃ hiṃsati viddhaṃsetī’’ti, kattusādhanametaṃ.

Ambaṭṭhavaṃsakathāvaṇṇanā

274. Gaṅgāya dakkhiṇatoti gaṅgāya nāma nadiyā dakkhiṇadisābhāge. Brāhmaṇatāpasāti brahmakulino tāpasā. Saraṃ vā sattiādayo vā parassa upari khipitukāmassa mantānubhāvena hatthaṃ na parivattati, hatthe pana aparivattante kuto āvudhaṃ parivattissatīti tathā aparivattanaṃ sandhāya ‘‘āvudhaṃ na parivattatī’’ti vuttaṃ. Bhadraṃ bhoti sampaṭicchanaṃ, sādhūti attho. Dhanunā khittasarena agamanīyaṃ sasambhārakathānayena ‘‘dhanu agamanīya’’nti vuttaṃ yathā ‘‘dhanunā vijjhati, cakkhunā passatī’’ti. Ambaṭṭhaṃ nāma vijjanti sattānaṃ sarīre abbhaṅgaṃ ṭhapetīti ambaṭṭhā niruttinayena, evaṃladdhanāmaṃ mantavijjanti attho. Yato ambaṭṭhā vijjā etasmiṃ atthīti katvā kaṇho isi ‘‘ambaṭṭho’’ti paññāyittha, tabbaṃsajātatāya panāyaṃ māṇavo ‘‘ambaṭṭho’’ti voharīyati. So kira ‘‘kathaṃ nāmāhaṃ disāya dāsiyā kucchimhi nibbatto’’ti taṃ hīnaṃ jātiṃ jigucchanto ‘‘handāhaṃ yathā tathā imaṃ jātiṃ sodhessāmī’’ti niggato. Tena vuttaṃ ‘‘idāni me manorathaṃ pūressāmī’’ti. Ayañhissa manoratho – vijjābalena rājānaṃ tāsetvā tassa dhītaraṃ laddhakālato paṭṭhāya myāyaṃ dāsajāti sodhitā bhavissatīti.

Seṭṭhamanteti seṭṭhabhūte vedamante. Ko nu kiṃ kāraṇā dāsiputto samāno maddarūpiṃ dhītaraṃ yācatīti attho. Khurati chindati, khuraṃ vā pāti pivatīti khurappo, khuramassa agge appīyati ṭhapīyatīti vā khurappo, saro. Mantānubhāvena rañño bāhukkhambhamattaṃ jātaṃ, tena pana bāhukkhambhena ‘‘ko jānāti, kiṃ bhavissatī’’ti rājā bhīto ussaṅkī utrasto ahosi. Tathā ca vuttaṃ ‘‘bhayena vedhamāno aṭṭhāsī’’ti.

Sarabhaṅgajātake (jā. 2.17.52) āgatānaṃ daṇḍakīrājādīnaṃ pacchā okkākarājā ahosi, tesaṃ pavatti ca sabbattha cirakālaṃ pākaṭāti āha ‘‘daṇḍakīrañño’’tiādi. Aparaddhassa daṇḍakīrañño, aparaddho nāḷikero, ajjuno cāti sambandho. Satipi vālukādivasse āvudhavasseneva vināsoti vuttaṃ ‘‘āvudhavuṭṭhiyā’’ti. ‘‘Ayampi īdiso mahānubhāvo’’ti maññamānā evaṃ cintayantā bhayena avocunti daṭṭhabbaṃ.

Undriyissatīti bhindiyissati. Kammarūpañhetaṃ ‘‘pathavī’’ti kammakattuvasena vuttattā yathā ‘‘kusulo bhijjatī’’ti. Tenāha ‘‘bhijjissatī’’ti. Thusamuṭṭhīti palāsamuṭṭhi, bhusamuṭṭhi vā. Kasmāti āha ‘‘sarasanthambhanamatte’’tiādi.

Bhītatasitā bhayavasena chambhitasarīrā uddhaggalomā honti haṭṭhalomā, abhītatasitā pana bhayupaddavābhāvato acchambhitasarīrā patitalomā honti ahaṭṭhalomā, khemena sotthinā tiṭṭhanti, tāya pana patitalomatāya tassa sotthibhāvo pākaṭo hotīti phalena kāraṇaṃ vibhāvetuṃ pāḷiyaṃ ‘‘pallomo’ti vuttanti dasseti ‘‘pannalomo’’tiādinā. Niruttinayena padasiddhi yathā taṃ bhayabheravasutte ‘‘bhiyyo pallomamāpādiṃ araññe vihārāyā’’ti (ma. ni. 1.36 ādayo). Idanti osānavacanaṃ. ‘‘Sace me rājā taṃ dārikaṃ dasseti, kumāro sotthi pallomo bhavissatī’’ti paṭiññākaraṇaṃ pakaraṇatoyeva pākaṭaṃ. Tenāti kaṇhena. Manteti bāhukkhambhakamantassa paṭippassambhakavijjāsaṅkhāte mante. Evarūpānañhi bhayupaddavakarānaṃ mantānaṃ ekaṃseneva paṭippassambhakamantāhonti yathā taṃ kusumārakavijjādīnaṃ. Parivattiteti pajappite. Attano dhītuyā apavādamocanatthaṃ taṃ adāsaṃ bhujissaṃ karoti. Tassā anurūpe issariye ṭhapanatthaṃ uḷāre ca naṃ ṭhāne ṭhapesi. Ekena pakkhenāti mātupakkhena. Karuṇāyanto samassāsanatthaṃ āha, na pana uccākulīnabhāvadassanatthaṃ. Tenāha ‘‘atha kho bhagavā’’tiādi.

Khattiyaseṭṭhabhāvavaṇṇanā

275. Brāhmaṇesūti vohāramattaṃ, brāhmaṇānaṃ samīpe brāhmaṇehi laddhabbāni āsanādīni labhethāti vuttaṃ hoti. Tena vuttaṃ ‘‘brāhmaṇānaṃ antare’’ti. Kevalaṃ vedasatthānurūpaṃ paralokagate saddhāya eva kātabbaṃ, na tadaññaṃ kiñci abhipatthentenāti saddhanti nibbacanaṃ dassetuṃ ‘‘matake uddissa katabhatte’’ti vuttaṃ. Maṅgalādibhatteti ettha ādisaddena ussavadevatārādhanādibhatte saṅgaṇhāti. Yaññabhatteti pāpasaññamādivasena katabhatte. ‘‘Pāpasaññamādibhatto bhavissatī’’tiādinā hi aggihomo idha yaññaṃ. Pāhunakānanti atithīnaṃ. Anāgantukānampi pāheṇakabhattaṃ ‘‘pāhuna’’ntveva vuccatīti āha ‘‘paṇṇākārabhatte vā’’ti. Āvaṭaṃ nivāraṇaṃ. Anāvaṭaṃ anivāraṇaṃ. Khattiyabhāvaṃ appatto ubhatosujātābhāvato. Tenāha ‘‘aparisuddho’’ti.

276. Itthiyā vā itthiṃ karitvāti ettha karaṇaṃ nāma kiriyāsāmaññavisayaṃ karabhūdhātūnaṃ atthavasena sabbadhātvantogadhattāti āha ‘‘pariyesitvā’’ti. Khattiyakumārassa bhariyābhūtaṃ brāhmaṇakaññaṃ itthiṃ pariyesitvā gahetvā brāhmaṇānaṃ itthiyā vā khattiyāva seṭṭhā, ‘‘hīnā brāhmaṇā’’ti pāḷimudāharitvā yojetabbaṃ. ‘‘Purisena vā purisaṃ karitvāti etthāpi eseva nayo’’ti (dī. ni. ṭī. 1.276) ācariyena vuttaṃ. Tatthāpi hi khattiyakaññāya patibhūtaṃ brāhmaṇakumāraṃ purisaṃ pariyesitvā gahetvā brāhmaṇānaṃ purisena vā khattiyāva seṭṭhā, hīnā brāhmaṇāti yojanā. Kismiñcideva pakaraṇeti ettha pakaraṇaṃ nāma kāraṇaṃ ‘‘etasmiṃ nidāne etasmiṃ pakaraṇe’’tiādīsu (pāci. 42, 90) viya, tasmā rāgādivasena pakkhalite ṭhāne hetubhūteti attho, taṃ pana atthato aparādhova, so ca akattabbakaraṇanti āha ‘‘kismiñcideva dose’’tiādi. Bhassasaddo bhasmapariyāyo. Bhasīyati niratthakabhāvena khipīyatīti hi bhassaṃ, chārikā. ‘‘Vadhitvā’’ti etassa atthavacanaṃ ‘‘okiritvā’’ti.

277. Kammakilesehi janetabbo, tehi vā jāyatīti janito, sveva janeto, manussova. Tathā hi vuttaṃ ‘‘ye gottapaṭisārino’’ti. Tadetaṃ pajāvacanaṃ viya jātisaddavasena bahumhi ekavacananti āha ‘‘pajāyāti attho’’ti. Etasmiṃ janetipi yujjati. Paṭisarantīti gottaṃ paṭicca ‘‘ahaṃ gotamo, ahaṃ kassapo’’tiādinā saraṇaṃ karonti vicinanti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Vijjācaraṇakathāvaṇṇanā

278. Imasmiṃ pana siloke āhariyamāne brahmagarukā saddheyyataṃ āpajjissanti, ambaṭṭho ca ‘‘vijjācaraṇasampanno’’ti padaṃ sutvā vijjācaraṇaṃ pucchissati, evamayaṃ vijjācaraṇaparidīpanī desanā mahājanassa sātthikā bhavissatīti passitvā lokanātho imaṃ silokaṃ sanaṅkumārabhāsitaṃ āharīti imamatthampi vibhāvento ‘‘imāya pana gāthāyā’’tiādimāha. Itarathā hi bhagavāpi asabbaññū parāvassayo bhaveyya, na ca yujjati bhagavato parāvassayatā sammāsambuddhabhāvato. Tenāha ‘‘ahampi hi, ambaṭṭha, evaṃ vadāmī’’tiādi. Brāhmaṇasamaye siddhanti brāhmaṇaladdhiyā pākaṭaṃ. Vakkhamānanayena jātivādādipaṭisaṃyuttaṃ. ‘‘Saṃsanditvāti ghaṭetvā, aviruddhaṃ katvāti attho’’ti (dī. ni. ṭī. 1.277) ācariyenavuttaṃ. Idāni pana potthakesu ‘‘paṭikkhipitvā’’ti pāṭho dissati, so ayuttova. Kasmāti ce? Na hi pāḷiyaṃ brāhmaṇasamayasiddhaṃ vijjācaraṇaṃ paṭikkhipati, tadeva ambaṭṭhena cintitaṃ vijjācaraṇaṃ ghaṭetvā aviruddhaṃ katvā anuttaraṃ vijjācaraṇaṃ desetīti.

Vādoti laddhi, vacībhedo vā. Tenāha ‘‘brāhmaṇa…pe…ādivacana’’nti. Laddhipi hi vattabbattā vacanameva. Idanti ajjhenajjhāpanayajanayājanādikammaṃ, na vessassa, na khattiyassa, na tadaññesanti atthaṃ ādisaddena saṅgaṇhāti. Sabbatthāti gottavādamānavādesu. Tatthāpi hi gottavādoti gottaṃ ārabbha vādo, kassapassevidaṃ vaṭṭati, na kosiyassātiādivacananti attho. Mānavādoti mānaṃ ārabbha attukkaṃsanaparavambhanavasena vādo, brāhmaṇassevidaṃ vaṭṭati, na suddassātiādivacananti attho. Jātivāde vinibaddhāti jātisannissitavāde paṭibaddhā. Sabbatthāti gottavādavinibaddhādīsu. Gottavādavinibaddhāti hi gottavāde vinibaddhā. Mānavādavinibaddhāti mānavāde vinibaddhā, ye hi brāhmaṇasseva ajjhenajjhāpanayajanayājanādayoti evaṃ attukkaṃsanaparavambhanavasena pavattā, te mānavādavinibaddhā ca honti. Āvāhavivāhavinibaddhāti āvāhavivāhesu vinibaddhā. Ye hi vinibaddhattayavasena ‘‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’’ti evaṃ pavattanakā, te āvāhavivāhavinibaddhā ca hontīti imamatthasesaṃ sandhāya ‘‘esa nayo’’ti vuttaṃ. Āvāhavivāhavinibaddhabhāvavibhāvanatthañhi ‘‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’’ti pāḷiyaṃ vuttaṃ, tadetaṃ jātivādādīhi tīhi padehi yojetabbaṃ. Āvuttiādinayena hi jātivādādayo dvikkhattumatthadīpakā. Tathā hi ācariyena vuttaṃ ‘‘ye pana āvāhavivāhavinibaddhā, te eva sambandhattayavasena ‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’ti evaṃ pavattanakā’’ti (dī. ni. ṭī. 1.278).

Nanu pubbe vijjācaraṇaṃ puṭṭhaṃ, kasmā taṃ puna pucchatīti codanaṃ sodhento ‘‘tato ambaṭṭho’’tiādimāha. Tattha yatthāti yassaṃ vijjācaraṇasampattiyaṃ. Brāhmaṇasamayasiddhaṃ sandhāya vuttaṃ. Laggissāmāti olaggā antogadhā bhavissāma. Tatoti tāya vijjācaraṇasampadāya. Avakkhipīti avacāsi. Paramatthato avijjācaraṇāniyeva ‘‘vijjācaraṇānī’’ti gahetvā ṭhito hi paramatthato vijjācaraṇesu vibhajiyamānesu so tato dūrato apanīto nāma hoti. Yatthāti yassaṃ pana vijjācaraṇasampattiyaṃ. Anuttaravijjācaraṇaṃ sandhāya vuttaṃ. Jānanakiriyāyoge kammampi yujjanakiriyāyoge kattāyeva upapanno. Padhānakiriyāpekkhā hi kārakāti vuttaṃ ‘‘ayaṃ no vijjācaraṇasampadā ñātuṃ vaṭṭatī’’ti. Evamīdisesu. Samudāgamatoti ādisamuṭṭhānato.

279. Kāmaṃ caraṇapariyāpannattā caraṇavasena niyyātetuṃ vaṭṭati, ambaṭṭhassa pana asamapathagamanaṃ nivārento sīlavaseneva niyyātetīti imamatthaṃ vibhāvetuṃ ‘‘caraṇapariyāpannampī’’ti vuttaṃ. Brahmajāle (dī. ni. 1.7, 11, 21) vuttanayena khuddakādibhedaṃ tividhaṃ sīlaṃ. Sīlavasenevāti sīlapariyāyavaseneva. Kiñci kiñci sīlanti brāhmaṇānaṃ jātisiddhaṃ ahiṃsanādiyamaniyamalakkhaṇaṃ appamattakaṃ sīlaṃ. Tasmāti tathā vijjamānattā, attani vijjamānaṃ sīlamattampi nissāya laggeyyāti adhippāyo. ‘‘Tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva brāhmaṇasamayasiddhe sīlamatte ‘caraṇa’nti laggeyyā’’ti (dī. ni. ṭī. 1.279) ācariyena vuttaṃ, tadetaṃ aṭṭhakathāyameva sākāravacanassa vuttattā vicāretabbaṃ, adhippāyamattadassanaṃ vā etaṃ. Ayaṃ panettha attho – tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva attani vijjamānasīlamattapaṭisaṃyuttaṭṭhāne ‘‘mayampi caraṇasampannā’’ti laggeyya, tasmā sīlavaseneva niyyātetīti sambandho. Tathāpasaṅgābhāvato pana upari caraṇavaseneva niyyātetīti dassento ‘‘yaṃ panā’’tiādimāha. Rūpāvacaracatutthajjhānaniddeseneva arūpāvacarajjhānānampi niddiṭṭhabhāvāpattito ‘‘aṭṭhapi samāpattiyo ‘caraṇa’nti niyyātitā’’ti vuttaṃ. Tānipi hi aṅgasamatāya catutthajjhānānevāti. Niyyātitāti ca asesato nīharitvā gahitā, nidassitāti attho. Vipassanāñāṇato panāti ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’tiādinā nayena vipassanāñāṇato paṭṭhāya.

Catuapāyamukhakathāvaṇṇanā

280. Asampāpuṇantoti ārabhitvāpi sampajjitumasakkonto. Avisahamānoti ārabhitumeva asakkonto. ‘‘Khārī’’ti tāpasaparikkhārassetaṃ adhivacanaṃ, so ca anekabhedoti vibhajitvā dassetuṃ ‘‘araṇī’’tiādi vuttaṃ. Tattha araṇīti heṭṭhimuparimavasena aggidhamanakaṃ araṇīdvayaṃ. Kamaṇḍalūti kuṇḍikā. Sujāti homadabbi. Sujāsaddo hi homakammani habyannādīnamuddharaṇatthaṃ katadabbiyaṃ vattati yathā taṃ kūṭadantasutte ‘‘paṭhamo vā dutiyo vā sujaṃ paggaṇhantāna’’nti (dī. ni. 1.341). Tathā hi imasmiṃyeva ṭhāne ācariyena vuttaṃ ‘‘sujāti dabbī’’ti (dī. ni. ṭī. 1.280). Habyannādīnaṃ sukhaggahaṇatthaṃ jāyatīti hi sujā. Keci pana imamatthamavicāretvā tunnatthameva gahetvā ‘‘sūcī’’ti paṭhanti, tadayuttameva ācariyena tathā avaṇṇitattā. Camati adatīti camaro, migaviseso, tassa vālena katā bījanī cāmarā. Ādisaddena tidaṇḍatighaṭikādīni saṅgaṇhāti. Kucchitena vaṅkākārena jāyatīti kājo yathā ‘‘kālavaṇa’’nti; kacati bhāraṃ bandhati etthāti vā kāco. Duvidhampi hi padamicchanti saddavidū. Khāribharitanti khārīhi paripuṇṇaṃ. Ekena vi-kārena padaṃ vaḍḍhetvā ‘‘khārivividha’’nti paṭhantānaṃ vāde samuccayasamāsena atthaṃ dassento ‘‘ye panā’’tiādimāha.

Nanu upasampannassa bhikkhuno sāsanikopi yo koci anupasampanno atthato paricārakova hoti api khīṇāsavasāmaṇero, kimaṅgaṃ pana bāhirakapabbajiteti anuyogaṃ pati tattha visesaṃ dassetuṃ ‘‘kāmañcā’’tiādi vuttaṃ. Vuttanayenāti ‘‘kappiya…pe… vattakaraṇavasenā’’ti evaṃ vuttanayena. Anekasatasahassasaṃvaravinayasamādānavasena upasampannabhāvassa visiṭṭhabhāvato khīṇāsavasāmaṇeropi puthujjanabhikkhuno paricārakoti vutto.

‘‘Navakoṭisahassāni, asītisatakoṭiyo;

Paññāsasatasahassāni, chattiṃsa ca punāpare;

Ete saṃvaravinayā, sambuddhena pakāsitā;

Peyyālamukhena niddiṭṭhā, sikkhā vinayasaṃvare’’ti. (visuddhi. 1.20; apa. aṭṭha. 2.55; paṭi. ma. aṭṭha. 1.2.37);

Evaṃ vuttappabhedānaṃ anekasatasahassānaṃ saṃvaravinayānaṃ samādāya sikkhanena uparibhūtā aggabhūtā sampadāti hi upasampadā, tāya cesa upasampadāya puthujjanabhikkhu upasampannoti.

Ayaṃ panāti yathāvuttalakkhaṇo tāpaso. Tāpasā hi kammavādikiriyavādino, na sāsanassa paṭāṇībhūtā, yato nesaṃ pabbajitumāgatānaṃ vināva titthiyaparivāsena khandhake pabbajjā anuññātā. Tapo etesamatthīti tāpasā ta-kārassa dīghaṃ katvā. ‘‘Lomasā’’tiādīsu viya hi sa-paccayamicchanti saddavidū. Idaṃ vuttaṃ hoti – kāmaṃ khīṇāsavopi sāmaṇero puthujjanassa bhikkhuno atthato paricārakova hoti, so pana vattakaraṇamatteneva paricārako, na lāmakabhāvena. Tāpaso tu guṇavasena ceva veyyāvaccakaraṇavasena ca lāmakabhāveneva paricārako, na vattakaraṇamattena, evamimesaṃ nānākaraṇaṃ sandhāya tāpasasseva paricārakatā vuttāti.

‘‘Kasmā’’tiādinā codako kāraṇaṃ codeti. ‘‘Yasmā’’tiādinā ācariyo kāraṇaṃ dassetvā pariharati. Evaṃ saṅkhepato pariharitamatthaṃ vivarituṃ ‘‘imasmiñhī’’tiādi vuttaṃ. Asakkontanti asamatthanena vippaṭipajjantaṃ alajjiṃ. Khuradhārūpamanti khuradhārānaṃ matthakeneva akkamitvā gamanūpamaṃ. Bahujanasammatāti mahājanena seṭṭhasammatā. Aññeti apare bhikkhū. Idhāti tāpasapabbajjāya. Chandena saha carantīti sachandacārino, yathākāmaṃ paṭipannakāti vuttaṃ hoti. Anusikkhantoti diṭṭhānugatiyā sikkhanto. Tāpasāva bahukā honti, na bhikkhū.

Kudālapiṭakānaṃ nibbacanaṃ heṭṭhā vuttameva. Bahujanakuhāpanatthanti bahuno janassa vimhāpanatthaṃ. Aggisālanti aggihuttasālaṃ. Nānādārūhīti palāsarukkhadaṇḍādīhi nānāvidhasamidhādārūhi. Homakaraṇavasenāti yaññakaraṇavasena.

Udakavasenettha pānāgāraṃ. Tenāha ‘‘pānīyaṃ upaṭṭhapetvā’’tiādi. Yaṃ bhattapuṭaṃ vā yāni taṇḍulādīni vāti sambandho. Ambilayāgu nāma takkādiambilasaṃyuttā yāgu. Taṇhādīhi āmasitabbato cīvarādi āmisaṃ nāma. Vaḍḍhiyāti diguṇatiguṇādivaḍḍhiyā. Kuṭumbaṃ saṇṭhapetīti dhanaṃ patiṭṭhāpeti. Yathāvuttamatthaṃ pāḷiyaṃ nidassanamattena vuttanti āha ‘‘idaṃ panassa paṭipattimukha’’nti, idaṃ pana pāḷivacanaṃ assa catutthassa puggalassa kohaññapaṭipattiyā mukhamattanti attho. Kasmāti ce? So hi nānāvidhena kohaññena lokaṃ vimhāpayanto tattha acchati. Tenāha ‘‘iminā hī’’tiādi. Evanti ‘‘tattha pānīyaṃ upaṭṭhapetvā’’tiādinā vuttanayena.

‘‘Sabbāpi tāpasapabbajjā niddiṭṭhā’’ti dhammādhiṭṭhānanayena dassitameva puggalādhiṭṭhānanayena vivarituṃ ‘‘aṭṭhavidhā hī’’tiādi vuttaṃ. Khalādīsu manussānaṃ santike upatiṭṭhitvā vīhimuggamāsatilādīni bhikkhācariyaniyāmena saṅkaḍḍhitvā uñchanaṃ uñchā, sā eva cariyā vutti etesanti uñchācariyā. Aggipakkikāya bhattabhikkhāya jīvantīti aggipakkikā, na aggipakkikā anaggipakkikā, taṇḍulabhikkhāya eva jīvikāti vuttaṃ hoti. Uñchācariyā hi khalādīni gantvā upatiṭṭhitvā manussehi diyyamānaṃ khalaggaṃ nāma dhaññaṃ paṭiggaṇhanti, anaggipakkikā pana tādisamapaṭiggaṇhitvā taṇḍulameva paṭiggaṇhantīti ayametesaṃ viseso. Na sayaṃ pacantīti asāmapākā, pakkabhikkhāya eva jīvikā. Ayo viya kaṭṭhino muṭṭhippamāṇo pāsāṇo ayamuṭṭhi nāma, tena vattantīti ayamuṭṭhikā. Dantena uppāṭitaṃ vakkalaṃ rukkhattaco dantavakkalaṃ, tena vattantīti dantavakkalikā. Pavattaṃ rukkhādito pātāpitaṃ phalaṃ bhuñjanti sīlenāti pavattaphalabhojino. Paṇḍupalāsasaddassa ekasesanayena dvidhā attho, jiṇṇatāya paṇḍubhūtaṃ palāsañceva jiṇṇapakkabhāvena taṃsadisaṃ pupphaphalādi cāti. Tena vakkhati ‘‘sayaṃ patitāneva pupphaphalapaṇḍupalāsādīni khādantā yāpentī’’ti, (dī. ni. aṭṭha. 1.280) tena vattantīti paṇḍupalāsikā, sayaṃpatitapaṇṇapupphaphalabhojino. Idāni te aṭṭhavidhepi sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Keṇiyajaṭilavatthu khandhakavaṇṇanāya (mahāva. aṭṭha. 300) gahetabbaṃ.

Saṅkaḍḍhitvāti bhikkhācariyāvasena ekajjhaṃ katvā.

Taṇḍulabhikkhanti taṇḍulameva bhikkhaṃ. Bhikkhitabbā yācitabbā, bhikkhūnaṃ ayanti vā bhikkhāti hi bhikkhāsaddo taṇḍulādīsupi niruḷho. Tena vuttaṃ ‘‘pacitvā paribhuñjantī’’ti.

Bhikkhāpariyeṭṭhi nāma dukkhāti paresaṃ gehato gehaṃ gantvā bhikkhāya pariyesanā nāma dīnavuttibhāvena dukkhā.

Ye pana ‘‘pāsāṇassa pariggaho nāma dukkho pabbajitassā’’ti danteheva uppāṭetvā khādanti, te dantavakkalikā nāmāti ayaṃ aṭṭhakathāmuttakanayo.

Paṇḍupalāsasaddo pupphaphalavisayopi sadisatākappanenāti dasseti ‘‘pupphaphalapaṇḍupalāsādīnī’’ti iminā.

Teti paṇḍupalāsikā. Nidassanamattametaṃ aññesampi tathā bhedasambhavato. Pāpuṇanaṭṭhāneti gahetuṃ sampāpuṇanaṭṭhāne. Ekarukkhatoti paṭhamaṃ upagatarukkhato.

Kathamettāvatā sabbāpi tāpasapabbajjā niddiṭṭhāti codanā na tāva visodhitāti āha ‘‘imā panā’’tiādi. Catūhiyevāti ‘‘khārividhamādāyā’’tiādinā vuttāhi pavattaphalabhojanikā, kandamūlaphalabhojanikā, agyāgārikā, āgārikā ceti catūhi eva tāpasapabbajjāhi. Agāraṃ bhajantīti agāraṃ nivāsabhāvena upagacchanti. Iminā hi ‘‘catudvāraṃ agāraṃ karitvā acchatī’’tiādinā idha vuttāya catutthāya tāpasapabbajjāya tesamavarodhataṃ dasseti. Evamitaresupi paṭilomato yojanā veditabbā. Aggiparicaraṇavasena agyāgāraṃ bhajanti. Evaṃ pana tesamavarodhataṃ vadanto tadanurūpaṃ imesampi paccekaṃ duvidhataṃ dassetīti daṭṭhabbaṃ.

281. Ācariyena pokkharasātinā saha pavattatīti sācariyako, tassa. Apāyamukhampīti vināsakāraṇampi. Pageva vijjācaraṇasampadāya sandissaneti pi-saddo garahāyaṃ. Tena vuttaṃ ‘‘api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako’’tiādi. Tatrāyamaṭṭhakathāmuttakanayo – ‘‘no hidaṃ bho gotamā’’ti sandissanaṃ paṭikkhipitvā asandissanākārameva vibhāvetuṃ ‘‘ko cāha’’ntiādi vuttaṃ. Sācariyako ahaṃ ko ca kīdiso hutvā anuttarāya vijjācaraṇasampadāya sandissāmi, anuttarā vijjācaraṇasampadā kā ca kīdisā hutvā sācariyake mayi sandissati, ārakā ahaṃ…pe… sācariyakoti saha pāṭhasesena yojanā.

282. Apāye vināsanupāye niyutto āpāyiko. Tabbhāvaṃ na paripūreti paripūretuṃ na sakkotīti aparipūramāno, tabbhāvena aparipuṇṇoti attho. Attanā āpāyikena hontenāpi tabbhāvaṃ aparipūramānena pokkharasātinā esā vācā bhāsitāti atthato sambandhattā katvatthe cetaṃ paccattavacananti āha ‘‘āpāyikenāpi aparipūramānenā’’ti. Apica attanā aparipūramānena āpāyikenāpi sayaṃ aparipūramānāpāyikena hutvāpi pokkharasātinā esā vācā bhāsitāti atthayuttito itthambhūtalakkhaṇe cetaṃ paccattavacanantipi evaṃ vuttaṃ. Añño hi saddakkamo, añño atthakkamoti. Keci pana ‘‘karaṇatthameva dassetuṃ evaṃ vutta’’nti vadanti, tadayuttameva padadvayassa kattupadena samānatthattā, samānatthānañca padānaṃ aññamaññaṃ karaṇabhāvānupapattito, alamatipapañcena.

Pubbakaisibhāvānuyogavaṇṇanā

283. Dīyateti datti, sā eva dattikanti āha ‘‘dinnaka’’nti. Adātukāmampi dātukāmaṃ katvā sammukhā paramāvaṭṭeti sammūḷhaṃ karoti etāyāti sammukhāvaṭṭanī. Tenāha ‘‘na demīti vattuṃ na sakkotī’’ti. Puna tassāti brāhmaṇassa. Kāraṇānurūpaṃ rājūnaṃ puṇṇapattanti āha ‘‘kasmā me dinno’’ti. Saṅkhapalitakuṭṭhanti dhotasaṅkhamiva setakuṭṭhaṃ. Setapokkhararajatato guṇasamānakāyattā evamāha. Anugacchatīti paramanubandhati.

Yadi duvidhenapi kāraṇena rājā brāhmaṇassa sammukhābhāvaṃ na deti, atha kasmā tadupasaṅkamanaṃ na paṭikkhittanti āha ‘‘yasmā panā’’tiādi. ‘‘Khettavijjāyāti nītisatthe’’ti (dī. ni. ṭī. 1.283) ācariyena vuttaṃ. Heṭṭhāpi brahmajālavaṇṇanāyaṃ evaṃ vuttaṃ ‘‘khettavijjāti abbheyyamāsurakkharājasatthādinītisattha’’nti. (Dī. ni. aṭṭha. 1.21) dussamettha tirokaraṇiyaṃ. Tenāha ‘‘sāṇipākārassa anto ṭhatvā’’ti. Antasaddena pana tabbhāvena pade vaḍḍhiyamāne dussantaṃ yathā ‘‘vananto’’ti. ‘‘Payātanti saddhaṃ, sassatikaṃ vā. Tenāha abhiharitvā dinna’’nti ācariyena vuttaṃ, tasmā matakabhattasaṅkhepena vā niccabhattasaṅkhepena vā abhiharitvā dinnaṃ bhikkhanti attho veditabbo. ‘‘Ayaṃ panā’’tiādi atthāpattivacanaṃ. Niṭṭhanti nicchayaṃ. Kasmā pana bhagavā brāhmaṇassa evarūpaṃ amanāpaṃ mammavacanaṃ avocāti codanaṃ kāraṇaṃ dassetvā sodhetuṃ ‘‘idaṃ panā’’tiādi vuttaṃ. Rahassampi paṭicchannampi mammavacanaṃ pakāsesīti sambandho.

284. Rājāsanaṃ nāma hatthikkhandhapadesaṃ sandhāya ‘‘hatthigīvāya vā nisinno’’ti pāḷiyaṃ vuttaṃ. Rathūpatthareti rathassa upari attharitapadese. Tenāha ‘‘rathamhī’’tiādi. Uggatuggatehīti uggatānamatisayena uggatehi. Na hi vicchāsamāso lokikehi abhimatoti. Rañño apaccaṃ rājañño, bahukattaṃ pati, ekasesanayena vā ‘‘rājaññehī’’ti vuttaṃ. Pākaṭamantananti pakāsabhūtaṃ mantanaṃ. Tadevidhādhippetaṃ, na rahassamantanaṃ suddādīhipi suyyamānassa icchitattā. Tena vuttaṃ ‘‘atha āgaccheyya suddo vā suddadāso vā’’tiādi. Tādisehiyevāti rañño ākārasadiseheva. Tassatthassa sādhanasamatthaṃ vacanaṃ raññā bhaṇitaṃ yathā, tathā sopi tassatthassa sādhanasamatthameva bhaṇitaṃ vacanaṃ apinu bhaṇatīti yojetabbaṃ.

285. ‘‘Pavattāro’’ti etassa pāvacanabhāvena vattāroti saddato attho. Yasmā pana te tathābhūtā mantānaṃ pavattakā nāma, tasmā adhippāyato atthaṃ dassetuṃ ‘‘pavattayitāro’’ti vuttaṃ. Vadasaddena, hi tupaccayena ca ‘‘vattāro’’ti padasiddhi, tathā vatusaddena ‘‘pavattayitāro’’ti. Idaṃ ācariyassa (dī. ni. ṭī. 1.285) ca ācariyasāriputtattherassa ca mataṃ. Vatusaddeneva ‘‘pavattāro’’ti padasiddhiṃ dassetītipi keci vadanti. Padadvayassa tulyādhikaraṇattā ‘‘mantamevā’’ti vuttaṃ. ‘‘Sudde bahi katvā raho bhāsitabbaṭṭhena mantā eva taṃ taṃ atthapaṭipattihetutāya pada’’nti hi tulyādhikaraṇaṃ hoti, anupanītāsādhāraṇatāya rahassabhāvena vattabbāya mantanakiriyāya padamadhigamupāyantipi mantapadanti aṭṭhakathāmuttako nayo. Gītanti gāyanavasena sajjhāyitaṃ, gāyanampidha udattānudattādisarasampādanavaseneva adhippetanti vuttaṃ ‘‘sarasampattivasenā’’ti. Pāvacanabhāvena aññesaṃ vuttaṃ. Tamaññesaṃ vādāpanavasena vācitaṃ. Saṅgahetvā uparūpari saññūḷhāvasena samupabyūḷhaṃ. Iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ. Yathāvuttanayeneva piṇḍaṃ katvā ṭhapitaṃ. Aññesaṃ vācitaṃ anuvācentīti aññesaṃ kammabhūtānaṃ tehi vācāpitaṃ mantapadaṃ etarahi brāhmaṇā aññesaṃ anuvācāpenti.

Tesanti mantakattūnaṃ. Dibbacakkhuparibhaṇḍaṃ yathākammūpagañāṇaṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisañca pubbenivāsānussatiñāṇaṃ sandhāya ‘‘dibbena cakkhunā’’ti vuttaṃ. Ato dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādīni ceva dibbacakkhusadisena pubbenivāsānussatiñāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvāti attho gahetabbo. Rūpameva hi paccuppannaṃ dibbacakkhussa ārammaṇanti tamidha aṭṭhānagataṃ hoti. Pāvacanena saha saṃsanditvāti yaṃ kassapasammāsambuddhena vuttaṃ vaṭṭasannissitaṃ vacanaṃ, tena saha saṃsanditvā aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkhato hoti. Ganthiṃsūti pajjagajjabandhavasena sakkatabhāsāya bandhiṃsu. Aparā pareti aṭṭhakādīhi aparā aññepi pare pacchimā okkākarājakālādīsu uppannā. Pāṇātipātādīni pakkhipitvāti aṭṭhakādīhi ganthitamantapadesveva pāṇātipātādikilesasannissitapadānaṃ tattha tattha pakkhipanaṃ katvā. Viruddhe akaṃsūti suttanipāte brāhmaṇadhammikasuttādīsu (su. ni. brāhmaṇadhammikasutta) āgatanayena saṃkilesikatthadīpanato paccanīkabhūte akaṃsu. Isīti nidassanamattaṃ. ‘‘Isi vā isitthāya paṭipanno vā’’ti hi vattabbaṃ. Kasmā panettha paṭiññāgahaṇavasena desanāsotapatitaṃ na karotīti āha ‘‘idha bhagavā’’tiādi. Idhāti ‘‘tyāhaṃ mante adhīyāmi, ‘sācariyako’ti tvaṃ maññasī’’ti vuttaṭṭhāne. Paṭiññaṃ aggahetvāti yathā heṭṭhā paṭiññā gahitā, tathā ‘‘taṃ kiṃ maññasi ambaṭṭha, tāvatā tvaṃ bhavissasi isi vā isitthāya vā paṭipanno sācariyakoti, no hidaṃ bho gotamā’’ti evaṃ idha paṭiññaṃ aggahetvā.

286. Nirāmagandhāti kilesāsucivasena vissagandharahitā. Anitthigandhāti itthīnaṃ gandhamattassapi avisahanena itthigandharahitā. Rajojalladharāti pakatirajasedādijalladharā. Pākārapurisaguttīti pākārāvaraṇaṃ, purisāvaraṇañca. Ettha pana ‘‘nirāmagandhā’’ti etena tesaṃ dasannaṃ brāhmaṇānaṃ vikkhambhitakilesataṃ dasseti, ‘‘anitthigandhā, brahmacārino’’ti ca etena ekavihāritaṃ, ‘‘rajojalladharā’’ti etena maṇḍanavibhūsanābhāvaṃ, ‘‘araññāyatane pabbatapādesu vasiṃsū’’ti etena manussūpacāraṃ pahāya vivittavāsaṃ, ‘‘vanamūlaphalāhārā vasiṃsū’’ti etena sālimaṃsodanādipaṇītāhāra paṭikkhepaṃ, ‘‘yadā’’tiādinā yānavāhanapaṭikkhepaṃ, ‘‘sabbadisāsū’’tiādinā rakkhāvaraṇapaṭikkhepaṃ. Evañca dassento micchāpaṭipadāpakkhikaṃ sācariyakassa ambaṭṭhassa vuttiṃ upādāya sammāpaṭipadāpakkhikāpi tesaṃ brāhmaṇānaṃ vutti ariyavinaye sammāpaṭipattiṃ upādāya micchāpaṭipadāyeva. Kathañhi nāma te bhavissati sallekhapaṭipattiyuttatāti. ‘‘Evaṃ su te’’tiādinā bhagavā ambaṭṭhaṃ santajjento niggaṇhātītipi vibhāveti. Idañhi vakkhamānāya pāḷiyā piṇḍatthadassananti.

Dussapaṭṭikā dussapaṭṭaṃ. Dussakalāpo dussaveṇī. Veṭhakehīti veṭhakapaṭṭakehi, dussehi saṃveṭhetvā katanamitaphāsukāhīti vuttaṃ hoti. Kappetunti kattarikāya chindituṃ. Kappitavālehīti etthāpi eseva nayo. ‘‘Na bhikkhave massu kappāpetabba’’ntiādīsu (cūḷava. 275) viya hi kapusaddo chedane vattati. Yuttaṭṭhānesūti gīvāsīsavāladhīsu. Vālāti tesu ṭhānesu jāyamānā lomā. Sahacaraṇavasena, ṭhānīnāmena vā ‘‘kuttavālā’’ti vuttā. Keci pana ‘‘vāḷayuttattā’’ti pāṭhaṃ kappetvā vāḷarūpayuttattāti atthaṃ vadanti, pāḷiyānapekkhanameva tesaṃ doso. ‘‘Kuttavālehi vaḷavārathehī’’ti pāḷiyaṃ vuttaṃ. Samantānagaranti nagarassa samantato. Pākārassa adhobhāge katasudhākammaṃ ṭhānaṃ nagarassa samīpe kattabbato, upakārakaraṇato ca ‘‘upakārikā’’ti vuccati. Nagarassa upakārikā etāsanti nagarūpakārikāyo, rājadhānīapekkhāya itthiliṅganiddeso. Tenāha ‘‘idha panā’’tiādi. Matīti vicikicchāvasena anekaṃsikajānanā. Upari desanāya avaḍḍhakāraṇaṃ dassento ‘‘idaṃ bhagavā’’tiādimāha. Pāḷiyaṃ so maṃ pañhenāti so jano maṃ pucchāvasena sodheyya. Ahaṃ veyyākaraṇena sodhessāmīti ahampimaṃ vissajjanāvasena sodhessāmīti yathārahamadhikāravasena attho veditabbo.

Dvelakkhaṇadassanavaṇṇanā

287. ‘‘Nisinnāna’’ntiādi anādare sāmivacanaṃ, visesanaṃ vā. Saṅkucite iriyāpathe anavasesato lakkhaṇānaṃ dubbibhāvanato ‘‘na sakkotī’’ti vuttaṃ, tathā suvibhāvanato pana ‘‘sakkotī’’ti. Pariyesanasukhatthameva tadāciṇṇatā daṭṭhabbā. Tenāti duvidhenapi kāraṇena.

Gavesīti ñāṇena pariyesanamakāsi. Gaṇayantoti ñāṇeneva saṅkalayanto. Samānayīti sammā ānayi samāhari. ‘‘Kaṅkhatī’’ti padassa ākaṅkhatīti atthoti āha ‘‘aho vatā’’tiādi. Anupasaggampi hi padaṃ katthaci saupasaggamiva atthavisesavācakaṃ yathā ‘‘gotrabhū’’ti. Tato tato sarīrappadesato. Kicchatīti kilamati. Tenāha ‘‘na sakkoti daṭṭhu’’nti. Tāyāti ‘‘vicinanto kicchatī’’ti vuttāya vicikicchāya. Tatoti sanniṭṭhānaṃ agamanato. Evaṃ ‘‘kaṅkhatī’’ti padassa āsisanatthataṃ dassetvā idāni saṃsayatthataṃ dassento ‘‘kaṅkhāya vā’’tiādimāha. Tattha kaṅkhāyāti ‘‘kaṅkhatī’’ti padena vuttāya kaṅkhāya. Asatvapadhānañhi ākhyātikaṃ. Esa nayo sesesupi. Avatthāpabhedagatā vimati eva ‘‘tīhi dhammehī’’ti vuttā, tippakārehi saṃsayadhammehīti attho. Kālusiyabhāvoti appasannatāya hetubhūto āvilabhāvo.

Vatthikosenāti nābhiyā adhobhāgasaṅkhāte vatthimhi jātena liṅgapasibbakena. ‘‘Aṇḍakoso’’tiādīsu (ma. ni. 1.152, 189; 2.27; a. ni. 7.71; pārā. 11) viya hi kosasaddo pariveṭhakapasibbake vattati. Vatthena guhitabbattā vatthaguyhaṃ. Yasmā bhagavato kosohitaṃ vatthaguyhaṃ sabbabuddhāveṇikaṃ aññehi asādhāraṇaṃ suvisuddhakañcanamaṇḍalasannibhaṃ, attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgaparamacārubhāvaṃ, vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ, sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya, cirakālaparicitabrahmacariyādhikāratāya, saṇṭhitasaṇṭhānasampattiyā ca kopīnampi samānaṃ akopīnameva jātaṃ. Tena vuttaṃ ‘‘bhagavato hī’’tiādi. Varavāraṇassevāti varagandhahatthino iva. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo. Tanumudusukumārādīsu panassa guṇesu vicāraṇā eva nāhosi.

288. ‘‘Tathārūpa’’nti idaṃ samāsapadanti āha ‘‘taṃrūpa’’nti. Etthāti yathā ambaṭṭho kosohitaṃ vatthaguyhamaddassa, tathā iddhābhisaṅkhāramabhisaṅkharaṇe. Iminā hi ‘‘tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharī’’tiādipāḷiparāmasanaṃ, ato cettha saha iddhābhisaṅkhāranayena vatthaguyhadassanakāraṇaṃ milindapañhāpāṭhena (mi. pa. 3.3) vibhāvitaṃ hoti. Keci pana ‘‘vatthaguyhadassane’’ti parāmasanti, tadayuttameva. Na hi taṃ pāḷiyaṃ, aṭṭhakathāyañca atthi, yaṃ evaṃ parāmasitabbaṃ siyā, iddhābhisaṅkhāranayo ca avibhāvito hoti. Kimettha aññena vattabbaṃ catupaṭisambhidāpattena chaḷabhiññena vādīvarena bhadantanāgasenattherena vuttanayeneva sampaṭicchitabbattā. Hirī karīyate etthāti hirikaraṇaṃ, tadeva okāso tathā, hiriyitabbaṭṭhānaṃ. Uttarassāti suttanipāte āgatassa uttaramāṇavassa (ma. ni. 2.384). Sabbesampi cetesaṃ vatthu suttanipātato gahetabbaṃ.

Chāyanti paṭibimbaṃ. Kathaṃ dassesi, kīdisaṃ vāti āha ‘‘iddhiyā’’tiādi. Chāyārūpakamattanti bhagavato paṭibimbarūpakameva, na pakativatthaguyhaṃ, tañca buddhasantānato vinimuttattā rūpakamattaṃ bhagavatā sadisavaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakameva hoti, evañca katvā appakatthena ka-kārena visesitavacanaṃ upapannaṃ hoti. Chāyārūpakamattaṃ iddhiyā abhisaṅkharitvā dassesīti sambandho. ‘‘Taṃ pana dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dassetī’’ti (dī. ni. ṭī. 1.288) ācariyā vadanti. Tadetaṃ bhadantanāgasenattherena vuttena iddhābhisaṅkhatachāyārūpakamattadassanavacanena saṃsandati ceva sameti ca yathā taṃ ‘‘khīrena khīraṃ, gaṅgodakena yamunodaka’’nti daṭṭhabbaṃ. Tathāvacaneneva hi sesabuddharūpassa taṅkhaṇe adassitabhāvo atthato āpanno hoti. Nivāsananivatthatādivacanena panettha buddhasantānato vinimuttassapi chāyārūpakassa nivāsanādiabahigatabhāvo dassito, na ca codetabbaṃ ‘‘kathaṃ nivāsanādiantaragataṃ chāyārūpakaṃ bhagavā dasseti, kathañca ambaṭṭho passatī’’ti. Acinteyyo hi iddhivisayoti. Chāyaṃ diṭṭheti chāyāya diṭṭhāya. Etanti chāyārūpakaṃ. Bujjhanake sati jīvitanimittampi hadayamaṃsaṃ dasseyyāti adhippāyo. Ninnetvāti nīharitvā. Ayameva vā pāṭho. Kallosīti vissajjane tvaṃ kusalo cheko asi, yathāvutto vā vissajjanāmaggo upapanno yutto asīti attho. ‘‘Kusalo’’ti keci paṭhanti, ayuttametaṃ. Milindapañhe hi sabbattha vissajjanāvasāne ‘‘kallo’’ icceva diṭṭhoti.

Ninnāmetvāti mukhato nīharaṇavasena kaṇṇasotādiabhimukhaṃ paṇāmetvā, adhippāyameva dassetuṃ ‘‘nīharitvā’’ti vuttaṃ. Kathinasūciṃ viyāti ghanasukhumabhāvāpādanena kakkhaḷasūcimiva katvā. Tathākaraṇenāti kathinasūciṃ viya karaṇena. Etthāti pahūtajivhāya. Mudubhāvo, dīghabhāvo, tanubhāvo ca dassito amuduno ghanasukhumabhāvāpādanatthamasakkuṇeyyattāti ācariyena (dī. ni. ṭī. 1.288) vuttaṃ. Tatrāyamadhippāyo – yasmā mudumeva ghanasukhumabhāvāpādanatthaṃ sakkoti, tasmā tathākaraṇena mudubhāvo dassito aggi viya dhūmena. Yasmā ca muduyeva ghanasukhumabhāvāpajjanena dīghagāmi, tasmā kaṇṇasotānumasanena dīghabhāvo dassito. Yasmā pana mudu eva ghanasukhumabhāvāpajjanena tanu hoti, tasmā nāsikāsotānumasanena tanubhāvo dassitoti. Aputhulassa tathāpaṭicchādanatthamasakkuṇeyyattā nalāṭacchādanena puthulabhāvo dassito.

289. Patthento hutvā udikkhantoti yojetabbaṃ.

290. Mūlavacanaṃ kathā. Paṭivacanaṃ sallāpo.

291. ‘‘Uddhumātaka’’ntiādīsu (saṃ. ni. 5.242; visuddhi. 1.102) viya ka-saddo jigucchanatthoti vuttaṃ ‘‘tameva jigucchanto’’ti. Tamevāti paṇḍitabhāvameva, ambaṭṭhamevātipi attho. Ambaṭṭhañhi sandhāya evamāha. Tathā hi pāḷiyaṃ vuttaṃ ‘‘evaṃ…pe… ambaṭṭhaṃ māṇavaṃ etadavocā’’ti. Kāmañca ambaṭṭhaṃ sandhāya evaṃ vuttaṃ, nāmagottavasena pana aniyamaṃ katvā garahanto puthuvacanena vadatīti veditabbaṃ. ‘‘Yadeva kho tva’’nti etassa aniyamavacanassa ‘‘evarūpenā’’ti idaṃ niyamavacananti dasseti ‘‘yādiso’’tiādinā. Bhāvenabhāvalakkhaṇe bhummavacanatthe karaṇavacananti vuttaṃ ‘‘edise atthacarake’’ti. Na aññatrāti na aññattha sugatiyaṃ. Ettha pana ‘‘atthacarakenā’’ti iminā byatirekamukhena anatthacarakataṃyeva vibhāvetīti daṭṭhabbaṃ. ‘‘Upaneyya upaneyyā’’ti idaṃ tvādyantaṃ vicchāvacananti āha ‘‘brāhmaṇo kho panā’’tiādi. Evaṃ upanetvā upanetvāti taṃ taṃ dosaṃ upanīya upanīya. Tenāha ‘‘suṭṭhu dāsādibhāvaṃ āropetvā’’ti. Pātesīti pavaṭṭanavasena pātesi. Yañca agamāsi, tampi assa tathāgamanasaṅkhātaṃ ṭhānaṃ acchinditvāti yojanā.

Pokkharasātibuddhūpasaṅkamanavaṇṇanā

292-3-6. Kittako pana soti vuttaṃ ‘‘sammodanīyakathāyapi kālo natthī’’ti. Āgamā nūti āgato nu. Khoti nipātamattaṃ. Idhāti ettha, tumhākaṃ santikanti attho. Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ idha manasāva sampaṭiggaho, na kāyavācāhīti āha ‘‘sampaṭicchatū’’ti. Ajja pavattamānaṃ ajjatanaṃ, puññaṃ, pītipāmojjañca, imamatthaṃ dassetuṃ ‘‘yaṃ me’’tiādi vuttaṃ. Kāranti upakāraṃ, sakkāraṃ vā. Acopetvāti acāletvā.

297. ‘‘Sahatthā’’ti idaṃ karaṇatthe nissakkavacanaṃ. Tenāha ‘‘sahatthenā’’ti. Suhitanti dhātaṃ, jighacchādukkhābhāvena vā sukhitaṃ. Yāvadatthanti yāva attho, tāva bhojanena tadā kataṃ. Paṭikkhepapavāraṇāvettha adhippetā, na nimantanapavāraṇāti āha ‘‘ala’’ntiādi. ‘‘Hatthasaññāyā’’ti nidassanamattaṃ aññattha mukhavikārena, vacībhedena ca paṭikkhepassa vuttattā, ekakkhaṇepi ca tathāpaṭikkhepassa labbhanato. Onītā pattato pāṇi etassāti onītapattapāṇīti bhinnādhikaraṇavisayo tipado bāhiratthasamāso. Muddhajaṇa-kārena, pana saññogata-kārena ca oṇittasaddo vinābhūteti dasseti ‘‘oṇittapattapāṇintipi pāṭho’’tiādinā. Sucikaraṇatthe vā oṇittasaddo. Oṇittaṃ āmisāpanayanena sucikataṃ pattaṃ pāṇi ca assāti hi oṇittapattapāṇi. Tenāha ‘‘hatthe ca pattañca dhovitvā’’ti. ‘‘Oṇittaṃ nānābhūtaṃ vinābhūtaṃ, āmisāpanayanena vā sucikataṃ pattaṃ pāṇito assāti oṇittapattapāṇī’’ti (sārattha. ṭī. 1.23) sāratthadīpaniyaṃ vuttaṃ. Tattha pacchimavacanaṃ ‘‘hatthe ca pattañca dhovitvā’’ti iminā asaṃsandanato vicāretabbaṃ. Evaṃbhūtanti ‘‘bhuttāviṃ onītapattapāṇi’’nti vuttappakārena bhūtaṃ.

298. Anupubbiṃ kathanti anupubbaṃ kathetabbaṃ kathaṃ. Tenāha ‘‘anupaṭipāṭikatha’’nti. Kā pana sāti āha ‘‘dānānantaraṃ sīla’’ntiādi, tenāyamattho bodhito hoti – dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā. Pariccāgasīlo hi puggalo pariggahavatthūsu vinissaṭabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti, sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathetabbā. Tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ sīlakathānantaraṃ saggakathā. Tāya hi evaṃ dassitaṃ hoti ‘‘imehi dānasīlamayehi, paṇītapaṇītatarādibhedabhinnehi ca puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbasampattiyo laddhabbā’’ti. Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathā pana tehi anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggakathānantaraṃ maggakathā. Maggañca kathentena tadadhigamupāyadassanatthaṃ kāmānaṃ ādīnavo, okāro, saṃkileso, nekkhamme ānisaṃso ca kathetabbo. Saggapariyāpannāpi hi sabbe kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammā, pageva itareti ādīnavo, sabbepi kāmā hīnā gammā pothujjanikā anariyā anatthasaṃhitāti lāmakabhāvo okāro, sabbepi bhavā kilesānaṃ vatthubhūtāti saṃkileso, sabbasaṃkilesavippayuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti. Ayampi attho bodhitoti veditabbo. Maggoti hi ettha iti-saddena ādyatthena kāmādīnavādīnampi saṅgahoti ayamatthavaṇṇanā katā. Tenāha ‘‘seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsetī’’ti. Vitthāro sāratthadīpaniyaṃ (sārattha. ṭī. 3.26) gahetabbo.

Kasi-saddo ñāṇena gahaṇeti āha ‘‘gahitā’’tiādi. Sāmaṃsaddena nivattetabbamatthaṃ dasseti ‘‘asādhāraṇā aññesa’’nti iminā, lokuttaradhammādhigame parūpadesavigatattā, ekeneva loke paṭhamaṃ anuttarāya sammāsambodhiyā abhisambuddhattā ca aññesamasādhāraṇāti vuttaṃ hoti. Dhammacakkhunti ettha sotāpattimaggova adhippeto, na brahmāyusutte (ma. ni. 2.383 ādayo) viya heṭṭhimā tayo maggā, na ca cūḷarāhulovādasutte (ma. ni. 3.416) viya āsavakkhayo. ‘‘Tassa uppattiākāradassanattha’’nti kasmā vuttaṃ, nanu maggañāṇaṃ asaṅkhatadhammārammaṇameva, na saṅkhatadhammārammaṇanti codanaṃ sodhento ‘‘tañhī’’tiādimāha. Kiccavasenāti asammohapaṭivedhakiccavasena.

Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā

299. Pāḷiyaṃ ‘‘diṭṭhadhammo’’tiādīsu dassanaṃ nāma ñāṇato aññampi cakkhādidassanaṃ atthīti tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇapattito aññāpi kāyagamanādipatti vijjatīti tato visesadassanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditadhammataṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ, tenassa saccābhisambodhameva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādicatukiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Tenāha ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. ‘‘Kathaṃ pana ekameva ñāṇaṃ ekasmiṃ khaṇe cattāri kiccāni sādhentaṃ pavattati. Na hi tādisaṃ loke diṭṭhaṃ, na āgamo vā tādiso atthī’’ti na vattabbaṃ. Yathā hi padīpo ekasmiṃyeva khaṇe vaṭṭiṃ dahati, snehaṃ pariyādiyati, andhakāraṃ vidhamati, ālokañcāpi dasseti, evametaṃ ñāṇanti daṭṭhabbaṃ. ‘‘Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇa’’nti (vibha. 794) suttapadampettha udāharitabbanti.

Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā, aṭṭhavatthukā ca vicikicchā anena vitiṇṇā. Vigatā kathaṃkathāti pavattiādīsu ‘‘evaṃ nu kho, na nu kho’’ti evaṃ pavattikā kathaṃkathā assa vigatā samucchinnā. Visāradabhāvaṃ pattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā, tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā visāradabhāvaṃ veyyattiyaṃ patto adhigato. Sāyaṃ vesārajjappatti suppatiṭṭhitatā katthāti codanāya ‘‘satthusāsane’’ti vuttanti dassento ‘‘kattha? Satthusāsane’’ti āha. Attanāva paccakkhato diṭṭhattā, adhigatattā ca na assa paccayo paccetabbo paro atthīti attho. Tatthādhippāyamāha ‘‘na parassā’’tiādinā. Na vattatīti na pavattati, na paṭipajjati vā, na paraṃ pacceti pattiyāyatīti aparappaccayotipi yujjati. Yaṃ panettha vattabbampi avuttaṃ, tadetaṃ pubbe vuttattā, parato vuccamānattā ca avuttanti veditabbaṃ.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmattherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā ambaṭṭhasuttavaṇṇanāya līnatthapakāsanā.

Ambaṭṭhasuttavaṇṇanā niṭṭhitā.

4. Soṇadaṇḍasuttavaṇṇanā

300. Evaṃ ambaṭṭhasuttaṃ saṃvaṇṇetvā idāni soṇadaṇḍasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, ambaṭṭhasuttassānantaraṃ saṅgītassa suttassa soṇadaṇḍasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasutta’’nti āha. Sundarabhāvena sātisayāni aṅgāni etesamatthīti aṅgā. Taddhitapaccayassa atisayavisiṭṭhe atthitāatthe pavattito, padhānato rājakumārā, ruḷhivasena pana janapadoti vuttaṃ ‘‘aṅgā nāmā’’tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. ‘‘Tadā kirā’’tiādi tassā cārikāya kāraṇavacanaṃ. Āgamane ādīnavaṃ dassetvā paṭikkhipanavasena āgantuṃ na dassanti, nānujānissantīti adhippāyo.

Nīlāsokakaṇikārakoviḷārakundarājarukkhādisammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ, na campakarukkhānaññeva nīlādipañcavaṇṇakusumatāyāti vadanti, tathārūpāya pana dhātuyā campakarukkhāva nīlādipañcavaṇṇampi kusumaṃ pupphanti. Idānipi hi katthaci dese dissanti, evañca yathārutampi aṭṭhakathāvacanaṃ upapannaṃ hoti. Kusumagandhasugandheti vuttanayena sammissakānaṃ, suddhacampakānaṃ vā kusumānaṃ gandhehi sugandhe. Evaṃ pana vadanto na māpanakāleyeva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāgepīti dasseti. Māpanakāle hi campakarukkhānamussannatāya taṃ nagaraṃ ‘‘campā’’ti nāmaṃ labhi. Issarattāti adhipatibhāvato. Senā etassa atthīti seniko, sveva seniyo. Bahubhāvavisiṭṭhā cettha atthitā taddhitapaccayena jotitāti vuttaṃ ‘‘mahatiyā senāya samannāgatattā’’ti. Sārasuvaṇṇasadisatāyāti uttamajātisuvaṇṇasadisatāya. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘seniyo’’ti tassa nāmaṃ, bimbīti attabhāvassa nāmaṃ vuccati, so tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccatī’’ti (ma. ni. aṭṭha. 1.180).

301-2. Saṃhatāti sannipatanavasena saṅghaṭitā, sannipatitāti vuttaṃ hoti. Ekekissāya disāyāti ekekāya padesabhūtāya disāya. Pāḷiyaṃ brāhmaṇagahapatikānamadhippetattā ‘‘saṅghino’’ti vattabbe ‘‘saṅghī’’ti puthutte ekavacanaṃ vuttanti dasseti ‘‘etesa’’nti iminā. Evaṃ ācariyena (dī. ni. ṭī. 1.301, 302) vuttaṃ, saṅghīti pana dīghavasena bahuvacanampi dissati. Agaṇāti asamūhabhūtā agaṇabandhā, ‘‘agaṇanā’’tipi pāṭho, ayamevattho, saṅkhyātthassa ayuttattā. Na hi tesaṃ saṅkhyā atthīti. Idaṃ vuttaṃ hoti – pubbe antonagare agaṇāpi pacchā bahinagare gaṇaṃ bhūtā pattāti gaṇībhūtāti. Abhūtatabbhāve hi karāsabhūyoge a-kārassa ī-kārādeso, īpaccayo vā. Rājarājaññādīnaṃ daṇḍadharo purisova tato tato khattiyānaṃ tāyanato rakkhaṇato khattā niruttinayena. So hi yattha tehi pesito, tattha tesaṃ dosaṃ pariharanto yuttapattavasena pucchitamatthaṃ katheti. Tenāha ‘‘pucchitapañhe byākaraṇasamattho’’ti. Kulāpadesādinā mahatī mattā pamāṇametassāti mahāmatto.

Soṇadaṇḍaguṇakathāvaṇṇanā

303. Ekassa rañño āṇāpavattiṭṭhānāni rajjāni nāma, visiṭṭhāni rajjāni virajjāni, tāneva verajjāni, nānāvidhāni verajjāni tathā, tesu jātātiādinā tidhā taddhitanibbacanaṃ. Vicitrā hi taddhitavuttīti. Yaññānubhavanatthanti yassa kassaci yaññassa anubhavanatthaṃ. Teti nānāverajjakā brāhmaṇā. Tassāti soṇadaṇḍabrāhmaṇassa. Uttamabrāhmaṇoti abhijanasampattiyā, vittasampattiyā, vijjāsampattiyā ca uggatataro, uḷāro vā brāhmaṇo. Āvaṭṭanīmāyā vuttāva. Lābhamaccherena nippīḷitatāya asannipāto bhavissati.

Aṅgeti gameti attano phalaṃ ñāpeti, sayaṃ vā aṅgīyati gamīyati ñāyatīti aṅgaṃ, hetu. Tenāha ‘‘kāraṇenā’’ti. Lokadhammatānussaraṇena aparānipi kāraṇāni āhaṃsūti dassento ‘‘eva’’ntiādimāha.

Dvīhi pakkhehīti mātupakkhena, pitupakkhena cāti dvīhi ñātipakkhehi. ‘‘Ubhato sujāto’’ti hi etthakeyeva vutte yehi kehici dvīhi bhāgehi sujātattaṃ vijāneyya, sujātasaddo ca ‘‘sujāto cārudassano’’tiādīsu (ma. ni. 2.399) ārohasampattipariyāyopi hotīti jātivaseneva sujātattaṃ vibhāvetuṃ ‘‘mātito ca pitito cā’’ti vuttaṃ. Tenāha ‘‘bhoto mātā brāhmaṇī’’tiādi. Evanti vuttappakārena, mātupakkhato ca pitupakkhato ca paccekaṃ tividhena ñātiparivaṭṭenāti vuttaṃ hoti. ‘‘Saṃsuddhagahaṇiko’’ti imināpi ‘‘mātito ca pitito cā’’ti vuttamevatthaṃ samatthetīti āha ‘‘saṃsuddhā te mātugahaṇī’’ti, saṃsuddhāva anaññapurisasādhāraṇāti attho. Anorasaputtavasenāpi hi loke mātāpitusamaññā dissati, idha panassa orasaputtavaseneva icchitāti dassetuṃ ‘‘saṃsuddhagahaṇiko’’ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, tatiyāvaṭṭasaṅkhāto gabbhāsayasaññito mātukucchipadeso samavepākiniyāti samavipācaniyā. Etthāti mahāsudassanasutte. Yathābhuttamāhāraṃ vipācanavasena gaṇhāti na chaḍḍetīti gahaṇī, kammajatejodhātu, yā ‘‘udaraggī’’ti loke paññāyati.

Pitupitāti pituno pitā. Pitāmahoti āmaha-paccayena taddhitasiddhi. ‘‘Catuyuga’’ntiādīsu viya taṃ tadatthe yujjitabbato kālaviseso yugaṃ nāma. Etaṃ yugasaddena āyuppamāṇavacanaṃ abhilāpamattaṃ lokavohāravacanamattameva, adhippetatthato pana pitāmahoyeva pitāmahayugasaddena vutto tasseva padhānabhāvena adhippetattāti adhippāyo. Tato uddhanti pitāmahato upari. Tenāha ‘‘pubbapurisā’’ti, tadavasesā pubbakā cha purisāti attho. Purisaggahaṇañcettha ukkaṭṭhaniddesena katanti daṭṭhabbaṃ. Evañhi ‘‘mātito’’ti pāḷivacanaṃ samatthitaṃ hoti.

Tatrāyamaṭṭhakathāmuttakanayo – mātā ca pitā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo dvando pitāmahayugo, tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti attho veditabbo, evañca pitāmahaggahaṇeneva mātāmahopi gahito. Yugasaddo cettha ekaseso ‘‘yugo ca yugo ca yugo’’ti, ato tattha tattha ñātiparivaṭṭe pitāmahadvandaṃ gahitaṃ hotīti.

‘‘Yāva sattamā pitāmahayugā’’ti idaṃ kākāpekkhanamiva ubhayattha sambandhagatanti āha ‘‘eva’’ntiādi. Yāva sattamo puriso, tāva akkhitto anupakuṭṭho jātivādenāti sambandho. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na chaḍḍito. Na upakuṭṭhoti na upakkosito. ‘‘Jātivādenā’’ti idaṃ hetumhi karaṇavacananti dassetuṃ ‘‘kena kāraṇenā’’tiādi vuttaṃ. Itipīti imināpi kāraṇena. Ettha ca ‘‘ubhato…pe… yugā’’ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, ‘‘akkhitto’’ti etena kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. ‘‘Anupakuṭṭho’’ti etena ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhantīti.

Issaroti ādhipateyyasaṃvattaniyakammabalena īsanasīlo, sā panassa issaratā vibhavasampattipaccayā pākaṭā jātā, tasmā aḍḍhabhāvapariyāyena dassento ‘‘aḍḍhoti issaro’’ti āha. Mahantaṃ dhanamassa bhūmigataṃ, vehāsagatañcāti mahaddhano. Tassāti tassa tassa guṇassa, ayameva ca pāṭho adhunā dissati. Aguṇaṃyeva dassemāti anvayato tassa guṇaṃ vatvā byatirekato bhagavato anupasaṅkamanakāraṇaṃ aguṇameva dassema.

Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyoti āha ‘‘dassanayoggo’’ti. Pasādaṃ āvahatīti pāsādiko. Tenāha ‘‘pasādajananato’’ti. Pokkharasaddo idha sundaratthe, sarīratthe ca niruḷho. Vaṇṇassāti vaṇṇadhātuyā. Pakāsaniyena parisuddhanimittena vaṇṇasaddassa vaṇṇadhātuyaṃ pavattanato tannimittameva vaṇṇatā, sā ca vaṇṇanissitāti abhedavasena vuttaṃ ‘‘uttamena parisuddhena vaṇṇenā’’ti. Sarīraṃ pana sannivesavisiṭṭhaṃ karacaraṇagīvāsīsādisamudāyaṃ, tañca avayavabhūtena saṇṭhānanimittena gayhati, tasmā tannimittameva pokkharatāti vuttaṃ ‘‘sarīrasaṇṭhānasampattiyā’’ti, uttamāya sarīrasaṇṭhānasampattiyātipi yojetabbaṃ. Atthavasā hi liṅgavibhattivipariṇāmo. Sabbesu vaṇṇesu suvaṇṇavaṇṇova uttamoti āha ‘‘parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgato’’ti. Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Yasmā pana vacchasasaddo sarīrābhe pavattati, tasmā brahmavacchasīti uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi atthaṃ sandhāya ‘‘mahābrahmuno sarīrasadiseneva sarīrena samannāgato’’ti vuttaṃ, na brahmujugattataṃ. Okāsoti sabbaṅgapaccaṅgaṭṭhānaṃ. Ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanassa okāso na khuddakoti attho. Tenāha ‘‘sabbānevā’’tiādi.

Sīlanti yamaniyamalakkhaṇaṃ sīlaṃ, taṃ panassa rattaññutāya vuddhaṃ vaddhitanti visesato ‘‘vuddhasīlī’’ti vuttaṃ. Vuddhasīlenāti sabbadā sammāyogato vuddhena dhuvasīlena. Evañca katvā padattayampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya ‘‘idaṃ vuddhasīlīpadasseva vevacana’’nti vuttaṃ. Pañcasīlato paraṃ tattha sīlassa abhāvato, tesamajānanato ca ‘‘pañcasīlamattamevā’’ti āha.

Vācāya parimaṇḍalapadabyañjanatā eva sundarabhāvoti vuttaṃ ‘‘sundarā parimaṇḍalapadabyañjanā’’ti. Ṭhānakaraṇasampattiyā, sikkhāsampattiyā ca kassacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Akkharameva hi taṃtadatthavācakabhāvena paricchinnaṃ padaṃ. Atha vā padameva atthassa byañjakattā byañjanaṃ, sithiladhanitādiakkharapāripūriyā ca padabyañjanassa parimaṇḍalatā, parimaṇḍalaṃ padabyañjanametissāti tathā. Apica pajjati attho etenāti padaṃ, nāmādi, yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ, tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthaviññāpane sādhanatāya vācāva karaṇaṃ vākkaraṇanti tulyādhikaraṇataṃ dassetuṃ ‘‘udāharaṇaghoso’’ti vuttaṃ, vacībhedasaddoti attho. Tassa brāhmaṇassa, tena vā bhāsitabbassa atthassa guṇaparipuṇṇabhāvena pūre guṇehi paripuṇṇabhāve bhavāti porī. Puna pureti rājadhānīmahānagare. Bhavattāti saṃvaḍḍhattā. Sukhumālattanenāti sukhumālabhāvena, iminā tassā vācāya mudusaṇhattamāha. Apalibuddhāyāti pittasemhādīhi apariyonaddhāya, hetugabbhapadametaṃ. Tato eva hi yathāvuttadosābhāvoti. Ḍaṃsetvā viya ekadesakathanaṃ sandiṭṭhaṃ, saṇikaṃ cirāyitvā kathanaṃ vilambitaṃ, ‘‘sanniddhavilambitādī’’tipi pāṭho. Saddena ajanakaṃ vacinaṃ, mammakasaṅkhātaṃ vā ekakkharameva dvattikkhattumuccāraṇaṃ sanniddhaṃ. Ādisaddena dukkhalitānukaḍḍhitādīni saṅgaṇhāti. Eḷāgaḷenāti eḷāpaggharaṇena. ‘‘Eḷā gaḷantī’’ti vuttasseva dvidhā atthaṃ dassetuṃ ‘‘lālā vā paggharantī’’tiādi vuttaṃ. ‘‘Passe’ḷamūgaṃ uragaṃ dujivha’’ntiādīsu (jā. 1.7.49) viya hi eḷāsaddo lālāya, kheḷe ca pavattati. Kheḷaphusitānīti kheḷabindūni.

Tatrāyamaṭṭhakathāmuttakanayo – elanti doso vuccati ‘‘yā sā vācā nelā kaṇṇasukhā’’tiādīsu (dī. ni. 1.8, 194) viya. Duppaññā ca sadosameva kathaṃ kathentā elaṃ paggharāpenti, tasmā tesaṃ vācā elagaḷā nāma hoti, tabbiparītāyāti attho. ‘‘Ādimajjhapariyosānaṃ pākaṭaṃ katvā’’ti iminā tassā vācāya atthapāripūriṃ vadati. Viññāpanasaddena etassa sambandho.

Jarājiṇṇatāya jiṇṇoti khaṇḍiccapāliccādibhāvamāpādito. Vuddhimariyādappattoti vuddhiyā paricchedaṃ pariyantaṃ patto. Jātimahallakatāyāti upapattiyā mahallakabhāvena. Tenāha ‘‘cirakālappasuto’’ti. Addhasaddo addhānapariyāyo dīghakālavācako. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjapasāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvāpi kataṃ vayogahaṇaṃ osānavayāpekkhanti vuttaṃ ‘‘pacchimavayaṃ sampatto’’ti. Pacchimo tatiyabhāgoti vassasatassa tidhā katesu bhāgesu tatiyo osānabhāgo. Paccekaṃ tettiṃsavassato ca adhikamāsapakkhādipi vibhajīyati, tasmā sattasaṭṭhime vasse yathārahaṃ labbhamānamāsapakkhadivasato paṭṭhāya pacchimavayo veditabbo. Ācariyasāriputtattherenapi hi imamevatthaṃ sandhāya ‘‘sattasaṭṭhivassato paṭṭhāya pacchimavayo koṭṭhāso’’ti (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) vuttaṃ. Itarathā hi ‘‘pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo’’ti aṭṭhakathāvacanena virodho bhaveyyāti.

Evaṃ kevalajātivasena paṭhamavikappaṃ vatvā guṇamissakavasenapi dutiyavikappaṃ vadantena ‘‘apicā’’tiādi āraddhaṃ. Tattha nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha ‘‘jiṇṇoti porāṇo’’tiādi. Cirakālappavattakulanvayoti cirakālaṃ pavattakulaparivaṭṭo, tenāssa kulavasena uditoditabhāvamāha. ‘‘Vayoanuppatto’’ti iminā jātivuddhiyā vakkhamānattā, guṇavuddhiyā ca tato sātisayattā ‘‘vuddhoti sīlācārādiguṇavuddhiyā yutto’’ti vuttaṃ. Vakkhamānaṃ pati pārisesaggahaṇañhetaṃ. Tathā jātimahallakatāyapi teneva padena vakkhamānattā, vibhavamahattatāya ca anavasesitattā ‘‘mahallakoti vibhavamahantatāya samannāgato’’ti āha. Maggapaṭipannoti brāhmaṇānaṃ yuttapaṭipattivīthiṃ avokkamma caraṇavasena upagatoti atthaṃ dasseti ‘‘brāhmaṇāna’’ntiādinā. Jātivuddhabhāvamanuppatto, tampi antimavayaṃ pacchimavayameva anuppattoti sādhippāyayojanā. Iminā hi pacchimavayavasena jātivuddhabhāvaṃ dassetīti.

Buddhaguṇakathāvaṇṇanā

304. Tādisehi mahānubhāvehi saddhiṃ yugaggāhavasena ṭhapanampi na mādisānaṃ paṇḍitajātīnamanucchavikaṃ, kuto pana ukkaṃsavasena ṭhapananti idaṃ brāhmaṇassa na yuttarūpanti dassento ‘‘na kho pana meta’’ntiādimāha. Tattha yepi guṇā attano guṇehi sadisā, tepi guṇe uttaritareyeva maññamāno pakāsetīti sambandho. Sadisāti ca ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. ‘‘Ko cāha’’ntiādi uttaritarākāradassanaṃ. Ahañca kīdiso nāma hutvā sadiso bhavissāmi, samaṇassa…pe… guṇā ca kīdisā nāma hutvā sadisā bhavissantīti sādhippāyayojanā. Keci navaṃ pāṭhaṃ karonti, ayameva mūlapāṭho yathā taṃ ambaṭṭhasutte ‘‘ko cāhaṃ bho gotama sācariyako, kā ca anuttarā vijjācaraṇasampadā’’ti. Itareti attano guṇehi asadise guṇe, ‘‘pakāsetī’’ti imināva sambandho. Ekantenevāti sadisaguṇānaṃ viya pasaṅgābhāvena.

Evaṃ niyāmento soṇadaṇḍo idaṃ atthajātaṃ dīpeti. Yathā hīti ettha hi-saddo kāraṇe. Tenāha ‘‘tasmā mayameva arahāmā’’ti. Gopadakanti gāviyā khuraṭṭhāne ṭhitaudakaṃ. Guṇeti sadisaguṇepi, pageva asadisaguṇe.

Saṭṭhikulasatasahassanti saṭṭhisahassādhikaṃ kulasatasahassaṃ. Dhammapadaṭṭhakathādīsu (dha. pa. aṭṭha. 16) pana katthaci bhagavato asītikulasahassatāvacanaṃ ekekapakkhameva sandhāyāti veditabbaṃ.

Sudhāmaṭṭhapokkharaṇiyoti sudhāya parikammakatā pokkharaṇiyo. Sattaratanānanti sattahi ratanehi. Pūrayoge hi karaṇatthe bahulaṃ chaṭṭhīvacanaṃ. Pāsādaniyūhādayoti uparipāsāde ṭhitatulāsīsādayo. ‘‘Sattaratanāna’’nti adhikāro, abhedepi bhedavohāro esa. Kulapariyāyenāti suddhodanamahārājassa asambhinnakhattiyakulānukkamena. Tesupīti catūsu nidhīsupi. Gahitaṃ gahitaṃ ṭhānaṃ pūratiyeva dhanena pākatikameva hoti, na ūnaṃ.

Bhaddakenāti sundarena. Pacchimavaye vuttanayena paṭhamavayo veditabbo. Mātāpitūnaṃ anicchāya pabbajjāva anādaro tena yutte atthe sāmivacananti vuttaṃ hoti. Etesanti mātāpitūnaṃ. Kanditvāti ‘‘kahaṃ piyaputtakā’’tiādinā paridevitvā.

Aparimāṇoyevāti ‘‘ettako eso’’ti kenaci paricchinditumasakkuṇeyyatāya aparicchinnoyeva. Dve veḷū adhokaṭimattakameva hontīti āha ‘‘dvinnaṃ veḷūnaṃ upari kaṭimattamevā’’ti. Pāramitānubhāvena brāhmaṇassa eva paññāyati, bhagavā pana tadā pakatippamāṇovāti dassetuṃ ‘‘paññāyamāno’’ti vuttamiva dissati, vīmaṃsitvā gahetabbaṃ. ‘‘Na hī’’tiādinā pāramitābaleneva evaṃ aparimāṇatā, na iddhibalenāti dassetī’’ti vadanti. Atuloti asadiso. ‘‘Dhammapade gāthamāhā’’ti katthaci pāṭho ayuttova. Na hi dhammapade ayaṃ gāthā dissati. Sudhāpiṇḍiyattherāpadānādīsu (apa. 1.10.sudhāpiṇḍiyattherāpadāna) panāyaṃ gāthā āgatā, sā ca kho aññavatthusmiṃ eva, na imasmiṃ vatthumhi, tasmā pāḷivasena saṅgītimanāruḷhā pakiṇṇakadesanāyevāyaṃ gāthāti daṭṭhabbaṃ.

Tattha te tādiseti pariyāyavacanametaṃ ‘‘appaṃ vassasataṃ āyu, idānetarahi vijjatī’’tiādīsu (bu. vaṃ. 27.21) viya, ‘‘etādise’’tipi paṭhanti, tadasundaraṃ apadānādīsu tathā adissanato. Kilesaparinibbānena parinibbute kutocipi abhaye te tādise pūjayato ettha idaṃ puññaṃ kenaci mahānubhāvena api saṅkhātuṃ na sakkāti attho.

Bāhantaranti dvinnaṃ bāhūnamantaraṃ. Dvādasa yojanasatānīti dvādasādhikāni yojanasatāni. Bahalantarenāti samantā sarīrapariṇāhappamāṇena. Puthulatoti vitthārato. Aṅgulipabbānīti ekekāni aṅgulipabbāni. Bhamukantaranti dvinnaṃ bhamukānamantaraṃ. Mukhaṃ vitthārato dviyojanasataṃ parimaṇḍalato visuṃ vuttattā. ‘‘Ediso bhagavā’’ti yā parehi vuttā kathā, tassā anurūpanti yathākathaṃ, iminā aññehi vuttaṃ bhagavato vaṇṇakathaṃ sutvā oloketukāmatāya āgatoti dasseti, yathākathanti vā kīdisaṃ. ‘‘Yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasitthā’’tiādīsu (pārā. 194) viya hi pucchāyaṃ esa nipātasamudāyo, eko vā nipāto.

Gandhakuṭipariveṇeti gandhakuṭiyā pariveṇe, gandhakuṭito bahi pariveṇabbhantareti attho. Tatthāti mañcake. ‘‘Sīhaseyyaṃ kappesī’’ti yathā rāhu asurindo āyāmato, vitthārato, ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathā rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesī’’ti (dī. ni. ṭī. 1.304) evaṃ ācariyena vuttaṃ, ‘‘tadetaṃ ‘na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggameva katvā dānaṃ dinna’’nti aṭṭhakathāvacanena accantameva viruddhaṃ hoti. Etañhi gandhakuṭidvāravivaraṇādīsu viya pāramitānubhāvasiddhidassanaṃ, aññathā tadeva vacanaṃ vattabbaṃ bhaveyyā’’ti vadanti, vīmaṃsitvā sampaṭicchitabbaṃ. Adhomukhenāti osakkitavīriyataṃ sandhāya vuttaṃ, uddhaggamevāti anosakkitavīriyataṃ, ubbhakoṭikaṃ katvāti attho. Tadā rāhu upāsakabhāvaṃ paṭivedesīti āha ‘‘taṃ divasa’’ntiādi.

Kilesehi ārakattā ariyaṃ niruttinayena, atoyeva uttamatā parisuddhatāti vuttaṃ ‘‘uttamaṃ parisuddha’’nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena tassa arahatamasambhavato. Kusalasīlenāti anavajjeneva viddhastasavāsanakilesena sīlena. Evañca katvā padacatukkampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya ‘‘idamassa vevacana’’nti vuttaṃ.

Katthaci caturāsītipāṇasahassāni, katthaci aparimāṇāpi devamanussāti atthaṃ sandhāya ‘‘bhagavato ekekāya dhammadesanāyā’’tiādimāha. Mahāsamayasutta (dī. ni. 2.331 ādayo) maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) desanādīsu hi catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā devamanussā maggaphalāmataṃ piviṃsu. Koṭisatasahassādiparimāṇenapi bahū eva, nidassanavasena panevaṃ vuttaṃ. Tasmā anuttarasikkhāpakabhāvena bhagavā bahūnaṃ ācariyo, tesaṃ ācariyabhūtānaṃ sāvakānamācariyabhāvena sāvakaveneyyānaṃ pācariyo. Bhagavatā hi dinnanaye ṭhatvā sāvakā veneyyaṃ vinenti, tasmā bhagavāva tesaṃ padhāno ācariyoti.

Vadantassādhippetova attho pamāṇaṃ, na lakkhaṇahārādivisayoti āha ‘‘brāhmaṇo panā’’tiādi. ‘‘Imassa vā pūtikāyassā’’ti pāṭhāvasāne peyyālaṃ katvā ‘‘kelanā paṭikelanā’’ti vuttaṃ. Ayañhi khuddakavatthuvibhaṅgapāḷi (vibha. 854) ‘‘bāhirānaṃ vā parikkhārānaṃ maṇḍanā’’tiādi peyyālavasena gayhati. Tattha imassa vā pūtikāyassāti imassa vā manussasarīrassa. Yathā hi tadahujātopi siṅgālo ‘‘jarasiṅgālo’’ tveva, ūruppamāṇāpi ca galocilatā ‘‘pūtilatā’’ tveva saṅkhyaṃ gacchati, evaṃ suvaṇṇavaṇṇopi manussasarīro ‘‘pūtikāyo’’ tveva, tassa maṇḍanāti attho. Kelanāti kīḷanā. ‘‘Kelāyanā’’tipi paṭhanti. Paṭikelanāti paṭikīḷanā. Capalassa bhāvo cāpalyaṃ, cāpallaṃ vā, yena samannāgato puggalo vassasatikopi samāno tadahujātadārako viya hoti, tassedamadhivacananti veditabbaṃ.

Apāpe pure karoti, na vā pāpaṃ pure karotīti apāpapurekkhāroti yuttāyuttasamāsena duvidhamatthaṃ dassetuṃ ‘‘apāpe navalokuttaradhamme’’tiādi vuttaṃ. Apāpeti ca pāpapaṭipakkhe, pāpavirahite vā. Brahmani seṭṭhe bhagavati bhavā tassa dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato apaccaṃ garukaraṇādinā, yathānusiṭṭhaṃ paṭipattiyā ca, brahmaṃ vā seṭṭhaṃ ariyamaggaṃ jānātīti brahmaññā, ariyasāvakasaṅkhātā pajā. Tenāha ‘‘sāriputtamoggallānā’’tiādi. Brāhmaṇapajāyāti bahitapāpapajāya. ‘‘Apāpapurekkhāro’’ti ettha ‘‘purekkhāro’’ti padamadhikāroti dasseti ‘‘etissāya ca pajāya purekkhāro’’ti iminā. Ca-saddo samuccayattho ‘‘na kevalaṃ apāpapurekkhāro eva, atha kho brahmaññāya ca pajāya sambandhabhūtāya purekkhāro’’ti. ‘‘Ayañhī’’tiādi adhippāyamattadassanaṃ. ‘‘Apāpapurekkhāro’’ti idaṃ ‘‘brahmaññāya pajāyā’’ti imināva sambandhitabbaṃ, na ca paccekamatthadīpakaṃ, pakatibrāhmaṇajātivasenapi cetassa attho veditabboti dassento ‘‘apicā’’tiādimāha. Ayuttasamāso cāyaṃ. Pāpanti pāpakammaṃ, ahitaṃ dukkhanti attho. Tassa sambandhipekkhattā kassā apāpapurekkhāroti pucchāya evamāhāti dassetuṃ ‘‘kassā’’tiādi vuttaṃ. ‘‘Attanā’’tiādi tadatthavivaraṇaṃ. Brāhmaṇapajāyāti brāhmaṇajātipajāya.

Rañjanti aṭṭaṃ bhajanti rājāno etenāti raṭṭhaṃ, ekassa rañño rajjabhūtakāsikosalādimahājanapadā. Janā pajjanti sukhajīvikaṃ pāpuṇanti etthāti janapado, ekassa rañño rajje ekekakoṭṭhāsabhūtā uttarapathadakkhiṇapathādikhuddakajanapadā. Tatthāti tathā āgatesu. Pucchāyāti attanā abhisaṅkhatāya pucchāya. Vissajjanāsampaṭicchaneti vissajjanāya attano ñāṇena sampaṭiggahaṇe. Kesañci upanissayasampattiṃ, ñāṇaparipākaṃ, cittācārañca ñatvā bhagavāva pucchāya ussāhaṃ janetvā vissajjetīti adhippāyo.

‘‘Tattha katamaṃ sākhalya’’ntiādi nikkhepakaṇḍapāḷi (dha. sa. 1350). Addhānadarathanti dīghamaggāgamanaparissamaṃ. Assāti bhagavato, mukhapadumanti sambandho. Bālātapasamphassanenevāti abhinavuggatasūriyaraṃsisamphassanena iva. Tathā hi sūriyo ‘‘padmabandhū’’ti loke pākaṭo, cando pana ‘‘kumudabandhū’’ti. Puṇṇacandassa siriyā samānā sirī etassāti puṇṇacandasassirikaṃ. Kathaṃ nikkujjitasadisatāti āha ‘‘sampattāyā’’tiādi. Ettha pana ‘‘ehi svāgatavādī’’ti iminā sukhasambhāsapubbakaṃ piyavāditaṃ dasseti, ‘‘sakhilo’’ti iminā saṇhavācataṃ, ‘‘sammodako’’ti iminā paṭisandhārakusalataṃ, ‘‘abbhākuṭiko’’ti iminā sabbattheva vippasannamukhataṃ, ‘‘uttānamukho’’ti iminā sukhasallāpataṃ, ‘‘pubbabhāsī’’ti iminā dhammānuggahassa okāsakaraṇena hitajjhāsayataṃ dassetīti veditabbaṃ.

Yattha kirāti ettha kira-saddo arucisūcane –

‘‘Khaṇavatthuparittattā, āpāthaṃ na vajanti ye;

Te dhammārammaṇā nāma, ye’saṃ rūpādayo kirā’’ti. –

Ādīsu (abhidhammāvatāra-aṭṭhakathāyaṃ ārammaṇavibhāge chaṭṭhaanucchede – 77) viya, tena bhagavatā adhivutthapadese na devatānubhāvena manussānaṃ anupaddavatā, atha kho buddhānubhāvenāti dasseti. Buddhānubhāveneva hi tā ārakkhaṃ gaṇhanti. Paṃsupisācakādayoti paṃsunissitapisācakādayo. Ādisaddena bhūtarakkhasādīnaṃ gahaṇaṃ. Idāni buddhānubhāvameva pākaṭaṃ katvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Anusāsitabbo saṅgho nāma sabbopi veneyyajanasamūho. Sayaṃ uppādito saṅgho nāma nibbattitaariyapuggalasamūho. ‘‘Tādiso’’ti iminā ‘‘sayaṃ vā uppādito’’ti vuttavikappo eva paccāmaṭṭho anantarassa vidhi paṭisedhovāti katvā, tasmā ‘‘purimapadasseva vā’’ti vikappantaragahaṇanti ācariyena (dī. ni. ṭī. 1.304) vuttaṃ. Tatrāyamadhippāyo – kāmaṃ ‘‘gaṇī’’ti idaṃ ‘‘saṅghī’’ti padasseva vevacanaṃ, atthamattaṃ pana dassetuṃ yathāvuttavikappadvaye dutiyavikappameva paccāmasitvā ‘‘tādisovassa gaṇo atthī’’ti vuttattā avasiṭṭhassapi paṭhamavikappassa saṅgahaṇatthaṃ ‘‘purimapadasseva vā vevacanameta’’nti vuttanti. Evampi vadanti – dhammasenāpatittherādīnaṃ paccekagaṇīnaṃ gaṇaṃ, suttantikādigaṇaṃ vā sandhāya ‘‘tādiso’’tiādi vuttaṃ. Tatthāpi hi sabbova bhikkhugaṇo anusāsitabbo nāma, nibbattitaariyagaṇo pana sayaṃ uppādito nāma, tasmā ‘‘tādiso’’ti iminā vikappadvayassāpi paccāmasanaṃ upapannaṃ hoti. Evaṃ padadvayassa visesatthataṃ dassetvā sabbathā samānatthataṃ dassetuṃ ‘‘purimapadassevā’’tiādi vuttanti. Pūraṇamakkhaliādīnaṃ bahūnaṃ titthakarānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Acelakādimattakenapi kāraṇenāti niccoḷatādimattakenapi appicchasantuṭṭhatādisamāropanalakkhaṇena kāraṇena.

Navakāti abhinavā. Pāhunakāti paheṇakaṃ paṭiggaṇhitumanucchavikā, etena duvidhesu āgantukesu puretaramāgatavasena idha atithino, na bhojanavelāyamāgatavasena abbhāgatāti dasseti. Pariyāpuṇāmīti paricchindituṃ jānāmi, dhātvatthamattaṃ pana dassetuṃ ‘‘jānāmī’’ti vuttaṃ.

Kappampīti āyukappampi, bhaṇeyya ceti sambandho. Ciraṃ cirakāle kappo khīyetha, dīghamantare dīghakālantarepi tathāgatassa vaṇṇo na khīyethāti yojanā. ‘‘Cira’’nti cettha vattabbepi chandahānibhayā rassatthaṃ niggahitalopo, atidīghakālaṃ vā sandhāya ‘‘ciradīghamantare’’ti vuttaṃ, ubhayattha sambandhitabbametaṃ, kiriyārahādiyoge viya ca antarayoge adhikakkharapādo anupavajjo, ayañca gāthā abhūtaparikappanāvasena aṭṭhakathāsu (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. aṭṭha. 2.7.20) vuttā tathā bhāsamānassa abhāvato.

305. Nanti ācariyaṃ. Alaṃ-saddo idha arahattho ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.134, 143) viyāti āha ‘‘yuttamevā’’ti. Puṭena netvā asitabbato paribhuñjitabbato puṭosaṃ vuccati pātheyyaṃ. Itthambhūtalakkhaṇe karaṇavacanaṃ dasseti ‘‘taṃ gahetvā’’ti iminā. Pāḷiyaṃ puṭaṃsenapi kulaputtenāti sambandhaṃ dassetuṃ ‘‘tena puṭaṃsenā’’ti vuttaṃ. ‘‘Aṃsenā’’tiādi adhippāyamattadassanaṃ, vahantena kulaputtena upasaṅkamituṃ alamevāti attho.

Soṇadaṇḍaparivitakkavaṇṇanā

306-7. Na idha tiro-saddo ‘‘tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā’’tiādīsu (pāci. 825) viya bahiatthoti āha ‘‘antovanasaṇḍe gatassā’’ti. Tattha vihāropi vanasaṇḍapariyāpannoti dasseti ‘‘vihārabbhantaraṃ paviṭṭhassā’’ti iminā. Ete añjaliṃ paṇāmetvā nisinnā micchādiṭṭhivasena ubhatopakkhikā, ‘‘itare pana sammādiṭṭhivasena ekatopakkhikā’’ti atthato āpanno hoti. Daliddattā, ñātipārijuññādinā jiṇṇattā ca nāmagottavasena apākaṭā hutvā pākaṭā bhavitukāmā evamakaṃsūti adhippāyo. Kerāṭikāti saṭhā. Tatthāti dvīsu janesu. Tatoti vissāsato, dānato vā.

Brāhmaṇapaññattivaṇṇanā

309. Anonatakāyavasena thaddhagatto, na mānavasena. Tena pāḷiyaṃ vakkhati ‘‘abbhunnāmetvā’’ti. Cetovitakkaṃ sandhāya cittasīsena ‘‘cittaṃ aññāsī’’ti vuttaṃ. Vighātanti cittadukkhaṃ.

311. Sakasamayeti brāhmaṇaladdhiyaṃ. Mīyamānoti mariyamāno. Diṭṭhisañjānanenevāti attano laddhisañjānaneneva. Sujanti homadabbiṃ, nibbacanaṃ vuttameva. Gaṇhantesūti juhanatthaṃ gaṇhanakesu, iruvijjesūti attho. Iruvedavasena homakaraṇato hi yaññayajakā ‘‘iruvijjā’’ti vuccanti. Paṭhamo vāti tattha sannipatitesu sujākiriyāyaṃ sabbapadhāno vā. Dutiyo ti tadanantariko vā. ‘‘Suja’’nti idaṃ karaṇatthe upayogavacananti āha ‘‘sujāyā’’ti. Aggihuttamukhatāya yaññassa yaññe diyyamānaṃ sujāmukhena diyyati. Vuttañca ‘‘aggihuttamukhā yaññā, sāvittī chandaso mukha’’nti (ma. ni. 2.400). Tasmā ‘‘diyyamāna’’nti ayaṃ pāṭhaseso viññāyatīti ācariyena (dī. ni. ṭī. 1.311) vuttaṃ. Apica sujāya diyyamānaṃ sujanti taddhitavasena atthaṃ dassetuṃ evamāha. Porāṇāti aṭṭhakathācariyā. Purimavāde cettha dānavasena paṭhamo vā dutiyo vā, pacchimavāde ādānavasenāti ayametesaṃ viseso. Visesatoti vijjācaraṇavisesato, na brāhmaṇehi icchitavijjācaraṇamattato. Uttamabrāhmaṇassāti anuttaradakkhiṇeyyatāya ukkaṭṭhabrāhmaṇassa. Yathādhippetassa hi vijjācaraṇavisesadīpakassa ‘‘katamaṃ pana taṃ brāhmaṇasīlaṃ, katamā sā paññā’’tiādivacanassa okāsakaraṇatthameva ‘‘imesaṃ pana brāhmaṇa pañcannaṃ aṅgāna’’ntiādivacanaṃ bhagavā avoca, tasmā padhānavacanānurūpamanusandhiṃ dassetuṃ ‘‘bhagavā panā’’tiādi vuttanti daṭṭhabbaṃ.

313. Apavadatīti vaṇṇādīni apanetvā vadati, atthamattaṃ pana dassetuṃ ‘‘paṭikkhipatī’’ti vuttaṃ. Idanti ‘‘mā bhavaṃ soṇadaṇḍo evaṃ avacā’’tiādivacanaṃ. Brāhmaṇasamayanti brāhmaṇasiddhantaṃ. Mā bhindīti mā vināsesi.

316. Samoyeva hutvā samoti samasamo, sabbathā samoti attho. Pariyāyadvayañhi atisayatthadīpakaṃ yathā ‘‘dukkhadukkhaṃ, rūparūpa’’nti. Ekadesamattato pana aṅgakena māṇavena tesaṃ samabhāvato taṃ nivattento ‘‘ṭhapetvā ekadesamatta’’ntiādimāha. Kulakoṭiparidīpananti kulassa ādiparidīpanaṃ. Yasmā attano bhaginiyā…pe… na jānissati, tasmā na tassa mātāpitumattaṃ sandhāya vadati, kulakoṭiparidīpanaṃ pana sandhāya vadatīti adhippāyo. ‘‘Atthabhañjanaka’’nti iminā kammapathapattaṃ vadati. Guṇeti yathāvutte pañcasīle. Athāpi siyāti yadipi tumhākaṃ evaṃ parivitakko siyā, bhinnasīlassāpi puna pakatisīle ṭhitassa brāhmaṇabhāvaṃ vaṇṇādayo sādhentīti evaṃ siyāti attho. ‘‘Sādhetī’’ti pāṭhe ‘‘vaṇṇo’’ti kattā ācariyena (dī. ni. ṭī. 1.316) ajjhāhaṭo, nidassanañcetaṃ. Mantajātīsupi hi eseva nayo. Sīlamevāti puna pakatibhūtaṃ sīlameva brāhmaṇabhāvaṃ sādhessati, kasmāti ce ‘‘tasmiṃ hi…pe… vaṇṇādayo’’ti. Tattha sammohamattaṃ vaṇṇādayoti vaṇṇamantajātiyo brāhmaṇabhāvassa aṅganti sammohamattametaṃ, asamavekkhitvā kathitamidaṃ.

Sīlapaññākathāvaṇṇanā

317. Kathito brāhmaṇena pañhoti ‘‘sīlavā ca hotī’’tiādinā dvinnameva aṅgānaṃ vasena yathāpucchito pañho yāthāvato vissajjito. Etthāti yathāvissajjite atthe, aṅgadvaye vā. Tassāti soṇadaṇḍassa. Yadi ekamaṅgaṃ ṭhapeyya, atha patiṭṭhātuṃ na sakkuṇeyya. Yadi pana na ṭhapeyya, atha sakkuṇeyya, kiṃ panesa tathā sakkhissati nu kho, noti vīmaṃsanatthameva evamāha, na tu ekassa aṅgassa ṭhapanīyattāti vuttaṃ hoti. Tathā cāha ‘‘evametaṃ brāhmaṇā’’tiādi. Dhovitattāva parisujjhananti āha ‘‘sīlaparisuddhā’’ti, sīlasampattiyā sabbaso suddhā anupakkiliṭṭhāti attho. Kuto dussīle paññā asamāhitattā tassa. Kuto vā paññārahite jaḷe eḷamūge sīlaṃ sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Eḷā mukhe gaḷati yassāti eḷamūgo kha-kārassa ga-kāraṃ katvā, elamukho, elamūko vā. Iti bahudhā pāṭhoti bhayabheravasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.48) vutto. Pakaṭṭhaṃ ukkaṭṭhaṃ ñāṇaṃ paññāṇanti katvā pākatikaṃ ñāṇaṃ nivattetuṃ ‘‘paññāṇa’’nti vuttaṃ. Vipassanādiñāṇañhi idhādhippetaṃ, tadetaṃ pakārehi jānanato paññāvāti āha ‘‘paññāyevā’’ti.

Catupārisuddhisīlena dhotāti samādhipadaṭṭhānena catupārisuddhisīlena sakalasaṃkilesamalavisuddhiyā dhovitā visuddhā. Tenāha ‘‘kathaṃ panā’’tiādi. Tattha dhovatīti sujjhati. Saṭṭhiasītivassānīti saṭṭhivassāni vā asītivassāni vā. Maraṇakālepi, pageva aññasmiṃ kāle. Mahāsaṭṭhivassatthero viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti ettha vedanāpariggaho nāma yathāuppannaṃ vedanaṃ sabhāvasarasato upadhāretvā puna padaṭṭhānato ‘‘ayaṃ vedanā phassaṃ paṭicca uppajjati, so ca phasso anicco dukkho vipariṇāmadhammo’’ti lakkhaṇattayaṃ āropetvā pavattitavipassanā. Evaṃ passantena hi sukhena sakkā sā vedanā adhivāsetuṃ ‘‘vedanā eva vedayatī’’ti. Vedanaṃ vikkhambhetvāti yathāuppannaṃ dukkhavedanaṃ anuvattitvā vipassanaṃ ārabhitvā vīthipaṭipannāya vipassanāya taṃ vinodetvā. Saṃsumārapatitenāti kumbhīlena viya bhūmiyaṃ urena nipajjamānena. ‘‘Nāha’’ntiādiṃ tathā sīlarakkhaṇameva dukkaranti katvā vadati. Sīle patiṭṭhitassa hi arahattaṃ hatthagataṃyeva. Yathāha ‘‘sīle patiṭṭhāya…pe… vijaṭaye jaṭa’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.9) catūsu puggalesu ugghāṭitaññuno evāyaṃ visayoti āha ‘‘ugghāṭitaññutāyā’’ti. Paññāya sīlaṃ dhovitvāti sīlaṃ ādimajjhapariyosānesu akhaṇḍādibhāvāpādanena paññāya suvisodhitaṃ katvā. Santatimahāmattavatthu dhammapade (dha. pa. aṭṭha. 2.santimahāmattavatthu).

318. ‘‘Kasmā āhā’’ti uparidesanāya kāraṇaṃ pucchati. Lajjā nāma ‘‘sīlassa ca jātiyā ca guṇadosappakāsanena samaṇena gotamena pucchitapañhaṃ vissajjesī’’ti parisāya paññātatā, sā tathā vissajjitumasamatthatāya bhijjissatīti attho, paṭhamaṃ alajjamānopi idāni lajjissāmīti vuttaṃ hoti. Paramanti pamāṇaṃ. ‘‘Ettakaparamā maya’’nti padānaṃ tulyādhikaraṇataṃ dassetuṃ ‘‘te maya’’nti vuttaṃ. Idaṃ vuttaṃ hoti – ‘‘sīlapaññāṇa’’nti vacanameva amhākaṃ paramaṃ, tadatthabhūtāni pañcasīlāni, vedattayavibhāvanaṃ paññañca lakkhaṇādito niddhāretvā jānanaṃ natthi, kevalaṃ tattha vacīparamāva mayanti. Ayaṃ panettha aṭṭhakathāmuttakanayo – ettakaparamāti ettakaukkaṃsakoṭikā, paṭhamaṃ pañhāvissajjanāva amhākaṃ ukkaṃsakoṭīti attho. Tenāha ‘‘mayā sakasamayavasena pañho vissajjito’’ti. Paranti atirekaṃ. Bhāsitassāti vacanassa saddassa.

Ayaṃ pana visesoti sīlaniddese niyyātanamattaṃ apekkhitvā vuttaṃ. Tenāha ‘‘sīlamicceva niyyātita’’nti. Sāmaññaphalasutte (dī. ni. 1.150) hi sīlaṃ niyyātetvāpi puna sāmaññaphalamicceva niyyātitaṃ. Sabbesampi mahaggatacittānaṃ ñāṇasampayuttattā, jhānānañca taṃ sampayogato ‘‘atthato paññāsampadā’’ti vuttaṃ. Paññāniddese hi jhānapaññaṃ adhiṭṭhānaṃ katvā paṭhamaṃ vipassanāpaññā niyyātitā. Tenāha ‘‘vipassanāpaññāyā’’tiādi.

Soṇadaṇḍaupāsakattapaṭivedanākathāvaṇṇanā

321. Daharo yuvāti ettha daharavacanena paṭhamayobbanabhāvaṃ dasseti. Paṭhamayobbanakālagato hi ‘‘daharo’’ti vuccati. Puttassa putto nattā nāma. Nappahotīti na sampajjati, puttanattappamāṇopi na hotīti attho. ‘‘Āsanā me taṃ vuṭṭhāna’’nti etassa atthāpattiṃ dassetuṃ ‘‘mama agāravenā’’tiādi vuttaṃ. Etanti añjalipaggahaṇaṃ. Ayañhi yathā tathā attano mahājanassa sambhāvanaṃ uppādetvā kohaññena pare vimhāpetvā lābhuppādanaṃ nijigīsanto vicarati, tasmāssa ativiya kuhakabhāvaṃ dassento ‘‘iminā kirā’’tiādiṃ vadati. Agāravaṃ nāma natthīti agāravavacanaṃ nāma natthi, nāyaṃ bhagavati agāravena ‘‘ahañceva kho panā’’tiādimāha, atha kho attano lābhaparihānibhayenevāti vuttaṃ hoti.

322. Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti majjhepadalopena attho. Tadā tassa vivaṭṭasannissitassa tādisassa ñāṇaparipākassa abhāvato kevalaṃ abbhudayasannissito eva attho dassitoti āha ‘‘diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā’’ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusaladhamme, ayamettha nippariyāyato attho. Pariyāyato pana ‘‘catubhūmake’’tipi vattuṃ vaṭṭati lokuttarakusalassapi āyatiṃ labbhamānattā. Tathā hi vakkhati ‘‘āyatiṃ nibbānatthāya, vāsanābhāgiyāya vā’’ti. Tatthāti kusale dhamme yathāsamādapite. Nanti soṇadaṇḍabrāhmaṇaṃ. Samuttejetvāti sammadeva uparūpari nisānetvā puññakiriyāya tikkhavisadabhāvamāpādetvā. Taṃ pana atthato tattha ussāhajananameva hotīti āha ‘‘saussāhaṃ katvā’’ti. Tāya ca saussāhatāyāti evaṃ puññakiriyāya saussāhatā niyamato diṭṭhadhammikādiatthasampādanīti yathāvuttāya saussāhatāya ca sampahaṃsetvāti sambandho. Aññehi ca vijjamānaguṇehīti evarūpā te guṇasamaṅgitā ca ekantena diṭṭhadhammikādiatthanipphādanīti tasmiṃ vijjamānehi, aññehi ca guṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvamāpādetvāti attho.

Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchīti codanaṃ sodhetuṃ ‘‘brāhmaṇo panā’’tiādi vuttaṃ. Kuhakatāyāti vuttanayena kohaññakattā, iminā payogasampattiabhāvaṃ dasseti. Yajjevaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti paṭicodanampi sodhento ‘‘kevalamassā’’tiādimāha. Tattha kevalanti nibbedhāsekkhabhāgiyena asammissaṃ. Nibbānatthāyāti nibbānādhigamatthāya, parinibbānatthāya vā. Āyatiṃ visesādhigamanūpāyabhūtā puññakiriyāsu paricayasaṅkhātā vāsanā eva bhāgo, tasmiṃ upāyabhāvena pavattāti vāsanābhāgiyā. Na hi bhagavato niratthakā catuppadikagāthāmattāpi dhammadesanā atthi. Tenāha ‘‘sabbā purimapacchimakathā’’ti. Ādito cettha pabhuti yāva brāhmaṇassa vissajjanāpariyosānaṃ, tāva purimakathā, bhagavato pana sīlapaññāvissajjanā pacchimakathā. Brāhmaṇena vuttāpi hi buddhaguṇādipaṭisaññuttā kathā āyatiṃ nibbānatthāya vāsanābhāgiyā evāti. Sesaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā soṇadaṇḍasuttavaṇṇanāya līnatthapakāsanā.

Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.

5. Kūṭadantasuttavaṇṇanā

323. Evaṃ soṇadaṇḍasuttaṃ saṃvaṇṇetvā idāni kūṭadantasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, soṇadaṇḍa suttassānantaraṃ saṅgītassa suttassa kūṭadantasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… magadhesūti kūṭadantasutta’’nti āha. ‘‘Magadhā nāma janapadino rājakumārā’’tiādīsu ambaṭṭhasutte kosalajanapadavaṇṇanāyaṃ amhehi vuttanayo yathārahaṃ netabbo. Ayaṃ panettha viseso – magena saddhiṃ dhāvantīti magadhā, rājakumārā, maṃsesu vā gijjhantīti magadhā niruttinayena. Ruḷhito, paccayalopato ca tesaṃ nivāsabhūtepi janapade vuddhi na hotīti neruttikā. Janapadanāmeyeva bahuvacanaṃ, na janapadasadde jātisaddattāti vuttaṃ ‘‘tasmiṃ magadhesu janapade’’ti. Ito paranti ‘‘magadhesū’’ti padato paraṃ ‘‘cārikaṃ caramāno’’tiādivacanaṃ. Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ, taṃ atthavaṇṇanāto vuttanayameva, tattha vuttanayeneva veditabbanti vuttaṃ hoti. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.2) vuttattā ‘‘ambalaṭṭhikā brahmajāle vuttasadisāvā’’ti āha.

Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti atthaṃ sandhāya ‘‘mahāyañño upakkhaṭo’’ti pāḷiyaṃ vuttaṃ, taṃ panetaṃ upakaraṇaṃ tesaṃ tathā sajjanamevāti dasseti ‘‘sajjito’’ti iminā. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni. Vacchānaṃ visesāti hi vacchatarā, te pana vacchā eva honti, na dammā, na ca balībaddāti āha ‘‘vacchasatānī’’ti. Ayaṃ ācariyamati (dī. ni. ṭī. 1.323). Tara-saddo vā anatthakoti vuttaṃ ‘‘vacchasatānī’’ti. Evañhi sabbopi vacchappabhedo saṅgahito hoti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaravaṭṭakatittira lāpādipakkhīnañca. Saṅkhyāvasena anekataṃ sattasataggahaṇena paricchindituṃ ‘‘sattasattasatānī’’ti vuttaṃ, sattasatāni, sattasatāni cāti attho. Thūṇanti yaññopakaraṇānaṃ migapakkhīnaṃ bandhanatthambhaṃ. Yūpotipi tassa nāmaṃ. Tenāha ‘‘yūpasaṅkhāta’’nti.

328. Vidhāti vippaṭisāravinodanā. Yo hi yaññasaṅkhātassa puññassa upakkileso, tassa vidhamanato nivāraṇato nirodhanato vidhā vuccanti vippaṭisāravinodanā, tā eva puññābhisandaṃ avicchinditvā ṭhapentīti ‘‘ṭhapanā’’ti ca vuttā. Avippaṭisārato eva hi uparūpari puññābhisandappavattīti. Ṭhapanā cetā yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā tippakārāti āha ‘‘tiṭṭhapana’’nti. Parikkhārasaddo cettha parivārapariyāyo ‘‘parikaronti yaññaṃ abhisaṅkharontī’’ti katvā. Tenāha ‘‘soḷasaparivāra’’nti.

Mahāvijitarājayaññakathāvaṇṇanā

336. Pubbe bhūtaṃ bhūtapubbaṃ yathā ‘‘diṭṭhapubba’’nti āha ‘‘pubbacarita’’nti, attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyanti attho. Tathā hi tassa anugāminidhissa thāvaranidhinā nidassanaṃ upapannaṃ hoti. Saddavidū pana vadanti ‘‘bhūtapubbanti idaṃ kālasattamiyā nepātikapada’’nti. Atītakāleti hi tesaṃ matena attho. Assāti anena. Mahantaṃ pathavīmaṇḍalaṃ vijitanti sambandho. Mahantaṃ vā vijitaṃ pathavīmaṇḍalamassa atthīti attho. ‘‘Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe’’tiādīsu viya hi vijitasaddo rajje pavattati, iminā tassa ekarājabhāvaṃ dīpeti, na cakkavattirājabhāvaṃ sattaratanasampannatāavacanato. Pāḷiyaṃ na yena kenaci santakamattena aḍḍhatāti dassetuṃ ‘‘aḍḍho’’ti vatvā ‘‘mahaddhano’’ti vuttaṃ. Tenāha ‘‘yo kocī’’tiādi. Aḍḍhatā hi nāma vibhavasampannattā sā ca taṃ tadupādāya vuccati. Tathā mahaddhanatāpīti taṃ thāmappattaṃ ukkaṃsagataṃ dassetuṃ ‘‘aparimāṇasaṅkhyenā’’ti āha. Bhuñjitabbaṭṭhena visesato kāmā idha bhogā nāmāti dasseti. ‘‘Pañcakāmaguṇavasenā’’ti iminā. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.

Rūpaṃ appetvā, anappetvā vā māsappamāṇena kato māsako. Ādisaddena thālakādīni saṅgaṇhāti. Anekakoṭisaṅkhyenāti kahāpaṇānaṃ koṭisatādippamāṇaṃ sandhāya vuttaṃ heṭṭhimantena koṭisatappamāṇeneva khattiyamahāsālabhāvappattito.

Tuṭṭhīti sumanatā. Upakaraṇasaddo cettha kāraṇapariyāyo. Kiṃ pana tanti āha ‘‘nānāvidhālaṅkārasuvaṇṇarajatabhājanādibheda’’nti. Ādisaddena vatthaseyyāvasathādīni saṅgayhanti, suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānīti vadanti. Yathāhu –

‘‘Suvaṇṇaṃ rajataṃ muttā, maṇiveḷuriyāni ca;

Vajirañca pavāḷanti, sattāhu ratanānime’’ti.

Sālivīhiādi sattadhaññaṃ sānulomaṃ pubbannaṃ nāma purekkhataṃ sassaphalanti katvā. Tabbipariyāyato muggamāsādi tadavasesaṃ aparannaṃ nāma. Aparannato pubbe pavattamannaṃ pubbannaṃ, tato aparasmiṃ pavattamannaṃ aparannaṃ. Nna-kārassa pana ṇṇa-kāre kate pubbaṇṇaṃ, aparaṇṇañcāti neruttikā. Pubbāparabhāvo panetesaṃ ādikappe sambhavāsambhavavasena veditabbo. Purimaṃ ‘‘aḍḍho mahaddhano pahūtajātarūparajato’’ti vacanaṃ devasikaṃ paribbayadānagahaṇādivasena, parivattanadhanadhaññavasena ca vuttaṃ, idaṃ pana ‘‘pahūtadhanadhañño’’ti vacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena cāti imaṃ visesaṃ sandhāya ayaṃ nayo dassito. Vīsakahāpaṇambaṇādidevasikavaḷañjanampi hi mahāsālalakkhaṇaṃ.

Idāni tabbiparītavasena visesaṃ dassetuṃ ‘‘atha vā’’tiādinā dutiyanayo āraddho. Iminā eva hi purimavacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena ca vuttanti atthato siddhaṃ hoti. Tattha idanti ‘‘pahūtadhanadhañño’’ti vacanaṃ. Assāti mahāvijitarañño. Divase divase paribhuñjitabbaṃ devasikaṃ, bhāvanapuṃsakametaṃ. Dāsakammakaraporisādīnaṃ vettanānuppadānaṃ paribbayadānaṃ. Iṇasodhanādivasena dhanadhaññānamādānaṃ gahaṇaṃ. Ādisaddena iṇadānādīnaṃ saṅgaho. Parivattanadhanadhaññavasenāti kayavikkayakaraṇena parivattitabbānaṃ dhanadhaññānaṃ vasena. Katthaci pana samuccayavirahitapāṭho dissati. Tattha ‘‘paribbayadānaggahaṇādivasenā’’ti idaṃ parivattanapadena sambandhaṃ katvā tādisena vidhinā ito cito ca parivattetabbānaṃ dhanadhaññānaṃ vasenāti attho veditabbo.

Koṭṭhaṃ vuccati dhaññaṭṭhapanaṭṭhānaṃ, tadeva agāraṃ tathā. Tenāha ‘‘dhaññena paripuṇṇakoṭṭhāgāro’’ti. Evaṃ sāragabbhaṃ koso, dhaññaṭṭhapanaṭṭhānaṃ koṭṭhāgāranti dassetvā idāni tato aññathāpi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvaparihārakattā caturaṅginī senā ‘‘koso’’ti āha ‘‘catubbidho koso’’tiādi. ‘‘Dvādasapuriso hatthī’’tiādinā (pāci. 314) vuttalakkhaṇena cettha hatthiādayo gahetabbā. Vatthakoṭṭhāgāraggahaṇeneva sabbassapi kuppabhaṇḍaṭṭhapanaṭṭhānassa gahitattā ‘‘koṭṭhāgāraṃ tividha’’ntiādi vuttaṃ. Jātarūparajatato hi aññaṃ lohaayadāruvisāṇavatthādikamasāradabbaṃ gopetabbato ga-kārassa ka-kāraṃ katvā kuppaṃ vuccati. Jātarūparajatanidhānaṃ dhanakoṭṭhāgāraṃ. Tattha tattha ratanaṃ viloketvā caraṇaṃ ratanavilokanacārikā. Kāmaṃ tamatthaṃ rājā jānāti, bhaṇḍāgārikena pana kathāpetvā parisāya nissaddabhāvāpādanatthameva evaṃ pucchati. Tathā kathāpane hi asati parisā saddaṃ karissati ‘‘kasmā rājā paramparāgataṃ kuladhanaṃ vināsetī’’ti, tato ca pakatikkhobho bhavissati, sati pana tathā kathāpane ‘‘etaṃkāraṇā taṃ chaḍḍetī’’ti nissaddabhāvamāpajjissati. Tato ca pakatikkhobho na bhavissati, tasmā tathā pucchatīti veditabbaṃ. Maraṇavasanti maraṇassa, maraṇasaṅkhātaṃ vā visayaṃ.

337. Pāḷiyaṃ ‘‘āmantetvā’’ti etassa mantitukāmo hutvāti atthaṃ viññāpetuṃ ‘‘ekena paṇḍitena saddhiṃ mantetvā’’ti vuttaṃ. Dhātvatthānuvattako hettha upasaggo, pakaraṇādhigato ca katthaci atthaviseso yathā ‘‘sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabba’’nti (pāci. 434). Tathā hissa padabhājane vuttaṃ ‘‘sikkhamānenāti sikkhitukāmena. Aññātabbanti jānitabba’’ntiādi (pāci. 436). Āmantesīti mantitukāmosi. Janapadassa anupaddavatthaṃ, yaññassa ca cirānappavattanatthaṃ brāhmaṇo cintesīti āha ‘‘ayaṃ rājā’’tiādi. Āharantānaṃ manussānaṃ gehānīti sambandho, anādare vā etaṃ sāmivacanaṃ.

338. Sattānaṃ hitasukhassa vidūsanato, ahitadukkhassa ca āvahanato kaṇṭakasadisatāya corā eva idha ‘‘kaṇṭakā’’ti vuttaṃ ‘‘corakaṇṭakehi sakaṇṭako’’ti. Yathā gāmavāsīnaṃ ghātakā gāmaghātakā abhedavasena, upacārena ca nissayanāmassa nissitepi pavattanato, evaṃ panthikānaṃ duhanā bādhanā panthaduhā. Dhammato apetassa ayuttassa karaṇasīlo adhammakārī, yo vā attano vijite janapadādīnaṃ tato tato anatthato tāyanena khattiyena kattabbadhammo, tassa akaraṇasīloti attho. Dassūti corānametaṃ adhivacanaṃ. Daṃsenti viddhaṃsentīti hi dassavo niggahītalopena, te eva khīlasadisattā khīlanti dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ, mūlasantānena sassaparibuddhiñca vibandhati, evaṃ dassavopi rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadaparibuddhiñca vibandhantī. Pāṇacāgaṃ dassetuṃ ‘‘māraṇenā’’ti vuttaṃ, hiṃsanaṃ dassetuṃ ‘‘koṭṭanenā’’ti. Vadhasaddo hi hiṃsanatthopi hoti ‘‘vadhati na rodati, āpatti dukkaṭassā’’tiādīsu (pāci. 880) viya, kapparādīhi pothanenāti attho. Addu nāma dārukkhandhena kato bandhanopakaraṇaviseso, tena bandhanaṃ tathā. Ādisaddena rajjubandhanasaṅkhalikabandhanagharabandhanādīni saṅgaṇhāti. -dhātuyā jānipadanipphattiṃ dasseti ‘‘hāniyā’’ti iminā, sā ca dhanahāyanamevāti vuttaṃ ‘‘sataṃ gaṇhathā’’tiādi.

Pañcasikhamattaṃ ṭhapetvā muṇḍāpanaṃ pañcasikhamuṇḍakaraṇaṃ. Taṃ ‘‘kākapakkhakaraṇa’’ntipi voharanti. Sīse chakaṇodakāvasecanaṃ gomayasiñcanaṃ. Kudaṇḍako nāma catuhatthato ūno rassadaṇḍako, yo ‘‘gaddulo’’tipi vuccati, tena bandhanaṃ kudaṇḍakabandhanaṃ. Ādisaddena khuramuṇḍaṃ karitvā bhasmapuṭavadhanādīnaṃ saṅgaho. Sammāsaddo ñāyatthoti āha ‘‘hetunā’’tiādi, pariyāyavacanametaṃ. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Pubbe tattha kataparicayatāya ussāhaṃ karonti. ‘‘Anuppadetū’’ti etassa anu anu padetūti atthaṃ sandhāya ‘‘dinne appahonte’’tiādi vuttaṃ. Kasiupakaraṇabhaṇḍaṃ phālapājanayuganaṅgalādi, iminā pāḷiyaṃ bījabhattameva nidassanavasena vuttanti dasseti. Sakkhikaraṇapaṇṇāropananibandhanaṃ vaḍḍhiyā saha vā vinā vā puna gahetukāmassa dāne hoti, idha pana tadubhayampi natthi puna aggahetukāmattāti vuttaṃ ‘‘sakkhiṃ akatvā’’tiādi. Tenāha ‘‘mūlacchejjavasenā’’ti. Sakkhinti tadā paccakkhakajanaṃ. Paṇṇe anāropetvāti tālādipaṇṇe yathāciṇṇaṃ likhanavasena anāropetvā. Aññattha paṇṇākārepi pābhatasaddo, idha pana bhaṇḍamūleyevāti āha ‘‘bhaṇḍamūlassā’’tiādi. Bhaṇḍamūlañhi pakārato udayabhaṇḍāni ābharati saṃharati etenāti pābhataṃ. Udayadhanato pageva ābhataṃ pābhatanti saddavidū, paṇṇākāro pana taṃ tadatthaṃ patthentehi ābharīyateti pābhataṃ. Patthanatthajotako hi ayaṃ pa-saddo.

‘‘Yathāhā’’tiādinā pābhatasaddassa mūlabhaṇḍatthataṃ cūḷaseṭṭhijātakapāṭhena (jā. 1.1.4) sādheti. Tatrāyamaṭṭhakathā (jā. aṭṭha. 1.1.4) ‘‘appakenapīti thokenapi parittakenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanañca yasañca uppādetvā tattha attānaṃ saṇṭhāpeti patiṭṭhāpeti. Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍitapuriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti, vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho’’ti.

Divase divase dātabbaṃ devasikaṃ. Māse māse dātabbaṃ māsikaṃ. Ādisaddena anuposathikādīni saṅgaṇhāti. Tassa tassa purisassa. Kusalānurūpena, kammānurūpena sūrabhāvānurūpenāti dvandato paraṃ suyyamāno anurūpasaddo paccekaṃ yojetabbo. Chekabhāvānurūpatā cettha kusalānurūpaṃ. Katthaci kulasaddo dissati, so ca jāṇusoṇiādikulānamiva kulānurūpampi dātabbato yujjateva. Senāpaccādi ṭhānantaraṃ, iminā bhattavetanaṃ niddiṭṭhamattanti dasseti. Sakakammapasutattā, anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā. Tenāha ‘‘abhayā’’ti, kutocipi bhayarahitāti attho. Modā modamānāti modāya modamānā, somanasseneva modamānā, na saṃsandanamattenāti vuttaṃ hoti. ‘‘Bhagavatā saddhiṃ sammodī’’tiādīsu (dī. ni. 1.381) hi mudasaddo saṃsandanepi pavattati, aññe modā hutvā aparepi modamānā viharantīti vā attho. Tenāha ‘‘aññamaññaṃ pamuditacittāti, asaññogepi vatticchāyeva vuddhīti dvidhā pāṭho vutto. Iddhaphītabhāvanti samiddhavepullabhāvaṃ.

Catuparikkhāravaṇṇanā

339. Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā. Teyeva ānuyantā yathā ‘‘anubhāvo eva ānubhāvo’’ti, ‘‘ānuyuttā’’tipi pāṭho, tasmiṃ tasmiṃ kicce anuyujjantīti hi ānuyuttā vuttanayena. Assāti rañño. Teti ānuyantakhattiyādayo. ‘‘Amhe ettha bahi karotī’’ti attamanā na bhavissanti. ‘‘Nibandhavipulāyāgamo gāmo nigamo. Vivaḍḍhitamahāāyo mahāgāmo’’ti (dī. ni. ṭī. 1.338) ācariyena vuttaṃ. ‘‘Apākāraparikkhepo sāpaṇo nigamo, sapākārāpaṇaṃ nagaraṃ, taṃ tabbiparīto gāmo’’ti (kaṅkhāvitaraṇī abhinavaṭīkāyaṃ saṅghādisesakaṇḍe kuladūsakasikkhāpade passitabbaṃ) vinayaṭīkāsu. Gasanti madanti etthāti gāmo, sveva pākaṭo ce, nigamo nāma atireko gāmoti katvā. Bhusattho hettha -saddo, saññāsaddattā ca rassoti saddavidū. Janapadattho vuttova. ‘‘Sāmyāmacco sakhā koso, duggañca vijitaṃ bala’’nti vuttāsu sattasu rājapakatīsu rañño tadavasesānaṃ channaṃ vasena hitasukhātivuddhi, tadekadesā ca ānuyantādayoti āha ‘‘yaṃ tumhāka’’ntiādi.

Taṃtaṃkiccesu raññā amā saha bhavantīti amaccā. ‘‘Amāvāsī’’tiādīsu viya hi samakiriyāya amāti abyayapadaṃ, ca-paccayena taddhitasiddhīti neruttikā. Rajjakiccavosāsanakāle pana te raññā piyā, sahapavattanakā ca bhavantīti dasseti ‘‘piyasahāyakā’’ti iminā. Rañño parisati bhavā ‘‘pārisajjā. Ke pana teti vuttaṃ ‘‘sesā āṇattikārakā’’ti, yathāvuttānuyuttakhattiyādīhi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā. Vuddhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyateva, deyyadhamme pana asati pagevāti dassetuṃ ‘‘deyyadhammasmiñhī’’tiādimāha. Deyyadhammasmiṃ asati ca mahallakakāle ca dātuṃ na sakkāti yojanā. Etenāti yathāvuttakāraṇadvayena. Anumatiyāti anujānanena. Pakkhāti sapakkhā yaññassa aṅgabhūtā. Yaññaṃ parikarontīti parikkhārā, sambhārā, te ca tassa yaññassa aṅgabhūtattā parivārā viya hontīti āha ‘‘parivārā bhavantī’’ti. ‘‘Ratho’’tiādinā idhānadhippetamatthaṃ nisedheti.

‘‘Ratho setaparikkhāro, jhānakkho cakkavīriyo;

Upekkhā dhurasamādhi, anicchā parivāraṇa’’nti. (saṃ. ni. 5.4);

Hi saṃyuttamahāvaggapāḷi. Tattha rathoti brahmayānasaññito aṭṭhaṅgikamaggaratho. Setaparikkhāroti catupārisuddhisīlālaṅkāro. ‘‘Sīlaparikkhāro’’tipi pāṭho. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko. Upekkhā dhurasamādhīti upekkhā dvinnaṃ dhurānaṃ samatā. Anicchā parivāraṇanti alobho sīhadhammādīni viya parivāraṇaṃ.

Aṭṭhaparikkhāravaṇṇanā

340. Ubhato sujātādīhi vuccamānehi. Yasasāti pañcavidhena ānubhāvena. Tenāha ‘‘āṇāṭhapanasamatthatāyā’’ti. ‘‘Saddho’’ti etassa ‘‘dātādānassa phalaṃ paccanubhoti pattiyāyatī’’ti atthaṃ dassetuṃ ‘‘dānassā’’tiādi vuttaṃ. Dāne sūroti dānasūro, deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo, tabbhāvo pana kammassakatāñāṇassa tikkhavisadabhāvena veditabbo. Tassa hi tikkhavisadabhāvaṃ vibhāvetuṃ ‘‘saddo’’ti vatvā ‘‘dānasūro’’ti vuttanti daṭṭhabbaṃ. Tenāha ‘‘na saddhāmattakenā’’tiādi. Yassa hi kammassakatā paccakkhamiva upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhumabhibhavanto tassa adhipati hutvā deti. Kāraṇopacāravacanañhetaṃ. Paratopi eseva nayo. Tabbisayena lobhena anākaḍḍhanīyattā na dāso, na sahāyo.

Tadevatthaṃ byatirekato, anvayato ca vivaritvā dassento ‘‘yo hī’’tiādimāha. Idhānadhippetassa hi dāsādidvayassa byatirekato dassanaṃ. Khādanīyabhojanīyādīsu madhurasseva paṇītattā ‘‘madhuraṃ bhuñjatī’’ti vuttaṃ, nidassanamattaṃ vā etaṃ, paṇītaṃ paribhuñjatīti vuttaṃ hoti. Dāso hutvā deti taṇhāya dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Yaṃ panetaṃ ācariyena vuttaṃ ‘‘sāmiparibhogasadisā’’ti, (dī. ni. ṭī. 1.340) taṃ taṇhādāsabyamatikkantatāsāmaññaṃ sandhāya vuttaṃ. Na hi khīṇāsavassa paribhogo sāmiparibhogo viya khīṇāsavasseva dānaṃ dānasāmīti attho upapanno hoti, pacchā vā pamādalikhitametaṃ. Tādisoti dānasāmisabhāvo.

Samitapāpasamaṇabāhitapāpabrāhmaṇā ukkaṭṭhaniddesenettha vuttā, pabbajjāmattasamaṇajātimattabrāhmaṇā vā kapaṇādiggahaṇena gahitāti veditabbaṃ. Duggatāti dukkaraṃ jīvikamupagatā kasiravuttikā. Tenāha ‘‘daliddamanussā’’ti. Pathāvinoti maggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayoti atthaṃ dassetuṃ ‘‘ye iṭṭhaṃ dinna’’ntiādi vuttaṃ. Tadubhayeneva hi dānassa vaṇṇathomanā sambhavati. Ye vicaranti, te vaṇibbakā nāmāti yojetabbaṃ. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ, sarāvamattanti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato nadītaḷākādīnaṃ sabbasādhāraṇaṃ titthaṃ, opānamivabhūtoti opānabhūto. Tenāha ‘‘udapānabhūto’’tiādi. Hutvāti bhāvato. Sutameva sutajātanti jātasaddassa anatthantaravācakattamāha yathā ‘‘kosajāta’’nti.

Atītādiatthacintanasamatthatā nāma tassa rañño anumānavasena, itikattabbatāvasena ca veditabbā, na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ ‘‘atīte’’tiādi vuttaṃ. Puññāpuññānisaṃsacintanañcettha pakaraṇādhigatavasena veditabbaṃ. Puññassāti yaññapuññassa. Dāyakacittampīti dāyakānaṃ, dāyakaṃ vā cittampi, dātukamyatācittampīti vuttaṃ hoti. Imesu pana aṭṭhasu aṅgesu aḍḍhatādayo pañca yaññassa tāva parikkhārā hontu tehi vinā tassa asijjhanato, sujātatā, pana sūrūpatā ca kathaṃ yaññassa parikkhāro siyā tadubhayena vināpi tassa sijjhanatoti codanāya sabbesampi aṭṭhannamaṅgānaṃ parikkhārabhāvaṃ anvayato, byatirekato ca dassento ‘‘ete hi kirā’’tiādimāha. Ettha ca keci evaṃ vadanti ‘‘yathā aḍḍhatādayo pañca yaññassa ekaṃsatova aṅgāni, na evaṃ sujātatā, surūpatā ca, tadubhayaṃ pana anekaṃsatova aṅganti dīpetuṃ arucisūcakassa kirasaddassa gahaṇaṃ kata’’nti. Te hi ‘‘ayaṃ dujjātotiādivacanassa anekaṃsikataṃ maññamānā tathā vadanti, tayidaṃ asāraṃ. Sabbasādhāraṇavasena hetaṃ byatirekato yaññassa aṅgabhāvadassanaṃ tattha siyā kesañci tathā parivitakko’’ti tassāpi avakāsābhāvadassanatthameva evaṃ vuttattā, tadubhayasādhāraṇavaseneva anekaṃsato aṅgabhāvassa adassanato ca. Kirasaddo panettha tadā brāhmaṇassa cintitākārasūcanattho daṭṭhabbo. Evamanena cintetvā ‘‘imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavantīti vuttānī’’ti kirasaddena tassa cintitākāro sūcito hoti. Evamādīnīti ettha ādisaddena ‘‘ayaṃ virūpo kittakaṃ…pe… upacchindissati, ayaṃ daliddo, appesakkho, assaddho, appassuto, na atthaññū, na medhāvī kittakaṃ…pe… upacchindissatī’’ti etesaṃ saṅgaho veditabbo.

Catuparikkhārādivaṇṇanā

341. ‘‘Sujaṃ paggaṇhantāna’’nti ettha soṇadaṇḍasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.311-313) vuttesu dvīsu vikappesu dutiyavikappaṃ nisedhento ‘‘mahāyāga’’ntiādimāha, tena ca purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā sakkaccaṃ dāne yuttapayuttatā icchitabbāti dasseti. Evaṃ dujjātassāti etthāpi ‘‘sujātatāya anekaṃsato aṅgabhāvadassanamevida’’nti aggahetvā heṭṭhā vuttanayena sabbasādhāraṇavaseneva attho gahetabbo. Ādisaddena hi ‘‘evaṃ anajjhāyakassa…pe… dussīlassa…pe… duppaññassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī’’ti etesaṃ saṅgaho daṭṭhabbo. Tasmāti tadubhayakāraṇato.

Tissovidhāvaṇṇanā

342. Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānasaṅkhātānaṃ tissannaṃ bhūmīnaṃ, avatthānānanti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Karaṇīyasaddāpekkhāya hi kattari eva etaṃ sāmivacanaṃ, na karaṇe. Yebhuyyena hi karaṇajotakavacanassa atthabhāvato anuttakattāva karaṇatthoti idhādhippeto. Pacchānutāpassa akaraṇūpāyaṃ dassetuṃ ‘‘pubba…pe… patiṭṭhapetabbā’’ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti suppatiṭṭhitā kātabbā. Tathā patiṭṭhāpanūpāyampi dassento ‘‘evañhī’’tiādimāha. Tathā patiṭṭhāpanena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāya mahapphalaṃ hoti vippaṭisārena anupakkiliṭṭhabhāvato. Dvīsu ṭhānesūti yajamānayiṭṭhaṭṭhānesu. Vippaṭisāro…pe… na kattabboti atthaṃ sandhāya ‘‘eseva nayo’’ti vuttaṃ. Muñcacetanāti pariccāgacetanā, tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo. Pacchāsamanussaraṇacetanāti paracetanā, tassā pana niccalabhāvo ‘‘aho mayā dānaṃ dinnaṃ sādhu suṭṭhū’’ti dānassa sakkaccaṃ paccavekkhaṇavasena veditabbo. Tadubhayacetanānaṃ niccalakaraṇūpāyaṃ byatirekato dassetuṃ ‘‘tathā…pe… hotī’’ti vuttaṃ. Tattha tathā akarontassāti muñcacetanaṃ, pacchāsamanussaraṇacetanañca niccalamakarontassa, vippaṭisāraṃ, uppādentassāti vuttaṃ hoti. ‘‘Nāpi uḷāresu bhogesu cittaṃ namatī’’ti idaṃ pana pacchāsamanussaraṇacetanāya eva byatirekato niccalakaraṇūpāyadassanaṃ. Evañhi yathāniddiṭṭhanidassanaṃ upapannaṃ hoti. Tattha uḷāresu bhogesūti khettavisese pariccāgassa katattā laddhesupi uḷāresu bhogesu. Nāpi cittaṃ namati pacchā vippaṭisārena upakkiliṭṭhabhāvato. Yathā kathanti āha ‘‘mahāroruva’’ntiādi. Tassa hi seṭṭhissa gahapatino vatthu kosalasaṃyutte, (saṃ. ni. 1.131) mayhakajātake (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā) ca āgataṃ. Tathā hi vuttaṃ –

‘‘Bhūtapubbaṃ so mahārāja seṭṭhi gahapati tagarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi, ‘detha samaṇassa piṇḍapāta’nti vatvā uṭṭhāyāsanā pakkāmi, datvā ca pana pacchā vippaṭisārī ahosi ‘‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’’’ntiādi.

So kira aññesupi divasesu taṃ paccekabuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati, tasmiṃ pana divase ayaṃ padumavatiyā deviyā tatiyaputto tagarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkamanādīhi anupubbena seṭṭhino gharadvāraṃ sampatto, taṃ divasañca seṭṭhi pātova uṭṭhāya paṇītaṃ bhojanaṃ bhuñjitvā gharadvārakoṭṭhake āsanaṃ paññapetvā dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā taṃ divasaṃ pātova bhutvā nisinnattā dānacittaṃ uppādetvā bhariyaṃ pakkosāpetvā ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti vatvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sampajaññajātikā cintesi ‘‘mayā ettakena kālena imassa ‘dethā’ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā pattaṃ pūretvā bahi gandhehi alaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ vatvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā āha ‘‘mayaṃ tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkantā, api vo laddho piṇḍapāto’’ti? Āma, seṭṭhi laddhoti. ‘‘Passāmā’’ti gīvaṃ ukkhipitvā olokesi, athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī ahosi, tassa pana vippaṭisārassa uppannākāro ‘‘varameta’’ntiādinā pāḷiyaṃ vuttoyeva. Piṇḍapātadānena panesa sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca sāvatthiyaṃ seṭṭhikule nibbatto, ayañcassa sattamo bhavo, pacchā vippaṭisārena pana nāpi uḷāresu bhogesu cittaṃ namati. Vuttañhetaṃ saṃyuttavaralañchake –

‘‘Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi ‘varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu’nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namatī’’ti (saṃ. ni. 1.131).

Mayhakajātakepi vuttaṃ –

‘‘Iti mahārāja āgantukaseṭṭhi tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ labhi, datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya paṇīte bhoge bhuñjituṃ nāsakkhī’’ti (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā).

Bhātu panesa ekaṃ puttaṃ (dha. pa. aṭṭha. 2.354) sāpateyyassa kāraṇā jīvitaṃ voropesi, tena kammena bahūni vassāni niraye paccittha, sattakkhattuñca aputtako jāto, idānipi teneva kammena mahāroruvaṃ upapanno. Tena vuttaṃ ‘‘mahāroruvaṃ upapannassa seṭṭhigahapatino viyā’’ti, purimapacchimacetanāvasena cettha attho veditabbo. Ekā hi cetanā dve paṭisandhiyo na detīti.

Dasaākāravaṇṇanā

343. Ākaroti attano anurūpatāya samariyādaparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha ‘‘dasahi kāraṇehī’’ti. Mariyādattho hettha ā-saddo. Na dussīlesveva, atha kho sīlavantesupi vippaṭisāraṃ uppādessati. Tadubhayepi na uppādetabboti hi dassetuṃ api-saddena, pi-saddena vā sampiṇḍanaṃ karoti. Paṭiggāhakatova uppajjatīti balavataraṃ vippaṭisāraṃ sandhāya vuttaṃ, dubbalo pana deyyadhammato, parivārajanatopi uppajjateva. Uppajjituṃ yuttanti uppajjanārahaṃ. Vippaṭisārampi vinodesīti sambandho. Tesaṃyevāti pāṇātipātīnameva. Yajanaṃ nāmettha dānamevādhippetaṃ, na aggijuhananti āha ‘‘detu bhava’’nti. Vissajjatūti muttacāgavasena cajatu. Abbhantaranti ajjhattaṃ sakasantāne.

Soḷasākāravaṇṇanā

344. Anumatipakkhādayo eva heṭṭhā yaññassa vatthuṃ katvā ‘‘soḷasaparikkhārā’’ti vuttā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ ‘‘soḷasahi ākārehī’’ti. Dassetvāti attano desanānubhāvena paccakkhamiva phalaṃ dassetvā, anekavāraṃ pana dassanato ‘‘dassetvā dassetvā’’ti byāpanavacanaṃ, tadeva ābhuso meḍanaṭṭhena āmeḍitavacananti ācariyena (dī. ni. ṭī. 1.344) vuttaṃ. ‘‘Samādapetvā samādapetvā’’tiādīsupi eseva nayo. Tamatthanti dānaphalavasena kammaphalasambandhamatthaṃ. Samādapetvāti sutamattaṃ akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā.

‘‘Vippaṭisāravinodanenā’’ti idaṃ nidassanamattaṃ. Lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ vodāpitaṃ samuttejitaṃ nāma hoti tikkhavisadabhāvāpattito, āsannatarabhāvato pana vippaṭisāravinodanameva gahitaṃ. Pavattite hi dāne tassa sambhavoti. Yāthāvato vijjamānehi guṇehi haṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha ‘‘sundara’’ntiādi. Dhammatoti saccato. Tadatthameva dassetuṃ ‘‘dhammena samena kāraṇenā’’ti vuttaṃ. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyabhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccati.

345. Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ, sabbaso viparītaggāhehi avidūsitatādassanatthañca pāḷiyaṃ ‘‘neva gāvo haññiṃsū’’tiādīni vatvāpi ‘‘na rukkhā chijjiṃsū’’tiādi vuttanti dassento ‘‘ye yūpanāmake’’tiādimāha. Barihisatthāyāti paricchedatthāya. Vanamālāsaṅkhepenāti vanapupphehi gandhitamālāniyāmena. Evaṃ ācariyena (dī. ni. ṭī. 1.345) vuttaṃ, vanapantiākārenāti attho. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha tattha pattharanti. Mantādinā hi parisaṅkhatā bhūmi vindati assa lābhasakkāreti katvā ‘‘vedī’’ti vuccati. Tepi rukkhā tepi dabbāti sambandho, kammakattā cetaṃ dvayaṃ, abhihitakammaṃ vā. Vatticchāya hi yathāsattiṃ kārakā bhavanti. Vuttanayena pāṇavadhābhāvassa daḷhīkaraṇatthaṃ, viparītaggāhena avidūsitabhāvadassanatthañcetanti dasseti kiṃ panā’’tiādinā. Antogehadāso antojāto. Ādisaddena dhanakkītakaramarānītasāmaṃdāsabyūpagatānaṃ saṅgaho. Pubbamevāti bhatikaraṇato pageva. Dhanaṃ gahetvāti divase divase yathākammaṃ gahetvā. Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca. Vuttovāyamattho. Tajjitāti santajjitā. Parikammānīti sabbabhāgiyāni kammāni, uccāvacāni kammānīti attho. Piyasamudācārenevāti iṭṭhavacaneneva. Yathānāmavasenevāti pākaṭanāmānurūpeneva. Sappitelanavanītadadhimadhuphāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthayānamālāgandhavilepanaseyyāvasathādīnañca saṅgaho daṭṭhabbo, tenāha ‘‘paṇītehi sappitelādisammissehevā’’tiādi. Tassa tassa kālassa anurūpehi yāgu…pe… pānakādīhīti sambandho. Sappiādīnanti sappiādīhi.

346. Paṭisāmetabbato, attano attano santakabhāvato ca saṃ nāma dhanaṃ vuccati, tassa patīti sapati niggahitalopena, dhanavā, diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha ‘‘pahūtaṃ dhana’’nti. Akkhayadhammamevāti akhayasabhāvameva. Gāmabhāgenāti saṃkittanavasena gāme vā gahetabbabhāgena, evaṃ ācariyena (dī. ni. ṭī. 1.346) vuttaṃ, paccekaṃ sabhāgagāmakoṭṭhāsenātipi attho. Sesesupi eseva nayo.

347. Yaññāvāṭoti khaṇitāvāṭassa assamedhādiyaññayajanaṭṭhānassetaṃ adhivacanaṃ, tabbohārena pana idha dānasālāya eva, tāya ca puratthimanagaradvāre katāya puratthimabhāge evāti atthaṃ dasseti ‘‘puratthimato nagaradvāre’’tiādinā. Taṃ pana ṭhānaṃ rañño dānasālāya nātidūre evāti āha ‘‘yathā’’tiādi. Yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe rañño dānasālaṃ sampāpuṇanti. ‘‘Dakkhiṇena yaññāvāṭassā’’tiādīsupi eseva nayo. Yāguṃ pivitvāti hi yāgusīsena pātarāsabhojanamāha.

348. Madhuranti sādurasaṃ. Upari vattabbamatthanti ‘‘apica me bho evaṃ hotī’’tiādinā vuccamānamatthaṃ. Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena, ujukabhāvāpanayanena vā, ujukavuttiṃ pariharitvā vaṅkavuttiyāva yathācintitamatthaṃ pucchanto evamāhāti vuttaṃ hoti. Tenāha ‘‘ujukameva pucchayamāno agāravo viya hotī’’ti.

Niccadānaanukulayaññavaṇṇanā

349. Uṭṭhāyāti dāne uṭṭhānavīriyamāha, samuṭṭhāyāti tassa sātaccakiriyaṃ. Kasivāṇijjādikammāni akaronto daliddiyādianatthāpattiyā nassissatīti adhippāyo. Appasambhārataro ceva mahapphalataro cāti saṅkhepato aṭṭhakathāyaṃ vutto pāḷiyaṃ pana ‘‘appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā’’ti pāṭho. Tattha appasambhārataroti ativiya parittasambhāro, asamārabbhiyasambhāro. Appatthataroti pana ativiya appakicco, attho cettha kiccaṃ, ttha-kārassa ṭṭha-kāraṃ katvā ‘‘appaṭṭhataro’’tipi pāṭho. Sammā ārabhīyati yañño etenāti samārambho, sambhārasambharaṇavasena pavattasattapīḷā, appo samārambho etassāti tathā, ayaṃ panātisayenāti appasamārambhataro. Vipākasaññitaṃ mahantaṃ sadisaṃ phalametassāti mahapphalo, ayaṃ panātisayenāti mahapphalataro. Udayasaññitaṃ mahantaṃ nissandādiphalametassāti mahānisaṃso, ayaṃ panātisayenāti mahānisaṃsataro. Dhuvadānānīti dhuvāni thirāni avicchinnāni katvā dātabbadānāni. Niccabhattānīti ettha bhattasīsena catupaccayaggahaṇaṃ. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni. Tenāha ‘‘amhāka’’ntiādi. Yāni pavattetabbāni, tāni anukulayaññāni nāmāti yojetabbaṃ. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.

Hatthidantena katā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti, iminā taṃ niccabhattaṃ salākadānavasenāti dasseti. Taṃ kulanti anāthapiṇḍikakulaṃ. Dāliddiyenāti daliddabhāvena. ‘‘Ekasalākato uddhaṃ dātuṃ nāsakkhī’’ti iminā ekenapi salākadānena nibaddhadānaṃ upacchinditumadatvā anurakkhaṇamāha. Raññoti setavāhanarañño.

Ādīni vatvāti ettha ādisaddena ‘‘kasmā seno viya maṃsapesiṃ pakkhanditvā gaṇhāsī’’ti evamādīnaṃ samasamadāne ussukkanavacanānaṃ saṅgaho. Galaggāhāti galaggahaṇā. ‘‘Kammacchedavasenā’’ti iminā attano attano kammokāsādānampi pīḷāyevāti dasseti. Samārambhasaddo cettha pīḷanatthoti āha ‘‘pīḷāsaṅkhāto samārambho’’ti. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakavasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyavasena ca tīṇīti evaṃ chaḷaṅgasamannāgatā hoti dakkhiṇā, chaḷaṅguttare nandamātāsuttañca (a. ni. 6.37) tassatthassa sādhakaṃ. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā pakkhanditvā pavattito puññameva puññābhisando. Tathāvidhanti pamāṇassa kātuṃ asukarattamāha. Kāraṇamahattena phalamahattampi veditabbaṃ upari najjā vuṭṭhiyā mahogho viyāti vuttaṃ ‘‘tasmā’’tiādi.

350. Navanavoti sabbadā abhinavo, divase divase dāyakassa byāpārāpajjanato kiccapariyosānaṃ natthīti vuttaṃ ‘‘ekenā’’tiādi. Yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato kiccapariyosānaṃ atthīti āha ‘‘paṇṇasāla’’ntiādi. Mahāvihārepi kiccapariyosānassa atthitāupāyaṃ dassetuṃ ‘‘ekavāraṃ dhanapariccāgaṃ katvā’’ti vuttaṃ. Suttantapariyāyenāti sabbāsavasuttantādipāḷinayena. Navānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā yathāpaccavekkhaṇaṃ gaṇitā nava udayā, appamattatāya cete vuttā.

Yasmā pana āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Yathāha saṃyuttāgamavaralañchake ‘‘so ca sabbadado hoti yo dadāti upassaya’’nti (saṃ. ni. 1.42), sadā puññapavaḍḍhanūpāyañca etaṃ. Vuttañhi tattheva ‘‘ye dadanti upassayaṃ, tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhatī’’ti (saṃ. ni. 1.47) tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nipannassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘āvāsaṃ dentena…pe… hotī’’ti ‘‘sadā puññapavaḍḍhanūpāyañca eta’’nti ca, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā.

Khandhakapariyāyenāti senāsanakkhandhake (cūḷava. 294) āgatavinayapāḷinayena. Tattha hi āgatā –

‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhapanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. –

Rājagahaseṭṭhādīnaṃ vihāradānena anumodanāgāthāyo peyyālavasena dassitā. Tattha sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ. Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyo eva. Etāni sabbāni ‘‘paṭihantī’’ti imināva padena yojetabbāni.

Paṭihaññatīti vihārena paṭihaññati. Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukhavihāratthaṃ. ‘‘Jhāyituñca vipassitu’’nti idampi padadvayaṃ ‘‘sukhatthañcā’’ti imināva padena yojetabbaṃ. Idañhi vuttaṃ hoti – sukhatthañca vihāradānaṃ, katamasukhatthaṃ? Jhāyituṃ, vipassituñca yaṃ sukhaṃ tadatthaṃ. Atha vā parapadenapi yojetabbaṃ – jhāyituñca vipassituñca vihāradānaṃ, ‘‘idha jhāyissati vipassissatī’’ti dadato vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ. Vuttañhetaṃ ‘‘so ca sabbadado hoti, yo dadāti upassaya’’nti (saṃ. ni. 1.42).

Yasmā ca aggaṃ vaṇṇitaṃ, tasmā hi paṇḍito posoti gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedhabahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ annañca pānañca vatthāni ca mañcapīṭhādisenāsanāni ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya. Tañca kho vippasannena cetasā, na cittappasādaṃ virādhetvā. Evaṃ vippasannacittassa hi te tassa dhammaṃ desenti…pe… parinibbāti anāsavoti ayamettha aṭṭhakathānayo.

Ayaṃ pana ācariyadhammapālattherena (dī. ni. ṭī. 1.350) ceva ācariyasāriputtattherena (sārattha. ṭī. 3.295) ca saṃvaṇṇito ṭīkānayo – sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭibādhati yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti, vāḷamigānīti sīhabyagghādicaṇḍamige. Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ṭaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihantīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāre bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamanena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavatīti.

Sītapaṭighātādikā vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evamettha sattarasa ānisaṃsā vuttā.

Paṭiggahaṇakānaṃ vihāravasena uppannaphalānurūpampi dāyakānaṃ vihāradānaphalaṃ veditabbaṃ. Yebhuyyena hi kammasarikkhakaphalaṃ labhantīti āha ‘‘tasmā’’tiādi. ‘‘Saṅghassa pana pariccattattā’’ti iminā saṅghikavihārameva padhānavasena vadati, saṅghikavihāro nāmesa cātuddisaṃ saṅghaṃ uddissa katavihāro, yaṃ sandhāya padabhājaniyaṃ vuttaṃ ‘‘saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto’’ti. Yattha hi cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā yathāphāsukaṃ gacchanti, so antamaso caturatanikāpi paṇṇasālā hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.

351. Lobhaṃ niggaṇhituṃ asakkontassa duppariccajā. ‘‘Ekabhikkhussa vā’tiādi upāsakānaṃ tathā samādāne āciṇṇaṃ, daḷhataraṃ samādānañca dassetuṃ vuttaṃ, saraṇaṃ pana tesaṃ sāmaṃ samādinnampi samādinnameva hotī’’ti vadanti. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe, ‘‘tassā’’tipi pāṭho, yathāgahitasaraṇassāti attho. Natthi punappunaṃ kattabbatāti viññūjātike sandhāya vuttaṃ. Viññūjātikānameva hi saraṇādiatthakosallānaṃ suvaṇṇaghaṭe sīhavasā viya akuppaṃ saraṇagamanaṃ tiṭṭhati. ‘‘Jīvitapariccāgamayaṃ puñña’’nti ca idaṃ ‘‘sace tvaṃ yathāgahitaṃ saraṇaṃ na bhindissati, evāhaṃ taṃ māremī’’ti kāmaṃ koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ ‘na buddho’ti, dhammaṃ ‘na dhammo’ti, saṅghaṃ ‘na saṅgho’ti vadāmī’’ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ. ‘‘Saggasampattiṃ detī’’ti nidassanamattametaṃ. Phalānisaṃsāni panassa saraṇagamanavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.250 saraṇagamanakathā) vuttāneva.

352. Vakkhamānanayena verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti tajjentī viya nivāretīti veramaṇī, tato vā pāpadhammato viramati etāyāti ‘‘viramaṇī’’ti vattabbe niruttinayena i-kārassa e-kāraṃ katvā ‘‘veramaṇī’’ti vuttaṃ. Khuddakapāṭhaṭṭhakathāyaṃ panāha ‘‘veramaṇisikkhāpadaṃ, viramaṇisikkhāpadanti dvidhāsajjhāyaṃ karontī’’ti (khu. pā. aṭṭha. sādhāraṇavibhāvanā) kusalacittasampayuttāvettha virati adhippetā, na phalasampayuttā yaññādhikaraṇato. Asamādinnasīlassa sampattato yathūpaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanappavattā virati setughātavirati. Aññatra ‘‘samucchedaviratī’’tipi vuttā. Idāni tā sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Jāti…pe… dīnīti apadisitabbajātigottakulādīni. Ādisaddena vayabāhusaccādīnaṃ saṅgaho. Pariharatīti avītikkamavasena parivajjeti, sīhaḷadīpe cakkanaupāsakassa viya sampattavirati veditabbā.

‘‘Pāṇaṃ na hanāmī’’tiādīsu ādayatthena iti-saddena, vikappatthena vā-saddena vā ‘‘adinnaṃ nādiyāmi, adinnādānā viramāmi, veramaṇiṃ samādiyāmī’’ti evamādīnaṃ paccekamatthānaṃ saṅgaho daṭṭhabbo. Evañca katvā ‘‘sikkhāpada’’ micceva avatvā ‘‘sikkhāpadānī’’ti vuttaṃ. Pāṇātipātā veramaṇinti sambandho. Samādiyāmīti sammā ādiyāmi, avītikkamādhippāyena, akhaṇḍā’ chiddā’ kammāsā’ sabalakāritāya ca gaṇhāmīti vuttaṃ hoti. Uttaravaḍḍhamānapabbatavāsiupāsakassa (ma. ni. aṭṭha. 1.89 kusalakammapathavaṇṇanā; saṃ. ni. aṭṭha. 2.2.109-111; dha. sa. aṭṭha. kusalakammapathavaṇṇanā) viya samādānavirati veditabbā.

Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tatthā tatthāgatesu dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlato, ādānato, bhedatotiādinā anekadhā vinicchayesu saṅkhepeneva ārammaṇato vinicchayaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. ‘‘Jīvitindriyādivatthū’’ti paramatthato pāṇo vutto, paññattito pana ‘‘sattādivatthū’’ti vattabbaṃ, evañhi ‘‘satteyeva ārabhitvā pāṇātipātā, abrahmacariyā ca viramatī’’ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) khuddakāgamaṭṭhakathāvacanena saṃsandati sametīti. Ādisaddena cettha sattasaṅkhāravasena adinnavatthu, tathā phoṭṭhabbavatthu, vitathavatthu, saṅkhāravaseneva surāmerayavatthūti etesaṃ saṅgaho daṭṭhabbo. Taṃ ārammaṇaṃ katvā pavattantīti yathāvuttaṃ vītikkamavatthuṃ ālambitvā vītikkamanacetanāsaṅkhātaviramitabbavatthuto viramaṇavasena pavattanti. Pacchimāti setughātavirati. Nibbānārammaṇāva tathāpi kiccasādhanato. Iminā pana tattheva āgatesu tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabbaṃ.

‘‘Sampattavirati, hi samādānavirati ca yadeva pajahati, taṃ attano pāṇātipātādiakusalamevārammaṇaṃ katvā pavattatī’’ti keci vadanti. ‘‘Samādānavirati yato viramati, taṃ attano vā paresaṃ vā pāṇātipātādiakusalamevālambaṇaṃ katvā pavattati. Sampattavirati pana yato viramati, tesaṃ pāṇātipātādīnaṃ ālambaṇāneva ārammaṇaṃ katvā pavattatī’’ti apare. ‘‘Dvayampi cetaṃ yato pāṇātipātādiakusalato viramati, tesamārammaṇabhūtaṃ vītikkamitabbavatthumevālambaṇaṃ katvā pavattati. Purimapurimapadatthañhi vītikkamavatthumālambaṇaṃ katvā pacchimapacchimapadatthato viramitabbavatthuto viramatī’’ti aññe. Paṭhamavādo cettha ayuttoyeva. Kasmā? Tassa attano pāṇātipātādiakusalassa paccuppannābhāvato, abahiddhābhāvato ca. Sikkhāpadavibhaṅge hi pañcannaṃ sikkhāpadānaṃ paccuppannārammaṇatā, bahiddhārammaṇatā ca vuttā. Tathā dutiyavādopi ayuttoyeva. Kasmā? Purimavādena sammissattā, paresaṃ pāṇātipātādiakusalārammaṇabhāve ca anekanti kattā, dvinnaṃ ālambaṇappabhedavacanato ca. Tatiyavādo pana yutto sabbabhāṇakānamabhimato, tasmā tadeva anujānātīti daṭṭhabbaṃ. Tena vuttaṃ ‘‘tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabba’’nti.

Etthāha – yajjetaṃ viratidvayaṃ jīvitindriyādivītikkamitabbavatthumevālambaṇaṃ katvā pavatteyya, evaṃ sati aññaṃ cintento aññaṃ kareyya, yañca pajahati, taṃ na jāneyyāti aya’manadhippeto attho āpajjatīti? Vuccate – na hi kiccasādhanavasena pavattento ‘‘aññaṃ cintento aññaṃ karotī’’ti vā ‘‘yañca pajahati, taṃ na jānātī’’ti vā vuccati. Yathā pana ariyamaggo nibbānārammaṇova kilese pajahati, evaṃ jīvitindriyādivatthārammaṇampetaṃ viratidvayaṃ pāṇātipātādīni dussīlyāni pajahati. Tenāhu porāṇā –

‘‘Ārabhitvāna amataṃ, jahanto sabbapāpake;

Nidassanañcettha bhave, maggaṭṭhoriyapuggalo’’ti. (khu. pā. aṭṭha. ekatānānatāvinicchaya);

Idāni saṅkhepeneva ādānato, bhedato vā vinicchayaṃ dassetuṃ ‘‘etthā’’tiādi vuttaṃ. ‘‘Pañcaṅgasamannāgataṃ sīlaṃ samādiyāmī’’tiādinā ekato ekajjhaṃ gaṇhāti. Evampi hi kiccavasena etāsaṃ pañcavidhatā viññāyati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Na hi tadā pañcaṅgikattaṃ sīlassa sampajjati. Yaṃ tu vītikkantaṃ, teneva kammabaddho. ‘‘Pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī’’tiādinā ekekaṃ visuṃ visuṃ gaṇhāti. ‘‘Veramaṇisikkhāpada’’nti ca idaṃ samāsabhāvena khuddakapāṭhaṭṭhakathāyaṃ (khu. pā. aṭṭha. sādhāraṇavibhāvanā) vuttaṃ, pāḷipotthakesu pana ‘‘veramaṇi’’nti niggahitantameva byāsabhāvena dissati. Gahaṭṭhavasena cetaṃ vuttaṃ. Sāmaṇerānaṃ pana yathā tathā vā samādāne ekasmiṃ bhinne sabbānipi bhinnāni honti pārājikāpattito. Iti ekajjhaṃ, paccekañca samādāne viseso idha vutto, khuddakāgamaṭṭhakathāyaṃ pana ‘‘ekajjhaṃ samādiyato ekāyeva virati ekāva cetanā hoti, kiccavasena panetāsaṃ pañcavidhattaṃ viññāyati. Paccekaṃ samādiyato pana pañceva viratiyo, pañca ca cetanā hontī’’ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) ayaṃ viseso vutto. Bhedepi ‘‘yathā tathā vā samādiyantu, sāmaṇerānaṃ ekasmiṃ bhinne sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ. Yaṃ tu vītikkantaṃ hoti, teneva kammabaddho. Gahaṭṭhānaṃ pana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ taṃsamādāneneva puna pañcaṅgikattaṃ sīlassa sampajjatī’’ti vuttaṃ. Yathāvuttopi dīghabhāṇakānaṃ vādo aparevādo nāma tattha kato.

Setughātaviratiyā pana bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā. Tadevatthaṃ dassentena ‘‘bhavantarepī’’tiādi vuttaṃ. Tattha ‘‘bhavantarepī’’ti iminā attano ariyabhāvaṃ ajānantopīti atthaṃ viññāpeti. Jīvitahetupi, pageva aññahetu. ‘‘Neva pāṇaṃ hanati, na suraṃ pivatī’’ti idaṃ majjhepeyyālaniddiṭṭhaṃ, migapadavaḷañjananayena vā vuttaṃ. Suranti ca nidassanamattaṃ. Sabbampi hi surāmerayamajjapamādaṭṭhānānuyogaṃ na karoti. ‘‘Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīya’’nti (saṃ. ni. aṭṭha. 3.5.1134) saṃyuttamahāvaggaṭṭhakathāyaṃ vuttaṃ. Khuddakapāṭhaṭṭhakathāyañca ‘‘tadubhayameva madanīyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madanīyaṃ, yena pītena matto hoti pamatto, idaṃ vuccati majja’’nti (khu. pā. aṭṭha. purimapañcasikkhāpadavaṇṇanā) ‘‘sace pissā’’tiādinā tattheva visesadassanaṃ, ajānantassapi khīrameva mukhaṃ pavisati, na surā, pageva jānantassa. Koñcasakuṇānanti kuntasakuṇānaṃ. Sacepi mukhe khīramissake udake pakkhipantīti yojetabbaṃ. ‘‘Na cettha upamopameyyānaṃ sambaddhatā siyā koñcasakuṇānaṃ yonisiddhattā’’ti koci vadeyyāti āha ‘‘ida’’ntiādi. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya, bakānaṃ meghasaddena, kukkuṭīnaṃ vātena gabbhaggahaṇaṃ viya ca jātisiddhaṃ, iti koci vadeyya ceti attho. ‘‘Cevā’’tipi pāṭhaṃ vatvā samuccayatthamicchanti keci. Dhammatāsiddhanti bodhisatte kucchigate bodhisattamātu sīlaṃ viya, vijāte tassā divaṅgamanaṃ viya ca sabhāvena siddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhanti veditabbanti vissajjeyyāti attho.

Diṭṭhijukaraṇaṃ nāma bhāriyaṃ dukkaraṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Etanti sikkhāpadaṃ. Yathā vā tathā vā gaṇhantassāpīti ādaraṃ gāravamakatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi appaṭṭhatarameva, appasamārambhatarañca, na diguṇaṃ ussāho karaṇīyoti vuttaṃ hoti. Sīlaṃ idha abhayadānatāya dānaṃ, anavasesaṃ vā sattanikāyaṃ dayati rakkhatīti dānaṃ. Ayamettha aṭṭhakathāmuttakanayo – saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso sādhukaṃ pariharitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttara guṇādhiṭṭhānato cassa mahapphalataratā, mahānisaṃsataratā ca daṭṭhabbāti.

Tamatthaṃ pāḷiyā sādhento ‘‘vuttañheta’’ntiādimāha. Tattha ‘‘aggānī’’ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. ‘‘Ariyānaṃ sādhūnaṃ vaṃsānī’’ti ñātattā vaṃsaññāni. Purimakānaṃ ādipurisānaṃ etānīti porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na chaḍḍitānīti asaṃkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha ‘‘asaṃkiṇṇapubbānī’’tiādi. Atīte hi kāle asaṃkiṇṇabhāvassa ‘‘asaṃkiṇṇapubbānī’’ti nidassanaṃ, paccuppanne ‘‘na saṅkiyantī’’ti, anāgate ‘‘na saṅkiyissantī’’ti. Atoyeva appaṭikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ. ‘‘Aparimāṇānaṃ sattānaṃ abhayaṃ datvā’’tiādi ānisaṃsadassanaṃ, hetumpi cettha tvā-saddo yathā ‘‘mātaraṃ saritvā rodatī’’ti.

Yaṃ kiñci cajanalakkhaṇaṃ, sabbaṃ taṃ yaññoti āha ‘‘idañca panā’’tiādi. Na nu ca pañcasīlaṃ sabbakālikaṃ. Abuddhuppādakālepi hi viññū taṃ samādiyanti, na ca ekantato vimuttāyatanaṃ bāhirakānampi samādinnattā. Saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantato ca vimuttāyatanaṃ, kathaṃ tattha saraṇagamanato pañcasīlassa mahapphalatāti āha ‘‘kiñcāpī’’tiādi. Jeṭṭhakanti mahapphalabhāvena uttamaṃ. ‘‘Saraṇagamaneyeva patiṭṭhāyā’’ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatattā tato mahapphalataṃ, tathā anabhisaṅkhatassa ca sīlassa appaphalataṃ dasseti.

353. Īdisamevāti evaṃ saṃkilesapaṭipakkhameva hutvā. Nanu ca paṭhamajjhānādiyaññāyeva desetabbā, kasmā buddhuppādato paṭṭhāya desanamārabhatīti anuyogaṃ pariharituṃ ‘‘tividha…pe… dassetukāmo’’ti vuttaṃ. Tividhasīlapāripūriyaṃ ṭhitassa hi nesaṃ yaññānaṃ appaṭṭhataratā, mahapphalataratā ca hoti, tasmā taṃ dassetukāmattā buddhuppādato paṭṭhāya desanaṃ ārabhatīti vuttaṃ hoti. Tenāha ‘‘tatthā’’tiādi. Heṭṭhā vuttehi guṇehīti ettha ‘‘so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī’’tiādinā (dī. ni. 1.191) heṭṭhā vuttā saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evamādayo guṇā veditabbā. Paṭhamaṃ jhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. ‘‘Paṭhamaṃ jhāna’’ntiādinā pāḷiyaṃ paṇītānameva jhānānaṃ ukkaṭṭhaniddeso katoti mantavā ‘‘ekaṃ kappaṃ, aṭṭha kappe’’tiādi vuttaṃ, mahākappavasena cettha attho. Hīnaṃ pana paṭhamaṃ jhānaṃ asaṅkhyeyyakappassa tatiyabhāgaṃ āyuṃ deti. Majjhimaṃ upaḍḍhakappaṃ. Hīnaṃ dutiyaṃ jhānaṃ dve kappāni, majjhimaṃ cattārītiādinā attho netabbo. Apica yasmā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā ‘‘paṭhamaṃ jhānaṃ ekaṃ kappa’’ntiādinā paṇītāneva jhānāni niddiṭṭhānīti daṭṭhabbaṃ.

Tadevāti catutthajjhānameva. Catukkanayena hi desanā āgatā. Yadi evaṃ kathaṃ āruppatāti āha ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti, tathā bhāvitattā catutthajjhānameva āruppaṃ hutvā vīsatikappasahassādīni āyuṃ detīti adhippāyo. Ayaṃ ācariyassa mati. Atha vā tadevāti āruppasaṅkhātaṃ catutthajjhānameva, taṃ pana kasmā vīsatikappasahassādīni āyuṃ detīti vuttaṃ ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti, tathā bhāvitattā evaṃ detīti adhippāyo. Aparo nayo ‘‘tadevā’’ti vutte rūpāvacaracatutthajjhānamevāti attho āpajjeyyāti taṃ nivattetuṃ ‘‘ākāsānañcāyatanādisamāpattivasena bhāvita’’nti āha, tathā bhāvitaṃ aṅgasamatāya catutthajjhānasaṅkhātaṃ āruppajjhānamevādhippetanti vuttaṃ hoti.

Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme samānentī vipassanā vipassakapuggalassa anappakaṃ pītisomanassaṃ samāvahatīti vuttaṃ ‘‘vipassanāsukhasadisassa pana sukhassa abhāvā mahapphala’’nti. Yathāha dhammarājā dhammapade

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Yasmā panāyaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā ‘‘vipassanāñāṇe patiṭṭhāyā’’tiādinā heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha ‘‘attano…pe… mahapphalā’’ti. Hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthatāya. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhapadeso. Arahattamaggeneva maggasukhaṃ niṭṭhitanti vuttaṃ ‘‘ati…pe… mahapphala’’nti. Samāpentoti pariyosāpento.

Kūṭadantaupāsakattapaṭivedanādikathāvaṇṇanā

354-8. ‘‘Abhikkantaṃ bho gotamā’’tiādi desanāya pasādavacanaṃ, ‘‘esāhaṃ bhavanta’’ntiādi pana saraṇagamanavacananti tadubhayasambandhaṃ dassento ‘‘desanāyā’’tiādimāha. Tanūti mando kāyikacetasikasukhasamupabyūhato. Sabbe te pāṇayoti ‘‘satta ca usabhasatānī’’tiādinā vutte sabbe te pāṇino. Taṃ pavattinti tesaṃ pāṇīnaṃ mocanākāraṃ. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa ‘‘kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā’’ti citte paribyākulabhāvo, yasmā atthi, tasmā na desetīti yojanā, ‘‘udapādī’’tipi pāṭho. Sutvāti ‘‘muttā bho te pāṇayo’’ti ārocitavacanaṃ sutvā. Cittacāroti cittappavatti. ‘‘Kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacitta’’nti idaṃ padapañcakaṃ sandhāya‘‘kallacittantiādī’’ti vuttaṃ. Tattha ‘‘dānakathaṃ sīlakatha’’ntiādinā vuttāya anupubbikathāya ānubhāvena. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccavigamena vikkhepābhāvato vinīvaraṇacittatā tehi amalīnacittatā, thinamiddhavigamena sampaggahaṇavasena udaggacittatā amalīnacittatā, vicikicchāvigamena sammāpaṭipattiyā avimuttatāya pasannacittatā anāvilacittatā ca hotīti āha ‘‘anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta’’nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kūṭadantasuttavaṇṇanāya līnatthapakāsanā.

Kūṭadantasuttavaṇṇanā niṭṭhitā.

6. Mahālisuttavaṇṇanā

Brāhmaṇadūtavatthuvaṇṇanā

359. Evaṃ kūṭadantasuttaṃ saṃvaṇṇetvā idāni mahālisuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kūṭadantasuttassānantaraṃ saṅgītassa suttassa mahālisuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… vesāliyanti mahālisutta’’nti āha. Punappunaṃ visālabhāvūpagamanatoti etthāyaṃ saṅkhepo – bārāṇasirañño kira aggamahesiyā maṃsapesigabbhena dve dārakā nibbattā dhītā ca putto ca, tesaṃ aññamaññaṃ vivāhena soḷasakkhattuṃ puttadhītuvasena dve dve dārakā vijātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhentānaṃ paccekaṃ saparivārānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahonakatāya nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu, evaṃ tassa punappunaṃ tipākāraparikkhepena visālabhāvamupagatattā ‘‘vesālī’’tveva nāmaṃ jātaṃ. Tena vuttaṃ ‘‘punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare’’ti. Vitthārakathā cettha mahāsīhanādasuttavaṇṇanāya, (ma. ni. aṭṭha. 1.146) ratanasuttavaṇṇanāya (khu. pā. aṭṭha. vesālivatthu; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) ca gahetabbā. Bahinagareti nagarato bahi, na ambapālivanaṃ viya antonagarasmiṃ. Sayaṃjātanti sayameva jātaṃ aropimaṃ. Mahantabhāvenāti rukkhagacchānaṃ, ṭhitokāsassa ca mahantabhāvena. Tenevāha ‘‘himavantena saddhiṃ ekābaddhaṃ hutvā’’ti. Yaṃ pana venayikānaṃ matena vinayaṭṭhakathāyaṃ vuttaṃ –

‘‘Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ tādisaṃ na hotī’’ti (pārā. aṭṭha. 2.162).

Taṃ majjhimabhāṇakasaṃyuttabhāṇakānampi samānakathā. Majjhimaṭṭhakathāyañhi (ma. ni. aṭṭha. 2.352) saṃyuttaṭṭhakathāyañca (saṃ. ni. aṭṭha. 1.37) tatheva vuttaṃ. Idha pana dīghabhāṇakānaṃ matena evaṃ vuttanti daṭṭhabbaṃ. Yadi ca ‘‘ahutvā’’ti katthaci pāṭho dissati, evaṃ sati sabbesampi samānavādo siyāti. Kūṭāgārasālāsaṅkhepenāti haṃsamaṇḍalākārasaṅkhātahaṃsavaṭṭakacchannena kūṭāgārasālāniyāmena, tathā katattā pāsādoyeva ‘‘kūṭāgārasālā’’ti vutto, tabbohārena pana sakalopi saṅghārāmoti vuttaṃ hoti. Vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 2.162) tu evaṃ vuttaṃ –

‘‘Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchadanena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā’’ti.

Kosalesu jātā, bhavā, te vā nivāso etesanti kosalakā. Evaṃ māgadhakā. Janapadavācino hi pāyato pulliṅgaputhuvacanā. Yassa akaraṇe puggalo mahājāniyo hoti, taṃ karaṇaṃ arahatīti karaṇīyanti vuccati. Tenāha ‘‘avassaṃ kattabbakammenā’’ti. Akātumpi vaṭṭati asati samavāye, tasmā samavāye sati kattabbato taṃ kiccanti vuccatīti adhippāyo.

360. Yā buddhānaṃ uppajjanārahā nānattasaññā, tāsaṃ vasena ‘‘nānārammaṇacārato’’ti vuttaṃ, nānārammaṇappavattitoti attho. Sambhavantasseva hi paṭisedho, na asambhavantassa. Paṭikkammāti nivattetvā tathā cittaṃ anuppādetvā. Sallīnoti jhānasamāpattiyā ekattārammaṇaṃ allīno. Nilīnoti tasseva vevacanaṃ. Tena vuttaṃ ‘‘ekībhāva’’ntiādi. Saparivārattā anekopi tadā eko viya bhavatīti ekībhāvo, taṃ ekībhāvaṃ. Yenāyasmā nāgito, taṃ sandhāya ‘‘tasmā ṭhānā’’ti vuttaṃ.

Oṭṭhaddhalicchavivatthuvaṇṇanā

361. Addhoṭṭhatāyāti upaḍḍhoṭṭhatāya. Tassa kira uttaroṭṭhassa appakatāya tiriyaṃ phāletvā addhamapanītaṃ viya khāyati cattāro dante, dve ca dāṭhā na chādeti, tena naṃ ‘‘oṭṭhaddho’’ti voharati. Keci pana ‘‘adho-saddena pāṭhaṃ parikappetvā heṭṭhā oṭṭhassa olambakatāya ‘‘oṭṭhādho’’ti atthaṃ vadanti, tadayuttameva tathā pāṭhassa adissanato, ācariyena (dī. ni. ṭī. 1.361) ca avaṇṇitattā. Ayaṃ kira uposathiko dāyako dānapati saddho pasanno buddhamāmako dhammasaṅghamāmako. Tenāha ‘‘purebhatta’’ntiādi. Khandhake, (mahāva. 289) mahāparinibbānasutte (dī. ni. 2.161) ca āgatanayena ‘‘nīlapītādi…pe… tāvatiṃsaparisasappaṭibhāgāyā’’ti vuttaṃ. Ayaṃ pana vesālī bhagavato kāle iddhā ceva vepullappattā ca ahosi. Tattha hi rājūnameva satta sahassāni, satta satāni, satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikapabhutīnampi, pāsādakūṭāgāraārāmapokkharaṇiādayopi tapparimāṇāyeva, bahujanā, ākiṇṇamanussā, subhikkhā ca. Tena vuttaṃ ‘‘mahatiyā licchaviparisāyā’’ti. Tassa pana kulassa ādibhūtānaṃ yathāvuttānaṃ maṃsapesiyā nibbattadārakānaṃ tāpasena pāyitaṃ yaṃ khīraṃ udaraṃ pavisati, sabbaṃ taṃ maṇibhājanagataṃ viya dissati, carimakabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā ativippasannatāya te nicchavī ahesuṃ. Apare panāhu ‘‘sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī’’ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu, niruttinayena cettha padasiddhi, tabbaṃse uppannā sabbepi licchavayo nāma jātā. Tenāha ‘‘licchaviparisāyā’’ti, licchavirājūnaṃ, licchavivaṃsabhūtāya vā parisāyāti attho. Mahantaṃ yasaṃ lāti gaṇhātīti mahāli yathā ‘‘bhaddālī’’ti. Mūlanāmanti mātāpitūhi katanāmaṃ.

362. Sāsane yuttapayuttoti bhāvanamanuyutto. Sabbattha sīhasamānavuttinopi bhagavato parisāya mahatte sati tadajjhāsayānurūpaṃ pavattiyamānāya dhammadesanāya viseso hotīti āha ‘‘mahantena ussāhena dhammaṃ desessatī’’ti.

‘‘Vissāsiko’’ti vatvā tamassa vissāsikabhāvaṃ vibhāvetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Thūlasarīroti vaṭharasarīro. Therassa khīṇāsavabhāvato ‘‘ālasiyabhāvo appahīno’’ti na vattabbo, vāsanālesaṃ pana upādāya ‘‘īsakaṃ appahīno viya hotī’’ti vuttaṃ. Na hi sāvakānaṃ buddhānamiva savāsanā kilesā pahīyanti. Yathāvuttaṃ pāsādameva sandhāya ‘‘kūṭāgāramahāgehā’’ti vuttaṃ. Pācīnamukhāti pācīnapamukhā.

363. Vineyyajanānuparodhena buddhānaṃ bhagavantānaṃ paṭihāriyavijambhanaṃ hotīti āha ‘‘atha kho’’tiādi. Gandhakuṭito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷā yamalā yamalā hutvā savisesaṃ pabhassarā vinicchariṃsu. Tāhi ‘‘bhagavā nikkhamatī’’ti samārocitamiva nikkhamanaṃ sañjāniṃsu. Tena vuttaṃ ‘‘saṃsūcitanikkhamano’’ti.

364. ‘‘Ajjā’’ti vuttadivasato atītamanantaraṃ hiyyodivasaṃ purimaṃ nāma, tathā ‘‘hiyyo’’ti vuttadivasato paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu divasesu vavatthito yathākkamaṃ purimapurimatarabhāvo. Evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ. Yaṃ yaṃ paraṃ, taṃ taṃ purimataranti dassento ‘‘tato paṭṭhāyā’’tiādimāha. Orapārabhāvassa viya, hi disāvidisābhāvassa viya ca purimapurimatarabhāvassa apekkhāsiddhi. Mūladivasatotiādidivasato. Aggeti upayogatthe bhummavacanaṃ, upayogavacanassa vā e-kārādesoti dasseti ‘‘agga’’nti iminā, paṭhamanti attho. Taṃ panettha parā atītā koṭiyevāti āha ‘‘parakoṭiṃ katvā’’ti. Yaṃ-saddo paricchede nipāto, tappayogena cāyaṃ ‘‘viharāmī’’ti vattamānapayogo, attho pana atītavasena veditabboti dassetuṃ ‘‘yāva vihāsi’’nti vuttaṃ. Tassāti divasassa. Paṭhamavikappe ‘‘viharāmī’’ti imassa ‘‘yadagge’’ti iminā ujukaṃ tāva sambandhitvā pacchā ‘‘naciraṃ tīṇi vassānī’’ti pamāṇavacanaṃ yojetabbaṃ. Dutiyavikappe pana ‘‘naciraṃ tīṇi vassānī’’ti imehipi kuṭilaṃ sambandho kattabbo. Naciranti cetaṃ bhāvanapuṃsakaṃ, accantasaññogaṃ vā. Tañhi pamāṇato visesetuṃ ‘‘tīṇi vassānī’’ti vadati. Tenāha ‘‘naciraṃ vihāsiṃ tīṇiyeva vassānī’’ti.

Ayanti sunakkhatto. Piyajātikānīti iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni. Madhurasadisatāya hi ‘‘madhura’’nti manoramaṃ vuccati. Ārammaṇaṃ karontena kāmena upasaṃhitānīti kāmūpasaṃhitāni, kāmanīyāni. Tenāha ‘‘kāmassādayuttānī’’ti, ārammaṇikena kāmasaṅkhātena assādena saññuttāni, kāmasaṅkhātassa vā assādassa yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe, ādhāre cetaṃ bhummaṃ. Tasmā saddenāti taṃ nissāya tato uppannena saddenāti attho. Apica vinā pāṭhasesaṃ bhavitabbapadeneva sambandhitabbaṃ. Madhurenāti iṭṭhena sātena. Kaṇṇasakkhaliyanti kaṇṇapaṭṭikāyaṃ.

Ettāvatāti dibbasotañāṇaparikammassa akathanamattena. ‘‘Attanā ñātampi na katheti, kiṃ imassa sāsane adhiṭṭhānenā’’ti kujjhanto bhagavati āghātaṃ bandhitvā, saha kujjhaneneva cesa jhānābhiññā parihāyi. Cintesīti ‘‘kasmā nu kho so mayhaṃ taṃ parikammaṃ na kathesī’’ti parivicārento ayoniso ummujjanavasena cintesi. Anukkamenāti pāthikasutte, (dī. ni. 3.3 ādayo) mahāsīhanādasutte (dī. ni. 1.381) ca āgatanayena taṃ taṃ ayuttameva cintento, bhāsanto, karonto ca anukkamena bhagavati baddhāghātatāya sāsane patiṭṭhaṃ alabhanto gihibhāvaṃ patvā tamatthaṃ katheti.

Ekaṃsabhāvitasamādhivaṇṇanā

366-371. Ekaṃsāyāti tadatthe catutthīvacanaṃ, ekaṃsatthanti attho. Aṃsasaddo cettha koṭṭhāsapariyāyo, so ca adhikārato dibbarūpadassanadibbasaddasavanavasena veditabboti āha ‘‘ekakoṭṭhāsāyā’’tiādi. -saddo cettha vikappane ekaṃsassevādhippetattā. Anudisāyāti puratthimadakkhiṇādibhedāya catubbidhāya anudisāya. Ubhayakoṭṭhāsāyāti dibbarūpadassanatthaṃ, dibbasaddasavanatthañca. Bhāvitoti yathā dibbacakkhuñāṇaṃ, dibbasotañāṇañca samadhigataṃ hoti, evaṃ bhāvito. Tayidaṃ visuṃ visuṃ parikammakaraṇena ijjhantīsu vattabbaṃ natthi, ekajjhaṃ ijjhantīsupi kameneva kiccasiddhi bhavati ekajjhaṃ kiccasiddhiyā asambhavato. Pāḷiyampi hi ‘‘dibbānañca rūpānaṃ dassanāya, dibbānañca saddānaṃ savanāyā’’ti idaṃ ekassa ubhayasamatthatāsandassanameva, na ekajjhaṃ kiccasiddhisambhavasandassanaṃ. ‘‘Ekaṃsabhāvito samādhi hetū’’ti iminā sunakkhatto dibbacakkhuñāṇāya eva parikammassa katattā vijjamānampi dibbasaddaṃ nāssosīti dasseti.

372. Dibbacakkhuñāṇato dibbasotañāṇameva seṭṭhanti maññamāno mahāli etamatthaṃ pucchatīti āha ‘‘idaṃ dibbasotena…pe… maññe’’ti. Apaṇṇakanti avirajjhanakaṃ, anavajjaṃ vā. Samādhiyeva bhāvetabbaṭṭhena samādhibhāvanā. ‘‘Dibbasotañāṇaṃ seṭṭha’’nti maññamānena ca tena dibbacakkhuñāṇampi dibbasoteneva saha gahetvā ‘‘etāsaṃ nūna bhante’’tiādinā puthuvacanena pucchitanti dassetuṃ ‘‘ubhayaṃsabhāvitānaṃ samādhīna’’nti vuttaṃ. Bāhirā etā samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi ijjhanti. Na ajjhattikā bhagavatā sāmukkaṃsikabhāvena appaveditattā. Na hi te saccāni viya sāmukkaṃsikā. Yadatthanti yesaṃ atthāya, abhedepi bhedavacanametaṃ, yassa vā visesanabhūtassa atthāya. Teti ariyaphaladhamme. ‘‘Ta’’ntipi adhunā pāṭho. Te hi sacchikātabbā, ‘‘atthi kho mahāli aññeva dhammā…pe… yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī’’ti sacchikātabbadhammā ca idha vuttā.

Catuariyaphalavaṇṇanā

373. Saṃyojentīti bandhenti. Tasmāti yasmā vaṭṭadukkhabhaye saṃyojanato tattha satte saṃyojenti nāma, tasmā. Katthaci ‘‘vaṭṭadukkhamaye rathe’’ti pāṭho, na porāṇo tathā ācariyena avaṇṇitattā. Maggasotaṃ āpanno, na pasādādisotaṃ. ‘‘Sototi bhikkhave ariyamaggassetaṃ adhivacana’’nti hi vuttaṃ. Āpannoti ca ādito pattoti attho ā-upasaggassa ādikammani pavattanato, idaṃ pana phalaṭṭhavasena vadati. Atītakālavacanañhetaṃ, maggakkhaṇe pana maggasotaṃ āpajjati nāma. Tenevāha dakkhiṇavibhaṅge ‘‘sotāpanne dānaṃ deti, sotāpattiphalasacchikiriyāya paṭipanne dānaṃ detī’’ti (ma. ni. 3.379) apatanadhammoti anupapajjanasabhāvo. Dhammaniyāmenāti uparimaggadhammaniyāmena. Heṭṭhimantena sattamabhavato upari anupapajjanadhammatāya vā niyatoti aṭṭhakathāmuttakanayo. Paraṃ ayanaṃ parāgati assa atthīti attho. Anenāti puna tatiyasamāsavacanaṃ, vā-saddo cettha luttaniddiṭṭho.

Tanuttaṃ nāma pavattiyā mandatā, viraḷatā cāti vuttaṃ ‘‘tanuttā’’tiādi. Karahacīti nipātamattaṃ, pariyāyavacanaṃ vā. ‘‘Orena ce māso seso gimhānanti vassikasāṭikacīvaraṃ pariyeseyyā’’tiādīsu (pārā. 627) viya ora-saddo na atirekatthoti āha ‘‘heṭṭhābhāgiyāna’’nti, heṭṭhābhāgassa kāmabhavassa paccayabhāvena hitānanti attho. ‘‘Suddhāvāsabhūmiya’’nti tesaṃ upapattiṭṭhānadassanaṃ. Opapātikoti upapātiko upapātane sādhukārī. Tenāha ‘‘sesayonipaṭikkhepavacanameta’’nti parinibbānadhammoti anupādisesāya nibbānadhātuyā parinibbānasabhāvo. Vimuccatīti vimutti, cittameva vimutti cetovimuttīti vuttaṃ ‘‘cittavisuddhi’’ntiādi. Cittasīsena cettha samādhi gahito ‘‘sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya’’ntiādīsu (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.1.9) viya. Paññāvimuttinti etthāpi eseva nayo. Tenāha ‘‘arahattaphalapaññāva paññāvimuttī’’ti. Sāmanti attanāva, aparappaccayenāti attho. ‘‘Abhijānitvā’’ti iminā tvādipaccayakāriyassa ya-kārassa lopo dassito. ‘‘Abhiññāyā’’ti iminā pana nā-vacanakāriyassāti daṭṭhabbaṃ. Sacchīti paccakkhatthe nepātikaṃ. Paccakkhakaraṇaṃ nāma anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

374-5. Uppatitvāti ākāsamaggena ḍetvā. Paṭipajjati ariyāsāvako nibbānaṃ, ariyaphalañca etāyāti paṭipadā, sā ca tassa pubbabhāgo evāti ariyamaggo pubbabhāgapaṭipadānāmena idha vutto. Ātatavitatādivasena pañcaṅgikaṃ. Disāvidisāniviṭṭhapadesena aṭṭhaṅgiko. Aṭṭhaṅgato mutto añño koci aṭṭhaṅgiko nāma maggo natthīti āha ‘‘aṭṭhaṅgamattoyevā’’tiādinā. Na hi avayavavinimutto samudāyo nāma koci atthīti. Tasmā ‘‘aṭṭha aṅgāni assāti aññapadatthasamāsaṃ akatvā ‘aṭṭha aṅgāni aṭṭhaṅgāni, tāni assa santīti aṭṭhaṅgiko’ti samāsagabbhataddhitavasena padasiddhi kātabbā’’ti (dī. ni. ṭī. 1.374, 375) ācariyena vuttaṃ, adhippāyo cettha cintetabbo. Aññapadatthasamāse hi kate na sakkā aṭṭhaṅgaaṭṭhaṅgikānaṃ bhedo aññamaññaṃ vipariyāyaṃ katvāpi niyametuṃ byāse ubhayapadatthaparabhāvena saheva saṅkhyāparicchedena atthāpattito. Samāsagabbhe pana taddhite kate sakkā eva tesaṃ bhedo aññamaññaṃ vipariyāyaṃ katvā niyametuṃ samāse uttarapadatthaparabhāvena vināva saṅkhyāparicchedena atthāpattito. Ekatthibhāvalakkhaṇo hi samāsoti. Dhammadāyādasuttantaṭīkāyaṃ pana ācariyeneva evaṃ vuttaṃ ‘‘yasmā maggaṅgasamudāye maggavohāro hoti, samudāyo ca samudāyīhi samannāgato, tasmā attano avayavabhūtāni aṭṭha aṅgāni etassa santīti aṭṭhaṅgiko’’ti. Paṭhamanaye cettha aṅginā aṅgassa aṭṭhaṅgikabhāvo vutto, dutiyanaye pana aṅgena aṅginoti ayametesaṃ viseso.

Idāni aṭṭhaṅgikamagge lakkhaṇato, kiccakhaṇārammaṇabhedakamato ca vinicchayaṃ dassento ‘‘tatthā’’tiādimāha. Sammādassanalakkhaṇāti aviparītaṃ yāthāvato catunnamariyasaccānaṃ paccakkhameva dassanasabhāvā. Sammā abhiniropanalakkhaṇoti nibbānārammaṇe cittassa aviparītamabhiniropanasabhāvo. Sammā pariggahaṇalakkhaṇāti caturaṅgasamannāgatā vācā jane saṅgaṇhātīti tabbipakkhato viratisabhāvā sammāvācā bhedakaramicchāvācappahānena jane, sampayuttadhamme ca pariggaṇhanakiccavatī hoti, evaṃ aviparītaṃ pariggahaṇasabhāvā. Sammā samuṭṭhāpanalakkhaṇoti yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti, taṃtaṃkiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva pavattatīti aviparītaṃ samuṭṭhāpanasabhāvo. Sammā vodāpanalakkhaṇoti kāyavācānaṃ, khandhasantānassa ca saṃkilesabhūtamicchājīvappahānena aviparītaṃ vodāpanasabhāvo. Sammā paggahalakkhaṇoti sasampayuttadhammassa cittassa saṃkilesapakkhe patitumadatvā aviparītaṃ paggahaṇasabhāvo. Sammā upaṭṭhānalakkhaṇāti tādibhāvalakkhaṇena aviparītaṃ tattha upaṭṭhānasabhāvo. Sammā samādhānalakkhaṇoti vikkhepaviddhaṃsanena aviparītaṃ cittassa samādahanasabhāvo.

Sahajekaṭṭhatāya diṭṭhekaṭṭhā avijjādayo micchādiṭṭhito aññe attano paccanīkakilesā nāma. Passatīti pakāseti kiccapaṭivedhena paṭivijjhati. Tenāha ‘‘tappaṭi…pe… asammohato’’ti. Idañhi tassā passanākāradassanaṃ. Teneva hi sammādiṭṭhisaṅkhātena aṅgena tattha paccavekkhaṇā pavattati. Purimāni dve kiccāni sabbesameva sādhāraṇānīti āha ‘‘sammāsaṅkappādayopī’’tiādi. ‘‘Tathevā’’ti iminā ‘‘attano paccanīkakilesehi saddhi’’nti idamanukaḍḍhati.

Pubbabhāgeti upacārakkhaṇe. Upacārabhāvanāvasena anekavāraṃ pavattacittakkhaṇikattā nānakkhaṇā. Aniccādilakkhaṇavisayattā nānārammaṇā. Maggassa ekacittakkhaṇikattā ekakkhaṇā. Nibbānārammaṇattā ekārammaṇā. Kiccatoti pubbabhāge dukkhādiñāṇehi kattabbena idha sātisayaṃ nibbattena kiccena, imasseva vā ñāṇassa dukkhādippakāsanakiccena. Cattāri nāmāni labhati catūsu saccesu kātabbakicca nibbattito.Tīṇi nāmāni labhati kāmasaṅkappādippahānanibbattito. Sikkhāpadavibhaṅge ‘‘viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī’’ti (vibha. 704) vuccanti. Tattha pana padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti vuttaṃ, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle cetanāyo hontīti yojetabbā. Cetanānaṃ amaggaṅgattā ‘‘maggakkhaṇe pana viratiyovā’’ti āha. Ekasseva ñāṇassa dukkhādiñāṇatā viya, ekāyeva viratiyā musāvādādiviratibhāvo viya ca ekāya eva cetanāya sammāvācādikiccattayasādhanāsambhavena sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca evaṃ vuttantipi daṭṭhabbaṃ. Iminā cetāsaṃ duvidhataṃ, abhedatañca dasseti. Sammappadhānasatipaṭṭhānavasenāti catusammappadhānacatusatipaṭṭhānabhāvavasena.

Yadipi samādhiupakārakānaṃ abhiniropanā numajjanasampiyāyanu pabrūhanasantānaṃ vitakkavicārapītisukhopekkhānaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattabhūtesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ ekova samādhi catukkajjhānasamādhikiccaṃ na sādheti. Tasmā pubbabhāgepi paṭhamajjhānasamādhi paṭhamajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi dutiyajjhānasamādhi dutiyajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi tatiyajjhānasamādhi tatiyajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi catutthajjhānasamādhi catutthajjhānasamādhi eva. Tathā maggakkhaṇepīti āha ‘‘pubbabhāgepi maggakkhaṇepi sammāsamādhiyevā’’ti.

Tasmāti paññāpajjotattā avijjāndhakāraṃ vidhamitvā paññāsatthattā kilesacore ghātentoti yathārahaṃ yojetabbaṃ. Yasmā pana anādimati saṃsāre iminā yoginā kadācipi asamugghāṭitapubbo kilesagaṇo, tassa samugghāṭako ca ariyamaggo. Ayañcettha sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbaṅgamā hoti bahūpakārā, tasmā. Tadeva bahūpakārataṃ kāraṇabhāvena dassetuṃ ‘‘yogino bahūpakārattā’’ti vuttaṃ.

Tassāti sammādiṭṭhiyā. ‘‘Bahūpakāro’’ti vatvā taṃ bahūpakārataṃ upamāya vibhāvento ‘‘yathā hī’’tiādimāha. Ayaṃ tambakaṃsādimayattā kūṭo. Taṃpariharaṇato mahāsāratāya cheko. Evanti yathā heraññikassa cakkhunā disvā kahāpaṇavibhāgajānane kiriyāsādhakatamabhāvena karaṇantaraṃ bahukāraṃ yadidaṃ hattho, evaṃ yogino paññāya oloketvā dhammavibhāgajānane pubbacārībhāvena dhammantaraṃ bahukāraṃ yadidaṃ vitakko vitakketvāva paññāya tadavabodhato. Tasmā sammāsaṅkappo sammādiṭṭhiyā bahukāroti adhippāyo. Dutiyaupamāyaṃ evanti yathā tacchako parena parivattetvā parivattetvā dinnaṃ dabbasambhāraṃ vāsiyā tacchetvā gehādikaraṇakamme upaneti, evaṃ yogī vitakkena lakkhaṇādito vitakketvā dinnadhamme yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā. Vacībhedassa upakārako vitakko sāvajjānavajjavacībhede nivattanapavattanakarāya sammāvācāyapi upakārakovāti āha ‘‘svāya’’ntiādi. ‘‘Yathāhā’’tiādinā dhammadinnāya bhikkhuniyā visākhassa nāma gahapatino vuttaṃ cūḷavedallasuttapadaṃ (ma. ni. 1.464) sādhakabhāvena dasseti. Bhindatīti nicchāreti.

Vacībhedaniyāmikā vācā kāyikakiriyāniyāmakassa kammantassa upakārikāti tadatthaṃ lokato pākaṭaṃ kātuṃ ‘‘yasmā panā’’tiādi vuttaṃ. Ubhayaṃ sucaritanti kāyasucaritaṃ, vacīsucaritañca. Ājīvaṭṭhamakasīlaṃ nāma catubbidhavacīsucaritatividhakāyasucaritehi saddhiṃ sammāājīvaṃ aṭṭhamaṃ katvā vuttaṃ ādibrahmacariyakasīlaṃ. Yañhi sandhāya vuttaṃ ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti. Tadubhayānantaranti duccaritadvayappahāyakassa sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantaraṃ. Suttapamattenāti appossukkaṃ suttena, pamattena ca. Idaṃ vīriyanti catubbidhaṃ sammappadhānavīriyaṃ. Kāyādīsūti kāyavedanācittadhammesu. Indriyasamatādayo samādhissa upakārakā. Tabbidhurā dhammā anupakārakā. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samanvesitvāti upadhāretvā, hetumhi cāyaṃ tvāpaccayo.

Dvepabbajitavatthuvaṇṇanā

376-7. Kasmā āraddhanti anusandhikāraṇaṃ pucchitvā taṃ vissajjetuṃ ‘‘ayaṃ kirā’’tiādi vuttaṃ tena ajjhāsayānusandhivasenāyaṃ upari desanā pavattāti dasseti. Tenāti tathāladdhikattā. Assāti licchavirañño. Desanāyanti saṇhasukhumāya suññatapaṭisaññuttāya yathādesitadesanāya. Nādhimuccatīti na saddahati na pasīdati. Tantidhammaṃ nāma kathentoti yesaṃ atthāya dhammo kathīyati, tattha tesaṃ asatipi maggapaṭivedhe kevalaṃ sāsane paveṇībhūtaṃ, pariyattibhūtaṃ vā tantidhammaṃ katvā kathento, tena tadā tesaṃ maggapaṭivedhābhāvaṃ dasseti. Evarūpassāti sammāsambuddhattā aviparītadesanatāya evaṃpākaṭadhammakāyassa satthuno. Assāti paṭhamajjhānādisamadhigamena samāhitacittassa kulaputtassa etaṃ ‘‘taṃ jīva’’ntiādinā ucchedādigahaṇaṃ api nu yuttanti pucchati, laddhiyā pana jhānādhigamamattena na tāva vivecitattā ‘‘yuttamasseta’’nti tehi vutte jhānalābhinopetaṃ gahaṇaṃ ayuttamevāti taṃ ucchedavādaṃ, sassatavādaṃ vā ‘‘ahaṃ kho…pe… na vadāmī’’tiādinā paṭikkhipitvāti sādhippāyattho. Etanti paṭhamajjhānādikaṃ. Evanti yathāvuttanayena. Atha ca panāti evaṃ jānanato, passanato ca. Kāmaṃ vipassakādidassanampi pāḷiyaṃ kataṃ, arahattakūṭena pana desanā niṭṭhāpitāti dassetuṃ ‘‘uttari khīṇāsavaṃ dassetvā’’ti vuttaṃ. Te hi dve pabbajitā vipassakato paṭṭhāya ‘‘na kallaṃ tassetaṃ vacanāyā’’ti avocuṃ. Imassāti khīṇāsavassa. Kiñcāpi ‘‘attamanā ahesu’’nti pāḷiyaṃ na vuttaṃ, ‘‘na kalla’’ntiādinā pana vissajjanāvacaneneva tesaṃ attamanatā veditabbāti āha ‘‘te mamā’’tiādi. Tattha yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā tassa tathā vattumayuttanti uppannanicchayatāya taṃ mama vacanaṃ sutvā attamanā ahesunti attho. Sopi kho licchavi rājā te viya tathāsañjātanicchayattā attamano ahosi. Tenāha ‘‘evaṃ vutte sopi attamano ahosī’’ti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā mahālisuttavaṇṇanāya līnatthapakāsanā.

Mahālisuttavaṇṇanā niṭṭhitā.

7. Jāliyasuttavaṇṇanā

Dvepabbajitavatthuvaṇṇanā

378. Evaṃ mahālisuttaṃ saṃvaṇṇetvā idāni jāliyasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahālisuttassānantaraṃ saṅgītassa suttassa jāliyasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosambiyanti jāliyasutta’’nti āha. ‘‘Ghositenā’’tiādinā majjhelopasamāsaṃ dasseti, ghositassa ārāmotipi vattabbaṃ. Evampi hi ‘‘anāthapiṇḍikassa ārāme’’tiādīsu (pārā. 234) viya dāyakakittanaṃ hoti, evaṃ pana kittento āyasmā ānando aññepi tassa diṭṭhānugatiāpajjane niyojetīti aññattha vuttaṃ. Tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ pana tattha bhagavā vihāsīti pucchāya sabbaṃ taṃ vissajjanaṃ samudāgamato paṭṭhāya saṅkhepatova dassento ‘‘pubbe kirā’’tiādimāha. Allakapparaṭṭhanti bahūsu potthakesu dissati, katthaci pana ‘‘addilaraṭṭha’’nti ca ‘‘damiḷaraṭṭha’’nti ca likhitaṃ. Tatoti allakapparaṭṭhato. ‘‘Puttaṃ…pe… agamāsī’’ti idampi ‘‘tassetaṃ kamma’’nti ñāpetuṃ vuttaṃ. Tadāti tesaṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Jīrāpetunti samavepākiniyā gahaṇiyā pakkāpetuṃ. Asannihiteti gehato bahi aññaṃ gate. Bhussatīti nadati, ‘‘bhubhu’’iti sunakhasaddaṃ karotīti attho. Idampissa ekaṃ kammaṃ. Paccekabuddhe pana cīvarakammatthāya aññaṃ ṭhānaṃ gate sunakhassa hadayaṃ phālitaṃ. Tiracchānā nāmete ujujātikā honti akuṭilā, manussā pana aññaṃ hadayena cinteti, aññaṃ mukhena kathenti. Tenevāha ‘‘gahanañhetaṃ bhante yadidaṃ manussā, uttānakañhetaṃ bhante yadidaṃ pasavo’’ti (ma. ni. 2.3).

Iti so tāya paccekabuddhe sinehavasena ujudiṭṭhitāya akuṭilatāya kālaṅkatvā tāvatiṃsabhavane nibbatto. Taṃ sandhāyāha ‘‘so…pe… nibbattī’’ti. Tassa pana kaṇṇamūle kathentassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ, evaṃ saraghosasampattiyā ‘‘ghosakadevaputto’’ tveva nāmaṃ ahosi. Ayamassa paccekabuddhe sinehena bhukkaraṇassa nissando. Cavitvāti āhārakkhayena cavitvā. Devalokato hi devaputtā āyukkhayena, puññakkhayena, āhārakkhayena, kopenāti catūhi kāraṇehi cavanti. Imassa pana kāmaguṇe paribhuñjato muṭṭhassatissa āhārakkhayena cavanaṃ hoti. So kosambiyaṃ nagarasobhiniyā kucchismiṃ paṭisandhiṃ gaṇhi. Nagarasobhiniyo kira dhītaraṃ paṭijagganti, na puttaṃ. Dhītaro hi tāsaṃ paveṇiṃ ghaṭayanti, tasmā sāpi taṃ saṅkārakūṭe chaḍḍāpeti. Ayamassa pubbe puttachaḍḍanakammassa nissando. Pāpakammañhi nāmetaṃ ‘‘appaka’’nti nāvamaññitabbaṃ. Tameko manusso kākasunakhaparivāritaṃ disvā ‘‘putto me laddho’’ti gehaṃ nesi, tassa pana hatthato kosambakaseṭṭhi kahāpaṇasahassaṃ datvā aggahesi, tamatthaṃ sandhāya ‘‘kosambiyaṃ ekassa kulassa ghare nibbattī’’tiādi vuttaṃ. Sattakkhattuṃ ghātāpanatthaṃ upakkamakaraṇampi puttachaḍḍanakammasseva nissando. Seṭṭhidhītāyāti janapadaseṭṭhino dhītāya. Veyyattiyenāti paññāveyyattiyena. Sā hi tassa pitarā pesitaṃ mārāpanapaṇṇaṃ phāletvā vivāhapaṇṇaṃ bandhitvā jīvitalābhaṃ karoti. Tāyeva sarasampattiyā ghositaseṭṭhi nāma jāto.

Sarīrasantappanatthanti himavanteva mūlaphalāhāratāya kilantasarīrassa loṇambilasevanena pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Vaṭarukkhanti mahānigrodharukkhaṃ. Te kira taṃ patvā tassa mūle nisīdiṃsu. Atha jeṭṭhakatāpaso nigrodharukkhassa sobhāsampattiṃ passitvā ‘‘mahānubhāvo maññe ettha adhivutthā devatā. Sādhu vatāyaṃ devatā isigaṇassa pānīyādidānena addhānaparissamaṃ vinodeyyā’’ti cintesi. Devatāpi tathā cintitaṃ utvā isigaṇassa pānīyanhānakabhojanāni adāsi. Tenāha ‘‘tatthā’’tiādi. Jeṭṭhakatāpasassa pana tathā cintanaṃ avisesato sabbattha āropetvā ‘‘saṅgahaṃ paccāsisantā’’ti vuttaṃ. ‘‘Hatthaṃ pasāretvā’’ti iminā hatthappasāraṇamattena tassā yathicchitanipphattiṃ dasseti. Devatā āhāti sā attano puññassa parittakattā lajjāya kathetuṃ avisahantīpi punappunaṃ nippīḷiyamānā evamāha. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetanamevāti pakatiyā dātabbabhattavetanameva. Tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivase dātabbabhattavetanameva, na tato ūnanti attho. Dhammapadaṭṭhakathāyaṃ khuddakabhāṇakānaṃ matena ‘‘sāyamāsatthāya āgato’’ti (dha. pa. aṭṭha. 1.2.sāmāvatīvatthu) vuttaṃ, idha pana dīghabhāṇakānaṃ matena ‘‘majjhanhike pātarāsatthāya āgato’’ti. Kañcīti kañcipi bhatakaṃ, kiñcipi bhatakakammanti vā sambandho. Majjhanhikakālattā ‘‘upaḍḍhadivaso gato’’ti āha, tena upaḍḍhadivasameva samādinnattā ‘‘upaḍḍhūposatho’’ti taṃ voharantīti dasseti. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.2 sāmāvatīvatthu) rattibhāgena upaḍḍhūposatho vutto, idha pana majjhanhikato paṭṭhāya divasabhāgeneva, tadavasesadivasarattibhāgena vā. Asamepi hi bhāge upaḍḍhasaddo pavattati. Tadahevāti aruṇuggamanakālaṃ sandhāya vuttaṃ.

‘‘Ghosopi kho dullabho lokasmiṃ yadidaṃ buddho’’ti sañjātapītipāmojjo. Tadahevāti kosambiṃ pattadivasato dutiyadivaseyeva. Turitātthāti turitā attha, sīghayāyino bhavathāti attho. Ehibhikkhupabbajjaṃ sandhāya ‘‘pabbajitvā’’ti vuttaṃ. Arahattanti catupaṭisambhidāsamalaṅkataṃ arahantabhāvaṃ. Tepi seṭṭhino sotāpattiphale patiṭṭhāya aḍḍhamāsamattaṃ dānāni datvā paccāgamma tayo vihāre kāresuṃ. Bhagavā pana devasikaṃ ekekasmiṃ vihāre vasati. Yassa ca vihāre vuttho, tasseva ghare piṇḍāya carati, tadā pana ghositassa vihāre viharati. Tena vuttaṃ ‘‘kosambiyaṃ viharati ghositārāme’’ti.

Bāhirasamayamattena upajjhāyo, na sāsane viya upajjhāyalakkhaṇena. Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho. Tenāha ‘‘vādaṃ āropetukāmā hutvā’’ti. Vadanti nindāvasena kathenti etenāti hi vādo, doso, tamāropetukāmā upari patiṭṭhapetukāmā hutvāti attho. Kathamāropetukāmāti āha ‘‘iti kirā’’tiādi. Taṃ jīvaṃ taṃ sarīranti yaṃ vatthu jīvasaññitaṃ, tadeva sarīrasaññitaṃ. Idañhi ‘‘rūpaṃ attato samanupassatī’’ti vuttavādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ ekībhāvaṃ katvā samanupassanavasena, ‘‘satto’’ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Tathā hi vuttaṃ ‘‘idheva satto bhijjatī’’ti. Assāti samaṇassa gotamassa. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvitasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā diṭṭhabhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedavatā jīvato anaññattā sarīrassāpi abhedoti sakkā vattuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti iminā adhippāyenāha ‘‘ucchedavādo hotī’’ti.

Aññaṃ jīvaṃ aññaṃ sarīranti aññadeva vatthu jīvasaññitaṃ, aññaṃ sarīrasaññitaṃ. Idañhi ‘‘rūpavantaṃ attānaṃ samanupassatī’’tiādinayappavattavādaṃ gahetvā vadanti. Rūpabhedasseva diṭṭhattā, attani ca tadabhāvato ‘‘attā nicco’’ti ayamattho āpanno vāti iminā adhippāyenāha ‘‘satto sassato āpajjatī’’ti.

379-380. Tayidaṃ nesaṃ vañjhāputtassa dīgharassatādiparikappanasadisaṃ, tasmāyaṃ pañho ṭhapanīyo. Na hesa atthanissito, na dhammanissito, nādibrahmacariyako, na nibbidādiatthāya saṃvattati. Poṭṭhapādasuttañcettha nidassanaṃ. Taṃ tattha rājanimīlanaṃ katvā ‘‘tena hāvusosuṇāthā’’tiādinā satthā nesaṃ upari dhammadesanamārabhīti āha ‘‘atha bhagavā’’tiādi. Sassatucchedadiṭṭhiyo dve antā. Ariyamaggo majjhimā paṭipadā. Tassāyeva paṭipadāyāti micchāpaṭipadāya eva.

Saddhāpabbajitassāti saddhāya pabbajitassa ‘‘evamahaṃ ito vaṭṭadukkhato nissarissāmī’’ti pabbajjamupagatassa, tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etanti kilesavaṭṭaparivuddhidīpanaṃ ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādikaṃ diṭṭhisaṃkilesanissitavacanaṃ. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.

Etamevaṃ jānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttaṃ dhammaṃ ‘‘mahaggatacitta’’nti evaṃ jānāmi. Tathā hi vuttaṃ ‘‘mahaggatacittametanti saññaṃ ṭhapesi’’nti. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā ‘‘taṃ jīvaṃ taṃ sarīra’’nti, tadubhayaṃ vā bhedato gaṇhantā ‘‘aññaṃ jīvaṃ añña sarīra’’nti attano micchāgāhaṃ pavedenti, evamahaṃ na vadāmi tassa dhammassa supariññātattā. Tenāha ‘‘atha kho’’tiādi. Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti vuttaṃ ‘‘kasiṇaparikammaṃ bhāventassā’’ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti katvā saññāsīsena niddisīyati, tasmā ‘‘saññābalena uppanna’’nti āha. Tena vuttaṃ ‘‘pathavīkasiṇameko sañjānātī’’tiādi. Yasmā pana bhagavatā tattha tattha vāre ‘‘atha ca panāhaṃ na vadāmī’’ti vuttaṃ, tasmā bhagavato vacanamupadesaṃ katvā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyena ‘‘na kallaṃ tasseta’’nti āhaṃsu, na sayaṃ paṭibhānenāti dassetuṃ ‘‘maññamānā vadantī’’ti vuttaṃ. Sesaṃ anantarasutte vuttanayattā, pākaṭattā ca suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā jāliyasuttavaṇṇanāya līnatthapakāsanā.

Jāliyasuttavaṇṇanā niṭṭhitā.

8. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381. Evaṃ jāliyasuttaṃ saṃvaṇṇetvā idāni mahāsīhanādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, jāliyasuttassānantaraṃ saṅgītassa suttassa mahāsīhanādasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasutta’’nti āha. Etadeva nāmanti yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare bhagavā vihāsi, tassa nagarassapi ‘‘uruññā’’tveva nāmaṃ, tasmā uruññāyanti uruññānāmajanapade uruññānāmanagareti āvuttiādinayena attho veditabbo. Iminā imamatthaṃ dasseti – na sabbattha niyatapulliṅgaputhuvacanāva janapadavācī saddā, katthaci aniyatapulliṅgaputhuvacanāpi yathā ‘‘āḷaviyaṃ viharatī’’ti (pāci. 84, 89) keci janapadamevatthaṃ vadanti, taṃ apanetuṃ ‘‘bhagavā hī’’tiādi vuttaṃ. Ramaṇīyoti manoharabhūmibhāgatāya, chāyūdakasampattiyā, janavivittatāya ca manoramo. Migānaṃ abhayaṃ deti etthāti migadāyo. Tenāha ‘‘so’’tiādi. Celaṃ vatthaṃ, taṃ natthi assāti aceloti vuttaṃ ‘‘naggaparibbājako’’ti. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī. Yasmā tathābhūto tapaṃ nissito, tapo ca taṃ nissito hoti, tasmā ‘‘tapanissitaka’’nti āha. Muttācārādīti ettha ādisaddena parato pāḷiya (dī. ni. 1.397) māgatā hatthāpalekhanādayo saṅgahitā. Lūkhaṃ pharusaṃ sādhusammatācāravirahato apasādanīyaṃ ājīvati vattatīti lūkhājīvīti aṭṭhakathāmuttakanayo. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati. Tena vuttaṃ ‘‘hīḷeti vambhetī’’ti. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu viya dhammasaddo hetupariyāyoti āha ‘‘kāraṇassa anukāraṇa’’nti. Tathāvuttasaddatthoyevettha kāraṇasaddassa hetubhāvato. Atthavasā payutto hi saddapayogo. Soyeva ca saddattho parehi vuccamāno anukāraṇaṃ tadanurūpaṃ tassadisaṃ vā tato pacchā vā vuttakāraṇabhāvato. Parehīti yesaṃ tumhehi idaṃ vuttaṃ, tehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ kāraṇaṃ ṭhānaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. ‘‘Idaṃ vuttaṃ hotī’’tiādinā tadevatthaṃ saṅkhepato dasseti.

382. Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā ‘‘na mete vuttavādino’’ti saṅkhepena vatvā taṃ vibhajitvā dassetuṃ ‘‘idhāhaṃ kassapā’’tiādi vuttaṃ, taṃ vibhāgena dassento ‘‘idhekacco’’tiādimāha. Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘attakilamathānuyogo dukkho anariyo anatthasaṃhito’’tiādinā (saṃ. ni. 5.1081; mahāva. 13). Garahati, sātthakaṃ pana upasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘āraññiko hoti, paṃsukūliko hotī’’tiādinā (a. ni. 5.181, 182; pari. 325) vaṇṇeti. Appapuññatāyāti apuññatāya. Appasaddo cettha ‘‘dvattichadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabba’’ntiādīsu (pāci. 135) viya abhāvattho. Micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipantena ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 225; 3.91, 116, 136; saṃ. ni. 3.210; a. ni. 3.118; 10.176; dha. sa. 1221; vibha. 907) micchādiṭṭhiṃ purakkhatvā jīvitavuttihetu tathā tathā duccaritapūraṇaṃ sandhāya ‘‘tīṇi duccaritāni pūretvā’’ti vuttaṃ.

Bhiyyosomattāyāti mattato atirekaṃ. ‘‘Bhiyyoso’’ti hi idaṃ bhiyyosaddena samānatthaṃ nepātikaṃ. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya yathā tathā tapaṃ katvā anesitabbamesanāvasena micchājīvenāti attho. Yathāvuttanayena jīvitavuttihetu tīṇi duccaritāni pūretvā. Ime dveti ‘‘appapuñño, puññavā’’ti ca vutte duccaritakārino dve puggale.

Dutiyanaye ime dveti ‘‘appapuñño, puññavā’’ti ca vutte sucaritakārino dve puggale.

Paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesupi yathākkamaṃ attho veditabbo. Paṭhamatatiyanayesu cettha ahetukaakiriyavādino. Dutiyacatutthanayesu pana kammakiriyavādinoti daṭṭhabbaṃ. Appadukkhavihārīti appakaṃ dukkhena vihārī. Bāhirakācārayuttoti sāsanācārato bāhirakena titthiyācārena yutto. Attānaṃ sukhetvāti adhammikena anesanāya laddhapaccayanimittena sukhena attānaṃ sukhetvā sukhaṃ katvā, ‘‘sukhe ṭhapetvā’’ti adhunā pāṭho.

‘‘Na dāni mayā sadiso atthī’’tiādinā taṇhāmānadiṭṭhisaṅkhātānaṃ tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Lābhasakkāraṃ vā uppādento tīṇi duccaritāni puretvāti sambandho. Micchādiṭṭhivasenāti ‘‘natthi kāmesu doso’’ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti bāhirapabbajjamupagatāya tāpasadārikāya, channaparibbājikāya ca. ‘‘Aparo’’ti etthāpi hi ‘‘tāpaso vā channaparibbājako vā’’ti adhikāro. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomavatiyā. Lomaṃ etissā atthīti lomasā. Liṅgattayepi hi sa-paccayena padasiddhimicchanti saddavidū. Kāmesūti vatthukāmesu. Pātabbatanti paribhuñjitabbaṃ. Paribhogattho hettha -saddo, tabbasaddo ca bhāvasādhano. Tā-saddo pana sakatthe yathā ‘‘devatā’’ti, pātabbatanti vā paribhuñjanakataṃ, kattusādhano cettha tabbasaddo yathā uparipaṇṇāsake pañcattayasutte ‘‘ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ paññapentī’’ti (ma. ni. 3.24) tathā hi tadaṭṭhakathāyaṃ vuttaṃ ‘‘vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho’’ti, (ma. ni. aṭṭha. 3.24) taṭṭīkāyañca ‘‘yathā niyyantīti niyyānikāti bahulaṃ vacanato kattusādhano niyyānikasaddo, evaṃ idha viññātabbasaddoti āha ‘vijānātīti viññātabba’nti,’’ tā-saddo pana bhāve. Assādiyamānapakkhe ṭhito kilesakāmopi vatthukāmapariyāpannoyeva, tasmā tesu yathāruci paribhuñjantoti attho.

Idanti nayacatukkavasena vuttaṃ atthappabhedavibhajanaṃ. ‘‘Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā’’ti (dī. ni. ṭī. 1.382) ācariyena vuttaṃ, tathāyeva pana pāḷiyampi vibhattanti veditabbaṃ. Sāsanepīti imasmiṃ sāsanepi.

Kathaṃ labbhatīti āha ‘‘ekacco hī’’tiādi. Yasmā na labhati, tasmā anesanaṃ katvātiādinā yojetabbaṃ. Arahattaṃ vā attani asantaṃ ‘‘atthi me’’ti yathārutaṃ paṭijānitvā. Sāmantajappanapaccayapaṭisevanairiyāpathasannissitasaṅkhātāni tīṇi vā kuhanavatthūni paṭisevitvā.

Tādisovāti dhutaṅga (visuddhi. 1.22; theragā. aṭṭha. 2.844 ādayo) samādānavasena lūkhājīvī eva. Anesanavasenāti nidassanamattaṃ. ‘‘Arahattapaṭijānanenā’’tiādipi hi vattabbaṃ.

Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo. Asakkontoti ettha antasaddo bhāvalakkhaṇe, asakkuṇamāne satīti attho.

383. Asukaṭṭhānatoti asukabhavato. Āgatāti upapattivasena idhāgatā. Idāni gantabbaṭṭhānañcāti upapattivaseneva āyatiṃ gamitabbabhavañca. Tatoti atītabhavato. Puna upapattinti āyatiṃ anantarabhave puna upapattiṃ, tato anantarabhavepi puna upapattinti punappunaṃ nibbattiṃ. Kena kāraṇena garahissāmīti ettha yathābhūtamajānanto icchādosavasena yaṃ kiñci garaheyya, na tathā cāhaṃ, ahaṃ pana yathābhūtaṃ jānanto sabbampetaṃ kena kāraṇena garahissāmi, sabbassapetassa tapassa garahāya kāraṇaṃ natthīti imamadhippāyaṃ dassento ‘‘garahitabbamevā’’tiādimāha. Bhaṇḍikanti puṭabhaṇḍikaṃ. Upamāpakkhe parisuddhatāya dhotaṃ, tathā adhotañca, upameyyapakkhe pana pasaṃsitabbaguṇatāya dhotaṃ parisuddhaṃ, tathā adhotañcāti attho. Tamatthanti garahitabbassa ceva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.

384. Diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavasena pavattiyā garukattā na koci na sādhūti vadati. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaveraṃ. Tañhi pañcavidhassa sīlassa paṭipakkhabhāvato, sattānaṃ verahetutāya ca ‘‘vera’’nti vuccati, tato eva ca taṃ na koci ‘‘sādhū’’ti vadati tathā diṭṭhadhammikādiatthānamasādhanato, sattānaṃ sādhubhāvassa dūsanato ca. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesamadhippāyo. Ayameva nayo sotādīsupi. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu, tadaggena tattha saṃvaro na sādhūti adhippāyo hotīti āha ‘‘puna…pe… asaṃvara’’nti.

Ayamettha aṭṭhakathāto aparo nayo – yaṃ te ekaccaṃ vadanti ‘‘sādhū’’ti te ‘‘eke samaṇabrāhmaṇā’’ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ ‘‘sādhū’’ti vadanti, taṃ mayaṃ na ‘‘sādhū’’ti vadāma. Yaṃ te…pe… ‘‘na sādhū’’ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārutādisammāpaṭipattiñca ‘‘na sādhū’’ti vadanti, taṃ mayaṃ ‘‘sādhū’’ti vadāmāti.

Iti yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ catukkaṃ katvā dassitanti viññāpetuṃ ‘‘eva’’ntiādi vuttaṃ. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva. Yañca kiñci kenaci asamānaṃ, tenapi taṃ asamānamevāti āha ‘‘samānāsamānata’’nti. Ettha ca samānatanti samānatāmattaṃ. Anavasesato hi pahātabbadhammānaṃ pahānaṃ, upasampādetabbadhammānaṃ upasampādanañca sakavādeva dissati, na paravāde. Tena vuttaṃ ‘‘tyāhaṃ upasaṅkamitvā evaṃ vadāmī’’tiādi. Sakavādaparavādānurūpaṃ vuttanayena pañcasīlādivaseneva attho veditabbo.

Samanuyuñjāpanakathāvaṇṇanā

385. Antamiti āṇattiyaṃ pañcamīattanopadaṃ. Laddhiṃ pucchantoti ‘‘kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā, ettha tāva attano laddhiṃ vadehī’’ti evaṃ paṭiññātaṃ siddhantaṃ pucchanto. Kāraṇaṃ pucchantoti ‘‘samaṇova gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī’’ti vutte ‘‘kāraṇenapi etamatthaṃ gāhayā’’ti evaṃ hetuṃ pucchanto. Ubhayaṃ pucchantoti ‘‘idaṃ nāmettha kāraṇa’’nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisappabhedaṃ upamodāharaṇadvayaṃ pucchanto. Apica hetupamodāharaṇavasena tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anu pacchā bhāsanto nigamentopi samanubhāsati nāmāti veditabbaṃ. ‘‘Upasaṃharitvā’’ti pāṭhaseso. ‘‘Kiṃ te’’tiādi upasaṃharaṇākāradassanaṃ. Dutiyapadepīti ‘‘saṅghena vā saṅgha’’nti padepi. Vacanasesaṃ, upasaṃharaṇākārañca sandhāya ‘‘eseva nayo’’ti vuttaṃ.

Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātaṃ, samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtādiatthena akusalā ceva tatoyeva akusalāti ca saṅkhātā, saṅkhātasaddo cettha ñātattho, koṭṭhāsattho ca yujjatīti āha ‘‘ñātā, koṭṭhāsaṃ vā katvā ṭhapitā’’ti, purimena cettha padena ekantākusale vadati, pacchimena taṃ sahagate, tappaṭipakkhiye ca. Evañhi koṭṭhāsakaraṇena ṭhapanaṃ upapannaṃ hoti. Akusalapakkhikabhāvena hi vavatthāpanaṃ koṭṭhāsakaraṇaṃ. Avajjasaddo dosattho gārayhapariyāyattā, a-saddassa ca tabbhāvavuttitoti āha ‘‘sadosā’’ti. Ariyā nāma niddosā. Ime pana akusalā kathañcipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392. ‘‘Ya’’nti etaṃ kāraṇe paccattavacananti dasseti ‘‘yenā’’ti iminā. Yaṃ vā panāti asambhāvanāvacanametaṃ, yaṃ vā pana kiñcīti attho. Pahāya vattantīti ca atthavasā puthuvacanavipariṇāmoti vuttaṃ ‘‘yaṃ vā taṃ vā appamattakaṃ pahāya vattantī’’ti. Gaṇācariyā cettha pūraṇamakkhaliādayo. Satthupabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha ‘‘saṅgha…pe… siddhito’’ti, sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ ‘‘pasīdamānāpī’’tiādi vuttaṃ. Tattha sampiṇḍanatthena pi-saddena appasīdamānāpi evameva na pasīdantīti sampiṇḍeti. Yathā hi anvayato satthusampattiyā sāvakesu, sāvakasampattiyā ca satthari pasādo samuccīyati, evaṃ byatirekato satthuvipattiyā sāvakesu, sāvakavipattiyā ca satthariappasādoti daṭṭhabbaṃ. ‘‘Tathā hī’’tiādi tabbivaraṇaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Rūpappamāṇe satte sandhāya idaṃ vuttaṃ, ‘‘dhammadesanaṃ vā sutvā’’ti idantu ghosappamāṇe, dhammappamāṇe ca, ‘‘bhikkhūnaṃ panācāragocara’’ntiādiṃ pana dhammappamāṇe, lūkhappamāṇe ca. Ācāragocarādīhi dhammo, sammāpaṭipattiyā lūkho ca hoti. Tasmā ‘‘bhavanti vattāro’’ti paṭhamapade rūpappamāṇā, ghosappamāṇā, dhammappamāṇā ca, dutiyapade dhammappamāṇāva yojetabbā. Kīvarūpoti kittakajātiko. Yā saṅghassa pasaṃsāti ānetvā sambandho, ayameva vā pāṭho.

Tattha yā buddhānaṃ, buddhasāvakānameva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassento ‘‘ayamadhippāyo’’tiādimāha. Tattha setughātaviratiyā ariyamaggasampayuttattā ‘‘sabbena sabbaṃ natthī’’ti vuttaṃ. Aṭṭhasamāpattivasena vikkhambhanappahānamattaṃ, vipassanāmattavasena tadaṅgappahānamattanti yathālābhaṃ yojetabbaṃ. Vipassanāmattavasenāti ca ‘‘anicca’’nti vā ‘‘dukkha’’nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Nāmarūpaparicchedo, hi anattānupassanā ca bāhirakānaṃ natthi. Itarāni samucchedapaṭippassaddhinissaraṇappahānāni tīṇi sabbena sabbaṃ natthi maggaphalanibbānattā. Lokiyapañcasīlato añño sabbopi sīlasaṃvaro, ‘‘khamo hoti sītassa uṇhassā’’tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, ‘‘paññāyete pidhiyyare’’tiādinā (su. ni. 1041; cūḷani. 60) vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto suparisuddho indriyasaṃvaro, ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādinā (dī. ni. 2.403; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāya ‘‘sesaṃ sabbena sabbaṃ natthī’’ti vuttaṃ.

‘‘Pañca kho panime pātimokkhuddesā’’tiādinā yathāvuttasīlasseva puna gahaṇaṃ sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ. ‘‘Uposathuddesā’’ti adhunā pāṭho. Paññāyatīti patiṭṭhitabhāvena pākaṭo hoti, tasmā mayā hi…pe… natthīti yojetabbaṃ. Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyavādaṃ. Yaṃ pana vadanti –

‘‘Uttarasmiṃ pade byaggha-puṅgavosabhakuñjara;

Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā’’ti.

Taṃ yebhuyyavasenāti daṭṭhabbaṃ.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393. ‘‘Ayaṃ pana yathāvutto mama vādo aviparītova, tassevaṃ aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo’’ti evaṃ aviparītabhāvāvabodhanatthaṃ. Pāḷiyaṃ ‘‘atthi kassapā’’tiādīsu ayaṃ yojanā – yaṃ maggaṃ paṭipanno sāmaṃyeva attapaccakkhato evaṃ ñassati dakkhati ‘‘samaṇo gotamo vadanto yuttapattakāle tathabhāvato bhūtaṃ, ekaṃsena hitāvahabhāvato atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato, paresañca vinayanato vinayaṃ vadatī’’ti, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti, tena ‘‘samaṇo gotamo ime dhamme anavasesaṃ pahāya vattatī’’tiādi nayappavatto vādo kenaci asampakampito yathābhūta sīhanādoti dasseti. Dakkhatīti cettha ssati-saddena padasiddhi ‘‘yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ karissatī’’tiādīsu viya.

‘‘Evametaṃ yathābhūtaṃ sammappaññāya passatī’’tiādi suttapadesu (a. ni. 3.134) viya ca maggañca paṭipadañca ekato katvā dassento. ‘‘Ayamevā’’ti sāvadhāraṇavacanaṃ maggassa puthubhāvapaṭikkhepatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha ‘‘ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā’’ti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384).

‘‘Eseva maggo natthañño, dassanassa visuddhiyā’’ti, (dha. pa. 274) –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena atariṃ su pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; cūḷani. 107, 211; netti. 170) ca –

Sabbesu ceva suttapadesesu, abhidhammapadesesu (vibha. 355) ca ekovāyaṃ maggo pākaṭoti.

Tapopakkamakathāvaṇṇanā

394. Tapoyeva upakkamitabbato, ārabhitabbato tapopakkamāti āha ‘‘tapārambhā’’ti, ārambhanañcettha tapakaraṇamevāti dasseti ‘‘tapokammānī’’ti iminā. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Brāhmaṇakammasaṅkhātāti etthāpi eseva nayo. Niccoloti nissaṭṭhacolo sabbena sabbaṃ paṭikkhittacolo. Celaṃ, coloti ca pariyāyavacanaṃ. Koci chinnabhinnapaṭapilotikadharopi dasantayuttassa vatthassa abhāvato ‘‘niccolo’’ti vattabbataṃ labheyyāti taṃ nivattetuṃ ‘‘naggo’’ti vuttaṃ, naggiyavatasamādānena sabbathā naggoti attho. Lokiyakulaputtācāravirahitatāva vissaṭṭhācāratāti dasseti ‘‘uccārakammādīsū’’tiādinā. Kathaṃ virahitoti āha ‘‘ṭhitakovā’’tiādi, idañca nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Apalikhatīti udakena adhovanato apalihati. So kira daṇḍakaṃ ‘‘satto’’ti paññapeti, tasmā taṃ paṭipadaṃ pūrento evaṃ karotīti vuttaṃ ‘‘uccāraṃ vā’’tiādi. Tattha apalikhatīti apakasati.

‘‘Ehi bhadanto’’ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, ruḷhisaddena cettha taddhitasiddhi yathā ‘‘ehipassiko’’ti, (ma. ni. 1.74) tappaṭikkhepena naehibhaddantiko, tadevatthaṃ dasseti ‘‘bhikkhāgahaṇattha’’ntiādinā. Na etīti na āgacchati. Evaṃ natiṭṭhabhaddantikoti etthāpi. Samaṇena nāma sayaṃvacanakareneva bhavitabbaṃ, na paravacanakarenāti adhippāyena tadubhayampi…pe… na karoti. Puretaranti taṃ ṭhānaṃ attanā upagamanato paṭhamataraṃ, taṃ kira so ‘‘bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissakataṃ pana ‘‘mama nimittabhāvena bahū khuddakā pāṇā saṅghāṭamāpāditā’’ti adhippāyena nādhivāseti. Nimantanampi ‘‘evaṃ tesaṃ vacanaṃ kataṃ bhavissatī’’ti adhippāyena na sādiyati. Kumbhīti pakkabhikkhāpakkhittakumbho. Ukkhalīti bhikkhāpacanakumbho. Pacchīti bhikkhāpakkhittapiṭakaṃ. Tatopīti kumbhīkaḷopitopi. Kumbhīādīsupi so sattasaññīti āha ‘‘kumbhīkaḷopiyo’’tiādi. ‘‘Ayaṃ ma’’ntiādīsupi eseva nayo. Antaranti ubhinnamantarāḷaṃ.

Kabaḷantarāyoti ālopassa antarāyo. Etthāpi so sattasaññī. Purisantaragatāyāti purisasamīpagatāya. Ratiantarāyoti kāmaratiyā antarāyo. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṃkitti. Tathā saṃhaṭataṇḍulādisañcayo tena katabhattamidhādhippetanti vuttaṃ ‘‘saṃkittetvā katabhattesū’’ti. Majjhimanikāye mahāsīhanādasuttantaṭīkāyaṃ pana ācariyeneva evaṃ vuttaṃ ‘‘saṃkittayanti etāyāti saṃkitti, gāmavāsīhi samudāyavasena kiriyamānakiriyā, ettha pana bhattasaṃkitti adhippetāti āha ‘saṃkittetvā katabhattesū’ti’’. Idaṃ pana tassa ukkaṭṭhapaṭipadāti dasseti ‘‘ukkaṭṭho’’tiādinā. Yathā cettha, evaṃ ‘‘naehibhaddantiko’’tiādīsupi ukkaṭṭhapaṭipadādassanaṃ veditabbaṃ. saddo sunakhapariyāyo. Tassāti sunakhassa. Tatthāti tasmiṃ ṭhāne. Samūhasamūhacārinīti saṅghasaṅghacārinī. Manussāti veyyāvaccakaramanussā.

Sovīrakanti kañjikaṃ. ‘‘Loṇasovīraka’’nti keci, tadayuttameva, ‘‘sabbasassasambhārehi kata’’nti vuttattā. Loṇasovīrakañhi sabbamacchamaṃsapupphaphalādisambhārakataṃ. Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Merayampettha saṅgahitaṃ lakkhaṇahārena, ekasesanayena vā. Sabbesupīti sāvajjānavajjesupi kañjikasurādīsu. Ekāgārameva bhikkhācariyāya upagacchatīti ekāgāriko. Nivattatīti paccāgacchati, sati bhikkhālābhe taduttari na gacchatīti vuttaṃ hoti. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha ‘‘khuddakapātī’’ti. Aggabhikkhanti anāmaṭṭhabhikkhaṃ, samābhisaṅkhatatāya vā uttamabhikkhaṃ. Abhuñjanavasena eko ho etassāti ekāhiko, āhāro, taṃ āhāraṃ āhāretīti attho. So pana atthato ekadivasalaṅghakoti vuttaṃ ‘‘ekadivasantarika’’nti. Esa nayo ‘‘dvāhika’’ntiādīsupi. Apica ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ, ekāhavāro vā ekāhikaṃ. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ, dvīhavāro vā dvāhikaṃ. Sesadvayepi ayaṃ nayo. Ukkaṭṭho hi pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Evaṃ sesadvayepi. Majjhimāgamaṭīkāyaṃ pana ‘‘ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Sesapadesupi esa nayo’’ti vuttaṃ. ‘‘Therā bhikkhū bhikkhuniyo ovadanti pariyāyenā’’tiādīsu viya vārattho pariyāya saddo. Ekāhavārenāti ekāhikavārena. ‘‘Ekāhika’’ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvena dassetuṃ pāḷiyaṃ ‘‘iti evarūpa’’ntiādi vuttanti daṭṭhabbaṃ.

395. Sāmāko nāma godhumo. Sayaṃjātā vīhijātīti aropimavīhijāti. Yadeva ‘‘vīhī’’ti vadanti. Likhitvāti kasitvā. Silesopīti kaṇikārādirukkhaniyyāsopi. Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ, taṇḍulakhaṇḍakanti attho. Odanena kataṃ kañjiyaṃ odanakañjiyaṃ. ‘‘Vāsitakena piññākena nahāyeyyā’’tiādīsu (pāci. 1203) viya piññāka saddo tilapiṭṭhapariyāyo. Yathāha ‘‘piññākaṃ nāma tilapiṭṭhaṃ vuccatī’’ti. ‘‘Taruṇakadalikkhandhameva piññāka’’nti keci, na gahetabbametaṃ katthacipi tathā avacanato.

396. Saṇehi saṇavākehi nibbattitāni sāṇāni, aññehi missakāni sāṇāni eva masāṇāni niruttinayena, na chacīvarapariyāpannāni bhaṅgāni. Keci pana ‘‘masāṇāni nāma coḷavisesānīti parikappetvā massakacoḷānī’’ti paṭhanti, tadayuttameva porāṇehi tathā avuttattā. Erakatiṇādīnīti ettha ādisaddena akkamakacikadalivākādīnaṃ saṅgaho, erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti. Chavasaddo hettha hīnavācako, purimavikappe pana matasarīravācako. Chaḍḍitanantakānīti chaḍḍitapilotikāni. Ajinassedanti ajinaṃ, pakatiajinamigacammaṃ, tadeva majjhe phālitakañce, ajinassa khipaṃ phālitamupaḍḍhanti ajinakkhipaṃ. ‘‘Sakhurakantipi vadantī’’ti (ma. ni. aṭṭha. 1.155) papañcasūdaniyaṃ vuttaṃ, dvinnaṃ tiṇṇaṃ vā samuditañce, ajinakkhipanti tesamadhippāyo. Vinayasaṃvaṇṇanāsu pana ‘‘ajinameva abhedato ajinakkhipa’’nti vuttaṃ. Kanditvāti ujjavujjavena kanditvā. ‘‘Ganthetvā’’tipi pāṭho, vaṭṭetvā bandhitvāti attho. Evañhi phalakacīre nidassanaṃ upapannaṃ hoti. Yaṃ sandhāya vuttanti ajitavādassa paṭikiṭṭhatarabhāve upamādassanatthaṃ yadeva kesakambalaṃ sandhāya aṅguttarāgame (a. ni. 3.138) vuttaṃ.

Tantāvutānīti tantaṃ pasāretvā vītāni. Paṭikiṭṭhoti hīno. Kasmāti vuttaṃ ‘‘kesakambalo’’tiādi. Pāḷiyaṃ ubbhaṭṭhako’’ti etassa ‘‘uddhaṃ ṭhitako’’ti attho majjhimāgamaṭṭhakathāyaṃ mahāsīhanādasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.215) vutto. Ubbhasaddo hi upariatthe nepātiko yathā ‘‘ubbhajāṇumaṇḍala’’nti. Anekaparimāṇā, hi nipātā, anekatthā ca.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyaṃ anuyutto’’ti. Na kevalaṃ nisinnoyeva ukkuṭiko, atha kho gacchantopi…pe… gacchati. Ayakaṇṭaketi ayomayakaṇṭake. Pakatikaṇṭaketi salākakaṇṭake. Uccabhūmiyaṃ thaṇḍilasaddoti vuttaṃ ‘‘ucce bhūmiṭṭhāne’’ti. Ayaṃ aṭṭhakathāto aparo nayo – thaṇḍilanti samāpakatibhūmi vuccati ‘‘patthaṇḍile pāturahosī’’tiādīsu viya. Amarakosepi hi nighaṇṭusatthe vuttaṃ ‘‘vedī parikkhatā bhūmi, same thaṇḍilaṃ cāture’’ti (sattarasamavagge 18 gāthāyaṃ) tasmā thaṇḍile anantarahitāya pakatibhūmiyaṃ seyyampi kappetīti attho. Yaṃ sandhāya tattheva nighaṇṭusatthe vuttaṃ ‘‘yo thaṇḍile vata vasā, sete thaṇḍilasāyi so’’ti (sattarasamavagge 44 gāthāyaṃ) rajo eva jallaṃ malīnaṃ rajojallaṃ. Tena vuttaṃ ‘‘sarīra’’ntiādi. Laddhaṃ āsananti nisīdituṃ yathāladdhamāsanaṃ. Akopetvāti aññattha anupagantvā. Tathā cāha ‘‘tattheva nisīdanasīlo’’ti. Evaṃ nisīdanto hi taṃ akopento nāma hoti. Catūsu mahāvikaṭesu gūthamevidhādhippetanti vuttaṃ ‘‘gūthaṃ vuccatī’’ti. Tañhi āsayavasena virūpaṃ kaṭattā ‘‘vikaṭa’’nti vuccati. Sāyaṃ tatiyanti sāyanhasamayasaṅkhātaṃ tatiyasamayaṃ. Assāti udakorohanānuyogassa. Pātopadamiva sāyaṃpadaṃ nepātikaṃ. Anusāralopena pana ‘‘sāyatatiyaka’’ntipi pāṭho dissati.

Ettha ca ‘‘acelako hotī’’tiādīni yāva ‘‘thusodakaṃ pivatī’’ti etāni vatapadāni ekavārāni, ‘‘ekāgāriko vā hotī’’tiādīni pana nānāvārāni, nānākālikāni vā. Tathā ‘‘sākabhakkho vā hotī’’tiādīni, ‘‘sāṇānipi dhāreti, masāṇānipi dhāretī’’tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi idha vikappattho eva daṭṭhabbo. Purimesu pana vatapadesu tadubhayampi na kataṃ, evañca katvā ‘‘acelako hotī’’ti vatvā ‘‘sāṇānipi dhāretī’’tiādivacanassa, ‘‘rajojalladharopi hotī’’ti vatvā ‘‘udakorohanānuyogamanuyutto viharatī’’ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Apica ‘‘acelako hotī’’ti ārabhitvā tappasaṅgena sabbampi aññamaññavirodhameva attakilamathānuyogaṃ dassentena tena acelakassapena ‘‘sāṇānipi dhāretī’’tiādi vuttanti daṭṭhabbaṃ.

Tapopakkamaniratthakatāvaṇṇanā

397. Sīlasampadādīhīti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi. Vināti virahitattā, vinā vā tāhi na kadācipi sāmaññaṃ vā brahmaññaṃ vā sambhavati, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti sapāṭhasesayojanā. Dosaveravirahitanti dosasaṅkhātaverato virahitaṃ. Idañhi dosassa mettāya ujupaṭipakkhato vuttaṃ. Yaṃ pana ācariyena vuttaṃ ‘‘dosaggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā. Veraggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahita’’nti (dī. ni. ṭī. 1.397), tadetaṃ pāḷiyaṃ verasaddasseva vijjamānattā, aṭṭhakathāyañca tadatthameva dassetuṃ dosasaddassa vuttattā vicāretabbaṃ.

398. Ettakamattanti naggacariyādimattaṃ. Pākaṭabhāvena kāyati atthaṃ gametīti pakati, lokasiddhavādo. Tenāha ‘‘pakatikathā esā’’ti. ‘‘Mattā sukhapariccāgā’’tiādīsu (dha. pa. 290) viya mattāsaddo appattaṃ antonītaṃ katvā pamāṇavācakoti āha ‘‘iminā’’tiādi. Tena pana pamāṇena pahātabbo eva paṭipattikkamo pakaraṇappatto. Iminā ‘‘tapopakkamenā’’ti saddantarena vā adhigatoti dasseti ‘‘paṭipattikkamenā’’ti iminā. Tatoti tasmā sāmaññabrahmaññassa appamattakeneva paṭipattikkamena sudukkarabhāvato. Imaṃ hetusambandhaṃ sandhāya ‘‘padasambandhena saddhi’’nti vuttaṃ. Sabbatthāti sabbavāresu.

399. Aññathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, evaṃ sati suvijānova samaṇo, suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ, aññathā brahmaññaṃ vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇoti attho. Tenāha ‘‘idaṃ sandhāyāhā’’ti. Taṃ pakativādaṃ paṭikkhipitvāti yaṃ pubbe pākatikaṃ sāmaññaṃ, brahmaññañca hadaye ṭhapetvā tena acelakassapena ‘‘dukkaraṃ sudukkara’’nti vuttaṃ, bhagavatā ca tameva sandhāya ‘‘pakati kho esā’’tiādi bhāsitaṃ, tameva idha pākatikasāmaññabrahmaññavisayaṃ kathaṃ paṭisaṃharitvā. Sabhāvatova paramatthato eva samaṇassa, brāhmaṇassa ca dujjānabhāvaṃ āvikaronto punapi ‘‘pakati kho’’tiādimāha. Tatrāpīti samaṇabrāhmaṇavādepi. Padasambandhanti hetupadena saddhiṃ pubbāparavākyasambandhaṃ.

Sīlasamādhipaññāsampadāvaṇṇanā

400-1. Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato. Kathaṃ uggahesīti paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto taṃ desanaṃ upadhāresi. Yasmā uggahesi, tasmā…pe… viditvāti sambandho. Tassa cāti yo acelako hoti, yāva udakorohanānuyogamanuyutto viharati, tassa ca. Tassa ceti vā padacchedo, abhāvitā asacchikatā hoti ceti yojanā. Tā sampattiyo pucchāmi, yāhi samaṇo ca brāhmaṇo ca hotīti adhippāyo. Sīlasampadādivijānanatthanti sīlasampadādivijānanahetu. ‘‘Kasmā pucchatī’’ti hi vuttaṃ. Atha-saddo cettha kāraṇe. Evamīdisesu. Sīlasampadāyāti ettha itisaddo ādiattho, upalakkhaṇaniddeso vāyaṃ, tena ‘‘cittasampadāya, paññāsampadāyā’’ti padadvayaṃ saṅgaṇhāti. Tenāha ‘‘sīlacittapaññāsampadāhi aññā’’ti. Imehi ca asekkhasīlādikkhandhattayaṃ saṅgahitanti vuttaṃ ‘‘arahattaphalamevā’’ti. Tattha kāraṇaṃ dasseti ‘‘arahattaphalapariyosāna’’ntiādinā. Idañhi kākolokanamiva ubhayāpekkhavacanaṃ.

Sīhanādakathāvaṇṇanā

402. Anuttaranti anaññasādhāraṇatāya, anaññasādhāraṇatthavisayatāya ca anuttaraṃ. Mahāsīhanādanti mahantaṃ buddhasīhanādaṃ. Ativiya accantavisuddhatāya paramavisuddhaṃ. ‘‘Paramanti ukkaṭṭhaṃ. Tenāha ‘uttama’nti’’ ācariyena vuttaṃ, ukkaṭṭhapariyāyo ca paramasaddo atthīti tassādhippāyo. Sīlamevāti lokiyasīlamattattā sīlasāmaññameva. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanapaṭipakkhadhammaviddhaṃsanato, evaṃ lokiyasīlampi anaññasādhāraṇameva tadanucchavikabhāvena pavattattā. Evañhi ‘‘nāhaṃ tatthā’’ti pāḷivacanaṃ upapannaṃ hoti. ‘‘Yāvatā kassapa ariyaṃ paramaṃ sīla’’nti idaṃ ‘‘sīlassa vaṇṇaṃ bhāsantī’’ti ettha ākāradassanaṃ. ‘‘Yadidaṃ adhisīla’’nti idaṃ pana ‘‘tatthā’’ti padadvaye aniyamavacanaṃ. ‘‘Yadidaṃ adhisīla’’nti ca lokiyalokuttaravasena duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ, tasmā ta-saddenapi ubhayasseva parāmasananti dassetuṃ ‘‘tattha sīlepi paramasīlepī’’tiādimāha. Samasamanti samena visesanabhūtena sīlena samanti atthaṃ viññāpetuṃ ‘‘mama sīlasamena sīlena mayā sama’’nti vuttaṃ. Tasmiṃ sīleti duvidhepi sīle. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamanti uppattikkamato paṭhamaṃ pavattattā paṭhamabhūtaṃ.

Tapatīti kilese santappati, vidhamatīti attho. ‘‘Tadevā’’ti iminā tulyādhikaraṇasamāsamāha. Jigucchatīti hīḷeti lāmakato ṭhapeti. Ārakā kilesehīti katvā niddosattā ariyā. Ārambhavatthuvasenāti aṭṭhārambhavatthuvasena. Vipassanāvīriyasaṅkhātāti vipassanāsampayuttavīriyasaṅkhātā. Lokiyamattattā tapojigucchāva. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti adhikāravasena sambandho. Sabbukkaṭṭhabhāvato paramā nāma. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Yadidaṃ adhijegucchanti sīle viya lokiyalokuttaravasena duvidhampi buddhajegucchaṃ. Tatthāti jegucchepi adhijegucchepi. Kammassakatāpaññāti ‘‘atthi dinnaṃ, atthi yiṭṭha’’ntiādi (ma. ni. 1.441; vibha. 793) nayappavattaṃ ñāṇaṃ. Yathāha vibhaṅge

‘‘Tattha kataraṃ kammassakatāñāṇaṃ, atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe… ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakatāñāṇa’’nti (vibha. 793).

Sabbampi hi akusalaṃ attano vā hotu, parassa vā, na sakaṃ nāma. Kasmā? Atthabhañjanato, anatthajananato ca. Tathā sabbampi kusalaṃ sakaṃ nāma. Kasmā? Anatthabhañjanato, atthajananato ca. Evaṃ kammassakabhāve pavattā paññā kammassakatāpaññā nāma. Vipassanāpaññāti maggasaccassa, paramatthasaccassa ca anulomanato saccānulomikasaññitā vipassanāpaññā, lokiyamattato paññāva. Itthiliṅgassa napuṃsakaliṅgavipariyāyo idha liṅgavipallāso. Yāyaṃ adhipaññāti sīle viya lokiyalokuttaravasena duvidhāpi buddhapaññā. Tatthāti paññāyapi adhipaññāyapi. Yathārahaṃ parittamahaggatabhāvato vimuttiyeva nāma. Maggaphalavasena kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭippassaddhivimuttiyo. Atha vā sammāvācādiviratīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭippassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva. Yā ayaṃ adhivimuttīti sīle vuttanayena duvidhāpi adhivimutti. Tatthāti vimuttiyāpi adhivimuttiyāpi.

403. Yaṃ kiñci janavivittaṭṭhānaṃ suññāgāramidhādhippetaṃ. Tattha nadantena vinā añño jano natthīti dassetuṃ ‘‘ekakovā’’tiādi vuttaṃ. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu.

Tadatthaṃ majjhimāgamavare mahāsīhanādasuttapadena (ma. ni. 1.150) sādhento ‘‘cattārimānī’’tiādimāha. Tattha vesārajjānīti visāradabhāvā, ñāṇappahānaantarāyikaniyyānikadhammadesanānimittaṃ kutocipi asantassanabhāvā nibbhayabhāvāti attho. ‘‘Vesārajja’’nti hi catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Aññehi pana asādhāraṇataṃ dassetuṃ ‘‘tathāgatassa tathāgatavesārajjānī’’ti vuttaṃ. ‘‘Yathā vā pubbabuddhānaṃ vesārajjāni puññussayasampattiyā āgatāni, tathā āgatavesārajjānī’’ti vā dutiyassa tathāgatasaddassa tulyādhikaraṇattā evaṃ vuttaṃ. Ayaṃ aṭṭhakathānayo. Neruttikā pana vadanti ‘‘samāse siddhe sāmaññattā, saññāsaddattā ca tathā vutta’’nti. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Sabbaññutaṃ paṭijānanavasena abhimukhaṃ gacchanti, aṭṭhaparisaṃ upasaṅkamantīti vā āsabhā, buddhā, tesaṃ ṭhānantipi attho.

Apica tayo puṅgavā – gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Ekagāmakhette vā jeṭṭho usabho, dvīsu gāmakhettesu jeṭṭho vasabho, sabbagavaseṭṭho sabbattha jeṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabhoti. Nisabhova idha ‘‘usabho’’ti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ, idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasatathāgatabalena samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭivijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Sīhanādaṃ nadatīti ‘‘seṭṭhanādaṃ abhītanādaṃ nadatī’’ti vuttovāyamattho. Atha vā sīhanādasadisaṃ nādaṃ nadati. Ayamattho khandhavaggasaṃyutte āgatena sīhanādasuttena (saṃ. ni. 3.78) dīpetabbo. Yathā vā sīho migarājā parissayānaṃ sahanato, goṇamahiṃ samattavāraṇādīnaṃ hananato ca ‘‘sīho’’ti vuccati, evaṃ tathāgato munirājā lokadhammānaṃ sahanato, parappavādānaṃ hananato ca ‘‘sīho’’ti vuccati. Evaṃ vuttassa sīhassa nādaṃ nadati. Tattha yathā migasīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīho dasatathāgatabalena samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Pañhaṃ abhisaṅkharitvāti ñātumicchitaṃ atthaṃ attano ñāṇabalānurūpaṃ abhisaṅkharitvā. Taṅkhaṇaññevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Ajjhāsayānurūpaṃ, atthadhammānurūpañca vissajjanato cittaṃ paritosetiyeva. Assāti samaṇassa gotamassa. Sotabbaṃ maññantīti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā ‘‘yaṃ no satthā sāsati, taṃ mayaṃ sossāmā’’ti ādarabhāvajātā mahanteneva ussāhena sotabbaṃ sampaṭicchitabbaṃ maññati. Kallacittā muducittāti pasādābhivuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Muddhappasannāti tucchappasannā niratthakappasannā. Pasannākāro nāma pasannehi kātabbasakkāro, so duvidho dhammāmisapūjāvasena, tattha āmisapūjaṃ dassento ‘‘paṇītānī’’tiādimāha. Dhammapūjā pana pāḷiyameva ‘‘tathattāya paṭipajjantī’’ti iminā dassitā. Tathābhāvāyāti yathābhāvāya yassa vaṭṭadukkhanissaraṇassa atthāya dhammo desito, tathābhāvāya. Tadevatthaṃ dassetuṃ ‘‘dhammānudhammapaṭipattipūraṇatthāyā’’ti vuttaṃ. Dhammānudhammapaṭipatti hi vaṭṭadukkhanissaraṇapariyosānā, sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassento ‘‘keci saraṇesū’’tiādimāha. Yathā pūrentā pūretuṃ sakkoti nāma, tathā pūraṇaṃ dassetuṃ ‘‘sabbākārena pana pūrentī’’ti vuttaṃ.

Imasmiṃ panokāseti ‘‘paṭipannā ca ārādhentī’’ti sīhanādakiccapāripūriṭṭhapane pāḷipadese. Samodhānetabbāti saṅkalayitabbā. Ekaccaṃ…pe… passāmīti bhagavato eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Aparaṃ tapassinti adhikāro. Purimānaṃ dasannanti ‘‘ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti vuttasīhanādato paṭṭhāya yāva ‘‘vimuttiyā mayhaṃ sadiso natthī’’ti vuttasīhanādā purimakānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Tenāha ‘‘ekekassā’’ti. ‘‘Parisāsu ca nadatī’’ti ādayo ‘‘paṭipannā ca maṃ ārādhentī’’ti pariyosānā dasa dasa sīhanādā parivārā. ‘‘Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti hi sīhanādaṃ nadanto bhagavā parisāsu nadati visārado hutvā nadati, tattha ca pañhaṃ pucchanti, pañhaṃ vissajjeti, vissajjanena parassa cittaṃ ārādheti, sutvā sotabbaṃ maññanti, sutvā ca bhagavato pasīdanti, pasannā ca pasannākāraṃ karonti, yaṃ paṭipattiṃ deseti, tathattāya paṭipajjanti, paṭipannā ca maṃ ārādhentīti evaṃ parivāretvā atthayojanā sambhavati. Ayameva nayo sesesupi navasu.

‘‘Eva’’ntiādinā yathāvuttānaṃ sīhanādānaṃ saṅkalayitvā dassanaṃ. Te dasāti ‘‘parisāsu ca nadatī’’ti ādayo dasa sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ mūlabhūtānaṃ purimakānaṃ dasasīhanādānaṃ. Parivāravasenāti mūliṃ katvā paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti mūlamūliyo katvā parivāravasena ayojiyamānā purimakā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Aññasmiṃ pana sutteti majjhimāgamacūḷasīhanādasuttādimhi (ma. ni. 1.193) tenāti saṅkhyāmahattena. Mahāsīhanādattā idaṃ suttaṃ ‘‘mahāsīhanāda’’nti vuccati, na pana majjhimanikāye mahāsīhanādasuttamiva cūḷasīhanādasuttamupādāyāti adhippāyo.

Titthiyaparivāsakathāvaṇṇanā

404. Paṭisedhetvāti tathā bhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā pāthikavagge udumbarikasutte (dī. ni. 3.57) ‘‘idha nigrodha tapassī’’tiādinā upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhaparibbājakassa purato sīhanādaṃ nadati, taṃ dassetuṃ ‘‘idānī’’tiādi vuttaṃ. Naditapubbanti udumbarikasutte āgatanayena pubbe nigrodhaparibbājakassa naditaṃ. Tapabrahmacārīti uttamatapacārī, tapena vā vīriyena brahmacārī. Idanti ‘‘rājagahe…pe… pañhaṃ apucchī’’ti pāḷiyaṃ āgatavacanaṃ. Ācariyena (dī. ni. ṭī. 1.403) pana yathāvuttaṃ aṭṭhakathāvacanameva paccāmaṭṭhaṃ. Ettha ca kāmaṃ yadā nigrodho pañhamapucchi, bhagavā cassa vissajjesi, na tadā bhagavā gijjhakūṭe pabbate viharati, rājagahasamīpeyeva udumbarikāya deviyā uyyāne viharati tattheva tathā pucchitattā, vissajjitattā ca, tathāpi gijjhakūṭe pabbate bhagavato vihāro na tāva vicchinno, tasmā pāḷiyaṃ ‘‘tatra ma’’ntiādivacanaṃ, aṭṭhakathāyañca ‘‘tatra rājagahe gijjhakūṭe pabbate viharantaṃ ma’’ntiādivacanaṃ vuttanti imamatthampi ‘‘yaṃ taṃ bhagavā’’tiādinā viññāpetīti daṭṭhabbaṃ. ‘‘Gijjhakūṭe pabbate’’ti idaṃ tattha katavihāraṃ sandhāya vuttanti dasseti ‘‘gijjhakūṭe mahāvihāre’’ti iminā. Udumbarikāyāti tannāmikāya. Uyyāneti tattha kataparibbājakārāmaṃ sandhāya vadati. Nigrodho nāma channaparibbājako. Sandhāno nāma pañcaupāsakasataparivāro anāgāmiupāsako. Kathāsallāpanti ‘‘yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapatī’’tiādinā (dī. ni. 3.53) sallāpakathaṃ. Paranti atisayatthe nipāto. Viyāti padapūraṇamatte yathā taṃ ‘‘ativiyā’’ti. Andhabālanti paññācakkhunā andhaṃ bālajanaṃ. Yogeti naye, dukkhanissaraṇūpāyeti attho.

405. Anenāti bhagavatā. Khandhaketi mahāvagge pabbajjakhandhake (mahāva. 96) yaṃ parivāsaṃ parivasatīti yojanā. ‘‘Pubbe aññatitthiyo bhūtoti aññatitthiyapubbo’’ti (sārattha. ṭī. 76) ācariyasāriputtattherena vuttaṃ. Paṭhamaṃ pabbajjaṃ gahetvāva parivasatīti āha ‘‘sāmaṇerabhūmiyaṃ ṭhito’’ti. Tanti dvīhi ākārehi vuttaṃ parivāsaṃ. Pabbajjanti ‘‘ākaṅkhati pabbajjaṃ, ākaṅkhati upasampada’’nti ettha vuttaṃ pabbajjaggahaṇaṃ. ‘‘Uttaridirattatirattaṃ sahaseyyaṃ kappeyyā’’ti (pāci. 51) ettha dirattaggahaṇaṃ viya vacanasiliṭṭhatāvaseneva vuttaṃ. Yasmā pana sāmaṇerabhūmiyaṃ ṭhiteneva parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Na gāmappavesanādīnīti ettha ādisaddena navesiyāvidhavāthullakumārikapaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ kiṃ karaṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbacchandatā, yassa titthāyatanato idhāgato, tassa avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, yassa titthāyatanato idhāgato, tassa vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ sattavattānaṃ saṅgaho veditabbo. Pūrentena parivasitabbanti yadā parivasati, tadā pūramānena parivasitabbaṃ. Aṭṭhavattapūraṇenāti yathāvuttānaṃ aṭṭhannaṃ vattānaṃ pūraṇena. Etthāti parivāse, upasampadāya vā. Ghaṃsitvā koṭṭetvāti ajjhāsayavīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā. Pabbajjāyāti nidassanamattaṃ. Upasampadāpi hi tena saṅgayhati.

‘‘Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā’’ti (dī. ni. ṭī. 1.405) ācariyena vuttaṃ, idāni pana bahūsupi potthakesu ‘‘taṃ nisīdāpetvā’’ti kāritavasena pāṭho dissati. Aciramupasampannassa assāti acirūpasampanno, atthamattaṃ pana dassetuṃ ‘‘upasampanno hutvā naciramevā’’ti āha. Kāyacittavivekāva idhādhippetā upadhivivekatthaṃ paṭipajjanādhikārattāti vuttaṃ ‘‘kāyena ceva cittena cā’’ti. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti kammaṭṭhāne appamādameva dasseti. Pesitacittoti nibbānaṃ pati pesitacitto, tanninno tappoṇo tappabbhāroti vuttaṃ hoti, evaṃbhūto ca tathā anapekkhatāya vissajjitakāyo nāmāti adhippāyamāvikātuṃ ‘‘vissaṭṭhaattabhāvo’’ti vuttaṃ. Attāti cettha cittaṃ vuccati rūpakāyassa avisayattā. Yassāti arahattaphalassa. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi jātikulaputte teheva ācārakulaputtehi ekasaṅgahe karonto ‘‘ācārakulaputtā’’ti āha. Iminā hi ācārasampannā jātikulaputtāpi saṅgahitā honti. Ācārasampannānamevādhippetabhāvo ca ‘‘sammadevā’’ti saddantarena viññāyati. ‘‘Otiṇṇomhi jātiyā’’tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya ‘‘sammadevā’’ti vuttaṃ. Tenāha ‘‘hetunāva kāraṇenevā’’ti. Tattha hetunāti nayena upāyena. Kāraṇenevāti tabbivaraṇavacanaṃ. Tanti arahattaphalaṃ. Tadeva hi ‘‘anuttaraṃ brahmacariyapariyosāna’’nti vattumarahati aññesaṃ tathā abhāvato. ‘‘Yaṃtaṃsaddā niccasambandhā’’ti saddanayenapi tadatthaṃ dasseti ‘‘tassa hī’’tiādinā. ‘‘Yassatthāya…pe… pabbajjantī’’ti pubbe vuttassa tassa arahattaphalassa atthāya kulaputtā pabbajanti, tasmā arahattaphalamidhādhippetanti viññāyatīti adhippāyo. Natthi paro jano tathā sacchikaraṇe paccayo yassāti aparappaccayo, taṃ. Upa-saddo viya saṃ-saddopi dhātusaddānuvattakoti vuttaṃ ‘‘pāpuṇitvā’’ti, patvā adhigantvāti attho. Upa-saddo vā dhātusaddānuvattako, saṃ-saddo pana dhātuvisesakoti āha ‘‘sampādetvā’’ti, asekkhā sīlasamādhipaññāyo nipphādetvā, paripūretvāvāti attho.

Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. ‘‘Brahmacariyapariyosānaṃ…pe… vihāsī’’ti iminā eva hi arahattanikūṭena desanā pariyosāpitā, taṃ pana nigametuṃ ‘‘aññataro…pe… ahosī’’ti dhammasaṅgāhakehi vuttaṃ. Ekatova idha aññataro, na pana nāmagottādīhi apākaṭato. Arahantānanti ubbāhane cetaṃ sāmivacanaṃ. Tathā ubbāhitattā ca tesamabbhantaroti attho āpannoti adhippāyaṃ dassento ‘‘bhagavato’’tiādimāha. Keci pana evaṃ vadanti – arahantānanti cetaṃ sambandheyeva sāmivacanaṃ, ato cettha saha pāṭhasesena adhippāyamatthaṃ dassetuṃ ‘‘bhagavato’’tiādi vuttanti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthappakāsaniyā mahāsīhanādasuttavaṇṇanāya līnatthapakāsanā.

Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

9. Poṭṭhapādasuttavaṇṇanā

Poṭṭhapādaparibbājakavatthuvaṇṇanā

406. Evaṃ mahāsīhanādasuttaṃ saṃvaṇṇetvā idāni poṭṭhapādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahāsīhanādasuttassānantaraṃ saṅgītassa suttassa poṭṭhapādasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… sāvatthiyanti poṭṭhapādasutta’’nti āha. ‘‘Sāvatthiya’’nti idaṃ samīpatthe bhummanti dassetuṃ ‘‘sāvatthiṃ upanissāyā’’ti vuttaṃ, cīvarādipaccayapaṭibaddhatāya upanissayaṃ katvāti attho. Jeto nāma rājakumāro, tena ropitattā saṃvaḍḍhitattā paripālitattā jetassa vanaṃ upavananti atthamāha ‘‘jetassa kumārassa vane’’ti. Sudatto nāma gahapati anāthānaṃ piṇḍassa dāyakattā anāthapiṇḍiko. Tena jetassa hatthato aṭṭhārasahiraññakoṭisantharaṇena taṃ kiṇitvā aṭṭhārasahiraññakoṭīheva senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīheva vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena so ārāmo buddhappamukhassa bhikkhusaṅghassa niyyātito. Tenāha ‘‘anāthapiṇḍikena gahapatinā ārāmo kārito’’ti. Pupphaphalapallavādiguṇasampattiyā, pāṇino nivāsaphāsutādinā vā visesena pabbajitā tato tato āgamma ramanti anukkaṇṭhitā hutvā nivasanti etthāti ārāmo. Atha vā yathāvuttaguṇasampattiyā tattha tattha gatepi attano abbhantare ānetvā rametīti ārāmo.

Phoṭo yassa pādesu jātoti poṭṭhapādo. Phoṭo poṭṭhoti hi pariyāyo. Paribbājako duvidho channaparibbājako, acchannaparibbājako ca. Tattha acchannaparibbājakopi acelako ājīvakoti duvidho. Tesu acelako sabbena sabbaṃ naggo, ājīvako pana upari ekameva vatthaṃ upakacchakantare pavesetvā pariharati, heṭṭhā naggo. Ayaṃ pana duvidhopesa na hotīti vuttaṃ ‘‘channaparibbājako’’ti, vatthacchāyāchādanapabbajjūpagatattā channaparibbājakasaṅkhyaṃ gatoti attho. Brāhmaṇamahāsāloti mahāvibhavatāya mahāsārataṃ patto brāhmaṇo. Gaṇācariyoti sāpekkhatāya samāso. Samayanti sāmaññaniddeso, ekasesaniddeso vā, taṃ taṃ samayanti attho. Pavadantīti pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samayaṃ vadantīti attho. Tārukkhoti tassa nāmaṃ. Pabhuti saddena todeyyajāṇusoṇīsoṇadaṇḍakūṭadantādike saṅgaṇhāti, ādisaddena pana channaparibbājakādike. Tinduko nāma kāḷakkhandharukkho. Cīranti panti. Tindukā cīraṃ ettha santīti tindukacīro. Tathā ekā sālā etthāti ekasālako. Bhūtapubbagatiyā tamatthaṃ vitthārato dassento ‘‘yasmā’’tiādimāha. Iti katvāti iminā kāraṇena. ‘‘Tasmi’’ntiādinā yathāpāṭhaṃ vibhatyantadassanaṃ.

Anekākārānavasesañeyyatthavibhāgato, aparāparuppattito ca bhagavato ñāṇaṃ loke patthaṭamiva hotīti vuttaṃ ‘‘sabbaññutaññāṇaṃ pattharitvā’’ti, yato tassa ñāṇajālatā vuccati. Veneyyānaṃ tadantogadhabhāvo heṭṭhā vuttova. Veneyyasattapariggaṇhanatthaṃ samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti, atha saraṇagamanādivasena kiccanipphatti vīmaṃsīyatīti āha ‘‘kinnu kho bhavissatīti upaparikkhanto’’ti. Nirodhanti saññānirodhaṃ. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhānaṃ saññuppattiṃ. Sabbabuddhānaṃ ñāṇena saṃsanditvāti yathā te nirodhaṃ, nirodhato vuṭṭhānañca byākariṃsu, byākarissanti ca, tathā byākaraṇavasena saṃsanditvā. Katipāhaccayenāti dvīhatīhaccayena. Pāḷiyameva hi imamatthaṃ vakkhati. Saraṇaṃ gamissatīti ‘‘saraṇa’’miti gamissati. ‘‘Hatthisāriputtoti hatthisārino putto’’ti (dī. ni. ṭī. 1.406) ācariyena vuttaṃ. Adhunā pana ‘‘citto hatthisāriputto’’ tveva pāṭho dissati, citto nāma hatthācariyassa puttoti attho.

Surattadupaṭṭanti rajanena sammā rattaṃ diguṇaṃ antaravāsakaṃ parivattanavasena nivāsetvā. ‘‘Yugandharapabbataṃ parikkhipitvā’’ti idaṃ parikappavacanaṃ ‘‘tādiso atthi ce, taṃ viyā’’ti. Meghavaṇṇanti rattameghavaṇṇaṃ, sañjhāpabhānurañjitameghasaṅkāsanti attho. Paṭhamena cettha saṇṭhānasampattiṃ dasseti, dutiyena vaṇṇasampattiṃ. Ekaṃsavaragatanti vāmaṃsavarappavattaṃ. Tathā hi suttanipātaṭṭhakathāyaṃ vaṅgīsasuttavaṇṇanāyaṃ vuttaṃ ‘‘ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo’’ti [su. ni. aṭṭha. nigrodhakappasutta (vaṅgīsasutta) vaṇṇanā] tattha etanti ‘‘ekaṃsaṃ cīvaraṃ katvā’’ti vacanaṃ. Yatoti yathāvuttavacanassa pārupitvā ṭhitasseva adhivacanattā evamassa attho veditabboti sambandho. Paccagghanti ekaṃ katvā anadhiṭṭhitakāle pāṭekkaṃ mahagghaṃ, paccagghaṃ vā abhinavaṃ, abbhuṇhe taṅkhaṇe nibbattanti attho. Purimañcettha atthavikappaṃ keci na icchati. Tathā hi ācariyeneva udānaṭṭhakathāyaṃ vuttaṃ ‘‘paccaggheti abhinave, paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti, paribhuñjanti cā’’ti, idhāpi tena pacchimoyeva atthavikappo gahito. Abhinavatāya ‘‘paccaggha’’nti ca idaṃ ādito tathā laddhavohārena, anaññaparibhogatāya ca vuttaṃ, tathā vā satthu adhiṭṭhānena taṃ pattaṃ sabbakālaṃ ‘‘paccaggha’’ntveva vuccati. Selamayapattanti muggavaṇṇasilāmayaṃ catumahārājadattiyaṃ pattaṃ. Ayameva hi bhagavatā niccaparibhutto patto samacittasuttavaṇṇanādīsupi (a. ni. aṭṭha. 2.2.37) tathā vuttattā.

407. Attano rucivasena ajjhāsayavasena, na parehi ussāhitoti adhippāyo. ‘‘Atippagabhāvameva disvā’’ti ca idaṃ bhūtakathanaṃ na tāva bhikkhācaraṇavelā sampattāti dassanatthaṃ. Bhagavā hi tadā kālasseva vihārato nikkhanto ‘‘vāsanābhāgiyāya dhammadesanāya poṭṭhapādaṃ anuggaṇhissāmī’’ti. Pāḷiyaṃ atippago khoti ettha ‘‘pago’’ti idaṃ kaccāyanamatena pa-iccupasaggato o-kāraga-kārāgamane siddhaṃ. Pa-saddoyeva pātoatthaṃ vadati. Aññesaṃ pana saddavidūnaṃ matena pātopadamiva nepātikaṃ. Teneva tattha tattha aṭṭhakathāsu (dī. ni. aṭṭha. 3.1) vuttaṃ ‘‘atippago khoti ativiya pāto’’ti. Apica paṭhamaṃ gacchati divasabhāvena pavattatīti pagoti nibbacanaṃ iminā dassitaṃ. Duvidho khalusaddo viya hi pagoti saddo nāmanipātopasaggavasena tividho. Evañhi idha ‘‘atippagabhāvameva disvā’’ti vacanaṃ upapannaṃ hoti.

Yaṃnūnāti esa nipāto aññattha saṃsayaparidīpano, idha pana saṃsayapatirūpakaparidīpanova. Kasmā ‘‘saṃsayaparidīpane’’ti vuttaṃ, nanu buddhānaṃ saṃsayo natthīti āha ‘‘buddhānañcā’’tiādi. Saṃsayo nāma natthi bodhimūle eva tassa samugghāṭitattā. Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāge pavattaparivitakko. Esāti ‘‘karissāma, na karissāmā’’tiādiko esa cittācāro sabbabuddhānaṃ labbhati sambhavati vicāraṇavaseneva pavattanato, na pana saṃsayavasena. Tenāhāti yenesa sabbabuddhānaṃ labbhati, tena bhagavā evamāhāti imameva pāḷiṃ imassa atthassa sādhakaṃ karoti. Ayaṃ aṭṭhakathāto aparo nayo – yaṃnūnāti parikappane nipāto. ‘‘Upasaṅkameyya’’nti kiriyāpadena vuccamānoyeva hi attho anena jotīyati. Tasmā ahaṃ yaṃnūna yadi pana upasaṅkameyyaṃ sādhu vatāti yojanā. ‘‘Yadi panā’’ti idampi tena samānatthanti vuttaṃ ‘‘yadi panāhanti attho’’ti.

408. Assāti paribbājakaparisāya. Uddhaṃgamanavasenāti unnatabahulatāya uggantvā uggantvā pavattanavasena. Disāsu patthaṭavasenāti vipulabhāvena bhūtaparamparāya sabbadisāsu pattharaṇavasena. Ettha ca pāḷiyaṃ yathā unnatapāyo saddo unnādo, evaṃ vipulabhāvena uparūpari pavattopi unnādoyevāti tadubhayaṃ ekajjhaṃ katvā ‘‘unnādiniyā’’ti vuttaṃ, puna tadubhayameva vibhāgaṃ katvā ‘‘uccāsaddamahāsaddāyā’’ti. Ato pāḷinayānurūpameva atthaṃ vivaratīti daṭṭhabbaṃ. Idāni paribbājakaparisāya uccāsaddamahāsaddatākāraṇaṃ, tassa ca pavattiākāraṃ dassento ‘‘tesañhī’’tiādimāha. Bālātapeti abhinavuggatasūriyātape. Kāmassādo nāma kāmaguṇassādo. Bhavassādo nāma kāmarāgādisahagato bhavesu assādo.

Sūriyuggamane khajjopanamiva nippabhataṃ sandhāya vuttaṃ ‘‘khajjopanakūpamā jātā’’ti. Lābhasakkāropi no parihīnoti attho bāverujātakena (jā. 1.4.154) dīpetabbo. Parisadosoti parisāya pavattadoso.

409. Saṇṭhapesīti saññamanavasena sammadeva ṭhapesi. Saṇṭhapanañcettha tiracchānakathāya aññamaññasmiṃ agāravassa cajāpanavasena ācārasikkhāpanaṃ, yathāvuttadosassa nigūhanañca hotīti āha ‘‘sikkhāpesī’’tiādi. Nanti parisaṃ. Appasaddanti nissaddaṃ uccāsaddamahāsaddābhāvaṃ. ‘‘Eko nisīdatī’’tiādi atthāpattidassanaṃ. Vuddhinti lābhaguṇavuddhiṃ. Patthayamānoti patthayanahetu. Mānante hi lakkhaṇe, hetumhi ca icchanti saddavidū. Idāni tamatthaṃ vitthāretuṃ ‘‘paribbājakā kirā’’tiādi āraddhaṃ. Aparaddhanti aparajjhitaṃ. Nappamajjantīti pamādaṃ na āpajjanti, na agāravaṃ karontīti vuttaṃ hoti.

410. No āgate ānandoti amhākaṃ bhagavati āgate ānando pīti hoti. ‘‘Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsī’’ti vacanaṃ pubbepi tattha āgatapubbattā vuttavacanamiva hotīti codanaṃ samuṭṭhāpetvā pariharanto ‘‘kasmā āhā’’tiādimāha. Piyasamudācārāti piyālāpā. Tasmāti tathā piyasamudācārassa pavattanato. Na kevalaṃ ayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apacitiṃ karontevāti tadaññesampi bāhullakammena tadatthaṃ sādhetuṃ ‘‘bhagavantañhī’’tiādi vuttaṃ. Tattha kāraṇamāha ‘‘uccākulīnatāyā’’ti, mahāsammatarājato paṭṭhāya asambhinnakhattiyakulatāyāti attho. Tathā hi soṇadaṇḍena vuttaṃ ‘‘samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā’’ti, (dī. ni. 1.304) tena sāsane appasannānampi kulagāravena bhagavati apacitiṃ dasseti. Etasmiṃ antare kā nāma kathāti yathāvuttaparicchedabbhantare kīdisā nāma kathā. Vippakatāti āraddhā hutvā apariyositā. ‘‘Kā kathā vippakatā’’ti pana vadanto atthato tassā pariyosāpanaṃ paṭijānāti nāma. Kā kathāti ca avisesacodanā, tasmā yassā tassā sabbassāpi kathāya pariyosāpanaṃ paṭiññātaṃ hoti, tañca paṭijānanaṃ padesaññuno avisaṃyanti āha ‘‘yāva…pe… sabbaññupavāraṇaṃ pavāresī’’ti. Esāti paribbājakaparisāya kathitā rājakathādikā. Nissārāti niratthakabhāvena sārarahitā.

Abhisaññānirodhakathāvaṇṇanā

411. ‘‘Tiṭṭhatesā’’ti etassa āpannamatthaṃ dassento ‘‘sace’’tiādimāha. Sukāraṇanti sundaraṃ atthāvahaṃ hitāvahaṃ kāraṇaṃ. Yatthāti aññatarissaṃ sālāyaṃ. Nānātitthasaṅkhātāsu laddhīsu niyuttāti nānātitthiyāṇiyasaddena. Ṇikasaddena vā ka-kārassa ya-kāraṃ katvā yathā ‘‘antiyo’’ti. ‘‘Ayaṃ kiṃ vadati ayaṃ kiṃ vadatī’’ti kutūhalaṃ kolāhalamettha atthīti kotūhalā, sā eva sālā kotūhalasālāti āha ‘‘kotūhaluppattiṭṭhānato’’ti. Upasaggamattaṃ dhātvatthānuvattanato. Saññāsīsenāyaṃ desanā, tasmā saññāsahagatā sabbepi dhammā gayhanti, tattha pana cittaṃ padhānanti vuttaṃ ‘‘cittanirodhe’’ti. Pahānavasena pana accantanirodhassa tehi anadhippetattā, avisayattā ca ‘‘khaṇikanirodhe’’ti āha. Kāmaṃ sopi tesaṃ avisayova, atthato pana nirodhakathā vuccamānā tattheva tiṭṭhati, tasmā atthāpattimattaṃ pati tathā vuttanti veditabbaṃ. Tassāti abhisaññānirodhakathāya. ‘‘Kittighoso’’ti ‘aho buddhānubhāvo, bhavantarapaṭicchannampi kāraṇaṃ evaṃ hatthāmalakaṃ viya paccakkhato dasseti, sāvake ca edise saṃvarasamādāne patiṭṭhāpetī’ti thutighoso yāva bhavaggā pattharatīti. Ācariyena vuttaṃ. Idāni pana ‘‘sakalajambudīpe bhagavato kathākittighoso pattharatī’’ti pāṭho dissati. Paṭibhāgakiriyanti paḷāsavasena paṭibhāgabhūtaṃ payogaṃ. Bhavantarasamayanti tatra tatra vuṭṭhānasamayaṃ abhūtaparikappitaṃ kiñci ussāriyavatthuṃ attano samayaṃ katvā kathenti. Kiñcideva sikkhāpadanti ‘‘ekamūlakena bhavitabbaṃ, ettakaṃ velaṃ ekasmiṃyeva ṭhāne nisīditabba’’nti evamādikaṃ kiñcideva kāraṇaṃ sikkhākoṭṭhāsaṃ katvā paññapenti. Nirodhakathanti nirodhasamāpattikathaṃ.

Tesūti kotūhalasālāyaṃ sannipatitesu nānātitthiyasamaṇabrāhmaṇesu. Ekacceti eke. Purimoti ‘‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī’’tiādinā vuttavādī. Etthāti catūsu vādīsu. Yvāyaṃ idha uppajjatīti sambandho. Samāpattinti asaññībhavāvahaṃ vāyokasiṇaparikammaṃ, ākāsakasiṇaparikammaṃ vā rūpāvacaracatutthajjhānasamāpattiṃ, pañcamajjhānasamāpattiṃ vā. Nirodheti heṭṭhā vuttanayena saññānirodhe. Hetuṃ apassantoti yena hetunā asaññībhave saññāya nirodho sabbaso anuppādo, yena ca tato cutassa idha pañcavokārabhave saññāya uppādo, tadubhayampi hetuṃ avisayatāya apassanto.

Dutiyoti ‘‘saññā hi bho purisassa attā’’tiādinā vuttavādī. Nanti paṭhamavādiṃ. Nisedhetvāti ‘‘na kho pana metaṃ bho evaṃ bhavissatī’’ti evaṃ paṭikkhipitvā. Migasiṅgatāpasassāti evaṃnāmakatāpasassa. Tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, ‘‘isisiṅgo’’tipi tassa nāmaṃ. Asaññakabhāvanti muñchāpattiyā kiriyāmayasaññāvasena vigatasaññibhāvaṃ. Vakkhati hi ‘‘visaññī hutvā’’ti. Cattālīsanipāte āgatanayena migasiṅgatāpasavatthuṃ saṅkhepato dassetuṃ ‘‘migasiṅgatāpaso kirā’’tiādi vuttaṃ. Vikkhambhanavasena kilesānaṃ santāpanato attantapo. Dukkaratapatāya ghoratapo tibbatapo. Nibbisevanabhāvāpādanena sabbaso milāpitacakkhāditikkhindriyatāya paramadhitindriyo. Sakkavimānanti paṇḍukambalasilāsanaṃ sandhāyāha. Tañhi tathārūpapaccayā kadāci uṇhaṃ, kadāci thaddhaṃ, kadāci calitaṃ hoti. ‘‘Sakka…pe… patthetī’’ti ayoniso cintetvā pesesi. Bhaggoti bhañjitakusalajjhāsayo, adhunā pana ‘‘laggo’’ti pāṭhaṃ likhanti. Tena dibbaphassenāti hatthaggahaṇamattadibbaphassena. Tanti tathā saññāpaṭilābhaṃ. Evamāhāti evaṃ ‘‘saññā hi bho purisassa attā’’tiādinā ākārena saññānirodhamāha. Imināva nayena ito paresupi dvīsu ṭhānesu pāḷimāharitvā yojanā veditabbā.

Tatiyoti ‘‘santi hi bho samaṇabrāhmaṇā’’tiādinā vuttavādī. Āthabbaṇapayoganti āthabbaṇavedavihitaṃ āthabbaṇikānaṃ visaññibhāvāpādanappayogaṃ. Upakaḍḍhanaṃ āharaṇaṃ. Apakaḍḍhanaṃ apaharaṇaṃ. Āthabbaṇaṃ payojetvāti āthabbaṇavede āgataṃ aggijuhanapubbakaṃ mantapadaṃ payojetvā sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa sīsacchinnatādi dassitaṃ, tassa.

Catutthoti ‘‘santi hi bho devatā mahiddhikā’’tiādinā vuttavādī. Yakkhadāsīnanti devadāsīnaṃ, yā ‘‘yogavatiyo’’tipi vuccanti, yoginiyotipi pākaṭā. Madaniddanti surāmadanimittakaṃ supanaṃ. Devatūpahāranti naccanagāyanādinā devatānaṃ pūjaṃ. Surāpātinti pātipuṇṇaṃ suraṃ. Divāti atidivā, ussūreti attho. Tanti tathā supitvā vuṭṭhahanaṃ. Suttakāle devatānaṃ saññāpakaḍḍhanavasena nirodhaṃ samāpannā, pabuddhakāle saññupakaḍḍhanavasena nirodhā vuṭṭhitāti maññamānoti adhippāyo.

Eḷamūgakathā viyāti imesaṃ paṇḍitamānīnaṃ kathā andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure cattāropi nirodhe. Ekena bhavitabbanti ekasabhāveneva bhavitabbaṃ. Na bahunāti na ca aññamaññaviruddhena bahuvidhena nānāsabhāvena bhavitabbaṃ. Tenāpi ekenāti ekasabhāvabhūtena tenāpi nirodhena. Aññenevāti tehi vuttākārato aññākāreneva bhavitabbaṃ. Soti ekasabhāvabhūto nirodho. Aññatra sabbaññunāti sabbaññubuddhaṃ ṭhapetvā. Idhāti kotūhalasālāyaṃ. Ayaṃ nirodho ayaṃ nirodhoti dvikkhattuṃ byāpanicchāvacanaṃ satthā attano desanāvilāsena anekākāravokāraṃ nirodhaṃ vibhāvessatīti dassanatthaṃ kataṃ. Aho nūnāti ettha ahoti acchariye nipāto, nūnāti anussaraṇe. Tasmā aho nūna bhagavāti anaññasādhāraṇadesanattā bhagavā nirodhampi aho acchariyaṃ katvā ārādheyya maññeti adhippāyo. Aho nūna sugatoti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha dvikkhattuṃ āmeḍitavacanaṃ. Acchariyatthopi hesa ahosaddo anussaraṇamukheneva poṭṭhapādena gahito. Tasmā vuttaṃ ‘‘anussaraṇatthe nipātadvaya’’nti. Tenāti anussaraṇatthamukhena pavattanato. ‘‘Aho…pe… sugato’’ti vacanena etadahosīti yojanā. ‘‘Yaṃtaṃsaddā niccasambandhā’’ti sādhippāyaṃ yojanaṃ dassetuṃ ‘‘yo etesa’’ntiādimāha. Kāladesapuggalādivibhāgena bahubhedattā imesaṃ nirodhadhammānanti bahutte sāmivacanaṃ, kusalasaddayoge cetaṃ bhummatthe daṭṭhabbaṃ. Kusalo nipuṇo chekoti pariyāyavacanametaṃ. Aho nūna katheyyāti acchariyaṃ katvā katheyya maññe. So sugatoti sambandho. Ciṇṇavasitāyāti nirodhasamāpattiyaṃ ciṇṇavasībhāvattā. Sabhāvaṃ jānātīti nirodhasabhāvaṃ yāthāvato jānāti.

Ahetukasaññuppādanirodhakathāvaṇṇanā

412. Gharamajjheyeva pakkhalitāti yathā gharato bahi gantukāmā purisā maggaṃ anotaritvā gharavivare samatale vivaṭaṅgaṇe eva pakkhalanaṃ pattā, evaṃsampadamidanti attho. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādivibhāgo aññatra vutto, idha pana tena vibhāgena payojanaṃ natthi saññāya akāraṇabhāvapaṭikkhepaparattā codanāyāti vuttaṃ ‘‘kāraṇasseva nāma’’nti. Yaṃ pana pāḷiyaṃ vuttaṃ ‘‘sahetū hi poṭṭhapāda sappaccayā purisassa saññā uppajjantipi nirujjhantipī’’ti, tattha sahetū sappaccayā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantīti dassanatthaṃ ‘‘nirujjhantipī’’ti vacanaṃ, na tu nirodhassa sahetusapaccayatādassanatthaṃ. Uppādoyeva hi sahetuko, na nirodho. Yadi hi nirodhopi sahetuko siyā, tassapi puna nirodhena bhavitabbaṃ aṅkurādīnaṃ puna aṅkurādinā viya, na ca tassa puna nirodho atthi, tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo khaṇanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbaso anuppādanirodho, so ‘‘sahetuko’’ti veditabbo tathārūpāya paṭipattiyā vinā abhāvato. Tenāha bhagavā ‘‘sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī’’ti (dī. ni. 1.412) tato eva ca aṭṭhakathāyampi (dī. ni. aṭṭha. 1.413) vuttaṃ ‘‘saññāya sahetukaṃ uppādanirodhaṃ dīpetu’’nti. Etañhi pāḷivacanaṃ, aṭṭhakathāvacanañca anuppādanirodhaṃ sandhāya vuttanti daṭṭhabbaṃ. Sikkhāti hetvatthe paccattavacanaṃ, ya-kāralopo vā ‘‘saṅkhyāpi tamhā vanapattā pakkamitabba’’ntiādīsu (ma. ni. 1.192) viya. Hetubhāvo cassā upari āvi bhavissati. Ekasaddo ca aññapariyāyo, na saṅkhyāvācī ‘‘ittheke sato sattassā’’tiādīsu (dī. ni. 1.85-91, 94-98; ma. ni. 3.21) viyāti āha ‘‘sikkhāya ekaccā saññā jāyantī’’ti. Sesapadesupi eseva nayo.

413. Vitthāretukamyatāti vitthāretukāmatāya. Pucchāvasenāti kathetukamyatāpucchāvasena, vitthāretukamyatāpucchāvasenāti vā samāso. ‘‘Poṭṭhapādassevāyaṃ pucchā’’ti āsaṅkāya ‘‘bhagavā avocā’’ti pāḷiyaṃ vuttaṃ. Saññāya…pe… dīpetuṃ tā dassentoti yojetabbaṃ. Tatthāti tassaṃ upari vakkhamānāya desanāya. Tatiyāti adhipaññāsikkhā āgatāti sambandho. ‘‘Ayaṃ…pe… desitoti ettha sammādiṭṭhisammāsaṅkappavasena āgatā. Kasmāti ce? Pariyāpannattā, sabhāvato, upakārato ca yathārahaṃ paññākkhandhe avarodhattā saṅgahitattāti adhippāyo. Tathā hi cūḷavedallasutte vuttaṃ ‘‘yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) kāmañcettha vuttanayena tissopi sikkhā āgatā, tathāpi adhicittasikkhāya eva abhisaññānirodho dassito. Itarā pana tassā sambhārabhāvena ānītāti ayamattho pāḷivasena veditabbo.

Pañcakāmaguṇikarāgoti pañca kāmakoṭṭhāse ārabbha uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena nasamuppanno yo koci kāmacāro, yā kāci lobhuppatti. Adhunā pana ‘‘asamuppannakāmarāgo’’ti pāṭho, so ayuttova atthato viruddhattā. Kāmarāgo cettha visayavasena niyamitattā kāmaguṇārammaṇova lobho daṭṭhabbo, kāmacāro pana jhānanikantibhavarāgādippabhedo sabbopi lobhacāro. Kāmanaṭṭhena, kāmesu pavattanaṭṭhena ca kāmacāro. Sabbepi hi tebhūmakadhammā kāmanīyaṭṭhena kāmā. Yasmā ubhayesampi sahacaraṇañāyena kāmasaññābhāvo hoti, tasmā ‘‘kāmasaññā’’ti paduddhāraṃ katvā tadubhayameva niddiṭṭhanti veditabbaṃ. ‘‘Tatthā’’tiādi asamuppannakāmacārato pañcakāmaguṇikarāgassa visesadassanaṃ, asamuppannakāmacārasseva vā idhādhippetabhāvadassanaṃ. Kāmaṃ pañcakāmaguṇikarāgopi asamuppanno eva anāgāmimaggena samugghāṭīyati, tasmiṃ pana samugghāṭitepi na sabbo rāgo samugghāṭaṃ gacchati tassa aggamaggena samugghāṭitattā. Tasmā pañcakāmaguṇikarāgaggahaṇena itarassa sabbassa gahaṇaṃ na hotīti ubhayatthasādhāraṇena pariyāyena ubhayameva saṅgahetvā pāḷiyaṃ kāmasaññāggahaṇaṃ kataṃ, ato tadubhayaṃ sarūpato, visesato ca dassetvā sabbasaṅgāhikabhāvato ‘‘asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭatī’’ti vuttaṃ. Tasmāti asamuppannakāmacārasseva idha vaṭṭanato ayamattho veditabboti yojanā. Tassāti paṭhamajjhānasamaṅgino puggalassa. Sadisattāti kāmasaññādibhāvena samānattā, etena pāḷiyaṃ ‘‘purimā’’ti idaṃ sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha ‘‘nirujjhatī’’ti vuttā anuppādassa adhippetattā. Tasmā anāgatameva dassetuṃ ‘‘anuppannāva nuppajjatī’’ti vuttaṃ.

Vivekajapītisukhasaṅkhātāti vivekajapītisukhehi saha akkhātā, na vivekajapītisukhānīti akkhātā. Taṃsampayuttā hi saññāyeva idhādhippetā, na vivekajapītisukhāni. Atha vā vivekajapītisukhakoṭṭhāsikāti attho. Saṅkhātasaddo hettha koṭṭhāsattho ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’tiādīsu (pārā. 89, 91) viya. Kāmacchandādioḷārikaṅgappahānavasena nānatthasaññāpaṭighasaññāhi nipuṇatāya sukhumā. Bhūtatāya saccā. Tadevatthaṃ dasseti ‘‘bhūtā’’ti iminā. Sukhumabhāvena, paramatthabhāvena ca aviparītasabhāvāti attho. Evaṃ byāsavasena yathāpāṭhamatthaṃ dassetvā samāsavasenapi yathāpāṭhameva dassento ‘‘atha vā’’tiādimāha. Samāsabyāsavasena hi dvidhā pāṭho dissati. ‘‘Kāmacchandādioḷārikaṅgappahānavasenā’’ti iminā sampayuttadhammānaṃ bhāvanānubhāvasiddhā, saññāya saṇhasukhumatā nīvaraṇavikkhambhanavasena viññāyatīti dasseti. Bhūtatāyāti sukhumabhāvena, paramatthabhāvena ca aviparītatāya, vijjamānatāya vā. Vivekajehīti nīvaraṇavivekato jātehi. Idāni jhānasamaṅgīvasena vuttassa dutiyapadassa atthaṃ dassetuṃ ‘‘sā assā’’tiādi vuttaṃ. Sabbatthāti sabbavāresu.

Samāpajjanādhiṭṭhānaṃ viya vuṭṭhānampijhāne pariyāpannaṃ hoti yathā taṃ dhammānaṃ bhaṅgakkhaṇo dhammesu, āvajjanapaccavekkhaṇāni pana na jhānapariyāpannāni, tasmā jhānapariyāpannameva vasīkaraṇaṃ gahetvā ‘‘samāpajjanto, adhiṭṭhahanto, vuṭṭhahanto ca sikkhatī’’ti vuttaṃ. Tanti paṭhamajjhānaṃ. Tena…pe… jhānenāti idampi ‘‘sikkhā’’ti etassa saṃvaṇṇanāpadaṃ. Tenāti ca hetumhi karaṇavacanaṃ, paṭhamajjhānena hetunāti attho. Hetubhāvo cettha jhānassa vivekajapītisukhasukhumasaccasaññāya uppattiyā sahajātādipaccayabhāvo. Kāmasaññāya pana nirodhassa upanissayapaccayabhāvova. So ca kho suttantapariyāyena. Tathā ceva heṭṭhā saṃvaṇṇitaṃ ‘‘tathārūpāya paṭipattiyā vinā abhāvato’’ti etenupāyenāti yvāyaṃ paṭhamajjhānatappaṭipakkhasaññāvasena ‘‘sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī’’ti ettha nayo vutto, etena nayena. Sabbatthāti sabbavāresu.

414. Idāni ākiñcaññāyatanaparamāya eva saññāya dassane kāraṇaṃ vibhāvento ‘‘yasmā panā’’tiādimāha. Yasmā idañca…pe… uddhaṭanti sambandho. Kesaṃ panidaṃ aṅgato sammasananti vuttaṃ ‘‘aṭṭhasamāpattiyā’’tiādi. Aṅgatoti jhānaṅgato. Idañhi anupadadhammavipassanāya lakkhaṇavacanaṃ. Anupadadhammavipassanañhi karonto samāpattiṃ patvā aṅgatova sammasanaṃ karoti, na ca saññā samāpattiyā kiñci aṅgaṃ hoti. Atha ca panetaṃ vuttaṃ ‘‘idañca saññā saññāti evaṃ aṅgato sammasanaṃ uddhaṭa’’nti, tasmā lakkhaṇavacanametaṃ. Aṅgatoti vā avayavatoti attho, anupadadhammatoti vuttaṃ hoti. Kalāpatoti samūhato. Yasmā panettha samāpattivasena taṃtaṃsaññānaṃ uppādanirodhe vuccamāne aṅgavasena so vutto hoti, tasmā ‘‘idañcā’’tiādinā aṅgatova sammasanaṃ dassetīti veditabbaṃ. Tasmāti saññāvaseneva aṅgato sammasanassa uddhaṭattā. Tadevāti ākiñcaññāyatanameva, na nevasaññānāsaññāyatanaṃ tattha paṭusaññābhāvato.

‘‘Yo’’ti vattabbe ‘‘yato’’ti vuttanti āha ‘‘yo nāmā’’ti yathā ‘‘ādimhī’’ti vattabbe ‘‘ādito’’ti vuccati atthe pariggayhamāne yathāyuttavibhattiyāva to-saddassa labbhanato. Nāma-saddo cettha kho-saddo viya vācāsiliṭṭhatāmattaṃ. Sassedanti sakaṃ, attanā adhigatajhānaṃ, tasmiṃ saññā sakasaññā, sā etassatthīti sakasaññīti vuttaṃ ‘‘attano paṭhamajjhānasaññāya saññavā’’ti. Īkāro cettha upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya atthibhāvajotako daṭṭhabbo. Tenevāha ‘‘anupubbena saññaggaṃ phusatī’’tiādi. Tasmā tattha tattha sakasaññitāggahaṇena tasmiṃ tasmiṃ jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabbaṃ.

Lokiyānanti niddhāraṇe sāmivacanaṃ, sāmiatthe eva vā. Yadaggena hi taṃ tesu seṭṭhaṃ, tadaggena tesampi seṭṭhanti. Vibhattāvadhiatthe vā sāmivacanaṃ. Ettha pana ‘‘lokiyāna’’nti visesanaṃ lokuttarasamāpattīhi tassa aseṭṭhabhāvato kataṃ. Sesaṃ ‘‘kiccakārakasamāpattīna’’nti pana visesanaṃ akiccakārakasamāpattito tassa aseṭṭhabhāvatoti daṭṭhabbaṃ. Akiccakārakatā cassā ‘‘yatheva hi tattha saññā, evaṃ phassādayopī’’ti, ‘‘yadaggena hi tattha dhammā saṅkhārāvasesabhāvappattiyā pakativipassakānaṃ sammasituṃ asakkuṇeyyarūpena ṭhitā, tadaggena heṭṭhimasamāpattidhammā viya paṭukiccakaraṇasamatthāpi na hontī’’ti ca aṭṭhakathāsu (visuddhi. 1.287) paṭusaññākiccābhāvavacanato viññāyati. Svāyamattho paramatthamañjūsāya nāma visuddhimaggaṭīkāya āruppakathāyaṃ (visuddhi. ṭī. 1.286) ācariyena savisesaṃ vutto, tasmā tattha vuttanayeneva veditabbo. Keci pana ‘‘yathā heṭṭhimā heṭṭhimā samāpattiyo uparimānaṃ uparimānaṃ samāpattīnaṃ adhiṭṭhānakiccaṃ sādhenti, na evaṃ nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhānaṃ sādheti, tasmā sā akiccakārikā itarā kiccakārikā’’ti vadanti, tadayuttaṃ tassāpi vipassanācittaparidamanādīnaṃ adhiṭṭhānakiccasādhanato, tasmā purimoyeva attho yutto. Kasmā cetaṃ tesamagganti āha ‘‘ākiñcaññāyatanasamāpattiya’’ntiādi. ‘‘Itī’’ti vatvā ‘‘lokiyānaṃ…pe… aggattā’’ti tassattho vutto, ‘‘aggattā’’ti ettha vā nidassanametaṃ.

Pakappetīti saṃvidahati. Jhānaṃ samāpajjanto hi jhānasukhaṃ attani saṃvidahati nāma. Abhisaṅkharotīti āyūhati sampiṇḍeti. Sampiṇḍanattho hi samudāyattho. Yasmā pana nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraṇaṃ dassento ‘‘nikantiṃ…pe… nāmā’’ti vuttaṃ. Imā ākiñcaññāyatanasaññāti idāni labbhamānā ākiñcaññāyatanasaññā. Taṃsamatikkameneva uparijhānatthāya cetanābhisaṅkharaṇasambhavato nirujjheyyuṃ. Aññāti ākiñcaññāyatanasaññāhi aññā. Oḷārikāti tato thūlatarā. Kā pana tāti āha ‘‘bhavaṅgasaññā’’ti. Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya cetanābhisaṅkharaṇāni bhaveyyuṃ, evañca ākiñcaññāyatanasaññā nirujjheyyuṃ, vuṭṭhānañca bhavaṅgavasena hoti, tato parampi yāva uparijhānasamāpajjanaṃ, tāva antarantarā bhavaṅgasaññā uppajjeyyuṃ, tā ca ākiñcaññāyatanasaññāhi oḷārikāti adhippāyo.

Cetentovāti nevasaññānāsaññāyatanajjhānaṃ ekaṃ dve cittavārepi samāpajjanavasena pakappento eva. Na cetetīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato na pakappeti nāma. Pubbābhogavasena hi jhānaṃ pakappento idha ‘‘cetetī’’ti vutto. Abhisaṅkharontovāti tattha appahīnanikantikatāvasena āyūhanto eva. Nābhisaṅkharotīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato nāyūhati nāma. ‘‘Ahametaṃ jhānaṃ nibbattemi upasampādemi samāpajjāmī’’ti hi evaṃ abhisaṅkharaṇaṃ tattha sālayasseva hoti, na anālayassa, tasmā ekadvicittakkhaṇikampi jhānaṃ pavattento tattha appahīnanikantikatāya ‘‘abhisaṅkharonto evā’’ti vutto. Yasmā panassa tathā heṭṭhimajhānesu viya vā tattha pubbābhogo natthi, tasmā ‘‘na abhisaṅkharotī’’ti vuttaṃ. ‘‘Imassa bhikkhuno’’tiādi vuttassevatthassa vivaraṇaṃ. Tattha yasmā imassa…pe… atthi, tasmā ‘‘na ceteti, nābhisaṅkharotī’’ti ca vuttanti adhippāyo. Ābhogasamannāhāroti ābhogasaṅkhāto, ābhogavasena vā cittassa ārammaṇābhimukhaṃ, ārammaṇassa vā cittābhimukhaṃ anvāhāro. ‘‘Svāyamattho’’tiādinā tadevatthaṃ upamāya paṭipādeti. Puttagharācikkhaṇenāti puttagharassa ārocananayena.

Gantvā ādāya āgatanti sambandho. Pacchābhāgeti āsanasālāya pacchimadisāyaṃ ṭhitassa pitugharassa pacchābhāge. Tatoti puttagharato. Laddhagharamevāti yatonena bhikkhā laddhā, tameva gharaṃ puttagehameva. Āsanasālā viya ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyānaṃ nevasaññānāsaññāyatananirodhasamāpattīnaṃ upagantabbato. Pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti amanasikātabbato, majjhe ṭhitattā ca. Puttagehaṃ viya nirodhasamāpatti manasikātabbato, pariyante ṭhitattā ca. Pitugharaṃ amanasikaritvāti pavisitvā samatikkantampi pitugharaṃ amanasikaritvā. Puttagharasseva ācikkhaṇaṃ viya ekaṃ dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatanaṃ amanasikaritvā parato nirodhasamāpattatthāya eva manasikāro daṭṭhabbo. Evaṃ amanasikārasāmaññena, manasikārasāmaññena ca upamopameyyatā vuttā ācikkhaṇenapi manasikārasseva jotanato. Na hi manasikārena vinā ācikkhaṇaṃ sambhavati.

jhānasaññāti ekaṃ dve cittavāre pavattā nevasaññānāsaññāyatanajhānasaññā. Nirodhasamāpattiyañhi yathārahaṃ catutthāruppakusalakiriyajavanaṃ dvikkhattumeva javati, na taduttari. Nirujjhantīti sarasavaseneva nirujjhanti, pubbābhisaṅkhārabalena pana upari anuppādo. Yathā ca jhānasaññānaṃ, evaṃ itarasaññānampīti āha ‘‘aññā cā’’tiādi. Nuppajjanti yathāparicchinnakālanti adhippāyo. So evaṃ paṭipanno bhikkhūti yathāvutte saññagge ṭhitabhāvena paṭipanno bhikkhu, so ca kho anāgāmī vā arahā vā dvīhi phalehi samannāgamo, tiṇṇaṃ saṅkhārānaṃ paṭippassaddhi, soḷasavidhā ñāṇacariyā, navavidhā samādhicariyāti imesaṃ vasena nirodhapaṭipādanapaṭipattiṃ paṭipannoti attho. Anupubbanirodhavasena cittacetasikānaṃ appavattiyeva saññāvedanāsīsena ‘‘saññāvedayitanirodha’’nti vuttā. Phusatīti ettha phusanaṃ nāma vindanaṃ paṭiladdhīti dasseti ‘‘vindati paṭilabhatī’’ti iminā. Atthato pana vuttanayena yathāparicchinnakālaṃ cittacetasikānaṃ sabbaso appavattiyeva.

Niratthakatāya upasaggamattaṃ, tasmā saññā icceva attho. Nirodhapadena anantarikaṃ katvā samāpattipade vattabbe tesaṃ dvinnamantare sampajānapadaṃ ṭhapitanti āha ‘‘nirodhapadena antarikaṃ katvā vutta’’nti. Tena vuttaṃ ‘‘anu…pe… attho’’ti, tena ayuttasamāsoyaṃ yathārutapāṭhoti dasseti. Tatrāpīti tasmiṃ yathāpadamanupubbiṭhapanepi ayaṃ visesatthoti yojanā. Sampajānantassāti taṃ taṃ samāpattiṃ samāpajjitvā vuṭṭhāya tattha tattha saṅkhārānaṃ sammasanavasena pajānantassa puggalassa. Anteti yathāvuttāya nirodhapaṭipādanapaṭipattiyā pariyosāne. Dutiyavikappe sampajānantassāti sampajānakārino, iminā nirodhasamāpattisamāpajjanakassa bhikkhuno ādito paṭṭhāya sabbapāṭihārikapaññāya saddhiṃ atthasādhikā paññā kiccato dassitā hoti. Tenāha ‘‘paṇḍitassa bhikkhuno’’ti. Vacanasesāpekkhā’ napekkhatā dvinnaṃ vikappānaṃ viseso.

Saṃvaṇṇanokāsānuppattito nirodhasamāpattikathā kathetabbā. Sabbākārenāti nirodhasamāpattiyā sarūpaviseso, samāpajjanako, samāpajjanaṭṭhānaṃ, samāpajjanakāraṇaṃ, samāpajjanākāroti evamādinā sabbappakārena. Tatthāti visuddhimagge (visuddhi. 1.307) kathitatovāti kathitaṭṭhānato eva, tevīsatimaparicchedatoti attho, na idha taṃ vadāma punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo.

Pāḷiyaṃ evaṃ kho ahanti ettha ākārattho evaṃ-saddo uggahitākāradassananti katvā. Evaṃ poṭṭhapādāti ettha pana sampaṭicchanattho tatheva anujānananti katvā. Tenāha ‘‘suuggatitaṃ tayā’ti anujānanto’’ti.

415. Saññā aggā etthāti saññaggaṃ, ākiñcaññāyatanaṃ. Avasesasamāpattīsupi saññaggaṃ atthīti ettha pana saññaggabhāvo ‘‘saññagga’’nti vutto, saññāyeva agganti tulyādhikaraṇasamāso vā. ‘‘Puthū’’ti ayaṃ liṅgavipallāso, nikāralopo vāti vuttaṃ ‘‘bahūnī’’ti. ‘‘Yathā’’ti iminā karaṇappakārasaṅkhāto pakāraviseso gahito, na pakārasāmaññanti dasseti ‘‘pathavīkasiṇādīsū’’tiādinā. ‘‘Idaṃ vuttaṃ hotī’’tiādi tabbivaraṇaṃ. Jhānānaṃ tāva yutto karaṇabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kasiṇānaṃ pana kathanti? Tesampi so yutto eva. Yadaggena hi jhānānaṃ nirodhaphusanassa sādhakatamabhāvo, tadaggena kasiṇānampi tadavinābhāvato. Anekakaraṇāpi ca kiriyā hotiyeva yathā ‘‘aññena maggena yānena dīpikāya gacchatī’’ti.

Ekavāranti sakiṃ. Purimasaññānirodhanti kāmasaññānirodhaṃ, na pana nirodhasamāpattisaññitaṃ saññānirodhaṃ. Ekaṃ saññagganti ekaṃ saññābhūtaṃ aggaṃ, eko saññaggabhāvo vā heṭṭhimāya saññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti hi saññaggaṃ, na saññāsu agganti. Yathā pana saññā aggo etthāti saññaggaṃ, ākiñcaññāyatanaṃ, evaṃ sesajhānampi. Yena ca nimittena jhānaṃ ‘‘saññagga’’nti vuttaṃ, tadeva saññāsaṅkhātaṃ nimittaṃ bhāvalopena, bhāvappadhānena vā idhādhippetaṃ. Dve vāreti dvikkhattuṃ. Satasahassaṃ saññaggānīti migapadavaḷañjananiddeso. Sesakasiṇesūti kasiṇānameva gahaṇaṃ nirodhakathāya adhikatattā, tato eva cettha jhānaggahaṇenapi kasiṇajjhānāni eva gahitānīti veditabbaṃ. Yathā ‘‘pathavīkasiṇena karaṇabhūtenā’’ti tadārammaṇikaṃ jhānaṃ anāmasitvā vuttaṃ, evaṃ ‘‘paṭhamajjhānena karaṇabhūtenā’’ti tadārammaṇaṃ anāmasitvā vadati. ‘‘Itī’’tiādinā tadevatthaṃ saṅgahetvā nigamanaṃ karoti. Sabbampīti ekavāraṃ samāpannajjhānasaññampi. Saṅgahetvāti sañjānanalakkhaṇena taṃsabhāvānativattanato saṅgahaṃ katvā, samāpajjanavasena, sañjānanalakkhaṇena ca ekatāti vuttaṃ hoti. Aparāparanti punappunaṃ. Bahūni saññaggāni honti.

416. Paṭhamanaye jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhentassa puggalassa vasena saññāñāṇāni dassitāni. Dutiyanaye pana yasmā vipassanaṃ ussukkāpetvā maggena ghaṭentassa maggañāṇaṃ uppajjati, tasmā vipassanāmaggavasena saññāñāṇāni dassitāni. Tatiyanaye ca yasmā paṭhamanayo oḷāriko, dutiyanayopi missakoti tadubhayaṃ asambhāvetvā accantasukhumagambhīraṃ nibbattitalokuttarameva dassetuṃ maggaphalavasena saññāñāṇāni dassitāni. Tayopete nayā maggasodhanavasena dassitā.

‘‘Ayaṃ panettha sāro’’ti vibhāvetuṃ tipiṭakamahāsivattheravādo ābhato. Tathā hi ‘‘arahattaphalasaññāya uppādā’’tiādinā (dī. ni. aṭṭha. 1.416) theravādānukūlameva upari attho saṃvaṇṇitoti. Ime bhikkhūti purimavādino bhikkhū. Tadā dīghanikāyatantiṃ parivattante imaṃ ṭhānaṃ patvā yathāvuttapaṭipāṭiyā tayo naye kathente bhikkhū sandhāya evaṃ thero vadati. Nirodhaṃ pucchitvā tasmiṃ kathite tadanantaraṃ saññāñāṇuppattiṃ pucchanto atthato nirodhā vuṭṭhānaṃ pucchati nāma. Nirodhato ca vuṭṭhānaṃ arahattaphaluppattiyā vā siyā, anāgāmiphaluppattiyā vā, tattha saññā padhānā, tadanantarañca paccavekkhaṇañāṇanti tadubhayaṃ niddhārento thero ‘‘poṭṭhapādo heṭṭhā’’tiādimāha. Tattha bhagavāti ālapanavacanaṃ.

Yathā maggavīthiyaṃ maggaphalañāṇesu uppannesu niyamato maggaphalapaccavekkhaṇañāṇāni honti, evaṃ phalasamāpattivīthiyaṃ phalapaccavekkhaṇañāṇanti vuttaṃ ‘‘pacchā paccavekkhaṇañāṇa’’nti. ‘‘Idaṃ arahattaphala’’nti paccavekkhaṇañāṇassa uppattiākāradassanaṃ. Ayameva paccayo idappaccayo ma-kārassa da-kāraṃ katvā. Da-kārenapi pakatipadamicchanti keci saddavidū. So pana theravāde na phalasamādhisaññā evāti āha ‘‘phalasamādhisaññāpaccayā’’ti, arahattaphalasamādhisahagatasaññāpaccayāti attho. Kirāti anussaraṇatthe nipāto. Yathādhigatadhammānussaraṇapakkhiyā hi paccavekkhaṇā. Samādhisīsena cettha sabbaṃ arahattaphalaṃ gahitaṃ sahacaraṇañāyena, tasmiṃ asati paccavekkhaṇāya asambhavoti pāḷiyaṃ ‘‘idappaccayā’’ti vuttaṃ. Evamidha dīghabhāṇakānaṃ matena phalapaccavekkhaṇāya ekantikatā dassitā. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ ‘‘sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭantī’’ti (ma. ni. aṭṭha. 1.175), tadetaṃ majjhimabhāṇakānaṃ matena vuttaṃ. Ābhidhammikā pana vadanti –

‘‘Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;

Hīne kilese sese ca, paccavekkhati vā na vā’’ti. (abhidhammatthasaṅgahaṭṭhakathāyaṃ kammaṭṭhānasaṅgahavibhāge visuddhibhede);

Saññāattakathāvaṇṇanā

417. ‘‘Gāmasūkaro’’ti iminā vanasūkaramapaneti. Evañhi upamāvacanaṃ sūpapannaṃ hotīti. Desanāya saṇhabhāvena sārambhamakkhaissādimalavisodhanato sutamayañāṇaṃ nhāpitaṃ viya, sukhumabhāvena anuvilittaṃ viya, tilakkhaṇabbhāhatatāya kuṇḍalādyālaṅkāravibhūsitaṃ viya ca hoti. Tadanupavisato ñāṇassa, tathābhāvā taṃsamaṅgino ca puggalassa tathābhāvāpatti, nirodhakathāya nivedanañcassa sirisayane pavesanasadisanti āha ‘‘saṇhasukhuma…pe… ārāpitopī’’ti. Tatthāti tissaṃ nirodhakathāyaṃ. Mandabuddhitāya sukhaṃ na vindanto alabhanto, ajānanto vā. Malavidūsitatāya gūthaṭṭhānasadisaṃ. Attano laddhinti attadiṭṭhiṃ. Anumatiṃ gahetvāti anuññaṃ gahetvā ‘‘ediso me attā’’ti anujānāpetvā, attano laddhiyaṃ patiṭṭhāpetvāti vuttaṃ hoti.

Pāḷiyaṃ kaṃ panāti oḷāriko, manomayo, arūpīti tiṇṇaṃ attavādānaṃ vasena tividhesu attānesu kataraṃ attānaṃ paccesīti attho. ‘‘Desanāya sukusalo’’ti iminā ‘‘avassaṃ me bhagavā laddhiṃ viddhaṃsessatī’’ti tassa manasikāraṃ dasseti. Pariharantoti viddhaṃsanato apanento, arūpī attāti attano laddhiṃ nigūhantoti adhippāyo. Pāḷiyaṃ ‘‘oḷārikaṃ kho’’tiādimhi paribbājakavacane ayamadhippāyo – yasmā catusantatirūpappabandhaṃ ekattavasena gahetvā rūpībhāvato ‘‘oḷāriko attā’’ti pacceti attavādī, annapānopaṭṭhānatañcassa parikappetvā ‘‘sassato’’ti maññati, rūpībhāvato eva ca saññāya aññattaṃ ñāyāgatameva, yaṃ vedavādino ‘‘annamayo, pānamayo’’ti ca dvidhā voharanti, tasmā paribbājako taṃ attavādimataṃ attānaṃ sandhāya ‘‘oḷārikaṃ kho’’tiādimāhāti.

‘‘Oḷāriko ca hi te poṭṭhapāda attā abhavissā’’tiādimhi bhagavato vacane cāyamadhippāyo – yadi attā rūpī bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato, rūpadhammānañca asañjānanasabhāvattā. Rūpī ca samāno yadi tava matena nicco, saññā ca aparāparaṃ pavattanato tattha tattha bhijjatīti bhedasabbhāvato aniccā, evampi ‘‘aññā saññā, añño attā’’ti saññāya abhāvato acetanova attā hoti, tasmā esa attā na kammassa kārako, na ca phalassa upabhuñjanakoti āpannamevāti imaṃ dosaṃ dassento bhagavā ‘‘oḷāriko cā’’tiādimāhāti. Tatthāti ‘‘rūpī attā’’ti vāde. Paccāgacchatoti sesakiriyāpekkhāya kammattheyeva upayogavacanaṃ, paccāgacchatoti ca paccāgacchantassa, jānantassa, paṭicca vādena pavattassāti vā attho. ‘‘Aññā ca saññā uppajjati, aññā ca saññā nirujjhantī’’ti kasmā vuttaṃ, nanu uppādapubbako nirodho, na ca uppannaṃ anirujjhanakaṃ nāma atthīti codanaṃ sodhetuṃ ‘‘catunnaṃ khandhāna’’ntiādi vuttaṃ. Satipi nesaṃ ekālambaṇavatthukabhāve uppādanirodhādhikārattā ekuppādanirodhabhāvova vutto. Aparāparanti poṅkhānupoṅkha.

418-420. Pāḷiyaṃ manomayanti jhānamanaso vasena manomayaṃ. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti manomayo. Rūpaloke nibbattasarīraṃ sandhāya vadati. Yaṃ vedavādino ‘‘ānandamayo, viññāṇamayo’’ti ca dvidhā voharanti. Tatrāpīti ‘‘manomayo attā’’ti vādepi. Dose dinneti ‘‘aññāva saññā bhavissatī’’tiādinā dose dinne attano laddhiṃyeva vadanto ‘‘arūpiṃ kho’’tiādimāhāti sambandho. Idhāpi purimavāde vuttanayena ‘‘yadi attā manomayo sabbaṅgapaccaṅgī ahīnindriyo bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato’’tiādi sabbaṃ dosadassanaṃ veditabbaṃ. Tamatthañhi dassento bhagavā ‘‘manomayo ca hi te poṭṭhapādā’’tiādimavoca. Kasmā panāyaṃ paribbājako paṭhamaṃ oḷārikaṃ attānaṃ paṭijānitvā taṃ laddhiṃ vissajjetvā puna manomayaṃ attānaṃ paṭijānāti? Tampi vissajjitvā puna arūpiṃ attānaṃ paṭijānātīti? Kāmañcettha kāraṇaṃ ‘‘tato so arūpī attāti evaṃladdhiko samānopi…pe… ādimāhā’’ti heṭṭhā vuttameva, tathāpi ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko viya cañcalāti kāraṇantarampi dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Saññā nappatiṭṭhātīti ārammaṇe sañjānanavasena saññā na patiṭṭhāti, ārammaṇe saññaṃ na karotīti vuttaṃ hoti. Saññāpatiṭṭhānakāleti etthāpi ayaṃ nayo.

Tatrāpīti ‘‘arūpī attā’’ti vādepi. Saññāyāti pakatisaññāya, evaṃ bhadantadhammapālattherena (dī. ni. ṭī. 1.418-420) vuttaṃ. Aññasmiṃ titthāyatane uppādanirodhanti hi sambandho. Tena vedikānaṃ matena nānakkhaṇe uppannāya nānārammaṇāya saññāya uppādanirodhamicchatīti dasseti. Keci pana ‘‘ācariyasaññāyā’’ti paṭhanti, tadayuttaṃ atthassa viruddhattā, therena ca anuddhaṭattā. Aparāparaṃ pavattāya saññāya uppādavayadassanato uppādanirodhaṃ icchati. Tathāpi ‘‘saññā saññā’’ti pavattasamaññaṃ ‘‘attā’’ti gahetvā tassa avicchedaṃ parikappento sassataṃ maññati. Tenāha ‘‘attānaṃ pana sassataṃ maññatī’’ti. Tasmāti aparāparaṃ pavattasaññāya nāmamattena sassataṃ maññanato. Saññāya uppādanirodhamatte aṭṭhatvā taduttari sassataggāhassa gahaṇato dosaṃ dassetīti adhippāyo. Tathevāti yathā ‘‘rūpī attā, manomayo attā’’ti ca vādadvaye attano asaññatā, evañcassa ‘‘acetanatā’’tiādidosappasaṅgo dunnivāro, tatheva imasmiṃ vādepīti attho. Micchādassanenāti attadiṭṭhisaṅkhātena micchābhinivesena. Abhibhūtattāti anādikālabhāvitabhāvena ajjhotthaṭattā, nivāritañāṇacārattāti vuttaṃ hoti. Yena santatighanena, samūhaghanena ca vañcito bālo pabandhavasena pavattamānaṃ dhammasamūhaṃ micchāgāhavasena ‘‘attā’’ti ca ‘‘nicco’’ti ca abhinivissa voharati, taṃ ekattasaññitaṃ santatighanaṃ, samūhaghanañca vinibhujja yāthāvato jānanaṃ ghanavinibbhogo, so ca sabbena sabbaṃ titthiyānaṃ natthi. Tasmā ayampi paribbājako tādisassa ñāṇaparipākassa abhāvato vuccamānampi nānattaṃ nāññāsīti āha ‘‘taṃ nānattaṃ ajānanto’’ti. Saññā nāmāyaṃ nānārammaṇā nānākkhaṇe uppajjati, veti cāti vedikānaṃ mataṃ. Saññāya uppādanirodhaṃ passantopi saññāmayaṃ saññābhūtaṃ attānaṃ parikappetvā yathāvuttaghanavinibbhogābhāvato niccameva katvā diṭṭhimaññanāya maññati. Tathābhūtassa ca tassa saṇhasukhumaparamagambhīradhammatā na ñāyatevāti idaṃ kāraṇaṃ passantena bhagavatā ‘‘dujjānaṃ kho’’tiādi vuttanti dassento ‘‘athassa bhagavā’’tiādimāha.

Diṭṭhiādīsu ‘‘evameta’’nti dassanaṃ abhinivisanaṃ diṭṭhi. Tassā eva pubbabhāgabhūtaṃ ‘‘evameta’’nti nijjhānavasena khamanaṃ khanti. Tathā rocanaṃ ruci. ‘‘Aññathāyevā’’tiādi tesaṃ diṭṭhiādīnaṃ vibhajja dassanaṃ. Tattha aññathāyevāti yathā ariyavinaye antadvayaṃ anupagamma majjhimapaṭipadāvasena dassanaṃ hoti, tato aññathāyeva. Aññadevāti yaṃ paramatthato vijjati khandhāyatanādi, tassa cāpi aniccatādi, tato aññadeva paramatthato avijjamānaṃ attasassatādikaṃ tayā khamate ceva ruccate cāti attho. Ābhuso yuñjanaṃ āyogo. Tena vuttaṃ ‘‘yuttapayuttatā’’ti. Paṭipattiyāti paramattacintanādiparibbājakapaṭipattiyā. Ācariyassa bhāvo ācariyakaṃ, yathā tathā ovādānusāsanaṃ, tadassatthīti ācariyako yathā ‘‘saddho’’ti āha ‘‘aññatthā’’tiādi. Aññasmiṃ titthāyatane tava ācariyabhāvo atthīti yojanā. ‘‘Tenā’’tiādi saha yojanāya yathāvākyaṃ dassanaṃ. ‘‘Ayaṃ paramattho, ayaṃ sammutī’’ti imassa vibhāgassa dubbibhāgattā dujjānaṃ etaṃ nānattaṃ. ‘‘Yajjetaṃ dujjānaṃ tāva tiṭṭhatu, aññaṃ panatthaṃ bhagavantaṃ pucchāmī’’ti cintetvā tathā paṭipannataṃ dassetuṃ ‘‘atha paribbājako’’tiādi vuttaṃ. Añño vā saññātoti saññāsabhāvato aññasabhāvo vā attā hotūti attho. Adhunā pana ‘‘aññā vā saññā’’ti pāṭho dissati. Assāti attano.

Lokīyati dissati, patiṭṭhahati vā ettha puññapāpaṃ, tabbipāko cāti loko, attā. So hissa kārako, vedako cāti icchito. Diṭṭhigatanti ‘‘sassato attā ca loko cā’’tiādi (dī. ni. 1.31; udā. 55) nayapavattaṃ diṭṭhigataṃ. Na hesa diṭṭhābhiniveso diṭṭhadhammikādiatthanissito tadasaṃvattanato. Yo hi taṃ saṃvattanako, so ‘‘taṃ nissito’’ti vattabbataṃ labheyya yathā taṃ puññañāṇasambhāro. Eteneva nayena na dhammanissitatāpi saṃvaṇṇetabbā. Brahmacariyassa ādi ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ yathā ‘‘vinayo eva venayiko’’ti (pārā. aṭṭha. 8). Tenāha ‘‘sikkhattayasaṅkhātassā’’tiādi. Sabbampi vākyaṃ antogadhāvadhāraṇaṃ tassa avadhāraṇaphalattāti vuttaṃ ‘‘ādimatta’’nti. Tadidha adhisīlasikkhāva. Sā hi sikkhattayasaṅgahite sāsanabrahmacariye ādibhūtā, na aññattha viya ājīvaṭṭhamakādi ādibrahmacariyakanti dasseti ‘‘adhisīlasikkhāmatta’’nti iminā. Nibbindanatthāyāti ukkaṇṭhitabhāvāya. ‘‘Abhijānanāyāti ñātapariññāvasena abhijānanatthāya. Sambujjhanatthāyāti tīraṇapahānapariññāvasena sambodhanatthāyā’’ti vadanti. Apica abhijānanāyāti abhiññāpaññāvasena jānanāya. Taṃ pana vaṭṭassa paccakkhakaraṇameva hotīti āha ‘‘paccakkhakiriyāyā’’ti. Sambujjhanatthāyāti pariññābhisamayavasena paṭivedhatthāya. Diṭṭhābhinivesassa saṃsāravaṭṭe nibbidāvirāganirodhupasamāsaṃvattanaṃ vaṭṭantogadhattā, tassa vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsaṃvattanañca daṭṭhabbaṃ.

Kāmaṃ taṇhāpi dukkhasabhāvā eva, tassā pana samudayabhāvena visuṃ gahitattā ‘‘taṇhaṃ ṭhapetvā’’ti vuttaṃ. Pabhāvanatoti uppādanato. Dukkhaṃ pabhāventīpi taṇhā avijjādipaccayantarasahitā eva pabhāveti, na kevalāti āha ‘‘sappaccayā’’ti. Appavattīti appavattinimittaṃ. Na pavattanti ettha dukkhasamudayā, etasmiṃ vā adhigateti hi appavatti. Dukkhanirodhaṃ nibbānaṃ gacchati, tadatthañca sā paṭipajjitabbāti dukkhanirodhagāminipaṭipadā. Maggapātubhāvoti maggasamuppādo. Phalasacchikiriyāti phalassādhigamavasena paccakkhakaraṇaṃ. Taṃ ākāranti taṃ tuṇhībhāvasaṅkhātaṃ gamanaliṅga ārocento viya, na pana abhimukhaṃ āroceti.

421. Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ. Manogaṇādīnaṃ visesanassa napuṃsakaliṅgena niddiṭṭhattā ‘‘vācāya sannitodakenā’’ti vuttaṃ. Tenāha ‘‘vacanapatodakenā’’ti. Atha vā ‘‘vācāyā’’ti idaṃ ‘‘sannitodakenā’’ti ettha karaṇavacanaṃ daṭṭhabbaṃ. ‘‘Vacanapatodakenā’’ti hi vacanena patodakenāti attho, ‘‘vācāyā’’ti vā sambandhe sāmivacanaṃ. Vācāya sannitodanakiriyāya sajjhabbharitamakaṃsūti yojetabbaṃ. ‘‘Sajjhabbharita’’nti etassa ‘‘saṃ adhi abhi aribha’’nti padacchedo, samantato bhusaṃ aritanti attho, satamattehi tuttakehi viya vividhehi paribbājakavācātodanehi tudiṃ sūti vuttaṃ hoti. Tathā hi vuttaṃ ‘‘upari vijjhiṃsū’’ti. Sabhāvato vijjamānanti paramatthasabhāvato upalabbhamānaṃ, na pakatiādi viya anupalabbhamānaṃ. Tacchanti saccaṃ. Tathanti aviparītaṃ. Atthato vevacanameva taṃ padattayaṃ. Navalokuttaradhammesūti visaye bhummaṃ, te dhamme visayaṃ katvā. Ṭhitasabhāvanti avaṭṭhitasabhāvaṃ, taduppādakanti attho. Lokuttaradhammaniyāmaniyatanti lokuttaradhammasampāpananiyāmena niyataṃ. Idāni pana ‘‘lokuttaradhammaniyāmata’’nti pāṭho, so na porāṇo ācariyena anuddhaṭattā. Kasmā panesā paṭipadā dhammaṭṭhitatā dhammaniyāmatāti āha ‘‘buddhānañhī’’tiādi. ti paṭipadā. Edisāti ‘‘dhammaṭṭhitata’’ntiādinā vuttappakārā.

Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

422. Hatthiṃ sāreti dametīti hatthisārī, hatthācariyo. Sukhumesu atthantaresūti khandhāyatanādīsu sukhumañāṇagocaresu dhammesu. Abhidhammiko kiresa. Kusaloti pubbepi buddhasāsane kataparicayatāya cheko. Tādise citteti gihibhāvacitte. Itaro pana taṃ sutvāva na vibbhami, pabbajjāyameva abhiramīti adhippāyo. Gihibhāve ānisaṃsakathāya kathitattāti ettha sīlavantassa bhikkhuno tathā kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā cha vāre vibbhamīti adhippāyo gahetabbo. Kammasarikkhakena hi kammaphalena bhavitabbaṃ. Kathentānanti anādare sāmivacanaṃ. Mahāsāvakassa kathiteti mahāsāvakabhūtena mahākoṭṭhikattherena apasādanavasena kathite, kathananimittaṃ patiṭṭhaṃ laddhuṃ asakkontoti attho. ‘‘Vibbhamitvā gihī jāto’’ti idaṃ sattamavāramiva vuttaṃ. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.3 cittahatthattheravatthu) pana kudālapaṇḍitajātake (jā. aṭṭha. 1.1.7 kuddālajātakavaṇṇanā) ca chakkhattumeva vibbhamanavāro vutto. Gihisahāyakoti gihikāle sahāyako. Apasakkantopi nāmāti api nāma apasakkanto, gārayhavacanametaṃ. Pabbajituṃ vaṭṭatīti pabbajjā vaṭṭati.

423. Paññācakkhuno natthitāyāti suvuttaduruttasamavisamadassanasamatthassa paññācakkhuno abhāvena. Yādisena cakkhunā so ‘‘cakkhumā’’ti vutto, taṃ dassetuṃ ‘‘subhāsitā’’tiādi vuttaṃ. Ayaṃ aṭṭhakathāto aparo nayo – ekaṃsikāti ekantikā, nibbānavahabhāvena nicchitāti vuttaṃ hoti. Paññattāti vavatthapitā. Na ekaṃsikāti na ekantikā nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti adhippāyo. Ayamattho hi ‘‘kasmā cete poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā, ete poṭṭhapāda atthasaṃhitā…pe… nibbānāya saṃvattantī’’tiādisuttapadehi saṃsandati sametīti.

Ekaṃsikadhammavaṇṇanā

425. ‘‘Kasmā ārabhī’’ti kāraṇaṃ pucchitvā ‘‘aniyyānikabhāvadassanattha’’nti payojanaṃ vissajjitaṃ. Phale hi siddhe hetupi siddho hotīti, ayaṃ ācariyamati (dī. ni. ṭī. 1.425) apare pana ‘‘edisesu atthasaddo kāraṇe vattati, hetvatthe ca paccattavacanaṃ, tasmā aniyyānikabhāvadassananti ettha aniyyānikabhāvadassanakāraṇā’’ti atthamicchanti. Paññāpitaniṭṭhāyāti paveditavimuttimaggassa. Vaṭṭadukkhapariyosānaṃ gacchati etāyāti niṭṭhāti hi vimutti vuttā ‘‘goṭṭhā paṭṭhitagāvo’’ti (ma. ni. 1.156) mahāsīhanādasuttapade viya ṭhā-saddassa gatiatthe pavattanato. Niṭṭhāmaggo ca idha uttarapadalopena ‘‘niṭṭhā’’ti adhippeto. Tasseva hi niyyānikatā, aniyyānikatā ca vuccati, na niṭṭhāya. Niyyātīti niyyānikā ya-kārassa ka-kāraṃ katvā. Anīyasaddo hi bahulaṃ kattutthābhidhāyako, na niyyānikā aniyyānikā, tassā bhāvo tathā. Niyyānaṃ vā niggamanaṃ nissaraṇaṃ, vaṭṭadukkhassa vūpasamoti attho, niyyānameva niyyānikaṃ, na niyyānikaṃ aniyyānikaṃ, so eva bhāvo sabhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabbaṃ.

‘‘Sabbe hī’’tiādi tadatthavivaraṇaṃ. Amataṃ nibbānaṃ niṭṭhamiti paññapeti yathāti sambandho. Lokathūpikādivasena niṭṭhaṃ paññapentīti ‘‘nibbānaṃ nibbāna’’nti vacanasāmaññamattaṃ gahetvā tathā paññapenti. Lokathūpikā nāma brahmabhūmi vuccati lokassa thūpikasadisatāparikappanena. Keci pana ‘‘nevasaññānāsaññāyatanabhūmiṃ lokathūpikā’’ti vadanti, tadayuttaṃ aṭṭhakathāsu tathā avacanato. Ādisaddena cettha ‘‘añño puriso, aññā pakatī’’ti pakatipurisantarāvabodho mokkho, buddhiādiguṇavinimuttassa attano asakattani avaṭṭhānaṃ mokkho, kāyavipattikati jātibandhānaṃ apavajjanavasena appavatto mokkho, parena purisena palokatā mokkho, taṃsamīpatā mokkho, taṃsamāyogo mokkhoti evamādīnaṃ saṅgaho daṭṭhabbo. Tasmiṃ tasmiñhi samaye niṭṭhaṃ apaññapento nāma natthi. Brāhmaṇānaṃ paṭhamajjhānabrahmaloko niṭṭhā. Tattha hi nesaṃ niccābhiniveso yathā taṃ bakassa brahmuno, (ma. ni. 1.501) vekhanasāditāpasānaṃ ābhassarā, sañcayādiparibbājakānaṃ subhakiṇhā, ājīvakānaṃ ‘‘anantamānaso’’ti parikappito asaññībhavo. Imasmiṃ pana sāsane arahattaṃ niṭṭhā, sabbepi cete diṭṭhivasena brahmalokādīni arahattamaññanāya ‘‘nibbānaṃ nibbāna’’nti vacanasāmaññamattaṃ gahetvā tathā paññapenti, na pana paramatthato nesaṃsamaye nibbānapaññāpanassa labbhanatoti āha ‘‘sā ca na niyyānikā’’tiādi. Yathāpaññattāti yena yena pakārena paññattā, paññattappakārā hutvāti attho. Na niyyātīti ‘‘yenākārena niṭṭhā pāpuṇīyatī’’ti tehi paveditā, tenākārena tassā apattabbatāya na niyyāti. Paṇḍitehi paṭikkhittāti ‘‘nāyaṃ niṭṭhā paṭipadā vaṭṭassa anatikkamanato’’ti buddhādīhi paṇḍitehi paṭikkhittā. Nivattatīti paṭikkhepakāraṇavacanaṃ, yasmā tehi paññattā niṭṭhā paṭipadā na niyyāti na gacchati, aññadatthu taṃsamaṅginaṃ puggalaṃ saṃsāre eva paribbhamāpentī nivattati, tasmā paṇḍitehi paṭikkhittāti attho. Tanti aniyyānikabhāvaṃ.

Jānaṃ, passanti ca puthuvacanavipariyāyoti āha ‘‘jānantā passantā’’ti. Gacchantādisaddānañhi ‘‘yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā’’tiādīsu (pāci. 1024) liṅgavasena vipariyāyo, jānantīti attho. ‘‘Yācaṃ adadamappiyo’’tiādīsu (pārā. 346; jā. 1.7.55) vibhattivasena, yācantassāti attho. Idha pana puthuvacanavasenāti veditabbaṃ. Padhānaṃ jānanaṃ nāma paccakkhato jānanaṃ tassa jeṭṭhabhāvato, dassanamappadhānaṃ tassa saṃsayānubandhattāti ayaṃ kamo vutto ‘‘jānaṃ passa’’nti. Tenettha jānanena dassanaṃ viseseti. Evañhi diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti ekato adhippāyadassanaṃ sūpapannaṃ hoti. Ayañhetthādhippāyo ‘‘kiṃ tumhākaṃ ekantasukhe loke paccakkhato ñāṇadassanaṃ atthī’’ti. Jānanti vā tassa lokassa anumānavisayataṃ vuccati, passanti paccakkhato visayataṃ. Idaṃ vuttaṃ hoti ‘‘api tumhākaṃ loko paccakkhato ñāto, udāhu anumānato’’ti.

Yasmā pana loke paccakkhabhūto attho indriyagocarabhāvena pākaṭo, tasmā pākaṭena atthena adhippāyaṃ dassetuṃ ‘‘diṭṭhapubbānī’’tiādi vuttaṃ. Diṭṭhapadena vā dassanaṃ, tadanugatañca jānanaṃ gahetvā tadubhayeneva atthena adhippāyaṃ vibhāvetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Diṭṭhapubbānīti hi dassanena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā ‘‘sarīrasaṇṭhānādīnī’’ti samariyādavacanaṃ samatthitaṃ hoti. ‘‘Appāṭihīrakata’’nti ayaṃ anunāsikalopaniddesoti āha ‘‘appāṭihīrakaṃ ta’’nti. Taṃ vacanaṃ appāṭihīrakaṃ sampajjatīti sambandho. Appāṭihīrapade anunāsikalopo, ‘‘kata’’nti ca ekaṃ padanti keci, tadayuttaṃ samāsasambhavato, anunāsikalopassa ca avattabbattā. Evamettha vaṇṇayanti – paṭipakkhaharaṇato paṭihāriyaṃ, tadeva pāṭihāriyaṃ. Attanā uttaravirahitavacanaṃ. Pāṭihāriyamevettha ‘‘pāṭihīraka’’nti vuttaṃ parehi vuccamānauttarehi sauttarattā, na pāṭihīrakanti appāṭihīrakaṃ. Virahattho cettha a-saddo. Tenāha ‘‘paṭiharaṇavirahita’’nti. Sauttarañhi vacanaṃ tena uttaravacanena paṭiharīyati viparivattīyati, tasmā uttaravacanaṃ paṭiharaṇaṃ nāma, tato virahitanti attho. Tasmā eva niyyānassa paṭiharaṇamaggassa abhāvato ‘‘aniyyānika’’nti vattabbataṃ labhati. Tena vuttaṃ ‘‘aniyyānika’’nti.

426. Vilāso itthilīḷā, yo ‘‘siṅgārabhāvajā kiriyā’’tipi vuccati. Ākappo kesabandhavatthaggahaṇādiākāraviseso, vesasaṃvidhānaṃ vā. Ādisaddena hāvādīnaṃ saṅgaho. Hāvāti hi cāturiyaṃ vuccati.

Tayoattapaṭilābhavaṇṇanā

428. Āhito ahaṃmāno etthāti attā, attabhāvoti āha ‘‘attabhāvapaṭilābho’’ti. Kathaṃ dassetīti vuttaṃ ‘‘oḷārikattabhāvapaṭilābhenā’’tiādi. Kāmabhavaṃ dasseti itarabhavadvayattabhāvato oḷārikattā. Rūpabhavaṃ dasseti jhānamanena nibbattaṃ hutvā rūpībhāvena upalabbhanato. Arūpabhavaṃ dasseti arūpībhāvena upalabbhanato. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā tadabhāve kassaci saṃkilesassa asambhavato. Vodāniyā dhammā nāma samathavipassanā tāsaṃ vasena sabbaso cittavodānassa sijjhanato.

429. Paṭipakkhadhammānaṃ asamucchede sati na kadācipi anavajjadhammānaṃ vā pāripūrī, vepullaṃ vā sambhavati, samucchede pana sati sambhavatīti maggaphalapaññānameva gahaṇaṃ daṭṭhabbaṃ, tā hi sakiṃ paripuṇṇāpi aparihīnadhammattā paripuṇṇā eva bhavanti. Taruṇapītīti uppannamattā aladdhāsevanā dubbalapīti. Balavatuṭṭhīti punappunaṃ uppattiyā laddhāsevanā uparivisesādhigamassa paccayabhūtā thiratarā pīti. Idāni saṅkhepato piṇḍatthaṃ dassento ‘‘kiṃ vutta’’ntiādimāha. Tattha yaṃ vihāraṃ sayaṃ…pe… viharissatīti avocumhāti sambandho. Idaṃ vuttaṃ hoti – yaṃ vihāraṃ ‘‘saṃkilesikavodāniyadhammānaṃ pahānābhivuddhiniṭṭhaṃ paññāya pāripūrivepullabhūtaṃ imasmiṃyeva attabhāve aparappaccayena ñāṇena paccakkhato sampādetvā viharissatī’’ti kathayimhāti. Tatthāti tasmiṃ vihāre. Tassāti ovādakarassa bhikkhuno. Evaṃ viharatoti vuttappakārena viharaṇahetu, viharantassa vā. Tannimittaṃ pāmojjaṃ, pamodappabhavā pīti, tappaccayabhūtaṃ passaddhidvayaṃ, tathā sūpaṭṭhitā sati, ukkaṃsagatatāya uttamañāṇaṃ. Sukho ca vihāro bhavissatīti yojanā. Kāyacittapassaddhī hi ‘‘passaddhī’’ti vuttā, ayameva vā pāṭho. ‘‘Nāmakāyapassaddhī’’tipi paṭhanti, tadayuttameva passaddhidvayassa avinābhāvato. Kasmā panesa sukho vihāroti āha ‘‘sabbavihāresū’’tiādi, sabbesupi iriyāpathavihārādīsu santapaṇītatāya imasseva sukhattā ‘‘sukho vihāro’’ti vattabbataṃ arahatīti vuttaṃ hoti. Kathaṃ sukhoti vuttaṃ ‘‘upasanto paramamadhuro’’ti.

Paṭhamajjhāne paṭiladdhamatte hīnabhāvato pīti dubbalā pāmojjapakkhikā, subhāvite pana tasmiṃ paguṇe sā paṇītā balavabhāvato paripuṇṇakiccā pītīti vuttaṃ ‘‘paṭhamajjhāne pāmojjādayo chapi dhammā labbhantī’’ti. Pāmojjaṃ nivattatīti dubbalapītisaṅkhātaṃ pāmojjaṃ chasu dhammesu nivattati hāyati. Vitakkavicārakkhobhavirahitena hi catukkanayavibhatte dutiyajjhāne sabbadā pīti balavatī eva hoti, na paṭhamajjhāne viya kadāci dubbalāti evaṃ vuttaṃ. Pīti nivattati tappahāneneva tatiyajjhānassa labbhanato. ‘‘Sukho vihāro’’ti iminā samādhi gahitoti āha ‘‘tathā catutthe’’ti. Ye pana ‘‘sukho vihāro’ti etena sukhaṃ gahita’’nti vadanti, tesaṃ matena santavuttitāya upekkhāpi catutthajjhāne ‘‘sukha’’micceva bhāsitāti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 105) katvā tathā vuttanti daṭṭhabbaṃ. Imasmiṃyeva dīghanikāye (dī. ni. 1.432; 3.166, 358) āgataṃ anekadhā desanānayamuddharitvā idha desitanayaṃ niyametuṃ ‘‘imesū’’tiādi vuttaṃ. Suddha…pe… kathitanti uparimaggaṃ akathetvā kevalaṃ vipassanāpādakameva jhānaṃ kathitaṃ. Catūhi…pe… kathitāti vipassanāpādakabhāvena jhānāni kathetvā tato paraṃ vipassanāpubbakā cattāropi maggā kathitā. Catutthajjhānikaphalasamāpatti kathitāti paṭhamajjhānikādikā phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā. Pītivevacanameva katvāti dvinnaṃ pītīnaṃ ekasmiṃ cittuppāde anuppajjanato pāmojjaṃ pītivevacanameva katvā, tadubhayaṃ abhedato katvāti vuttaṃ hoti. Pītisukhānaṃ apariccattattā, ‘‘sukho vihāro’’ti ca sātisayassa sukhavihārassa gahitattā ‘‘dutiyajjhānikaphalasamāpatti nāma kathitā’’ti vuttaṃ. Kāmaṃ paṭhamajjhānepi pītisukhāni labbhanti, tāni pana vitakkavicāraparikkhobhena na tattha santapaṇītāni, idha ca santapaṇītāneva adhippetāni, tasmā dutiyajjhānikā eva phalasamāpatti gahitā, na paṭhamajjhānikāti daṭṭhabbaṃ.

432-437. Vibhāvanatthoti pakāsanattho sarūpato nirūpanattho ‘‘na samaṇo gotamo brāhmaṇe jiṇṇe …pe… abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’’tiādīsu (a. ni. 8.11; pārā. 2) viya. Tenāha ‘‘ayaṃ so’’tiādi. ‘‘Ayaṃ attapaṭilābho so evā’’ti evaṃ sarūpato vibhāvetvā pakāsetvā. Ayanti hi bhagavatā pubbe vuttaṃ attapaṭilābhaṃ āsannapaccakkhabhāvena paccāmasati, soti pana parehi pucchiyamānaṃ parammukhabhāvena. Na naṃ evaṃ vadāmāti ettha nanti oḷārikamattapaṭilābhaṃ. Sappāṭihīrakatanti ettha pubbe vuttanayena attho veditabbo. Parehi coditavacanapaṭihārakaṃ sauttaravacanaṃ sappāṭihīrakanti hi ayameva viseso. Tucchoti musā abhūto. Soti manomayo, arūpo vā attapaṭilābho. Svevāti so eva oḷāriko attapaṭilābho. Tasmiṃ samaye sacco hotīti tasmiṃ paccuppannasamaye vijjamāno hoti. Attapaṭilābhotveva niyyātesīti attapaṭilābhasaddena tathā eva pariyosāpesi, na pana naṃ ‘‘attapaṭilābho’’ti saṅkhyaṃ gacchatīti paññattiṃ sarūpato nīharitvā dassesīti adhippāyo. Rūpādayo cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā. Nāmamattametanti rūpādike pañcakkhandhe upādāya nāmapaññattimattametaṃ ‘‘attapaṭilābho’’ti. Evarūpā vohārāti ‘‘oḷāriko attapaṭilābho’’tiādivohārā. Nāmapaññattivasenāti nāmabhūtapaññattimattavasena. ‘‘Attapaṭilābho’ti saṅkhyaṃ gacchatī’’ti niyyātanatthaṃ.

438. Evañca pana vatvāti rūpādike upādāya paññattimattametaṃ attapaṭilābhoti imamatthaṃ ‘‘yasmiṃ citta samaye’’tiādinā vatvā. Paṭipucchitvāti yathā pare puccheyyuṃ, tathā kālavibhāgato paṭipadāni pucchitvā. Vinayanatthanti yathāpucchitassa atthassa ñāpanavasena vinayanatthāya. Ye te atītā dhammāti atītasamaye atītattapaṭilābhassa upādānabhūtā rūpādayo dhammā. Te etarahi natthi niruddhattā. Tato eva ‘‘ahesu’’nti saṅkhyaṃ gatā. Tasmāti upādānassa atītasmiṃyeva samaye labbhanato. Sopīti tadupādāno me attapaṭilābhopi. Tasmiṃyeva samayeti atīte eva samaye. Sacco ahosīti bhūto vijjamāno viya ahosi. Anāgatapaccuppannānanti anāgatānañcevapaccuppannānañca rūpādidhammānaṃ upādānabhūtānaṃ. Tadā abhāvāti tasmiṃ atītasamaye abhāvā avijjamānattā. Tadupādānabhūto anāgato, paccuppanno ca attapaṭilābho tasmiṃ atīta samaye mogho tuccho musā natthīti attho. Atthatoti paññattiatthato. Nāmamattamevāti samaññāmattameva. Paramatthato anupalabbhamānattā attapaṭilābhaṃ paṭijānāti.

‘‘Eseva nayo’’ti iminā ye te anāgatā dhammā, te etarahi natthi, ‘‘bhavissantī’’ti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco bhavissati. Atītapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye ‘‘mogho atīto, mogho paccuppanno’’ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Ye ime paccuppannā dhammā, te etarahi ‘‘atthī’’ti saṅkhyaṃ gatā, tasmā yvāyaṃ me attapaṭilābho, so idāni sacco hoti. Atītānāgatānaṃ pana dhammānaṃ adhunā abhāvā etarahi ‘‘mogho atīto, mogho anāgato’’ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānātīti imamatthaṃ atidisati.

439-443. Saṃsanditunti samānetuṃ. Gavāti gāvito. Tatthāti khīrādīsu pañcagorasesu. Yasmiṃ samaye khīraṃ hotīti yasmiṃ kāle bhūtupādāyasaññitaṃ upādānavisesaṃ upādāya khīrapaññatti hoti. Na tasmiṃ…pe… gacchati khīrapaññattiupādānassa bhūtupādāyarūpassa dadhiādipaññattiyā anupādānato. Paṭiniyatavatthukā hi etā lokasamaññā. Tenāha ‘‘ye dhamme upādāyā’’tiādi. Saṅkhāyati kathīyati etāyāti saṅkhā. Attaṃ nīharitvā uccanti vadanti etāyāti nirutti. Taṃ tadatthaṃ namanti sattā etenāti nāmaṃ, tathā voharanti etenāti vohāro, paññattiyeva. ‘‘Yasmiṃ samaye’’tiādinā khīre vuttanayaṃ dadhiādīsupi ‘‘esa nayo sabbatthā’’ti atidisati.

Samanujānanamattakānīti ‘‘idaṃ khīraṃ, idaṃ dadhī’’tiādinā tādisesu bhūtupādāyarūpavisesesu loke paramparāgataṃ paññattiṃ appaṭikkhipitvā samanujānanaṃ viya paccayavisesavisiṭṭhaṃ rūpādikhandhasamūhaṃ upādāya ‘‘oḷāriko attapaṭilābho’’ti ca ‘‘manomayo attapaṭilābho’’ti ca ‘‘arūpo attapaṭilābho’’ti ca tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato añño koci paramatthato atthīti vuttaṃ hoti. Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni. ‘‘Satto phasso’’tiādinā hi saddaggahaṇuttarakālaṃ tadanuviddhapaṇṇattiggahaṇamukheneva tadatthāvabodho. Tathā cāhu –

‘‘Paṭhamaṃ saddaṃ sotena, tītaṃ dutiyacetasā;

Nāmaṃ tatiyacittena, atthaṃ catutthacetasā’’ti. (maṇisāramañjusāṭīkāyaṃ paccayasaṅgahavibhāgepi);

Vacanapathamattakānīti tasseva vevacanaṃ. Niruttiyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ kāraṇaṭṭhena vacanapatho. Vohāramattakānīti tathā tathā vohāramattakāni. Nāmapaṇṇattimattakānīti tasseva pariyāyo, taṃtaṃnāmapaññāpanamattakānīti attho. Sabbametanti ‘‘attapaṭilābho’’ti vā ‘‘satto’’ti vā ‘‘poso’’ti vā sabbametaṃ vohāramattakaṃ. Kasmāti ce, paramatthato anupalabbhanatoti dassetuṃ ‘‘yasmā’’tiādi vuttaṃ. Suññoti paramatthato vivitto.

Yajjevaṃ kasmā cesā buddhehipi vuccatīti codanaṃ sodhento ‘‘buddhānaṃ panā’’tiādimāha. Sammutiyā vohārassa kathanaṃ sammutikathā. Paramatthassa sabhāvadhammassa kathanaṃ paramatthakathā. Paramatthasannissitakathābhāvato aniccādikathāpi ‘‘paramatthakathā’’ti vuttā. Paramatthadhammoyeva hi ‘‘anicco, dukkho’’ti ca vuccati, na sammutidhammo.

‘‘Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;

Nibbānañceva paññatti, anattā iti nicchayā’’ ti. (pari. 257) –

Vacanato panesa ‘‘anattā’’ti vuccati, khandhādipaññatti pana tajjāpaññatti viya paramatthasannissayā, āsannatarā ca, puggalapaññattiādayo viya na dūre, tasmā khandhādikathāpi ‘‘paramatthakathā’’ti vuttā, khandhādisīsena vā tadupādānasabhāvadhammā eva gahitāti daṭṭhabbaṃ. Nanu ca sabhāvadhammāpi sammutimukheneva desanamārohanti, na paramatthamukhena, tasmā sabbāpi desanā sammutikathāva siyāti? Nayidamevaṃ kathetabbadhammavibhāgena kathāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.

Kasmā cevaṃ dubbidhā buddhānaṃ kathā pavattatīti anuyogaṃ kāraṇavibhāvanena pariharituṃ ‘‘tattha yo’’tiādi vuttaṃ. Atthaṃ vijānituṃ catusaccaṃ paṭivijjhituṃ vaṭṭato niyyātuṃ arahattasaṅkhātaṃ jayaggāhaṃ gahetuṃ sakkoti. Yasmā paramatthakathāya eva saccasampaṭivedho, ariyasaccakathā ca sikhāppattā desanā, tasmā vineyyapuggalavasena ādito sammutikathaṃ kathentopi bhagavā parato paramatthakathaṃyeva kathetīti āha ‘‘tassā’’tiādi. ‘‘Āditova sammutikathaṃ kathetī’’ti hi vadanto parato paramatthakathampi kathetīti dīpeti, itarattha pana ‘‘āditova kathetī’’ti avadanto sabbatthapīti. ‘‘Tathā’’tiādinā kathādvayakathane pariyāyantaraṃ vibhāveti. Bodhetvāti veneyyajjhāsayānurūpaṃ tathā tathā desetabbamatthaṃ jānāpetvā, iminā pana imamatthaṃ dasseti – katthaci sammutikathāpubbikā paramatthakathā hoti puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā, iti vineyyadammakusalassa satthu veneyyajjhāsayavasena tathā tathā desanā pavattatīti. Sabbattha pana bhagavā dhammataṃ avijahanto eva sammutimanuvattati, sammutiṃ apariccajantoyeva dhammataṃ vibhāveti, naṃ tattha abhinivesātidhāvanāni. Vuttañhetaṃ bhagavatā ‘‘janapadaniruttiṃ nābhiniviseyya, samaññaṃ nātidhāveyyā’’ti (dī. ni. ṭī. 1.439-443).

Paṭhamaṃ sammutikathākathanaṃ pana veneyyavasena yebhuyyena buddhānamāciṇṇanti taṃ kāraṇena saddhiṃ dassento ‘‘pakatiyā panā’’tiādimāha. Lūkhākārāti veneyyānamanabhisambujjhanavasena lūkhasadisā. Nanu ca sammuti nāma paramatthato avijjamānattā abhūtā, taṃ kathaṃ buddhā kathentīti vuttaṃ ‘‘sammutikathaṃ kathentāpī’’tiādi. Saccamevāti tathameva. Sabhāvamevāti sammutibhāvena taṃsabhāvameva. Tenāha ‘‘amusāvā’’ti. Paramatthassa pana saccādibhāve vattabbameva natthi.

Ko panimesaṃ sammutiparamatthadhammānaṃ visesoti? Yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsaññā, so ghaṭapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Evaṃ santepi vuttanayena sammuti ca saccasabhāvā evāti āha ‘‘duve saccāni akkhāsī’’tiādi. Tattha duve saccāni akkhāsīti nānādesabhāsākusalo tiṇṇaṃ vedānamatthasaṃvaṇṇanako ācariyo viya nānāvidhasammutiparamatthakusalo bhagavā veneyyajjhāsayānurūpaṃ duveyeva saccāni akkhāsīti attho. Taṃ sarūpato, parimāṇato ca dasseti ‘‘sammutiṃ paramatthañca, tatiyaṃ nūpalabbhatī’’ti iminā. Vadataṃ varoti sabbesaṃ vadantānaṃ varo. Lokasaṅketamattasiddhā sammuti. Paramo uttamo aviparīto yathābhūtasabhāvo paramattho.

Idāni nesaṃ saccasabhāvaṃ saha kāraṇena dassetuṃ ‘‘saṅketavacana’’nti gāthā vuttā. Yasmā lokasammutikāraṇaṃ, tasmā saṅketavacanaṃ saccaṃ, yasmā ca dhammānaṃ bhūtalakkhaṇaṃ, tasmā paramatthavacanaṃ saccanti yojanā. Lokasammutikāraṇanti hi saṅketavacanassa saccabhāve kāraṇadassanaṃ, lokasiddhā sammuti saṅketavacanassa avisaṃvādanatāya kāraṇanti attho, visaṃvādanābhāvato saṅketavacanaṃ saccanti vuttaṃ hoti. Dhammānaṃ bhūtalakkhaṇanti ca paramatthavacanassa saccabhāve kāraṇadassanaṃ. Sabhāvadhammānaṃ yo bhūto aviparīto sabhāvo, tassa lakkhaṇaṃ aṅganaṃ ñāpananti attho, yāthāvato avisaṃvādanavasena pavattanato paramatthavacanaṃ saccanti adhippāyo. Anaṅgaṇasuttaṭīkāyaṃ pana ācariyeneva nissakkavacanena padamulliṅgetvā ‘‘lokasammutikāraṇāti lokasamaññaṃ nissāya pavattanato. Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtasabhāvaṃ nissāya pavattanato’’ti vuttaṃ.

Aññattha pana –

‘‘Tasmā voharakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24) –

Ayampi guṇaparidīpanī gāthā dissati. Tattha tasmāti saccassa duvidhattā, saṅketavacanassa vā saccabhāvato. Sammutiṃ voharantassāti ‘‘puggalo satto’’tiādinā lokasamaññaṃ kathentassa musāvādo nāma na jāyatīti attho. Apica ‘‘aṭṭhahi kāraṇehi bhagavā puggala kathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcā’’tiādinā (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24; kathā. anuṭī. 1) tattha tattha vuttakāraṇampi āharitvā idha vattabbaṃ.

Yadi tathāgato paramatthasaccaṃ sammadeva abhisambujjhitvā ṭhitopi lokasamaññābhūtaṃ sammutisaccaṃ gahetvāva vadati, evañcettha ko lokiyamahājanehi visesoti vuttaṃ ‘‘yāhī’’tiādi, ayaṃ pāḷiyaṃ sambandho. Idaṃ vuttaṃ hoti – lokiyamahājano appahīnaparāmāsattā ‘‘etaṃ mamā’’tiādinā parāmasanto voharati. Tathāgato pana sabbaso pahīnaparāmāsattā aparāmasantova yasmā lokasamaññāhi vinā lokiyo attho lokena dubbiññeyyo, tasmā tāhi taṃ voharati. Tathā voharanto ca attano desanāvilāsena veneyyasatte paramatthasacce patiṭṭhāpetīti. Desanaṃ vinivaṭṭetvāti heṭṭhā vuttāya diṭṭhābhinivesapaṭisaññuttāya vaṭṭakathāya vinivattetvā vivecetvā. Arahattanikūṭena niṭṭhāpesīti ‘‘aparāmasa’’nti iminā padena taṇhāmānaparāmāsappahānakittanena tappahāyakaarahattasaṅkhātanikūṭena desanaṃ pariyosāpesi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā poṭṭhapādasuttavaṇṇanāya līnatthapakāsanā.

Poṭṭhapādasuttavaṇṇanā niṭṭhitā.

10. Subhasuttavaṇṇanā

Subhamāṇavakavatthuvaṇṇanā

444. Evaṃ poṭṭhapādasuttaṃ saṃvaṇṇetvā idāni subhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, poṭṭhapādasuttassānantaraṃ saṅgītassa suttassa subhasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… sāvatthiyanti subhasutta’’nti āha. Anunāsikalopena ‘‘acira parinibbute’’ti vuttanti dasseti ‘‘aciraṃ parinibbute’’ti iminā yathā poṭṭhapādasutte ‘‘appāṭihīraka taṃ bhāsitaṃ sampajjatī’’ti, aciraṃ parinibbutassa assāti vā aciraparinibbuto yathā ‘‘acirapakkanto, māsajāto’’ti. Atthamattaṃ pana dassetuṃ evaṃ vuttaṃ. Aciraparinibbuteti ca satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatāmattaṃ dassitaṃ, kālaparicchedo pana na dassitoti taṃ dassento ‘‘parinibbānato’’tiādimāha. Visākhapuṇṇamito uddhaṃ yāva jeṭṭhapuṇṇamī, tāva kālaṃ sandhāya ‘‘māsamatte’’ti vuttaṃ. Mattasaddena pana tassa kālassa kiñci asampuṇṇataṃ joteti. Tudisaññito gāmo nivāso etassāti todeyyo. Taṃ panesa yasmā soṇadaṇḍo (dī. ni. 1.300) viya campaṃ, kūṭadanto (dī. ni. 1.323) viya ca khāṇumataṃ ajjhāvasati, tasmā vuttaṃ ‘‘tassa adhipatittā’’ti, issarabhāvatoti attho. Ayampi hi rañño pasenadikosalassa purohitabrāhmaṇo. Puttampi āhāti subhaṃ māṇavampi ovadanto āha.

Añjanānanti akkhiañjanatthāya ghaṃsitaañjanānaṃ. Vammikānanti kimisamāhaṭavammikānaṃ sañcayaṃ disvāti sambandho. Madhūnanti makkhikamadhūnaṃ. Samāhāranti makarandasannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarappatarepi gayhamāne bhogā khīyanti, appatarappatarepi ca sañciyamāne vaḍḍhanti, tasmā yathāvuttamupamattayaṃ paññāya disvā viññujātiko kiñcipi vayamakatvā āyameva uppādento gharevase gharāvāsamanutiṭṭheyyāti lobhādesitapaṭipattiṃ upadisati.

Adānameva sikkhāpetvā sikkhāpanahetu lobhābhibhūtatāya tasmiṃyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi duggati pāṭikaṅkhā, ‘‘janavasabho nāma yakkho hutvā nibbattī’’ti (dī. ni. aṭṭha. 1.150) ettha vuttanayena attho veditabbo. Pubbaparicayena ativiya piyāyati. Vuttañhi ‘‘pubbeva sannivāsenā’’tiādi (jā. 1.2.174). Nikkhanteti kenacideva karaṇīyena bahi niggate. Subhaṃ māṇavaṃ anuggaṇhitukāmo ekakova bhagavā piṇḍāya pāvisi. Bhukkāranti ‘‘bhu bhū’’ti sunakhasaddakaraṇaṃ. ‘‘Bho bho’’ti brāhmaṇasamudācārena paribhavitvā paribhavanahetu. ‘‘Bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625) hi vuttaṃ. Nanu ca heṭṭhā ‘‘adānameva sikkhāpetvā sunakho hutvā nibbatto’’ti āha, kasmā panettha ‘‘pubbepi maṃ ‘bho bho’ti paribhavitvā sunakho jāto’’ti vadatīti? Tathā nibbattiyā tadubhayasādhāraṇaphalattā. Ānisaṃsaphalañhi sādhāraṇakammenapi jātaṃ, na vipākaphalaṃ viya ekakammenevāti daṭṭhabbaṃ. Avīciṃ gamissasi katokāsassa kammassa paṭibāhitumasakkuṇeyyabhāvato. ‘‘Jānāti maṃ samaṇo gotamo’’ti vippaṭisārī hutvā. Uddhanantareti cullikantare. Nanti sunakhaṃ.

Taṃ pavattinti bhagavatā yathāvuttakāraṇaṃ. Brāhmaṇacārittassa aparihāpitataṃ sandhāya, tathā pitaraṃ ukkaṃsento ‘‘brahmaloke nibbatto’’ti āha. Mukhāruḷhanti sayaṃpaṭibhānavasena mukhamāruḷhaṃ. Taṃ pavattiṃ pucchīti ‘‘sutametaṃ bho gotama mayhaṃ pitā sunakho hutvā nibbatto’’ti tumhehi vuttaṃ, ‘‘kimidaṃ saccaṃ vā asaccaṃ vā’’ti pucchi. Tatheva vatvāti yathā pubbe sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti saccāpanatthaṃ, ‘‘todeyyabrāhmaṇo sunakho hutvā nibbatto’’ti vacanassa avisaṃvādanena attano avisaṃvādibhāvadassanatthanti vuttaṃ hoti. Appodakanti appakena udakena sampāditaṃ. Madhupāyāsanti sādurasaṃ, madhuyojitaṃ vā pāyāsaṃ. Tathā akāsi, yathā bhagavatā vuttaṃ. ‘‘Sabbaṃ dassesīti buddhānubhāvena so sunakho taṃ sabbaṃ netvā dassesi, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāvasenā’’ti (dī. ni. ṭī. 1.444) evaṃ ācariyena vuttaṃ. Uparipaṇṇāsake pana cūḷakammavibhaṅgasuttaṭṭhakathāyaṃ ‘‘sunakho ‘ñātomhi iminā’ti roditvā ‘huṃ hu’nti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsī’’ti (ma. ni. aṭṭha. 3.289) jātissarākāramāha, vīmaṃsitvā gahetabbaṃ.

‘‘Bhavapaṭicchannaṃ nāma evarūpaṃ sunakhapaṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū’’ti bhagavati pasannacitto. Aṅgavijjāpāṭhako kiresa. Tenassa etadahosi ‘‘imaṃ dhammapaṇṇākāraṃ katvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmī’’ti, tato so cuddasa pañhe abhisaṅkharitvā bhagavantaṃ pucchi. Tena vuttaṃ ‘‘cuddasa pañhe pucchitvā’’ti. Tattha cuddasa pañheti ‘‘dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, appābādhā. Dubbaṇṇā, vaṇṇavanto. Appesakkhā, mahesakkhā. Appabhogā, mahābhogā. Nīcakulīnā, uccākulīnā. Dissanti duppaññā, dissanti paññavanto. Ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnapaṇītatā’’ti (ma. ni. 3.289) ime cūḷakammavibhaṅgasutte āgate cuddasa pañhe. ‘‘Kammassakā māṇava sattā kammadāyādā’’tiādinā (ma. ni. 3.289) saṅkhepato, vitthārato ca vissajjanapariyosāne bhagavantaṃ saraṇaṃ gato. Aṅgasubhatāya ‘‘subho’’ tissa nāmaṃ. Māṇavoti pana mahallakakālepi taruṇavohārena naṃ voharati. Attano bhogagāmatoti tudigāmato āgantvā taṅkhaṇikaṃ vasati. Teneva pāḷiyaṃ ‘‘kenacideva karaṇīyenā’’ti vuttaṃ.

445. ‘‘Ekā ca me kaṅkhā atthī’’ti iminā upari pucchiyamānassa pañhassa pageva tena abhisaṅkhatabhāvaṃ dasseti. Māṇavakanti khuddakamāṇavaṃ ‘‘ekaputtako, (ma. ni. 2.296, 353; pārā. 26) piyaputtako’’tiādīsu viya ka-saddassa khuddakatthe pavattanato. Visabhāgavedanāti dukkhavedanā. Sā hi kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaṭipakkhabhāvato ‘‘visabhāgavedanā’’ti ca kāyaṃ gāḷhā hutvā bādhanato pīḷanato ‘‘ābādho’’ti ca vuccati. Kīdisā pana sāti āha ‘‘yā ekadese’’tiādi. Ekadese uppajjitvāti sarīrekadese uṭṭhahitvāpi aparivattibhāvakaraṇato ayapaṭṭena ābandhitvā viya gaṇhāti, iminā balavarogo ābādho nāmāti dasseti. Kicchajīvitakaroti asukhajīvitāvaho, iminā dubbalo appamattako rogo ātaṅko nāmāti dasseti. Uṭṭhānanti sayananisajjādito uṭṭhahanaṃ, tena yathā tathā aparāparaṃ sarīrassa parivattanaṃ vadati. Garukanti bhāriyaṃ akiccasiddhikaṃ. Gilānasseva kāye balaṃ na hotīti sambandho. Lahuṭṭhānena cettha gelaññābhāvo pucchito. Heṭṭhā catūhi padehi aphāsuvihārābhāvaṃ pucchitvāpi idāni puna phāsuvihārabhāvaṃ pucchati, tena saviseso ettha phāsuvihāro pucchitoti viññāyati. Asatipi hi atisayatthajotane sadde atthāpattito atisayattho labbhateva yathā ‘‘abhirūpassa kaññā dātabbā’’ti. Tenāha ‘‘gamanaṭṭhānā’’tiādi. Purimaṃ āṇāpanavacanaṃ, idaṃ pana pucchitabbākāradassananti ayamimesaṃ visesoti dasseti ‘‘athassā’’tiādinā.

447. Kālo nāma upasaṅkamanassa yuttapattakālo, samayo nāma tasseva paccayasāmaggī, atthato panesa tajjaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇanti āha ‘‘paññāyā’’tiādi. ‘‘Sve gamanakālo bhavissatī’’ti iminā kālaṃ, ‘‘kāye’’tiādinā samayañca sarūpato dasseti. Pharissatīti pharaṇavasena ṭhassati.

448. Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi padaṃ vaḍḍhetvā evaṃ vuttaṃ. ‘‘Cetiraṭṭhato aññaṃ visuṃyevekaṃ raṭṭha’’ntipi vadanti. ‘‘Yasmā maraṇaṃ nāma tādisānaṃ dasabalānaṃ rogavaseneva hoti, tasmā yena rogena taṃ jātaṃ, tassa sarūpapucchā, kāraṇapucchā, maraṇahetukacittasantāpapucchā, tassa ca santāpassa sabbalokasādhāraṇatā, tathā maraṇassa ca appaṭikaraṇatā’’ti evamādinā maraṇapaṭisaññuttaṃ sammodanīyaṃ kathaṃ kathesīti dassetuṃ ‘‘bho ānandā’’tiādi vuttaṃ. ‘‘Ko nāmā’’tiādinā hi rogaṃ pucchati, ‘‘kiṃ bhagavā paribhuñjī’’ti iminā kāraṇaṃ, ‘‘apicā’’tiādinā cittasantāpaṃ, ‘‘satthā nāmā’’tiādinā tassa sabbalokasādhāraṇataṃ, ‘‘ekā dānī’’tiādinā maraṇassa appaṭikaraṇataṃ dassetīti daṭṭhabbaṃ. Mahājānīti mahāhāni. Yatrāti yena kāraṇena parinibbuto, tena ko dāni añño maraṇā muccissatītiādinā yojetabbaṃ. Idānīti ca attano manasikāraṃ pati vohāramattena vuttaṃ. Lajjissatīti lajjā viya bhavissati, vijjissatīti attho. Pītabhesajjānurūpaṃ āhārabhojanaṃ porāṇāciṇṇanti āha ‘‘pīta…pe… datvā’’ti.

Hutvāti pāṭhaseso santikāvacarabhāvassa visesanato. Māro pāpimā viya na randhagavesī, uttaramāṇavo viya ca na vīmaṃsanādhippāyo, api tu khalu upaṭṭhāko hutvā santikāvacaroti hi viseseti. Na randhagavesīti na chiddagavesī. Yesu dhammesūti vimokkhupāyesu niyyānikadhammesu. Dharantīti adhunā tiṭṭhanti, pavattantīti attho.

449. Atthato payuttatāya saddapayogassa saddapabandhalakkhaṇāni tīṇi piṭakāni tadatthabhūtehi sīlādīhi tīhi dhammakkhandhehi saṅgayhantīti vuttaṃ ‘‘tīṇi piṭakāni tīhi khandhehi saṅgahetvā’’ti. Saṅkhittena kathitanti ‘‘tiṇṇaṃ kho māṇava khandhāna’’nti evaṃ gaṇanato, sāmaññato ca saṅkhepeneva kathitaṃ. ‘‘Katamesaṃ tiṇṇa’’nti ayaṃ adiṭṭhajotanāpucchāyeva, na kathetukamyatāpucchā. Māṇavasseva hi ayaṃ pucchā, na therassāti āha ‘‘māṇavo’’tiādi. Aññattha pana īdisesu ṭhānesu kathetukamyatāpucchāyeva dissati, na adiṭṭhajotanāpucchā. Idha pana aṭṭhakathāyaṃ evaṃ vuttaṃ, tadetaṃ aṭṭhakathāpamāṇato paccetabbaṃ. Tadā pavattamānañhi paccakkhaṃ katvā aṭṭhakathampi saṅgahamāropiṃsu. Kathetukamyatāpucchābhāve panassa therasseva vacanatā siyā.

Sīlakkhandhavaṇṇanā

450-453. Sīlakkhandhassāti ettha padatthavipallāsakārī itisaddo lutto, atthaniddeso viya saddaniddeso vā, yathāruto ca itisaddo ādyattho, pakārattho vā, tena ‘‘ariyassa samādhikkhandhassa…pe… patiṭṭhapesī’’ti ayaṃ pāṭho gahitoti daṭṭhabbaṃ. Tena vuttaṃ ‘‘tesu dassitesū’’ti, tesu tīsu khandhesu uddesavasena dassitesūti attho. Bhagavatā vuttanayenevāti sāmaññaphalādīsu (dī. ni. 1.194) desitanayeneva, tena imassa suttassa buddhabhāsitabhāvaṃ dassetīti veditabbaṃ. Sāsane na sīlameva sāroti ariyamaggasāre bhagavato sāsane yathādassitaṃ sīlaṃ sāro eva na hoti sāravato mahato rukkhassa papaṭikaṭṭhānikattā. Aṭṭhānapayutto hi evasaddo yathāṭhāne na yojetabbo. Yajjevaṃ kasmā tamidha gahitanti āha ‘‘kevala’’ntiādi. Jhānādiuttarimanussadhamme adhigantukāmassa adhiṭṭhānamattaṃ tattha appatiṭṭhitassa tesamasambhavato. Vuttañhi ‘‘sīle patiṭṭhāya naro sapañño’’tiādi (saṃ. ni. 1.23, 192; peṭako. 22) atha vā sāsane na sīlameva sāroti kāmañcettha sāsane maggaphalasīlasaṅkhātaṃ lokuttarasīlampi sārameva, tathāpi na sīlakkhandho eva sāro hoti, atha kho samādhikkhandhopi paññākkhandhopi sāro evāti evampettha yathāpayuttena evasaddena attho veditabbo, purimoyeva panattho yuttataro. Tathā hi vuttaṃ ‘‘ito uttarī’’tiādi. Aññampi kattabbanti sesakhandhadvayaṃ.

Samādhikkhandhavaṇṇanā

454. Kasmā panettha thero samādhikkhandhaṃ puṭṭhopi indriyasaṃvarādike vissajjesi, nanu evaṃ sante aññaṃ puṭṭho aññaṃ byākaronto ambaṃ puṭṭho labujaṃ byākaronto viya hotīti īdisī codanā idha anokāsāti dassento ‘‘kathañca…pe… ārabhī’’ti āha, tenettha indriyasaṃvarādayopi samādhiupakārakataṃ upādāya samādhikkhandhapakkhikabhāvena uddiṭṭhāti dasseti. Ye te indriyasaṃvarādayoti sambandho. Rūpāvacaracatutthajjhānadesanānantaraṃ abhiññādesanāya avasaroti katvā rūpajjhānāneva āgatāni, na arūpajjhānāni. Rūpāvacaracatutthajjhānapādikā hi saparibhaṇḍā chapi abhiññāyo. Yasmā pana lokiyābhiññāyo ijjhamānā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi desitāneva honti nānantarikabhāvato. Tenāha ‘‘ānetvā pana dīpetabbānī’’ti, vuttanayena desitāneva katvā saṃvaṇṇakehi pakāsetabbānīti attho. Aṭṭhakathāyaṃ pana ‘‘catutthajjhānaṃ upasampajja viharatī’’ti imināva arūpajjhānampi saṅgahitanti dassetuṃ ‘‘catutthajjhānena hī’’tiādi vuttaṃ. Catutthajjhānameva hi rūpavirāgabhāvanāvasena pavattaṃ ‘‘arūpajjhāna’’nti vuccati.

471-480. Na cittekaggatāmattakenevāti ettha heṭṭhā vuttanayānusārena ṭhānāṭhānapayuttassa evasaddassānurūpamattho veditabbo. Lokiyasamādhikkhandhassa pana adhippetattā ‘‘na cittekaggatā…pe… atthī’’ti vuttaṃ. Ariyo samādhikkhandhoti ettha hi ariyasaddo suddhamattapariyāyova, na lokuttarapariyāyo. Yathā cettha, tathā ariyo sīlakkhandhoti etthāpi. Itoti paññākkhandhato, so ca ukkaṭṭhato arahattaphalapariyāpanno evāti āha ‘‘arahattapariyosāna’’ntiādi. Lokiyābhiññāpaṭisambhidāhi vināpi hi arahatte adhigate ‘‘nattheva uttarikaraṇīya’’nti sakkā vattuṃ yadatthaṃ bhagavati brahmacariyaṃ vussati, tassa siddhattā. Idha pana lokiyābhiññāyopi āgatāyeva. Sesamettha suviññeyyaṃ.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā subhasuttavaṇṇanāya līnatthapakāsanā.

Subhasuttavaṇṇanā niṭṭhitā.

11. Kevaṭṭasuttavaṇṇanā

Kevaṭṭagahapatiputtavatthuvaṇṇanā

481. Evaṃ subhasuttaṃ saṃvaṇṇetvā idāni kevaṭṭasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, subhasuttassānantaraṃ saṅgītassa suttassa kevaṭṭasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… nāḷandāyanti kevaṭṭasutta’’nti āha. Pāvārikassāti evaṃnāmakassa seṭṭhino. Ambavaneti ambarukkhabahule upavane. Taṃ kira so seṭṭhi bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena panesa vihāro ‘‘pāvārikambavana’’ntveva vuccati. ‘‘Kevaṭṭo’’ tidaṃ nāmamattaṃ. ‘‘Kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike sambuddhattā’’ti keci. Gahapatiputtassāti ettha kāmañcesa tadā gahapatiṭṭhāne ṭhito, pitu panassa acirakālakatatāya purimasamaññāya ‘‘gahapatiputto’’tveva voharīyati. Tenāha ‘‘gahapatimahāsālo’’ti, mahāvibhavatāya mahāsāro gahapatīti attho, ra-kārassa pana la-kāraṃ katvā ‘‘mahāsālo’’ti vuttaṃ yathā ‘‘palibuddho’’ti (cūḷani. 15; mi. pa. 6.3.7; jā. aṭṭha. 2.3.102) saddho pasannoti pothujjanikasaddhāvasena ratanattayasaddhāya samannāgato, tatoyeva ratanattayappasanno. Kammakammaphalasaddhāya vā saddho, ratanattayappasādabahulatāya pasanno. Saddhādhikattāyevāti tathācintāya hetuvacanaṃ, saddhādhiko hi ummādappatto viya hoti.

Samiddhāti sammadeva iddhā, vibhavasampattiyā vepullappattā sampuṇṇā, ākiṇṇā bahū manussā etthāti atthaṃ sandhāya ‘‘aṃsakūṭenā’’tiādi vuttaṃ. ‘‘Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī’’ti ekassa bhikkhuno āṇāpanameva samādisanaṃ, taṃ pana tasmiṃ ṭhāne ṭhapanaṃ nāmāti āha ‘‘ṭhānantare ṭhapetū’’ti. Uttarimanussānanti pakatimanussehi uttaritarānaṃ uttamapurisānaṃ buddhādīnaṃ jhāyīnaṃ, ariyānañca. Dhammatoti adhigamadhammato, jhānābhiññāmaggaphaladhammatoti attho, niddhāraṇe cetaṃ nissakkavacanaṃ. Tato hi iddhipāṭihāriyaṃ niddhāreti. Evaṃ uttarisaddaṃ manussasaddena ekapadaṃ katvā idāni pāṭihāriyasaddena sambajjhitabbaṃ visumeva padaṃ karonto ‘‘dasakusalasaṅkhātato vā’’tiādimāha. Manussadhammatoti pakatimanussadhammato. Pajjalitapadīpoti pajjalantapadīpo. Telasnehanti telasecanaṃ. Rājagahaseṭṭhivatthusminti rājagahaseṭṭhino candanapattadānavatthumhi (cūḷava. 252). Sikkhāpadaṃ paññāpesīti ‘‘na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vikubbaniddhipaṭikkhepakaṃ idaṃ sikkhāpadaṃ paññapesi.

482. Guṇasampattito acāvanaṃ sandhāya etaṃ vuttanti dasseti ‘‘na guṇavināsanenā’’ti iminā. Tenāha ‘‘sīlabheda’’ntiādi. Visahanto nāma natthīti nivāritaṭṭhāne ussahanto nāma natthi. Evampi iminā kāraṇantarenāyaṃ ussahantoti dassetuṃ ‘‘ayaṃ panā’’tiādi vuttaṃ. Yasmā vissāsiko, tasmā vissāsaṃ vaḍḍhetvāti yojanā. Vaḍḍhetvāti ca brūhetvā, vibhūtaṃ pākaṭaṃ katvāti attho.

Iddhipāṭihāriyavaṇṇanā

483-4. Ādīnavanti dosaṃ. Kathaṃ tena katā, kattha vā uppannāti āha ‘‘tattha kirā’’tiādi. Ekenāti gandhārena nāma isināva. Evañhi pubbenāparaṃ saṃsandatīti. Gandhārī nāmesā vijjā cūḷagandhārī, mahāgandhārīti duvidhā hoti. Tattha cūḷagandhārī nāma tivassato oraṃ matasattānaṃ upapannaṭṭhānajānanā vijjā. Vaṅgīsavatthu (saṃ. ni. aṭṭha. 1.1.220; a. ni. aṭṭha. 1.1.212) cettha sādhakaṃ. Mahāgandhārī nāma tassa ceva jānanā, taduttari ca iddhividhañāṇakammassa sādhikā vijjā. Yebhuyyena hesā iddhividhañāṇakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappetvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, adassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti, sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito. Tenāha ‘‘pīḷito’’ti.

Ādesanāpāṭihāriyavaṇṇanā

485. Kāmaṃ ‘‘cetasika’’nti idaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso dassito nāma hoti. Sāmaññajotanā ca visese avatiṭṭhati, tasmā cetasikapadassa yathādhippetamatthaṃ dassento ‘‘somanassadomanassaṃ adhippeta’’nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dhammā dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Pi-saddassa vattabbasampiṇḍanattho suviññeyyoti āha ‘‘evaṃ tava mano’’ti, iminā pakārena tava mano pavattoti attho. Kena pakārenāti vuttaṃ ‘‘somanassito vā’’tiādi. ‘‘Evampi te mano’’ti idaṃ somanassitatādimattadassanaṃ, na pana yena somanassito vā domanassito vā, taṃ dassananti taṃ cittaṃ dassetuṃ pāḷiyaṃ ‘‘itipi te citta’’nti vuttaṃ. Itisaddo cettha nidassanattho ‘‘atthīti kho kaccāna ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha ‘‘idañcidañca attha’’nti. Pi-saddo idhāpi vuttasampiṇḍanattho. Parassa cintaṃ manati jānāti etāyāti cintāmaṇi na-kārassa ṇa-kāraṃ katvā, sā eva pubbapadamantarena maṇikā. Cintā nāma na cittena vinā bhavatīti āha ‘‘paresaṃ cittaṃ jānātī’’ti. ‘‘Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī’’ti keci. ‘‘Vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasena kathetī’’ti apare. Sā pana vijjā padakusalajātakena (jā. 1.9.49 ādayo) dīpetabbā.

Anusāsanīpāṭihāriyavaṇṇanā

486. Pavattentāti pavattanakā hutvā, pavattanavasena vitakkethāti vuttaṃ hoti. Evanti hi yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca anusāsanī sammāvitakkānaṃ, micchāvitakkānañca pavattiākāradassanavasena tattha ānisaṃsassa, ādīnavassa ca vibhāvanatthaṃ pavattati. Aniccasaññameva, na niccasaññaṃ. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ-saddassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ tadaññarāgassa ceva dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantarikabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhiyeva pāṭihāriyanti katvā. Sesapadadvayepi eseva nayo.

Pāṭihāriyapadassa pana vacanatthaṃ (udā. aṭṭha. paṭhamabodhisuttavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā) ‘‘paṭipakkhaharaṇato, rāgādikilesāpanayanato pāṭihāriya’’nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā. Puthujjanānampi vigatupakkilese aṭṭhaṅgaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena, diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. ‘‘Paṭī’’ti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’ti (su. ni. 985; cūḷani. 4) pārāyanasuttapade viya, tasmā samāhite citte vigatupakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatupakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni nāma bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ ‘‘pāṭihāriya’’nti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ, maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ, iddhiādesanānusāsanīhi vā parasantāne pasādādīnaṃ paṭipakkhassa kilesassa haraṇato vuttanayena pāṭihāriyaṃ. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.

Iddhipāṭihāriyenāti sahādiyoge karaṇavacanaṃ, tena saddhiṃ āciṇṇanti attho. Itaratthāpi esa nayo. Dhammasenāpatissa āciṇṇanti yojetabbaṃ. Tamatthaṃ khandhakavatthunā sādhento ‘‘devadatte’’tiādimāha. Gayāsīseti gayāgāmassa avidūre gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇo atthi, yattha bhikkhusahassassapi okāso hoti, tasmiṃ piṭṭhipāsāṇe. ‘‘Cittācāraṃ ñatvā’’ti iminā ādesanāpāṭihāriyaṃ dasseti, ‘‘dhammaṃ desesī’’ti iminā anusāsanīpāṭihāriyaṃ, ‘‘vikubbanaṃ dassetvā’’ti iminā iddhipāṭihāriyaṃ. Mahānāgāti mahākhīṇāsavā arahanto. ‘‘Nāgo’’ti hi arahato adhivacanaṃ natthi āgu pāpametassāti katvā. Yathāha sabhiyasutte

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoge visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. (su. ni. 527; mahāni. 80; cūḷani. 27, 139);

Aṭṭhakathāyaṃ panettha ‘‘dhammasenāpatissa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Mahāmoggallānassa dhammadesanaṃ sutvā arahattaphale’’ti (dī. ni. aṭṭha. 1.486) vuttaṃ. Saṅghabhedakakkhandhakapāḷiyaṃ pana ‘‘atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā, āyasmatā ca mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti’’ (cūḷava. 345) ubhinnampi therānaṃ dhammadesanāya tesaṃ dhammacakkhupaṭilābhova dassito, tayidaṃ visadisavacanaṃ dīghabhāṇakānaṃ, khandhakabhāṇakānañca matibhedenāti daṭṭhabbaṃ. Saṅgāhakabhāsitā hi ayaṃ pāḷi, aṭṭhakathā ca teheva saṅgahamāropitā, apica pāḷiyaṃ uparimaggaphalampi saṅgahetvā ‘‘dhammacakkhuṃ udapādī’’ti vuttaṃ yathā taṃ brahmāyusutte, (ma. ni. 2.343) cūḷarāhulovādasutte (ma. ni. 3.416) cāti veditabbaṃ.

‘‘Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā’’ti sātisayatāya vuttaṃ. Saupārambhāni yathāvuttena patirūpakena upārambhitabbato. Sadosāni parāropitadosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tatoyeva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo atthi. Niddosattā eva addhānaṃ tiṭṭhati parappavādavātehi, kilesavātehi ca anupahantabbato. Addhānaṃ tiṭṭhanato niyyātīti idhāpi phalena hetuno anumānaṃ. Niyyānikatāya hi taṃ addhaniyaṃ. Tasmāti yathāvuttakāraṇato, tena ca upārambhādiṃ, anupārambhādiñcāti ubhayaṃ yathākkamaṃ ubhayattha gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.

Bhūtanirodhesakavatthuvaṇṇanā

487. Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto sukusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi, tasmā tadubhayāni niyyānāvahattābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Niyyānikabhāvadassanatthanti anusāsanīpāṭihāriyaṃ takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.

Evaṃ etissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikapayojanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Niyyānameva hi etissā desanāya mukhyapayojanaṃ tassa tadatthabhāvato. Buddhānaṃ pana mahantabhāvo anusaṅgikapayojanaṃ atthāpattiyāva gantabbato. Kīdiso nāmesa bhikkhūti āha ‘‘yo mahābhūte’’tiādi. Pariyesantoti apariyesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti vuttaṃ hoti. Vicaritvāti dhammatāya codiyamāno paricaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ yathā abhijātiyaṃ mahāpathavikampādi. Vissajjokāsanti vissajjaṭṭhānaṃ, ‘‘vissajjakara’’ntipi pāṭho, vissajjakanti attho. Tasmāti buddhameva pucchitvā nikkaṅkhattā, tasseva vissajjituṃ samatthatāyāti vuttaṃ hoti. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti ‘‘sabbesampi buddhānaṃ sāsane ediso eko bhikkhu tadānubhāvappakāsako hotī’’ti imampi kāraṇaṃ.

Katthāti nimitte bhummaṃ, kasmiṃ ṭhāne kāraṇabhūteti atthaṃ dassetuṃ ‘‘kiṃ āgammā’’ti vuttaṃ, kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā adhigamanahetūti attho. Tenāha ‘‘kiṃ pattassā’’ti. Kimārammaṇaṃ pattassa puggalassa nirujjhantīti sambandho, hetugabbhavisesanametaṃ. Teti mahābhūtā. Appavattivasenāti puna anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇarasapaccupaṭṭhānapadaṭṭhāna-samuṭṭhānakalāpacuṇṇanānattekattavinibbhogā- vinibbhogasabhāga-visabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato, sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.

488. Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotenti cāti devā, devalokā. Te yanti upagacchanti etenāti devayāniyo yathā ‘‘niyyānikā’’ti (dha. sa. dukamātikā 97) ettha anīyasaddo katvatthe, tathā idha karaṇattheti daṭṭhabbaṃ. Tathā hi vuttaṃ ‘‘tena hesā’’tiādi. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Tanti iddhividhañāṇaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā. Kasmā panesa samīpe ṭhitaṃ sadevakalokapajjotaṃ bhagavantaṃ apucchitvā dūre deve upasaṅkamīti codanamapaneti ‘‘samīpe ṭhita’’ntiādinā. ‘‘Ye devā maggaphalalābhino, tepi tamatthaṃ ekadesena jāneyyuṃ, buddhavisayo panāyaṃ pañho pucchito’’ti cintetvā ‘‘na jānāmā’’ti āhaṃsu. Tenāha ‘‘buddhavisaye’’tiādi. Na labbhāti na sakkā, ajjhottharaṇaṃ nāmettha pucchāya nibbādhananti vuttaṃ ‘‘punappunaṃ pucchatī’’ti. ‘‘Hatthato mocessāmā’’ti vohāravasena vuttaṃ, handa naṃ dūramapanessāmāti vuttaṃ hoti. Abhikkantatarāti ettha abhisaddo atisaddatthoti āha ‘‘atikkantatarā’’ti, rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarāti attho. Paṇītatarāti uḷāratarā. Tena vuttaṃ ‘‘uttamatarā’’ti.

491-493. Sahassakkho pana sakko abhisametāvī āgataphalo viññātasāsano, so kasmā taṃ bhikkhuṃ upāyena niyyojesīti anuyogamapaneti ‘‘ayaṃ pana viseso’’tiādinā.

Khajjopanakanti rattiṃ jalantaṃ khuddakakimiṃ. Dhamanto viyāti mukhavātaṃ dento viya. Atthi cevāti ediso mahābhūtapariyesako puggalo nāma vijjamāno eva bhaveyya, mayā apesitoyeva pacchā jānissatīti adhippāyo. Tatoti tathā cintanato paraṃ. Iddhividhañāṇasseva adhippetattā devayāniyasadisova. ‘‘Devayāniyamaggoti vā…pe… abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāma’’nti idaṃ pāḷiyaṃ, aṭṭhakathāsu ca tattha tattha āgataruḷhināmavasena vuttaṃ. Sabbāsupi hi abhiññāsu devayāniyamaggādiekacittakkhaṇikaappanādināmaṃ yathārahaṃ sambhavati.

494. Āgamanapubbabhāge nimittanti brahmuno āgamanassa pubbabhāge uppajjanakanimittaṃ. Udayato pubbabhāgeti ānetvā sambandho. Imeti brahmakāyikā. Veyyākaraṇenāti byākaraṇena. Anāraddhacittoti anārādhitacitto atuṭṭhacitto. Vādanti dosaṃ. Vikkhepanti vācāya vividhā khepanaṃ.

495. Kuhakattāti vuttanayena abhūtato aññesaṃ vimhāpetukāmattā. ‘‘Guhakattā’’ti paṭhitvā guyhitukāmattāti atthampi vadanti keci.

Tīradassīsakuṇūpamāvaṇṇanā

497. Padesenāti ekadesena, upādinnakena sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesatoti anavasesato. Tasmāti tathā pucchitattā, pucchāya ayuttabhāvatoti adhippāyo. Pucchāmūḷhassāti pucchitumajānanato pucchāya sammūḷhassa. Vitathapañho hi ‘‘pucchāmūḷho’’ti vuccati yathā ‘‘maggamūḷho’’ti. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Pucchāvissajjananti tathā sikkhāpitāya avitathapucchāya vissajjanaṃ. Yasmā vissajjanaṃ nāma pucchānurūpaṃ, pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ virajjhitvāva vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchaṃ sikkhāpetvā avitathapucchāya vissajjanaṃ buddhānamāciṇṇanti veditabbaṃ. Tenāha ‘‘kasmā’’tiādi. Duviññāpayoti yathāvuttakāraṇena duviññāpetabbo.

498. Na patiṭṭhātīti paccayaṃ katvā na patiṭṭhahati. ‘‘Katthā’’ti idaṃ nimitte bhummanti āha ‘‘kiṃ āgammā’’ti. Appatiṭṭhāti appaccayā, sabbena sabbaṃ samucchinnakāraṇāti attho. Upādinnaṃyevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena bahudhā saṇṭhite rūpappabandhe dīghasaññā, tamupādāya tato appakaṃ saṇṭhite rassasaññā, tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā ‘‘saṇṭhānavasenā’’tiādi vuttaṃ. Appaparimāṇe rūpasaṅghāte aṇusaññā, tadupādāya tato mahati thūlasaññā, idampi dvayaṃ visesato rūpaggahaṇamukhena gayhatīti āha ‘‘imināpī’’tiādi. ‘‘Pi-saddena cettha ‘saṇṭhānavasena upādārūpaṃ vutta’’nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinātī’’ti vadanti. Vaṇṇasaddo hettha rūpāyatanapariyāyova. Subhanti sundaraṃ, iṭṭhanti attho. Asubhanti asundaraṃ, aniṭṭhanti attho. Tenāha ‘‘iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita’’nti. Dīghaṃ rassaṃ aṇuṃ thūlaṃ subhāsubhanti tīsupi ṭhānesu rūpāyatanamukhena upādārūpasseva gahaṇaṃ bhūtarūpānaṃ visuṃ gahitattāti daṭṭhabbaṃ. ‘‘Kattha āpo ca pathavī, tejo vāyo na gādhatī’’ti hi bhūtarūpāni visuṃ gayhanti. Nāmanti vedanādikkhandhacatukkaṃ. Tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca ‘‘nāma’’nti vuccati. Heṭṭhā ‘‘dīghaṃ rassa’’ntiādinā vuttameva idha ruppanaṭṭhena rūpasaññāya gahitanti dasseti ‘‘dīghādibheda’’nti iminā. Ādisaddena āpādīnañca saṅgaho. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti imamatthaṃ viññāpetuṃ ‘‘dīghādibhedaṃ rūpa’’ micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamanahetu. ‘‘Uparujjhatī’’ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha ‘‘asesametaṃ nappavattatī’’ti.

499. Tatra veyyākaraṇaṃ bhavatīti anusandhivacanamattaṃ cuṇṇiyapāṭhaṃ vatvā veyyākaraṇavacanabhūtaṃ viññāṇantiādiṃ silokamāhāti adhippāyo. Viññātabbanti visiṭṭhena ñāṇena ñātabbaṃ, sabbañāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho. Tenāha ‘‘nibbānassetaṃ nāma’’nti. Nidassīyateti nidassanaṃ, cakkhuviññeyyaṃ, na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti atthaṃ vadanti. Nidassanaṃ vā upamā, tadetassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekabhūtassa accantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti, taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhātā jaratāpi tassa natthīti vuttaṃ ‘‘uppādanto vā’’tiādi. Tattha uppādantoti uppādāvatthā. Vayantoti bhaṅgāvatthā. Ṭhitassa aññathattantoti jaratā vuttā. Avasesaggahaṇena ṭhitāvatthā anuññātā hoti. Titthassāti pānatitthassa. Tattha nibbacanaṃ dasseti ‘‘tañhī’’tiādinā. Papantīti pakārena pivanti. Tathā hi ācariyena vuttaṃ ‘‘papanti etthāti papanti vuttaṃ. Ettha hi papanti pānatittha’’nti (dī. ni. ṭī. 1.499) niruttinayena, yathārutalakkhaṇena vā pa-kārassa bha-kāro kato. Sabbatoti sabbakammaṭṭhānamukhato. Tenāha ‘‘aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhenā’’ti. Ayaṃ aṭṭhakathāto aparo nayo – pakārena bhāsanaṃ jotanaṃ pabhā, sabbato pabhā assāti sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaraṃ visuddhanti attho. Ettha nibbāneti nimitte bhummaṃ dasseti ‘‘idaṃ nibbānaṃ āgammā’’ti iminā. Yena nibbānamadhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ ‘‘upādinnakadhammajātaṃ nirujjhati, appavattaṃ hotī’’ti.

Tatthāti yadetaṃ ‘‘viññāṇassa nirodhenā’’ti padaṃ vuttaṃ, tasmiṃ. Viññāṇaṃ uddharati tassa vibhajjitabbattā. Carimakaviññāṇanti arahato cuticittasaṅkhātaṃ parinibbānacittaṃ. Abhisaṅkhāraviññāṇanti puññādiabhisaṅkhāracittaṃ. Etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ anupādisesāya nibbānadhātuyā nirujjhati. Tenāha ‘‘vijjhāta…pe… bhāvaṃ yātī’’ti. Vijjhātadīpasikhā viyāti nibbutadīpasikhā viya. ‘‘Abhisaṅkhāraviññāṇassāpī’’tiādinā saupādisesanibbānadhātumukhena anupādisesanibbānadhātumeva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā. Tena vuttaṃ ‘‘anuppādavasena uparujjhatī’’ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ, nirodhenāti pana hetumhi. Etthāti nibbāne. Sesaṃ sabbattha uttānatthameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kevaṭṭasuttavaṇṇanāya līnatthapakāsanā.

Kevaṭṭasuttavaṇṇanā niṭṭhitā.

12. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501. Evaṃ kevaṭṭasuttaṃ saṃvaṇṇetvā idāni lohiccasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kevaṭṭasuttassānantaraṃ saṅgītassa suttassa lohiccasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosalesūti lohiccasutta’’nti āha. Sālavatikāti kāraṇamantarena itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Vatiyāti kaṇṭakasākhādivatiyā. Lohito nāma tassa kule pubbapuriso, tabbaṃsavasena lohitassa apaccaṃ lohiccoti brāhmaṇassa gottato āgatanāmaṃ.

502. ‘‘Kiñhi paro parassa karissatī’’ti parānukampā virahitattā lāmakaṃ. Na tu ucchedasassatānaṃ aññatarassāti āha ‘‘na panā’’tiādi. Diṭṭhigatanti hi laddhimattaṃ adhippetaṃ, aññathā ucchedasassataggāhavinimutto koci diṭṭhiggāho nāma natthīti tesamaññataraṃ siyā. ‘‘Uppannaṃ hotī’’ti idaṃ manasi, vacasi ca uppannatāsādhāraṇavacananti dasseti ‘‘na kevalañcā’’tiādinā. So kira…pe… bhāsatiyevāti ca tassā laddhiyā loke pākaṭabhāvaṃ vadati. Yasmā pana attato añño paro hoti, tasmā yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsakoti dassetuṃ ‘‘paro’’tiādi vuttaṃ. Kiṃ-saddāpekkhāya cettha ‘‘karissatī’’ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ, vimokkhadhammanti attho. ‘‘Paresaṃ dhammaṃ kathessāmī’’ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kimatthiyaṃ, āsayavuddhassapi anurodhena vinā taṃ na hoti, tasmā attanā…pe… vihātabbanti vadati. Tenāha ‘‘evaṃsampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī’’ti.

504. ‘‘Itthiliṅgavasenā’’ti iminā pulliṅgikassapi atthassa itthiliṅgasamaññāti dasseti. Soti lohiccabrāhmaṇo. Bhāroti bhagavato parisabāhullattā, attano ca bahukiccakaraṇīyattā garu dukkaraṃ.

508. Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Ayaṃ upāsakoti rosikanhāpitaṃ āha. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ ‘‘buddhagajjita’’nti vuccati. Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti, tasmā pītivasena paṭhamaṃ gajjati, dutiyampi anugajjati. Kiṃ visesaṃ gajjanamanugajjananti vuttaṃ ‘‘aya’’ntiādi. Ādo bhāsanaṃ allāpo, saññoge pare rasso. Taduttari saha bhāsanaṃ sallāpo.

Lohiccabrāhmaṇānuyogavaṇṇanā

509. Samudayasañjātīti āyuppādoti āha ‘‘bhoguppādo’’ti. Tatoti sālavatikāya. Lābhantarāyakaroti dhanadhaññalābhassa antarāyakaro. Anupubbo kapi-saddo ākaṅkhanatthoti dasseti ‘‘icchatī’’ti iminā. Ayaṃ aṭṭhakathāto aparo nayo – sātisayena hitena anukampako anuggaṇhanako hitānukampīti. Sampajjatīti āsevanalābhena nippajjati, balavatī hoti avaggahāti attho. Tena vuttaṃ ‘‘niyatā hotī’’ti.

510-511. Dutiyaṃ upapattinti ‘‘nanu rājā pasenadikosalo’’tiādinā vuttaṃ dutiyaṃ upapattiṃ ṭhānaṃ yuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti, imāya ca upapattiyā tumhe ceva aññe cāti lohiccampi antokatvā saṃvejanaṃ kataṃ hoti. Ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Upanissayasampattiyā, ñāṇaparipākassa vā abhāvena asakkontā. Kammapadena atulyādhikaraṇattā paripācenti kiriyāya vibhattivipallāsena upayogatthe paccattavacanaṃ. Ye pana ‘‘paripaccantī’’ti kammarūpena paṭhanti, tesaṃ mate vibhattivipallāsena payojanaṃ natthi kammakattubhāvato, attho panassa dutiyavikappe vuttanayena dānādipuññaviseso veditabbo. Ahitānukampāditā ca tassa taṃsamaṅgīsattavasena hoti. Divi bhavāti dibbā. Gabbhenti paripaccanavasena attani pabandhentīti gabbhā, devalokā. ‘‘Channaṃ devalokāna’’nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā ‘‘bhāvanaṃ bhāvayamānā’’ti idampi vacanaṃ samatthitaṃ hoti. ‘‘Devalokagāminiṃ paṭipadaṃ pūrayamānā’’ti vatvā taṃ paṭipadaṃ sarūpato dassetuṃ ‘‘dānaṃ dadamānā’’tiādi vuttaṃ. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā. Dānādayo devalokasaṃvattanika puññavisesā. Dibbā bhavāti idha devalokapariyāpannā upapattibhavā adhippetā. Tadāvaho hi kammabhavo pubbe gahitoti āha ‘‘devaloke vipākakkhandhā’’ti.

Tayocodanārahavaṇṇanā

513. Aniyāmitenevāti aniyamiteneva, ‘‘tvaṃ evaṃ diṭṭhiko, evaṃ sattānaṃ anatthassa kārako’’ti evaṃ anuddesikeneva. Sabbalokapatthaṭāya laddhiyā samuppajjanato yāva bhavaggā uggataṃ. Mānanti ‘‘ahametaṃ jānāmi, ahametaṃ passāmī’’ti evaṃ pavattaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako ca asampāditaattahito ovādakarasāvako ca sampāditaattahito anovādakarasāvako ceti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho, tasmā ‘‘taṃ tena pucchito eva kathessāmī’’ti codanāraheva tayo satthāre paṭhamaṃ dasseti, pacchā catutthaṃ satthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena ‘‘dhammamayo kāyo’’ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā ‘‘ayampi kho lohicca satthā’’ti abhāsi.

Aññāti ya-kāralopaniddeso ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 37; ma. ni. 1.154, 444) viya, tadatthe cetaṃ sampadānavacananti dasseti ‘‘aññāyā’’tiādinā. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha ‘‘nirantaraṃ tassa sāsanaṃ akatvā’’ti. Ukkamitvā ukkamitvāti kadāci tathā karaṇaṃ, kadāci tathā akaraṇañca sandhāya vicchāvacanaṃ, yadicchitaṃ karontīti adhippāyo. Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā. Tena vuttaṃ ‘‘anicchantiyā’’tiādi. Ekāyāti adutiyāya itthiyā, sampayoganti methunadhammasamāyogaṃ. Eko iccheyyāti adutiyo puriso sampayogaṃ iccheyyāti ānetvā sambandho. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehassitāgehassitaapekkhavasena tassa satthuno sāvakesu paṭipattidassanatthaṃ. Ativirattabhāvato daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ itthiṃ. Lobhenāti parivāraṃ nissāya uppajjanakalābhasakkāralobhena. Īdisoti evaṃsabhāvo satthā. Yenāti lobhadhammena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Kāyavaṅkādivigamena ujuṃ karohi.

514. Sassarūpakāni tiṇānīti sassasadisāni nīvārāditiṇāni.

515. Evaṃ codanaṃ arahatīti vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya ‘‘evarūpo tava lobhadhammo’’tiādinā, na ca dutiyo viya ‘‘attānameva tāva tattha sampādehī’’tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.

Nacodanārahasatthuvaṇṇanā

516. Na codanārahoti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā hoti, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Assavāti paṭissavā.

517. Mayā gahitāya diṭṭhiyāti sabbaso anavajje anupavajje sammāpaṭipanne, paresañca sammadeva sammāpaṭipattiṃ dassente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā. Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti etthāti hi papāto. Dhammadesanāhatthenāti dhammadesanāsaṅkhātena hatthena. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale, cātumahārājikādisaggasotāpattiādimaggasaṅkhāte vā thale. Sesaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā lohiccasuttavaṇṇanāya līnatthapakāsanā.

Lohiccasuttavaṇṇanā niṭṭhitā.

13. Tevijjasuttavaṇṇanā

518. Evaṃ lohiccasuttaṃ saṃvaṇṇetvā idāni tevijjasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, lohiccasuttassānantaraṃ saṅgītassa suttassa tevijjasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ me sutaṃ…pe… kosalesūti tevijjasutta’’nti āha. Nāmanti nāmamattaṃ. Disāvācīsaddato payujjamāno enasaddo aduratthe icchito, tappayogena ca pañcamiyatthe sāmivacanaṃ, tasmā ‘‘uttarenā’’ti padena adūratthajotanaṃ, pañcamiyatthe ca sāmivacanaṃ dassetuṃ ‘‘manasākaṭato avidūre uttarapasse’’ti vuttaṃ. ‘‘Disāvācīsaddato pañcamīvacanassa adūratthajotanato adūratthaṃ dassetuṃ enasaddena evaṃ vutta’’nti keci, sattamiyatthe cetaṃ tatiyāvacanaṃ ‘‘pubbena gāmaṃ ramaṇīya’’ntiādīsu viya. ‘‘Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacanaṃ icchanti, attho pana sāmivaseneva icchito, tasmā idha sāmivacanavaseneva vutta’’nti (dī. ni. ṭī. 1.518) ayaṃ ācariyamati. Taruṇaambarukkhasaṇḍeti taruṇambarukkhasamūhe. Rukkhasamudāyassa hi vanasamaññā.

519. Kulacārittādisampattiyāti ettha ādisaddena mantajjhenābhirūpatādisampattiṃ saṅgaṇhāti. Tattha tatthāti tasmiṃ tasmiṃ dese, kule vā. Te nivāsaṭṭhānena visesento ‘‘tatthā’’tiādimāha. Mantasajjhāyakaraṇatthanti āthabbaṇamantānaṃ sajjhāyakaraṇatthaṃ. Tena vuttaṃ ‘‘aññesaṃ bahūnaṃ pavesanaṃ nivāretvā’’ti. Nadītīreti aciravatiyā nadiyā tīre.

Maggāmaggakathāvaṇṇanā

520. Jaṅghacāranti caṅkamena, ito cito ca vicaraṇaṃ. So hi jaṅghāsu kilamathavinodanatthaṃ caraṇato ‘‘jaṅghavihāro, jaṅghacāro’’ti ca vutto. Tenāha pāḷiyaṃ ‘‘anucaṅkamantānaṃ anuvicarantāna’’nti. Cuṇṇamattikādi nhānīyasambhāro. Tena vuttanti ubhosupi anucaṅkamanānuvicaraṇānaṃ labbhanato evaṃ vuttaṃ. Maggo cettha brahmalokagamanūpāyapaṭipadābhūto ujumaggo. Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti hi maggo, tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo. Tathā hi ‘‘katamaṃ nu kho’’tiādinā maggameva dasseti. Paṭipadanti brahmalokagāmimaggassa pubbabhāgapaṭipadaṃ.

Añjasāyanoti ujumaggassa vevacanaṃ pariyāyadvayassa atirekatthadīpanato yathā ‘‘padaṭṭhāna’’nti. Dutiyavikappe añjasasaddo ujukapariyāyo. Niyyātīti niyyāniyo, so eva niyyānikoti dasseti ‘‘niyyāyanto’’ti iminā. Niyyāniko niyyātīti ca ekantaniyyānaṃ vuttaṃ, gacchanto hutvā gacchatīti attho. Kasmā maggo ‘‘niyyātī’’ti vutto, nanvesa gamane abyāpāroti? Saccaṃ. Yasmā panassa niyyātu-puggalavasena niyyānabhāvo labbhati, tasmā niyyāyantapuggalassa yoniso paṭipajjanavasena niyyāyanto maggo ‘‘niyyātī’’ti vutto. Karotīti attano santāne uppādeti. Tathā uppādentoyeva hi taṃ paṭipajjati nāma. Saha byeti vattatīti sahabyo, sahavattanako, tassa bhāvo sahabyatāti vuttaṃ ‘‘sahabhāvāyā’’ti. Sahabhāvoti ca salokatā, samīpatā vā veditabbā. Tathā cāha ‘‘ekaṭṭhāne pātubhāvāyā’’ti. Sakamevāti attano ācariyena pokkharasātinā kathitameva. Thometvāti ‘‘ayameva ujumaggo ayamañjasāyano’’tiādinā pasaṃsitvā. Tathā paggaṇhitvā. Bhāradvājopi sakameva attano ācariyena tārukkhena kathitameva ācariyavādaṃ thometvā paggaṇhitvā vicaratīti yojanā. Tena vuttanti yathā tathā vā abhiniviṭṭhabhāvena pāḷiyaṃ vuttaṃ.

521-522. Aniyyānikāvāti appāṭihārikāva, aññamaññassa vāde dosaṃ dassetvā aviparītatthadassanatthaṃ uttararahitā evāti attho. Tulanti mānapatthatulaṃ. Aññamaññavādassa āditova viruddhaggahaṇaṃ viggaho, sveva vivadanavasena aparāparaṃ uppanno vivādoti āha ‘‘pubbuppattiko’’tiādi. Duvidhopi esoti viggaho, vivādoti dvidhā vuttopi eso virodho. Nānāācariyānaṃ vādatoti nānārucikānaṃ ācariyānaṃ vādabhāvato. Nānāvādo nānāvidho vādoti katvā, adhunā pana ‘‘nānāācariyānaṃ vādo nānāvādo’’ti pāṭho.

523. Ekassāpīti tumhesu dvīsu ekassāpi. Ekasminti sakavādaparavādesu ekasmimpi. Saṃsayo natthīti ‘‘maggo nu kho, na maggo’’ti vicikicchā natthi, añjasānañjasābhāve pana saṃsayo. Tena vuttaṃ ‘‘esa kirā’’tiādi evaṃ satīti yadi sabbattha maggasaññino, evaṃ sati ‘‘kismiṃ vo viggaho’’ti bhagavā pucchati. Itisaddena cettha ādyatthena vivādo, nānāvādo ca saṅgahito.

524. ‘‘Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo’’ti heṭṭhā vuttovāyamattho. Anujumaggeti etthāpi a-saddo vuddhiattho ca yujjati. Tameva vatthunti sabbesampi brāhmaṇānaṃ maggassa maggabhāvasaṅkhātaṃ, sakamaggassa ujumaggabhāvasaṅkhātañca vatthuṃ. Sabbe teti sabbe te nānāācariyehi vuttamaggā, ye pāḷiyaṃ ‘‘addhariyā brāhmaṇā’’tiādinā vuttā. Ayamettha pāḷiattho – addharo nāma yaññaviseso, tadupayogibhāvato addhariyāni vuccanti yajūni, tāni sajjhāyantīti addhariyā, yajuvedino. Tittirinā nāma isinā katā mantāti tittirā, te sajjhāyantīti tittiriyā, yajuvedino eva. Yajuvedasākhā hesā, yadidaṃ tittiranti. Chando vuccati visesato sāmavedo, taṃ sarena kāyantīti chandokā, sāmavedino. ‘‘Chandogā’’tipi tatiyakkharena paṭhanti, so evattho. Bahavo iriyo thomanā etthāti bavhāri, iruvedo, taṃ adhīyantīti bavhārijjhā.

Bahūnīti etthāyaṃ upamāsaṃsandanā – yathā te nānāmaggā ekaṃsato tassa gāmassa vā nigamassa vā pavesāya honti, evaṃ brāhmaṇehi paññāpiyamānāpi nānāmaggā ekaṃsato brahmalokūpagamanāya brahmunā sahabyatāya hontīti.

525. Paṭijānitvā pacchā niggayhamānā avajānantīti pubbe niddosataṃ sallakkhamānā paṭijānitvā pacchā sadosabhāvena niggayhamānā ‘‘netaṃ mama vacana’’nti avajānanti, na paṭijānantīti attho.

527-529. Te tevijjāti tevijjakā te brāhmaṇā. Evasaddena ñāpito attho idha natthīti va-kāro gahito, so ca anatthakovāti dasseti ‘‘āgamasandhimatta’’nti iminā, vaṇṇāgamena padantarasandhimattaṃ katanti attho. Andhapaveṇīti andhapanti. ‘‘Paṇṇāsasaṭṭhi andhā’’ti idaṃ tassā andhapaveṇiyā mahato gacchagumbassa anuparigamanayogyatādassanaṃ. Evañhi te ‘‘suciraṃ velaṃ mayaṃ maggaṃ gacchāmā’’ti saññino honti. Andhānaṃ paramparasaṃsattavacanena yaṭṭhigāhakavirahatā dassitāti vuttaṃ ‘‘yaṭṭhigāhakenā’’tiādi. Tadudāharaṇaṃ dassentena ‘‘eko kirā’’tiādi āraddhaṃ. Anuparigantvāti kañci kālaṃ anukkamena samantato gantvā. Kacchanti kacchabandhadussakaṇṇaṃ. ‘‘Kacchaṃ bandhantī’’tiādīsu (cūḷava. aṭṭha. 280; vi. saṅga. aṭṭha. 34.42) viya hi kacchasaddo nibbasanavisesapariyāyo. Apica kacchanti upakacchakaṭṭhānaṃ. ‘‘Sambādho nāma ubho upakacchakā muttakaraṇa’’ntiādīsu (pāci. 800) viya hi kāyekadesavācako kacchasaddo. Cakkhumāti yaṭṭhigāhakaṃ vadati. ‘‘Purimo’’tiādi yathāvuttakkamena veditabbo. Nāmakaññevāti atthābhāvato nāmamattameva, taṃ pana bhāsitaṃ tehi sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti atthamattaṃ dasseti ‘‘lāmakaṃyevā’’ti iminā.

530. Yoti brahmaloko. Yatoti bhummatthe nissakkavacanaṃ. Sāmaññajotanāya visese avatiṭṭhanato visesaparāmasanaṃ dassetuṃ ‘‘yasmiṃ kāle’’ti vuttaṃ. ‘‘Uggamanakāle’’tiādinā pakaraṇādhigatamāha. Āyācantīti uggamanaṃ patthenti. Kasmā? Lokassa bahukārabhāvato. Tathā thomanādīsu. Sommoti sītalo. Ayaṃ kira brāhmaṇānaṃ laddhi ‘‘pubbebrāhmaṇānamāyācanāya candimasūriyā’gantvā loke obhāsaṃ karontī’’ti.

532. Idha pana kiṃ vattabbanti imasmiṃ pana appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjānaṃ brāhmaṇānaṃ kiṃ vattabbaṃ atthi, ye paccakkhabhūtānampi candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ na sakkontīti adhippāyo. ‘‘Yatthā’’ti iminā ‘‘idhā’’ti vuttamevatthaṃ paccāmasati.

Aciravatīnadīupamākathāvaṇṇanā

542. Samabharitāti sampuṇṇā. Tato eva kākapeyyā. Pārāti pārimatīra, ālapanametanti dassetuṃ ‘‘ambho’’ti vuttaṃ. Apāranti orimatīraṃ. Ehīti āgacchāhi. Vatāti ekaṃsena. Atha gamissasi, evaṃ sati ehīti yojanā. ‘‘Atthime’’tiādi avhānakāraṇaṃ.

544. Pañcasīla…pe… veditabbā yamaniyamādibrāhmaṇadhammānaṃ tadantogadhabhāvato. Tabbiparītāti pañcasīlādiviparītā pañcaverādayo. Indanti indanāmakaṃ devaputtaṃ, sakkaṃ vā. ‘‘Aciravatiyā tīre nisinno’’ti iminā yassā tīre nisinno, tadeva upamaṃ katvā āharati dhammarājā dhammadhātuyā suppaṭividdhattāti dasseti. ‘‘Punapī’’ti vatvā ‘‘aparampī’’ti vacanaṃ itarāyapi nadīupamāya saṅgaṇhanatthaṃ.

546. Kāmayitabbaṭṭhenāti kāmanīyabhāvena. Bandhanaṭṭhenāti kāmayitabbato sattānaṃ cittassa ābandhanabhāvena. Kāmañcāyaṃ guṇasaddo atthantaresupi diṭṭhapayogo, tesaṃ panettha asambhavato pārisesañāyena bandhanaṭṭhoyeva yuttoti dassetuṃ ayamatthuddhāro āraddho. Ahatānanti adhotānaṃ abhinavānaṃ. Etthāti khandhakapāḷipade paṭalaṭṭhoti paṭalasaddassa, paṭalasaṅkhāto vā attho. Guṇaṭṭhoti guṇasaddassa attho nāma. Esa nayo sesesupi. Accentīti atikkamma pavattanti. Etthāti somanassajātakapāḷipade. Dakkhiṇāti tiracchānagate dānacetanā. Etthāti dakkhiṇavibhaṅgasuttapade (ma. ni. 3.379) mālāguṇeti mālādāme. Etthāti satipaṭṭhāna- (dī. ni. 2.378; ma. ni. 1.109) dhammapadapāḷipadesu, (dha. pa. 53) nidassanamattañcetaṃ koṭṭhāsāpadhānasīlādisukkādisampadājiyāsupi pavattanato. Hoti cettha –

‘‘Guṇo paṭalarāsānisaṃse koṭṭhāsabandhane;

Sīlasukkādyapadhāne, sampadāya jiyāya cā’’ti.

Esevāti bandhanaṭṭho eva. Na hi rūpādīnaṃ kāmetabbabhāve vuccamāne paṭalaṭṭho yujjati tathā kāmetabbatāya anadhippetattā. Rāsaṭṭhādīsupi eseva nayo. Pārisesato pana bandhanaṭṭhova yujjati. Yadaggena hi nesaṃ kāmetabbatā, tadaggena bandhanabhāvoti.

Koṭṭhāsaṭṭhopi cettha yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesaṃ kāmetabbato. Koṭṭhāse ca guṇasaddo dissati ‘‘diguṇaṃ vaḍḍhetabba’’ntiādīsu viya.

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76) –

Ādīsu pana sampadāṭṭho guṇasaddo, sopi idha na yujjatīti anuddhaṭo.

Dassanameva idha vijānananti āha ‘‘passitabbā’’ti. ‘‘Sotaviññāṇena sotabbā’’tiādiatthaṃ ‘‘etenupāyenā’’ti atidisati. Gavesitāpi ‘‘iṭṭhā’’ti vuccanti, te idha nādhippetāti dassetuṃ ‘‘pariyiṭṭhā vā hontu mā vā’’ti vuttaṃ. Icchitā eva hi idha iṭṭhā, tenāha ‘‘iṭṭhārammaṇabhūtā’’ti, sukhārammaṇabhūtāti attho. Kāmanīyāti kāmetabbā. Iṭṭhabhāvena manaṃ appayanti vaḍḍhentīti manāpā. Piyajātikāti piyasabhāvā. Ārammaṇaṃ katvāti attānamārammaṇaṃ katvā. Kammabhūte ārammaṇe sati rāgo uppajjatīti taṃ kāraṇabhāvena nidassento ‘‘rāguppattikāraṇabhūtā’’ti āha.

Gedhenāti lobhena. Abhibhūtā hutvā pañca kāmaguṇe paribhuñjantīti yojanā. Mucchākāranti mohanākāraṃ. Adhiosannāti adhigayha ajjhosāya avasannā. Tena vuttaṃ ‘‘ogāḷhā’’ti. Sānanti avasānaṃ. Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhānaṃ uyyātā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosaṃ apassantā. Ghāsacchādanādisambhoganimittasaṃkilesato nissaranti apagacchanti etenāti nissaraṇaṃ, yoniso paccavekkhitvā tesaṃ paribhogapaññā. Tadabhāvato anissaraṇapaññāti atthaṃ dassento ‘‘idametthā’’tiādimāha. Paccavekkhaṇaparibhogavirahitāti yathāvuttapaccavekkhaṇañāṇena paribhogato virahitā.

548-9. Āvarantīti kusaladhammuppattiṃ ādito vārenti. Nivārentīti niravasesato vārayanti. Onandhantīti ogāhantā viya chādenti. Pariyonandhantīti sabbaso chādenti. Āvaraṇādīnaṃ vasenāti yathāvuttānaṃ āvaraṇādiatthānaṃ vasena. Te hi āsevanabalavatāya purimapurimehi pacchimapacchimā daḷhataratamādibhāvappattā.

Saṃsandanakathāvaṇṇanā

550. Itthipariggahe sati purisassa pañcakāmaguṇapariggaho paripuṇṇo eva hotīti vuttaṃ ‘‘itthipariggahena sapariggaho’’ti. ‘‘Itthipariggahena apariggaho’’ti ca idaṃ tevijjabrāhmaṇesu dissamānapariggahānaṃ duṭṭhullatamapariggahābhāvadassanaṃ. Evaṃ bhūtānaṃ tevijjānaṃ brāhmaṇānaṃ kā brahmunā saṃsandanā, brahmā pana sabbena sabbaṃ apariggahoti. Veracittena avero, kuto etassa verapayogoti adhippāyo. Cittagelaññasaṅkhātenāti cittuppādagelaññasaññitena, iminā tassa rūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti dukkhena. Uddhaccakukkuccādīhīti ettha ādisaddena tadekaṭṭhā saṃkilesadhammā saṅgayhanti. Atoyevettha ‘‘uddhaccakukkuccābhāvato’’ti tadubhayābhāvamattahetuvacanaṃ samatthitaṃ hoti. Appaṭipattihetubhūtāya vicikicchāya sati na kadāci cittaṃ purisassa vase vattati, pahīnāya pana tāya siyā cittassa purisavase vattananti āha ‘‘vicikicchāyā’’tiādi. Cittagatikāti cittavasikā. Tena vuttaṃ ‘‘cittassa vase vattantī’’ti. Na tādisoti brāhmaṇā viya na cittavasiko hoti, atha kho vasībhūtajhānābhiññatāya cittaṃ attano vase vattetīti vasavattī.

552. Brahmalokamaggeti brahmalokagāmimagge paṭipajjitabbe, paññāpetabbe vā, taṃ paññapentāti adhippāyo. Upagantvāti micchāpaṭipattiyā upasaṅkamitvā, paṭijānitvā vā. Samatalanti saññāyāti matthake ekaṅgulaṃ vā upaḍḍhaṅgulaṃ vā sukkhatāya samatalanti saññāya. Paṅkaṃ otiṇṇā viyāti anekaporisaṃ mahāpaṅkaṃ otiṇṇā viya. Anuppavisantīti apāyamaggaṃ brahmalokamaggasaññāya ogāhanti. Tato eva saṃsīditvā visādaṃ pāpuṇanti. Evanti ‘‘samatala’’ntiādinā vuttanayena. Saṃsīditvāti nimujjitvā. Marīcikāyāti migataṇhikāya kattubhūtāya. Vañcetvāti nadīsadisaṃ pakāsanena vañcetvā. Vāyamānāti vāyamamānā, ayameva vā pāṭho. Sukkhataraṇaṃ maññe tarantīti sukkhanadītaraṇaṃ taranti maññe. Abhinnepi bhedavacanametaṃ. Tasmāti yasmā tevijjā amaggameva ‘‘maggo’’ti upagantvā saṃsīdanti, tasmā. Yathā teti te ‘‘samatala’’nti saññāya paṅkaṃ otiṇṇā sattā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti yathā. Idheva cāti imasmiñca attabhāve. Sukhaṃ vā sātaṃ vā na labhantīti jhānasukhaṃ vā vipassanāsātaṃ vā na labhanti, kuto maggasukhaṃ vā nibbānasātaṃ vāti adhippāyo. Maggadīpakanti ‘‘maggadīpaka’’ micceva tehi abhimataṃ. Tevijjakanti tevijjatthañāpakaṃ. Pāvacananti pakaṭṭhavacanasammataṃ pāṭhaṃ. Tevijjānaṃ brāhmaṇānanti sambandhe sāmivacanaṃ. Iriṇanti araññāniyā idaṃ adhivacananti āha ‘‘agāmakaṃ mahārañña’’nti. Anupabhogarukkhehīti migaruruādīnampi anupabhogārahehi kiṃ pakkādivisarukkhehi. Yatthāti yasmiṃ vane. Parivattitumpi na sakkā honti mahākaṇṭakagacchagahanatāya. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ. Evaṃ bhogasīlabyasanesupi. Rogo eva byasati vibādhatīti rogabyasanaṃ. Evaṃ diṭṭhibyasanepi.

554. Nanu jātasaddeneva ayamattho siddhoti codanamapaneti ‘‘yo hī’’tiādinā. Jāto hutvā saṃvaḍḍhito jātasaṃvaḍḍhoti ācariyena (dī. ni. ṭī. 1.554) vuttaṃ, jāto ca so saṃvaḍḍho cāti jātasaṃvaḍḍhoti pana yujjati visesanaparanipātattā. Na sabbaso paccakkhā honti paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo. Ciraṃ nikkhantassa assāti hi ciranikkhanto. ‘‘Jātasaṃvaḍḍho’’ti padadvayena atthassa paripuṇṇābhāvato ‘‘tamena’’nti kammapadaṃ ‘‘tāvadeva avasaṭa’’nti puna visesetīti vuttaṃ hoti. Dandhāyitattanti vissajjane mandattaṃ saṇikavutti, taṃ pana saṃsayavasena cirāyanaṃ nāma hotīti āha ‘‘kaṅkhāvasena cirāyitatta’’nti. Vitthāyitattanti sārajjitattaṃ. Aṭṭhakathāyaṃ pana vitthāyitattaṃ nāma thambhitattanti adhippāyena ‘‘thaddhabhāvaggahaṇa’’nti vuttaṃ. Appaṭihatabhāvaṃ dasseti tasseva anāvaraṇañāṇabhāvato. Nanvetampi antarāyapaṭihataṃ siyāti āsaṅkaṃ pariharati ‘‘tassa hī’’tiādinā. Mārāvaṭṭanādivasenāti ettha cakkhumohamucchākālādi saṅgayhati. Na sakkā tassa kenaci antarāyo kātuṃ catūsu anantarāyikadhammesu pariyāpannabhāvato.

555. Uiccupasaggayoge lumpasaddo, lupisaddo vā uddharaṇattho hotīti vuttaṃ ‘‘uddharatū’’ti. Upasaggavisesena hi dhātusaddā atthavisesavuttino honti yathā ‘‘ādāna’’nti. Pajāsaddo pakaraṇādhigatattā dārakavisayoti āha ‘‘brāhmaṇadāraka’’nti.

Brahmalokamaggadesanāvaṇṇanā

556-7. ‘‘Apubbanti iminā saṃvaṇṇetabbatākāraṇaṃ dīpeti. Yassa atisayena balaṃ atthi, so balavāti vuttaṃ ‘‘balasampanno’’ti. Saṅkhaṃ dhametīti saṅkhadhamako, saṅkhaṃ dhamayitvā tato saddapavattako. ‘‘Balavā’’tiādivisesanaṃ kimatthiyanti āha ‘‘dubbalo hī’’tiādi. Balavato pana saṅkhasaddoti sambandho. Appanāva vaṭṭati paṭipakkhato sammadeva cetaso vimuttibhāvato, tasmā evaṃ vuttanti adhippāyo.

Pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati pamāṇakarānaṃ saṃkilesadhammānaṃ avikkhambhanato. Tathā hi taṃ brahmavihārapubbabhāgabhūtaṃ pamāṇaṃ atikkamitvā odissakānodissakadisāpharaṇavasena vaḍḍhetuṃ na sakkā. Vuttavipariyāyato pana rūpārūpāvacaraṃ appamāṇakataṃ kammaṃ nāma. Tenāha ‘‘tañhī’’tiādi. Tattha arūpāvacare odissakānodissakavasena pharaṇaṃ na labbhati, tathā disāpharaṇañca. Keci pana ‘‘taṃ āgamanavasena labbhatī’’ti vadanti, tadayuttaṃ. Na hi brahmavihāranissando āruppaṃ, atha kho kasiṇanissando, tasmā yaṃ subhāvitaṃ vasībhāvaṃ pāpitaṃ āruppaṃ, taṃ appamāṇakatanti daṭṭhabbaṃ. ‘‘Yaṃ vā sātisayaṃ brahmavihārabhāvanāya abhisaṅkhatena santānena nibbattitaṃ, yañca brahmavihārasamāpattito vuṭṭhāya samāpannaṃ arūpāvacarajjhānaṃ, taṃ iminā pariyāyena pharaṇapamāṇavasena appamāṇakata’’nti apare. Vīmaṃsitvā gahetabbaṃ.

Rūpāvacarārūpāvacarakammeti rūpāvacarakamme ca arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā paṭibāhitvā sayaṃ ohīyakaṃ hutvā paṭisandhiṃ dātuṃ samatthabhāve na tiṭṭhati. ‘‘Na avasissatī’’ti etassa hi atthavacanaṃ ‘‘na ohīyatī’’ti, tadetaṃ ‘‘na avatiṭṭhatī’’ti etassa visesavacanaṃ, pariyāyavacanaṃ vā. Tenāha ‘‘kiṃ vuttaṃ hotī’’tiādi. Laggitunti āvarituṃ nisedhetuṃ. Ṭhātunti paṭibalaṃ hutvā patiṭṭhātuṃ. Pharitvāti paṭipharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Okāsaṃ gahetvāti vipākadānokāsaṃ gahetvā, iminā ‘‘laggituṃ vā ṭhātuṃ vā’’ti vacanameva vitthāretīti daṭṭhabbaṃ. ‘‘Atha kho’’tiādi atthāpattidassanaṃ. Kammassa pariyādiyanaṃ nāma tassa vipākuppādanaṃ nisedhetvā attano vipākuppādanamevāti āha ‘‘tassā’’tiādi. Tassāti kāmāvacarakammassa vipākaṃ paṭibāhitvā. Sayamevāti rūpārūpāvacarakammameva. Brahmasahabyataṃ upaneti asati tādisānaṃ cetopaṇidhiviseseti adhippāyo. Tissabrahmādīnaṃ viya hi mahāpuññānaṃ cetopaṇidhivisesena mahaggatakammaṃ parittakammassa vipākaṃ na paṭibāhatīti daṭṭhabbaṃ.

Atha mahaggatassa garukakammassa vipākaṃ paṭibāhitvā parittaṃ lahukakammaṃ kathamattano vipākassa okāsaṃ karotīti? Tīsupi kira vinayagaṇṭhipadesu evaṃ vuttaṃ ‘‘nikantibaleneva jhānaṃ parihāyati, tato parihīnajhānattā parittakammaṃ laddhokāsa’’nti. Keci pana vadanti ‘‘anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā’’ti. Idamettha yuttatarakāraṇaṃ – asatipi mahaggatakammuno vipākapaṭibāhanasamatthe parittakamme ‘‘ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā sīlassā’’ti (dī. ni. 1.504; saṃ. ni. 4.352; a. ni. 8.35) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākokāsaṃ karotīti. Evaṃ mettādivihārīti vuttanayena appanāpattānaṃ mettādīnaṃ brahmavihārānaṃ vasena vihārī.

559. Paṭhamamupanidhāya dutiyaṃ, kimetaṃ, yamupanidhīyatīti vuttaṃ ‘‘paṭhamamevā’’tiādi. Majjhimapaṇṇāsake saṅgītanti ajjhāharitvā sambandho. Punappunaṃ saraṇagamanaṃ daḷhataraṃ, mahapphalatarañca, tasmā dutiyampi saraṇagamanaṃ katanti veditabbaṃ. Katipāhaccayenāti dvīhatīhaccayena. Pabbajitvāti sāmaṇerapabbajjaṃ gahetvā. Aggaññasuttampi (dī. ni. 3.112) amuṃyeva vāseṭṭhamārabbha kathesi, nāññanti ñāpetuṃ ‘‘aggaññasutte’’tiādi vuttaṃ. Tattha āgatanayena upasampadañceva arahattañca alatthuṃ paṭilabhiṃsūti attho. Yamettha atthato na vibhattaṃ, tadetaṃ suviññeyyameva.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā tevijjasuttavaṇṇanāya līnatthapakāsanā.

Tevijjasuttasaṃvaṇṇanā niṭṭhitā.

Tatridaṃ sādhuvilāsiniyā sādhuvilāsinittasmiṃ hoti –

Byañjanañceva attho ca, vinicchayo ca sabbathā;

Sādhakena vinā vutto, natthi cettha yato tato.

Sampassataṃ sudhīmataṃ, sādhūnaṃ cittatosanaṃ;

Karoti vividhaṃ sāyaṃ, tena sādhuvilāsinīti.

Nigamanakathā

Ettāvatā ca –

Saddhamme pāṭavatthāya, sāsanassa ca vuddhiyā;

Vaṇṇanā yā samāraddhā, sīlakkhandhakathāya sā.

Sādhuvilāsinī nāma, sabbaso pariniṭṭhitā;

Paṇṇāsāya sādhikāya, bhāṇavārappamāṇato.

Anekasetibhindo yo, anantabalavāhano;

Sirīpavarādināmo, rājā nānāraṭṭhissaro.

Jambudīpatale ramme, marammavisaye akā;

Tambadīparaṭṭhe puraṃ, amarapuranāmakaṃ.

Maṇḍalācalasāmantaṃ, erāvatīnadissitaṃ;

Nānājanānamāvāsaṃ, hemapāsādalaṅkataṃ.

Tatrābhisekapatto so, rajjaṃ kāresi dhammato;

Rājāgāramahāthūpaṃ, akāsi sampasādanaṃ.

Uddhammaṃ ubbinayañca, pahāya jinasāsanaṃ;

Visodhesi yathābhūtaṃ, satataṃ daḷhamānaso.

Teneva kārite ramme, chāyūdakasamappite;

Dvipākāraparikkhitte, bhāvanābhiratārahe.

Mahāmunisamaññā yā, sambuddhasammukhā katā;

Paṭimā taṃpāsādamhā, ujuāsannadakkhiṇe.

Asokārāmaārāme, pañcabhūmimahālaye;

Ratanabhūmikitti vhaye, dhammapāsādalaṅkate.

Tathā dakkhiṇadeviyā, nagarasamīpe kate;

Pubbuttare jayabhūmi-kittābhidhānakepi ca.

Tathevuttaradeviyā, nagarabbhantare kate;

Soṇṇaguhathūpantike, parimāṇakanāmake.

Tathā ca uparājena, kate nagarapacchime;

Mahāguhathūpantike, maṅgalāvāsanāmake.

Iti soṇṇavihāresu, vasaṃnekesu vārato;

Sakkato sabbarājūnaṃ, tikkhattuṃ laddhalañchano.

Ñāṇābhivaṃsadhammasenāpatīti suvikhyāto;

Dvevibhaṅgādidhāraṇā, upajjhācariyataṃ patto.

Laṅkādīpāgatānampi, paradīpanivāsinaṃ;

Bhikkhūnaṃ vācako dhammaṃ, paṭipattiṃ niyojako.

Yaṃ nissāya visodhesi, sāsanaṃ esa bhūpati;

Atthabyañjanasampannaṃ, so’kāsi vaṇṇanaṃ imaṃ.

Sambuddhaparinibbānā, pañcatālīsake’ddhake;

Tisate dvisahasse ca, sampatte sā suniṭṭhitā.

Peṭakālaṅkāravhayaṃ, nettisaṃvaṇṇanaṃ subhaṃ;

Imañca saṅkharontena, yaṃ puññaṃ pasutaṃ mayā.

Aññampi tena puññena, patvāna bodhimuttamaṃ;

Tārayitvā bahū satte, moceyyaṃ bhavabandhanā.

Sadā rakkhantu rājāno, dhammeneva pajaṃ imaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Iti dīghanikāyaṭṭhakathāya sīlakkhandhavaggasaṃvaṇṇanāya

Sādhuvilāsinī nāma abhinavaṭīkā samattā.

Sīlakkhandhavaggaabhinavaṭīkā niṭṭhitā.