Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Majjhimapamāṇasuttaṅkitassa idha majjhimāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa paravādamathanassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni ariyāni ceva cattāri.

Saccāni paccayākāradesanā suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, majjhimasaṅgītiyā atthanti.

Nidānakathā

1. Tattha majjhimasaṅgīti nāma paṇṇāsato mūlapaṇṇāsā majjhimapaṇṇāsā uparipaṇṇāsāti paṇṇāsattayasaṅgahā. Vaggato ekekāya paṇṇāsāya pañca pañca vagge katvā pannarasavaggasamāyogā. Suttato diyaḍḍhasuttasataṃ dve ca suttantā. Padato tevīsuttarapañcasatādhikāni asītipadasahassāni. Tenāhu porāṇā –

‘‘Asītipadasahassāni, bhiyyo pañcasatāni ca;

Puna tevīsati vuttā, padamevaṃ vavatthita’’nti.

Akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharāni. Bhāṇavārato asīti bhāṇavārā tevīsapadādhiko ca upaḍḍhabhāṇavāro. Anusandhito pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena saṅkhepato tividho anusandhi. Vitthārato panettha tīṇi anusandhisahassāni nava ca satāni honti. Tenāhu porāṇā –

‘‘Tīṇi sandhisahassāni, tathā navasatāni ca;

Anusandhinayā ete, majjhimassa pakāsitā’’ti.

Tattha paṇṇāsāsu mūlapaṇṇāsā ādi, vaggesu mūlapariyāyavaggo, suttesu mūlapariyāyasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā. Tasmā sā tattha vitthāritanayeneva veditabbā.

1. Mūlapariyāyavaggo

1. Mūlapariyāyasuttavaṇṇanā

1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – ‘‘evaṃ jātena maccena kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ, ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto, bhavantaṃ ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti, evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāraṭṭhena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanaṭṭhena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento evaṃ me sutaṃ, mayāpi evaṃ sutanti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇaṭṭhena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

Me-saddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho, ‘‘avassutā avassutassāti’’ādīsu (pāci. 657) kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena ‘‘upadhārita’’nti vā ‘‘upadhāraṇa’’nti vāti attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti, meti kattuniddeso, sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi tamettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññā pubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā, tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā apaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena pana saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

Aparo nayo – yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

‘‘Evaṃ me suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, ‘bhaddāli, nāma bhikkhu satthusāsane sikkhāya na paripūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.24) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 3.1) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha- paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu aruṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacananiddeso katoti. Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho ca samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā – ‘‘tena samayenā’’ti vā – ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garugāravayutto so, bhagavā tena vuccatī’’ti.

Apica –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena – ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.

Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo, sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Ukkaṭṭhāyaṃ viharatīti ettha ukkāti dīpikā, tañca nagaraṃ ‘‘maṅgaladivaso sukhaṇo sunakkhattaṃ mā atikkamī’’ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhāti vuccati. Daṇḍadīpikāsu jāletvā dhārīyamānāsu māpitattāti vuttaṃ hoti, tassaṃ ukkaṭṭhāyaṃ. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisinnasayanappabhedesu riyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

Subhagavaneti ettha subhagattā subhagaṃ, sundarasirikattā sundarakāmattā cāti vuttaṃ hoti. Tassa hi vanassa sirisampattiyā manussā annapānādīni ādāya divasaṃ tattheva chaṇasamajjaussave karontā bhogasukhaṃ anubhonti, sundarasundare cettha kāme patthenti ‘‘puttaṃ labhāma, dhītaraṃ labhāmā’’ti, tesaṃ taṃ tatheva hoti, evaṃ taṃ sundarasirikattā sundarakāmattā ca subhagaṃ. Apica bahujanakantatāyapi subhagaṃ. Vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusuma-gandhasammodamattakokilādivihaṅgamābhirutehi mandamālutacalitarukkhasākhāviṭapapallavapalāsehi ca ‘‘etha maṃ paribhuñjathā’’ti sabbapāṇino yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ. Tasmiṃ subhagavane. Vanañca nāma ropimaṃ, sayaṃjātanti duvidhaṃ. Tattha veḷuvanajetavanādīni ropimāni. Andhavanamahāvanaañjanavanādīni sayaṃ jātāni. Idampi sayaṃjātanti veditabbaṃ.

Sālarājamūleti ettha sālarukkhopi sāloti vuccati. Yathāha ‘‘seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa eḷaṇḍehi sañchanna’’nti (ma. ni. 1.225) ‘‘antarena yamakasālāna’’nti ca (dī. ni. 2.195) vanappatijeṭṭhakarukkhopi. Yathāha –

‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā’’ti. (jā. 2.19.4);

Yo koci rukkhopi. Yathāha ‘‘atha kho taṃ, bhikkhave, māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā’’ti (ma. ni. 1.469). Idha pana vanappatijeṭṭhakarukkho adhippeto. Rājasaddo panassa tameva jeṭṭhakabhāvaṃ sādheti. Yathāha ‘‘suppatiṭṭhitassa kho brāhmaṇa dhammika nigrodharājassā’’ti (a. ni. 6.54). Tattha dvedhā samāso, sālānaṃ rājātipi sālarājā, sālo ca so jeṭṭhakaṭṭhena rājā ca itipi sālarājā. Mūlanti samīpaṃ. Ayañhi mūlasaddo, ‘‘mūlāni uddhareyya, antamaso usiranāḷimattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idha pana samīpe adhippeto, tasmā sālarājassa samīpeti evamettha attho daṭṭhabbo.

Tattha siyā – yadi tāva bhagavā ukkaṭṭhāyaṃ viharati, ‘‘subhagavane sālarājamūle’’ti na vattabbaṃ, atha tattha viharati, ‘‘ukkaṭṭhāya’’nti na vattabbaṃ, na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha ‘‘samīpatthe cetaṃ bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ ukkaṭṭhāya samīpe subhagavanaṃ sālarājamūlaṃ, tattha viharanto vuccati ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti. Gocaragāmanidassanatthañhissa ukkaṭṭhāvacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Tattha ukkaṭṭhākittanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, subhagavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepanaṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca sālarājamūle viharati, tatra sālarājamūleti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. ‘‘Akālo kho tāva bāhiyā’’ti (udā. 10) ādicettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha, ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha ‘‘ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11).

Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu bhikkhanadhammatāguṇayuttopi. Bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi ne niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū, paṭhamuppannattā. Seṭṭhā, anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā, tattha nisinnesu satthusantikattā. Sadāsannihitā, satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ, yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanātipi te eva āmantesi.

Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desetīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne – ‘‘ayaṃ desanā kinnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā, apicettha bhikkhavoti vadamāno bhagavā te bhikkhū ālapati. Bhadanteti vadamānā te bhagavantaṃ paccālapanti. Tathā bhikkhavoti bhagavā ābhāsati. Bhadanteti te paccābhāsanti. Bhikkhavoti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca.

Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ vippakiṇṇamuttātalasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamaya-saṇhamuduphalaka-kañcanalatāvinaddha- maṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayānūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷāraissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotita-suppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Suttanikkhepavaṇṇanā

Idāni ‘‘sabbadhammamūlapariyāyaṃ vo’’tiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti.

Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi. Seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānasuttaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni. Tesaṃ attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni. Seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni. Tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo ‘‘bojjhaṅgā bojjhaṅgā’’ti, bhante, vuccanti. ‘‘Nīvaraṇā nīvaraṇā’’ti, bhante, vuccanti. Ime nu kho, bhante, pañcupādānakkhandhā. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādinā (su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni. Yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala- āḷavaka-sūciloma-kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

Yāni panetāni uppannaṃ kāraṇaṃ paṭicca kathitāni. Seyyathidaṃ, dhammadāyādaṃ cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni. Tesaṃ aṭṭhuppattiko nikkhepo.

Evamimesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyañhi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Pariyattiṃ nissāya uppanne māne. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ sampassamānā bhagavato santike pabbajitvā nacirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ ‘‘yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma, bhagavā hi tīṇi liṅgāni cattāri padāni satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī’’ti. Te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Bhagavā tesaṃ taṃ cittacāraṃ ñatvā ‘‘abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu’’nti tesaṃ sutapariyattiṃ nissāya uppannaṃ mānaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhi.

Tattha sabbadhammamūlapariyāyanti sabbesaṃ dhammānaṃ mūlapariyāyaṃ. Sabbesanti anavasesānaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti. Yathā, ‘‘sabbaṃ rūpaṃ aniccaṃ sabbā vedanā aniccā sabbasakkāyapariyāpannesu dhammesū’’ti. Dhamma-saddo panāyaṃ pariyatti-sacca-samādhi-paññā-pakati-sabhāvasuññatā-puññāpatti-ñeyyādīsu dissati. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 5.73) hi dhammasaddo pariyattiyaṃ vattati. ‘‘Diṭṭhadhammo viditadhammo’’tiādīsu (dī. ni. 1.299) saccesu. ‘‘Evaṃ dhammā te bhagavanto’’tiādīsu samādhimhi.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. –

Ādīsu (jā. 1.1.57) paññāya.

‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’tiādīsu pakatiyaṃ. ‘‘Kusalā dhammā’’tiādīsu (dha. sa. 1.tikamātikā) sabhāve. ‘‘Tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) suññatāyaṃ. ‘‘Dhammo suciṇṇo sukhamāvahātī’’tiādīsu (jā. 1.10.102) puññe. ‘‘Dve aniyatā dhammā’’tiādīsu (pārā. 443) āpattiyaṃ. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu ñeyye. Idha panāyaṃ sabhāve vattati. Tatrāyaṃ vacanattho – attano lakkhaṇaṃ dhārentīti dhammā. Mūla-saddo vitthārito eva. Idha panāyaṃ asādhāraṇahetumhi daṭṭhabbo.

Pariyāyasaddo ‘‘madhupiṇḍikapariyāyoti naṃ dhārehī’’tiādīsu (ma. ni. 1.205) desanāyaṃ vattati. ‘‘Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo’’tiādīsu (pārā. 3) kāraṇe. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) vāre. Idha pana kāraṇepi desanāyampi vattati. Tasmā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbesaṃ dhammānaṃ asādhāraṇahetusaññitaṃ kāraṇanti vā sabbesaṃ dhammānaṃ kāraṇadesananti vā evaṃ attho daṭṭhabbo. Neyyatthattā cassa suttassa, na catubhūmakāpi sabhāvadhammā sabbadhammāti veditabbā. Sakkāyapariyāpannā pana tebhūmakā dhammāva anavasesato veditabbā, ayamettha adhippāyoti.

Voti ayaṃ vo-saddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. ‘‘Kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādīsu (ma. ni. 1.326) hi paccatte dissati. ‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.190) sampadāne. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo.

Bhikkhaveti patissavena abhimukhībhūtānaṃ punālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Idaṃ vuttaṃ hoti, bhikkhave, sabbadhammānaṃ mūlakāraṇaṃ tumhākaṃ desessāmi, dutiyena nayena kāraṇadesanaṃ tumhākaṃ desessāmīti. Taṃ suṇāthāti tamatthaṃ taṃ kāraṇaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha. Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhu saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. ‘‘Sādhu me bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu, sādhu sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti.

Ādīsu (jā. 2.18.101) sundare. ‘‘Tena hi, brāhmaṇa, sādhukaṃ suṇāhī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idhāpi ayaṃ ettheva daḷhīkamme ca āṇattiyañca attho veditabbo. Sundaratthepi vattati. Daḷhīkaraṇatthena hi daḷhamimaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā. Āṇattiatthena mama āṇattiyā suṇātha. Sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthāti evaṃ dīpitaṃ hoti.

Manasi karothāti āvajjetha, samannāharathāti attho, avikkhittacittā hutvā nisāmetha citte karothāti adhippāyo. Idānettha taṃ suṇāthāti sotindriyavikkhepavāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti. Pacchimena sāttho, tasmā manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro desanāgambhīro ca, tasmā suṇātha sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothāti evaṃ yojanā veditabbā.

Bhāsissāmīti desessāmi. ‘‘Taṃ suṇāthā’’ti ettha paṭiññātaṃ desanaṃ na saṃkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti, saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214);

Evaṃ vutte ussāhajātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti. Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ idha bhikkhavotiādikaṃ sakalaṃ suttaṃ avoca. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (dī. ni. 1.190). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha ‘‘idhāhaṃ – bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.

2. Bhikkhaveti yathāpaṭiññātaṃ desanaṃ desetuṃ puna bhikkhū ālapati. Ubhayenāpi, bhikkhave, imasmiṃ loketi vuttaṃ hoti. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā maññanāpaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhamullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā lagitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti (mahāni. 51). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhipi padehi yete –

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjanoti. –

Dve puthujjanā vuttā. Tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye nairiyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098). Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca ‘‘sappurisā’’ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

Kalyāṇamitto daḷhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti. Tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi ca cakkhunā ariye passanti. Na ca te ariyānaṃ dassāvino.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi ‘‘ariyā nāma, bhante, kīdisā’’ti. Thero āha ‘‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā’’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, ‘‘avinīto’’ti vuccati.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041);

Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.23; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’, vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgapahānaṃnāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanapahānaṃ nāma.

Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedapahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhipahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ etaṃ nissaraṇapahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ avinītoti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etaṃ atthato. Yathāha ‘‘yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā’’ti.

‘‘Kasmā pana bhagavā sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti vatvā taṃ adesetvāva ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya dhammadesanāya tamatthaṃ āvikātuṃ. Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā.

Tattha, ‘‘tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho, bhikkhave, tisso vedanā’’ti (saṃ. ni. 4.250) evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā. ‘‘Cha dhātuyo ayaṃ putiso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno’’ti (ma. ni. 3.343) evarūpī dhammādhiṭṭhānā puggaladesanā. ‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Andho ekacakkhu dvicakkhu. Katamo ca, bhikkhave, puggalo andho’’ti? (A. ni. 3.29) evarūpī puggalādhiṭṭhānā puggaladesanā. ‘‘Katamañca, bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati, kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ…pe… suddhamattānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhaya’’nti (a. ni. 4.121) evarūpī puggalādhiṭṭhānā dhammadesanā.

Svāyaṃ idha yasmā puthujjano apariññātavatthuko, apariññāmūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthujjanaṃ dassetvā puggalādhiṭṭhānāya desanāya tamatthaṃ āvikātuṃ, ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti veditabbo.

Suttanikkhepavaṇṇanā niṭṭhitā.

Pathavīvāravaṇṇanā

Evaṃ puthujjanaṃ niddisitvā idāni tassa pathavīādīsu vatthūsu sabbasakkāyadhammajanitaṃ maññanaṃ dassento, pathaviṃ pathavitotiādimāha. Tattha lakkhaṇapathavī sasambhārapathavī ārammaṇapathavī sammutipathavīti catubbidhā pathavī. Tāsu ‘‘katamā ca, āvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata’’ntiādīsu (vibha. 173) vuttā lakkhaṇapathavī. ‘‘Pathaviṃ khaṇeyya vā khaṇāpeyya vā’’tiādīsu (pāci. 85) vuttā sasambhārapathavī. Ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā. Sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī. ‘‘Pathavīkasiṇameko sañjānātī’’tiādīsu (dī. ni. 3.360) āgatā pana ārammaṇapathavī, nimittapathavītipi vuccati. Pathavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena pathavīdevatāti nāmaṃ labhati. Ayaṃ sammutipathavīti veditabbā. Sā sabbāpi idha labbhati. Tāsu yaṃkañci pathaviṃ ayaṃ puthujjano pathavito sañjānāti, pathavīti sañjānāti, pathavībhāgena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti pathavīti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā etaṃ ‘‘sattoti vā sattassā’’ti vā ādinā nayena sañjānāti. Kasmā evaṃ sañjānātīti na vattabbaṃ. Ummattako viya hi puthujjano. So yaṃkiñci yena kenaci ākārena gaṇhāti. Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ. Yaṃ vā parato ‘‘apariññātaṃ tassā’’ti vadantena bhagavatāva vuttaṃ.

Pathaviṃ pathavito saññatvāti so taṃ pathaviṃ evaṃ viparītasaññāya sañjānitvā, ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880) vacanato aparabhāge thāmapattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhāti. Tena vuttaṃ ‘‘pathaviṃ maññatī’’ti. Evaṃ maññato cassa tā maññanā oḷārikanayena dassetuṃ ‘‘yā ayaṃ kesā lomā’’tiādinā nayena vīsatibhedā ajjhattikā pathavī vuttā. Yā cāyaṃ vibhaṅge ‘‘tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ. Seyyathidaṃ, ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyaṃ saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato’’ti (vibha. 173) evaṃ bāhirā pathavī vuttā. Yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā ayamatthayojanā vuccati.

Pathaviṃ maññatīti tīhi maññanāhi ahaṃ pathavīti maññati, mama pathavīti maññati, paro pathavīti maññati, parassa pathavīti maññati, atha vā ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. Kathaṃ? Ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Lome, nakhe, dante, tacaṃ, aññataraṃ vā pana rajjanīyavatthuṃ. Evaṃ ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati. Iti me kesā siyuṃ anāgatamaddhānaṃ. Iti lomātiādinā vā pana nayena tattha nandiṃ samannāneti. ‘‘Imināhaṃ sīlena vā…pe… brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī’’tiādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati. Evampi ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.

Tathā attano kesādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, ‘‘seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā’’ti. Evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññati. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti (ma. ni. 2.187) āgatanayena pana kesaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lomādīsu. Evaṃ ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.

Atha vā ‘‘yā ceva kho panāvuso, ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā, taṃ netaṃ mamā’’ti (ma. ni. 1.302) imissā pavattiyā paccanīkanayena kesādibhedaṃ pathaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati. Evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati. Evaṃ tāva ajjhattikaṃ pathaviṃ tīhi maññanāhi maññati.

Yathā ca ajjhattikaṃ evaṃ bāhirampi. Kathaṃ? ‘‘Ayañhi ayalohādīsu chandarāgaṃ janeti. Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Mama ayo mama lohantiādinā nayena ayādīni mamāyati rakkhati gopayati, evaṃ bāhiraṃ pathaviṃ taṇhāmaññanāya maññati. Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī’’ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Evampi bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.

Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti ‘‘imināhaṃ seyyosmīti vā, sadisosmīti vā hīnosmīti vā’’ti (vibha. 832) evaṃ bāhiraṃ pathaviṃ mānamaññanāya maññati. Aye jīvasaññī hutvā pana ayaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lohādīsu. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.

Atha vā ‘‘idhekacco pathavīkasiṇaṃ attato samanupassati. Yaṃ pathavīkasiṇaṃ, so ahaṃ. Yo ahaṃ, taṃ pathavīkasiṇanti pathavīkasiṇañca attañca advayaṃ samanupassatī’’ti (paṭi. ma. 1.131) paṭisambhidāyaṃ vuttanayeneva nimittapathaviṃ ‘‘attā’’ti abhinivisati. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati. Evampi bāhiraṃ pathaviṃ tīhi maññanāhi maññati. Evaṃ tāva ‘‘pathaviṃ maññatī’’ti ettha tissopi maññanā veditabbā. Ito paraṃ saṅkhepeneva kathayissāma.

Pathaviyā maññatīti ettha pathaviyāti bhummavacanametaṃ. Tasmā ahaṃ pathaviyāti maññati, mayhaṃ kiñcanaṃ palibodho pathaviyāti maññati, paro pathaviyāti maññati, parassa kiñcanaṃ palibodho pathaviyāti maññatīti ayamettha attho.

Atha vā yvāyaṃ ‘‘kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī’’ti (paṭi. ma. 1.131) etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu pathavīsu yaṃkiñci pathaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā pathaviyāti maññanto pathaviyā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Yadā pana teneva nayena so kho panassa attā pathaviyāti maññati, tadā diṭṭhimaññanā eva yujjati. Itarāyopi pana icchanti.

Pathavito maññatīti ettha pana pathavitoti nissakkavacanaṃ. Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato pathavito uppattiṃ vā niggamanaṃ vā pathavito vā añño attāti maññamāno pathavito maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Apare āhu pathavīkasiṇaṃ parittaṃ bhāvetvā tato aññaṃ appamāṇaṃ attānaṃ gahetvā pathavito bahiddhāpi me attāti maññamāno pathavito maññatīti.

Pathaviṃ meti maññatīti ettha pana kevalañhi mahāpathaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā. Sā cāyaṃ mama kesā, mama lomā, mama ayo, mama lohanti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya pathaviyā yojetabbāti.

Pathaviṃ abhinandatīti vuttappakārameva pathaviṃ taṇhādīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti. ‘‘Pathaviṃ maññatī’’ti eteneva etasmiṃ atthe siddhe kasmā etaṃ vuttanti ce. Avicāritametaṃ porāṇehi. Ayaṃ pana attano mati, desanāvilāsato vā ādīnavadassanato vā. Yassā hi dhammadhātuyā suppaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ sā bhagavatā suppaṭividdhā. Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento desanāvilāsato vā idamāha. Yo vā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, so yasmā na sakkoti pathavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā pathaviṃ abhinandatiyeva. Yo ca pathaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha. Vuttañcetaṃ bhagavatā ‘‘yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī’’ti.

Evaṃ pathavīvatthukaṃ maññanaṃ abhinandanañca vatvā idāni yena kāraṇena so maññati, abhinandati ca, taṃ kāraṇaṃ āvikaronto āha taṃ kissa hetu, apariññātaṃ tassāti vadāmīti. Tassattho, so puthujjano taṃ pathaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce. Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti. Yo hi pathaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti.

Tattha katamā ñātapariññā. Pathavīdhātuṃ parijānāti, ayaṃ pathavīdhātu ajjhattikā, ayaṃ bāhirā, idamassā lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pathavīdhātuṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pathavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā.

Nāmarūpavavatthānaṃ vā ñātapariññā. Kalāpasammasanādianulomapariyosānā tīraṇapariññā. Ariyamagge ñāṇaṃ pahānapariññāti. Yo pathaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā pathaviṃ maññati ca abhinandati cāti. Tenāha bhagavā – idha, bhikkhave, assutavā puthujjano…pe… pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassāti vadāmī’’ti.

Pathavīvāravaṇṇanā niṭṭhitā.

Āpovārādivaṇṇanā

Āpaṃ āpatoti etthāpi lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo. Tesu ‘‘tattha, katamā ajjhattikā āpodhātu. Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinna’’ntiādīsu (vibha. 174) vutto lakkhaṇaāpo. ‘‘Āpokasiṇaṃ uggaṇhanto āpasmiṃ nimittaṃ gaṇhātī’’tiādīsu vutto sasambhārāpo. Sesaṃ sabbaṃ pathaviyaṃ vuttasadisameva. Kevalaṃ yojanānaye pana ‘‘pittaṃ semha’’ntiādinā nayena vuttā dvādasabhedā ajjhattikā āpodhātu, ‘‘tattha, katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā’’ti (vibha. 174) evaṃ vuttā ca bāhirā āpodhātu veditabbā, yo ca ajjhattārammaṇattike nimittaāpo.

Tejaṃ tejatoti imasmiṃ tejovārepi vuttanayeneva vitthāro veditabbo. Yojanānaye panettha ‘‘yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī’’ti (vibha. 175) evaṃ vuttā catuppabhedā ajjhattikā tejodhātu. ‘‘Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ. Seyyathidaṃ, kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo’’ti (vibha. 175) evaṃ vuttā ca bāhirā tejodhātu veditabbā.

Vāyaṃ vāyatoti imassa vāyavārassāpi yojanānaye pana ‘‘uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso’’ti evaṃ vuttā ajjhattikā vāyodhātu. ‘‘Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā’’ti (vibha. 176) evaṃ vuttā ca bāhirā vāyodhātu veditabbā. Sesaṃ vuttanayamevāti. Ettāvatā ca yvāyaṃ –

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;

Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro’’ti. –

Evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto, tassa vasena yasmā catūsu bhūtesu gahitesu upādārūpampi gahitameva bhavati, rūpalakkhaṇaṃ anatītattā. Yañca bhūtopādārūpaṃ so rūpakkhandho. Tasmā ‘‘assutavā puthujjano pathaviṃ āpaṃ tejaṃ vāyaṃ maññatī’’ti vadantena atthato rūpaṃ attato samanupassatītipi vuttaṃ hoti. ‘‘Pathaviyā āpasmiṃ tejasmiṃ vāyasmiṃ maññatī’’ti vadantena rūpasmiṃ vā attānaṃ samanupassatīti vuttampi hoti. ‘‘Pathavito āpato tejato vāyato maññatī’’ti vadantena rūpato añño attāti siddhattā rūpavantaṃ vā attānaṃ attani vā rūpaṃ samanupassatītipi vuttaṃ hoti. Evametā catasso rūpavatthukā sakkāyadiṭṭhimaññanā veditabbā. Tattha ekā ucchedadiṭṭhi, tisso sassatadiṭṭhiyoti dveva diṭṭhiyo hontīti ayampi atthaviseso veditabbo.

Āpovārādivaṇṇanā niṭṭhitā.

Bhūtavārādivaṇṇanā

3. Evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā idāni ye saṅkhāre upādāya sattā paññapīyanti, tesu saṅkhāresu sattesupi yasmā puthujjano maññanaṃ karoti, tasmā te satte niddisanto bhūte bhūtato sañjānātītiādimāha. Tatthāyaṃ bhūtasaddo pañcakkhandhaamanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. ‘‘Bhūtamidanti, bhikkhave, samanupassathā’’tiādīsu (ma. ni. 1.401) hi ayaṃ pañcakkhandhesu dissati. ‘‘Yānīdha bhūtāni samāgatānī’’ti (su. ni. 224) ettha amanussesu. ‘‘Cattāro kho, bhikkhu, mahābhūtā hetū’’ti (ma. ni. 3.86) ettha dhātūsu. ‘‘Bhūtasmiṃ pācittiya’’ntiādīsu (pāci. 69) vijjamāne. ‘‘Yo ca kālaghaso bhūto’’ti (jā. 1.10.190) ettha khīṇāsave. ‘‘Sabbeva nikkhipissanti bhūtā loke samussaya’’nti (dī. ni. 2.220) ettha sattesu. ‘‘Bhūtagāmapātabyatāyā’’ti (pāci. 90) ettha rukkhādīsu. Idha panāyaṃ sattesu vattati, no ca kho avisesena. Cātumahārājikānaṃ hi heṭṭhā sattā idha bhūtāti adhippetā.

Tattha bhūte bhūtato sañjānātītiādi vuttanayameva. Bhūte maññatītiādīsu pana tissopi maññanā yojetabbā. Kathaṃ? Ayañhi ‘‘so passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūta’’nti (a. ni. 7.50) vuttanayena bhūte subhā sukhitāti gahetvā rajjati, disvāpi ne rajjati, sutvāpi, ghāyitvāpi, sāyitvāpi, phusitvāpi, ñatvāpi. Evaṃ bhūte taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya’’ntiādinā (dī. ni. 3.337) vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, evampi bhūte taṇhāmaññanāya maññati. Attano pana bhūtānañca sampattivipattiṃ nissāya attānaṃ vā seyyaṃ dahati. Bhūtesu ca yaṃkiñci bhūtaṃ hīnaṃ attānaṃ vā hīnaṃ, yaṃkiñci bhūtaṃ seyyaṃ. Attānaṃ vā bhūtena, bhūtaṃ vā attanā sadisaṃ dahati. Yathāha ‘‘idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Pare hīne dahati, yo evarūpo māno …pe… ayaṃ vuccati mānātimāno’’ti (vibha. 876-880). Evaṃ bhūte mānamaññanāya maññati.

Bhūte pana ‘‘niccā dhuvā sassatā avipariṇāmadhammā’’ti vā ‘‘sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’’ti (dī. ni. 1.168) vā maññamāno diṭṭhimaññanāya maññati. Evaṃ bhūte tīhi maññanāhi maññati.

Kathaṃ bhūtesu maññati? Tesu tesu bhūtesu attano upapattiṃ vā sukhuppattiṃ vā ākaṅkhati. Evaṃ tāva taṇhāmaññanāya bhūtesu maññati. Bhūtesu vā upapattiṃ ākaṅkhamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Evampi bhūtesu taṇhāmaññanāya maññati. Bhūte pana samūhaggāhena gahetvā tattha ekacce bhūte seyyato dahati, ekacce sadisato vā hīnato vāti. Evaṃ bhūtesu mānamaññanāya maññati. Tathā ekacce bhūte niccā dhuvāti maññati. Ekacce aniccā adhuvāti, ahampi bhūtesu aññatarosmīti vā maññati. Evaṃ bhūtesu diṭṭhimaññanāya maññati.

Bhūtato maññatīti ettha pana saupakaraṇassa attano vā parassa vā yato kutoci bhūtato uppattiṃ maññamāno bhūtato maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Bhūte meti maññatīti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘mama puttā, mama dhītā, mama ajeḷakā, kukkuṭasūkarā, hatthigavassavaḷavā’’ti evamādinā nayena mamāyato pavattatīti veditabbā. Bhūte abhinandatīti etaṃ vuttanayameva. Apariññātaṃ tassāti ettha pana ye saṅkhāre upādāya bhūtānaṃ paññatti, tesaṃ apariññātattā bhūtā apariññātā hontīti veditabbā. Yojanā pana vuttanayeneva kātabbā.

Evaṃ saṅkhepato saṅkhāravasena ca sattavasena ca maññanāvatthuṃ dassetvā idāni bhūmivisesādinā bhedena vitthāratopi taṃ dassento deve devatotiādimāha. Tattha dibbanti pañcahi kāmaguṇehi attano vā iddhiyāti devā, kīḷanti jotenti cāti attho. Te tividhā sammutidevā upapattidevā visuddhidevāti. Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya tatuttaridevā. Visuddhidevā nāma arahanto khīṇāsavā. Idha pana upapattidevā daṭṭhabbā, no ca kho avisesena. Paranimmitavasavattidevaloke māraṃ saparisaṃ ṭhapetvā sesā cha kāmāvacarā idha devāti adhippetā. Tattha sabbā atthavaṇṇanā bhūtavāre vuttanayeneva veditabbā.

Pajāpatinti ettha pana māro pajāpatīti veditabbo. Keci pana ‘‘tesaṃ tesaṃ devānaṃ adhipatīnaṃ mahārājādīnametaṃ adhivacana’’nti vadanti. Taṃ devaggahaṇeneva tesaṃ gahitattā ayuttanti mahāaṭṭhakathāyaṃ paṭikkhittaṃ, māroyeva pana sattasaṅkhātāya pajāya adhipatibhāvena idha pajāpatīti adhippeto. So kuhiṃ vasati? Paranimmitavasavattidevaloke. Tatra hi vasavattirājā rajjaṃ kāreti. Māro ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatīti vadanti. Māraggahaṇeneva cettha māraparisāyapi gahaṇaṃ veditabbaṃ. Yojanānayo cettha pajāpatiṃ vaṇṇavantaṃ dīghāyukaṃ sukhabahulaṃ disvā vā sutvā vā rajjanto taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ pajāpatino sahabyataṃ upapajjeyya’’ntiādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi pajāpatiṃ taṇhāmaññanāya maññati. Pajāpatibhāvaṃ pana patto samāno ahamasmi pajānamissaro adhipatīti mānaṃ janento pajāpatiṃ mānamaññanāya maññati. ‘‘Pajāpati nicco dhuvo’’ti vā ‘‘ucchijjissati vinassissatī’’ti vā ‘‘avaso abalo avīriyo niyatisaṅgatibhāvapariṇato chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedetī’’ti vā maññamāno pana pajāpatiṃ diṭṭhimaññanāya maññatīti veditabbo.

Pajāpatisminti ettha pana ekā diṭṭhimaññanāva yujjati. Tassā evaṃ pavatti veditabbā. Idhekacco ‘‘pajāpatismiṃ ye ca dhammā saṃvijjanti, sabbe te niccā dhuvā sassatā avipariṇāmadhammā’’ti maññati. Atha vā ‘‘pajāpatismiṃ natthi pāpaṃ, na tasmiṃ pāpakāni kammāni upalabbhantī’’ti maññati.

Pajāpatitoti ettha tissopi maññanā labbhanti. Kathaṃ? Idhekacco saupakaraṇassa attano vā parassa vā pajāpatito uppattiṃ vā niggamanaṃ vā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Pajāpatiṃ meti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘pajāpati mama satthā mama sāmī’’tiādinā nayena mamāyato pavattatīti veditabbā. Sesaṃ vuttanayameva.

Brahmaṃ brahmatoti ettha brūhito tehi tehi guṇavisesehīti brahmā. Apica brahmāti mahābrahmāpi vuccati, tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. ‘‘Sahasso brahmā dvisahasso brahmā’’tiādīsu (ma. ni. 3.165-166) hi mahābrahmā brahmāti vuccati. ‘‘Brahmāti kho, bhikkhave, tathāgatassetaṃ adhivacana’’nti ettha tathāgato.

‘‘Tamonudo buddho samantacakkhu,

Lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno,

Saccavhayo brahme upāsito me’’ti. (cūḷani. 104) –

Ettha brāhmaṇo.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare’’ti. (itivu. 106; jā. 2.20.181) –

Ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti (ma. ni. 1.148; a. ni. 5.11) ettha seṭṭhaṃ. Idha pana paṭhamābhinibbatto kappāyuko brahmā adhippeto. Taggahaṇeneva ca brahmapurohitabrahmapārisajjāpi gahitāti veditabbā. Atthavaṇṇanā panettha pajāpativāre vuttanayeneva veditabbā.

Ābhassaravāre daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesaṃ gahaṇena sabbāpi dutiyajjhānabhūmi gahitā, ekatalavāsino eva cete sabbepi parittābhā appamāṇābhā ābhassarāti veditabbā.

Subhakiṇhavāre subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇhā. Tesaṃ gahaṇena sabbāpi tatiyajjhānabhūmi gahitā. Ekatalavāsino eva cete sabbepi parittasubhā appamāṇasubhā subhakiṇhāti veditabbā.

Vehapphalavāre, vipulā phalāti vehapphalā. Catutthajjhānabhūmi brahmāno vuccanti. Atthanayayojanā pana imesu tīsupi vāresu bhūtavāre vuttanayeneva veditabbā.

Abhibhūvāre abhibhavīti abhibhū. Kiṃ abhibhavi? Cattāro khandhe arūpino. Asaññabhavassetaṃ adhivacanaṃ. Asaññasattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse yena iriyāpathena nibbattā, teneva yāvatāyukaṃ tiṭṭhanti cittakammarūpasadisā hutvā. Te idha sabbepi abhibhūvacanena gahitā. Keci abhibhū nāma sahasso brahmāti evamādinā nayena tattha tattha adhipatibrahmānaṃ vaṇṇayanti. Brahmaggahaṇeneva pana tassa gahitattā ayuttametanti veditabbaṃ. Yojanānayo cettha abhibhū vaṇṇavā dīghāyukoti sutvā tattha chandarāgaṃ uppādento abhibhuṃ taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ abhibhuno sahabyataṃ upapajjeyya’’ntiādinā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi abhibhuṃ taṇhāmaññanāya maññati. Attānaṃ hīnato abhibhuṃ seyyato dahanto pana abhibhuṃ mānamaññanāya maññati. ‘‘Abhibhū nicco dhuvo’’tiādinā nayena parāmasanto abhibhuṃ diṭṭhimaññanāya maññatīti veditabbo. Sesaṃ pajāpativāre vuttanayameva.

Bhūtavārādivaṇṇanā niṭṭhitā.

Ākāsānañcāyatanavārādivaṇṇanā

4. Evaṃ bhagavā paṭipāṭiyā devaloke dassentopi abhibhūvacanena asaññabhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi te devā. Yasmā vā katipayakappasahassāyukā te devā, buddhuppādakāleyeva honti. Buddhā pana asaṅkheyepi kappe na uppajjanti, tadā suññāpi sā bhūmi hoti. Rañño khandhāvāraṭṭhānaṃ viya hi buddhānaṃ suddhāvāsabhavo. Te teneva ca kāraṇena viññāṇaṭṭhitisattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā. Tasmā tāsaṃ sadāvijjamānabhūmiṃ dassento suddhāvāse atikkamitvā, ākāsānañcāyatanantiādimāha. Tattha ākāsānañcāyatananti tabbhūmikā cattāro kusalavipākakiriyā khandhā. Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā. Esa nayo viññāṇañcāyatanādīsu. Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā. Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.

Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

Diṭṭhasutavārādivaṇṇanā

5. Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha.

Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ. Rūpāyatanassetaṃ adhivacanaṃ. Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. Vuttampi hetaṃ bhagavatā ‘‘itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā’’ti (a. ni. 5.55). Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. ‘‘Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī’’ti vitthāro. Evampi diṭṭhaṃ taṇhāmaññanāya maññati. Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti. ‘‘Imināhaṃ seyyosmī’’ti vā ‘‘sadisosmī’’ti vā ‘‘hīnosmī’’ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati. Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ diṭṭhasmiṃ maññati? Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. Yathā vā dhane dhaññe. Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. Ayamassa diṭṭhimaññanā. Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Evaṃ diṭṭhasmiṃ maññati. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ.

Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ.

Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā. Idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo.

Diṭṭhasuttavārādivaṇṇanā niṭṭhitā.

Ekattavārādivaṇṇanā

6. Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena ca asamāpannakavārena ca dvidhā dassento ekattaṃ nānattantiādimāha.

Ekattanti iminā hi samāpannakavāraṃ dasseti. Nānattanti iminā asamāpannakavāraṃ. Tesaṃ ayaṃ vacanattho ekabhāvo ekattaṃ. Nānābhāvo nānattanti. Yojanā panettha samāpannakavāraṃ catūhi khandhehi, asamāpannakavārañca pañcahi khandhehi bhinditvā ‘‘rūpaṃ attato samanupassatī’’tiādinā sāsananayena pathavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā. Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ. Apare ‘‘ekattasaññī attā hoti arogo paraṃ maraṇā, nānattasaññī attā hotī’’ti evaṃ diṭṭhābhinivesaṃ. Taṃ sabbaṃ idha nādhippetattā ayuttameva hoti.

Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍetvā dassento sabbaṃ sabbatotiādimāha. Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati. ‘‘Mayā ete sattā nimmitā’’tiādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati. ‘‘Sabbaṃ pubbekatakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetuapaccayā, sabbaṃ atthi, sabbaṃ natthī’’tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo. Kathaṃ sabbasmiṃ maññati? Idhekacco evaṃdiṭṭhiko hoti ‘‘mahā me attā’’ti. So sabbalokasannivāsaṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

Evaṃ sabbaṃ sakkāyaṃ ekadhā dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti āha. Tattha nibbānanti ‘‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’’tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ. Tattha nibbānaṃ assādento taṇhāmaññanāya maññati. Tena nibbānena ‘‘ahamasmi nibbānaṃ patto’’ti mānaṃ janento mānamaññanāya maññati. Anibbānaṃyeva samānaṃ taṃ nibbānato niccādito ca gaṇhanto diṭṭhimaññanāya maññatīti veditabbo.

Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Esa nayo nibbānato maññanāyapi. Tatrapi hi nibbānato aññaṃ attānaṃ gahetvā ‘‘idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño’’ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. ‘‘Aho sukhaṃ mama nibbāna’’nti maññanto pana nibbānaṃ meti maññatīti veditabbo. Sesaṃ vuttanayameva. Ayaṃ panettha anugīti –

Yādiso esa sakkāyo, tathā naṃ avijānato;

Puthujjanassa sakkāye, jāyanti sabbamaññanā.

Jeguccho bhiduro cāyaṃ, dukkho apariṇāyako;

Taṃ paccanīkato bālo, gaṇhaṃ gaṇhāti maññanaṃ.

Subhato sukhato ceva, sakkāyaṃ anupassato;

Salabhasseva aggimhi, hoti taṇhāya maññanā.

Niccasaññaṃ adhiṭṭhāya, sampattiṃ tassa passato;

Gūthādī viya gūthasmiṃ, hoti mānena maññanā.

Attā attaniyo meti, passato naṃ abuddhino;

Ādāse viya bondhissa, diṭṭhiyā hoti maññanā.

Maññanāti ca nāmetaṃ, sukhumaṃ mārabandhanaṃ;

Sithilaṃ duppamuñcañca, yena baddho puthujjano.

Bahuṃ vipphandamānopi, sakkāyaṃ nātivattati;

Samussitaṃ daḷhatthambhaṃ, sāva gaddulabandhano.

Sa’so sakkāyamalīno, jātiyā ca jarāya ca;

Rogādīhi ca dukkhehi, niccaṃ haññati bāḷhaso.

Taṃ vo vadāmi bhaddante, sakkāyaṃ anupassatha;

Asātato asubhato, bhedato ca anattato.

Eso sabhāvo hetassa, passaṃ evamimaṃ budho;

Pahāya maññanā sabbā, sabbadukkhā pamuccatīti.

Ekattavārādivaṇṇanā niṭṭhitā.

Puthujjanavasena catuvīsatipabbā paṭhamanayakathā niṭṭhitā.

Sekkhavāradutiyanayavaṇṇanā

7. Evaṃ bhagavā pathavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekkhassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu sekkhotiādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatotiādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti, no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānampi tadeva, imesampi tadevāti. Tena vuttaṃ ‘‘ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā’’ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekkhaṃ dassetīti veditabbo. Bhikkhave, bhikkhūti idaṃ vuttanayameva.

Sekkhoti kenaṭṭhena sekkho? Sekkhadhammappaṭilābhato sekkho. Vuttañhetaṃ ‘‘kittāvatā nu kho, bhante, sekkho hotīti? Idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hoti. Ettāvatā kho bhikkhu, sekkho hotī’’ti (saṃ. ni. 5.13). Apica sikkhatītipi sekkho. Vuttañhetaṃ ‘‘sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti kho bhikkhu tasmā sekkhoti vuccatī’’ti (a. ni. 3.86).

Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekkhoti. Imasmiṃ panatthe paṭivedhappattova sekkho adhippeto, no puthujjano.

Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittampi arahattampi. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) ettha hi rāgo mānasaṃ. ‘‘Cittaṃ mano mānasa’’nti (dha. sa. 65) ettha cittaṃ. ‘‘Appattamānaso sekkho, kālaṃ kayirā janesutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti.

Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ ananuyuttanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca, chandapatthanā ca. ‘‘Patthayamānassa hi pajappitāni, pavedhitaṃ vāpi pakappitesū’’ti (su. ni. 908) ettha taṇhāpatthanā.

‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

Pāmojjabahulā hotha, khemaṃ pattattha bhikkhavo’’ti. (ma. ni. 1.352) –

Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ pattukāmo adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Atha vā ‘‘sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī’’tiādināpi niddesanayenettha attho daṭṭhabbo. Pathaviṃ pathavito abhijānātīti pathaviṃ pathavībhāvena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya sañjānāti. Apica kho abhivisiṭṭhena ñāṇena jānāti, evaṃ pathavīti etaṃ pathavībhāvaṃ adhimuccanto eva naṃ aniccātipi dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiññatvā pathaviṃ mā maññīti vuttaṃ hoti. Maññatīti maññi. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiñhi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate, puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññatīti. Sekkhassa pana diṭṭhimaññanā pahīnā, itarā pana tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti.

Pariññeyyaṃ tassāti tassa sekkhassa taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyaṇattā ca tīhi pariññāhi pariññeyyaṃ, apariññeyyañca apariññātañca na hoti puthujjanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva.

Sekkhavasena dutiyanayakathā niṭṭhitā.

Khīṇāsavavāratatiyādinayavaṇṇanā

8. Evaṃ pathavīādīsu vatthūsu sekkhassa pavattiṃ dassetvā idāni khīṇāsavassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu arahantiādimāha. Tattha yopīti pi-saddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhatīti dasseti. Sekkho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañcetaṃ bhagavatā ‘‘kathañca, bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti. (Ma. ni. 1.434) khīṇāsavoti cattāro āsavā kāmāsavo…pe… avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti.

Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttari karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ –

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī’’ti. (theragā. 642);

Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti, tassime tayo bhārā ohitā oropitā nikkhittā pātitā, tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati.

Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavaṃ vā bhavena saṃyojenti, tasmā ‘‘bhavasaṃyojanānī’’ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati ‘‘parikkhīṇabhavasaṃyojano’’ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya. Kiṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātuṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā aniccāti evamādiṃ vā bhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti.

Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati ‘‘sammadaññā vimutto’’ti. Pariññātaṃ tassāti tassa arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti, sesaṃ vuttanayameva.

Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te pathavīvārādīsupi vitthāretabbā. Ayañca pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātaṃ tassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā.

Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayā yeva, tasmā vuttaṃ ‘‘khayā rāgassa vītarāgattā’’ti. Esa nayo dosamohesupi. Yathā ca ‘‘pariññātaṃ tassāti vadāmī’’ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo.

Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare pana phalasacchikiriyāpāripūridassanatthanti veditabbā. Dvīhi vā kāraṇehi arahā na maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññātavārena vatthuno vatthupariññaṃ dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo, tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hotīti.

Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na. Kasmā? Aniyamitattā. Aniyamena hi vuttaṃ ‘‘yopi so, bhikkhave, bhikkhu araha’’nti. Na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti, tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti.

Avisesena vā yo koci arahā samānepi rāgādikkhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo, itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti. Tasmā taṃ visesaṃ dassento āha ‘‘khayā rāgassa vītarāgattā…pe… vītamohattā’’ti.

Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā.

Tathāgatavārasattamanayavaṇṇanā

12. Evaṃ pathavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi, bhikkhavetiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti, samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā, buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato.

Yathā ca vipassī bhagavā…pe… yathā kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgatoti tathāgato.

Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumāti.

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti, so hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārīyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti (ma. ni. 3.207).

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. ‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vutto cāmarukkhepo sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhīvācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayī,

Sīho yathā pabbatamuddhaniṭṭhito’’ti. –

Evaṃ tathā gatoti tathāgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāradhūmaṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ. Viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahaṇalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahaṇalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggāhalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahaṇalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khayeñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato, evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri, idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1050) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti, passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’nti (dha. sa. 616) ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, …tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathāvāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathāgato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā aviciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati, sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā tathāgatoti vuccatī’’ti.

Tatrevaṃ padasiddhi veditabbā, agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññassayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto, patto, paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā ‘‘loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha saṅkhepo. Vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ.

Pariññātantaṃ tathāgatassāti ettha pana taṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātapāraṃ pariññātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti. Buddhānaṃ pana aṇuppamāṇampi saṅkhāragataṃ ñāṇena adiṭṭhamatulitamatīritamasacchikataṃ natthi.

Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

Tathāgatavāraaṭṭhamanayavaṇṇanā

13. Nandī dukkhassa mūlantiādīsu ca nandīti purimataṇhā. Dukkhanti pañcakkhandhā. Mūlantiādi. Iti viditvāti taṃ purimabhavanandiṃ ‘‘imassa dukkhassa mūla’’nti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakkhandhā. Te hi yasmā jāyanti, tasmā ‘‘jātī’’ti vuttā. Jātisīsena vā ayaṃ desanā. Etampi ‘‘iti viditvā’’ti iminā yojetabbaṃ. Ayañhi ettha attho ‘‘kammabhavato upapattibhavo hotīti evañca jānitvā’’ti. Bhūtassāti sattassa. Jarāmaraṇanti jarā ca maraṇañca. Idaṃ vuttaṃ hoti – tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti.

Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅke nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepaṃ tisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti.

Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayaṃ eko saṅkhepo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ tāva cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo. Evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā.

Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato, dukkhañca bhavo ca paccuppannoti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandīvacanena taṇhā ekā āgatā, tāya anāgatāpi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ tajjātijarāmaraṇaṃ, te vuttā yevāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti.

Evamete ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanamupādānaṃ, cetanā bhavo iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā’’ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ ‘‘nandī dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇa’’nti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo.

Idāni tasmā tiha, bhikkhave…pe… abhisambuddhoti vadāmīti ettha apubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā hi nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi tā bhavanti niruddhāpi cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakiccasādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi pathaviṃ pathavito sañjāneyya, tāsaṃ khayā. Yāhi pathaviṃ maññeyya, tāsaṃ virāgā. Yāhi pathaviyā maññeyya, tāsaṃ nirodhā. Yāhi pathavito maññeyya, tāsaṃ cāgā. Yāhi pathaviṃ meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā pathaviṃ maññeyya, tāsaṃ khayā…pe… yāhi pathaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati.

Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. ‘‘Bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca ‘‘antarā ca bodhiṃ antarā ca gaya’’nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānehi rukkho bodhīti vuccati. ‘‘Catūsu maggesu ñāṇa’’nti (cūḷani. 121) āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutañāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti.

Abhisambuddhoti abhiññāsi paṭivijjhi, patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi, paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā – tathāgatopi, bhikkhave…pe… pathaviṃ na maññati…pe… pathaviṃ nābhinandati. Taṃ kissa hetu, nandī dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividdhattāti vuttaṃ hoti. Kiñca bhiyyo – yasmā ca evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa yā nandīti vuttataṇhā sabbappakārā, sā pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā…pe… anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā pathaviṃ na maññati…pe… pathaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti.

Atha vā yasmā ‘‘nandī dukkhassa mūla’’ntiādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhā khayaṃ gatā, tasmā tiha, bhikkhave, tathāgato sabbaso taṇhānaṃ khayā…pe… abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā pathaviṃ na maññati…pe… nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha.

Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaṇeyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekkhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca vāre pathavīādīhi catuvīsatiyā antaravārehi paṭimaṇḍetvā dvebhāṇavāraparimāṇāya tantiyā avoca.

Evaṃ vicitranayadesanāvilāsayuttaṃ panetaṃ suttaṃ karavikarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? Aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttampi etaṃ suttaṃ ghanaputhulena dussapaṭṭena mukhe bandhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāyaṃ eva ‘‘mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhī’’ti, tasmā na yidha puna vattabbamatthi, evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira pathaviṃ diṭṭhigatikopi sañjānāti, sekkhopi arahāpi tathāgatopi sañjānāti. Kinnāmidaṃ kathaṃ nāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhaṭadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ āgamaṃsu.

Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ ‘‘aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti, ayañcarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā te bhikkhū āha – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca – ‘‘na, bhikkhave, idāneva, pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsi’’nti. Tato imissā aṭṭhuppattiyā idaṃ atītaṃ ānesi –

Bhūtapubbaṃ, bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbampi sippaṃ uggaṇhāpetvā te māṇavake etadavoca ‘‘ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahita’’nti. Te māṇavakā – ‘‘yaṃ amhākaṃ ācariyo jānāti, mayampi taṃ jānāma, mayampi dāni ācariyā evā’’ti mānaṃ uppādetvā tato pabhuti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā ‘‘karissāmi nesaṃ mānaniggaha’’nti cintesi. So ekadivasaṃ upaṭṭhānaṃ āgantvā vanditvā nisinne te māṇavake āha ‘‘tātā pañhaṃ pucchissāmi, kaccittha samatthā kathetu’’nti. Te ‘‘pucchatha ācariya, pucchatha ācariyā’’ti sahasāva āhaṃsu, yathā taṃ sutamadamattā. Ācariyo āha –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī’’ti. (jā. 1.10.190) –

Vissajjetha tātā imaṃ pañhanti.

Te cintetvā ajānamānā tuṇhī ahesuṃ. Ācariyo āha ‘‘alaṃ tātā gacchathajja, sve katheyyāthā’’ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ, na antamaddasaṃsu. Āgantvā ācariyassa ārocesuṃ ‘‘na imassa pañhassa atthaṃ ājānāmā’’ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamabhāsi –

‘‘Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā’’ti. (jā. 1.10.191) –

Gāthāyattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni sabbāni ca mahantāni gīvāyameva ca ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana na kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilikhantā tuṇhī ahesuṃ.

Atha nesaṃ ahirikabhāvaṃ passitvā ācariyo ‘‘uggaṇhatha tātā pañha’’nti pañhaṃ vissajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo hi bhūtānaṃ na cammamaṃsādīni khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāniyeva, apica kho sahattanā attānampi ghasati. Purebhattakālo hi pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā ‘‘kālaghaso’’ti vuccati. Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dayhi bhasmamakāsi, tena ‘‘bhūtapacaniṃ pacī’’ti vuccati. ‘‘Pajani’’ntipi pāṭho. Janikaṃ nibbattikanti attho.

Atha te māṇavakā dīpasahassālokena viya rattiṃ samavisamaṃ ācariyassa vissajjanena pañhassa atthaṃ pākaṭaṃ disvā ‘‘idāni mayaṃ yāvajīvaṃ guruvāsaṃ vasissāma, mahantā ete ācariyā nāma, mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā’’ti nihatamānā pubbasadisameva ācariyassa vattappaṭipattiṃ katvā saggaparāyaṇā ahesuṃ.

Ahaṃ kho, bhikkhave, tena samayena tesaṃ ācariyo ahosiṃ, ime bhikkhū māṇavakā. Evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsinti.

Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva upahatāti bhiyyosomattāya nihatamānā hutvā attano upakārakakammaṭṭhānaparāyaṇā ahesuṃ.

Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ kathesi –

‘‘Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāya, sanidānāhaṃ…pe… sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato…pe… no appāṭihāriyaṃ. Karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya. Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Idamavoca bhagavā, imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā’’ti (a. ni. 3.126).

Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.

Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mūlapariyāyasuttavaṇṇanā niṭṭhitā.

2. Sabbāsavasuttavaṇṇanā

14. Evaṃ me sutaṃ…pe… sāvatthiyanti sabbāsavasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sāvatthīti savatthassa isino nivāsaṭṭhānabhūtā nagarī, yathā kākandī mākandī kosambīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti ‘‘yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī. Satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthī’’ti vacanamupādāya sāvatthī.

‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccati.

Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.

Vuddhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;

Aḷakamandāva devānaṃ, sāvatthipuramuttama’’nti.

Tassaṃ sāvatthiyaṃ. Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, raññā vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi. Tasmā jetavananti vuccati, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyādito. Tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca ‘‘jetavane’’ti vacanaṃ purimasāmiparikittanaṃ. ‘‘Anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti. Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tatra hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.

Sabbāsavasaṃvarapariyāyaṃ vo, bhikkhaveti kasmā idaṃ suttamabhāsi? Tesaṃ bhikkhūnaṃ upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayāya paṭipattidassanatthaṃ. Tattha sabbāsavasaṃvarapariyāyanti sabbesaṃ āsavānaṃ saṃvarakāraṇaṃ saṃvarabhūtaṃ kāraṇaṃ, yena kāraṇena te saṃvaritā pidahitā hutvā anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho. Tattha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ savantīti vā āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārakā uppaddavāpi. Suttesu hi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36); –

Ettha tebhūmakañca kammaṃ avasesā ca akusalā dhammā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā. Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā.

Ete hi vinaye tāva ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti dvedhā āgatā. Saḷāyatane ‘‘tayome āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo’’ti (a. ni. 6.63) tidhā āgatā. Aññesu ca suttantesu abhidhamme ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāye – ‘‘atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā’’ti (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte – ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā’’tiādinā nayena chadhā āgatā. Imasmiṃ pana sutte teyeva dassanāpahātabbehi saddhiṃ sattadhā āgatāti. Ayaṃ tāva āsavapade vacanattho ceva pabhedo ca.

Saṃvarapade pana saṃvarayatīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Tathā hi ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77), ‘‘sotānaṃ saṃvaraṃbraūmi, paññāyete pidhīyare’’ti (su. ni. 1041) ca ādīsu pidhānaṭṭhena saṃvaramāha. Svāyaṃ saṃvaro pañcavidho hoti sīlasaṃvaro satiñāṇa khanti vīriyasaṃvaroti. Tattha ‘‘iminā pātimokkhasaṃvarena upeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. Pātimokkhasīlañhi ettha saṃvaroti vuttaṃ. ‘‘Cakkhundriye saṃvaramāpajjatī’’tiādīsu (dī. ni. 1.213) satisaṃvaro. Sati hettha saṃvaroti vuttā. ‘‘Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti ayaṃ ñāṇasaṃvaro. Ñāṇañhettha pidhīyareti iminā pidhānaṭṭhena saṃvaroti vuttaṃ. ‘‘Khamo hoti sītassa…pe…, uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.24-26) pana nayena idheva khantivīriyasaṃvarā āgatā. Tesañca ‘‘sabbāsavasaṃvarapariyāya’’nti iminā uddesena saṅgahitattā saṃvarabhāvo veditabbo.

Apica pañcavidhopi ayaṃ saṃvaro idha āgatoyeva, tattha khantivīriyasaṃvarā tāva vuttāyeva. ‘‘So tañca anāsanaṃ tañca agocara’’nti (ma. ni. 1.25) ayaṃ panettha sīlasaṃvaro. ‘‘Paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto’’ti (ma. ni. 1.22) ayaṃ satisaṃvaro. Sabbattha paṭisaṅkhā ñāṇasaṃvaro. Aggahitaggahaṇena pana dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro. Pariyāyanti etena dhammāti pariyāyo, uppattiṃ nirodhaṃ vā gacchantīti vuttaṃ hoti. Ettāvatā ‘‘sabbāsavasaṃvarapariyāya’’nti ettha yaṃ vattabbaṃ, taṃ vuttaṃ hoti.

15. Idāni jānato ahantiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi jānatoti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati, jānanalakkhaṇañhi ñāṇaṃ. Passatoti ñāṇappabhāvaṃ upādāya, passanappabhāvañhi ñāṇaṃ. Ñāṇasamaṅgī puggalo cakkhumā viya cakkhunā rūpāni ñāṇena vivaṭe dhamme passati. Apica yonisomanasikāraṃ uppādetuṃ jānato, ayonisomanasikāro yathā na uppajjati, evaṃ passatoti ayamettha sāro. Keci panācariyā bahū papañce bhaṇanti, te imasmiṃ atthe na yujjanti.

Āsavānaṃ khayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, ‘‘āsavānaṃ khayā anāsavaṃ cetovimutti’’ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. Tathā hi –

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

Ādīsu maggo āsavakkhayoti vutto,

‘‘Āsavānaṃ khayā samaṇo hotī’’tiādīsu (ma. ni. 1.438) phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253) –

Ādīsu nibbānaṃ ‘‘āsavakkhayo’’ti vuttaṃ.

No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃvarādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavasaṃvarapariyāyoti dassitaṃ hoti.

Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi, tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā maggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva, tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento āha yoniso ca manasikāraṃ ayoniso ca manasikāranti.

Tattha yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, aniccādīsu aniccanti ādinā eva nayena saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yoniso manasikāroti.

Ayoniso manasikāroti anupāyamanasikāro uppathamanasikāro. Anicce niccanti dukkhe sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro. Saccappaṭikulena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāroti. Evaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hoti.

Idāni imassevatthassa yuttiṃ dassento āha ayoniso, bhikkhave…pe… pahīyantīti. Tena kiṃ vuttaṃ hoti, yasmā ayoniso manasikaroto āsavā uppajjanti, yoniso manasikaroto pahīyanti, tasmā jānitabbaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hotīti, ayaṃ tāvettha saṅkhepavaṇṇanā.

Ayaṃ pana vitthāro – tattha ‘‘yoniso ayoniso’’ti imehi tāva dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ. Vaṭṭavivaṭṭavasena hi upari sakalasuttaṃ vuttaṃ. Ayoniso manasikāramūlakañca vaṭṭaṃ, yoniso manasikāramūlakañca vivaṭṭaṃ. Kathaṃ? Ayoniso manasikāro hi vaḍḍhamāno dve dhamme paripūreti avijjañca bhavataṇhañca. Avijjāya ca sati ‘‘avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hoti. Taṇhāya sati taṇhāpaccayā upādānaṃ…pe… samudayo hotī’’ti. Evaṃ ayaṃ ayoniso manasikārabahulo puggalo vātavegābhighātena vippanaṭṭhanāvā viya gaṅgāvaṭṭe patitagokulaṃ viya cakkayante yuttabalibaddo viya ca punappunaṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu āvaṭṭaparivaṭṭaṃ karoti, evaṃ tāva ayoniso manasikāramūlakaṃ vaṭṭaṃ.

Yoniso manasikāro pana vaḍḍhamāno – ‘‘yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī’’ti (saṃ. ni. 5.55) vacanato sammādiṭṭhipamukhaṃ aṭṭhaṅgikaṃ maggaṃ paripūreti. Yā ca sammādiṭṭhi, sā vijjāti tassa vijjuppādā avijjānirodho, ‘‘avijjānirodhā saṅkhāranirodho…pe… evaṃ etassa kevalassa dukkhakkhandhassa nirodho hotī’’ti (mahāva. 1) evaṃ yoniso manasikāramūlakaṃ vivaṭṭaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ.

Evaṃ ābaddhe cettha yasmā pubbe āsavappahānaṃ dassetvā pacchā uppatti vuccamānā na yujjati. Na hi pahīnā puna uppajjanti. Uppannānaṃ pana pahānaṃ yujjati, tasmā uddesapaṭilomatopi ‘‘ayoniso, bhikkhave, manasikaroto’’tiādimāha.

Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato. Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.

Yoniso ca kho, bhikkhaveti ettha pana yassa pakatisuddhiyā vā seyyathāpi āyasmato mahākassapassa bhaddāya ca kāpilāniyā, uddesaparipucchādīhi vā kāraṇehi āsavā nuppajjanti, so ca jānāti ‘‘na kho me āsavā maggena samugghātaṃ gatā, handa nesaṃ samugghātāya paṭipajjāmī’’ti. Tato maggabhāvanāya sabbe samugghāteti. Tassa te āsavā anuppannā na uppajjantīti vuccanti. Yassa pana kārakasseva sato satisammosena sahasā āsavā uppajjanti, tato saṃvegamāpajjitvā yoniso padahanto te āsave samucchindati, tassa uppannā pahīyantīti vuccanti maṇḍalārāmavāsīmahātissabhūtattherassa viya. So kira tasmiṃyeva vihāre uddesaṃ gaṇhāti, athassa gāme piṇḍāya carato visabhāgārammaṇe kileso uppajji, so taṃ vipassanāya vikkhambhetvā vihāraṃ agamāsi. Tassa supinantepi taṃ ārammaṇaṃ na upaṭṭhāsi. So ‘‘ayaṃ kileso vaḍḍhitvā apāyasaṃvattaniko hotī’’ti saṃvegaṃ janetvā ācariyaṃ āpucchitvā vihārā nikkhamma mahāsaṅgharakkhitattherassa santike rāgapaṭipakkhaṃ asubhakammaṭṭhānaṃ gahetvā gumbantaraṃ pavisitvā paṃsukūlacīvaraṃ santharitvā nisajja anāgāmimaggena pañcakāmaguṇikarāgaṃ chinditvā uṭṭhāya ācariyaṃ vanditvā punadivase uddesamaggaṃ pāpuṇi. Ye pana vattamānuppannā, tesaṃ paṭipattiyā pahānaṃ nāma natthi.

16. Idāni ‘‘uppannā ca āsavā pahīyantī’’ti idameva padaṃ gahetvā ye te āsavā pahīyanti, tesaṃ nānappakārato aññampi pahānakāraṇaṃ āvikātuṃ desanaṃ vitthārento atthi, bhikkhave, āsavā dassanā pahātabbātiādimāha yathā taṃ desanāpabhedakusalo dhammarājā. Tattha dassanā pahātabbāti dassanena pahātabbā. Esa nayo sabbattha.

Dassanāpahātabbaāsavavaṇṇanā

17. Idāni tāni padāni anupubbato byākātukāmo ‘‘katame ca, bhikkhave, āsavā dassanā pahātabbā’’ti pucchaṃ katvā mūlapariyāyavaṇṇanāyaṃ vuttanayeneva ‘‘idha, bhikkhave, assutavā puthujjano’’ti puggalādhiṭṭhānaṃ desanaṃ ārabhi. Tattha manasikaraṇīye dhamme nappajānātīti āvajjitabbe samannāharitabbe dhamme na pajānāti. Amanasikaraṇīyeti tabbiparīte. Esa nayo sesapadesupi. Yasmā pana ime dhammā manasikaraṇīyā, ime amanasikaraṇīyāti dhammato niyamo natthi, ākārato pana atthi. Yenā ākārena manasikariyamānā akusaluppattipadaṭṭhānā honti, tenākārena na manasikātabbā. Yena kusaluppattipadaṭṭhānā honti, tenākārena manasikātabbā. Tasmā ‘‘ya’ssa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo’’tiādimāha.

Tattha ya’ssāti ye assa assutavato puthujjanassa. Manasikarototi āvajjayato samannāharantassa. Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. Tasmā yathā ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. Evaṃ sesesu.

Ettha ca kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rupārūpabhave chandarāgo, jhānanikanti ca sassatucchedadiṭṭhisahagatā. Evaṃ diṭṭhāsavopi bhavāsave eva samodhānaṃ gacchati. Avijjāsavoti catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasikaroto anuppanno ca kāmāsavo uppajjati, uppanno ca pavaḍḍhati. Mahaggatadhamme assādato manasikaroto anuppanno ca bhavāsavo uppajjati, uppanno ca pavaḍḍhati. Tīsu bhūmīsu dhamme catuvipallāsapadaṭṭhānabhāvena manasikaroto anuppanno ca avijjāsavo uppajjati, uppanno ca pavaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

Kasmā pana tayo eva āsavā idha vuttāti. Vimokkhapaṭipakkhato. Appaṇihitavimokkhapaṭipakkho hi kāmāsavo,. Animittasuññatavimokkhapaṭipakkhā itare. Tasmā ime tayo āsave uppādentā tiṇṇaṃ vimokkhānaṃ abhāgino honti, anuppādentā bhāginoti etamatthaṃ dassentena tayo eva vuttāti veditabbā. Diṭṭhāsavopi vā ettha vutto yevāti vaṇṇitametaṃ.

Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārāti manasikārahetu, yasmā te dhamme manasi karoti, tasmāti vuttaṃ hoti. Esa nayo dutiyapadepi. ‘‘Anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī’’ti heṭṭhā vuttaāsavānaṃyeva abhedato nigamanametaṃ.

18. Ettāvatā yo ayaṃ puggalādhiṭṭhānāya desanāya dassanā pahātabbe āsave niddisituṃ assutavā puthujjano vutto, so yasmā ‘‘ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjantī’’ti evaṃ sāmaññato vuttānaṃ ayoniso manasikārapaccayānaṃ kāmāsavādīnampi adhiṭṭhānaṃ, tasmā tepi āsave teneva puggalena dassetvā idāni dassanā pahātabbe āsave dassento so evaṃ ayoniso manasi karoti, ahosiṃ nu kho ahantiādimāha. Vicikicchāsīsena cettha diṭṭhāsavampi dassetuṃ imaṃ desanaṃ ārabhi.

Tassattho, yassa te iminā vuttanayena āsavā uppajjanti, so puthujjano, yo cāyaṃ ‘‘assutavā’’tiādinā nayena vutto, so puthujjano evaṃ ayoniso anupāyena uppathena manasi karoti. Kathaṃ? Ahosiṃ nu kho…pe…so kuhiṃ gāmī bhavissatīti. Kiṃ vuttaṃ hoti, so evaṃ ayoniso manasi karoti, yathāssa ‘‘ahaṃ ahosiṃ nu kho’’tiādinā nayena vuttā soḷasavidhāpi vicikicchā uppajjatīti.

Tattha ahosiṃ nu kho nanu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā vā tathā vā pavattati. Apica ayoniso manasikāroyevettha kāraṇaṃ. Evaṃ ayoniso manasikārassa pana kiṃ kāraṇanti. Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha na manasi karotīti. Na pana tattha puthujjanabhāvo kāraṇaṃ, saddhammassavanakalyāṇamittādīni tattha kāraṇāni. Na hi macchamaṃsādīni attano attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

Kiṃ nu kho ahosinti jātiliṅgūpapattiyo nissāya khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataroti kaṅkhati.

Kathaṃ nu khoti saṇṭhānākāraṃ nissāya dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataroti kaṅkhati. Keci pana issaranimmānādiṃ nissāya kena nu kho kāraṇena ahosinti hetuto kaṅkhatīti vadanti.

Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manussoti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ.

Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānataṃ avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Etarahi vā paccuppannamaddhānanti idāni vā paṭisandhiṃ ādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī hotīti attano khandhesu vicikiccho hoti. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti. Cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ. So uṭṭhāya ahaṃ nu kho cūḷamātāya puttoti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti.

No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti.

Kathaṃ nu khosmīti vuttanayameva. Kevalañcettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya dīgho nu khosmi, rassacaturaṃsachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāroti kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

Kuto āgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

19. Evaṃ soḷasappabhedaṃ vicikicchaṃ dassetvā idāni yaṃ iminā vicikicchāsīsena diṭṭhāsavaṃ dassetuṃ ayaṃ desanā āraddhā. Taṃ dassento tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnantiādimāha. Tattha tassa puggalassa yathā ayaṃ vicikicchā uppajjati, evaṃ ayoniso manasikaroto tasseva savicikicchassa ayoniso manasikārassa thāmagatattā channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti vuttaṃ hoti. Tattha sabbapadesu vāsaddo vikappattho, evaṃ vā evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, ‘‘idaṃ sacca’’nti bhūtato suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana ucchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhanto ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantāhutiyoti gahitadiṭṭhikānaṃ viya, ucchedadiṭṭhi. Atīte eva natthīti gaṇhanto adhiccasamuppattikasseva sassatadiṭṭhi.

Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya tesaṃ jānato evaṃ hoti. Anattanāva attānanti saññākkhandhaṃ anattāti. Itare cattāro attāti gahetvā saññāya tesaṃ jānato evaṃ hoti, sabbāpi sassatucchedadiṭṭhiyova.

Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.

Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu. Idanti idāni vattabbassa paccakkhanidassanaṃ. Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena. Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya. Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Tenāha ‘‘diṭṭhigahanaṃ…pe… diṭṭhisaṃyojana’’nti. Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha. Tassāyaṃ saṅkhepattho. Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.

20. Evaṃ chappabhedaṃ diṭṭhāsavaṃ dassetvā yasmā sīlabbataparāmāso kāmāsavādivacaneneva dassito hoti. Kāmasukhatthañhi bhavasukhabhavavisuddhiatthañca avijjāya abhibhūtā ito bahiddhā samaṇabrāhmaṇā sīlabbatāni parāmasanti, tasmā taṃ adassetvā diṭṭhiggahaṇena vā tassa gahitattāpi taṃ adassetvāva idāni yo puggalo dassanā pahātabbe āsave pajahati, taṃ dassetvā tesaṃ āsavānaṃ pahānaṃ dassetuṃ pubbe vā ayoniso manasikaroto puthujjanassa tesaṃ uppattiṃ dassetvā idāni tabbiparītassa pahānaṃ dassetuṃ sutavā ca kho, bhikkhavetiādimāha.

Tassattho, yāva ‘‘so idaṃ dukkha’’nti āgacchati, tāva heṭṭhā vuttanayena ca vuttapaccanīkato ca veditabbo. Paccanīkato ca sabbākārena ariyadhammassa akovidāvinītapaccanīkato ayaṃ ‘‘sutavā ariyasāvako ariyadhammassa kovido ariyadhamme suvinīto’’ti veditabbo. Apica kho sikhāpattavipassanato pabhuti yāva gotrabhu, tāva tadanurūpena atthena ayaṃ ariyasāvakoti veditabbo.

21. ‘‘So idaṃ dukkhanti yoniso manasi karotī’’tiādīsu pana ayaṃ atthavibhāvanā, so catusaccakammaṭṭhāniko ariyasāvako taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā dukkhasamudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggoti evaṃ pubbeva ācariyasantike uggahitacatusaccakammaṭṭhāno aparena samayena vipassanāmaggaṃ samāruḷho samāno te tebhūmake khandhe idaṃ dukkhanti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Ettha hi yāva sotāpattimaggo, tāva manasikārasīseneva vipassanā vuttā. Yā panāyaṃ tasseva dukkhassa samuṭṭhāpikā pabhāvikā taṇhā, ayaṃ samudayoti yoniso manasi karoti. Yasmā pana dukkhañca samudayo ca idaṃ ṭhānaṃ patvā nirujjhanti nappavattanti, tasmā yadidaṃ nibbānaṃ nāma, ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.

Tatrāyaṃ upāyo, abhiniveso nāma vaṭṭe hoti, vivaṭṭe natthi. Tasmā ‘‘ayaṃ atthi imasmiṃ kāye pathavīdhātu, āpodhātū’’tiādinā nayena sakasantatiyaṃ cattāri bhūtāni tadanusārena upādārūpāni ca pariggahetvā ayaṃ rūpakkhandhoti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasike dhamme ime cattāro arūpakkhandhāti vavatthapeti. Tato ime pañcakkhandhā dukkhanti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgāyeva honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati. Tassa ayaṃ hetu ayaṃ paccayoti avijjābhavataṇhākammāhārādike hetupaccaye vavatthapeti. Tato tesaṃ paccayānañca paccayuppannadhammānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā ime dhammā ahutvā hontīti aniccalakkhaṇaṃ āropeti, udayabbayapīḷitattā dukkhāti dukkhalakkhaṇaṃ āropeti. Avasavattanato anattāti anattalakkhaṇaṃ āropeti. Evaṃ tīṇi lakkhaṇāni āropetvā paṭipāṭiyā vipassanaṃ pavattento sotāpattimaggaṃ pāpuṇāti.

Tasmiṃ khaṇe cattāri saccāni ekapaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena. Dukkhañca pariññābhisamayena abhisameti…pe… maggaṃ bhāvanābhisamayena abhisameti, no ca kho aññamaññena ñāṇena. Ekañāṇeneva hi esa nirodhaṃ ārammaṇato, sesāni kiccato paṭivijjhati ceva abhisameti ca. Na hissa tasmiṃ samaye evaṃ hoti – ‘‘ahaṃ dukkhaṃ parijānāmī’’ti vā…pe… ‘‘maggaṃ bhāvemī’’ti vā. Apica khvassa ārammaṇaṃ katvā paṭivedhavasena nirodhaṃ sacchikaroto evaṃ taṃ ñāṇaṃ dukkhapariññākiccampi samudayapahānakiccampi maggabhāvanākiccampi karotiyeva. Tassevaṃ upāyena yoniso manasikaroto tīṇi saṃyojanāni pahīyanti, vīsativatthukā sakkāyadiṭṭhi, aṭṭhavatthukā vicikicchā, ‘‘sīlena suddhi vatena suddhī’’ti sīlabbatānaṃ parāmasanato sīlabbataparāmāsoti. Tattha catūsu āsavesu sakkāyadiṭṭhisīlabbataparāmāsā diṭṭhāsavena saṅgahitattā āsavā ceva saṃyojanā ca. Vicikicchā saṃyojanameva, na āsavo. ‘‘Dassanā pahātabbā āsavā’’ti ettha pariyāpannattā pana āsavāti.

‘‘Ime vuccanti…pe… pahātabbā’’ti ime sakkāyadiṭṭhiādayo dassanā pahātabbā nāma āsavāti dassento āha. Atha vā yā ayaṃ channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti evaṃ sarūpeneva sakkāyadiṭṭhi vibhattā. Taṃ sandhāyāha ‘‘ime vuccanti, bhikkhave’’ti. Sā ca yasmā sahajātapahānekaṭṭhehi saddhiṃ pahīyati. Diṭṭhāsave hi pahīyamāne taṃsahajāto catūsu diṭṭhisampayuttacittesu kāmāsavopi avijjāsavopi pahīyati. Pahānekaṭṭho pana catūsu diṭṭhivippayuttesu nāgasupaṇṇādisamiddhipatthanāvasena uppajjamāno bhavāsavo. Teneva sampayutto avijjāsavopi, dvīsu domanassacittesu pāṇātipātādinibbattako avijjāsavopi, tathā vicikicchācittasampayutto avijjāsavopīti evaṃ sabbathāpi avasesā tayopi āsavā pahīyanti. Tasmā bahuvacananiddeso katoti evamettha attho veditabbo. Esa porāṇānaṃ adhippāyo.

Dassanā pahātabbāti dassanaṃ nāma sotāpattimaggo, tena pahātabbāti attho. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhu paṭhamataraṃ passatīti? No na passati. Disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato. Tasmā passatīti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ‘‘ajjāpi rājānaṃ na passāmī’’ti vadanto gāmavāsī puriso cettha nidassanaṃ.

Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Saṃvarāpahātabbaāsavavaṇṇanā

22. Evaṃ dassanena pahātabbe āsave dassetvā idāni tadanantaruddiṭṭhe saṃvarā pahātabbe dassetuṃ, katame ca, bhikkhave, āsavā saṃvarā pahātabbāti āha. Evaṃ sabbattha sambandho veditabbo. Ito parañhi atthamattameva vaṇṇayissāma.

Nanu ca dassanena bhāvanāyāti imehi dvīhi appahātabbo āsavo nāma natthi, atha kasmā visuṃ saṃvarādīhi pahātabbe dassetīti. Saṃvarādīhi pubbabhāge vikkhambhitā āsavā catūhi maggehi samugghātaṃ gacchanti, tasmā tesaṃ maggānaṃ pubbabhāge imehi pañcahākārehi vikkhambhanappahānaṃ dassento evamāha. Tasmā yo cāyaṃ vutto paṭhamo dassanamaggoyeva, idāni bhāvanānāmena vuccissanti tayo maggā, tesaṃ sabbesampi ayaṃ pubbabhāgapaṭipadāti veditabbā.

Tattha idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhāya. Tatthāyaṃ saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.201) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (saṃ. ni. 2.128) gaṇanāyaṃ. Idha pana ñāṇe daṭṭhabbo.

Paṭisaṅkhā yonisoti hi upāyena pathena paṭisaṅkhāya ñatvā paccavekkhitvāti attho. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ ‘‘varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho’’tiādinā (saṃ. ni. 4.235) ādittapariyāyanayena veditabbā. Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Titthakāko āvāṭakacchapo vanamahiṃsotiādayo viya.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati.

Tatthapi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, ayaṃ asaṃvaro hoti. Evaṃ hontopi so cakkhundriye asaṃvaroti vuccati. Kasmā? Tasmiñhi sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ, yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi anto gharakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu, tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipīti.

Tasmiṃ pana sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu kiñcāpi anto gharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evameva javane sīlādīsu uppannesu dvārampi suguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto. Idha cāyaṃ satisaṃvaro adhippetoti veditabbo. Cakkhundriyasaṃvarena saṃvuto cakkhundriyasaṃvarasaṃvuto, upetoti vuttaṃ hoti. Tathā hi, pātimokkhasaṃvarasaṃvutoti imassa vibhaṅge ‘‘iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato’’ti (vibha. 511) vuttaṃ. Taṃ ekajjhaṃ katvā cakkhundriyasaṃvarena saṃvutoti evamattho veditabbo.

Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriye saṃvarasaṃvuto cakkhundriyasaṃvarasaṃvuto, cakkhundriyasaṃvarasaññitaṃ satikavāṭaṃ cakkhudvāre, gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayameva cettha attho sundarataro. Tathā hi ‘‘cakkhundriyasaṃvaraṃ asaṃvutassa viharato saṃvutassa viharato’’ti etesu padesu ayameva attho dissati.

Viharatīti evaṃ cakkhundriyasaṃvarasaṃvuto yena kenaci iriyāpathavihārena viharati. Yañhissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti evamattho veditabbo. Atha vā, ye-kārassa yanti ādeso. Hikāro ca padapūraṇo, ye assāti attho.

Uppajjeyyunti nibbatteyyuṃ. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā ca. Cakkhudvāre hi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhantassa diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi sampayuttā apare kilesā vighātapariḷāhā, āyatiṃ vā tesaṃ vipākā. Tepi hi asaṃvutasseva viharato uppajjeyyunti vuccanti.

Evaṃsa teti evaṃ assa te. Evaṃ etena upāyena na honti, no aññathāti vuttaṃ hoti. Esa nayo paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu.

Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbāti ime chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti. Sabbattheva cettha satisaṃvaro eva saṃvaroti veditabbo.

Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

Paṭisevanāpahātabbaāsavavaṇṇanā

23. Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge sīlakathāyaṃ vuttameva. Yañhissāti yaṃ cīvarapiṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Sesaṃ vuttanayameva. Kevalaṃ panidha aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā. Īdisaṃ aññasmimpi sampattibhave sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa uppatti veditabbā. Sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vipākapariḷāhā ca navavedanuppādanatopi veditabbā.

Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.

Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Adhivāsanāpahātabbaāsavavaṇṇanā

24. Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khamo hoti sītassa sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Apica kho lomasanāgatthero viya anappakenāpi sītena phuṭṭho na calati na kampati, kammaṭṭhānameva manasi karoti. Thero kira cetiyapabbate piyaṅguguhāyaṃ padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikaniraye paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Evaṃ uṇhādīsupi atthayojanā veditabbā.

Kevalañhi yo bhikkhu adhimattampi uṇhaṃ sahati sveva thero viya, ayaṃ ‘‘khamo uṇhassā’’ti veditabbo. Thero kira gimhasamaye pacchābhattaṃ bahicaṅkame nisīdi. Kammaṭṭhānaṃ manasikaronto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha ‘‘idha, bhante, nisīdatha, sītalo okāso’’ti. Thero ‘‘uṇhabhayenevamhi āvuso idha nisinno’’ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.

Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Adhimattehi ḍaṃsamakasavātātapasamphassehi phuṭṭho cāpi tiracchānūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya. Ayaṃ ‘‘khamo jighacchāya…pe… sarīsapasamphassāna’’nti veditabbo.

Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsaṃ suṇantaṃ ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti. Visavego thaddho ahosi. Thero upasampadamaṇḍalaṃ ādiṃ katvā sīlaṃ paccavekkhitvā parisuddhasīlohamasmīti pītiṃ uppādesi. Saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya. Ayaṃ ‘‘khamo duruttānaṃ durāgatānaṃ vacanapathāna’’nti veditabbo.

Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati. Therassa mahāsakkāro uppajjati. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto dīghabhāṇako ariyavaṃsaṃ kathemīti sabbarattiṃ kolāhalaṃ karosītiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā ‘‘esa, bhante, tumhākaṃ maggo’’ti āha. So asuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko ‘‘kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā’’ti āha. Thero ‘‘khantiyeva, āvuso, mayhaṃ bhāro, na akkhanti. Ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī’’ti āha. Ettha ca vacanameva vacanapathoti veditabbo.

Yo pana uppannā sārīrikā vedanā dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharā adhivāsetiyeva, na vedhati. Evaṃ sabhāvo hoti cittalapabbate padhāniyatthero viya. Ayaṃ ‘‘uppannānaṃ…pe… adhivāsanajātiko’’ti veditabbo.

Therassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajji. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamapasse ṭhito piṇḍapātiyatthero āha ‘‘āvuso, pabbajito nāma adhivāsanasīlo hotī’’ti. So ‘‘sādhu, bhante’’ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phāleti. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyīti.

Yañhissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsayatoti anadhivāsentassa akkhamantassa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Sītena phuṭṭhassa uṇhaṃ patthayantassa kāmāsavo uppajjati, evaṃ sabbattha. Natthi no sampattibhave sugatibhave sītaṃ vā uṇhaṃ vāti bhavaṃ patthayantassa bhavāsavo. Mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

‘‘Ime vuccanti…pe… adhivāsanā pahātabbā’’ti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho. Ettha ca yasmā ayaṃ khanti sītādidhamme adhivāseti, attano upari āropetvā vāsetiyeva. Na asahamānā hutvā nirassati, tasmā ‘‘adhivāsanā’’ti vuccatīti veditabbā.

Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Parivajjanāpahātabbaāsavavaṇṇanā

25. Paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. Khāṇunti khadirakhāṇuādiṃ. Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti. Sobbhanti sabbato paricchinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti. Tasmā tāni vajjetabbāni. Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. Bhajantanti sevamānaṃ. Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti. Pāpakesu ṭhānesūti lāmakesu ṭhānesu. Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ ‘‘addhā ayamāyasmā akāsi vā karissati vā’’ti.

Yañhissāti hatthiādīsu yaṃkiñci ekampi assa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati. Natthi no sampattibhave sugatibhave īdisaṃ dukkhanti bhavaṃ patthentassa bhavāsavo. Maṃ hatthī maddati, maṃ assoti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

Ime vuccanti…pe… parivajjanā pahātabbāti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccantīti veditabbā.

Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Vinodanāpahātabbaāsavavaṇṇanā

26. Paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti ‘‘iti pāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī’’tiādinā nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ jātamabhinibbattaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetītipi attho.

Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti.

Kiṃ kacavaraṃ viya piṭakenāti? Na hi, apica kho naṃ vinodeti tudati vijjhati nīharati.

Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti.

Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gametīti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karotīti vuttaṃ hoti. Esa nayo byāpādavihiṃsāvitakkesu.

Ettha ca kāmavitakkoti ‘‘yo kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo’’ti vibhaṅge (vibha. 910) vutto. Esa nayo itaresu. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiyavāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusaleti lāmakaṭṭhena pāpake, akosallatāya akusale. Dhammeti teyeva kāmavitakkādayo sabbepi vā nava mahāvitakke. Tattha tayo vuttā eva. Avasesā ‘‘ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko’’ti (mahāni. 207) ime cha.

Yañhissāti etesu vitakkesu yaṃkiñci assa, sesaṃ vuttanayameva. Kāmavitakko panettha kāmāsavo eva. Tabbiseso bhavāsavo. Taṃsampayutto diṭṭhāsavo. Sabbavitakkesu avijjāsavoti evaṃ āsavuppattipi veditabbā.

Ime vuccanti…pe… vinodanā pahātabbāti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccantīti veditabbā.

Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Bhāvanāpahātabbaāsavavaṇṇanā

27. Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ, bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti, esa nayo sabbattha. Ettha ca kiñcāpi ime uparimaggattayasamayasambhūtā lokuttarabojjhaṅgā eva adhippetā, tathāpi ādikammikānaṃ bojjhaṅgesu asammohatthaṃ lokiyalokuttaramissakena nesaṃ nayena atthavaṇṇanaṃ karissāmi. Idha pana lokiyanayaṃ pahāya lokuttaranayo eva gahetabbo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva tāva –

Atthato lakkhaṇādīhi, kamato ca vinicchayo;

Anūnādhikato ceva, viññātabbo vibhāvinā.

Tattha satisambojjhaṅge tāva saraṇaṭṭhena sati. Sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi hetaṃ ‘‘yathā, mahārāja, rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti, ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyanti, evameva kho, mahārāja, sati uppajjamānā kusalākusalasāvajjānavajjahīnapaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti. Ime cattāro satipaṭṭhānā’’ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā. Kiccavaseneva hissa etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā. Gocarābhimukhabhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgo satisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo.

Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana-kāmasukhattakilamathānuyoga-ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā ‘‘bodhī’’ti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādayo viya.

Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo, senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti. Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’tiādinā (paṭi. ma. 3.17) paṭisambhidānayenāpi attho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ sati eva sambojjhaṅgo satisambojjhaṅgo. Taṃ satisambojjhaṅgaṃ. Evaṃ tāva ekassa ādipadassa atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

Dutiyādīsu pana catusaccadhamme vicinātīti dhammavicayo. So pana vicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ, upatthambhanarasaṃ, anosīdanapaccupaṭṭhānaṃ. Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, tesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathapassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathanimmaddanarasā, āyacittānaṃ aparipphandanabhūtasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikatānivāraṇarasā, pakkhapātupacchedarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Evaṃ sesapadānampi atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

Kamatoti ettha ca ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234) vacanato sabbesaṃ sesabojjhaṅgānaṃ upakārakattā satisambojjhaṅgova paṭhamaṃ vutto. Tato paraṃ ‘‘so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī’’tiādinā (vibha. 469) nayena sesabojjhaṅgānaṃ pubbāpariyavacane payojanaṃ sutteyeva vuttaṃ. Evamettha kamatopi vinicchayo viññātabbo.

Anūnādhikatoti kasmā pana bhagavatā satteva bojjhaṅgā vuttā anūnā anadhikāti. Līnuddhaccapaṭipakkhato sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Eko panettha sabbatthiko. Yathāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti. ‘‘Sabbatthaka’’ntipi pāṭho, dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva bojjhaṅgā vuttā anūnā anadhikāti, evamettha anūnādhikatopi vinicchayo viññātabbo.

Evaṃ tāva ‘‘satisambojjhaṅga’’ntiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbā. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti abhinibbattetīti attho. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. Svāyaṃ tadaṅgaviveko vikkhambhanasamucchedapaṭippassaddhi nissaraṇavivekoti pañcavidho. Tassa nānattaṃ ‘‘ariyadhamme avinīto’’ti ettha vuttanayeneva veditabbaṃ. Ayameva hi tattha vinayoti vutto. Evaṃ etasmiṃ pañcavidhe viveke.

Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ bojjhaṅgabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitantipi eke, te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti. Na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca ‘‘vipassanākkhaṇe ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ paṭippassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Esa nayo virāganissitādīsu. Vivekaṭṭhā eva hi virāgādayo.

Kevalañhettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggattaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti. Idaṃ vuttaṃ hoti ‘‘ayañhi bojjhaṅgabhāvanānuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggattaṃ nibbānapakkhandanavossaggattañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetī’’ti. Esa nayo sesabojjhaṅgesu.

Idha pana nibbānaṃyeva sabbasaṅkhatehi vivittattā viveko, sabbesaṃ virāgabhāvato virāgo, nirodhabhāvato nirodhoti vuttaṃ. Maggo eva ca vossaggapariṇāmī, tasmā satisambojjhaṅgaṃ bhāveti vivekaṃ ārammaṇaṃ katvā pavattiyā vivekanissitaṃ. Tathā virāganissitaṃ nirodhanissitaṃ. Tañca kho ariyamaggakkhaṇuppattiyā kilesānaṃ samucchedato pariccāgabhāvena ca nibbānapakkhandanabhāvena ca pariṇataṃ paripakkanti ayameva attho daṭṭhabbo. Esa nayo sesabojjhaṅgesu.

Yañhissāti etesu bojjhaṅgesu yaṃkiñci assa. Sesaṃ vuttanayameva. Āsavuppattiyaṃ panettha imesaṃ uparimaggattayasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavo bhavāsavo avijjāsavoti tayo āsavā, bhāvayato evaṃsa te āsavā na hontīti ayaṃ nayo veditabbo.

Ime vuccanti…pe… bhāvanā pahātabbāti ime tayo āsavā imāya maggattayasampayuttāya bojjhaṅgabhāvanāya pahātabbāti vuccantīti veditabbā.

28. Idāni imehi sattahākārehi pahīnāsavaṃ bhikkhuṃ thomento āsavappahāne cassa ānisaṃsaṃ dassento eteheva ca kāraṇehi āsavappahāne sattānaṃ ussukkaṃ janento yato kho, bhikkhave…pe… antamakāsi dukkhassāti āha. Tattha yato khoti sāmivacane tokāro, yassa khoti vuttaṃ hoti. Porāṇā pana yasmiṃ kāleti vaṇṇayanti. Ye āsavā dassanā pahātabbāti ye āsavā dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva pahīnasaññī hoti. Evaṃ sabbattha vitthāro.

Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchecchi taṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278). Haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, ‘‘sakkāyo eko anto’’ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, ‘‘esevanto dukkhassa sabbapaccayasaṅkhayā’’ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti.

Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchantā abbhanumodiṃsūti.

Sesamettha yaṃ na vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ.

Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sabbāsavasuttavaṇṇanā niṭṭhitā.

3. Dhammadāyādasuttavaṇṇanā

29. Evaṃ me sutanti dhammadāyādasuttaṃ. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvā vassa apubbapadavaṇṇanaṃ karissāma. Katarāya ca panidaṃ aṭṭhuppattiyā nikkhittanti. Lābhasakkāre. Bhagavato kira mahālābhasakkāro uppajji. Yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ekasmiṃ attabhāve vipākaṃ dassāmāti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, narāsabho, purisasīho’’ti bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuramāhaccatiṭṭhanti ceva anubandhanti ca. Andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayeneva veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāpi.

Vuttampi cetaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna’’nti (udā. 14). Tathā – ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhaggayasaggapattaṃ, yathariva, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakamiva appameyyo ahosi. Kamena bhikkhū paccayagarukā paccayabāhulikā ahesuṃ. Pacchābhattampi telamadhuphāṇitādīsu āhaṭesu gaṇḍiṃyeva paharitvā ‘‘amhākaṃ ācariyassa detha, upajjhāyassa dethā’’ti uccāsaddamahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi –

‘‘Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi. Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagaradvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti, evameva sikkhākāmā kulaputtā payogamaṇḍanena attānaṃ maṇḍetukāmā imaṃ sabbakāyikādāsūpamaṃ desanaṃ āvajjitvā āmisadāyādapaṭipadaṃ vajjetvā dhammadāyādapaṭipadaṃ pūrentā khippameva jātijarāmaraṇassa antaṃ karissantī’’ti. Imissā aṭṭhuppattiyā idaṃ suttaṃ abhāsi.

Tattha dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādāti dhammassa me dāyādā, bhikkhave, bhavatha, mā āmisassa. Yo mayhaṃ dhammo, tassa paṭiggāhakā bhavatha, yañca kho mayhaṃ āmisaṃ, tassa mā paṭiggāhakā bhavathāti vuttaṃ hoti. Tattha dhammopi duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānabhedo hi navavidhopi lokuttaradhammo nippariyāyadhammo nibbattitadhammo, na yena kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ, idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti deseti jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyadhammaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ, idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiṃ paṭilabhati, idaṃ pariyāyāmisaṃ nāma.

Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttampi cetaṃ ‘‘so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’’ti (ma. ni. 3.79) ca – ‘‘so hāvuso, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato’’ti (ma. ni. 1.203) ca. Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā evaṃ jānanti ‘‘vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī’’ti. Nippariyāyāmisampi ca bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha ‘‘anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī’’ti (mahāva. 337).

Pubbe ca bhikkhū paṇītapiṇḍapātaṃ nālatthuṃ. Sapadānapiṇḍiyālopabhojanā evāhesuṃ. Tehi rājagahe viharantena bhagavatā – ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika’’nti (cūḷava. 325) evaṃ anuññātattāyeva paṇītabhojanaṃ laddhaṃ. Tathā senāsanaṃ. Pubbe hi akatapabbhārarukkhamūlādisenāsanāyeva bhikkhū ahesuṃ. Te ‘‘anujānāmi, bhikkhave, pañca leṇānī’’ti (cūḷava. 294) evaṃ bhagavatā anuññātattāyeva vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti imāni senāsanāni labhiṃsu. Pubbe ca muttaharītakeneva bhesajjaṃ akaṃsu. Te bhagavatāyeva – ‘‘anujānāmi, bhikkhave, pañca bhesajjāni, seyyathidaṃ, sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti (mahāva. 260) evamādinā nayena anuññātattā nānābhesajjāni labhiṃsu.

Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā yeva jānanti – ‘‘sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiṃ paṭilabhatī’’ti. Tadeva, yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento āha – ‘‘dhammadāyādā me, bhikkhave, bhavatha mā āmisadāyādā’’ti.

Yo mayhaṃ santako duvidhopi dhammo, tassa dāyādā bhavatha. Yañca kho etaṃ mayhameva santakaṃ āmisaṃ, tassa dāyādā mā bhavatha. Dhammakoṭṭhāsasseva sāmino bhavatha, mā āmisakoṭṭhāsassa. Yo hi jinasāsane pabbajitvā paccayaparamo viharati catūsu taṇhuppādesu sandissamāno nikkhittadhuro dhammānudhammappaṭipattiyaṃ, ayaṃ āmisadāyādo nāma. Tādisā mā bhavatha. Yo pana anuññātapaccayesu appicchatādīni nissāya paṭisaṅkhā sevamāno paṭipattiparamo viharati catūsu ariyavaṃsesu sandissamāno, ayaṃ dhammadāyādo nāma. Tādisā bhavathāti vuttaṃ hoti.

Idāni yesaṃ tattha etadahosi, bhavissati vā anāgatamaddhānaṃ ‘‘kiṃ nu kho bhagavā sāvakānaṃ alābhatthiko evamāhā’’ti, tesaṃ atipaṇītalābhatthiko ahaṃ evaṃ vadāmīti dassetumāha atthi me tumhesu…pe… no āmisadāyādāti.

Tassāyamattho – atthi me tumhesu anukampā anuddayā hitesitā, kena nu kho kāraṇena kena upāyena sāvakā dhammadāyādā assu dhammakoṭṭhāsasāmino, no āmisadāyādāti. Ayaṃ pana adhippāyo, passati kira bhagavā āmisagarukānaṃ āmise upakkhalitānaṃ atītakāle tāva kapilassa bhikkhuno, ‘‘saṅghāṭipi ādittā hotī’’tiādinā (pārā. 230; saṃ. ni. 2.218) nayena āgatapāpabhikkhubhikkhunīsikkhamānādīnañca anekasatānaṃ apāyaparipūraṇattaṃ attano sāsane pabbajitānañca devadattādīnaṃ. Dhammagarukānaṃ pana sāriputtamoggallānamahākassapādīnaṃ abhiññāpaṭisambhidādiguṇappaṭilābhaṃ. Tasmā tesaṃ apāyā parimuttiṃ sabbaguṇasampattiñca icchanto āha – ‘‘atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’ti. Paccayagaruko ca catuparisantare kūṭakahāpaṇo viya nibbutaṅgāro viya ca nittejo nippabho hoti. Tato vivattitacitto dhammagaruko tejavā sīhova abhibhuyyacārī, tasmāpi evamāha – ‘‘atthi me…pe… no āmisadāyādā’’ti.

Evaṃ ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti idaṃ anukampāya paṇītataraṃ lābhaṃ icchantena vuttaṃ, no alābhatthikenāti sāvetvā idāni imassa ovādassa akaraṇe ādīnavaṃ dassento āha ‘‘tumhe ca me, bhikkhave…pe… no dhammadāyādā’’ti. Tattha tumhepi tena ādiyā bhaveyyāthāti tumhepi tena āmisadāyādabhāvena no dhammadāyādabhāvena ādiyā bhaveyyātha. Apadisitabbā visuṃ kātabbā vavatthapetabbā, viññūhi gārayhā bhaveyyāthāti vuttaṃ hoti. Kinti? Āmisadāyādā satthusāvakā viharanti, no dhammadāyādāti.

Ahampi tena ādiyo bhaveyyanti ahampi tena tumhākaṃ āmisadāyādabhāvena no dhammadāyādabhāvena gārayho bhaveyyaṃ. Kinti? Āmisa…pe… dāyādāti. Idaṃ bhagavā tesaṃ atīva mudukaraṇatthamāha. Ayañhi ettha adhippāyo – sace, bhikkhave, tumhe āmisalolā carissatha, tattha viññū maṃ garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti. Seyyathāpi nāma anākappasampanne bhikkhū disvā ācariyupajjhāye garahanti ‘‘kassime saddhivihārikā, kassantevāsikā’’ti; seyyathā vā pana kulakumārake vā kulakumārikāyo vā dussīle pāpadhamme disvā mātāpitaro garahanti ‘‘kassime puttā, kassa dhītaro’’ti; evameva maṃ viññū garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti.

Evaṃ imassa ovādassa akaraṇe ādīnavaṃ dassetvā karaṇe ānisaṃsaṃ dassento tumhe ca metiādimāha. Tattha ahampi tena na ādiyo bhaveyyanti seyyathāpi nāma vattaparipūrake daharabhikkhū uddesaparipucchāsampanne vassasatikatthere viya ākappasampanne disvā, kassa saddhivihārikā, kassantevāsikāti, asukassāti, ‘‘patirūpaṃ therassa, paṭibalo vata ovadituṃ anusāsitu’’nti ācariyupajjhāyā na ādiyā na gārayhā bhavanti, evameva ahampi tena tumhākaṃ dhammadāyādabhāvena no āmisadāyādabhāvena kassa sāvakā nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candūpamapaṭipadaṃ rathavinītapaṭipadaṃ mahāgosiṅgasālapaṭipadaṃ mahāsuññatapaṭipadaṃ paṭipannā catupaccayasantosabhāvanārāmaariyavaṃsesu sakkhibhūtā paccayagedhato vivattamānasā abbhā muttacandasamā viharantīti; ‘‘samaṇassa gotamassā’’ti vutte ‘‘sabbaññū vata bhagavā, asakkhi vata sāvake āmisadāyādapaṭipadaṃ chaḍḍāpetvā dhammadāyādapaṭipattipūrake kātu’’nti viññūnaṃ na ādiyo na gārayho bhaveyyanti. Evamimasmiṃ pade adhippāyaṃ ñatvā sesaṃ kaṇhapakkhe vuttanayapaccanīkena veditabbaṃ. Evaṃ imassa ovādassa karaṇe ānisaṃsaṃ dassetvā idāni taṃ ovādaṃ niyyātento āha – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

30. Evamimaṃ ovādaṃ niyyātetvā idāni tassā dhammadāyādapaṭipattiyā paripūrakāriṃ thometuṃ idhāhaṃ, bhikkhavetiādimāha. Bhagavato hi thomanaṃ sutvāpi hontiyeva tadatthāya paṭipajjitāro.

Tattha idhāti nipātapadametaṃ. Bhuttāvīti bhuttavā, katabhattakiccoti vuttaṃ hoti. Pavāritoti yāvadatthapavāraṇāya pavārito, yāvadatthaṃ bhuñjitvā paṭikkhittabhojano tittovāti vuttaṃ hoti. Catubbidhā hi pavāraṇā vassaṃvuṭṭhapavāraṇā paccayapavāraṇā anatirittapavāraṇā yāvadatthapavāraṇāti. Tattha, ‘‘anujānāmi bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvuṭṭhapavāraṇā. ‘‘Icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca ‘‘aññatra punapavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 307) ca ayaṃ paccayapavāraṇā. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ anatirittapavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (dī. ni. 1.297, 358) ayaṃ yāvadatthapavāraṇā. Ayamidha adhippetā. Tena vuttaṃ ‘‘pavāritoti yāvadatthapavāraṇāya pavārito’’ti.

Paripuṇṇoti bhojanena paripuṇṇo. Pariyositoti pariyositabhojano, uttarapadalopo daṭṭhabbo. Yāvatakaṃ bhuñjitabbaṃ, tāvatakaṃ bhuttaṃ hoti, avasitā me bhojanakiriyāti attho. Suhitoti dhāto, jighacchādukkhābhāvena vā sukhitoti vuttaṃ hoti. Yāvadatthoti yāvatako me bhojanena attho, so sabbo pattoti. Ettha ca purimānaṃ tiṇṇaṃ pacchimāni sādhakāni. Yo hi pariyosito, so bhuttāvī hoti. Yo ca suhito, so yāvadatthapavāraṇāya pavārito. Yo yāvadattho, so paripuṇṇoti. Purimāni vā pacchimānaṃ. Yasmā hi bhuttāvī, tasmā pariyosito. Yasmā pavārito, tasmā suhito. Yasmā paripuṇṇo, tasmā yāvadatthoti. Sabbañcetaṃ parikappetvā vuttanti veditabbaṃ.

Siyāti ekaṃse ca vikappane ca. ‘‘Pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti (ma. ni. 3.349) ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpatti vītikkamo’’ti (ma. ni. 3.39) vikappane. Idha ubhayampi vaṭṭati. Atirekova atirekadhammo. Tathā chaḍḍanīya dhammo. Adhiko ca chaḍḍetabbo ca, na aññaṃ kiñci kātabboti attho. Athāti tamhi kāle. Jighacchādubbalyaparetāti jighacchāya ca dubbalyena ca paretā phuṭṭhā anugatā ca aṭṭhapi dasapi divasāni. Tattha keci jighacchitāpi na dubbalā honti, sakkonti jighacchaṃ sahituṃ. Ime pana na tādisāti dassetuṃ ubhayamāha. Tyāhanti te ahaṃ. Sace ākaṅkhathāti yadi icchatha.

Appahariteti apparuḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanaṃ ca, yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ.

Appāṇaketi nippāṇake piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āḷulite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpessāmīti nimujjāpessāmi.

Tatrekassāti tesu dvīsu ekassa. Yo imaṃ dhammadesanaṃ suṭṭhu sutavā punappunaṃ āvajjeti ca, taṃ sandhāyāha vuttaṃ kho panetanti. Ayaṃ vutta-saddo kesohāraṇepi dissati ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426). Ropitepi ‘‘yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī’’tiādīsu (jā. 1.3.31). Kathitepi ‘‘vuttamidaṃ bhagavatā, vuttamidaṃ arahatā’’tiādīsu. Idha pana kathite daṭṭhabbo. Kathitaṃ kho panetanti ayañhissa attho. Āmisaññataranti catunnaṃ paccayāmisānaṃ aññataraṃ, ekanti attho. Yadidanti nipāto, sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo. Idha panāssa yo esoti attho. Yo eso piṇḍapāto nāma. Idaṃ āmisaññataranti vuttaṃ hoti. Yaṃnūnāhanti sādhu vatāhaṃ. Evanti yathā idāni imaṃ khaṇaṃ vītināmemi, evameva rattindivaṃ. Vītināmeyyanti khepeyyaṃ ativattāpeyyaṃ.

So taṃ piṇḍapātanti so taṃ sadevakena lokena sirasā sampaṭicchitabbarūpaṃ sugatātirittampi piṇḍapātaṃ abhuñjitvā dhammadāyādabhāvaṃ ākaṅkhamāno ādittasīsūpamaṃ paccavekkhitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.

Atha dutiyassāti imasmiṃ pana vāre esa saṅkhepo, sace so bhikkhu, yaṃnūnāhaṃ…pe… vītināmeyyanti cintento evampi cinteyya, pabbajitena kho vāḷamigākule araññe bhesajjaṃ viya pañcakāmaguṇavāḷākule gāme piṇḍapātopi dukkhaṃ pariyesituṃ. Ayaṃ pana piṇḍapāto iti pariyesanādīnavavimutto ca sugatātiritto cāti ubhato sujātakhattiyakumāro viya hoti, yehi ca pañcahi kāraṇehi piṇḍapāto na paribhuñjitabbo hoti. Seyyathidaṃ, puggalaṃ garahitvā na paribhuñjitabbo hoti ‘‘alajjipuggalassa santako’’ti. Aparisuddhauppattitāya na paribhuñjitabbo hoti ‘‘bhikkhuniparipācanaasantasambhāvanuppanno’’ti. Sāmikānukampāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu jighacchito’’ti. So dhāto tasseva antevāsikādīsu anukampāya na paribhuñjitabbo hoti ‘‘antevāsikā aññe vā tappaṭibaddhā jighacchitā’’ti, tepi dhātā suhitā, apica kho assaddhatāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu assaddho’’ti. Tehi ca kāraṇehi ayaṃ vimutto. Bhagavā hi lajjīnaṃ aggo, parisuddhuppattiko piṇḍapāto, bhagavā ca dhāto suhito, paccāsīsakopi añño puggalo natthi, ye loke saddhā, bhagavā tesaṃ aggoti evaṃ cintetvā ca so taṃ piṇḍapātaṃ bhuñjitvā…pe… vītināmeyya. Ettāvatā yopi abhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva piṇḍapātaṃ na bhutto hoti. Yopi bhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva bhutto hoti. Natthi piṇḍapāte viseso. Puggale pana atthi viseso. Tasmā taṃ dassento kiñcāpi sotiādimāha.

Tattha kiñcāpīti anujānanappasaṃsanatthe nipāto. Kiṃ anujānāti? Tassa bhikkhuno taṃ anavajjaparibhogaṃ. Kiṃ pasaṃsati? Bhutvā samaṇadhammakaraṇaṃ. Idaṃ vuttaṃ hoti yadipi so bhikkhu evaṃ bhuñjitabbameva bhuñjitvā kātabbameva kareyya. Atha kho asuyeva me purimo bhikkhūti yo purimo bhikkhu tampi piṇḍapātaṃ paṭikkhipitvā samaṇadhammaṃ karoti, soyeva mama dvīsu sūresu sūrataro viya dvīsu paṇḍitesu paṇḍitataro viya ca pujjataro ca pāsaṃsataro ca, dutiyabhikkhuto atirekena pūjanīyo ca pasaṃsanīyo cāti vuttaṃ hoti.

Idāni tamatthaṃ kāraṇena sādhento taṃ kissa hetūtiādimāha. Tassattho, tattha siyā tumhākaṃ, kasmā so bhikkhu bhagavato pujjataro ca pāsaṃsataro cāti? Tañhi tassāti yasmā taṃ piṇḍapātapaṭikkhipanaṃ tassa bhikkhuno dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Kathaṃ? Tassa hi sace aparena samayena paccayesu atricchatā vā pāpicchatā vā mahicchatā vā uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesī’’ti evaṃ paccavekkhamāno. Esa nayo asantuṭṭhiyā asaṃlekhassa cuppannassa nivāraṇe. Evaṃ tāvassa appicchatāya santuṭṭhiyā saṃlekhāya saṃvattissati.

Subharatāyāti ettha ayaṃ saṃvaṇṇanā – idhekacco attanopi upaṭṭhākānampi dubbharo hoti dupposo. Ekacco attanopi upaṭṭhākānampi subharo hoti suposo. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ vicaritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnampi deti, ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūrato parivajjanti dubbharo bhikkhu na sakkā positunti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo ca paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā tesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti – ‘‘amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmā’’ti paṭiññaṃ katvā posenti.

Tattha sace aparena samayena assa attano vā upaṭṭhākānaṃ vā dubbharatānayena cittaṃ uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati – ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ cittaṃ uppādesī’’ti evaṃ paccavekkhamāno, evamassa subharatāya saṃvattissati. Sace panassa kosajjaṃ uppajjissati, tampi etenevaṅkusena nivāressati – ‘‘are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasī’’ti evaṃ paccavekkhamāno, evamassa vīriyārambhāya saṃvattissati. Evamassa idaṃ piṇḍapātapaṭikkhipanaṃ dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Evamassime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti.

Kathaṃ? Atra hi pāḷiyaṃyeva appicchatāsantuṭṭhitāvīriyārambhavasena tīṇi āgatāni, sesāni sallekhena saṅgahitāni. Idañhi sabbakathāvatthūnaṃ nāmameva, yadidaṃ sallekho. Yathāha – ‘‘yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā’’ti (ma. ni. 3.189, 192) vitthāro. Evaṃ ime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti.

Kathaṃ? Etesu hi appicchakathā santosakathā asaṃsaggakathā sīlakathāti imā catasso kathā adhisīlasikkhāsaṅgahitāyeva. Pavivekakathā vīriyārambhakathā samādhikathāti imā tisso adhicittasikkhasaṅgahitā. Paññākathā vimuttikathā vimuttiñāṇadassanakathāti imā tisso adhipaññāsikkhāsaṅgahitāti. Evaṃ dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti.

Kathaṃ? Paripūrā hi adhisīlasikkhā asekkho sīlakkhandhoyeva hoti, adhicittasikkhā asekkho samādhikkhandho, adhipaññāsikkhā asekkhā paññā-vimutti-vimuttiñāṇadassanakkhandhā evāti evaṃ tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Pañca dhammakkhandhā paripūrā amataṃ nibbānaṃ paripūressanti. Seyyathāpi uparipabbate pāvussako mahāmegho abhivuṭṭho pabbatakandarasarasākhā paripūreti. Tā paripūrā kusobbhe, kusobbhā mahāsobbhe, mahāsobbhā kunnadiyo, kunnadiyo mahānadiyo, mahānadiyo mahāsamuddasāgaraṃ paripūrenti; evameva tassa bhikkhuno ime pañca guṇā paripūrā dasa kathāvatthuni ādiṃ katvā yāva amataṃ nibbānaṃ paripūressanti. Evamayaṃ bhikkhu dhammadāyādapaṭipadaṃ paṭipanno paramadhammadāyādaṃ labhatīti etamatthaṃ sampassamāno bhagavā ‘‘taṃ kissa hetu tañhi tassa, bhikkhave, bhikkhuno’’tiādimāha.

Evaṃ tassa bhikkhuno pujjatarapāsaṃsatarabhāvaṃ kāraṇena sādhetvā idāni te bhikkhū tathattāya sanniyojento tasmā tiha me bhikkhavetiādimāha. Kiṃ vuttaṃ hoti, yasmā yo taṃ piṇḍapātaṃ bhuñjitvā samaṇadhammaṃ kareyya, so imehi pañcahi mūlaguṇehi paribāhiro. Yo pana abhuñjitvā kareyya, so imesaṃ bhāgī hoti – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

Idamavoca bhagavāti idaṃ nidānapariyosānato pabhuti yāva no āmisadāyādāti suttappadesaṃ bhagavā avoca. Idaṃ vatvāna sugatoti idañca suttappadesaṃ vatvāva sobhanāya paṭipadāya gatattā sugatoti saṅkhaṃ pattoyeva bhagavā. Uṭṭhāyāsanā vihāraṃ pāvisī paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ attano mahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā dhammathomanatthaṃ.

Buddhā kira apariniṭṭhitāya desanāya vihāraṃ pavisantā dvīhi kāraṇehi pavisanti puggalathomanatthaṃ vā dhammathomanatthaṃ vā. Puggalathomanatthaṃ pavisanto evaṃ cintesi – ‘‘imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ, vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ, bhikkhave, ānandena sukathitaṃ kaccānena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti evaṃ te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūrentā dukkhassantaṃ karissantī’’ti.

Dhammathomanatthaṃ pavisanto evaṃ cintesi, yathā idheva cintesi – ‘‘mayi vihāraṃ paviṭṭhe tameva āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā. Caturoghanittharaṇaṭṭhena titthe ṭhapitā nāvā viya maggagamanaṭṭhena catuyuttaājaññaratho viya ca bhavissati. Yathā ca ‘evaṃ karontassa ayaṃ daṇḍo’ti parisati āṇaṃ ṭhapetvā uṭṭhāyāsanā pāsādaṃ āruḷhe rājini tattheva nisinno senāpati taṃ raññā ṭhapitaṃ āṇaṃ pavatteti; evampi mayā ṭhapitaṃ desanaṃ imissaṃyeva parisati nisinno sāriputto thometvā desessati, evaṃ dvinnampi amhākaṃ matiyā desitā ayaṃ desanā balavatarā majjhanhikasūriyo viya pajjalissatī’’ti. Evamidha dhammathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi.

Īdisesu ca ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā cittagatiyā eva pāvisi.

31. Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpaṃ taṃ dhammaṃ thometukāmo tatra kho āyasmā sāriputto…pe…etadavoca. Tattha āyasmāti piyavacanametaṃ. Sāriputtoti tassa therassa nāmaṃ, tañca kho mātito, na pitito. Rūpasāriyā hi brāhmaṇiyā so putto, tasmā sāriputtoti vuccati. Acirapakkantassāti pakkantassa sato nacirena. Āvuso, bhikkhaveti ettha pana buddhā bhagavanto sāvake ālapantā bhikkhaveti ālapanti. Sāvakā pana buddhehi sadisā mā homāti āvusoti paṭhamaṃ vatvā pacchā bhikkhaveti bhaṇanti. Buddhehi ca ālapito bhikkhusaṅgho bhadanteti paṭivacanaṃ deti, sāvakehi āvusoti.

Kittāvatā nu kho, āvusoti ettha kittāvatāti paricchedavacanaṃ, kittakenāti vuttaṃ hoti. Nukāro pucchāyaṃ. Khokāro nipātamattaṃ. Satthu pavivittassa viharatoti, tīhi vivekehi kāyacittaupadhivivekehi satthuno viharantassa. Vivekaṃ nānusikkhantīti tiṇṇaṃ vivekānaṃ aññatarampi nānusikkhanti, āmisadāyādāva hontīti imamatthaṃ āyasmā sāriputto bhikkhū pucchi. Esa nayo sukkapakkhepi.

Evaṃ vutte tamatthaṃ sotukāmā bhikkhū dūratopi khotiādimāhaṃsu. Tattha dūratopīti tiroraṭṭhatopi tirojanapadatopi anekayojanagaṇanatopīti vuttaṃ hoti. Santiketi samīpe. Aññātunti jānituṃ bujjhituṃ. Āyasmantaṃyeva sāriputtaṃ paṭibhātūti āyasmatoyeva sāriputtassa bhāgo hotu, āyasmā pana sāriputto attano bhāgaṃ katvā vibhajatūti vuttaṃ hoti. Āyasmato hi bhāgo yadidaṃ atthakkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo, evaṃ saddalakkhaṇena sameti. Keci pana bhaṇanti ‘‘paṭibhātūti dissatū’’ti. Apare ‘‘upaṭṭhātū’’ti. Dhāressantīti uggahessanti pariyāpuṇissanti. Tato nesaṃ kathetukāmo thero tena hītiādimāha. Tattha tenāti kāraṇavacanaṃ. Hikāro nipāto. Yasmā sotukāmāttha, yasmā ca mayhaṃ bhāraṃ āropayittha, tasmā suṇāthāti vuttaṃ hoti. Tepi bhikkhū therassa vacanaṃ sampaṭicchiṃsu, tenāha ‘‘evamāvusoti…pe…paccassosu’’nti.

Atha nesaṃ, āmisadāyādaṃ garahantena bhagavatā ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti ekenevākārena vuttamatthaṃ tīhi ākārehi dassento āyasmā sāriputto etadavoca – ‘‘idhāvuso, satthu pavivittassa viharato…pe… ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’ti.

Ettāvatā yañca bhagavā āmisadāyādapaṭipadaṃ garahanto ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti āha, yañca attanā pucchaṃ pucchi ‘‘kittāvatā nu kho…pe… nānusikkhantī’’ti, tassa vitthārato attho suvibhatto hoti. So ca kho bhagavato ādiyabhāvaṃ anāmasitvāva. Bhagavatoyeva hi yuttaṃ sāvake anuggaṇhantassa ‘‘ahampi tena ādiyo bhavissāmī’’ti vattuṃ, na sāvakānaṃ. Esa nayo sukkapakkhepi, ayaṃ tāvettha anusandhikkamayojanā.

Ayaṃ panatthavaṇṇanā idhāti imasmiṃ sāsane, satthu pavivittassāti satthuno tīhi vivekehi accantapavivittassa. Vivekaṃ nānusikkhantīti kāyavivekaṃ nānusikkhanti, na paripūrentīti vuttaṃ hoti. Yadi pana tividhaṃ vivekaṃ sandhāya vadeyya, pucchāya aviseso siyā. Byākaraṇapakkho hi ayaṃ. Tasmā iminā padena kāyavivekaṃ, ‘‘yesañca dhammāna’’ntiādinā cittavivekaṃ, ‘‘bāhulikā’’tiādinā upadhivivekañca dassetīti evamettha saṅkhepato attho veditabbo.

Yesañca dhammānanti lobhādayo sandhāyāha, ye parato ‘‘tatrāvuso lobho ca pāpako’’tiādinā nayena vakkhati. Nappajahantīti na pariccajanti, cittavivekaṃ na paripūrentīti vuttaṃ hoti. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccanti avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti oropitadhurā, tadadhigamāya ārambhampi akurumānāti, ettāvatā upadhivivekaṃ na paripūrentīti vuttaṃ hoti.

Ettāvatā aniyameneva vatvā idāni desanaṃ niyamento ‘‘tatrāvuso’’tiādimāha. Kasmā? Sāvakā ‘‘tīhi ṭhānehī’’ti evañhi aniyametvāva vuccamāne ‘‘kampi maññe bhaṇati, na amhe’’ti udāsināpi honti. ‘‘Therā navā majjhimā’’ti evaṃ pana niyametvā vuccamāne amhe bhaṇatīti ādaraṃ karonti. Yathā raññā ‘‘amaccehi nagaravīthiyo sodhetabbā’’ti vuttepi ‘‘kena nu kho sodhetabbā’’ti maññamānā na sodhenti, attano attano gharadvāraṃ sodhetabbanti pana bheriyā nikkhantāya sabbe muhuttena sodhenti ca alaṅkaronti ca, evaṃsampadamidaṃ veditabbaṃ.

Tattha tatrāti tesu sāvakesu. Therāti dasavasse upādāya vuccanti. Tīhi ṭhānehīti tīhi kāraṇehi. Ayañhi ṭhānasaddo issariyaṭṭhitikhaṇakāraṇesu dissati. ‘‘Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto’’tiādīsu hi issariye dissati. ‘‘Ṭhānakusalo hoti akkhaṇavedhī’’tiādīsu ṭhitiyaṃ. ‘‘Ṭhānasovetaṃ tathāgataṃ paṭibhātī’’tiādīsu (ma. ni. 2.87) khaṇe. ‘‘Ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato’’tiādīsu (vibha. 809; ma. ni. 1.148) kāraṇe. Idha pana kāraṇeyeva. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.

Iminā paṭhamena ṭhānena therā bhikkhū gārayhāti ettha gārayhāti garahitabbā. Therā nāma samānā araññavanapatthāni pantāni senāsanāni na upenti, gāmantasenāsanaṃ na muñcanti, saṅgaṇikārāmataṃ vaḍḍhentā viharanti, kāyavivekampi na paripūrenti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti. Dutiyena ṭhānenāti etthāpi ime nāma āvuso therāpi samānā yesaṃ dhammānaṃ satthā pahānamāha, te lobhādidhamme na jahanti, accharāsaṅghātamattampi ekamantaṃ nisīditvā cittekaggataṃ na labhanti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dassetīti evaṃ yojanā kātabbā. Tatiyena ṭhānenāti etthāpi ime nāmāvuso, therāpi samānā itarītarena na yāpenti, cīvarapattasenāsanapūtikāyamaṇḍanānuyogamanuyuttā viharanti upadhivivekaṃ apūrayamānā, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ, āvuso, labhantīti dassetīti evaṃ yojanā veditabbā. Esa nayo majjhimanavavāresu.

Ayaṃ pana viseso. Majjhimāti pañcavasse upādāya yāva nava vassā vuccanti. Navāti ūnapañcavassā vuccanti. Yathā ca tattha navamajjhimakāle kīdisā ahesunti vuttaṃ, evamidha navakāle kīdisā ahesuṃ, therakāle kīdisā bhavissanti, majjhimatherakāle kīdisā bhavissantīti vatvā yojetabbaṃ.

32. Imasmiñca kaṇhapakkhe vuttapaccanīkanayena sukkapakkhe attho veditabbo. Ayaṃ panettha saṅkhepo. Ime vata therāpi samānā yojanaparamparāya araññavanapatthāni pantāni senāsanāni sevanti, gāmantasenāsanaṃ upagantuṃ yuttakālepi na upagacchanti, evaṃ jiṇṇasarīrāpi āraddhavīriyā paccayadāyakānaṃ pasādaṃ janenti, navamajjhimakāle kīdisā ahesunti iminā paṭhamena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Lobhādayo pahāya cittavivekaṃ pūrenti, ayampi mahāthero saddhivihārikaantevāsikaparivārito hutvā nisīdituṃ yuttakālepi īdisepi vaye vattamāne bhattakiccaṃ katvā paviṭṭho sāyaṃ nikkhamati, sāyaṃ paviṭṭho pāto nikkhamati, kasiṇaparikammaṃ karoti, samāpattiyo nibbatteti, maggaphalāni adhigacchati, sabbathāpi cittavivekaṃ pūretīti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Yasmiṃ kāle therassa paṭṭadukūlakoseyyādīni sukhasamphassāni lahucīvarādīni yuttāni, tasmimpi nāma kāle ayaṃ mahāthero paṃsukūlāni dhāreti, asithilaṃ sāsanaṃ gahetvā vigatanīvaraṇo phalasamāpattiṃ appetvā upadhivivekaṃ paripūrayamāno viharati, navamajjhimakāle kīdiso ahosīti iminā tatiyena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhantīti. Esa nayo majjhimanavavāresu.

33. Tatrāvusoti ko anusandhi, evaṃ navahākārehi āmisadāyādapaṭipadaṃ garahanto, navahi dhammadāyādapaṭipadaṃ thomento, aṭṭhārasahākārehi desanaṃ niṭṭhāpetvā, ye te ‘‘yesañca dhammānaṃ satthā pahānamāha, te ca dhamme na pajahantī’’ti evaṃ pahātabbadhammā vuttā. Te sarūpato ‘‘ime te’’ti dassetumidaṃ ‘‘tatrāvuso, lobho cā’’tiādimāha, ayaṃ anusandhi.

Apica heṭṭhā pariyāyeneva dhammo kathito. Āmisaṃ pana pariyāyenapi nippariyāyenapi kathitaṃ. Idāni nippariyāyadhammaṃ lokuttaramaggaṃ kathetumidamāha. Ayaṃ pettha anusandhi.

Tattha tatrāti atītadesanānidassanaṃ, ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādinā nayena vuttadesanāyanti vuttaṃ hoti. Lobho ca pāpako, doso ca pāpakoti ime dve dhammā pāpakā lāmakā, ime pahātabbāti dasseti. Tattha lubbhanalakkhaṇo lobho. Dussanalakkhaṇo doso. Tesu lobho āmisadāyādassa paccayānaṃ lābhe hoti, doso alābhe. Lobhena aladdhaṃ pattheti, dosena alabhanto vighātavā hoti. Lobho ca deyyadhamme hoti, doso adāyake vā amanuññadāyake vā. Lobhena navataṇhāmūlake dhamme paripūreti, dosena pañca macchariyāni.

Idāni tesaṃ pahānūpāyaṃ dassento lobhassa ca pahānāyātiādimāha. Tassattho, tassa pana pāpakassa lobhassa ca dosassa ca pahānāya. Atthi majjhimā paṭipadāti maggaṃ sandhāya idaṃ vuttaṃ. Maggo hi lobho eko anto, doso eko antoti ete dve ante na upeti, na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā ‘‘majjhimā, paṭipajjitabbato ca paṭipadāti. Tathā kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, sassataṃ eko anto, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Sā hi saccānaṃ dassanāya saṃvattati dassanapariṇāyakaṭṭhenāti cakkhukaraṇī. Saccānaṃ ñāṇāya saṃvattati viditakaraṇaṭṭhenāti ñāṇakaraṇī. Rāgādīnañca vūpasamanato upasamāya saṃvattati. Catunnampi saccānaṃ abhiññeyyabhāvadassanato abhiññāya saṃvattati. Sambodhoti maggo, tassatthāya saṃvattanato sambodhāya saṃvattati. Maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato. Nibbānaṃ nāma appaccayaṃ tassa pana sacchikiriyāya paccakkhakammāya saṃvattanato nibbānāya saṃvattatīti vuccati. Ayamettha sāro. Ito aññathā vaṇṇanā papañcā.

Idāni taṃ majjhimaṃ paṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjeti.

Tattha ayamevāti avadhāraṇavacanaṃ, aññamaggappaṭisedhanatthaṃ, buddhapaccekabuddhabuddhasāvakānaṃ sādhāraṇabhāvadassanatthañca. Vuttañcetaṃ ‘‘eseva maggo natthañño dassanassa visuddhiyā’’ti (dha. pa. 274). Svāyaṃ kilesānaṃ ārakattāpi ariyo. Aripahānāya saṃvattatītipi ariyena desitotipi ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko, na ca aṅgavinimutto pañcaṅgikatūriyādīni viya. Kilese mārento gacchati, maggati vā nibbānaṃ, maggīyati vā nibbānatthikehi, gammati vā tehi paṭipajjīyatīti maggo. Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Ekamekañhi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti – ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti.

Sammādiṭṭhādīsu cetesu sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhānalakkhaṇo sammākammanto. Sammā vodānalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Nibbacanampi nesaṃ sammā passatīti sammādiṭṭhīti eteneva nayena veditabbaṃ.

Tattha sammādiṭṭhi uppajjamānā micchādiṭṭhiṃ tappaccanīyakilese ca avijjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca passati, te ca kho asammohato, no ārammaṇato, tasmā ‘‘sammādiṭṭhī’’ti vuccati.

Sammāsaṅkappo micchāsaṅkappaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā abhiniropeti, tasmā ‘‘sammāsaṅkappo’’ti vuccati.

Sammāvācā micchāvācaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā pariggaṇhāti, tasmā ‘‘sammāvācā’’ti vuccati.

Sammākammanto micchākammantaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samuṭṭhāpeti, tasmā ‘‘sammākammanto’’ti vuccati.

Sammāājīvo micchāājīvaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā vodāpeti, tasmā ‘‘sammāājīvo’’ti vuccati.

Sammāvāyāmo micchāvāyāmaṃ tappaccanīyakilese ca kosajjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā paggaṇhāti, tasmā ‘‘sammāvāyāmo’’ti vuccati.

Sammāsati micchāsatiṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā upaṭṭhāpeti, tasmā ‘‘sammāsatī’’ti vuccati.

Sammāsamādhi micchāsamādhiṃ tappaccanīyakilese ca uddhaccañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samādhiyati, tasmā ‘‘sammāsamādhī’’ti vuccati.

Idāni ayaṃ kho sā, āvusoti tameva paṭipadaṃ nigamento āha. Tassattho, yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito ‘‘aṭṭhaṅgiko maggo’’, ayaṃ kho sā, āvuso…pe… nibbānāya saṃvattatīti.

Evaṃ pahātabbadhammesu lobhadose tappahānupāyañca dassetvā idāni aññepi pahātabbadhamme tesaṃ pahānupāyañca dassento tatrāvuso, kodho cātiādimāha. Tattha kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dussanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, vera appaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ – ‘‘pubbakāle kodho, aparakāle upanāho’’tiādi (vibha. 891).

Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

Parasampattikhīyanalakkhaṇā issā, tassā akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaasukhāyanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇapakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

Cittassa uddhumātabhāvalakkhaṇo thambho, appatissayavuttiraso, amaddavatāpaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṅkāraraso. Accuddhumātabhāvapaccupaṭṭhāno.

Mattabhāvalakkhaṇo mado, madaggāhaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘tattha katamo kodho’’tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

Visesato cettha āmisadāyādo attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva, tatuttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇe makkheti, ahampi tādisoti ca yugaggāhaṃ gaṇhāti, ayamassa makkho ca paḷāso ca, evaṃ makkhī paḷāsī tassa lābhasakkārādīsu kiṃ imassa imināti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti. Idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto, nayidaṃ evaṃ kātabbanti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati ‘‘nayidaṃ evaṃ kātabba’’nti, tena sāraddhacitto hoti bhākuṭikamukho ‘‘ko me tva’’nti pasayha bhāṇī, ayamassa sārambho. Tato thambhena ‘‘ahameva seyyo’’ti attānaṃ maññanto mānī hoti. Sārambhena ‘‘ke ime’’ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti. Matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti.

Evaṃ āmisadāyādo aparimutto hoti imehi pāpakehi dhammehi aññehi ca evarūpehi. Evaṃ tāvettha pahātabbadhammā veditabbā. Pahānupāyo pāṭhato ca atthato ca sabbattha nibbisesoyeva.

Ñāṇaparicayapāṭavatthaṃ panettha ayaṃ bhedo ca kamo ca bhāvanānayo ca veditabbo. Tattha bhedo tāva, ayañhi majjhimā paṭipadā kadāci ariyo aṭṭhaṅgiko maggo hoti, kadāci sattaṅgiko. Ayañhi lokuttarapaṭhamajjhānavasena uppajjamāno aṭṭhaṅgiko maggo hoti, avasesajjhānavasena sattaṅgiko. Ukkaṭṭhaniddesato panidha aṭṭhaṅgikoti vutto. Ito parañhi maggaṅgaṃ natthi. Evaṃ tāvettha bhedo veditabbo.

Yasmā pana sabbakusalānaṃ sammādiṭṭhi seṭṭhā, yathāha ‘‘paññā hi seṭṭhā kusalā vadantī’’ti (jā. 2.17.81). Kusalavāre ca pubbaṅgamā, yathāha ‘‘kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti, sammādiṭṭhiṃ sammādiṭṭhīti pajānāti, micchādiṭṭhiṃ micchādiṭṭhīti pajānātī’’ti (ma. ni. 3.136) vitthāro. Yathā cāha ‘‘vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā’’ti. Tappabhavābhinibbattāni sesaṅgāni, yathāha ‘‘sammādiṭṭhissa sammāsaṅkappo pahoti…pe… sammāsatissa sammāsamādhi pahotī’’ti (ma. ni. 3.141). Tasmā iminā kamena etāni aṅgāni vuttānīti evamettha kamo veditabbo.

Bhāvanānayoti koci samathapubbaṅgamaṃ vipassanaṃ bhāveti, koci vipassanāpubbaṅgamaṃ samathaṃ. Kathaṃ? Idhekacco paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho; so tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti, evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

Idha panekacco vuttappakāraṃ samathaṃ anuppādetvāva pañcupādānakkhandhe aniccādīhi vipassati, ayaṃ vipassanā. Tassa vipassanāpāripūriyā tattha jātānaṃ dhammānaṃ vossaggārammaṇato uppajjati cittassa ekaggatā, ayaṃ samatho. Iti paṭhamaṃ vipassanā pacchā samatho. Tena vuccati ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati…pe… bahulīkaroti, tassa taṃ maggaṃ āsevato…pe… anusayā byantīhonti (a. ni. 4.170; paṭi. ma. 2.1), evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Samathapubbaṅgamaṃ pana vipassanaṃ bhāvayatopi vipassanāpubbaṅgamaṃ samathaṃ bhāvayatopi lokuttaramaggakkhaṇe samathavipassanā yuganaddhāva honti. Evamettha bhāvanānayo veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhammadāyādasuttavaṇṇanā niṭṭhitā.

4. Bhayabheravasuttavaṇṇanā

34. Evaṃ me sutanti bhayabheravasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – athāti avicchedanatthe nipāto. Khoti avadhāraṇatthe, bhagavato sāvatthiyaṃ vihāre avicchinneyevāti vuttaṃ hoti. Jāṇussoṇīti netaṃ tassa mātāpitūhi katanāmaṃ, apica kho ṭhānantarapaṭilābhaladdhaṃ. Jāṇussoṇiṭṭhānaṃ kira nāmetaṃ purohitaṭṭhānaṃ, taṃ tassa raññā dinnaṃ, tasmā ‘‘jānussoṇī’’ti vuccati. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti.

Yena bhagavā tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ, tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya.

Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi, sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca ‘‘kacci te, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa gotamasāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sārāṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgato, taṃ pucchitukāmo ekamantaṃ nisīdi.

Ekamantanti bhāvanapuṃsakaniddeso, ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti upāvisi. Paṇḍitā hi purisā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti, ayañca nesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno pana ekamantaṃ nisinno hotīti. Cha nisajjadose vajjetvā. Seyyathidaṃ, atidūraṃ accāsannaṃ uparivātaṃ unnatapadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi, tena vuttaṃ ‘‘ekamantaṃ nisīdī’’ti.

Yemeti ye ime. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā. Tattha ‘‘tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa putto’’ti (ma. ni. 2.294) evaṃ āgatā uccākulappasutā jātikulaputtā nāma. ‘‘Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputtā nāma. Idha pana dvīhipi kāraṇehi kulaputtāyeva.

Saddhāti saddhāya. Agārasmāti agārato. Anagāriyanti pabbajjaṃ bhikkhubhāvañca. Pabbajjāpi hi natthettha agāriyanti anagāriyā, agārassa hitaṃ kasigorakkhādikammamettha natthīti attho. Bhikkhupi natthetassa agāranti anagāro, anagārassa bhāvo anagāriyaṃ. Pabbajitāti upagatā, evaṃ sabbathāpi anagāriyasaṅkhātaṃ pabbajjaṃ bhikkhubhāvaṃ vā upagatāti vuttaṃ hoti. Pubbaṅgamoti purato gāmī nāyako. Bahukāroti hitakiriyāya bahūpakāro. Bhavaṃ tesaṃ gotamo samādapetāti te kulaputte bhavaṃ gotamo adhisīlādīni gāhetā sikkhāpetā. Sā janatāti so janasamūho. Diṭṭhānugatiṃ āpajjatīti dassanānugatiṃ paṭipajjati, yandiṭṭhiko bhavaṃ gotamo yaṃkhantiko yaṃruciko, tepi tandiṭṭhikā honti taṃkhantikā taṃrucikāti attho.

Kasmā panāyaṃ evamāhāti? Esa kira pubbe aneke kulaputte agāramajjhe vasante devaputte viya pañcahi kāmaguṇehi paricāriyamāne anto ca bahi ca susaṃvihitārakkhe disvā, te aparena samayena bhagavato madhurarasaṃ dhammadesanaṃ sutvā saddhāya gharā nikkhamma pabbajitvā ghāsacchādanaparamatāya santuṭṭhe āraññakesu senāsanesu kenaci arakkhiyamānepi anussaṅkitāparisaṅkite haṭṭhapahaṭṭhe udaggudagge addasa, disvā ca imesaṃ kulaputtānaṃ ‘‘ayaṃ phāsuvihāro kaṃ nissāya uppanno’’ti cintento ‘‘samaṇaṃ gotama’’nti bhagavati pasādaṃ alattha. So taṃ pasādaṃ nivedetuṃ bhagavato santikaṃ āgato, tasmā evamāha.

Athassa bhagavā taṃ vacanaṃ sampaṭicchanto abbhanumodanto ca evametaṃ brāhmaṇātiādimāha. Vacanasampaṭicchanānumodanatthoyeva hi ettha ayaṃ evanti nipāto. Mamaṃ uddissāti maṃ uddissa. Saddhāti saddhāyeva. Na iṇaṭṭhā na bhayaṭṭātiādīni sandhāyāha. Īdisānaṃyeva hi bhagavā pubbaṅgamo, na itaresaṃ. Durabhisambhavāni hīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena, ‘‘nikkhamitvā bahi indakhilā sabbametaṃ arañña’’nti vuttaṃ, tathāpi yantaṃ ‘‘pañcadhanusatikaṃ pacchima’’nti āraññikaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ.

Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti. Ettha ca pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbānī. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyavivekaṃ dukkaraṃ. Durabhiramanti abhiramituṃ na sukhaṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti manaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa. Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhiṃsanakehi vanāni cittaṃ vikkhipanti maññeti, sabbaṃ brāhmaṇo saddhāpabbajitānaṃ kulaputtānaṃ araññavāse (vibha. 529) vimhito āha.

Kāyakammantavārakathā

35. Athassa bhagavā purimanayeneva ‘‘evametaṃ brāhmaṇā’’tiādīhi taṃ taṃ vacanaṃ sampaṭicchitvā abbhanumoditvā ca yasmā soḷasasu ṭhānesu ārammaṇapariggaharahitānaṃyeva tādisāni senāsanāni durabhisambhavāni, na tesu ārammaṇapariggāhayuttānaṃ, attanā ca bodhisatto samāno tādiso ahosi, tasmā attano tādisānaṃ senāsanānaṃ durabhisambhavataṃ dassetuṃ, mayhampi khotiādimāha.

Tattha pubbeva sambodhāti sambodhato pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sammāsambodhiṃ adhigantuṃ arahasattasseva sato, bodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato bodhiyā satto laggo ‘‘pattabbā mayā esā’’ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Tassa mayhanti tassa evaṃ bodhisattasseva sato mayhaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti ye keci pabbajjūpagatā vā bhovādino vā.

Aparisuddhakāyakammantāti aparisuddhena pāṇātipātādinā kāyakammantena samannāgatā. Aparisuddhakāyakammantasandosahetūti aparisuddhassa kāyakammantasaṅkhātassa attano dosassa hetu, aparisuddhakāyakammantakāraṇāti vuttaṃ hoti. Haveti ekaṃsavacane nipāto. Akusalanti sāvajjaṃ akkhemañca. Bhayabheravanti bhayañca bheravañca. Cittutrāsassa ca bhayānakārammaṇassa cetaṃ adhivacanaṃ. Tatra bhayaṃ sāvajjaṭṭhena akusalaṃ, bheravaṃ akkhemaṭṭhenāti veditabbaṃ. Avhāyantīti pakkosanti. Kathaṃ? Te hi pāṇātipātādīni katvā ‘‘mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ āpādeyyu’’nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te ‘‘appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā, idānimhā naṭṭhā’’ti tasanti vittasanti, āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti.

Na kho panāhaṃ…pe… paṭisevāmīti ahaṃ kho pana aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na paṭisevāmi. Ye hi voti ettha voti nipātamattaṃ. Ariyā vuccanti buddhā ca buddhasāvakā ca. Parisuddhakāyakammantāti īdisā hutvā. Tesamahaṃ aññataroti tesaṃ ahampi eko aññataro. Bodhisatto hi gahaṭṭhopi pabbajitopi parisuddhakāyakammantova hoti. Bhiyyoti atirekatthe nipāto. Pallomanti pannalomataṃ, khemaṃ sotthibhāvanti attho. Āpādinti āpajjiṃ, atirekaṃ sotthibhāvaṃ atirekena vā sotthibhāvamāpajjinti vuttaṃ hoti. Araññe vihārāyāti araññe vihāratthāya.

Kāyakammantavārakathā niṭṭhitā.

Vacīkammantavārādivaṇṇanā

36. Esa nayo sabbattha. Ayaṃ pana viseso, vacīkammantavāre tāva aparisuddhavacīkammantāti aparisuddhena musāvādādinā vacīkammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te musāvādena parassa atthaṃ bhañjitvā, pisuṇavācāya mittabhedaṃ katvā pharusavācāya paresaṃ parisamajjhe mammāni tuditvā niratthakavācāya parasattānaṃ kammante nāsetvā ‘‘mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ pāpeyyu’’nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te ‘‘appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā idānimhā naṭṭhā’’ti tasanti vittasanti āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti, pakkosanti.

Manokammantavāre aparisuddhamanokammantāti aparisuddhena abhijjhādinā manokammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te paresaṃ rakkhitagopitesu bhaṇḍesu abhijjhāvisamalobhaṃ uppādetvā parassa kujjhitvā parasatte micchādassanaṃ gāhāpetvā mayaṃ ayuttamakamhā…pe… attani samāropanaṭṭhena avhāyanti pakkosanti.

Ājīvavāre aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhipayogādinā ekavīsatianesanabhedena ājīvena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te evaṃ jīvikaṃ kappetvā suṇanti – ‘‘sāsanasodhakā kira tepiṭakā bhikkhū sāsanaṃ sodhetuṃ nikkhantā, ajja vā sve vā idhāgamissantī’’ti araññaṃ pavisitvā gacchantare vā…pe… tasanti vittasanti. Te hi āgantvā parivāretvā gahitā viya odātavatthanivāsitā viya ca hontīti. Sesaṃ tādisameva.

37. Ito paraṃ abhijjhālūtiādīsu kiñcāpi abhijjhābyāpādā manokammantena saṅgahitā tathāpi nīvaraṇavasena puna vuttāti veditabbā. Tattha abhijjhālūti parabhaṇḍādiabhijjhāyanasīlā. Kāmesu tibbasārāgāti vatthukāmesu bahalakilesarāgā, te kathaṃ bhayabheravaṃ avhāyanti? Te avavatthitārammaṇā honti, tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti – ‘‘te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayabyasanaṃ āpāditā viya hontī’’ti. Sesaṃ tādisameva.

38. Byāpannacittāti pakatibhāvavijahanena vipannacittā. Kilesānugatañhi cittaṃ pakatibhāvaṃ vijahati, purāṇabhattabyañjanaṃ viya pūtikaṃ hoti. Paduṭṭhamanasaṅkappāti paduṭṭhacittasaṅkappā, abhadrakena paresaṃ anatthajanakena cittasaṅkappena samannāgatāti vuttaṃ hoti. Te kathaṃ bhayabheravaṃ avhāyanti? Bhayabheravāvhāyanaṃ ito pabhuti abhijjhāluvāre vuttanayeneva veditabbaṃ. Yattha pana viseso bhavissati, tattha vakkhāma. Na kho panāhaṃ byāpannacittoti ettha pana mettacitto ahaṃ hitacittoti dasseti, īdisā hi bodhisattā honti. Evaṃ sabbattha vuttadosapaṭipakkhavasena bodhisattassa guṇā vaṇṇetabbā.

39. Thinamiddhapariyuṭṭhitāti cittagelaññabhūtena thinena sesanāmakāyagelaññabhūtena middhena ca pariyuṭṭhitā, abhibhūtā gahitāti vuttaṃ hoti. Te niddābahulā honti.

40. Uddhatāti uddhaccapakatikā vipphandamānacittā, uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viya. Avūpasantacittāti anibbutacittā, idha kukkuccaṃ gahetuṃ vaṭṭati.

41. Kaṅkhī vicikicchīti ettha ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho idanti ārammaṇaṃ kaṅkhanato kaṅkhā, idamevidanti nicchetuṃ asamatthabhāvato vicikicchāti vuccati, tena samannāgatā samaṇabrāhmaṇā ‘‘kaṅkhī vicikicchī’’ti vuttā.

42. Attukkaṃsanakā paravambhīti ye attānaṃ ukkaṃsenti ukkhipanti, ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nindanti, nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Te kathaṃ bhayabheravaṃ avhāyanti? Te parehi ‘‘asuko ca kira asuko ca attānaṃ ukkaṃsenti, amhe garahanti, dāse viya karonti, gaṇhatha ne’’ti anubaddhā palāyitvā araññaṃ pavisitvā gacchantare vā gumbantare vāti kāyakammantasadisaṃ vitthāretabbaṃ.

43. Chambhīti kāyathambhanalomahaṃsanakarena thambhena samannāgatā. Bhīrukajātikāti bhīrukapakatikā, gāmadārakā viya bhayabahulā asūrā kātarāti vuttaṃ hoti.

44. Lābhasakkārasilokanti ettha labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkāroti sundarakāro, paccayā eva hi paṇītapaṇītā sundarasundarā ca abhisaṅkharitvā katā sakkārāti vuccanti. Yā ca parehi attano gāravakiriyā pupphādīhi vā pūjā. Silokoti vaṇṇabhaṇanaṃ etaṃ, lābhañca sakkārañca silokañca lābhasakkārasilokaṃ. Nikāmayamānāti patthayamānā. Bhayabheravāvhāyanaṃ abhijjhāluvārasadisameva. Tadatthadīpakaṃ panettha piyagāmikavatthuṃ kathenti –

Eko kira piyagāmiko nāma bhikkhu samādinnadhutaṅgānaṃ bhikkhūnaṃ lābhaṃ disvā ‘‘ahampi dhutaṅgaṃ samādiyitvā lābhaṃ uppādemī’’ti cintetvā sosānikaṅgaṃ samādāya susāne vasati. Athekadivasaṃ eko kammamutto jaraggavo divā gocare caritvā rattiṃ tasmiṃ susāne pupphagumbe sīsaṃ katvā romanthayamāno aṭṭhāsi. Piyagāmiko rattiṃ caṅkamanā nikkhanto tassa hanusaddaṃ sutvā cintesi ‘‘addhā maṃ lābhagiddho esa susāne vasatīti ñatvā devarājā viheṭhetuṃ āgato’’ti, so jaraggavassa purato añjaliṃ paggahetvā ‘‘sappurisa devarāja ajja me ekarattiṃ khama, sve paṭṭhāya na evaṃ karissāmī’’ti namassamāno sabbarattiṃ yācanto aṭṭhāsi. Tato sūriye uṭṭhite taṃ disvā kattarayaṭṭhiyā paharitvā palāpesi ‘‘sabbarattiṃ maṃ bhiṃsāpesī’’ti.

45. Kusītāti kosajjānugatā. Hīnavīriyāti hīnā vīriyena virahitā viyuttā, nibbīriyāti vuttaṃ hoti. Tattha kusītā kāyikavīriyārambhavirahitā honti, hīnavīriyā cetasikavīriyārambhavirahitā. Te ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānanti sabbaṃ pubbasadisameva.

46. Muṭṭhassatīti naṭṭhassatī. Asampajānāti paññārahitā, imassa ca paṭipakkhe ‘‘upaṭṭhitassatīhamasmī’’ti vacanato satibhājaniyamevetaṃ. Paññā panettha satidubbalyadīpanatthaṃ vuttā. Duvidhā hi sati paññāsampayuttā paññāvippayuttā ca. Tattha paññāsampayuttā balavatī, vippayuttā dubbalā, tasmā yadāpi tesaṃ sati hoti, tadāpi asampajānantā muṭṭhassatīyeva te, dubbalāya satiyā satikiccābhāvatoti etamatthaṃ dīpetuṃ ‘‘asampajānā’’ti vuttaṃ. Te evaṃ muṭṭhassatī asampajānā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.

47. Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati, vanamakkaṭo viya vanasākhāsu uddhaccena ekārammaṇe vipphandati. Pubbe vuttanayenena te evaṃ asamāhitā vibbhantacittā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.

48. Duppaññāti nippaññānametaṃ adhivacanaṃ. Paññā pana duṭṭhā nāma natthi. Eḷamūgāti elamukhā, kha-kārassa ga-kāro kato. Lālamukhāti vuttaṃ hoti. Duppaññānañhi kathentānaṃ lālā mukhato galati, lālā ca elāti vuccati. Yathāha ‘‘passelamūgaṃ uragaṃ dujjivha’’nti. Tasmā te ‘‘eḷamūgā’’ti vuccanti. ‘‘Elamukhā’’tipi pāṭho. ‘‘Elamugā’’ti keci paṭhanti, apare ‘‘elamukā’’tipi, sabbattha ‘‘elamukhā’’ti attho. Te kathaṃ bhayabheravaṃ avhāyanti? Te duppaññā eḷamūgā ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti ‘‘te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayavyasanaṃ āpāditā viya hontī’’ti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti. Paññāsampannohamasmīti ettha paññāsampannoti paññāya sampanno samannāgato, no ca kho vipassanāpaññāya, na maggapaññāya, apica kho pana imesu soḷasasu ṭhānesu ārammaṇavavatthānapaññāyāti attho. Sesaṃ sabbattha vuttanayamevāti.

Vacīkammantavārādivaṇṇanā niṭṭhitā.

Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.

Bhayabheravasenāsanādivaṇṇanā

49. Tassa mayhanti ko anusandhi? Bodhisatto kira imāni soḷasārammaṇāni pariggaṇhanto ca bhayabheravaṃ adisvā bhayabheravaṃ nāma evarūpāsu rattīsu evarūpe senāsane ca paññāyati, handa naṃ tatthāpi gavesissāmīti bhayabheravagavesanamakāsi, etamatthaṃ bhagavā idāni brāhmaṇassa dassento tassa mayhantiādimāha.

Tattha yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacanaṃ. Abhiññātāti ettha abhīti lakkhaṇatthe upasaggo. Tasmā abhiññātāti candapāripūriyā candaparikkhayenāti evamādīhi lakkhaṇehi ñātāti veditabbā. Abhilakkhitāti ettha upasaggamattameva, tasmā abhilakkhitāti lakkhaṇīyā icceva attho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhetabbā sallakkhetabbā upalakkhetabbāti vuttaṃ hoti.

Cātuddasīti pakkhassa paṭhamadivasato pabhuti catuddasannaṃ pūraṇī ekā ratti. Evaṃ pañcadasī aṭṭhamī ca. Pakkhassāti sukkapakkhassa kaṇhapakkhassa ca. Etā tisso tisso katvā cha rattiyo, tasmā sabbattha pakkhavacanaṃ yojetabbaṃ ‘‘pakkhassa cātuddasī pakkhassa pañcadasī pakkhassa aṭṭhamī’’ti. Atha pañcamī kasmā na gahitāti? Asabbakālikattā. Buddhe kira bhagavati anuppannepi uppajjitvā aparinibbutepi pañcamī anabhilakkhitāyeva, parinibbute pana dhammasaṅgāhakattherā cintesuṃ ‘‘dhammassavanaṃ cirena hotī’’ti. Tato sammannitvā pañcamīti dhammassavanadivasaṃ ṭhapesuṃ, tato pabhuti sā abhilakkhitā jātā, evaṃ asabbakālikattā ettha na gahitāti.

Tathārūpāsūti tathāvidhāsu. Ārāmacetiyānīti pupphārāmaphalārāmādayo ārāmā eva ārāmacetiyāni. Cittīkataṭṭhena hi cetiyānīti vuccanti, pūjanīyaṭṭhenāti vuttaṃ hoti. Vanacetiyānīti baliharaṇavanasaṇḍasubhagavanadevasālavanādīni vanāniyeva vanacetiyāni. Rukkhacetiyānīti gāmanigamādidvāresu pūjanīyarukkhāyeva rukkhacetiyāni. Lokiyā hi dibbādhivatthāti vā maññamānā tesuyeva vā dibbasaññino hutvā ārāmavanarukkhe cittīkaronti, pūjenti, tena te sabbepi cetiyānīti vuccanti. Bhiṃsanakānīti bhayajanakāni, passatopi suṇatopi bhayaṃ janenti. Salomahaṃsānīti saheva lomahaṃsena vattanti, pavisamānasseva lomahaṃsajananato. Appeva nāma passeyyanti api nāma taṃ bhayabheravaṃ passeyyameva. Aparena samayenāti, ‘‘etadahosi yaṃnūnāha’’nti evaṃ cintitakālato paṭṭhāya aññena kālena.

Tattha ca me brāhmaṇa viharatoti tathārūpesu senāsanesu yaṃ yaṃ manussānaṃ āyācanaupahārakaraṇārahaṃ yakkhaṭṭhānaṃ pupphadhūpamaṃsaruhiravasāmedapihakapapphāsasurāmerayādīhi okiṇṇakilinnadharaṇitalaṃ ekanipātaṃ viya yakkharakkhasapisācānaṃ, yaṃ divāpi passantānaṃ hadayaṃ maññe phalati, taṃ ṭhānaṃ sandhāyāha ‘‘tattha ca me, brāhmaṇa, viharato’’ti. Mago vā āgacchatīti siṅgāni vā khurāni vā koṭṭento gokaṇṇakhaggadīpivarāhādibhedo mago vā āgacchati, sabbacatuppadānañhi idha magoti nāmaṃ. Katthaci pana kāḷasiṅgālopi vuccati. Yathāha –

‘‘Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Magarāja namo tyatthu, api kiñci labhāmase’’ti. (jā. 1.3.133);

Moro vā kaṭṭhaṃ pātetīti moro vā sukkhakaṭṭhaṃ rukkhato cāletvā pāteti. Moraggahaṇena ca idha sabbapakkhiggahaṇaṃ adhippetaṃ, tena yo koci pakkhīti vuttaṃ hoti. Atha vā moro vāti vā saddena añño vā koci pakkhīti. Esa nayo purime magaggahaṇepi. Vāto vā paṇṇakasaṭaṃ eretīti vāto vā paṇṇakacavaraṃ ghaṭṭeti. Etaṃ nūna taṃ bhayabheravaṃ āgacchatīti yametaṃ āgacchati, taṃ bhayabheravaṃ nūnāti. Ito pabhuti ca ārammaṇameva bhayabheravanti veditabbaṃ. Parittassa ca adhimattassa ca bhayassa ārammaṇattā sukhārammaṇaṃ rūpaṃ sukhamiva. Kiṃ nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmīti ahaṃ kho kiṃ kāraṇaṃ ekaṃseneva bhayaṃ ākaṅkhamāno icchamāno hutvā viharāmi.

Yathābhūtaṃ yathābhūtassāti yena yena iriyāpathena bhūtassa bhavitassa sato vattamānassa samaṅgībhūtassa vā. Meti mama santike. Tathābhūtaṃ tathābhūto vāti tena teneva iriyāpathena bhūto bhavito santo vattamāno samaṅgībhūto vāti attho. So kho ahaṃ…pe… paṭivinemīti bodhisattassa kira caṅkamantassa tasmiṃ magasiṅgakhurasaddādibhede bhayabheravārammaṇe āgate neva mahāsatto tiṭṭhati, na nisīdati na sayati, atha kho caṅkamantova parivīmaṃsanto parivicinanto bhayabheravaṃ na passati, magasiṅgakhurasaddādimattameva cetaṃ hoti, so taṃ ñatvā idaṃ nāmetaṃ, na bhayabheravanti tato tiṭṭhati vā nisīdati vā sayati vā. Etamatthaṃ dassento ‘‘so kho aha’’ntiādimāha. Esa nayo sabbapeyyālesu. Ito parañca iriyāpathapaṭipāṭiyā avatvā āsannapaṭipāṭiyā iriyāpathā vuttāti veditabbā, caṅkamantassa hi bhayabherave āgate na ṭhito na nisinno na nipanno ṭhitassāpi āgate na caṅkamīti evaṃ tassa āsannapaṭipāṭiyā vuttāti.

Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.

Asammohavihāravaṇṇanā

50. Evaṃ bhiṃsanakesupi ṭhānesu attano bhayabheravābhāvaṃ dassetvā idāni jhāyīnaṃ sammohaṭṭhānesu attano asammohavihāraṃ dassetuṃ santi kho pana, brāhmaṇātiādimāha.

Tattha santīti atthi saṃvijjanti upalabbhanti. Rattiṃyeva samānanti rattiṃyeva santaṃ, divāti sañjānantīti ‘‘divaso aya’’nti sañjānanti. Divāyeva samānanti divasaṃyeva santaṃ. Rattīti sañjānantīti ‘‘ratti aya’’nti sañjānanti. Kasmā panete evaṃsaññino hontīti. Vuṭṭhānakosallābhāvato vā sakuṇarutato vā. Kathaṃ? Idhekacco odātakasiṇalābhī divā parikammaṃ katvā divā samāpanno divāyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So divasaṃ atikkamitvā rattibhāge vuṭṭhāti. Odātakasiṇapharaṇavasena cassa visadaṃ hoti vibhūtaṃ suvibhūtaṃ. So, divā vuṭṭhahāmīti uppāditamanasikāratāya odātakasiṇapharaṇavisadavibhūtatāya ca rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco nīlakasiṇalābhī rattiṃ parikammaṃ katvā rattiṃ samāpanno rattiṃyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So rattiṃ atikkamitvā divasabhāge vuṭṭhāti. Nīlakasiṇapharaṇavasena cassa avisadaṃ hoti avibhūtaṃ. So rattiṃ vuṭṭhahāmīti uppāditamanasikāratāya nīlakasiṇapharaṇāvisadāvibhūtatāya ca divāyeva samānaṃ rattīti sañjānāti. Evaṃ tāva vuṭṭhānakosallābhāvato evaṃsaññino honti.

Sakuṇarutato pana idhekacco antosenāsane nisinno hoti. Atha divā ravanakasakuṇā kākādayo candālokena divāti maññamānā rattiṃ ravanti, aññehi vā kāraṇehi. So tesaṃ saddaṃ sutvā rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco pabbatantare gambhīrāya ghanavanappaṭicchannāya giriguhāya sattāhavaddalikāya vattamānāya antarahitasūriyāloke kāle nisinno hoti. Atha rattiṃ ravanakasakuṇā ulūkādayo majjhanhikasamayepi tattha tattha samandhakāre nilīnā rattisaññāya vā aññehi vā kāraṇehi ravanti. So tesaṃ saddaṃ sutvā divāyeva samānaṃ rattīti sañjānāti. Evaṃ sakuṇarutato evaṃsaññino hontīti. Idamahanti idaṃ ahaṃ evaṃ sañjānanaṃ. Sammohavihārasmiṃ vadāmīti sammohavihārapariyāpannaṃ antogadhaṃ, sammohavihārānaṃ aññataraṃ vadāmīti vuttaṃ hoti.

Ahaṃ kho pana brāhmaṇa…pe… sañjānāmīti pākaṭo bodhisattassa rattindivaparicchedo sattāhavaddalepi candimasūriyesu adissamānesupi jānātiyeva ‘‘ettakaṃ purebhattakālo gato, ettakaṃ pacchābhattakālo, ettakaṃ paṭhamayāmo, ettakaṃ majjhimayāmo, ettakaṃ pacchimayāmo’’ti, tasmā evamāha. Anacchariyañcetaṃ yaṃ pūritapāramī bodhisatto evaṃ jānāti. Padesañāṇe ṭhitānaṃ sāvakānampi hi rattindivaparicchedo pākaṭo hoti.

Kalyāṇiyamahāvihāre kira godattatthero dvaṅgulakāle bhattaṃ gahetvā aṅgulakāle bhuñjati. Sūriye adissamānepi pātoyeva senāsanaṃ pavisitvā tāya velāya nikkhamati. Ekadivasaṃ ārāmikā ‘‘sve therassa nikkhamanakāle passāmā’’ti bhattaṃ sampādetvā kālatthambhamūle nisīdiṃsu. Thero dvaṅgulakāleyeva nikkhamati. Tato pabhuti kira sūriye adissamānepi therassa nikkhamanasaññāya eva bheriṃ ākoṭenti.

Ajagaravihārepi kāḷadevatthero antovasse yāmagaṇḍikaṃ paharati, āciṇṇametaṃ therassa. Na ca yāmayantanāḷikaṃ payojeti, aññe bhikkhū payojenti. Atha nikkhante paṭhame yāme there muggaraṃ gahetvā ṭhitamatteyeva ekaṃ dve vāre paharanteyeva vā yāmayantaṃ patati, evaṃ tīsu yāmesu samaṇadhammaṃ katvā thero pātoyeva gāmaṃ pavisitvā piṇḍapātaṃ ādāya vihāraṃ āgantvā bhojanavelāya pattaṃ gahetvā divā vihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti. Bhikkhū kālatthambhaṃ disvā therassa adisvā āgamanatthāya pesenti. So bhikkhu theraṃ divā vihāraṭṭhānā nikkhamantameva vā antarāmagge vā passati. Evaṃ padesañāṇe ṭhitānaṃ sāvakānampi rattindivaparicchedo pākaṭo hoti, kimaṅgaṃ pana bodhisattānanti.

Yaṃ kho taṃ brāhmaṇa…pe… vadeyyāti ettha pana ‘‘yaṃ kho taṃ, brāhmaṇa, asammohadhammo satto loke uppanno…pe… sukhāya devamanussāna’’nti vacanaṃ vadamāno koci sammā vadeyya, sammā vadamāno siyā, na vitathavādī assa. Mameva taṃ vacanaṃ vadamāno sammā vadeyya, sammā vadamāno siyā, na vitathavādī assāti evaṃ padasambandho veditabbo.

Tattha asammohadhammoti asammohasabhāvo. Loketi manussaloke. Bahujanahitāyāti bahujanassa hitatthāya, paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhassa dāyakoti. Lokānukampāyāti lokassa anukampatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopayitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena ca bhabbapuggalaveneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dassetīti veditabbo. Atthāyāti hi vutte paramatthatthāya nibbānāyāti vuttaṃ hoti. Hitāyāti vutte taṃ sampāpakamaggatthāyāti vuttaṃ hoti, nibbānasampāpakamaggato hi uttari hitaṃ nāma natthi. Sukhāyāti vutte phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañcetaṃ ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).

Asammohavihāravaṇṇanā niṭṭhitā.

Pubbabhāgapaṭipadādivaṇṇanā

51. Evaṃ bhagavā buddhaguṇapaṭilābhāvasānaṃ attano asammohavihāraṃ brāhmaṇassa dassetvā idāni yāya paṭipadāya taṃ koṭippattaṃ asammohavihāraṃ adhigato, taṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me brāhmaṇātiādimāha.

Keci panāhu ‘‘imaṃ asammohavihāraṃ sutvā brāhmaṇassa cittamevaṃ uppannaṃ ‘kāya nu kho paṭipadāya imaṃ patto’ti, tassa cittamaññāya imāyāhaṃ paṭipadāya imaṃ uttamaṃ asammohavihāraṃ pattoti dassento evamāhā’’ti.

Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosīti, brāhmaṇa, na mayā ayaṃ uttamo asammohavihāro kusītena muṭṭhassatinā sāraddhakāyena vikkhittacittena vā adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi, bodhimaṇḍe nisinnena mayā caturaṅgavīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitanti vuttaṃ hoti. Āraddhattāyeva ca metaṃ asallīnaṃ ahosi.

Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi me ārammaṇābhimukhībhāvena upaṭṭhitā ahosi. Upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyoti kāyacittappassaddhisambhavena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā nāmakāyo rūpakāyoti avisesetvāva passaddho kāyoti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi. Samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti, ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.

Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha vivicceva kāmehi…pe… catutthajjhānaṃ upasampajja vihāsinti ettha tāva yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge pathavīkasiṇakathāyaṃ vuttaṃ. Kevalañhi tattha ‘‘upasampajja viharatī’’ti āgataṃ, idha ‘‘vihāsi’’nti, ayameva viseso. Kiṃ katvā pana bhagavā imāni jhānāni upasampajja vihāsīti, kammaṭṭhānaṃ bhāvetvā. Kataraṃ? Ānāpānassatikammaṭṭhānaṃ.

Imāni ca pana cattāri jhānāni kesañci cittekaggatatthāni honti, kesañci vipassanāpādakāni, kesañci abhiññāpādakāni, kesañci nirodhapādakāni, kesañci bhavokkamanatthāni. Tattha khīṇāsavānaṃ cittekaggatatthāni honti. Te hi samāpajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmāti iccevaṃ kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Sekkhaputhujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmāti nibbattentānaṃ vipassanāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakajjhānaṃ samāpajjitvā samāpattito vuṭṭhāya ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238; paṭi. ma. 1.102) vuttanayā abhiññāyo patthentā nibbattenti, tesaṃ abhiññāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā sattāhaṃ acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti nibbattenti, tesaṃ nirodhapādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā aparihīnajjhānā brahmaloke uppajjissāmāti nibbattenti, tesaṃ bhavokkamanatthāni honti.

Bhagavatā panidaṃ catutthajjhānaṃ bodhirukkhamūle nibbattitaṃ, taṃ tassa vipassanāpādakañceva ahosi abhiññāpādakañca sabbakiccasādhakañca, sabbalokiyalokuttaraguṇadāyakanti veditabbaṃ.

Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

52. Yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento so evaṃ samāhite cittetiādimāha. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge vitthārito. Kevalañhi tattha ‘‘so evaṃ samāhite citte…pe… abhininnāmetī’’ti vuttaṃ, idha ‘‘abhininnāmesi’’nti. Ayaṃ kho me brāhmaṇāti ayañca appanāvāro tattha anāgatoti ayameva viseso. Tattha soti so ahaṃ. Abhininnāmesinti abhinīhariṃ. Abhininnāmesinti ca vacanato soti ettha so ahanti evamattho veditabbo.

Yasmā cidaṃ bhagavato vasena pubbenivāsānussatiñāṇaṃ āgataṃ, tasmā ‘‘so tato cuto idhūpapanno’’ti ettha evaṃ yojanā veditabbā. Ettha hi so tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaraṃ. Amutra udapādinti tusitabhavanaṃ sandhāyāhāti veditabbo. Tatrāpāsiṃ evaṃnāmoti tatrāpi tusitabhavane setaketu nāma devaputto ahosiṃ. Evaṃgottoti tāhi devatāhi saddhiṃ ekagotto. Evaṃvaṇṇoti suvaṇṇavaṇṇo. Evamāhāroti dibbasudhāhāro. Evaṃsukhadukkhappaṭisaṃvedīti evaṃ dibbasukhapaṭisaṃvedī. Dukkhaṃ pana saṅkhāradukkhamattameva. Evamāyupariyantoti evaṃ sattapaññāsavassakoṭisaṭṭhivassasatasahassāyupariyanto. So tato cutoti so ahaṃ tato tusitabhavanato cuto. Idhūpapannoti idha mahāmāyāya deviyā kucchimhi nibbatto.

Ayaṃ kho me brāhmaṇātiādīsu meti mayā. Vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena ‘‘tamo’’ti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ‘‘āloko’’ti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye.

Yathā tanti ettha yathāti opamme. Tanti nipāto. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa, pesitattassāti attho. Idaṃ vuttaṃ hoti ‘‘yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evameva mama avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddha’’nti.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

53. Cutūpapātakathāyaṃ yasmā idha bhagavato vasena pāḷi āgatā, tasmā ‘‘passāmi pajānāmī’’ti vuttaṃ, ayaṃ viseso. Sesaṃ visuddhimagge vuttasadisameva.

Ettha pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhipaṭicchādikā avijjā. Sesaṃ vuttanayamevāti. Yasmā ca pūritapāramīnaṃ mahāsattānaṃ parikammakiccaṃ nāma natthi. Te hi citte abhininnāmitamatteyeva anekavihitaṃ pubbenivāsaṃ anussaranti, dibbena cakkhunā satte passanti. Tasmā yo tattha parikammaṃ ādiṃ katvā bhāvanānayo vutto, na tena idha atthoti.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

54. Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ, tappariyāpannattāti. Cittaṃ abhininnāmesinti vipassanācittaṃ abhinīhariṃ. So idaṃ dukkhanti evamādīsu ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhiṃ. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ayaṃ dukkhasamudayoti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ayaṃ dukkhanirodhoti. Tassa sampāpakaṃ ariyamaggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhinti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa me evaṃ jānato evaṃ passatoti tassa mayhaṃ evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccitthāti iminā phalakkhaṇaṃ dasseti, maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ, tena hi ñāṇena bhagavā paccavekkhanto ‘‘khīṇā jātī’’tiādīni abbhaññāsi. Katamā pana bhagavato jāti khīṇā, kathañca naṃ abbhaññāsīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto abbhaññāsi.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ, puthujjanakalyāṇakena hi saddhiṃ sattasekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā bhagavā attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā bhagavā attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti abbhaññāsi.

Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti abbhaññāsi. Atha vā itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti abbhaññāsi.

Idāni evaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento, ayaṃ kho me brāhmaṇātiādimāha. Tattha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccapaṭicchādikā avijjā. Sesaṃ vuttanayameva. Ettāvatā ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe saṅgahetvā pakāsento attano asammohavihāraṃ brāhmaṇassa dassesi.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Araññavāsakāraṇavaṇṇanā

55. Evaṃ vutte kira brāhmaṇo cintesi – ‘‘samaṇo gotamo sabbaññutaṃ paṭijānāti, ajjāpi ca araññavāsaṃ na vijahati, atthi nu khvassa aññampi kiñci karaṇīya’’nti. Athassa bhagavā ajjhāsayaṃ viditvā iminā ajjhāsayānusandhinā, siyā kho pana tetiādimāha. Tattha siyā kho pana te, brāhmaṇa, evamassāti, brāhmaṇa, kadāci tuyhaṃ evaṃ bhaveyya. Na kho panetaṃ brāhmaṇa evaṃ daṭṭhabbanti etaṃ kho pana, brāhmaṇa, tayā mayhaṃ pantasenāsanapaṭisevanaṃ avītarāgāditāyāti evaṃ na daṭṭhabbaṃ. Evaṃ pantasenāsanapaṭisevane akāraṇaṃ paṭikkhipitvā kāraṇaṃ dassento dve kho ahantiādimāha. Tattha atthoyeva atthavaso. Tasmā dve kho ahaṃ, brāhmaṇa, atthavaseti ahaṃ kho, brāhmaṇa, dve atthe dve kāraṇāni sampassamānoti vuttaṃ hoti. Attano ca diṭṭhadhammasukhavihāranti ettha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo. Sukhavihāro nāma catunnampi iriyāpathavihārānaṃ phāsutā, ekakassa hi araññe antamaso uccārapassāvakiccaṃ upādāya sabbeva iriyāpathā phāsukā honti, tasmā diṭṭhadhammassa sukhavihāranti ayamattho veditabbo. Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana mayanti cintetvā tattha vasitabbameva maññissanti. Evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha ‘‘pacchimañca janataṃ anukampamāno’’ti.

Araññavāsakāraṇavaṇṇanā niṭṭhitā.

Desanānumodanāvaṇṇanā

56. Taṃ sutvā attamano brāhmaṇo anukampitarūpātiādimāha. Tattha anukampitarūpāti anukampitajātikā anukampitasabhāvā. Janatāti janasamūho. Yathā taṃ arahatā sammāsambuddhenāti yathā arahaṃ sammāsambuddho anukampeyya, tatheva anukampitarūpāti.

Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno bhagavantaṃ etadavoca abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamāti. Tatthāyaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu (cūḷava. 383; a. ni. 8.20) hi khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Ādīsu (vi. va. 857) abhirūpe. ‘‘Abhikkantaṃ, bhante’’tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu bho, gotamāti vuttaṃ hotīti veditabbaṃ.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha abhikkantanti abhikantaṃ. Atiiṭṭhaṃ atimanāpaṃ, atisundaranti vuttaṃ hoti.

Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsīyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame, ayaṃ tāva anuttānapadattho.

Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya. Evaṃ kassapassa bhagavato sāsanantaradhānato pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Desanānumodanāvaṇṇanā niṭṭhitā.

Pasannākāravaṇṇanā

Evaṃ desanaṃ thometvā imāya desanāya ratanattayapasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhavantaṃ gotamaṃ saraṇaṃ gacchāmīti bhavaṃ me gotamo saraṇaṃ parāyaṇaṃ, aghassa tātā, hitassa ca vidhātāti iminā adhippāyena bhavantaṃ gotamaṃ gacchāmi, bhajāmi, sevāmi, payirupāsāmi, evaṃ vā jānāmi, bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi, bujjhāmīti ayamattho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhāti. Diṭṭhisīlasaṅghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiṃyeva vimāne.

‘‘Yattha ca dinnamahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā brāhmaṇo tīṇi saraṇagamanāni paṭivedesi.

Pasannākāravaṇṇanā niṭṭhitā.

Saraṇagamanakathāvaṇṇanā

Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ. Yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanassa phalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo. Seyyathidaṃ – padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.

Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo. Appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena etāni me tīṇi saraṇāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati, taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.

Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassāti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma ‘‘ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomi, iti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.

Apica bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi. Jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyya’’nti (saṃ. ni. 2.154) evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (su. ni. 194; saṃ. ni. 1.246) –

Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. ‘‘Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati, tasmā yo sākiyo vā koliyo vā ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā ‘‘samaṇo gotamo rājapūjito mahānubhāvo, avandiyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

‘‘Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Evarūpaṃ anusāsaniṃ uggahetvā ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ. Yo pana ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ ‘‘ñātako me aya’’nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato, so hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyaṃ ‘‘ācariyo me aya’’nti vandatopi na bhijjatīti evaṃ saraṇagamanappabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

Apica niccato anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ, ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.268-276).

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Yekeci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ ‘‘atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno, tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca ‘sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’ti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341). Esa nayo dhamme saṅghe ca. Apica velāmasuttādivasenāpi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.

Tattha lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālaṃ kiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññasatthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti. Upāsakaṃ maṃ bhavaṃ gotamo dhāretūti maṃ bhavaṃ gotamo ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho.

Saraṇagamanakathāvaṇṇanā niṭṭhitā.

Upāsakavidhikathāvaṇṇanā

Upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati, kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.

Tattha ko upāsakoti yo koci tisaraṇagato gahaṭṭho. Vuttañhetaṃ – ‘‘yato kho mahānāma upāsako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho mahānāma upāsako hotī’’ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayassa upāsanato. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsako.

Kimassa sīlanti pañca veramaṇiyo. Yathāha ‘‘yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti adinnādānā, kāmesu micchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca patikuṭṭho ca. Sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

sampattīti yā cassa sīlasampadā ca ājīvasampadā ca, sā sampatti. Ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, (kathā. 441) ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvā, evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho.

Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ. Anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti. Evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā pakkāmīti.

Upāsakavidhikathāvaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhayabheravasuttavaṇṇanā niṭṭhitā.

5. Anaṅgaṇasuttavaṇṇanā

57. Evaṃ me sutaṃ…pe… āyasmā sāriputtoti anaṅgaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – yathā cettha, evaṃ sabbasuttesu. Tasmā ito paraṃ ettakampi avatvā apubbapadavaṇṇanaṃyeva karissāma.

Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho, so buddhassa bhagavato desanaṃ avilomentoyeva deseti.

Sammutiparamatthadesanākathāvaṇṇanā

Buddhassa bhagavato duvidhā desanā sammutidesanā, paramatthadesanā cāti. Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā sammutidesanā. Aniccaṃ dukkhaṃ anattā, khandhā dhātū āyatanāni satipaṭṭhānāti evarūpā paramatthadesanā.

Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā. Tayo vedā viya kathetabbabhāvena ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva sammutiparamatthakosallaṃ. Nānādesabhāsā māṇavakā viya sammutiparamatthadesanāpaṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhadhātuāyatanāni hirīyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni hirīyanti ottappanti nāmā’’ti. ‘‘Itthī hirīyati ottappati puriso khattiyo brāhmaṇo devo māro’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā kammassakā dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.

‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā mettāyanti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā pubbenivāsamanussaranti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.

Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyaṃ lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. Tasmā ayampi āyasmā lokavohārakusalatāya buddhassa bhagavato desanaṃ avilomento lokasammutiyaṃ ṭhatvāva cattārome, āvuso, puggalāti āha. Tasmā ettha paramatthavasena aggahetvā sammutivaseneva puggalo veditabbo.

Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti sattaloke. Sāṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti. Yathāha ‘‘tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇa’’nti (vibha. 924). Katthaci yaṃkiñci malaṃ vā paṅko vā, yathāha ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ cetiyaṅgaṇantiādīnaṃ vasena veditabbo. Idha pana nānappakārā tibbakilesā ‘‘aṅgaṇa’’nti adhippetā. Tathā hi vakkhati ‘‘pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa’’nti (ma. ni. 1.60). Saha aṅgaṇena sāṅgaṇo.

Sāṅgaṇova samānoti sakilesoyeva santo. Atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti mayhaṃ attano cittasantāne kileso atthītipi na jānāti. ‘‘Ime kilesā nāma kakkhaḷā vāḷā jahitabbā na gahitabbā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca jānāti. So ‘‘atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati. Yassa pana na ca maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā, ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti ‘‘mayhaṃ kilesā yena vā tena vā vāritattā natthi, na maggena samūhatattā’’ti na jānāti, ‘‘te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā vāḷā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo pana ‘‘iminā kāraṇena natthī’’ti ca jānāti, evañca jānāti, so ‘‘natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati. Tatrāti tesu catūsu puggalesu, tesu vā dvīsu sāṅgaṇesu, yvāyanti yo ayaṃ, yāyantipi pāṭho.

58. Ko nu kho, āvuso, sāriputta, hetu ko paccayoti ubhayenāpi kāraṇameva pucchati. Yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ eko seṭṭhapuriso eko hīnapurisoti akkhāyati, so ko hetu ko paccayoti evamettha sambandho veditabbo. Tattha kiñcāpi ‘‘nappajānāti pajānātī’’ti evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca.

59. Thero pana attano vicitrapaṭibhānatāya taṃ pākaṭataraṃ katvā dassetuṃ puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ bhāvīti vuttaṃ hoti. ‘‘Na chandaṃ janessatī’’tiādinā nayena vuttaṃ achandajananādiṃ sandhāyāha.

Tattha ca na chandaṃ janessatīti appajānanto tassa aṅgaṇassa pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃ na karissati, na vīriyaṃ ārabhissatīti thāmagatavīriyaṃ pana neva ārabhissati, na pavattessatīti vuttaṃ hoti. Sāṅgaṇoti imehi rāgādīhi aṅgaṇehi sāṅgaṇo. Saṃkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malīnacitto vibādhitacitto upatāpitacitto ca hutvā. Kālaṃ karissatīti marissati.

Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā. Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena. Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ kārāpeyyuṃ. Rajāpatheti rajapathe. Ayameva vā pāṭho, rajassa āgamanaṭṭhāne vā vuṭṭhānuṭṭhāne vā heṭṭhāmañce vā thusakoṭṭhake vā bhājanantare vā, yattha rajena okirīyatīti attho. Saṃkiliṭṭhatarā assa malaggahitāti ettha rajāpathe nikkhipanena saṃkiliṭṭhatarā, aparibhogāpariyodapanehi malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanañcetaṃ. Tenassa evamattho veditabbo, āvuso, sā kaṃsapāti evaṃ karīyamānā aparena kālena saṃkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vā itipi dujjānā bhaveyya nu kho noti, thero taṃ paṭijānanto āha ‘‘evamāvuso’’ti. Puna dhammasenāpati opammaṃ sampaṭipādento, evameva khotiādimāha. Tatthevaṃ opammasaṃsandanā veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo puggalo. Saṃkiliṭṭhakaṃsapātiyā naparibhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho. Saṃkiliṭṭhakaṃsapātiyā puna saṃkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena ācariyupajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ, pārājikavītikkamanaṃ, mātughātādiānantariyakaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyāti.

Saṃkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti na evamattho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya evaṃ vuttoti veditabbo.

Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne anikkhipitvā karaṇḍamañjūsādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante lageyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

Upamāsaṃsandanā cettha evaṃ veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo bhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho. Ye ovadanti anusāsanti appamattakampi pamādaṃ disvā daṇḍakammaṃ katvā punappunaṃ sikkhāpenti, saṃkiliṭṭhakaṃsapātiyā aparakāle parisuddhapariyodātabhāvo viya tassa puggalassa ācariyupajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena parisuddhe sīle patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena kasiṇaparikammaṃ katvā aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo…pe… arahattasacchikiriyāti ettha ṭhitassa accantaṃ anaṅgaṇakālakiriyā eva.

Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasi karissatīti tasmiṃ vipannassati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati adhibhavissati. Rāgo hi uppajjanto kusalavāraṃ pacchinditvā sayameva akusalajavanaṃ hutvā tiṭṭhanto kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

Opammasaṃsandanā panettha evaṃ veditabbā – parisuddhakaṃsapātisadiso pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā naparibhuñjanaṃ ādiṃ katvā rajāpathe nikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ paṭhamavārasadisameva.

Catutthavāre subhanimittaṃ na manasi karissatīti tasmiṃ sativirahābhāvato taṃ nimittaṃ nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. ‘‘Ayaṃ kho, āvuso’’tiādi ‘‘ko nu kho, āvuso’’tiādimhi vuttanayameva.

60. Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā mahāmoggallānena ‘‘aṅgaṇaṃ aṅgaṇa’’ntiādinā nayena puṭṭho taṃ byākaronto pāpakānaṃ kho etaṃ, āvusotiādimāha. Tattha icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā uppajjeyya, taṃ ṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ. Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño manussehi sakkato garukato evaṃ cinteti ‘‘āpattiṃ āpannaṃ bhikkhuṃ therā ñatvā majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti. Evamassa lābhantarāyo hoti. Aho vatāhaṃ āpattiñca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyu’’nti.

Yaṃ taṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, no natthi. Therā hi ñatvā majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūto gāmasatampi pavisitvā ummārasatesu ṭhānesu uñchitvā yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatīto so iminā kāraṇena kupito ceva hoti kodhābhibhūto appatīto ca domanassābhibhūto.

Yo ceva kho, āvuso, kopo yo ca appaccayo ubhayametaṃ aṅgaṇanti, āvuso, yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito appaccayo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho daṭṭhabbo. Idañca tādisānaṃ puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho sampayogavasenāpi gahitoyeva hoti.

Anuraho manti purimasadisameva bhikkhuṃ gahetvā vihārapaccante senāsanaṃ pavesetvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ kāraṇaṃ vijjati, yaṃ taṃ bhikkhuṃ catuparisamajjhe ānetvā byattā vinītā ‘‘tayā asukamhi nāma ṭhāne vejjakammaṃ kata’’ntiādinā nayena codeyyuṃ. So catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ purimasadisameva.

Sappaṭipuggaloti samāno puggalo. Samānoti sāpattiko. Paṭipuggaloti codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvampi imañcimañca āpattiṃ āpanno, taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati, tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. Appaṭipuggaloti ettha ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu paṭisallo codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so imāya appaṭipuggalacodanāya evaṃ kupito hoti.

Catutthavāre aho vatāti ‘‘aho vata re amhākaṃ paṇḍitakā, aho vata re amhākaṃ bahussutakā tevijjakā’’ti (dī. ni. 1.291) garahāyaṃ dissati. ‘‘Aho vata maṃ daharaṃyeva samānaṃ rajje abhisiñceyyu’’nti (mahāva. 57) patthanāyaṃ. Idha patthanāyameva. Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko bhagavato attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo mahāthere ‘‘taṃ kiṃ maññasi, sāriputta, moggallāna, kassapa, rāhula cakkhuṃ niccaṃ vā aniccaṃ vā’’ti evaṃ parisamajjhe paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ, manusse ca ‘‘tesa paṇḍitā therā satthu cittaṃ ārādhentī’’ti vaṇṇaṃ bhaṇante, lābhasakkārañca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā nikhaṇitvā ṭhapitakhāṇu viya bhagavato puratova hoti.

Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā dhammaṃ deseti, tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato kuppati? ‘‘Ahaṃ pabbajitakālato pabhuti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi, sabbakālaṃ chāyāva na vijahāmi, maṃ nāma pucchitvā dhammadesanāmattampi natthi. Taṃmuhuttaṃ diṭṭhamattakameva theraṃ pucchitvā dhammaṃ desetī’’ti evaṃ bhagavato kuppati. Kathaṃ therassa kuppati? ‘‘Ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati, kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā’’ti evaṃ therassa kuppati.

Purakkhatvā purakkhatvāti purato purato katvā, samparivāretvāti vuttaṃ hoti. Ayampi lābhatthikoyeva, ayañhi passati bahussute bhikkhū mahāparivārena gāmaṃ pavisante, cetiyaṃ vandante, tesañca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ karonte. Tasmā evaṃ icchati. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnaṃ therassa ca. Kathaṃ bhikkhūnaṃ? ‘‘Ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito āgacchantopi natthī’’ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? ‘‘Eso mahallakatthero tesu tesu ṭhānesu sayameva paññāyati, kudāssu nāma naṃ dhammakammikā nikkaḍḍhissanti, imasmiṃ asati avassaṃ maṃyeva parivāressantī’’ti.

Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṅghattherāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ. Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti pana atimahāsāvajjā. Ayampi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi, kadāci pabbajati, kadāci vibbhamati. Tena so pubbe laddhapubbaṃ āsanādiṃ pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ aggāsanādīsu tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Kupitoti ayampi dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? ‘‘Ime maṅgalādīsu maṃ nissāya bhikkhū labhanti, ete, ‘bhante, ettake bhikkhū gahetvā amhākaṃ anukampaṃ karothā’ti vadanti, idāni taṃmuhuttaṃ diṭṭhamattakaṃ mahallakattheraṃ gahetvā gatā, hotu idāni, nesaṃ kicce uppanne jānissāmī’’ti evaṃ manussānaṃ kuppati. Kathaṃ therānaṃ? ‘‘Ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyu’’nti evaṃ therānaṃ kuppati.

Anumodeyyanti anumodanaṃ kareyyaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍānumodanaṃ jānāti, ‘‘so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā maṃ sañjānitvā tato pabhuti thālakabhikkhaṃ dassantī’’ti patthento evaṃ cintesi. Ṭhānanti bahussutānaṃ anumodanā bhāro, tena bahussuto anumodeyyāti vuttaṃ hoti. Kupitoti ayampi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca. Kathaṃ manussānaṃ? ‘‘Ime pubbe maṃyeva upasaṅkamitvā yācanti ‘amhākaṃ nāgatthero amhākaṃ sumanatthero anumodatū’ti, ajja pana nāvocu’’nti evaṃ manussānaṃ kuppati. Kathaṃ therassa? ‘‘Ayaṃ saṅghatthero ‘tumhākaṃ kulupakaṃ nāgattheraṃ sumanattheraṃ upasaṅkamatha, ayaṃ anumodissatī’ti na bhaṇatī’’ti evaṃ therassa kuppati. Kathaṃ dhammakathikassa? ‘‘Therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ vassati, imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyya’’nti evaṃ dhammakathikassa kuppati.

Ārāmagatānanti vihāre sannipatitānaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato sannipatitvā bhikkhū sabbarattikāni dhammassavanāni suṇante, tuṭṭhacitte ca dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato dutiyadivase antogāmagate bhikkhū upāsakā pucchanti ‘‘ke, bhante, dhammaṃ kathesu’’nti. Te bhaṇanti ‘‘asuko ca asuko cā’’ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cintesi. Ṭhānanti bahussutānaṃ vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti catuppadikaṃ gāthampi vattuṃ okāsaṃ alabhamāno kupito hoti attano mandabhāvassa ‘‘ahañhi mando duppañño kuto labhissāmi desetu’’nti.

Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisetvā nisinnāsu manussā pucchissanti ‘‘kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā’’ti. Tato vakkhanti ‘‘asuko nāma ayyo bahussuto, tassa detha karothā’’ti, tenassa evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati, tāsañca bhikkhunīnaṃ ‘‘imā pubbe maṃ nissāya uposathappavāraṇādīni labhanti, tā idāni taṃmuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā’’ti. Dhammakathikassa ca ‘‘esa imāsaṃ sahasā ovādaṃ adāsiyevā’’ti.

Upāsakānanti, ārāmagatānaṃ upāsakānaṃ. Nissaṭṭhakammantā nāma mahāupāsakā honti, te puttabhātukānaṃ kammaṃ niyyātetvā dhammaṃ suṇantā vicaranti, ayaṃ tesaṃ desetuṃ icchati, kiṃ kāraṇā? Ime pasīditvā upāsikānampi ārocessanti, tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva yojetabbaṃ. Kupitoti ayampi dvīsu ṭhānesu kuppati, upāsakānañca ‘‘ime aññattha suṇanti, amhākaṃ kulupakassa santike suṇāmāti nāgacchanti, hotu idāni, tesaṃ uppanne kicce jānissāmī’’ti dhammakathikassa ca, ‘‘ayametesaṃ desetī’’ti.

Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva.

Sakkareyyunti sakkaccañca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani kāraṃ karīyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garuṃ kareyyunti bhāriyaṃ kareyyuṃ. Iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapīyamānaṃ pattheti. Māneyyunti piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garuṃ karontā mānentā paccayehi pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti ‘‘piyo garu bhāvaniyo’’ti vuttappakāro bahussuto ca sīlavā ca etaṃ vidhiṃ arahati tena bhikkhū evarūpaṃ evaṃ kareyyunti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnañca ‘‘ime etaṃ sakkarontī’’ti therassa ca ‘‘imasmiṃ asati maṃyeva sakkareyyu’’nti. Esa nayo ito paresu tīsu vāresu.

Paṇītānaṃ cīvarānanti paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā.

Paṇītānaṃ piṇḍapātānanti sappitelamadhusakkarādipūritānaṃ seṭṭhapiṇḍapātānaṃ. Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ paṇītānaṃ. Gilānappaccayabhesajjaparikkhārānanti sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ. Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi dvīsu ṭhānesu kuppati, manussānañca ‘‘imesaṃ nāma paricitabhāvopi natthi, dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasampi kiñci paṇītaṃ paccayaṃ na denti. Āgantukaṃ mahallakaṃ pana disvāva yaṃ icchati, taṃ dentī’’ti, therassa ca ‘‘ayampi mahallako imesaṃ attānaṃ dassentoyeva carati, kudāssu nāma naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assa’’nti.

Imesaṃ kho, etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ icchāvacarānaṃ.

61. Dissanti ceva sūyanti cāti na icchāvacarā cakkhunā dissanti, na sotena sūyanti, manoviññāṇavisayattā. Appahīnaicchāvacarassa pana puggalassa icchāvacaravasena pavattakāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca honti, tena vuttaṃ ‘‘dissanti ceva sūyanti cā’’ti. Paccakkhakāle dissanti, ‘‘asuko kira bhikkhu īdiso’’ti tirokkhakāle sūyanti. Kiñcāpīti anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati.

Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ paṭikkhipitvā paṃsukūliko hoti.

Lūkhacīvaradharoti ettha pana lūkhanti satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma, taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti, ime cassa ettakā icchāvacarā appahīnā dissanti ceva sūyanti ca, atha kho naṃ viññū sabrahmacārī neva sakkaronti…pe… na pūjentīti. Taṃ kissa hetūti ettha tanti nipātamattaṃ, kissa hetūti kiṃ kāraṇā. Te hi tassa…pe… sūyanti ca yasmā tassa te pāpakā sūyanti cāti vuttaṃ hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo.

Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni. Atipaṭikūlajigucchanīyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi. Imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Racayitvāti vaḍḍhetvā, paripūretvāti attho, kuṇapaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya. Paṭikujjitvāti pidahitvā. Antarāpaṇanti āpaṇānamantare mahājanasaṃkiṇṇaṃ racchāmukhaṃ. Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti cokkhacokkhaṃ viya manāpamanāpaṃ viya. Apica vadhukāpaṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukāti janetti vuccati, tassā nīyamānaṃ paṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena vā pasaṃsāvasena vā punaruttaṃ. ‘‘Jaññajaññaṃ byā’’tipi pāṭho.

Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti ca ‘‘amanāpamida’’nti uppannacittacetasikānametaṃ adhivacanaṃ. Esa nayo paṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti bhuñjitukāmatā na bhaveyya. Pageva suhitānanti dhātānaṃ pana paṭhamatarameva bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti.

Tatrāyaṃ upamāsaṃsandanā – parisuddhakaṃsapātisadisaṃ imassa pabbajjāliṅgaṃ, kuṇaparacanaṃ viya icchāvacarānaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya āraññikaṅgādīhi icchāvacarappaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ asakkārakaraṇāditāti.

62. Sukkapakkhe pana, kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako. Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ, tena macchamaṃsamuggasūpādīhi anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ vuttanayeneva veditabbaṃ.

Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahānappaṭicchādakaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ sakkārakaraṇāditā veditabbā.

63. Upamā maṃ, āvuso sāriputta, paṭibhātīti mayhaṃ, āvuso sāriputta, upamā upaṭṭhāti. Ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe viharāmi giribbajeti, rājagahanti tassa nagarassa nāmaṃ. Samantato pana giriparikkhepena vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi, taṃ nissāya ahaṃ viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ. Pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti, evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavasena, na hi so tato pubbe anivattho ahosi.

Pattacīvaramādāyāti pattaṃ hatthena cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ. Jimhaṃ nāma sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādi. Yathā yathāti kālatthe nipāto, yadā yadā yasmiṃ tasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayampi kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena cintesi, itaro tena cintitakkhaṇe cintitaṭṭhānameva tacchati. Attamanoti sakamano tuṭṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya vācaṃ, attamanabhāvassa vā yuttaṃ vācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti. Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya.

Assaddhāti buddhadhammasaṅghesu saddhāvirahitā. Jīvikatthāti iṇabhayādīhi pīḷitā bahi jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti māyāsāṭheyyehi yuttā. Ketabinoti sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ katvā ‘‘kerāṭiya’’nti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti, vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanappalāpino. Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvārā. Bhojane amattaññunoti bhojane yā mattā jānitabbā pariyesanapaṭiggahaṇaparibhogesu yuttatā, tassā ajānanakā. Jāgariyaṃ ananuyuttāti jāgare ananuyuttā. Sāmaññe anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammappaṭipattirahitāti attho. Sikkhāya na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamabahulā vā. Bāhulikātiādi dhammadāyāde vuttaṃ, kusītātiādi bhayabherave. Dhammapariyāyenāti dhammadesanāya.

Saddhā agārasmāti pakatiyāpi saddhā, pabbajitāpi saddhāya agārasmā anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya ghasanti viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā ghasanti viya. Sādhu vatāti sundaraṃ vata. Sabrahmacārīti rassampi vaṭṭati dīghampi. Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho. Yadā sabrahmacārīnaṃ, tadā sabrahmacārayo akusalā vuṭṭhāpetvāti attho. Daharoti taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā, dvepi hi ete aggasāvakā ‘‘mahānāgā’’ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo. Vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo. Apica –

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoge visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. (su. ni. 527; mahāni. 80);

Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ ‘‘aññamaññassa subhāsitaṃ samanumodiṃsū’’ti.

Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anaṅgaṇasuttavaṇṇanā niṭṭhitā.

6. Ākaṅkheyyasuttavaṇṇanā

64. Evaṃ me sutanti ākaṅkheyyasuttaṃ. Tattha sampannasīlāti tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. (jā. 1.14.1);

Idaṃ paripuṇṇasampannaṃ nāma. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ aneḷakaṃ, evamassāda’’nti (pārā. 17) idaṃ madhurasampannaṃ nāma. Idha pana paripuṇṇasampannampi samaṅgisampannampi vaṭṭati. Tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho vedibbo. Sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Tassa vitthārakathā visuddhimagge vuttā.

Tattha ‘‘paripuṇṇasīlā’’ti iminā atthena khettadosavigamena khettapāripūrī viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ bījakhaṇḍaṃ vappakhaṇḍaṃ udakakhaṇḍaṃ ūsakhaṇḍanti catudosasamannāgataṃ aparipūraṃ hoti.

Tattha bījakhaṇḍaṃ nāma yattha antarantarā bījāni khaṇḍāni vā pūtīni vā honti, tāni yattha vapanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Vappakhaṇḍaṃ nāma yattha akusalo bījāni vapanto antarantarā nipāteti. Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahu vā na vā hoti, tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Ūsakhaṇḍaṃ nāma yattha kassako kismiñci padese naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato ūsaṃ uppajjati, tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, tatrāpi hi bahumpi vapitvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti. Tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ chiddaṃ sabalaṃ kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti. Tādisañca sīlaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlakhettaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.

‘‘Sīlasamaṅgino’’ti iminā panatthena sīlena samaṅgibhūtā samodhānaṃ gatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge vitthāritaṃ.

Tattha ‘‘sampannasīlā’’ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvutā’’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto, pātimokkhasaṃvaroyeva hi sīlaṃ. Itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha – ‘‘indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā ‘sampannasīlā’ti iminā pātimokkhasaṃvaraṃ uddisitvā ‘sampannapātimokkhā’ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento ‘pātimokkhasaṃvarasaṃvutā’tiādimāhā’’ti.

Tattha pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarena samannāgatā. Ācāragocarasampannāti ācārena ca gocarena ca sampannā. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassino. Samādāyāti sammā ādiyitvā. Sikkhatha sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatha. Apica samādāya sikkhatha sikkhāpadesūti yaṃkiñci sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vācasikañca, taṃ sabbaṃ samādāya sikkhathāti ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge vuttāni.

65. Ākaṅkheyya ceti idaṃ kasmā āraddhaṃ? Sīlānisaṃsadassanatthaṃ. Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa ‘‘bhagavā sīlaṃ pūrethāti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī’’ti? Tesaṃ sattarasa ānisaṃse dassetuṃ evamāha. Appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyunti. Visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati.

So kira guḷaphāṇitakhaṇḍasakkharādīni sakaṭenādāya paccantagāmaṃ gantvā ‘‘visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā’’ti ugghosesi. Taṃ sutvā gāmikā ‘‘visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘‘avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī’’ti ‘‘atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkharaṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī’’ti ugghosesi. Taṃ sutvā gāmikā haṭṭhatuṭṭhā āgantvā bahumpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa ‘‘visakaṇṭakaṃ gaṇhathā’’ti ugghosanaṃ viya bhagavato ‘‘sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū’’ti vacanaṃ. ‘‘Ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gāmikānaṃ cintanaṃ viya bhagavā ‘‘sampannasīlā viharathā’’ti āha, ‘‘sīlañca nāmetaṃ kakkhaḷaṃ pharusaṃ khiḍḍādipaccanīkaṃ, ko nu kho sampannasīlānaṃ ānisaṃso’’ti bhikkhūnaṃ cintanaṃ. Atha tassa vāṇijassa ‘‘atimadhuraṃ gaṇhathā’’tiādivacanaṃ viya bhagavato piyamanāpatādiāsavakkhayapariyosānaṃ sattarasaānisaṃsappakāsanatthaṃ ‘‘ākaṅkheyya ce’’tiādivacanaṃ veditabbaṃ.

Tattha ākaṅkheyya ceti yadi ākaṅkheyya yadi iccheyya. Piyo ca assanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyanti vuttaṃ hoti. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti vuttaṃ hoti. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti ‘‘addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’’ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena paripūritākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto, ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ samathanti upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā, nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. Thambhaṃ niraṃkatvā nivātavuttītiādīsu cassa payogo daṭṭhabbo.

Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto, sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge vitthāritā. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ, ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu ‘‘brūhetā suññāgārāna’’nti veditabbo. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabboti.

Ettāvatā ca yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhattayadesanā jātāti veditabbā.

Ettha hi ‘‘sīlesvevassa paripūrakārī’’ti ettāvatā adhisīlasikkhā vuttā. ‘‘Ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti ettāvatā adhicittasikkhā, ‘‘vipassanāya samannāgato’’ti ettāvatā adhipaññāsikkhā, ‘‘brūhetā suññāgārāna’’nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā. ‘‘Vipassanāyā’’ti iminā padena sīlānurakkhiko saṅkhārapariggaho.

Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūrāpakataṃ hoti, balavatarasukhamuppajjati. Evaṃ cittekaggatā sīlaṃ anurakkhati.

Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa ‘‘mama rūpaṃ mama viññāṇa’’nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ vināsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlamanurakkhati. ‘‘Brūhetā suññāgārāna’’nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā.

Evaṃ bhagavā yasmā ‘‘sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā’’ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgatena bhavitabbaṃ, idiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –

‘‘Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavādinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti. (dha. pa. 217);

Tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cāti sīlesvevassa paripūrakārī…pe… suññāgārāna’’nti vatvā idāni yasmā paccayalābhādiṃ patthayantenāpi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa’’ntiādimāha. Na cettha bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ kathetīti veditabbo. Bhagavā hi ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti, evaṃ sāvake ovadati, so kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ kathessati, puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya ‘‘sace mayaṃ catūhi paccayehi na kilameyyāma, sīlādiṃ pūretuṃ sakkuṇeyyāmā’’ti, tesaṃ ajjhāsayavasena bhagavā evamāha. Apica rasānisaṃso esa sīlassa, yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā puttādīnampi adatvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthaṃ petaṃ vuttaṃ.

Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Devāpi hi sīlādiguṇayuttānaṃ paccaye denti, na kevalaṃ manussāyeva, sakko viya āyasmato mahākassapassa. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. Mahantaṃ vā lokiyasukhaṃ phalantīti mahapphalā. Mahato lokuttarasukhassa ca paccayā hontīti mahānisaṃsā. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya parinibbānadhātuyāpaccayo hoti. ‘‘Khīrodanaṃ ahamadāsi’’ntiādīni (vi. va. 413) cettha vatthūni, sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Tasmā paccayadāyakehi attani katānaṃ kārānaṃ mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Catutthavāre ñātīti sassusasurapakkhikā. Sālohitāti ekalohitasambaddhā pītipitāmahādayo. Petāti peccabhāvaṃ gatā. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittataṃ vā pasannena cittena anussaraṇaṃ vā. Yassa hi bhikkhuno kālaṅkato pitā vā mātā vā ‘‘amhākaṃ ñātako thero sīlavā kalyāṇadhammo’’ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti, anekāni kappasatasahassāni duggatito vāretuṃ ante ca amataṃ pāpetuṃ samatthameva hoti. Vuttañhetaṃ bhagavatā ‘‘ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññā, vimutti, vimuttiñāṇadassanasampannā, dassanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Savanaṃ, anussatiṃ, anupabbajjaṃ, upasaṅkamanaṃ, payirupāsanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmī’’ti (itivu. 104). Tasmā ñātisālohitānaṃ attani cittappasādassa anussatiyā ca mahapphalataṃ icchantenāpi sīlādiguṇayutteneva, bhavitabbanti dasseti.

66. Pañcamavāre aratiratisaho assanti aratiyā ratiyā ca saho abhibhavitā ajjhottharitā bhaveyyaṃ. Ettha ca aratīti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhā. Ratīti pañcakāmaguṇarati. Na ca maṃ arati saheyyāti mañca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati madditvā tiṭṭhati. Tasmā īdisaṃ attānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Chaṭṭhavāre bhayaṃ cittutrāsopi ārammaṇampi. Bheravaṃ ārammaṇameva. Sesaṃ pañcamavāre vuttanayameva. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati madditvā tiṭṭhati ariyakoṭiyavāsīmahādattatthero viya.

Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā ‘‘idhevajja samaṇadhammaṃ katvā gamissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi rukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi, pajjali, neva sakkhi theraṃ cāletuṃ, tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. ‘‘Ko eso’’ti vuttā ‘‘ahaṃ, bhante, etasmiṃ rukkhe adhivatthā devatā’’ti avoca. Tvaṃ ete vikāre akāsīti. Āma bhanteti. Kasmāti ca vuttā āha – ‘‘tumhākaṃ, bhante, sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi’’nti. Thero āha – ‘‘atha kasmā idha, bhante, mā vasatha, mayhaṃ aphāsūti paṭikacceva nāvacāsi. Idāni pana mā kiñci avaca, ariyakoṭiyamahādatto amanussabhayena gatoti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī’’ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Sattamavāre ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho, rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāribandhike pana kicchena vikkhambheti. Ekacco tathā samāpajjati, pāribandhike ca akiccheneva vikkhambheti, na sakkoti nāḷikāyantaṃ viya yathāparicchedeyeva ca vuṭṭhātuṃ. Yo pana imaṃ tividhampi sampadaṃ icchati, sopi sīlesvevassa paripūrakārīti.

Evaṃ abhiññāpādake jhāne vutte kiñcāpi abhiññānaṃ vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ abhiññāpādakajjhānāni ca abhiññāyoyeva ca sīlānaṃ ānisaṃso, apica kho cattāri āruppajhānānipi tayo ca heṭṭhimā ariyamaggā, tasmā taṃ sabbaṃ pariyādiyitvā dassetuṃ ākaṅkheyya ce…pe… ye te santāti evamādimāha.

Tattha santāti aṅgasantatāya ceva ārammaṇasantatāya ca. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā. Atikkamma rūpeti rūpāvacarajjhāne atikkamitvā, ye te vimokkhā atikkamma rūpe santāti padasambandho, itarathā hi atikkamma rūpe kiṃ karotīti na paññāyeyyuṃ. Āruppāti ārammaṇato ca vipākato ca rūpavirahitā. Kāyena phusitvāti nāmakāyena phusitvā pāpuṇitvā, adhigantvāti vuttaṃ hoti. Sesaṃ vuttānameva. Idaṃ vuttaṃ hoti ‘‘yopi bhikkhu ime vimokkhe phusitvā viharitukāmo, sopi sīlesvevassa paripūrakārī’’ti.

67. Navamavāre tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsasaṅkhātānaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi saṃyojenti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalena, tasmā saṃyojanānīti vuccanti, bandhanānīti attho. Parikkhayāti parikkhayena. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti taṃsamaṅgipuggalassa. Yathāha ‘‘soto sototi hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpannoti? Yo hi, bhante, iminā aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, yoyaṃ āyasmā evaṃnāmo evaṃgotto’’ti. Idha pana maggena phalassa nāmaṃ dinnaṃ, tasmā phalaṭṭho ‘‘sotāpanno’’ti veditabbo. Avinipātadhammoti vinipātetīti vinipāto, nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāye vinipātasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamaniyā, tesaṃ pahīnattā. Sambodhi paraṃ ayanaṃ gati assāti sambodhiparāyaṇo, uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā? Paṭiladdhapaṭhamamaggattā. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūraṇārīti.

Dasamavāre paṭhamamaggena parikkhīṇānipi tīṇi saṃyojanāni sakadāgāmimaggassa vaṇṇabhaṇanatthaṃ vuttāni. Rāgadosamohānaṃ tanuttāti etesaṃ tanubhāvena, tanuttakaraṇenāti vuttaṃ hoti. Tattha dvīhi kāraṇehi tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā, viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā, abbhapaṭalamiva makkhikāpattamiva ca.

Tattha keci therā bhaṇanti ‘‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti, tathā hissa puttā ca dhītaro ca dissantī’’ti, etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

Sakadāgāmīti sakiṃ āgamanadhammo. Sakideva imaṃ lokaṃ āgantvāti ekavāraṃyeva imaṃ manussalokaṃ paṭisandhivasena āgantvā. Yopi hi idha sakadāgāmimaggaṃ bhāvetvā idheva parinibbāti, sopi idha na gahito. Yopi idha maggaṃ bhāvetvā devesu upapajjitvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā idheva manussaloke nibbattitvā parinibbāti. Yo pana idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idheva upapajjitvā parinibbāti, ayamidha gahitoti veditabbo. Dukkhassantaṃ kareyyanti vaṭṭadukkhassa paricchedaṃ kareyyaṃ. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.

Ekādasamavāre pañcannanti gaṇanaparicchedo. Orambhāgiyānanti oraṃ vuccati heṭṭhā, heṭṭhābhāgiyānanti attho, kāmāvacaraloke uppattipaccayānanti adhippāyo. Saṃyojanānanti bandhanānaṃ, tāni kāmarāgabyāpādasaṃyojanehi saddhiṃ pubbe vuttasaṃyojanāneva veditabbāni. Yassa hi etāni appahīnāni, so kiñcāpi bhavagge uppanno hoti, atha kho āyuparikkhayā kāmāvacare nibbattatiyeva, gilitabalisamacchūpamo svāyaṃ puggalo dīghasuttakena pāde baddhavihaṅgūpamo cāti veditabbo. Pubbe vuttānampi cettha vacanaṃ vaṇṇabhaṇanatthamevāti veditabbaṃ. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tatthaparinibbāyīti tattheva brahmaloke parinibbāyī. Anāvattidhammo tasmā lokāti tato brahmalokā paṭisandhivasena puna anāvattisabhāvo. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.

68. Evaṃ anāgāmimagge vutte kiñcāpi catutthamaggassa vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalā āsavakkhayābhiññā eva sīlānaṃ ānisaṃso, apica kho lokiyapañcābhiññāyopi, tasmā tāpi dassetuṃ, yasmā ca āsavakkhaye kathite desanā niṭṭhitā hoti, evañca sati imesaṃ guṇānaṃ akathitattā ayaṃ kathā muṇḍābhiññākathā nāma bhaveyya, tasmā ca abhiññāpāripūriṃ katvā dassetumpi, yasmā ca anāgāmimagge ṭhitassa sukhena iddhivikuppanā ijjhati, samādhiparibandhānaṃ kāmarāgabyāpādānaṃ samūhatattā, anāgāmī hi sīlesu ca samādhimhi ca paripūrakārī, tasmā yuttaṭṭhāneyeva lokiyābhiññāyo dassetumpi ‘‘ākaṅkheyya ce…pe… anekavihita’’nti evamādimāhāti ayamanusandhi.

Tattha ‘‘anekavihitaṃ iddhividha’’ntiādinā nayena āgatānaṃ pañcannampi lokiyābhiññānaṃ pāḷivaṇṇanā saddhiṃ bhāvanānayena visuddhimagge vuttā.

69. Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayuttova samādhi, paññāvacanena taṃsampayuttā paññāva vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañcetaṃ bhagavatā ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī’’ti, apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.

Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparapaccayena ñatvāti attho. Upasampajja vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave niddhunitvā cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa paripūrakārīti.

Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento nigamanaṃ āha ‘‘sampannasīlā, bhikkhave…pe… idametaṃ paṭicca vutta’’nti. Tassāyaṃ saṅkhepattho, ‘‘sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū’’ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ, idaṃ sabbampi sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro, aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānañca lābhī, heṭṭhimāni tīṇi sāmaññaphalāni pañca lokiyābhiññā āsavakkhayañāṇanti ca ime ca guṇe sayaṃ abhiññā sacchikattā hoti, etaṃ paṭicca idaṃ sandhāya vuttanti. Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ākaṅkheyyasuttavaṇṇanā niṭṭhitā.

7. Vatthasuttavaṇṇanā

70. Evaṃ me sutanti vatthasuttaṃ. Tattha seyyathāpi, bhikkhave, vatthanti upamāvacanamevetaṃ. Upamaṃ karonto ca bhagavā katthaci paṭhamaṃyeva upamaṃ dassetvā pacchā atthaṃ dasseti, katthaci paṭhamamatthaṃ dassetvā pacchā upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ.

Tathā hesa – ‘‘seyyathāpissu, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyyā’’ti (ma. ni. 3.261) sakalampi devadūtasuttaṃ upamaṃ paṭhamaṃ dassetvā pacchā atthaṃ dassento āha. ‘‘Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse’’tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) pana nayena sakalampi iddhividhamatthaṃ paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. ‘‘Seyyathāpi brāhmaṇapuriso sāratthiko sāragavesī’’tiādināva (ma. ni. 1.318) nayena sakalampi cūḷasāropamasuttaṃ upamāya atthaṃ parivāretvā dassento āha. ‘‘Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ…pe… seyyathāpi, bhikkhave, puriso alagaddatthiko’’tiādinā (ma. ni. 1.238) nayena sakalampi alagaddasuttaṃ mahāsāropamasuttanti evamādīni suttāni atthena upamaṃ parivāretvā dassento āha.

Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dasseti. Kasmā panevaṃ bhagavā dassetīti? Puggalajjhāsayena vā desanāvilāsena vā. Ye hi puggalā paṭhamaṃ upamaṃ dassetvā vuccamānamatthaṃ sukhena paṭivijjhanti, tesaṃ paṭhamaṃ upamaṃ dasseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsaṃ patto hoti, tassā suppaṭividdhā. Tasmā esa desanāvilāsampatto dhammissaro dhammarājā, so yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā puggalajjhāsayena vā desanāvilāsena vā evaṃ dassetīti veditabbo.

Tattha vatthanti pakatiparisuddhaṃ vatthaṃ. Saṃkiliṭṭhaṃ malaggahitanti āgantukena paṃsurajādinā saṃkilesena saṃkiliṭṭhaṃ, sedajallikādinā malena gahitattā malaggahitaṃ. Raṅgajāteti ettha raṅgameva raṅgajātaṃ. Upasaṃhareyyāti upanāmeyya. Yadi nīlakāyāti nīlakāya vā, nīlakatthāya vāti vuttaṃ hoti. Evaṃ sabbattha. Rajako hi nīlakatthāya upasaṃharanto kaṃsanīlapalāsanīlādike nīlaraṅge upasaṃharati. Pītakatthāya upasaṃharanto kaṇikārapupphasadise pītakaraṅge. Lohitakatthāya upasaṃharanto bandhujīvakapupphasadise lohitakaraṅge. Mañjiṭṭhakatthāya upasaṃharanto kaṇavīrapupphasadise mandarattaraṅge. Tena vuttaṃ ‘‘yadi nīlakāya…pe… yadi mañjiṭṭhakāyā’’ti.

Durattavaṇṇamevassāti duṭṭhu rañjitavaṇṇameva assa. Aparisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho na bhaveyya, sesavaṇṇopi. Tādisañhi vatthaṃ nīlakumbhiyā pakkhittampi sunīlaṃ na hoti, sesakumbhīsu pakkhittampi pītakādivaṇṇaṃ na hoti, milātanīla kuraṇḍa-kaṇikāra-bandhujīvaka-kaṇavīrapupphavaṇṇameva hoti. Taṃ kissa hetūti taṃ vatthaṃ kissa hetu kiṃ kāraṇā īdisaṃ hoti, tasmiṃ vā vatthe raṅgajātaṃ kissa hetu īdisaṃ durattavaṇṇaṃ aparisuddhavaṇṇaṃ hotīti? Yasmā panassa vatthassa saṃkiliṭṭhabhāvoyevettha kāraṇaṃ, na aññaṃ kiñci, tasmā ‘‘aparisuddhattā, bhikkhave, vatthassā’’ti āha.

Evameva khoti upamāsampaṭipādanaṃ. Citte saṃkiliṭṭheti cittamhi saṃkiliṭṭhamhi. Kasmā pana bhagavā saṃkiliṭṭhavatthena opammaṃ akāsīti ce, vāyāmamahapphaladassanatthaṃ. Yathā hi āgantukehi malehi saṃkiliṭṭhaṃ vatthaṃ pakatiyā paṇḍarattā puna dhovīyamānaṃ paṇḍaraṃ hoti, na tattha jātikāḷake viya eḷakalome vāyāmo nipphalo hoti, evaṃ cittampi āgantukehi kilesehi saṃkiliṭṭhaṃ. Pakatiyā pana taṃ sakalepi paṭisandhibhavaṅgavāre paṇḍarameva. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.51). Taṃ visodhīyamānaṃ sakkā pabhassarataraṃ kātuṃ, na tattha vāyāmo nipphaloti evaṃ vāyāmamahapphaladassanatthaṃ saṃkiliṭṭhavatthena opammaṃ akāsīti veditabbo.

Duggati pāṭikaṅkhāti īdise citte duggati pāṭikaṅkhitabbā, duggatiṃ eva esa pāpuṇissati, nāññanti evaṃ duggati icchitabbā, avassaṃ bhāvīti vuttaṃ hoti. Sā cāyaṃ duggati nāma paṭipattiduggati, gatiduggatīti duvidhā hoti. Paṭipattiduggatipi agāriyapaṭipattiduggati, anagāriyapaṭipattiduggatīti duvidhā hoti.

Agāriyo hi saṃkiliṭṭhacitto pāṇampi hanati, adinnampi ādiyati, sakalepi dasa akusalakammapathe pūreti, ayamassa agāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati, ayamassa gatiduggati.

Anagāriyopi imasmiṃ sāsane pabbajito saṃkiliṭṭhacitto dūteyyapahiṇagamanaṃ gacchati, vejjakammaṃ karoti, saṅghabhedāya cetiyabhedāya parakkamati, veḷudānādīhi jīvikaṃ kappeti, sakalampi anācāraṃ agocarañca paripūreti, ayamassa anagāriyapaṭipattiduggati.So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati samaṇayakkho nāma hoti samaṇapeto, ādittehi saṅghāṭiādīhi sampajjalitakāyo aṭṭassaraṃ karonto vicarati, ayamassa gatiduggati.

Seyyathāpīti sukkapakkhaṃ dassetumāraddho, tassattho kaṇhapakkhe vuttapaccanīkeneva veditabbo. Etthāpi ca sugati nāma paṭipattisugati gatisugatīti duvidhā hoti. Paṭipattisugatipi agāriyapaṭipattisugati anagāriyapaṭipattisugatīti duvidhā hoti. Agāriyo hi parisuddhacitto pāṇātipātāpi viramati, adinnādānāpi, sakalepi dasa kusalakammapathe paripūreti, ayamassa agāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussamahantatampi devamahantatampi upapajjati, ayamassa gatisugati.

Anagāriyopi imasmiṃ sāsane pabbajitvā parisuddhacitto catupārisuddhisīlaṃ sodheti, terasa dhutaṅgāni samādiyati, aṭṭhatiṃsārammaṇesu attano anukūlakammaṭṭhānaṃ gahetvā pantasenāsane paṭisevamāno kasiṇaparikammaṃ katvā jhānasamāpattiyo nibbatteti, sotāpattimaggaṃ bhāveti…pe… anāgāmimaggaṃ bhāveti, ayamassa anagāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussaloke vā tīsu mahākulesu, chasu vā kāmāvacaradevesu, dasasu vā brahmabhavanesu, pañcasu vā suddhāvāsesu, catūsu vā āruppesu upapajjati, ayamassa gatisugatīti.

71. Evaṃ saṃkiliṭṭhe citte duggati pāṭikaṅkhā, asaṃkiliṭṭhe ca sugatīti vatvā idāni yehi upakkilesehi cittaṃ saṃkiliṭṭhaṃ hoti, te dassento katame ca, bhikkhave, cittassa upakkilesā? Abhijjhā visamalobhotiādimāha.

Tattha sakabhaṇḍe chandarāgo abhijjhā, parabhaṇḍe visamalobho. Atha vā sakabhaṇḍe vā parabhaṇḍe vā hotu, yuttapattaṭṭhāne chandarāgo abhijjhā, ayuttāpattaṭṭhāne visamalobho. Thero panāha ‘‘kissa vinibbhogaṃ karotha, yutte vā ayutte vā hotu, ‘rāgo visamaṃ doso visamaṃ moho visama’nti (vibha. 924) vacanato na koci lobho avisamo nāma, tasmā lobhoyeva abhijjhāyanaṭṭhena abhijjhā, visamaṭṭhena visamaṃ, ekatthametaṃ byañjanameva nāna’’nti. So panesa abhijjhāvisamalobho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cesa, evaṃ navavidhaāghātavatthusambhavo byāpādo. Dasavidhaāghātavatthusambhavo kodho. Punappunaṃ cittapariyonandhano upanāho. Agāriyassa vā anagāriyassa vā sukatakaraṇavināsano makkho. Agāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito, aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchāhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti, tassa so sukatakaraṇavināsano makkho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cāyaṃ, evaṃ bahussutepi puggale ajjhottharitvā ‘‘īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso’’tiādinā nayena uppajjamāno yugaggāhagāhī paḷāso. Paresaṃ sakkārādīni khīyanā issā. Attano sampattiyā parehi sādhāraṇabhāvaṃ asahamānaṃ macchariyaṃ. Vañcanikacariyabhūtā māyā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Kerāṭiko hi āyatanamaccho viya hoti. Āyatanamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti sappānaṃ sīsaṃ, ‘‘tumhehi sadiso aha’’nti jānāpetuṃ. Evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ baddhacaro, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti ‘‘evamete ‘sagāravo ayaṃ amhesu sappatisso’ti maññissantī’’ti. Tassetaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cetaṃ, evaṃ vātabharitabhastasadisathaddhabhāvapaggahitasiraanivātavuttikārakaraṇo thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha agāriyassa parena kataṃ alaṅkārādiṃ disvā taddiguṇakaraṇena uppajjamāno, anagāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Agāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attanā dve vā tīṇi vā dātukāmatāya uppajjamāno, anagāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attanā ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Idha pana akusalo adhippeto. Ayañhi uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cāyaṃ, evaṃ jātiādīni nissāya cittassa uṇṇativasena pavattamāno māno, accuṇṇativasena atimāno, madaggahaṇākāro mado, kāmaguṇesu cittavossaggavasena uppajjamāno pamādo uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Kasmā pana bhagavā upakkilesaṃ dassento lobhamādiṃ katvā dassetīti? Tassa paṭhamuppattito. Sabbasattānañhi yattha katthaci upapannānaṃ antamaso suddhāvāsabhūmiyampi sabbapaṭhamaṃ bhavanikantivasena lobho uppajjati, tato attano attano anurūpapaccayaṃ paṭicca yathāsambhavaṃ itare, na ca ete soḷaseva cittassa upakkilesā, etena pana nayena sabbepi kilesā gahitāyeva hontīti veditabbā.

72. Ettāvatā saṃkilesaṃ dassetvā idāni vodānaṃ dassento sa kho so, bhikkhavetiādimāha. Tattha iti viditvāti evaṃ jānitvā. Pajahatīti samucchedappahānavasena ariyamaggena pajahati. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā pahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā tāva abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha kilesā arahattamaggena pahīyanti. Byāpādo kodho upanāho pamādoti ime cattāro kilesā anāgāmimaggena pahīyanti. Makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha sotāpattimaggena pahīyantīti. Maggapaṭipāṭiyā pana, sotāpattimaggena makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha pahīyanti. Anāgāmimaggena byāpādo kodho upanāho pamādoti ime cattāro. Arahattamaggena abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha pahīyantīti.

Imasmiṃ pana ṭhāne ime kilesā sotāpattimaggavajjhā vā hontu, sesamaggavajjhā vā, atha kho anāgāmimaggeneva pahānaṃ sandhāya ‘‘abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahatī’’tiādimāhāti veditabbā. Ayamettha paveṇimaggāgato sambhavo, so ca upari catutthamaggasseva niddiṭṭhattā yujjati, tatiyamaggena pahīnāvasesānañhi visamalobhādīnaṃ tena pahānaṃ hoti, sesānaṃ imināva. Yepi hi sotāpattimaggena pahīyanti, tepi taṃsamuṭṭhāpakacittānaṃ appahīnattā anāgāmimaggeneva suppahīnā hontīti. Keci pana paṭhamamaggena cettha pahānaṃ vaṇṇayanti, taṃ pubbāparena na sandhiyati. Keci vikkhambhanappahānampi, taṃ tesaṃ icchāmattameva.

73. Yato kho, bhikkhaveti ettha yatoti yamhi kāle. Pahīno hotīti anāgāmimaggakkhaṇe pahānaṃ sandhāyevāha.

74. So buddhe aveccappasādenāti etaṃ ‘‘yato kho, bhikkhave, abhijjhāvisamalobho pahīno hoti, so buddhe aveccappasādena samannāgato hotī’’ti evaṃ ekamekena padena yojetabbaṃ. Imassa hi bhikkhuno anāgāmimaggena lokuttarappasādo āgato, athassa aparena samayena buddhaguṇe dhammaguṇe saṅghaguṇe ca anussarato lokiyo uppajjati, tamassa sabbampi lokiyalokuttaramissakaṃ pasādaṃ dassento bhagavā ‘‘buddhe aveccappasādenā’’tiādimāha.

Tattha aveccappasādenāti buddhadhammasaṅghaguṇānaṃ yāthāvato ñātattā acalena accutena pasādena. Idāni yathā tassa bhikkhuno anussarato so aveccappasādo uppanno, taṃ vidhiṃ dassento ‘‘itipi so bhagavā’’tiādinā nayena tīṇi anussatiṭṭhānāni vitthāresi. Tesaṃ atthavaṇṇanā sabbākārena visuddhimagge anussatikathāyaṃ vuttā.

75. Evamassa lokiyalokuttaramissakaṃ pasādaṃ dassetvā idāni kilesappahānaṃ aveccappasādasamannāgatañca paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassento yathodhi kho panassātiādimāha. Anāgāmissa hi paccante vuṭṭhitaṃ corupaddavaṃ vūpasametvā taṃ paccavekkhato mahānagare vasantassa rañño viya ime cime ca mama kilesā pahīnāti attano kilesappahānaṃ paccavekkhato balavasomanassaṃ uppajjati. Taṃ dassento bhagavā ‘‘yathodhi kho panassā’’tiādimāha.

Tassattho – yvāyaṃ anāgāmī bhikkhu evaṃ ‘‘buddhe aveccappasādena samannāgato hoti…pe… dhamme…pe… saṅghe…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti, tassa yathodhi kho cattaṃ hoti paṭinissaṭṭhaṃ, sakasakaodhivasena cattameva hoti, taṃ taṃ kilesajātaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Sakasakaodhivasenāti dve odhī kilesodhi ca maggodhi ca. Tattha kilesodhivasenāpi ye kilesā yaṃ maggavajjhā, te aññamaggavajjhehi amissā hutvā sakeneva odhinā pahīnā. Maggodhivasenāpi ye kilesā yena maggena pahātabbā, tena teyeva pahīnā honti. Evaṃ sakasakaodhivasena taṃ taṃ kilesajātaṃ cattameva hoti paṭinissaṭṭhaṃ, taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so ‘‘buddhe aveccappasādena samannāgatomhī’’ti labhati atthavedanti sambandho.

Yatodhi khotipi pāṭho. Tassa vasena ayamattho, assa bhikkhuno yatodhi kho pana cattaṃ hoti paṭinissaṭṭhaṃ. Tattha yatoti kāraṇavacanaṃ, yasmāti vuttaṃ hoti. Odhīti heṭṭhā tayo maggā vuccanti. Kasmā? Te hi odhiṃ katvā koṭṭhāsaṃ katvā uparimaggena pahātabbakilese ṭhapetvā pajahanti, tasmā odhīti vuccanti. Arahattamaggo pana kiñci kilesaṃ anavasesetvā pajahati, tasmā anodhīti vuccati. Imassa ca bhikkhuno heṭṭhāmaggattayena cattaṃ. Tena vuttaṃ ‘‘yatodhi kho panassa cattaṃ hotī’’ti. Tattha kho panāti nipātamattaṃ. Ayaṃ pana piṇḍattho. Yasmā assa odhi cattaṃ hoti paṭinissaṭṭhaṃ, tasmā taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so ‘‘buddhe aveccappasādena samannāgatomhī’’ti labhati atthavedanti yathāpāḷi netabbaṃ.

Tattha cattanti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantanti idaṃ pana anādiyanabhāvadassanavasena. Muttanti idaṃ santatito vinimocanavasena. Pahīnanti idaṃ muttassapi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhanti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena paṭimukhaṃ vā nissaṭṭhabhāvadassanavasena bhāvanābalena abhibhuyya nissaṭṭhabhāvadassanavasenāti vuttaṃ hoti. Labhati atthavedaṃ labhati dhammavedanti ettha buddhādīsu aveccappasādoyeva araṇīyato attho, upagantabbatoti vuttaṃ hoti. Dhāraṇato dhammo, vinipatituṃ appadānatoti vuttaṃ hoti. Vedoti ganthopi ñāṇampi somanassampi. ‘‘Tiṇṇaṃ vedānaṃ pāragū’’tiādīsu (dī. ni. 1.256) hi gantho ‘‘vedo’’ti vuccati. ‘‘Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhāve asatta’’ntiādīsu (su. ni. 1065) ñāṇaṃ. ‘‘Ye vedajātā vicaranti loke’’tiādīsu somanassaṃ. Idha pana somanassañca somanassasampayuttañāṇañca adhippetaṃ, tasmā ‘‘labhati atthavedaṃ labhati dhammavedanti aveccappasādārammaṇasomanassañca somanassamayañāṇañca labhatī’’ti evamettha attho veditabbo.

Atha atthavedanti aveccappasādaṃ paccavekkhato uppannaṃ vuttappakārameva vedaṃ. Dhammavedanti aveccappasādassa hetuṃ odhiso kilesappahānaṃ paccavekkhato uppannaṃ vuttappakārameva vedanti evampi ettha attho veditabbo. Vuttañhetaṃ ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 718-719). Dhammūpasaṃhitaṃ pāmojjanti tameva atthañca dhammañca atthadhammānisaṃsabhūtaṃ vedañca paccavekkhato uppannaṃ pāmojjaṃ. Tañhi anavajjalakkhaṇena paccavekkhaṇākārappavattena dhammena upasañhitanti vuccati. Pamuditassa pīti jāyatīti iminā pāmojjena pamuditassa nirāmisā pīti jāyati. Pītimanassāti tāya pītiyā pīṇitamanassa. Kāyo passambhatīti kāyopi passaddho hoti vūpasantadaratho. Passaddhakāyo sukhanti evaṃ vūpasantakāyadaratho cetasikaṃ sukhaṃ paṭisaṃvedeti. Cittaṃ samādhiyatīti cittaṃ sammā ādhiyati appitaṃ viya acalaṃ tiṭṭhati.

76. Evamassa kilesappahānaṃ aveccappasādasamannāgataṃ paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassetvā idāni ‘‘yathodhi kho pana me’’ti vārena tassa paccavekkhaṇāya pavattākāraṃ pakāsetvā tasseva anāgāmimaggānubhāvasūcakaṃ phalaṃ dassento sa kho so, bhikkhavetiādimāha.

Tattha evaṃsīloti tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dasseti. Evaṃdhammo evaṃpaññoti taṃsampayuttameva samādhikkhandhaṃ paññākkhandhañca dasseti. Sālīnanti lohitasāligandhasāliādīnaṃ anekarūpānaṃ. Piṇḍapātanti odanaṃ. Vicitakāḷakanti apanītakāḷakaṃ. Nevassa taṃ hoti antarāyāyāti tassa evaṃvidhassa bhikkhuno taṃ vuttappakārapiṇḍapātabhojanaṃ maggassa vā phalassa vā neva antarāyāya hoti, paṭiladdhaguṇassa hi taṃ kimantarāyaṃ karissati? Yopissa appaṭiladdho catutthamaggo ca phalaṃ ca tappaṭilābhāya vipassanaṃ ārabhatopi nevassa taṃ hoti antarāyāya, antarāyaṃ kātuṃ asamatthameva hoti. Kasmā? Vuttappakārasīladhammapaññāsaṅgahena maggena visuddhacittattā.

Yasmā cettha etadeva kāraṇaṃ, tasmā tadanurūpaṃ upamaṃ dassento seyyathāpītiādimāha.

Tattha acchanti vippasannaṃ. Parisuddhaṃ malavigamena. Pariyodātaṃ pabhassaratāya. Ukkāmukhanti suvaṇṇakārānaṃ mūsāmukhaṃ. Suvaṇṇakārānaṃ mūsā hi idha ukkā, aññattha pana dīpikādayopi vuccanti. ‘‘Ukkāsu dhārīyamānāsū’’ti (dī. ni. 1.159) hi āgataṭṭhāne dīpikā ‘‘ukkā’’ti vuccati. ‘‘Ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā’’ti (ma. ni. 3.360) āgataṭṭhāne aṅgārakapallaṃ. ‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahī’’ti (jā. 2.22.649) āgataṭṭhāne kammāruddhanaṃ. ‘‘Evaṃvipāko ukkāpāto bhavissatī’’ti (dī. ni. 1.24) āgataṭṭhāne vātavego ‘‘ukkā’’ti vuccati. Imasmiṃ pana ṭhāne aññesu ca evarūpesu ‘‘saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipatī’’ti āgataṭṭhānesu suvaṇṇakārānaṃ mūsā ‘‘ukkā’’ti veditabbā.

Tatrāyaṃ upamāsaṃsandanā – saṃkiliṭṭhavatthaṃ viya hi saṃkiliṭṭhajātarūpaṃ viya ca imassa bhikkhuno puthujjanakāle kāmarāgādimalānugataṃ cittaṃ daṭṭhabbaṃ. Acchodakaṃ viya ukkāmukhaṃ viya ca anāgāmimaggo. Taṃ udakaṃ ukkāmukhañca āgamma vatthasuvaṇṇānaṃ parisuddhatā viya tassa bhikkhuno vuttappakārasīladhammapaññāsaṅgahaṃ anāgāmimaggaṃ āgamma visuddhacittatāti.

77. So mettāsahagatena cetasāti yathānusandhivasena desanā āgatā. Tayo hi anusandhī pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ‘siyā nu kho, bhante, bahiddhā asati paritassanā’ti? ‘Siyā bhikkhū’ti bhagavā avocā’’ti (ma. ni. 1.242). Evaṃ pucchantānaṃ vissajjitasuttavasena pucchānusandhi veditabbo. ‘‘Siyā kho pana te brāhmaṇa evamassa, ajjāpi nūna samaṇo gotamo avītarāgo’’ti (ma. ni. 1.55) evaṃ paresaṃ ajjhāsayaṃ viditvā vuttassa suttassa vasena ajjhāsayānusandhi veditabbo. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamovādo āgato. Alagadde heṭṭhā diṭṭhiparidīpanena uṭṭhitā, upari tiparivaṭṭasuññatāpakāsanā āgatā, cūḷaassapure heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Kosambiyasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Imasmimpi vatthasutte heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Tena vuttaṃ ‘‘yathānusandhivasena desanā āgatā’’ti. Brahmavihāresu pana anupadavaṇṇanā ca bhāvanānayo ca sabbo sabbākārena visuddhimagge vutto.

78. Evaṃ bhagavā abhijjhādīnaṃ upakkilesānaṃ paṭipakkhabhūtaṃ sabbaso ca kāmarāgabyāpādappahānena vihatapaccatthikattā laddhapadaṭṭhānaṃ tassa anāgāmino brahmavihārabhāvanaṃ dassetvā idānissa arahattāya vipassanaṃ dassetvā arahattappattiṃ dassetuṃ so atthi idantiādimāha.

Tassattho – so anāgāmī evaṃ bhāvitabrahmavihāro etesaṃ brahmavihārānaṃ yato kutoci vuṭṭhāya te eva brahmavihāradhamme nāmavasena tesaṃ nissayaṃ hadayavatthuṃ vatthunissayāni bhūtānīti iminā nayena bhūtupādāyadhamme rūpavasena ca vavatthapetvā atthi idanti pajānāti, ettāvatānena dukkhasaccavavatthānaṃ kataṃ hoti. Tato tassa dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānāti, ettāvatānena samudayasaccavavatthānaṃ kataṃ hoti. Tato tassa pahānupāyaṃ vicinanto atthi paṇītanti pajānāti, ettāvatānena maggasaccavavatthānaṃ kataṃ hoti. Tato tena maggena adhigantabbaṭṭhānaṃ vicinanto atthi uttari imassa saññāgatassa nissaraṇanti pajānāti, imassa mayā adhigatassa brahmavihārasaññāgatassa uttari nissaraṇaṃ nibbānaṃ atthīti evaṃ pajānātīti adhippāyo, ettāvatānena nirodhasaccavavatthānaṃ kataṃ hoti. Tassa evaṃ jānato evaṃ passatoti tassa vipassanāpaññāya evaṃ catūhi ākārehi cattāri saccāni jānato, maggapaññāya evaṃ passato, bhayabherave vuttanayeneva kāmāsavāpi cittaṃ vimuccati…pe… itthattāyāti pajānātīti.

Evaṃ yāva arahattā desanaṃ pāpetvā idāni yasmā tassaṃ parisati nhānasuddhiko brāhmaṇo nisinno, so evaṃ nhānasuddhiyā vaṇṇaṃ vuccamānaṃ sutvā pabbajitvā arahattaṃ pāpuṇissatīti bhagavatā vidito, tasmā tassa codanatthāya ‘‘ayaṃ vuccati, bhikkhave, bhikkhu sināto antarena sinānenā’’ti imaṃ pāṭiyekkaṃ anusandhimāha. Tattha antarena sinānenāti abbhantarena kilesavuṭṭhānasinānena.

79. Sundarikabhāradvājoti bhāradvājo nāma so brāhmaṇo attano gottavasena, sundarikāya pana nadiyā sinātassa pāpappahānaṃ hotīti ayamassa diṭṭhi, tasmā ‘‘sundarikabhāradvājo’’ti vuccati. So taṃ bhagavato vacanaṃ sutvā cintesi ‘‘mayaṃ sinānasuddhiṃ vaṇṇema, samaṇopi gotamo tatheva vaṇṇeti, samānacchando dāni esa amhehī’’ti. Atha bhagavantaṃ bāhukaṃ nadiṃ gantvā taṃ tattha pāpaṃ pavāhetvā āgataṃ viya maññamāno āha ‘‘gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu’’nti? Bhagavā tassa gacchāmīti vā na gacchāmīti vā avatvāyeva brāhmaṇassa diṭṭhisamugghātaṃ kattukāmo ‘‘kiṃ brāhmaṇa bāhukāya nadiyā, kiṃ bāhukā nadī karissatī’’ti āha. Tassattho kiṃ payojanaṃ bāhukāya, kiṃ sā karissati? Asamatthā sā kassaci atthāya, kiṃ tattha gamissāmīti?

Atha brāhmaṇo taṃ pasaṃsanto lokkhasammatātiādimāha. Tattha lokkhasammatāti lūkhabhāvasammatā, lūkhabhāvanti cokkhabhāvaṃ, visuddhibhāvaṃ detīti evaṃ sammatāti vuttaṃ hoti. Lokyasammatātipi pāṭho. Tassattho, seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatāti. Puññasammatāti puññanti sammatā. Pavāhetīti gamayati visodheti. Gāthāhi ajjhabhāsīti gāthāhi abhāsi. Gāthā ca vuccamānā tadatthadīpanatthameva vā gāthārucikānaṃ vuccati, visesatthadīpanatthaṃ vā. Idha panetā ubhayatthadīpanatthaṃ vuttāti veditabbā.

Bāhukanti idameva hi ettha vacanaṃ tadatthadīpakaṃ, sesāni visesatthadīpakāni. Yatheva hi bāhukaṃ, evaṃ adhikakkādīnipi loko gacchati nhānena pāpaṃ pavāhetuṃ. Tattha ye tesaṃ ṭhānānaṃ āsannā honti, te divasassa tikkhattuṃ nhāyanti. Ye dūrā, te yathākkamaṃ dvikkhattuṃ sakiṃ ekadivasantaraṃ, evaṃ yāva saṃvaccharantaraṃ nhāyanti. Ye pana sabbathāpi gantuṃ na sakkonti, te ghaṭehipi tato udakaṃ āharāpetvā nhāyanti. Sabbañcetaṃ niratthakaṃ, tasmā imaṃ visesatthaṃ dīpetuṃ adhikakkādīnipīti āha.

Tattha adhikakkanti nhānasambhāravasena laddhavohāraṃ ekaṃ titthaṃ vuccati. Gayātipi maṇḍalavāpisaṇṭhānaṃ titthameva vuccati. Payāgāti etampi gaṅgāya ekaṃ titthameva mahāpanādassa rañño gaṅgāyaṃ nimuggapāsādassa sopānasammukhaṭṭhānaṃ, bāhukā sundarikā sarassatī bāhumatīti imā pana catasso nadiyo. Bāloti duppañño. Pakkhandoti pavisanto. Na sujjhatīti kilesasuddhiṃ na pāpuṇāti, kevalaṃ rajojallameva pavāheti.

Kiṃ sundarikā karissatīti sundarikā kilesavisodhane kiṃ karissati? Na kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi padehi vuttehi itarānipi cattāri lakkhaṇāhāranayena vuttāneva honti, tasmā yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti veditabbā.

Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddakammaṃ. Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakamme yuttaṃ vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti.

Suddhassāti nikkilesassa. Sadā phaggūti niccampi phaggunīnakkhattameva. Phaggunamāse kira ‘‘uttaraphaggunadivase yo nhāyati, so saṃvaccharaṃ katapāpaṃ sodhetī’’ti evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha ‘‘suddhassa ve sadā phaggū’’ti. Nikkilesassa niccaṃ phaggunīnakkhattaṃ, itaro kiṃ sujjhatīti? Uposatho sadāti suddhassa ca cātuddasapannarasādīsu uposathaṅgāni asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti imasmiṃyeva mama sāsane sināhi. Kiṃ vuttaṃ hoti? ‘‘Sace ajjhattikakilesamalappavāhanaṃ icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ natthī’’ti.

Idānissa sappāyadesanāvasena tīsupi dvāresu suddhiṃ dassento sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti.

Sace musā na bhaṇasīti etenassa vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddhahāno amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā udapānopi te gayā, gayāyapi hi te nhāyantassa udapānepi imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā tassa bhagavā ‘‘gacchati pana bhavaṃ gotamo bāhuka’’nti puṭṭhopi ‘‘kiṃ kāhasi bāhukaṃ gantvā’’ti avatvā ‘‘kiṃ kāhasi gayaṃ gantvā’’ti āhāti veditabbo.

80. Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena. Vūpakaṭṭho cittavivekena. Appamatto kammaṭṭhāne sati avijahanena. Ātāpī kāyikacetasikavīriyasaṅkhātena ātāpena. Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena. Nacirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti gharā. Agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsīti, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.

Katamā panassa jāti khīṇā? Kathañca naṃ abbhaññāsīti? Vuccate, kāmañcetaṃ bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, tattha vāyāmābhāvato. Na paccuppannā, vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni punaitthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanā natthīti. Atha vā, itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vatthasuttavaṇṇanā niṭṭhitā.

8. Sallekhasuttavaṇṇanā

81. Evaṃ me sutanti sallekhasuttaṃ. Tattha mahācundoti tassa therassa nāmaṃ. Sāyanhasamayanti sāyanhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā ‘‘paṭisallānā vuṭṭhito’’ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhujjalavibhūsitena sirasā bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā ‘‘sukhī bhava, cundā’’ti evaṃ vacībhedaṃ kārāpetvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ paggayha kaṇṇasukhaṃ pemaniyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento ‘‘sukhī hohī’’ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatridaṃ sādhakasuttaṃ, ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā’’ti. Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti.

Yā imāti idāni vattabbābhimukhaṃ karonto viya āha. Anekavihitāti nānappakārā. Diṭṭhiyoti micchādiṭṭhiyo. Loke uppajjantīti sattesu pātubhavanti. Attavādappaṭisaṃyuttāti ‘‘rūpaṃ attato samanupassatī’’tiādinayappavattena attavādena paṭisaṃyuttā, tā vīsati bhavanti. Lokavādappaṭisaṃyuttāti ‘‘sassato attā ca loko cā’’tiādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato, asassato, sassato ca asassato ca, neva sassato nāsassato, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko cāti evaṃ pavattattā.

Ādimevātiādīsu ayamattho kiṃ nu kho bhante ādimeva manasikarontassa appatvāpi sotāpattimaggaṃ vipassanāmissakapaṭhamamanasikārameva manasikarontassa bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ adhimānappahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu ‘‘therassa antevāsikā ādimanasikāreneva diṭṭhīnaṃ samucchedappahānaṃ hotīti evaṃsaññinopi, samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi. So tesaṃ atthāya bhagavantaṃ pucchatī’’ti.

82. Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imātiādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha ‘‘rūpe kho, bhikkhave, sati rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’ti (saṃ. ni. 3.152) vitthāro. Ārammaṇavasena pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti, idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇametaṃ mayhaṃ na hoti, ahampi eso na asmi, eso me attāpi na hotīti evametaṃ yathābhūtaṃ sammappaññāya passatoti evaṃ tāva padattho veditabbo.

Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāvicaritappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na meso attāti diṭṭhipapañcaṃ. Diṭṭhekaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ ‘‘netaṃ mamā’’tiādinā ākārena etaṃ khandhapañcakaṃ. Yathābhūtanti yathā sabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamantiādinā pana gayhamānampi tenākārena nevatthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāpariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.

Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nu kho noti āyasmatā mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno uppajjati, svāyaṃ uppajjamāno neva lokavaṭṭānusārīnaṃ bālaputhujjanānaṃ uppajjati, na ariyasāvakānaṃ. Na hi sotāpannassa ‘‘sakadāgāmī aha’’nti adhimāno uppajjati, na sakadāgāmissa ‘‘anāgāmī aha’’nti, na anāgāmino ‘‘arahā aha’’nti, kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa niccaṃ yuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato ‘‘sotāpanno ahanti vā, sakadāgāmī, anāgāmī, arahā aha’’nti vā adhimāno uppajjati, talaṅgaratissapabbatavāsidhammadinnattherena ovādiyamānattherānaṃ viya.

Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ adhigacchiṃsu. Taṃ pavattiṃ sutvā tissamahāvihāravāsī bhikkhusaṅgho ‘‘na aṭṭhānaniyojako theroti theraṃ ānethā’’ti sambahule bhikkhū pāhesi. Te gantvā, ‘‘āvuso, dhammadinna bhikkhusaṅgho taṃ pakkosāpetī’’ti āhaṃsu. So āha ‘‘kiṃ pana tumhe, bhante, attānaṃ gavesatha para’’nti? Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi, sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṅgho puna aññe bhikkhū pāhesi, evaṃ yāvatatiyaṃ pahitā sabbepi tattheva arahattaṃ patvā vihariṃsu.

Tato saṅgho gatagatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. So gantvā ca, ‘‘bhante, dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṅgho tuyhaṃ santike pesesi, tvaṃ nāma saṅghassa āṇaṃ garuṃ na karosi, nāgacchasī’’ti āha. Thero kimetanti paṇṇasālaṃ appavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva nikkhami, so antarāmagge haṅkanavihāraṃ pāvisi. Tattha ceko mahāthero saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti. Thero taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha ‘‘āma dhammadinna, yaṃ pabbajitena kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī’’ti. Kiṃ, bhante, iddhimpi vaḷañjethāti. Āma dhammadinnāti. Sādhu vata, bhante, hatthiṃ tumhākaṃ paṭimukhaṃ āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhāpabhinnaṃ naṅguṭṭhaṃ bījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā bhīto palāyituṃ ārabhi. Tadāva attānaṃ ‘‘nāhaṃ arahā’’ti ñatvā dhammadinnassa pādamūle ukkuṭikaṃ nisīditvā ‘‘patiṭṭhā me hohi, āvuso’’ti āha. Dhammadinno ‘‘mā, bhante, soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī’’ti theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi.

Cittalapabbatepi tādisova thero vasati. Dhammadinno tampi upasaṅkamitvā tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ, bhante, iddhimpi vaḷañjethāti āha. Āmāvusoti. Sādhu vata, bhante, ekaṃ pokkharaṇiṃ māpethāti. Thero māpesi. Ettha, bhante, padumagumbaṃ māpethāti. Tampi māpesi. Padumagumbe mahāpadumaṃ māpethāti. Tampi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena gāyantaṃ naccantañca ekaṃ itthiviggahaṃ māpethāti. Tampi māpesi. So etaṃ, bhante, punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato saṭṭhivassāni vikkhambhitakilesā caliṃsu, so tadā attānaṃ ñatvā purimatthero viya dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi.

Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiñca samaye therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti, etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi ‘‘idha pattacīvaraṃ ṭhapehī’’ti dhammadinnaṃ vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā pana pañhaṃ pucchiṃsu. So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā mahāpathaviṃ pahari. Bhante ayaṃ acetanā mahāpathavīpi dhammadinnassa guṇaṃ jānāti. Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha –

‘‘Acetanāyaṃ pathavī, vijānāti guṇāguṇaṃ;

Sacetanātha kho bhante, na jānātha guṇāguṇa’’nti.

Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi. Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha.

Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bhikkhu bāhiraparibbājakehi sādhāraṇaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese saṃlikhati, tenāhaṃ viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānaṃ sallekho vā sallekhapaṭipadā vā hoti. Kasmā? Avipassanāpādakattā. Na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā ‘‘na kho panete, cunda, ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccantī’’ti āha.

Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ, ete paṭhamajjhānadhammāti vuttaṃ hoti. Samāpattivasena vā, ekampi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena pavattattā bahuttaṃ gacchati. Ārammaṇavasena vā, ekampi hi paṭhamajjhānaṃ pathavīkasiṇādīsu pavattivasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Āruppajhānesu pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ.

Yasmā cetesaṃ aṅgānipi santāni ārammaṇānipi, nibbutāni ceva sukhumāni cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni. Ayaṃ tāva tesaṃ catunnampi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana ‘‘sabbaso rūpasaññāna’’ntiādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena vuttāyeva.

83. Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, cittekaggakaro diṭṭhadhamme sukhavihāro panassa hoti, tasmā tamatthaṃ dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho kātabbo catucattālīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento idha kho pana votiādimāha.

Kasmā pana ‘‘aṭṭhahi samāpattīhi avihiṃsādayo sallekhā’’ti vuttā? Lokuttarapādakattā. Bāhirakānañhi aṭṭha samāpattiyo vaṭṭapādakāyeva. Sāsane saraṇagamanampi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva ca suttena veditabbaṃ ‘‘yathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī’’ti. Idañhi sandhāya dakkhiṇāvisuddhisutte ‘‘bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne’’ti vuttaṃ (ma. ni. 3.379). Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya paṭipanno adhippetoti, ayaṃ tāvettha pāḷiyojanā.

Anupadavaṇṇanāyaṃ pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ. Voti karaṇatthe sāmivacanaṃ, ayaṃ pana saṅkhepattho, yadetaṃ ‘‘pare vihiṃsakā bhavissantī’’tiādinā nayena vihiṃsādivatthuṃ vadāma. Idha, cunda, tumhehi sallekho kātabboti.

Evaṃ saṅkhepato vatvā idāni vitthārento ‘‘pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo’’tiādimāha.

Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā vā leḍḍunā vātiādīhi sattānaṃ vihesakā bhavissanti. Mayamettha avihiṃsakā bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti evaṃ tumhehi sallekho kātabbo. Sallekhoti ca idha avihiṃsāva veditabbā. Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñca missetvā diṭṭhi vuttāti veditabbā. Tathā mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato sammādiṭṭhisutte āvi bhavissati. Micchattesu micchādiṭṭhiādayo dvedhāvitakke.

Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī pāṇaghātakāti attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ hīnaṃ lāmakadhammaṃ carantīti abrahmacārī, methunadhammappaṭisevakāti attho. Brahmaṃ seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunā paṭiviratāti attho. Ettha ca brahmacariyaṃ sallekhoti veditabbaṃ. Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā vadantīti musāvādī, paresaṃ atthabhañjanakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Paresaṃ mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakavacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū, parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya natthi dinnantiādivatthukāya, micchattapariyāpannāya aniyyānikadiṭṭhiyā ca samannāgatāti attho. Sammā sobhanā viññuppasatthā etesaṃ diṭṭhīti sammādiṭṭhī, kammapathapariyāpannāya atthi dinnantiādikāya kammassakatādiṭṭhiyā, sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho.

Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācātiādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnampi akusalakkhandhānametaṃ adhivacanaṃ. Yampi vuttaṃ bhagavatā – ‘‘atthesā, bhikkhave, anussati, nesā natthīti vadāmi, puttalābhaṃ vā, bhikkhave, anussarato, dhanalābhaṃ vā, bhikkhave, anussarato, yasalābhaṃ vā, bhikkhave, anussarato’’ti, tampi taṃ taṃ cintentassa satipatirūpakena uppattiṃ sandhāya vuttanti veditabbaṃ. Micchāñāṇīti ettha ca micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho veditabbo, tena samannāgatā puggalā micchāñāṇī. Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇāñāṇaṃ ‘‘sammāñāṇa’’nti vuccati, tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā ‘‘vimuttā maya’’nti evaṃsaññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī. Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakkhandhānametaṃ adhivacanaṃ. Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā sallekhoti veditabbā. Tattha niyojento āha ‘‘mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo’’ti.

Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti veditabbāni. Tattha thinamiddhena pariyuṭṭhitā abhibhūtāti thinamiddhapariyuṭṭhitā. Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ kātunti vicikicchī. Kodhanātiādīni dasa cittassa upakkilesavasena vuttāni. Tattha kodhādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho – kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti upanāhī. Tathā makkhī palāsī ca. Issantīti issukī. Maccharāyantīti maccharī, maccheraṃ vā etesaṃ atthīti maccharī. Saṭhayantīti saṭhā, na sammā bhāsantīti vuttaṃ hoti, kerāṭikayuttānametaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī. Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho veditabbo.

Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā. Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi pakiṇṇakavasena vuttāni. Assaddhātiādīni satta asaddhammavasena. Tattha tīsu vatthūsu saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā, saddhā vā etesaṃ atthītipi saddhā. Natthi etesaṃ hirīti ahirikā, akusalasamāpattiyā ajigucchamānānametaṃ adhivacanaṃ. Hirī etesaṃ mane, hiriyā vā yuttamanāti hirimanā. Na ottappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti. Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti na gahetabbaṃ, natthīti gahetabbaṃ. ‘‘Appassutā’’ti hi nissutā sutavirahitā vuccanti. Bahu sutametesanti bahussutā, tathāgatabhāsitaṃ ekampi gāthaṃ yāthāvato ñatvā anurūpapaṭipannānametaṃ adhivacanaṃ. Kucchitā sīdantīti kusītā, hīnavīriyānametaṃ adhivacanaṃ. Āraddhaṃ vīriyametesanti āraddhavīriyā, sammappadhānayuttānametaṃ adhivacanaṃ, muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ āṇā.

Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi dassento sandiṭṭhiparāmāsītiādimāha. Tattha sandiṭṭhiṃ parāmasantīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhantīti ādhānaggāhī, ādhānanti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī, ye attano uppannaṃ diṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā gaṇhanti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na vissajjanti. Vuttavipariyāyena sukkapakkho veditabbo.

84. Evaṃ catucattālīsāya ākārehi sallekhaṃ dassetvā idāni tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho ahantiādimāha.

Tassattho, ahaṃ, cunda, kusalesu dhammesu cittuppādampi bahūpakāraṃ vadāmi, yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ, tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca ‘‘karothā’’ti āṇāpanaṃ vā, uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti dasseti. Kasmā panettha cittuppādopi bahūpakāroti? Ekantahitasukhāvahattā anuvidhiyanānaṃ hetuttā ca.

‘‘Dānaṃ dassāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, ‘‘bhikkhusaṅghaṃ nimantetha pūjetha parivisathā’’ti parijane āṇāpeti. Evaṃ ‘‘saṅghassa cīvaraṃ senāsanaṃ bhesajjaṃ dassāmī’’ti cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo saraṇagamanādīsu.

‘‘Saraṇaṃ gacchāmī’’ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya vā saraṇaṃ gaṇhāti. Tathā ‘‘pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī’’ti cittaṃ uppādetvā kāyena vā vācāya vā samādiyati, ‘‘pabbajitvā catūsu sīlesu patiṭṭhahissāmī’’ti ca cittaṃ uppādetvā kāyena vācāya ca pūretabbaṃ sīlaṃ pūreti. ‘‘Buddhavacanaṃ uggahessāmī’’ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ dhutaṅgasamādāna-kammaṭṭhānuggaha-kasiṇaparikamma-jhānasamāpattivipassanāmaggaphala- paccekabodhi-sammāsambodhivasena netabbaṃ.

‘‘Buddho bhavissāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva aparena samayena kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā sadevakaṃ lokaṃ tārento vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro. Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā.

Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni tattha niyojento ‘‘tasmā tiha cundā’’tiādimāha. Taṃ atthato pākaṭameva.

85. Evaṃ catucattālīsāya ākārehi dassite sallekhe cittuppādassāpi bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento seyyathāpītiādimāha.

Tassattho, yathā nāma, cunda, khāṇukaṇṭakapāsāṇādīhi visamo maggo bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo samo maggo bhaveyya, yathā ca rukkhamūlapāsāṇapapātakumbhīlamakarādi paribyākulaṃ visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ sopānaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho, cunda, visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni.

86. Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni uparibhāgaṅgamanīyataṃ dassento, seyyathāpītiādimāha.

Tassattho, yathā nāma, cunda, ye keci akusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena adhobhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle aniṭṭhākantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā vā dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena uparibhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle iṭṭhakantavipākattā, evameva kho, cunda, vihiṃsakassa…pe… uparibhāgāyāti. Tatrāyaṃ opammasaṃsandanā – yathā sabbe akusalā adhobhāgaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca sabbe kusalā uparibhāgaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti.

87. Evaṃ tasseva sallekhassa uparibhāgaṅgamanīyataṃ dassetvā idāni parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata, cunda, paraṃ palipapalipannaṃ uddharissatīti evaṃ sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā veditabbā. Yathā, cunda, koci puriso yāva nāsikaggā gambhīre kaddame nimuggo aparaṃ tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva yo attanā pañcakāmaguṇapalipe palipanno, so vata paraṃ tatheva palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati.

Tattha siyā ayuttametaṃ, puthujjanānampi bhikkhubhikkhunīupāsakaupāsikānaṃ dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti, taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi rañño paccantajanapade pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena vācāpetvā tamatthaṃ sutvā ‘‘rañño āṇā’’ti ādarena sampādenti, na ca nesaṃ hoti ‘‘lekhavācakassa ayaṃ āṇā’’ti. Lekhavācako pana ‘‘vissaṭṭhāya vācāya vācesi anelagaḷāyā’’ti pasaṃsāmattameva labhati, evameva kiñcāpi sāriputtapabhutayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācako viya te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana ‘‘vissaṭṭhāya vācāya dhammaṃ desenti anelagaḷāyā’’ti pasaṃsāmattameva labhantīti. Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo.

Adanto avinīto aparinibbutoti ettha pana anibbisatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati, nibbisaṃ karissati, vinessati vā tisso sikkhā sikkhāpessati, parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati. Vuttavipariyāyena sukkapakkho veditabbo.

Evameva kho, cunda, vihiṃsakassa…pe… parinibbānāyāti ettha pana evamattho veditabbo – yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati, danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ vijjatīti. Kiṃ pana tanti? Apalipapalipannattaṃ, dantattaṃ vinītattaṃ parinibbutattañca, evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Kiṃ vuttaṃ hoti? Yo attanā avihiṃsako, tassa yā avihiṃsā, ayaṃ yā esā vihiṃsakassa parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako parassa vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti? Avihiṃsakattameva. Yañhi yena attanā adhigataṃ hoti, so paraṃ tadatthāya samādapetuṃ sakkotīti.

Atha vā yathā attanā apalipanno danto vinīto parinibbuto paraṃ palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto viya hi aparinibbutaṃ avihiṃsācetanāva vihiṃsācetanaṃ parinibbāpetuṃ samatthā. Etamatthaṃ dassento ‘‘evameva kho, cundā’’tiādimāhāti evamettha attho daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā na katāti.

88. Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho, cundātiādimāha. Tattha sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ. Tesaṃ vasena cittassa uppādetabbato cittupādakāraṇaṃ, vihiṃsādi, parikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāganipphādanato uparibhāgakāraṇaṃ, vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, pariccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, cunda, rukkhamūlāni…pe… amhākaṃ anusāsanīti.

Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpasenāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle, ārogyakāle, sattasappāyādisampattikāle, satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅgulabhattā hutvā seyyasukhaṃ middhasukhamanubhontā pamajjanti, te pacchā jarākāle, rogakāle, maraṇakāle, vipattikāle, satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sallekhasuttavaṇṇanā niṭṭhitā.

9. Sammādiṭṭhisuttavaṇṇanā

89. Evaṃ me sutanti sammādiṭṭhisuttaṃ. Tattha ‘‘sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccati, kittāvatā nu kho, āvuso’’ti vā ‘‘katamaṃ panāvuso, akusala’’nti vā evaṃ yattakā therena pucchā vuttā, sabbā kathetukamyatā pucchā eva.

Tattha yasmā jānantāpi sammādiṭṭhīti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenāpi attapaccakkhenāpi, tasmā taṃ bahūnaṃ vacanaṃ upādāya dvikkhattuṃ āmasanto ‘‘sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccatī’’ti āha. Ayañhi ettha adhippāyo, aparehipi sammādiṭṭhīti vuccati, athāparehipi sammādiṭṭhīti vuccati, svāyaṃ evaṃ vuccamāno atthañca lakkhaṇañca upādāya kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hotīti. Tattha sammādiṭṭhīti sobhanāya pasatthāya ca diṭṭhiyā samannāgato. Yadā pana dhammeyeva ayaṃ sammādiṭṭhisaddo vattati, tadāssa sobhanā pasatthā ca diṭṭhi sammādiṭṭhīti evamattho veditabbo.

Sā cāyaṃ sammādiṭṭhi duvidhā hoti lokiyā lokuttarāti. Tattha kammassakatāñāṇaṃ saccānulomikañāṇañca lokiyā sammādiṭṭhi, saṅkhepato vā sabbāpi sāsavā paññā. Ariyamaggaphalasampayuttā paññā lokuttarā sammādiṭṭhi. Puggalo pana tividho hoti puthujjano sekkho asekkho ca. Tattha puthujjano duvidho hoti bāhirako sāsaniko ca. Tattha bāhirako kammavādī kammassakatādiṭṭhiyā sammādiṭṭhi hoti, no saccānulomikāya attadiṭṭhiparāmāsakattā. Sāsaniko dvīhipi. Sekkho niyatāya sammādiṭṭhiyā sammādiṭṭhi. Asekkho asekkhāya. Idha pana niyatāya niyyānikāya lokuttarakusalasammādiṭṭhiyā samannāgato ‘‘sammādiṭṭhī’’ti adhippeto. Tenevāha ‘‘ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhamma’’nti, lokuttarakusalasammādiṭṭhiyeva hi antadvayamanupagamma ujubhāvena gatattā, kāyavaṅkādīni ca sabbavaṅkāni samucchinditvā gatattā ujugatā hoti, tāyeva ca diṭṭhiyā samannāgato navappakārepi lokuttaradhamme aveccappasādena acalappasādena samannāgato hoti, sabbadiṭṭhigahanāni ca vinibbeṭhento sabbakilese pajahanto jātisaṃsārā nikkhamanto paṭipattiṃ pariniṭṭhapento ariyena maggena āgato imaṃ sambuddhappaveditaṃ amatogadhaṃ nibbānasaṅkhātaṃ saddhammanti vuccati.

Yato khoti kālaparicchedavacanametaṃ, yasmiṃ kāleti vuttaṃ hoti. Akusalañca pajānātīti dasākusalakammapathasaṅkhātaṃ akusalañca pajānāti, nirodhārammaṇāya pajānanāya kiccavasena ‘‘idaṃ dukkha’’nti paṭivijjhanto akusalaṃ pajānāti. Akusalamūlañca pajānātīti tassa mūlapaccayabhūtaṃ akusalamūlañca pajānāti, teneva pakārena ‘‘ayaṃ dukkhasamudayo’’ti paṭivijjhanto. Esa nayo kusalañca kusalamūlañcāti etthāpi. Yathā cettha, evaṃ ito paresu sabbavāresu kiccavaseneva vatthupajānanā veditabbā. Ettāvatāpīti ettakena iminā akusalādippajānanenāpi. Sammādiṭṭhi hotīti vuttappakārāya lokuttarasammādiṭṭhiyā samannāgato hoti. Ujugatāssa…pe… imaṃ saddhammanti ettāvatā saṃkhittadesanā niṭṭhitā hoti. Desanāyeva cesā saṃkhittā, tesaṃ pana bhikkhūnaṃ vitthāravaseneva sammāmanasikārappaṭivedho veditabbo.

Dutiyavāre pana desanāpi vitthārena manasikārappaṭivedhopi vitthāreneva vuttoti veditabbo. Tattha ‘‘saṃkhittadesanāya dve heṭṭhimamaggā, vitthāradesanāya dve uparimamaggā kathitā’’ti bhikkhū āhaṃsu vitthāradesanāvasāne ‘‘sabbaso rāgānusayaṃ pahāyā’’tiādivacanaṃ sampassamānā. Thero panāha ‘‘saṃkhittadesanāyapi cattāro maggā rāsito kathitā, vitthāradesanāyapī’’ti. Yā cāyaṃ idha saṃkhittavitthāradesanāsu vicāraṇā āvikatā, sā sabbavāresu idha vuttanayeneva veditabbā. Apubbānuttānapadavaṇṇanāmattameva hi ito paraṃ karissāma.

Akusalakammapathavaṇṇanā

Tattha paṭhamavārassa tāva vitthāradesanāya ‘‘pāṇātipāto kho, āvuso, akusala’’ntiādīsu akosallappavattiyā akusalaṃ veditabbaṃ, parato vattabbakusalappaṭipakkhato vā. Taṃ lakkhaṇato sāvajjadukkhavipākaṃ saṃkiliṭṭhaṃ vā. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā.

Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panettha vitthārīyamāne atipapañco hoti, tasmā naṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbo.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā honti parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 1.92) vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa; dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhatā, muhuttikāti etā ca dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhāsaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādanakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadīmaññe sandatī’’ti purāṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyappaṭibaddhena vā vācāya vā visaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇā vācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusampi karoti, sā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sā eva ca idha adhippetāti. Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā bhinditabbo paro, ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusā cetanā pharusā vācā. Tassa āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tattheva araññe mahiṃsī uṭṭhāsi. Dārako ‘‘yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū’’ti saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusā vācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti niddhamatha ne’’ti. Atha kho nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusā vācā hoti. Cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathananti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā ca mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatīdaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo, pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta, cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha naṃ ghātethā’’ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇā vācā. Pharusā vācā dukkhavedanāva. Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā dosamohavasena. Abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Lobho akusalamūlantiādīsu lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Tesu lobho sayañca akusalo sāvajjadukkhavipākaṭṭhena, imesañca pāṇātipātādīnaṃ akusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti akusalamūlaṃ. Vuttampi cetaṃ ‘‘ratto kho āvuso rāgena abhibhūto pariyādinnacitto pāṇampi hanatī’’tiādi. Dosamohānaṃ akusalamūlabhāvepi eseva nayo.

Akusalakammapathavaṇṇanā niṭṭhitā.

Kusalakammapathavaṇṇanā

Pāṇātipātā veramaṇī kusalantiādīsu pāṇātipātādayo vuttatthā eva. Veraṃ maṇatīti veramaṇī, veraṃ pajahatīti attho. Viramati vā etāya karaṇabhūtāya, vikārassa vekāraṃ katvāpi veramaṇī. Ayaṃ tāvettha byañjanato vaṇṇanā. Atthato pana veramaṇīti kusalacittasampayuttā virati. Yā ‘‘pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati viratī’’ti evaṃ vuttā kusalacittasampayuttā virati, sā bhedato tividho hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttaṃ amhākaṃ evarūpaṃ kātu’’nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya.

Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca ‘‘allasasamaṃsaṃ laddhuṃ vaṭṭatī’’ti vuttaṃ. Tato cakkanassa bhātā ‘‘gaccha tāta khettaṃ āhiṇḍāhī’’ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti, so taṃ disvā vegena dhāvento valliyā baddho ‘‘kiri kirī’’ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi ‘‘mātu bhesajjaṃ karomī’’ti. Puna cintesi ‘‘na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya’’nti. Atha naṃ ‘‘gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā’’ti muñci. Bhātarā ca ‘‘kiṃ tāta saso laddho’’ti pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātusantikaṃ gantvā ‘‘yatohaṃ jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā’’ti saccaṃ vatvā adhiṭṭhāsi. Tāvadevassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā uttaravaḍḍhamānapabbatavāsīupāsakassa viya.

So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kassati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi ‘‘imāyassa tikhiṇavāsiyā sīsaṃ chindāmī’’ti. Puna cintesi ‘‘na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya’’nti. Evaṃ yāvatatiyaṃ cintetvā ‘‘jīvitaṃ pariccajāmi, na sikkhāpada’’nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāvāḷo muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā. Yassā uppattito pabhuti ‘‘pāṇaṃ ghātessāmī’’ti ariyapuggalānaṃ cittampi na uppajjatīti. Sā panāyaṃ virati kosallappavattiyā kusalanti vuttā. Kucchitasayanato vā kusanti laddhavohāraṃ dussīlyaṃ lunātītipi kusalaṃ. Katamañcāvuso kusalanti imassa pana pañhassa ananurūpattā kusalāti na vuttā.

Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti, viratiyopi. Ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni, vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā vā honti, majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā. Ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti, abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.

Alobho kusalamūlantiādīsu na lobhoti alobho, lobhapaṭipakkhassa dhammassetaṃ adhivacanaṃ. Adosāmohesupi eseva nayo. Tesu alobho sayañca kusalaṃ, imesañca pāṇātipātā veramaṇīādīnaṃ kusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti kusalamūlaṃ. Adosāmohānampi kusalamūlabhāve eseva nayo.

Idāni sabbampi taṃ saṅkhepena ca vitthārena ca desitamatthaṃ nigamento yato kho āvusotiādiappanāvāramāha. Tattha evaṃ akusalaṃ pajānātīti evaṃ yathāniddiṭṭhadasākusalakammapathavasena akusalaṃ pajānāti. Evaṃ akusalamūlantiādīsupi eseva nayo. Ettāvatā ekena nayena catusaccakammaṭṭhānikassa yāva arahattā niyyānaṃ kathitaṃ hoti. Kathaṃ? Ettha hi ṭhapetvā abhijjhaṃ dasa akusalakammapathā ca kusalakammapathā ca dukkhasaccaṃ. Abhijjhā ca lobho akusalamūlañcāti ime dve dhammā nippariyāyena samudayasaccaṃ. Pariyāyena pana sabbepi kammapathā dukkhasaccaṃ. Sabbāni kusalākusalamūlāni samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Dukkhaṃ parijānanto samudayaṃ pajahamāno nirodhaṃ pajānanto ariyamaggo maggasaccanti iti dve saccāni sarūpena vuttāni, dve āvattahāravasena veditabbāni.

So sabbaso rāgānusayaṃ pahāyāti so evaṃ akusalādīni pajānanto sabbākārena rāgānusayaṃ pajahitvā. Paṭighānusayaṃ paṭivinodetvāti paṭighānusayañca sabbākāreneva nīharitvāti vuttaṃ hoti. Ettāvatā anāgāmimaggo kathito. Asmīti diṭṭhimānānusayaṃ samūhanitvāti pañcasu khandhesu kañci dhammaṃ anavakārīkaritvā ‘‘asmī’’ti iminā samūhaggahaṇākārena pavattaṃ diṭṭhimānānusayaṃ samugghāṭetvā.

Tattha diṭṭhimānānusayanti diṭṭhisadisaṃ mānānusayanti vuttaṃ hoti. Ayañhi mānānusayo asmīti pavattattā diṭṭhisadiso hoti, tasmā evaṃ vutto. Imañca asmimānaṃ vitthārato viññātukāmena khandhiyavagge khemakasuttaṃ (saṃ. ni. 3.89) oloketabbanti.

Avijjaṃ pahāyāti vaṭṭamūlaṃ avijjaṃ pajahitvā. Vijjaṃ uppādetvāti tassā avijjāya samugghāṭikaṃ arahattamaggavijjaṃ uppādetvā. Ettāvatā arahattamaggo kathito. Diṭṭheva dhamme dukkhassantakaro hotīti asmiṃyeva attabhāve vaṭṭadukkhassa paricchedakaro hoti. Ettāvatāpi kho, āvusoti desanaṃ niyyāteti, imāya kammapathadesanāya vuttamanasikārappaṭivedhavasenapīti vuttaṃ hoti. Sesaṃ vuttanayameva. Evaṃ anāgāmimaggaarahattamaggehi desanaṃ niṭṭhapesīti.

Kusalakammapathavaṇṇanā niṭṭhitā.

Āhāravāravaṇṇanā

90. Sādhāvusoti kho…pe… āgato imaṃ saddhammanti evaṃ āyasmato sāriputtassa kusalākusalamukhena catusaccadesanaṃ sutvā taṃ āyasmato sāriputtassa bhāsitaṃ ‘‘sādhāvuso’’ti iminā vacanena te bhikkhū abhinanditvā imasseva vacanassa samuṭṭhāpakena cittena anumoditvā vacasā sampaṭicchitvā cetasā sampiyāyitvāti vuttaṃ hoti. Idāni yasmā thero nānappakārena catusaccadesanaṃ desetuṃ paṭibalo, yathāha ‘‘sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetu’’nti yasmā vā uttarimpi desetukāmova hutvā ‘‘ettāvatāpi kho’’ti avaca, tasmā aparenapi nayena saccadesanaṃ sotukāmā te bhikkhū āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ apucchiṃsu. Tena sayameva pucchitvā vissajjitapañhato uttariṃ siyā kho panāvuso, aññopi pariyāyo bhaveyya aññampi kāraṇanti iminā nayena aññaṃ atirekaṃ pañhaṃ pucchiṃsu, purimapañhassa vā uparibhāge pucchiṃsūti vuttaṃ hoti. Atha nesaṃ byākaramāno thero siyā, āvusotiādimāha. Tatthāyaṃ anuttānapadavaṇṇanā, āhāranti paccayaṃ. Paccayo hi āharati attano phalaṃ, tasmā ‘‘āhāro’’ti vuccati.

Bhūtānaṃ vā sattānantiādīsu bhūtāti sañjātā, nibbattā. Sambhavesīnanti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena yena vā iriyāpathena jāyanti, yāva te tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma. Tato paraṃ bhūtā nāma.

Atha vā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. saddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ upakāratthaṃ. Vacanabhedo cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni bhūtānaṃ ṭhitiyā ceva anuggahāya ca. Sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cāti evaṃ ubhayattha daṭṭhabbāni. Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbato kabaḷīkāro āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, vatthusukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā.

Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattāva vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamatteneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Tepi nānārukkhasākhāyo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātumahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo, tesaṃ āhāro sukhumotveva niṭṭhaṃ patto.

Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīvato muhutteneva jighacchito hoti, yaṃkañcideva khāditukāmo. Sappiṃ pana pasaṭamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu parissamaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pāleti, na sakkoti parissamaṃ vinodetuṃ. Dve pana ekato hutvā parissamañceva vinodenti pālenti cāti.

Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso. Etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa. Tasmā iminā nāma kāraṇena dutiyo vā tatiyo vāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva vuccati. Viññāṇanti yaṃkiñci cittaṃ.

Etthāha, yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttāti? Vuccate, ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha –

‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti.

Ko panettha āhāro, kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.

Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamattoyeva aṭṭha rūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭha rūpāni samuṭṭhāpetiyeva. Evaṃ ojaṭṭhamakarūpāni āharati.

Phassāhāro pana sukhavedaniyo phasso uppajjamāno sukhavedanaṃ āharati, tathā dukkhavedaniyo dukkhaṃ, adukkhamasukhavedaniyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.

Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati.

Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsarūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti.

Ettha ca manosañcetanāhāro tayo bhave āharatīti sāsavā kusalākusalacetanāva vuttā. Viññāṇaṃ paṭisandhināmarūpaṃ āharatīti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇato pete āhārāti veditabbā.

Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti. Phasso phusantoyeva, manosañcetanā āyūhamānāva. Viññāṇaṃ vijānantameva.

Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthambhito dasapi vassāni vassasatampi yāva āyuparimāṇaṃ tiṭṭhati. Yathā kiṃ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamānova ciraṃ tiṭṭhati, yathā cupatthambhena upatthambhitagehaṃ. Vuttampi cetaṃ –

‘‘Yathā mahārāja gehe patante aññena dārunā upatthambhenti, aññena dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhatī’’ti.

Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Kammajānaṃ anupālako hutvā paccayo hoti. Āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti.

Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hoti.

Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ, kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purekkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭhepi dhamme gārayhā honti. Samparāyepi tassa saṅghāṭipi ādittā sampajjalitātiādinā lakkhaṇasaṃyutte vuttanayena samaṇapetā honti. Imināva tāva kāraṇena kabaḷīkārāhāre nikantiyeva bhayanti veditabbā.

Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti. Te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭesu chaḍḍenti. Rañño vā niyyātenti. Tato ne rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati nesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.

Kusalākusalakammāyūhaneneva pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbamāgataṃyeva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.

Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati, tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti, tammūlakattāti, iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabbo.

Evaṃ sabhayesu pana imesu āhāresu sammāsambuddho kabaḷīkārāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, dve jāyampatikā’’tiādinā (saṃ. ni. 2.63) nayena puttamaṃsūpamaṃ desesi. Phassāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, gāvī niccammā’’tiādinā nayena niccammagāvūpamaṃ desesi. Manosañcetanāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, aṅgārakāsū’’tiādinā nayena aṅgārakāsūpamaṃ desesi. Viññāṇāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, coraṃ āgucāri’’ntiādinā nayena sattisatāhatūpamaṃ desesi.

Tatrāyaṃ bhūtamatthaṃ katvā saṅkhepato atthayojanā, dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsa yojanāni gantvā pātheyyaṃ niṭṭhāsi. Te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha ‘‘bhadde ito samantā paññāsa yojanāni gāmo vā nigamo vā natthi, tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Sāpi āha ‘‘sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Tato so taṃ āha ‘‘bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati. Na hi mando kumāro mātaraṃ vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma, puna dārakaṃ labheyyāma, handa dāni puttakaṃ māretvā maṃsaṃ gahetvā kantāraṃ nittharāmā’’ti.

Tato mātā puttamāha ‘‘tāta pitu santikaṃ gacchāhī’’ti. So agamāsi. Athassa pitā ‘‘mayā puttakaṃ posessāmīti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttakaṃ mārehī’’ti vatvā ‘‘tāta mātusantikameva gacchāhī’’ti āha. So agamāsi. Athassa mātāpi ‘‘mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhaṃ anubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkāhaṃ puttaṃ māretu’’nti vatvā ‘‘tāta pitusantikaṃyeva gacchāhī’’ti āha. Evaṃ so dvinnaṃ antarā gacchantoyeva mato. Te taṃ disvā paridevitvā pubbe vuttanayeneva maṃsāni gahetvā khādantā pakkamiṃsu. Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikulattā neva davāya hoti, na madāya na maṇḍanāya na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti.

Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya agorasamaṃsatāya aloṇatāya adhūpitatāyāti. Tasmā yo bhikkhu kabaḷīkārāhāraṃ evaṃ puttamaṃsasadisaṃ passati, so tattha nikantiṃ pariyādiyati. Ayaṃ tāva puttamaṃsūpamāyaṃ atthayojanā.

Niccammagāvūpamāyaṃ pana yathā sā gāvī gīvato yāva khurā, tāva cammaṃ uddāletvā muttā yaṃ yadeva nissāya tiṭṭhati, tattha pāṇakehi khajjamānā dukkhassevādhikaraṇaṃ hoti, evaṃ phassopi yaṃ yadeva vatthuṃ ārammaṇaṃ vā nissāya tiṭṭhati, taṃtaṃvatthārammaṇasambhavassa vedayitadukkhassa adhikaraṇameva hoti. Tasmā yo bhikkhu phassāhāraṃ evaṃ niccammagāvisadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ niccammagāvūpamāyaṃ atthayojanā.

Aṅgārakāsūpamāyaṃ pana yathā sā aṅgārakāsu, evaṃ mahāpariḷāhaṭṭhena tayo bhavā. Yathā nānābāhāsu gahetvā tattha upakaḍḍhakā dve purisā, evaṃ bhavesu upakaḍḍhanaṭṭhena manosañcetanā. Tasmā yo bhikkhu manosañcetanāhāraṃ evaṃ aṅgārakāsūpakaḍḍhakapurisasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ aṅgārakāsūpamāyaṃ atthayojanā.

Sattisatāhatūpamāyaṃ pana yena so puriso pubbaṇhasamaye sattisatena haññati, tamassa sarīre vaṇamukhasataṃ katvā antarā aṭṭhatvā vinivijjhitvā aparabhāgeyeva patati, evaṃ itarāni dve sattisatāni, evamassa patitokāse apatitvā apatitvā gatāhi sattīhi sabbasarīraṃ chiddāvachiddameva hoti, tassa ekavaṇamukhepi uppannassa dukkhassa pamāṇaṃ natthi, ko pana vādo tīsu vaṇamukhasatesu? Tattha sattinipātakālo viya paṭisandhiviññāṇanibbattakālo. Vaṇamukhajananaṃ viya khandhajananaṃ. Vaṇamukhesu dukkhavedanuppādo viya jātesu khandhesu vaṭṭamūlakanānāvidhadukkhuppādo. Aparo nayo, āgucārī puriso viya paṭisandhiviññāṇaṃ. Tassa sattighātehi uppannavaṇamukhāni viya viññāṇapaccayā nāmarūpaṃ. Vaṇamukhapaccayā tassa purisassa kakkhaḷadukkhuppādo viya nāmarūpapaccayā viññāṇassa dvattiṃsakammakāraṇaaṭṭhanavutirogādivasena nānappakārakadukkhuppādo daṭṭhabbo. Tasmā yo bhikkhu viññāṇāhāraṃ evaṃ sattisatāhatasadisaṃ passati. So tattha nikantiṃ pariyādiyati, ayaṃ sattisatāhatūpamāyaṃ atthayojanā.

So evaṃ imesu āhāresu nikantiṃ pariyādiyanto cattāropi āhāre parijānāti, yesu pariññātesu sabbampi pariññātaṃ vatthu pariññātameva hoti. Vuttañhetaṃ bhagavatā –

‘‘Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti. Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ, yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī’’ti (saṃ. ni. 2.63).

Taṇhāsamudayā āhārasamudayoti purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo nibbatto hotīti attho. Kathaṃ? Paṭisandhikkhaṇe hi tisantativasena uppannasamatiṃsarūpabbhantare jātā ojā atthi. Ayaṃ taṇhāpaccayā nibbatto upādinnakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā upādinnakaphassamanosañcetanā viññāṇāhārāti. Evaṃ tāva purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo veditabbo. Yasmā panidha upādinnakāpi anupādinnakāpi āhārā missetvā kathitā, tasmā anupādinnakānampi evaṃ taṇhāsamudayā āhārasamudayo veditabbo. Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā nibbatto anupādinnakakabaḷīkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā anupādinnakaphassamanosañcetanā viññāṇāhārāti.

Taṇhānirodhā āhāranirodhoti imissā upādinnakānañca anupādinnakānañca āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati. Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni. Yathā ca idha, evaṃ ito uttarimpi sabbavāresūti. Tasmā sabbattha asammuyhantena saccāni uddharitabbāni. Sabbavāresu ca ‘‘ettāvatāpi kho āvuso’’ti idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva ayaṃ yojanā ettāvatāpīti imāya āhāradesanāya vuttamanasikārappaṭivedhavasenāpīti vuttaṃ hoti. Esa nayo sabbatthāpi.

Āhāravāravaṇṇanā niṭṭhitā.

Saccavāravaṇṇanā

91. Idāni ‘‘sādhāvuso’’ti purimanayeneva therassa bhāsitaṃ abhinanditvā anumoditvā te bhikkhū uttarimpi pañhaṃ pucchiṃsu. Thero ca nesaṃ aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti, tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāyaṃ dukkhañca pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti.

Saccavāravaṇṇanā niṭṭhitā.

Jarāmaraṇavāravaṇṇanā

92. Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo. Yā devadattassa jarā, yā somadattassa jarāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ ‘‘ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso’’ti.

Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato. Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valittabhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati. Na ca khaṇḍiccādīneva jarā, na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattatāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā.

Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti.

Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

Ito paraṃ, tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammutiyā maraṇaṃ dīpeti.

Idāni paramatthena dīpetuṃ, khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti.

Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Atha vā yasmā ca cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho daṭṭhabbo.

Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati. Sesaṃ vuttanayamevāti.

Jarāmaraṇavāravaṇṇanā niṭṭhitā.

Jātivāravaṇṇanā

93. Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā, te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.

Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavaseneva saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo veditabbo. Sesaṃ vuttanayamevāti.

Jātivāravaṇṇanā niṭṭhitā.

Bhavavāravaṇṇanā

94. Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagaṃ kammameva. Tañhi upapattibhavassa kāraṇattā ‘‘sukho buddhānamuppādo (dha. pa. 194) dukkho pāpassa uccayo’’tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammañca upapatti ca ubhayampetamidha ‘‘kāmabhavo’’ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi upanissayavaseneva. Sesaṃ vuttanayamevāti.

Bhavavāravaṇṇanā niṭṭhitā.

Upādānavāravaṇṇanā

95. Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo, ‘‘upāyāsa upakaṭṭhā’’tiādīsu viya pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando’’ti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.

Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi. Upādiyanti ca tāya diṭṭhiṃ. Yathāha ‘‘sassato attā ca loko ca, idameva saccaṃ moghamañña’’ntiādi (ma. ni. 3.27), sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ diṭṭhupādānaṃ natthi dinna’’nti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.

Tathā sīlabbataṃ upādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ suddhīti abhinivesato sayameva upādānāni ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī’’ti vuttanayena veditabbaṃ.

Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyati etenāti attavādupādānaṃ, vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī’’ti (dha. sa. 1223) vuttanayena veditabbaṃ.

Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi. Sesaṃ vuttanayamevāti.

Upādānavāravaṇṇanā niṭṭhitā.

Taṇhāvāravaṇṇanā

96. Taṇhāvāre rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyaṃ pavattāya taṇhāya ‘‘seṭṭhiputto brāhmaṇaputto’’ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. ‘‘Ajjhattikassupādāya ‘asmī’ti hoti, ‘itthasmī’ti hotī’’ti (vibha. 973-974) vā evamādīnā ajjhattikarūpādinissitāni aṭṭhārasa, ‘‘bāhirassupādāya ‘iminā asmī’ti hoti, ‘iminā itthasmī’ti hotī’’ti vā (vibha. 975) evamādinā bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe karīyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti evaṃ –

Niddesatthena niddesa-vitthārā vitthārassa ca;

Puna saṅgahato taṇhā, viññātabbā vibhāvināti.

Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ chasu dvāresu taṇhāya paccayo hotīti ce? Assādanīyato. Sukhāya hi vedanāya assādanena sattā vedanaṃ mamāyantā vedanāya taṇhaṃ uppādetvā vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ assādenti, ārammaṇadāyakānañca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca vīṇāvādaka-gandhikasūda-tantavāya-nānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathā kiṃ? Yathā puttasinehena puttaṃ mamāyantā dhātiyā sakkāraṃ karonti, sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva.

Taṇhāvāravaṇṇanā niṭṭhitā.

Vedanāvāravaṇṇanā

97. Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajā vedanāti etaṃ ‘‘cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā’’ti (vibha. 34) evaṃ vibhaṅge āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ ‘‘sāriputto, mantāṇiputto’’ti evamādīsu mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikakathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.

Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ vuttanayameva.

Vedanāvāravaṇṇanā niṭṭhitā.

Phassavāravaṇṇanā

98. Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa samphassā vuttā honti. Manosamphassoti iminā sesā bāvīsati lokiyavipākamanasampayuttaphassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayamevāti.

Phassavāravaṇṇanā niṭṭhitā.

Saḷāyatanavāravaṇṇanā

99. Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti ettha pana yaṃ nāmaṃ yañca rūpaṃ, yañca nāmarūpaṃ yassa āyatanassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti.

Saḷāyatanavāravaṇṇanā niṭṭhitā.

Nāmarūpavāravaṇṇanā

100. Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti gaṇanaparicchedo. Mahābhūtānīti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto.

Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri ca mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. Vattamānanti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ. Tena catunnañca mahābhūtānaṃ samūhaṃ upādāya pavattamānaṃ rūpanti ayamattho veditabbo. Evaṃ sabbatthāpi yāni cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi ‘‘rūpa’’nti veditabbaṃ. Viññāṇasamudayāti ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti.

Nāmarūpavāravaṇṇanā niṭṭhitā.

Viññāṇavāravaṇṇanā

101. Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjassa tebhūmakavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa viññāṇassa paccayo hoti, tassa vasena saṅkhārasamudayā viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti.

Viññāṇavāravaṇṇanā niṭṭhitā.

Saṅkhāravāravaṇṇanā

102. Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacito pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintayantassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjāpaccayo hotīti veditabbā. Sesaṃ vuttanayamevāti.

Saṅkhāravāravaṇṇanā niṭṭhitā.

Avijjāvāravaṇṇanā

103. Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca etaṃ paṭicchādeti, tassa yāthāvalakkhaṇappaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena.

Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāyañca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadāya hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇappaṭivedhanivāraṇena, tesu ca ñāṇappavattiyā appadānena. Na pana tattha antogadhaṃ, tasmiṃ saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā. Nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vañcaniyaṭṭhena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati.

Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca. Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti. Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ vuttanayamevāti.

Avijjāvāravaṇṇanā niṭṭhitā.

Āsavavāravaṇṇanā

104. Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā cettha avijjā avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto. Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? Āsavasamudayena hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya avijjāpi āsavānaṃ paccayoti katvā pubbakoṭi na paññāyati avijjāya, tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti.

Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro jarā-maraṇa-jāti-bhava-upādāna-taṇhā-vedanā-phassa-saḷāyatana-nāmarūpa- viññāṇa-saṅkhāra-avijjā-āsavavāroti soḷasavārā vuttā.

Tesu ekekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni. Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ cattāri saccāni dvattiṃsakkhattuñca arahattaṃ pakāsitaṃ aññatra imamhā sammādiṭṭhisuttāti.

Idamavocāyasmā sāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Āsavavāravaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sammādiṭṭhisuttavaṇṇanā niṭṭhitā.

10. Satipaṭṭhānasuttavaṇṇanā

105. Evaṃ me sutanti satipaṭṭhānasuttaṃ. Tattha kurūsu viharatīti kurunāmakā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena kurūti vuccati, tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattipabhutīnaṃ uttamapurisānaṃ uppattibhūmi uttamadīpo atiramaṇīyoti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi –

‘‘Atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti?

‘‘Kasmā deva evaṃ bhaṇasi?

‘‘Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ?

‘‘Nanu etesaṃ ṭhānaṃ ito ramaṇīyatara’’nti?

Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā na sakkā yuddhena paṭibāhitu’’nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu – ‘‘tāvatiṃsabhavanaṃ, deva, ramaṇīyataraṃ, tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni pana upabhogaṭṭhānāni, yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassapaṭimaṇḍitaṃ nandanavanaṃ cittalatāvanaṃ phārusakavanaṃ missakavanaṃ. Yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paṇṇāsayojanavitthatā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ te, mahārāja, sakaṃ te, mahārāja. Anusāsa, mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dvebhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi.

Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittoyeva kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātuupāhanaṃ likhāpetvā idaṃ mandhāturajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā ‘‘deva mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya videharaṭṭhanti nāmaṃ labhi. Aparagoyānato āgatamanussehi āvasitapadeso aparantajanapadoti nāmaṃ labhi. Uttarakuruto āgatamanussehi āvasitapadeso kururaṭṭhanti nāmaṃ labhīti. Bahuke pana gāmanigamādayo upādāya bahuvacanena voharīyati. Tena vuttaṃ ‘‘kurūsu viharatī’’ti.

Kammāsadhammaṃ nāma kurūnaṃ nigamoti. Kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo. Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi, tasmā kammāsapādoti paññāyittha. So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito. Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

‘‘Putto yadā homi jayaddisassa,

Pañcālaraṭṭhādhipatissa atrajo;

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ,

Kammāsapādampi cahaṃ pasādayi’’nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kururaṭṭhavāsīnaṃ kira kuruvattadhammo tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti? Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi. Tattha bhagavā vihāsi. Taṃ nigamaṃ gocaragāmaṃ katvā, tasmā evamettha attho veditabbo ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

Uddesavārakathāvaṇṇanā

106. Ekāyano ayaṃ, bhikkhave, maggoti. Kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ pariggahetuṃ samatthā honti. Tena tesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ satipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni dīghanikāye mahānidānaṃ mahāsatipaṭṭhānaṃ imasmiṃ majjhimanikāye sāropamaṃ rukkhūpamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti aññānipi suttāni desesi.

Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma na pavattati. Sace kāci itthī ‘‘amma tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī’’ti pucchitā ‘‘na kiñcī’’ti vadati. Taṃ garahanti ‘‘dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukaṃ satipaṭṭhānaṃ manasikaromī’’ti vadati. Tassā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātiyāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi. Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhitotissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – ‘‘buddharakkhitā’’ti?

Kiṃ ayyeti.

Atthi koci tava manasikāroti?

Natthi ayyeti.

Āvuso, pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā ‘‘ayye buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha –

‘‘Buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti?

Na ayye aññaṃ cintesiṃ, ‘‘aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmimpi ṭhāne vippakirissatī’’ti evaṃ ayye aṭṭhipuñjameva cintesinti.

Sādhu sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā, tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttaṃ abhāsi.

Tattha ekāyanoti ekamaggo. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisisaṅkamo’’ti. (cūḷani. 101) –

Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho. Ekassa ayano ekāyano, ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiṃyeva dhammavinaye pavattati, na aññatrāti vuttaṃ hoti. Yathāha ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, attho paneko. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.409);

Keci pana ‘‘na pāraṃ diguṇaṃ yantī’’ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Tasmā ‘‘ekāyano’’ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. So ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero ‘‘pubbabhāgasatipaṭṭhānamaggo’’ti āha. Ācariyo panassa tipiṭakacūḷasumatthero ‘‘missakamaggo’’ti āha. Pubbabhāgo bhanteti. Missako āvusoti. Ācariye punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nhānakoṭṭhakaṃ gacchanto ‘‘mayā missakamaggo kathito, cūḷanāgo pubbabhāgoti ādāya voharati, ko nu kho ettha nicchayo’’ti suttantaṃ ādito paṭṭhāya parivattento ‘‘yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī’’ti imasmiṃ ṭhāne sallakkhesi, lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati, cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammassavane saṅghuṭṭhe agamāsi.

Porāṇakattherā kira piyadhammassavanā honti. Saddaṃ sutvāva ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro. Tena dhammāsane nisīditvā vījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi ‘‘raho nisīditvā na vakkhāmī’’ti. Porāṇakattherā hi anusūyakā honti, na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero ‘‘āvuso cūḷanāgā’’ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā ‘‘kiṃ bhante’’ti āha. Āvuso cūḷanāga mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti.

Thero cintesi ‘‘amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassapi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī’’ti paṭisambhidāmaggato ‘‘ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo –

‘‘Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

Etañhi tumhe paṭipannā, dukkhassantaṃ karissathā’’ti. (dha. pa. 273-275) –

Suttaṃ āharitvā ṭhapesi.

Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganiyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiññeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā.

Yathāha ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti (saṃ. ni. 3.100). Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha ‘‘sattānaṃ visuddhiyā’’ti.

Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya ca paridevasamatikkamāya ca saṃvattati. Tenāha ‘‘sokaparidevānaṃ samatikkamāyā’’ti. Kiñcāpi hi santatimahāmatto –

‘‘Yaṃ pubbe taṃ visodhehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 955);

Imaṃ gāthaṃ sutvā saha paṭisambhidāhi arahattaṃ patto.

Paṭācārā –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’’ti. (dha. pa. 288);

Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātubhariyā ‘‘gacchatha naṃ jīvitā voropethā’’ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattamapāpuṇi’’nti.

Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā ‘‘āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba’’nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci ‘‘maṃ byaggho gaṇhī’’ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase ‘‘itare, āvuso, kuhi’’nti pucchitvā ñatvā ca ‘‘idāni gahitena, gahitomhīti vattabba’’nti vatvā vihariṃsu.

Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So ‘‘byaggho, bhante’’ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānaṃ āruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi ‘‘idāni, sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī’’ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

‘‘Sīlavā vatasampanno, paññavā susamāhito;

Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

Pañjarasmiṃ gahetvāna, silāya uparīkato;

Kāmaṃ khādatu maṃ byaggho, bhakkho kāyo amittānaṃ;

Paṭiladdhe kammaṭṭhāne, maraṇaṃ hehiti bhaddaka’’nti.

Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti (saṃ. ni. 3.33-34) natumhākavaggaṃ sutvā cintesi ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammamakāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno sattiyā pahari. Satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

Atha naṃ bhikkhū āhaṃsu ‘‘sace, bhante, sammāsambuddho arogo abhavissā, addhā te muddhamatthake hatthaṃ pasāretvā sīsaṃ parāmaseyyā’’ti. Ettāvatā ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

Sakko pana devānamindo attano pañcavidhaṃ pubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

Subrahmāpi devaputto accharāsahassaparivāro saggasampattiṃ anubhoti, tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye upapannā. So ‘‘kiṃ imā cirāyantī’’ti upadhārento tāsaṃ niraye nibbattabhāvaṃ disvā ‘‘kittakaṃ nu kho mama āyū’’ti upaparikkhanto attanopi āyuparikkhayaṃ viditvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā ‘‘imaṃ me domanassaṃ satthā vinayissati na añño’’ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti. (saṃ. ni. 1.98);

Tato naṃ bhagavā āha –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98);

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti. Evamayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttarassa maggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

Tattha kiñcāpi ‘‘sattānaṃ visuddhiyā’’ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti, sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento ‘‘sattānaṃ visuddhiyā’’ti vatvā ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha.

Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī’’ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi, yathā ca ariyavaṃsadesanāya ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi, evaṃ imassapi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi.

Kasmā iti ce? Tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi, kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yathā hi satasahassagghanikapaṇḍukambalavāṇijena kambalaṃ gaṇhathāti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavālakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye na pahonti, tepi dassanakāmā honti, evamevaṃ ‘‘ekāyano ayaṃ, bhikkhave, maggo’’ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānamaggāpi maggātveva vuccanti. ‘‘Sattānaṃ visuddhiyā’’tiādimhi pana vutte ‘‘ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto ‘‘sattānaṃ visuddhiyā’’tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijopamā, evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttāratanadhotapavāḷādivāṇijūpamādayopettha āharitabbā.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo, tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe…. Ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 3.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo paṭṭhānaṃ, no sati. Sati paṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṭṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya. ‘‘Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.311) etthāpi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (saṃ. ni. 5.989) pana satiyeva ‘‘satipaṭṭhāna’’nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

Yadi evaṃ, kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ ‘‘maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti. Ādito paṭṭhāya ca nibbānatthikehi maggīyanti, tasmā catassopi eko maggoti vuccanti. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, ‘‘mārasenappamaddanaṃ vo, bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ sattabojjhaṅgā’’tiādīsu (saṃ. ni. 5.224) viya hi yathā mārasenappamaddanoti ca sattabojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Evaṃ ekāyanamaggoti ca cattāro satipaṭṭhānāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Tasmā maggaṭṭhena ekattā ekavacanaṃ, ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanaṃ satipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā, tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā, tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā.

Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato pacchimato uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃsampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ. Dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

Katame cattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca, ‘‘bhikkhū’’ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato, tasmā seṭṭhattā ‘‘bhikkhū’’ti āha. Tasmiṃ gahite pana sesā gahitāva honti rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi ‘‘bhikkhū’’ti āha. Paṭipannako hi devo vā hotu manusso vā, ‘‘bhikkhū’’ti saṅkhaṃ gacchatiyeva. Yathāha –

‘‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho, āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo. Kāyānupassīti kāyamanupassanasīlo, kāyaṃ vā anupassamāno.

‘‘Kāye’’ti ca vatvāpi puna ‘‘kāyānupassī’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujanako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. –

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi ekasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti. Atha vā yvāyaṃ parato ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavikāyaṃ aniccato anupassati āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ ruhirakāyaṃ nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato tassa tasseva pana kesālomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā nayena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassānupassanatopi ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi. Tenevāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati. Tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimāti idaṃ vutta’’nti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā ‘‘pañcapi upādānakkhandhā loko’’ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha ‘‘tattha katamo loko? Sveva kāyo loko’’ti. Ayamevettha attho, tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena pana kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena ca kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. ‘‘Ātāpī’’tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā, satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Vibhaṅge pana ‘‘anupassī’’ti tattha katamā anupassanā? Yā paññā pajānanā…pe… sammādiṭṭhi. Ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati anupassīti.

Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti.

Ātāpīti tattha katamo ātāpo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo. Ayaṃ vuccati ātāpo. Iminā ātāpena upeto hoti…pe… samannāgato. Tena vuccati ātāpīti.

Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti…pe… samannāgato. Tena vuccati sampajānoti.

Satimāti tattha katamā sati? Yā sati anussati…pe… sammāsati. Ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato. Tena vuccati satimāti.

Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko, pañcapi upādānakkhandhā loko. Ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ…pe… dukkhā vedanā. Idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā vūpasantā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassanti (vibha. 356) evametesaṃ padānamattho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Vedanāsu… citte… dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha pana vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā anupassanto vedanāsu vedanānupassīti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ ‘‘yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.464) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.

Uddesavārakathāvaṇṇanā niṭṭhitā.

Kāyānupassanāānāpānapabbavaṇṇanā

107. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto ‘‘kathañca bhikkhave’’tiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretukamyatā pucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

‘‘Araññagato vā…pe… suññāgāragato vā’’ti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati, tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti.

Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ ‘‘idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmāssa anurūpasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānaṃ anuyuñjitabba’’nti upadisati. Tato tattha kammaṭṭhānaṃ anuyuñjantena yoginā anukkamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati.

Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha. Ito paraṃ imasmiṃ tāva ānāpānapabbe yaṃ vattabbaṃ siyā, taṃ visuddhimagge vuttameva.

Tassa pana imesaṃ ‘‘dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhatī’’ti evaṃ vuttānaṃ assāsapassāsānaṃ vasena sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti. So jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā. Tattha assāsapassāsakammiko ‘‘ime assāsapassāsā kiṃ nissitā, vatthuṃ nissitā, vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañcā’’ti evaṃ rūpaṃ pariggaṇhāti, tato tadārammaṇe phassapañcamake nāmanti evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Jhānakammikopi ‘‘imāni jhānaṅgāni kiṃ nissitāni, vatthuṃ nissitāni. Vatthu nāma karajakāyoti jhānaṅgāni nāmaṃ, karajakāyo rūpa’’nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti, idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

Samudayadhammānupassī vāti yathā nāma kammārabhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsāpuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto ‘‘samudayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati, evameva kāye bhinne nāsāpuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto ‘‘vayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ, kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sati paccupaṭṭhitā hoti, sā na aññatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissito viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā ‘‘ayaṃ me attā vā attaniyaṃ vā’’ti na gaṇhāti. Evampīti upariatthaṃ upādāya sampiṇḍanattho pikāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

108. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā ‘‘gacchāmā’’ti jānanti. Na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī’’ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

Tattha ko gacchatīti na koci satto vā puggalo vā gacchati. Kassa gamananti na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti ‘‘gacchāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

Tatrāpi hi ‘‘tiṭṭhāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. ‘‘Nisīdāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. ‘‘Sayāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

Tassa evaṃ pajānato evaṃ hoti ‘‘satto gacchati satto tiṭṭhatī’’ti vuccati. Atthi pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā tiṭṭhantaṃ vā atthi. Cattāro pana goṇe yojetvā chekamhi sārathimhi pājente ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo. Goṇā viya cittajavātā. Sārathi viya cittaṃ. Gacchāmi tiṭṭhāmīti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti. Tato ‘‘satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī’’ti vohāramattaṃ hotīti. Tenāha –

‘‘Nāvā mālutavegena, jiyāvegena tejanaṃ;

Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

Ko nāma ettha so satto, yo vinā hetupaccaye;

Attano ānubhāvena, tiṭṭhe vā yadi vā vaje’’ti.

Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātīti veditabbo.

Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārena tassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjāsayanākārena ṭhitaṃ sayānoti pajānātīti.

Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha ‘‘samudayadhammānupassī vā’’tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

Idha pana catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catūiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

109. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha. Tattha abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kiṃ nu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggaṇhitvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Seyyathidaṃ, cetiyadassanaṃ tāva sātthakaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti. Attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatappaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto ‘‘sāmaṇerā’’ti pakkosi. So ‘‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase uparivisesaṃ nibbattessāmī’’ti cintetvā ‘‘kiṃ, bhante’’ti paṭivacanaṃ adāsi. Ehīti ca vutte ekavacaneneva āgantvā ‘‘bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jāyati. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ. Mātugāmassa ca purisāsubhaṃ sabhāgameva sappāyanti evaṃ sappāyapariggahaṇaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittarucitakammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvā gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ. Idhekacco bhikkhu harati na paccāharati, ekacco na harati paccāharati, ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhime yāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ abhisiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbo. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

Atha naṃ manussā disvā ‘‘ayyo no āgato’’ti paccuggantvā pattaṃ gahetvā āsanasālāyaṃ vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi. Tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattheva nivattetvā maggaṃ paṭipajjati. Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti.

Porāṇā bhikkhū kira ‘‘na amhākaṃ upajjhāyo ācariyo’’ti mukhaṃ ulloketvā vattaṃ karonti. Sampattaparicchedeneva karonti. Te taṃ pucchanti ‘‘bhante, ete manussā tumhākaṃ kiṃ honti mātupakkhato sambandhā pitipakkhato’’ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati, ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Ghaṭasatena nhāto viya tejodhātupariḷāhanibbāpanaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati, ayaṃ vuccati na harati paccāharatīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattappattabhikkhū natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhacitto viharanto ‘‘kammaṭṭhānaṃ nāma atthī’’tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, āvuso, tumhe na iṇaṭṭhā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāyaṃ, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti. Tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattetvā purimapadesaṃ yeva eti āḷindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati. Kiṃ nu kho maggamūḷho udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti. Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti maṇiobhāsopī’’ti evamādimāha. Tato paṭicchādetha tumheti nibaddho āmāti paṭijānitvā ārocesi kālavallimaṇḍapavāsī mahānāgatthero viya ca.

Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti satta vassāni ṭhānacaṅkamanameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto viyuttena uddhate paṭinivattanto gāmassa samīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vandituṃ vā āgate manusse dīghāyukā hothāti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. Ajja, bhante, katimīti divasaṃ vā bhikkhugaṇanaṃ vā pañhe vā pucchito pana udakaṃ gilitvā ārocesi. Sace divasādipucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti kalambatitthavihāre vassūpagatapaññāsabhikkhū viya.

Te kira āsāḷhīpuṇṇamāyaṃ katikavattaṃ akaṃsu ‘‘arahattaṃ appatvā aññamaññaṃ na ālapissāmā’’ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu, ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ ‘‘kiṃ nu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi, yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti, etha ne aññamaññaṃ khamāpessāmā’’ti sabbe vihāraṃ gantvā paññāsāya bhikkhusu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha ‘‘na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya’’nti. Te tatova nivattā, tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca taṃ dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhāpetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena naṃ paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ. Yathā purimayāmaṃ, evaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti. Paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye. No ce majjhimavaye pāpuṇāti, atha pacchimavaye. No ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā seyyathāpi thero sāriputto, mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā seyyathāpi thero mahākassapo, dibbacakkhuko vā seyyathāpi thero anuruddho, vinayadharo vā seyyathāpi thero upāli, dhammakathiko vā seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti. Tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati, tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu. Vossajjane tejovāyodhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti. Tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati? Kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ, tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti;

Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho;

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyunti iti so tattha sampajāno hoti, sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi. Evaṃ me anudisaṃ ālokayato…pe… sampajāno hotī’’ti (a. ni. 8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ālokessāmīti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravaseneva heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti. Evaṃ sampajānanaṃ panettha asammohasampajaññaṃ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbapanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakakiccaṃ nipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati. Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ. Evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni pana tāni cakkhudvāre voṭṭhabbapanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇeññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeññeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpañca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā pasāretvā eva vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā na uppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggahaṇaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparopi bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu ‘‘kasmā bhante sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjayitthā’’ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjento vā pasārento vā natthi. Vuttappakāracittakiriyavāyodhātuvipphārena pana suttakaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho ‘‘sītassa paṭighātāyā’’tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ. Sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidāne hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakaraṃ vāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti ‘‘mayā kāyo pāruto’’ti. Kāyopi na jānāti ‘‘ahaṃ cīvarena pāruto’’ti, dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ, na te nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti; evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasena panettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti evaṃ pattagahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ.

Kisadubbalasarīrassa pana garu patto asappāyo. Yassa kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti ‘‘patto amhehi gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇappaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahaṇamatteneva ca kapālakena tesamattho, evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha ‘‘neva davāyā’’tiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāravaseneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya yantakena ca hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti.

Iti taṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati.

Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti visoseti ca nīharati ca. Pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca. Āpodhātu sineheti ca allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvaṃ karonto natthi. Cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa. Kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakakumbhato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ. Kevalaṃ paṭijagganamattameva hoti. Evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. ‘‘Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī’’ti imasmiñhi ṭhāne addhānairiyāpathā kathitā. ‘‘Abhikkante paṭikkante ālokite vilokite samiñjite pasārite’’ti imasmiṃ majjhimā. ‘‘Gate ṭhite nisinne sutte jāgarite’’ti idha pana khuddakacuṇṇikairiyāpathā kathitā. Tasmā etesupi vuttanayeneva sampajānakāritā veditabbā.

Tipiṭakamahāsīvatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ gate sampajānakārī nāma. Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ ṭhite sampajānakārī nāma. Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ nisinne sampajānakārī nāma. Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti. Yo pana bhāsamāno ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ bhāsite sampajānakārī nāma. Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā, upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmā’’ti, ayaṃ tuṇhībhāve sampajānakārī nāmāti.

Tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānasutte adhippetaṃ. Sāmaññaphale pana sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā visesato ettha asammohasampajaññasseva vasena sampajānakāritā veditabbā. Sampajānakārī sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasenattho veditabbo. Vibhaṅgappakaraṇe pana, ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti (vibha. 523) evametāni padāni vibhattāneva.

Iti ajjhattaṃ vāti evaṃ catusampajaññapariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idha samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikūlamanasikārapabbavaṇṇanā

110. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtākāro veditabbo.

Iti ajjhattaṃ vāti evaṃ kesādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati, ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

111. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatrāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ – ‘‘atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū’’ti evaṃ paccavekkhati.

Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassāpi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bīlaso na vibhajati. Vibhajitvā nisinnassa pana gāvīti saññā antaradhāyati, maṃsasaññā pavattati, nāssa evaṃ hoti ‘‘ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī’’ti. Atha khvassa ‘‘ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti’’cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – ‘‘imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū’’ti.

Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bīlaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā, kammaṭṭhānakathā pana visuddhimagge vitthāritā.

Iti ajjhattaṃ vāti evaṃ catudhātupariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

112. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ, puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍītanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ. Vilīnameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi visandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyeva, evaṃbhāvī evaṃuddhumātādibhedo bhavissati, evaṃanatīto evaṃuddhumātādibhāvaṃ anatikkantoti.

Iti ajjhattaṃ vāti evaṃ uddhumātādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ ‘‘nimaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti. Antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā.

Iti ajjhattaṃ vāti evaṃ khajjamānādipariggahaṇena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Idha pana ṭhatvā navasivathikā samodhānetabbā. ‘‘Ekāhamataṃ vā’’tiādinā nayena vuttā sabbāpi ekā, ‘‘kākehi vā khajjamāna’’ntiādikā ekā, ‘‘aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘nimaṃsalohitamakkhitaṃ nhārusambandha’’nti ekā, ‘‘apagatamaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘aṭṭhikāni apagatasambandhānī’’tiādikā ekā, ‘‘aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānī’’ti ekā, ‘‘puñjakitāni terovassikānī’’ti ekā, ‘‘pūtīni cuṇṇakajātānī’’ti ekā.

Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavaseneva ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Ettāvatā ca ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti.

Tattha ānāpānapabbaṃ paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni. Sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

Kāyānupassanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

113. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘ahaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘‘sukhaṃ vedayāmā’’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpaṃ jānanaṃ hi sattūpaladdhiṃ na jahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati, sattasaññaṃ ugghāṭeti, kammaṭṭhānaṃ ceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā. Tasmā esa evaṃ pajānāti – ‘‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati. Taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti. Evaṃ vedanāva vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti veditabbo. Cittalapabbate aññataro thero viya. Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha ‘‘kataraṃ vo, bhante, ṭhānaṃ rujjatī’’ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhanteti. Adhivāsemi āvusoti. Adhivāsanā, bhante, seyyāti. Thero adhivāsesi. Tato vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānañca arūpakammaṭṭhānañca. Rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi sabbākārato visuddhimagge dassitameva.

Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Tattha yassa phasso pākaṭo hoti, sopi ‘‘na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti. So ‘‘na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, so ‘‘na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti.

So ‘‘ime phassapañcamakā dhammā kiṃ nissitā’’ti upadhārento ‘‘vatthuṃ nissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ ‘‘idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti (dī. ni. 1.234,235; ma. ni. 2.252). So atthato bhūtāni ceva upādārūpāni ca. Evamettha ‘‘vatthu rūpaṃ, phassapañcamakā nāma’’nti nāmarūpamattameva passati. Rūpaṃ cettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttañca nāmarūpaṃ natthi.

So ‘‘ime pañcakkhandhā kiṃ hetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto vicarati.

So ‘‘ajja ajjā’’ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathīyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotaṃ sappiṃ khādāpayantaṃ viya satapākatelaṃ makkhayamānaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ‘‘aho sukhaṃ aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohena āsiñcantaṃ viya sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ aho dukkha’’nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārāva avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ ārohitvā palātassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi ‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’’ti nayato jānāti, evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti. Oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti. ‘‘Ito āruyha ito oruyha majjhe evaṃ gato’’ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvāva dassesi.

Na kevalañca idheva evaṃ dassesi, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne, saṃyuttamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi. Yathā ca tesu, evaṃ imasmimpi satipaṭṭhānasutte paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Tena yā pubbe anubhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti.

Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti, yasmiṃ aggivessana samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaññeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho aggivessana vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya dukkhāyapi vedanāya adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhā vedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhā vedanā. Tāsaṃ vibhāgo uparipaṇṇāsake pāḷiyaṃ āgatoyeva.

Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggahaṇena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana ‘‘avijjāsamudayā vedanāsamudayo’’tiādīhi (paṭi. ma. 1.50) pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā, kālena vayadhammānupassī vā vedanāsu viharatīti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva.

Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Vedanānupassanā niṭṭhitā.

Cittānupassanāvaṇṇanā

114. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ dosasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasākusalacittāni neva purimaṃ padaṃ, na pacchimaṃ padaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā tānipi idha vaṭṭantiyeva. Imasmiṃyeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ, etañhi saṃkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ, samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

Iti ajjhattaṃ vāti evaṃ sarāgādipariggahaṇena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana ‘‘avijjāsamudayā viññāṇasamudayo’’ti (paṭi. ma. 1.50) evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva.

Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanā nīvaraṇapabbavaṇṇanā

115. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha. Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahovāti idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha tattha ‘‘mettā’’ti vutte appanāpi upacāropi vaṭṭati. ‘‘Cetovimuttī’’ti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahutā kalyāṇamittatā sappāyakathāti. Odhisakaanodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra-tattaayasalāka-gūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammeneva āgantvā attano kammena gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitā. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakatatravaṭṭakaalaṃsāṭakakākamāsakabhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhāne divāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro. Uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha ‘‘atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya uppannassa vā uddhaccakukkuccassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati. Ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – ‘‘atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādīsu dhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya anuppādāya uppannāya vā vicikicchāya pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasibhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimitta asubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttanayena nīharitabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

116. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo. Vitthārato pana khandhakathā visuddhimagge vuttā. Iti rūpanti ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo, vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge udayabbayañāṇakathāyaṃ vutto.

Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā rūpasamudayo’’tiādīnaṃ (paṭi. ma. 1.50) pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

117. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imesu chasu bāhiresu. Cakkhuṃ ca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca kāmarāgasaṃyojanaṃ paṭigha-māna-diṭṭhi-vicikicchā-sīlabbataparāmāsa-bhavarāga-issā-macchariyāvijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. ‘‘Ṭhapetvā maṃ na koci añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī’’ti maññato mānasaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ niccaṃ dhuva’’nti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho’’ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. ‘‘Sampattibhave vata no idaṃ sulabhaṃ jāta’’nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. ‘‘Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu’’nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. ‘‘Aho vata etaṃ rūpārammaṇaṃ aññe na labheyyu’’nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti.

Sotañca pajānāti sadde cā tiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggahaṇena attano vā dhammesu, bāhirāyatanapariggahaṇena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā cakkhusamudayo’’ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

118. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparanti ādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ ‘‘satisaṅkhātaṃ sambojjhaṅga’’nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva – ‘‘atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.183) evaṃ uppādo hoti. Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva, taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana – ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā atidīghā honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca ajjhattikaṃ vatthu visadaṃ kātabbaṃ.

Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiraṃ vatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthusmiṃ avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti, parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni. Tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittherassa vatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānaṃ ca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhāpasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati. Bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ adhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati, evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi sati paṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na ca vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakāva parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Vīriyasambojjhaṅgassa – ‘‘atthi, bhikkhave, ārabbhadhātu nikkamadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

‘‘Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. ‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti, atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti, satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvaṃ ca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjikena bhuttāmhī’’ti. Divā kiṃ bhuñjissasi ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitunti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasitaṃ viya padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Evaṃ udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha.

Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento pātoyevāti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pamuttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā ‘‘kiṃ amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Sā upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te amma bhātā buddhasāsane na ukkaṇṭhatī’’ti āha.

‘‘Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ sattaariyadhanaṃ nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī’’ti dāyajjamahattataṃ paccavekkhatopi uppajjati. ‘‘Mahā kho pana te satthā, satthuno hi mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohaṇa-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha, yuttaṃ nu te evarūpassa satthuno sāsane ‘pabbajitvā kusītena bhavitu’’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

Jātiyāpi – ‘‘tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgato, ukkākarājavaṃse jātosi, suddhodhanamahārājassa mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. ‘‘Sāriputtamoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjissasi na paṭipajjissasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Pītisambojjhaṅgassa – ‘‘atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma, tassa uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammasaṅghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati. Dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, ‘‘samāpattiyā vikkhambhitā kilesā saṭṭhipi, sattatipi vassāni na samudācarantī’’ti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Passaddhisambojjhaṅgassa – ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti.

Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu iriyāpathesu sappāyaṃ utuṃ ca iriyāpathaṃ ca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā, iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati. Evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Samādhisambojjhaṅgassa – ‘‘atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggahaṇatā samaye cittassa niggahaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyasambojjhaṅgasamuṭṭhāpanena tassa paggahaṇaṃ. Samaye cittassa niggahaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggahaṇaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu. Assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Upekkhāsambojjhaṅgassa – ‘‘atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha upekkhāyeva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti.

Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘‘tvaṃ attano kammena āgantvā attano kammena gamissasi, esopi attano kammena āgantvā attano kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatāpaccavekkhaṇena ca, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ ceva jiṇṇabhāvaṃ ca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ asāmikabhāvaṃ paccavekkhaṇena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikatāpaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yācīyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe taṃ gahetvā kilamessathā’’ti na deti. Ayaṃ sattakelāyano nāma. Yo pana pattacīvarathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati. Ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino. Ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanaṃ puggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa bojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha bojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

119. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha.

Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmake dhamme ‘‘idaṃ dukkha’’nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, ubhinnaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā visuddhimagge vitthāritāyeva.

Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Catusaccapabbavaṇṇanā niṭṭhitā.

Ettāvatā ānāpānaṃ catuiriyāpathaṃ catusampajaññaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni vuttāni. Tesu ānāpānaṃ dvattiṃsākāro navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana ‘‘navasivathikā ādīnavānupassanāvasena vuttā’’ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha – ‘‘etesupi abhiniveso jāyati, ayañhi atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ, udāhu natthi, atthi nu kho me pañcanīvaraṇā, udāhu natthi, atthi nu kho me sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso jāyatī’’ti.

137. Yo hi koci, bhikkhaveti yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento ‘‘tiṭṭhantu, bhikkhave’’tiādimāha. Sabbampi cetaṃ majjhimasseva neyyapuggalassa vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya – ‘‘pāto anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī’’ti (ma. ni. 2.345) vuttaṃ.

Iti bhagavā ‘‘evaṃniyyānikaṃ, bhikkhave, mama sāsana’’nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento ‘‘ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti āha. Sesaṃ uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Satipaṭṭhānasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Sīhanādavaggo

1. Cūḷasīhanādasuttavaṇṇanā

139. Evaṃ me sutanti cūḷasīhanādasuttaṃ. Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvā cassa anupubbapadavaṇṇanaṃ karissāma. Katarāya panidaṃ atthuppattiyā nikkhittanti? Lābhasakkārapaccayā titthiyaparidevite. Bhagavato kira dhammadāyādasutte vuttanayena mahālābhasakkāro uppajji. Catuppamāṇiko hi ayaṃ lokasannivāso, rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti imesaṃ puggalānaṃ vasena catudhā ṭhito.

Tesaṃ idaṃ nānākaraṇaṃ – katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.

Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya, tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.

Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā, senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.

Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo dhammappamāṇo dhammappasannoti.

Imesu catūsu puggalesu rūpappamāṇopi bhagavato ārohapariṇāhasaṇṭhānapāripūrivaṇṇapokkharataṃ, asītianubyañjanappaṭimaṇḍitattā nānāratanavicittamiva suvaṇṇamahāpaṭaṃ, dvattiṃsamahāpurisalakkhaṇasamākiṇṇatāya tārāgaṇasamujjalaṃ viya gaganatalaṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepaṃ sassirikaṃ anopamasarīraṃ disvā sammāsambuddheyeva pasīdati.

Ghosappamāṇopi, bhagavatā kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūritā aṅgapariccāgo puttadārapariccāgo, rajjapariccāgo attapariccāgo nayanapariccāgo ca katotiādinā nayena pavattaṃ ghosaṃ sutvā sammāsambuddheyeva pasīdati.

Lūkhappamāṇopi bhagavato cīvaralūkhaṃ disvā ‘‘sace bhagavā agāraṃ ajjhāvasissa, kāsikavatthameva adhārayissa. Pabbajitvā panānena sāṇapaṃsukūlacīvarena santussamānena bhāriyaṃ kata’’nti sammāsambuddheyeva pasīdati. Pattalūkhampi disvā – ‘‘iminā agāraṃ ajjhāvasantena rattavarasuvaṇṇabhājanesu cakkavattibhojanārahaṃ sugandhasālibhojanaṃ paribhuttaṃ, pabbajitvā pana pāsāṇamayaṃ pattaṃ ādāya uccanīcakuladvāresu sapadānaṃ piṇḍāya caritvā laddhapiṇḍiyālopena santussamāno bhāriyaṃ karotī’’ti sammāsambuddheyeva pasīdati. Senāsanalūkhaṃ disvāpi – ‘‘ayaṃ agāraṃ ajjhāvasanto tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu tividhanāṭakaparivāro dibbasampattiṃ viya rajjasiriṃ anubhavitvā idāni pabbajjūpagato rukkhamūlasenāsanādīsu dāruphalakasilāpaṭṭapīṭhamañcakādīhi santussamāno bhāriyaṃ karotī’’ti sammāsambuddheyeva pasīdati. Dukkarakārikamassa disvāpi – ‘‘chabbassāni nāma muggayūsakulatthayūsahareṇuyūsādīnaṃ pasaṭamattena yāpessati, appāṇakaṃ jhānaṃ jhāyissati, sarīre ca jīvite ca anapekkho viharissati, aho dukkarakārako bhagavā’’ti sammāsambuddheyeva pasīdati.

Dhammappamāṇopi bhagavato sīlaguṇaṃ samādhiguṇaṃ paññāguṇaṃ jhānavimokkhasamādhisamāpattisampadaṃ abhiññāpāripūriṃ yamakapāṭihāriyaṃ devorohaṇaṃ pāthikaputtadamanādīni ca anekāni acchariyāni disvā sammāsambuddheyeva pasīdati, te evaṃ pasannā bhagavato mahantaṃ lābhasakkāraṃ abhiharanti. Titthiyānaṃ pana bāverujātake kākassa viya lābhasakkāro parihāyittha. Yathāha –

‘‘Adassanena morassa, sikhino mañjubhāṇino;

Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.

Yadā ca sarasampanno, moro bāverumāgamā;

Atha lābho ca sakkāro, vāyasassa ahāyatha.

Yāva nuppajjati buddho, dhammarājā pabhaṅkaro;

Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.

Yadā ca sarasampanno, buddho dhammamadesayi;

Atha lābho ca sakkāro, titthiyānaṃ ahāyathā’’ti. (jā. 1.4.153-156);

Te evaṃ pahīnalābhasakkārā rattiṃ ekadvaṅgulamattaṃ obhāsetvāpi sūriyuggamane khajjopanakā viya hatappabhā ahesuṃ.

Yathā hi khajjopanakā, kāḷapakkhamhi rattiyā;

Nidassayanti obhāsaṃ, etesaṃ visayo hi so.

Yadā ca rasmisampanno, abbhudeti pabhaṅkaro;

Atha khajjupasaṅghānaṃ, pabhā antaradhāyati.

Evaṃ khajjupasadisā, titthiyāpi puthū idha;

Kāḷapakkhūpame loke, dīpayanti sakaṃ guṇaṃ.

Yadā ca buddho lokasmiṃ, udeti amitappabho;

Nippabhā titthiyā honti, sūriye khajjupakā yathāti.

Te evaṃ nippabhā hutvā kacchupiḷakādīhi kiṇṇasarīrā paramapārijuññapattā yena buddho yena dhammo yena saṅgho yena ca mahājanassa sannipāto, tena tena gantvā antaravīthiyampi siṅghāṭakepi catukkepi sabhāyampi ṭhatvā paridevanti –

‘‘Kiṃ bho samaṇoyeva gotamo samaṇo, mayaṃ assamaṇā; samaṇasseva gotamassa sāvakā samaṇā, amhākaṃ sāvakā assamaṇā? Samaṇasseva gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, na amhākaṃ, sāvakānañca no dinnaṃ mahapphalaṃ? Nanu samaṇopi gotamo samaṇo, mayampi samaṇā. Samaṇassapi gotamassa sāvakā samaṇā, amhākampi sāvakā samaṇā. Samaṇassapi gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, amhākampi sāvakānañca no dinnaṃ mahapphalañceva? Samaṇassapi gotamassa sāvakānañcassa detha karotha, amhākampi sāvakānañca no detha sakkarotha? Nanu samaṇo gotamo purimāni divasāni uppanno, mayaṃ pana loke uppajjamāneyeva uppannā’’ti.

Evaṃ nānappakāraṃ viravanti. Atha bhikkhū bhikkhuniyo upāsakā upāsikāyoti catasso parisā tesaṃ saddaṃ sutvā bhagavato ārocesuṃ ‘‘titthiyā bhante idañcidañca kathentī’’ti. Taṃ sutvā bhagavā – ‘‘mā tumhe, bhikkhave, titthiyānaṃ vacanena ‘aññatra samaṇo atthī’ti saññino ahuvatthā’’ti vatvā aññatitthiyesu samaṇabhāvaṃ paṭisedhento idheva ca anujānanto imissā atthuppattiyā idheva, bhikkhave, samaṇoti idaṃ suttaṃ abhāsi.

Tattha idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Samaṇoti sotāpanno. Tenevāha – ‘‘katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, ayaṃ, bhikkhave, paṭhamo samaṇo’’ti (a. ni. 4.241).

Dutiyoti sakadāgāmī. Tenevāha – ‘‘katamo ca? Bhikkhave, dutiyo samaṇo. Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo’’ti.

Tatiyoti anāgāmī. Tenevāha – ‘‘katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo’’ti.

Catutthoti arahā. Tenevāha – ‘‘katamo ca, bhikkhave, catuttho samaṇo? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo’’ti (a. ni. 4.241). Iti imasmiṃ ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā.

Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhi diṭṭhiyo. Ito bāhirānaṃ paresaṃ vādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā, na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Imameva atthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ –

‘‘Ekūnatiṃso vayasā subhadda,

Yaṃ pabbajiṃ kiṃ kusalānuesī;

Vassāni paññāsa samādhikāni,

Yato ahaṃ pabbajito subhadda;

Ñāyassa dhammassa padesavattī,

Ito bahiddhā samaṇopi natthi.

‘‘Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehī’’ti (dī. ni. 2.214).

Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā samaṇopi natthīti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā dutiyopi samaṇo natthīti āha. Itaresupi dvīsu eseva nayo.

Kasmā panete aññattha natthīti? Akhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni ruhanti, evameva bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva pana sāsane uppajjanti. Kasmā? Khettatāya. Tesaṃ akhettatā ca khettatā ca ariyamaggassa abhāvato ca bhāvato ca veditabbā. Tenāha bhagavā –

‘‘Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha…pe…. Catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī’’ti (dī. ni. 2.214).

Evaṃ yasmā titthāyatanaṃ akhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo sūrakesarako sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyaṃyeva paṭivasati. Yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu nāgakulesu uppajjati, chaddantakuleyeva uppajjati. Yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhuyā tīre pana sindhavakuleyeva uppajjati. Yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vepullapabbatabbhantareyeva uppajjati. Yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati. Yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati. Yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro hutvā cittakūṭapabbateyeva paṭivasati. Yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātikhattiyakuleyeva pana uppajjati. Evameva imesu samaṇesu ekasamaṇopi na aññatitthāyatane uppajjati, ariyamaggaparikkhitte pana buddhasāsaneyeva uppajjati. Tenāha bhagavā ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi samaṇebhi aññehī’’ti.

Sammā sīhanādaṃ nadathāti ettha sammāti hetunā nayena kāraṇena. Sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Imesañhi catunnaṃ samaṇānaṃ idheva atthitāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. ‘‘Ime samaṇā idheva atthī’’ti vadantassa aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. ‘‘Amhākampi sāsane ime samaṇā atthī’’ti pūraṇādīsu ekassāpi uṭṭhahitvā vattuṃ asamatthatāya ayaṃ nādo appaṭinādo nāma hoti. Tena vuttaṃ ‘‘sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭināda’’nti.

140. Ṭhānaṃ kho panetaṃ vijjatīti idaṃ kho pana kāraṇaṃ vijjati. Yaṃ aññatitthiyāti yena kāraṇena aññatitthiyā. Ettha ca titthaṃ jānitabbaṃ, titthakaro jānitabbo titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃnāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppalavanti ummujjanimujjaṃ karonti, tasmā titthanti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Assāsoti avassayo patiṭṭhā upatthambho. Balanti thāmo. Yena tumheti yena assāsena vā balena vā evaṃ vadetha.

Atthi kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhenāti ettha ayaṃ saṅkhepattho – yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni vāpi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnaṃ arahattā ca arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā. Kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti, evaṃ catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema, na rājarājamahāmattādīnaṃ upatthambhaṃ kāyabalanti.

Satthari pasādoti ‘‘itipi so bhagavā’’tiādinā nayena buddhaguṇe anussarantānaṃ uppannappasādo. Dhamme pasādoti ‘‘svākkhāto bhagavatā dhammo’’tiādinā nayena dhammaguṇe anussarantānaṃ uppannappasādo. Sīlesu paripūrakāritāti ariyakantesu sīlesu paripūrakāritā. Ariyakantasīlāni nāma pañcasīlāni. Tāni hi bhavantaragatopi ariyasāvako attano ariyasāvakabhāvaṃ ajānantopi na vītikkamati. Sacepi hi naṃ koci vadeyya – ‘‘imaṃ sakalaṃ cakkavattirajjaṃ sampaṭicchitvā khuddakamakkhikaṃ jīvitā voropehī’’ti, aṭṭhānametaṃ, yaṃ so tassa vacanaṃ kareyya. Evaṃ ariyānaṃ sīlāni kantāni piyāni manāpāni. Tāni sandhāya vuttaṃ ‘‘sīlesu paripūrakāritā’’ti.

Sahadhammikā kho panāti bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerī upāsako upāsikāti ete satta sahadhammacārino. Etesu hi bhikkhu bhikkhūhi saddhiṃ sahadhammaṃ carati samānasikkhatāya. Tathā bhikkhunī bhikkhunīhi…pe… upāsikā upāsikāhi, sotāpanno sotāpannehi, sakadāgāmī…pe… anāgāmīhi sahadhammaṃ carati. Tasmā sabbepete sahadhammikāti vuccanti. Apicettha ariyasāvakāyeva adhippetā. Tesañhi bhavantarepi maggadassanamhi vivādo natthi, tasmā te accantaṃ ekadhammacāritāya sahadhammikā. Iminā, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā nayena saṅghaṃ anussarantānaṃ uppannappasādo kathito. Ettāvatā cattāri sotāpannassa aṅgāni kathitāni honti.

Ime kho no, āvusoti, āvuso, ime cattāro dhammā tena bhagavatā amhākaṃ assāso ceva balañcāti akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema.

141. Yo amhākaṃ satthāti iminā pūraṇakassapādike cha satthāro apadissanti. Yathā pana idāni sāsane ācariyupajjhāyādīsu ‘‘amhākaṃ ācariyo, amhākaṃ upajjhāyo’’ti gehasitapemaṃ hoti. Evarūpaṃ pemaṃ sandhāya ‘‘satthari pasādo’’ti vadanti. Thero panāha – ‘‘yasmā satthā nāma na ekassa, na dvinnaṃ hoti, sadevakassa lokassa ekova satthā, tasmā titthiyā ‘amhākaṃ satthā’ ti ekapadeneva satthāraṃ visuṃ katvā imināva padena viruddhā parājitā’’ti. Dhamme pasādoti idaṃ pana yathā idāni sāsane ‘‘amhākaṃ dīghanikāyo amhākaṃ majjhimanikāyo’’ti mamāyanti, evaṃ attano attano pariyattidhamme gehasitapemaṃ sandhāya vadanti. Sīlesūti ajasīlagosīlameṇḍakasīlakukkurasīlādīsu. Idha no āvusoti ettha idhāti pasādaṃ sandhāya vadanti. Ko adhippayāsoti ko adhikappayogo. Yadidanti yamidaṃ tumhākañceva amhākañca nānākaraṇaṃ vadeyyātha. Taṃ kiṃ nāma? Tumhākampi hi catūsu ṭhānesu pasādo, amhākampi. Nanu etasmiṃ pasāde tumhe ca amhe ca dvedhā bhinnasuvaṇṇaṃ viya ekasadisāti vācāya samadhurā hutvā aṭṭhaṃsu.

Atha nesaṃ taṃ samadhurataṃ bhindanto bhagavā evaṃ vādinotiādimāha. Tattha ekā niṭṭhāti yā tassa pasādassa pariyosānabhūtā niṭṭhā, kiṃ sā ekā, udāhu puthūti evaṃ pucchathāti vadati. Yasmā pana tasmiṃ tasmiṃ samaye niṭṭhaṃ apaññapento nāma natthi, brāhmaṇānañhi brahmaloko niṭṭhā, mahātāpasānaṃ ābhassarā, paribbājakānaṃ subhakiṇhā, ājīvakānaṃ ‘‘anantamānaso’’ti evaṃ parikappito asaññībhavo. Imasmiṃ sāsane pana arahattaṃ niṭṭhā. Sabbeva cete arahattameva niṭṭhāti vadanti. Diṭṭhivasena pana brahmalokādīni paññapenti. Tasmā attano attano laddhivasena ekameva niṭṭhaṃ paññapenti, taṃ dassetuṃ bhagavā sammā byākaramānātiādimāha.

Idāni bhikkhūnampi ekā niṭṭhā, titthiyānampi ekā niṭṭhāti dvīsu aṭṭakārakesu viya ṭhitesu bhagavā anuyogavattaṃ dassento sā panāvuso, niṭṭhā sarāgassa, udāhu vītarāgassātiādimāha. Tattha yasmā rāgarattādīnaṃ niṭṭhā nāma natthi. Yadi siyā, soṇasiṅgālādīnampi siyāti imaṃ dosaṃ passantānaṃ titthiyānaṃ ‘‘vītarāgassa āvuso sā niṭṭhā’’tiādinā nayena byākaraṇaṃ dassitaṃ.

Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti ettha āramanti etthāti ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce rati assāti papañcarati. Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānametaṃ adhivacanaṃ. Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu ekova kileso āgato. Tassa ākārato nānattaṃ veditabbaṃ. Sarāgassāti hi vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena. Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugaḷavasena. Papañcārāmassāti papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito. Sataṇhassāti ettha taṇhāpaccayā upādānadassanavasena. Sesaṃ purimasadisameva. Thero panāha ‘‘kasmā evaṃ viddhaṃsetha? Ekoyeva hi ayaṃ lobho rajjanavasena rāgoti vutto. Taṇhākaraṇavasena taṇhā. Gahaṇaṭṭhena upādānaṃ. Yugaḷavasena anurodhapaṭivirodho. Papañcuppattidassanaṭṭhena papañco’’ti.

142. Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā, bhikkhave, diṭṭhiyotiādimāha.

Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ – ‘‘tumhe andhabālā na jānātha, sassato ayaṃ loko, nāyaṃ loko ucchijjatī’’ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti. Dutiyavārepi eseva nayo.

Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭha ṭhānāni. Seyyathidaṃ, khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhānaṃ. ‘‘Khandhā hetu khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā… phasso… saññā… vitakko… ayonisomanasikāro… pāpamitto… paratoghoso hetu, paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ paratoghosopi diṭṭhiṭṭhānaṃ’’ (paṭi. ma. 1.124). Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhiṭṭhānasamugghātoti vutto.

Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Yaṃ sandhāya vuttaṃ – ‘‘yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikā satthāraṃ sāvakā sakkaronti, garuṃ karonti, mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ, bhikkhave, diṭṭhiyā diṭṭhadhammiko ānisaṃso’’ti. Ādīnavanti diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivataṃ ukkuṭikappadhānaṃ kaṇṭakāpassayatā pañcātapatappanaṃ sānupapātapatanaṃ kesamassuluñcanaṃ appoṇakaṃ jhānantiādīnaṃ vasenaṃ veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma nibbānaṃ. Yathābhūtaṃ nappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti. Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti.

143. Idāni diṭṭhicchedanaṃ dassento cattārimāni, bhikkhave, upādānānītiādimāha. Tesaṃ vitthārakathā visuddhimagge vuttāyeva.

Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññanti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci kāmupādānamattassa pariññaṃ paññapenti. Keci diṭṭhupādānamattassa paññapenti, keci sīlabbatupādānassāpi. Attavādupādānassa pana pariññaṃ paññapento nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha. Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti pāsaṇḍāpi hi ‘‘kāmā kho pabbajitena na sevitabbā’’ti vatthupaṭisevanaṃ kāmaṃ kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti, te theyyena sevanti. Tena vuttaṃ ‘‘kāmupādānassa pariññaṃ paññapentī’’ti.

Yasmā ‘‘natthi dinna’’ntiādīni gahetvā caranti. ‘‘Sīlena suddhi vatena suddhi, bhāvanāya suddhī’’ti gaṇhanti, attupaladdhiṃ na pajahanti, tasmā na diṭṭhupādānassa, na sīlabbatupādānassa, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu, kiṃ kāraṇā? Imāni hi te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva sīlabbatañca ‘‘etaṃ pahātabba’’nti yathāsabhāvato jānanti. Te sandhāya parato dve vārā vuttā. Tattha ye ‘‘atthi dinna’’ntiādīni gaṇhanti, te diṭṭhupādānassa pariññaṃ paññapenti. Ye pana ‘‘na sīlena suddhi, na vatena suddhi, na bhāvanāya suddhī’’ti gaṇhanti, te sīlabbatupādānassa pariññaṃ paññapenti. Attavādupādānassa pariññaṃ pana ekopi paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi hi candimasūriye pāṇinā parimajjitvā caramānāpi ca titthiyā tisso pariññā paññapenti. Attavādaṃ muñcituṃ na sakkonti. Tasmā punappunaṃ vaṭṭasmiṃyeva patanti. Pathavijigucchanasasako viya hi ete.

Tatthāyaṃ atthasallāpikā upamā – pathavī kira sasakaṃ āha – ‘‘bho sasakā’’ti. Sasako āha – ‘‘ko eso’’ti. ‘‘Kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānāsī’’ti. ‘‘Suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānampi aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ katakaphalamattaṃ. Hatthiassādīhi pana akkantaṭṭhānampi mahantaṃ, passāvopi nesaṃ ghaṭamatto hoti, uccāropi pacchimatto hoti, alaṃ mayhaṃ tayā’’ti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ pathavī āha – ‘‘are dūraṃ gatopi nanu mayhaṃ upariyeva patitosī’’ti. So puna taṃ jigucchanto uppatitvā aññattha patito, evaṃ vassasahassampi uppatitvā patamāno sasako pathaviṃ muñcituṃ na sakkoti. Evamevaṃ titthiyā sabbūpādānapariññaṃ paññapentopi kāmupādānādīnaṃ tiṇṇaṃyeva samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ vaṭṭasmiṃyeva patantīti.

Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ vatvā idāni pasādapacchedavādaṃ dassento evarūpe kho, bhikkhave, dhammavinayetiādimāha. Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. ‘‘Yo satthari pasādo so na sammaggato’’ti aniyyānikasāsanamhi hi satthā kālaṃ katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa migāpi sūkarāpi pasadāpi honti, so ‘‘ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā’’ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana biḷāro hoti, sāvakā kukkuṭā vā mūsikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati. Atha vā satthā nirayapālo hoti, sāvakā nerayikasattā. So ‘‘ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā’’ti anukampaṃ akatvā vividhā kammakāraṇā karoti, ādittepi rathe yojeti, aṅgārapabbatampi āropeti, lohakumbhiyampi khipati, anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo honti, satthā migādīsu aññataro. Te ‘‘imaṃ mayaṃ pubbe catūhi paccayehi upaṭṭhahimhā, satthā no aya’’nti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari pasādo, so na sammaggato hoti, kañci kālaṃ gantvāpi pacchā vinassatiyeva.

Yo dhamme pasādoti aniyyānikasāsanasmiñhi dhamme pasādo nāma, uggahitapariyāpuṭa – dhāritavācittamattake tantidhamme pasādo hoti, vaṭṭamokkho panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati.

Yā sīlesu paripūrakāritāti yāpi ca aniyyānikasāsane ajasīlādīnaṃ vasena paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti, sampajjamānā pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā sā na sammaggatā akkhāyati. Yā sahadhammikesūti aniyyānikasāsanasmiñhi ye sahadhammikā, tesu yasmā ekacce kālaṃ katvā sīhādayopi honti, ekacce migādayo, tattha sīhādibhūtā ‘‘ime amhākaṃ sahadhammikā ahesu’’nti migādibhūtesu khantiādīni akatvā pubbe vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi asammaggatā akkhāyati.

Idaṃ pana sabbampi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa hetu? Evañhetaṃ, bhikkhave, hotītiādimāha. Tatrāyaṃ saṃkhepattho – evañhetaṃ, bhikkhave, hoti, yaṃ mayā vuttaṃ ‘‘yo satthari pasādo so na sammaggato akkhāyatī’’tiādi, taṃ evameva hoti. Kasmā? Yasmā te pasādādayo durakkhāte dhammavinaye …pe… asammāsambuddhappavediteti, ettha hi yathā tanti kāraṇatthe nipāto. Tattha durakkhāteti dukkathite, dukkhathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko. Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dasseti.

Eko kira kāḷasiṅgālo rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā punnāgavane nipajjitvā niddāyanto sūriyuggamane pabujjhitvā cintesi ‘‘imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī’’ti. So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcessāmīti ‘‘ayya brāhmaṇā’’ti āha. Ko eso brāhmaṇaṃ pakkosatīti. ‘‘Ahaṃ, sāmī, ito tāva ehīti. Kiṃ bhoti? Maṃ bahigāmaṃ nehi, ahaṃ te dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti taṃ pādesu gaṇhi. Are bāla brāhmaṇa, na mayhaṃ kahāpaṇā chaḍḍitakā atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti? Uttarāsaṅgena gaṇṭhikaṃ katvā aṃse laggetvā gaṇhāhīti. Brāhmaṇo taṃ tathā gahetvā dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṭṭhānaṃ nāma etanti? Mahādvāraṃ etanti. Are bāla, brāhmaṇa, kiṃ tava ñātakā antaradvāre kahāpaṇaṃ ṭhapenti, parato maṃ harā’’ti. So punappunaṃ thokaṃ thokaṃ gantvā ‘‘ettha otāremi ettha otāremī’’ti pucchitvā tena tajjito khemaṭṭhānaṃ gantvā tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāḷasiṅgālo āha ‘‘ahaṃ te dve kahāpaṇasatāni dassāmīti avocaṃ. Mayhaṃ pana kahāpaṇā bahū, na dve kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ sūriyaṃ olokento tiṭṭhā’’ti vatvā thokaṃ gantvā nivattetvā puna brāhmaṇaṃ āha ‘‘ayya brāhmaṇa mā ito olokehi, sūriyameva olokento tiṭṭhā’’ti. Evañca pana vatvā ketakavanaṃ pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi sūriyaṃ olokentasseva nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha –

‘‘Saddahāsi siṅgālassa, surāpītassa brāhmaṇa;

Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duve’’ti. (jā. 1.1.113);

Evaṃ yathā kāḷasiṅgāle pasādo niratthako, evaṃ titthiyesupīti.

144. Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā niyyānikasāsane tassa sātthakataṃ dassetuṃ tathāgato ca kho, bhikkhavetiādimāha. Tattha kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinayeti, bhikkhave, evarūpe dhamme ca vinaye ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati.

Tatrimāni vatthūni – bhagavā kira vediyakapabbate indasālaguhāyaṃ paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti. So ekadivasaṃ sammāsambuddhaṃ sāyanhasamaye bhikkhusaṅghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi. Bhagavā taṃ oloketvā sitaṃ pātvākāsi. Ānandatthero ‘‘ko nu kho, bhante, hetu ko paccayo sitassa pātukammāyā’’ti pucchi. ‘‘Passānanda, imaṃ ulūkasakuṇaṃ, ayaṃ mayi ca bhikkhusaṅghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī’’ti āha –

Ulūkamaṇḍalakkhika, vediyake ciradīghavāsika;

Sukhitosi tvaṃ ayya kosiya, kāluṭṭhitaṃ passasi buddhavaraṃ.

Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;

Kappānaṃ satasahassāni, duggateso na gacchati.

Devalokā cavitvāna, kusalamūlena codito;

Bhavissati anantañāṇo, somanassoti vissutoti.

Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu morajikavatthu vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti.

Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti. Saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānampi sampattidāyako hoti, paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo.

Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni dīpetabbāni.

Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttañhetaṃ –

‘‘Khīrodanamahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…

Phāṇitaṃ…pe… ucchukhaṇḍikaṃ… timbarusakaṃ… kakkārikaṃ…

Eḷālukaṃ… vallipakkaṃ… phārusakaṃ… hatthapatākaṃ…

Sākamuṭṭhiṃ … pupphakamuṭṭhiṃ… mūlakaṃ… nimbamuṭṭhiṃ…

Ambikañjikaṃ… doṇinimmajjaniṃ… kāyabandhanaṃ…

Aṃsabaddhakaṃ… āyogapaṭṭaṃ… vidhūpanaṃ… tālavaṇṭaṃ…

Morahatthaṃ… chattaṃ… upāhanaṃ… pūvaṃ modakaṃ…

Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…

Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī’’ti (vi. va. 406).

Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ.

145. Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti, tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca, bhikkhavetiādimāha. Tattha kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti handa, naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha padattho – kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā ‘‘taṇhānidānā’’tiādimāha. Evaṃ sabbapadesu attho veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti, upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnampi paccayaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhavetiādimāha.

Yato ca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā. So avijjāvirāgā vijjuppādāti. So bhikkhu avijjāya ca pahīnattā vijjāya ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Taṃ vuttatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasīhanādasuttavaṇṇanā niṭṭhitā.

2. Mahāsīhanādasuttavaṇṇanā

Vesālinagaravaṇṇanā

146. Evaṃ me sutanti mahāsīhanādasuttaṃ. Tattha vesāliyanti evaṃnāmake nagare. Taṃ kira aparāparaṃ visālībhūtatāya ‘‘vesālī’’ti saṅkhaṃ gataṃ. Tatrāyaṃ anupubbakathā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā pariharīyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato ‘‘aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā’’ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭakañcettha jātihiṅgulakena ‘‘bārāṇasirañño aggamahesiyā pajā’’ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanaṃ ca disvā muñcitvā taṃ maṃsapesiṃ addasa, disvānassa etadahosi ‘‘siyā gabbho, tathā hissa duggandhapūtikabhāvo natthī’’ti. Assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhutaraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā maṃsapesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi.

Tesu tāpasassa puttasineho uppajji, aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha, so bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ udaraṃ yaṃ yaṃ pavisati, taṃ taṃ sabbaṃ maṇibhājanagataṃ viya dissati, evaṃ nicchavī ahesuṃ. Apare āhu ‘‘sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī’’ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.

Tāpaso dārake posento ussūre gāmaṃ sikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – ‘‘bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā’’ti. Tāpaso sādhūti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso – ‘‘mahāpuññā dārakā appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā’’ti vatvā dārake adāsi. Te sādhūti paṭissuṇitvā dārake netvā posesuṃ.

Dārakā vuddhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti. Te rodanti. ‘‘Kissa rodathā’’ti ca mātāpitūhi vuttā ‘‘ime nimmātāpitikā tāpasapositā amhe atipaharantī’’ti vadanti. Tato tesaṃ mātāpitaro ‘‘ime dārakā aññe dārake vināsenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime’’ti āhaṃsu. Tato pabhuti kira so padeso vajjīti vuccati yojanasatiko parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vivāhaṃ katvā katikaṃ akaṃsu ‘‘bāhirakadārikā na ānetabbā, ito dārikā na kassaci dātabbā’’ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontā nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Tena vuttaṃ ‘‘vesāliyanti evaṃ nāmake nagare’’ti.

01 Bahinagareti nagarassa bahi, na ambapālivanaṃ viya antonagarasmiṃ. Ayaṃ pana jīvakambavanaṃ viya nagarassa bahiddhā vanasaṇḍo. Tena vuttaṃ ‘‘bahinagare’’ti. Aparapureti purassa apare, pacchimadisāyanti attho. Vanasaṇḍeti so kira vanasaṇḍo nagarassa pacchimadisāyaṃ gāvutamatte ṭhāne. Tattha manussā bhagavato gandhakuṭiṃ katvā taṃ parivāretvā bhikkhūnaṃ rattiṭṭhānadivāṭṭhānacaṅkamaleṇakuṭimaṇḍapādīni patiṭṭhapesuṃ, bhagavā tattha viharati. Tena vuttaṃ ‘‘aparapure vanasaṇḍe’’ti. Sunakkhattoti tassa nāmaṃ. Licchavīnaṃ pana puttattā licchaviputtoti vutto. Acirapakkantoti vibbhamitvā gihibhāvūpagamanena adhunāpakkanto. Parisatīti parisamajjhe. Uttarimanussadhammāti ettha manussadhammā nāma dasakusalakammapathā. Te paṭisedhetuṃ na sakkoti. Kasmā? Upārambhabhayā. Vesāliyañhi bahū manussā ratanattaye pasannā buddhamāmakā dhammamāmakā saṅghamāmakā. Te dasakusalakammapathamattampi natthi samaṇassa gotamassāti vutte tvaṃ kattha bhagavantaṃ pāṇaṃ hanantaṃ addasa, kattha adinnaṃ ādiyantantiādīni vatvā attano pamāṇaṃ na jānāsi? Kiṃ dantā me atthīti pāsāṇasakkharā khādasi, ahinaṅguṭṭhe gaṇhituṃ vāyamasi, kakacadantesu pupphāvaḷikaṃ kīḷituṃ icchasi? Mukhato te dante pātessāmāti vadeyyuṃ. So tesaṃ upārambhabhayā evaṃ vattuṃ na sakkoti.

Vesālinagaravaṇṇanā niṭṭhitā.

Uttarimanussadhammādivaṇṇanā

Tato uttariṃ pana visesādhigamaṃ paṭisedhento uttari manussadhammā alamariyañāṇadassanavisesoti āha.

Tattha alamariyaṃ ñātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso. Alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsu vihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kāḷāmo’’ti (ma. ni. 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaramaggo adhippeto. Tañhi so bhagavato paṭisedheti.

Takkapariyāhatanti iminā ācariyaṃ paṭibāhati. Evaṃ kirassa ahosi – samaṇena gotamena ācariye upasaṅkamitvā sukhumaṃ dhammantaraṃ gahitaṃ nāma natthi, takkapariyāhataṃ pana takketvā evaṃ bhavissati evaṃ bhavissatīti takkapariyāhataṃ dhammaṃ desetīti. Vīmaṃsānucaritanti iminā cassa lokiyapaññaṃ anujānāti. Samaṇo gotamo paññavā, so taṃ paññāsaṅkhātaṃ indavajirūpamaṃ vīmaṃsaṃ evaṃ vaṭṭissati, evaṃ vaṭṭissatīti ito cito ca anucarāpetvā vīmaṃsāya anucaritaṃ dhammaṃ deseti. Sayaṃpaṭibhānanti imināssa dhammesu paccakkhabhāvaṃ paṭibāhati. Evaṃ hissa ahosi – samaṇassa gotamassa sukhumaṃ dhammantaraṃ vipassanā vā maggo vā phalaṃ vā paccavekkhaṇā vā natthi, ayaṃ pana laddhapariso, rājānaṃ cakkavattiṃ viya naṃ cattāro vaṇṇā parivārenti, suphusitaṃ panassa dantāvaraṇaṃ, mudukā jivhā, madhuro saro, anelagaḷā vācā, so yaṃ yadevassa upaṭṭhāti, taṃ taṃ gahetvā sayaṃpaṭibhānaṃ kathento mahājanaṃ rañjetīti.

Yassa ca khvāssa atthāya dhammo desitoti yassa ca kho atthāya assa dhammo desito. Seyyathidaṃ, rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosappaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkūpacchedāya ānāpānassati.

So niyyāti takkarassa sammā dukkhakkhayāyāti so dhammo yo taṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya niyyāti gacchati tamatthaṃ sādhetīti dīpeti. Idaṃ panesa na attano ajjhāsayena vadati. Buddhānañhi dhammo aniyyānikoti evamevaṃ pavedeyya, na pana sakkoti vattuṃ. Kasmā? Upārambhabhayā. Vesāliyañhi bahū sotāpanna-sakadāgāmi-anāgāmiupāsakā. Te evaṃ vadeyyuṃ ‘‘sunakkhatta tvaṃ bhagavatā desitadhammo aniyyānikoti vadasi, yadi ayaṃ dhammo aniyyāniko, imasmiṃ nagare ime kasmā ettakā sotāpannā jātā, ettakā sakadāgāmī, ettakā anāgāmīti pubbe vuttanayena upārambhaṃ kareyyu’’nti. So iminā upārambhabhayena aniyyānikoti vattuṃ asakkonto ajjunena vissaṭṭhakaṇḍaṃ viya assa dhammo amogho niyyāti, abbhantare panassa kiñci natthīti vadati.

Assosi khoti vesāliyaṃ brāhmaṇakulaseṭṭhikulādīsu tattha tattha parisamajjhe evaṃ bhāsamānassa taṃ vacanaṃ suṇi, na pana paṭisedhesi. Kasmā? Kāruññatāya. Evaṃ kirassa ahosi ayaṃ kuddho jhāyamānaṃ veḷuvanaṃ viya pakkhittaloṇaṃ uddhanaṃ viya ca kodhavasena paṭapaṭāyati, mayā paṭibāhito pana mayipi āghātaṃ bandhissati, evamassa tathāgate ca mayi cāti dvīsu janesu āghāto atibhāriyo bhavissatīti kāruññatāya na paṭisedhesi. Api cassa evaṃ ahosi, buddhānaṃ avaṇṇakathanaṃ nāma puṇṇacande dosāropanasadisaṃ, ko imassa kathaṃ gaṇhissati? Sayameva kheḷe pacchinne mukhe sukkhe oramissatīti iminā kāraṇena na paṭisedhesi. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato apagato.

147. Kodhanoti caṇḍo pharuso. Moghapurisoti tucchapuriso. Yassa hi tasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, taṃ buddhā ‘‘moghapuriso’’ti vadanti. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapuriso’’ti vadantiyeva. Imassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena taṃ ‘‘moghapuriso’’ti āha. Kodhā ca panassa esā vācā bhāsitāti esā ca panassa vācā kodhena bhāsitā.

Kasmā panesa bhagavato kuddhoti? Ayañhi pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Athassa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā devaloke olokento nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kīvamadhuro nu kho saddo bhavissatīti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa dibbasotadhātuyā upanissayo natthīti ñatvā parikammaṃ na kathesi. Na hi buddhā upanissayavirahita tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi ‘‘ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so ‘mayhaṃ taṃ sampajjatu vā mā vā sampajjatū’ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhāssa evaṃ hoti ‘ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā dibbasotadhātuñāṇaṃ nibbattetvā cetopariyañāṇaṃ nibbattetvā āsavānaṃ khayañāṇaṃ nibbattetvā mayā samasamo bhavissatī’ti issāmacchariyavasena mayhaṃ na kathetī’’ti. Bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vicarati. Dasabalaṃ pana asatā tucchena abbhācikkhanto vicarati. Tenāha bhagavā ‘‘kodhā ca panassa esā vācā bhāsitā’’ti.

Vaṇṇo heso, sāriputtāti, sāriputta, tathāgatena satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena etadatthameva vāyāmo kato ‘‘desanādhammo me niyyāniko bhavissatī’’ti. Tasmā yo evaṃ vadeyya, so vaṇṇaṃyeva tathāgatassa bhāsati. Vaṇṇo heso, sāriputta, tathāgatassa guṇo eso tathāgatassa, na aguṇoti dasseti.

Ayampi hi nāma sāriputtātiādinā kiṃ dasseti? Sunakkhattena paṭisiddhassa uttarimanussadhammassa attani atthitaṃ dasseti. Bhagavā kira ayaṃ, sāriputta, sunakkhatto moghapuriso natthi tathāgatassa uttarimanussadhammoti vadati. Mayhañca sabbaññutaññāṇaṃ nāma atthi, iddhividhañāṇaṃ nāma atthi, dibbasotadhātuñāṇaṃ nāma atthi, cetopariyañāṇaṃ nāma atthi, dasabalañāṇaṃ nāma atthi, catuvesārajjañāṇaṃ nāma atthi, aṭṭhasu parisāsu akampanañāṇaṃ nāma atthi, catuyoniparicchedakañāṇaṃ nāma atthi, pañcagatiparicchedakañāṇaṃ nāma atthi, sabbepi cete uttarimanussadhammāyeva. Evarūpesu uttarimanussadhammesu ekassāpi vijānanasamatthaṃ dhammanvayamattampi nāma etassa moghapurisassa na bhavissatīti etamatthaṃ dassetuṃ ayampi hi nāma sāriputtātiādinā nayena imaṃ desanaṃ ārabhi. Tattha anvetīti anvayo, jānāti, anubujjhatīti attho. Dhammassa anvayo dhammanvayo, taṃ taṃ sabbaññutaññāṇādidhammaṃ jānanapaññāyetaṃ adhivacanaṃ. ‘‘Itipi so bhagavā’’tiādīhi evarūpampi nāma mayhaṃ sabbaññutaññāṇasaṅkhātaṃ uttarimanussadhammaṃ vijjamānameva atthīti jānituṃ tassa moghapurisassa dhammanvayopi na bhavissatīti dasseti. Iddhividhañāṇādīsupi evaṃ yojanā veditabbā.

Uttarimanussadhammādivaṇṇanā niṭṭhitā.

Dasabalañāṇādivaṇṇanā

148. Ettha ca kiñcāpi cetopariyañāṇānantaraṃ tisso vijjā vattabbā siyuṃ, yasmā pana tāsu vuttāsu upari dasabalañāṇaṃ na paripūrati, tasmā tā avatvā tathāgatassa dasabalañāṇaṃ paripūraṃ katvā dassento dasa kho panimāni sāriputtātiādimāha. Tattha tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.

Imāni hi dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakahatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ. Saṃyuttake (saṃ. ni. 2.34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.

Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampaniyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakka-saddo panāyaṃ –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratanadhammūra-cakkādīsu ca dissati;

Dhammacakke idha mato, tañca dvedhā vibhāvaye.

‘‘Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna’’ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti (dī. ni. 2.35) ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti (dha. pa. 1) ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti (saṃ. ni. 1.29) ettha iriyāpathe. ‘‘Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina’’nti (jā. 1.7.149) ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti (dī. ni. 2.243) ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti (su. ni. 562) ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti (jā. 1.1.104; 1.5.103) ettha uracakke. ‘‘Khurapariyantena cepi cakkenā’’ti (dī. ni. 1.166) ettha paharaṇacakke. ‘‘Asanivicakka’’nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke adhippeto.

Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyabalāvahaṃ paṭivedhañāṇaṃ. Karuṇāpabhāvitaṃ sāvakānaṃ ariyabalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.

Idāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttiyāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ, ‘‘tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa’’ntiādinā (vibha. 809) nayena vitthāritameva. Yampīti yena ñāṇena. Idampi, sāriputta, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā ‘‘atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī’’tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.

Sabbatthagāmininti sabbagatigāminiṃ agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa cetanā tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassa ca ñāṇassa vitthārakathā ‘‘tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāmīti pajānātī’’tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.

Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī’’tiādinā nayena abhidhamme vitthāritameva.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ, ‘‘tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato pajānāti santi sattā hīnādhimuttikā’’ti ādinā nayena abhidhamme vitthāritameva.

Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ. Veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvaṃ aparabhāvañca, vuddhiñca hāniñcāti attho. Imassapi ñāṇassa vitthārakathā – ‘‘tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātī’’tiādinā (vibha. 814) nayena abhidhamme āgatāyeva.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ rūpī rūpāni passatītiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttapaguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Idampi ñāṇaṃ ‘‘tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī’’tiādinā (vibha. 828) nayena abhidhamme vitthāritaṃ. Sattannaṃ ñāṇānaṃ vitthārakathāvinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā. Āsavakkhayakathā bhayabherave.

149. Imāni kho sāriputtāti yāni pubbe ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādīkathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammantaravipākantarameva. Tatiyaṃ kammaparicchedameva. Catutthaṃ dhātunānattakāraṇameva. Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva. Chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva. Sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva. Aṭṭhamaṃ pubbenivutthakhandhasantatimeva. Navamaṃ sattānaṃ cutipaṭisandhimeva. Dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo – ‘‘dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara’’nti? Jānanto paṭipāṭiyā satta ñāṇāni savitakkasavicārānīti vakkhati. Tato parāni dve avitakkaavicārānīti vakkhati. Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti vakkhati. Tathā paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti vakkhati.

Evamettha anupadavaṇṇanaṃ katvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyavisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, paṭhamajjhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhuñāṇānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni.

Taṃ, sāriputta, vācaṃ appahāyātiādīsu puna evarūpiṃ vācaṃ na vakkhāmīti vadanto taṃ vācaṃ pajahati nāma. Puna evarūpaṃ cittaṃ na uppādessāmīti cintento cittaṃ pajahati nāma. Puna evarūpaṃ diṭṭhiṃ na gaṇhissāmīti pajahanto diṭṭhiṃ paṭinissajjati nāma, tathā akaronto neva pajahati, na paṭinissajjati. So yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti veditabbo.

Idānissa atthasādhakaṃ upamaṃ dassento seyyathāpītiādimāha. Tattha sīlasampannotiādīsu lokiyalokuttarā sīlasamādhipaññā veditabbā. Lokuttaravaseneva vinivattetumpi vaṭṭati. Ayañhi sammāvācākammantājīvehi sīlasampanno, sammāvāyāmasatisamādhīhi samādhisampanno, sammādiṭṭhisaṅkappehi paññāsampanno, so evaṃ sīlādisampanno bhikkhu yathā diṭṭheva dhamme imasmiṃyeva attabhāve aññaṃ ārādheti arahattaṃ pāpuṇāti, evaṃsampadamidaṃ, sāriputta, vadāmi imampi kāraṇaṃ evarūpameva. Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattati, evameva imassāpi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane imāya upamāya gāḷhataraṃ katvā vuttaupamā nāma natthi.

150. Vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Sammāsambuddhassa te paṭijānatoti ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhāti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatra vatāti tesu vata anabhisambuddhāti evaṃ dassitadhammesu. Sahadhammenāti sahetunā sakāraṇena vacanena sunakkhatto viya vippalapanto appamāṇaṃ. Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati, taṃ dhammaṃ na passāmi, yaṃ dassetvā ayaṃ nāma dhammo tayā anabhisambuddhoti maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto, sesapadadvayaṃ imasseva vevacanaṃ. Sabbañhetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi ayaṃ nāma dhammo tayā anabhisambuddhoti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato sabhāvabuddhoyeva vā samāno ahaṃ buddhosmīti vadāmīti paccavekkhantassa balavataraṃ somanassaṃ uppajjati. Tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya ‘‘khemappatto’’tiādimāha. Evaṃ sabbattha attho veditabbo.

Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā, te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭa-dubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana tesu atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayeneva veditabbaṃ.

Dasabalañāṇādivaṇṇanā niṭṭhitā.

Aṭṭhaparisavaṇṇanā

151. ‘‘Aṭṭha kho imā sāriputtā’’ti idaṃ kasmā āraddhaṃ? Vesārajjañāṇassa baladassanatthaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā vesārajjañāṇassa vesārajjabhāvo sakkā ñātunti vesārajjañāṇassa balaṃ dassento, aṭṭha kho imā sāriputtātiādimāha.

Tattha khattiyaparisāti khattiyānaṃ sannipatitvā nisinnaṭṭhānaṃ, esa nayo sabbattha. Mārakāyikānaṃ pana sannipatitvā nisinnaṭṭhānaṃ māraparisā veditabbā, na mārānaṃ. Sabbāpi cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi ‘‘ettha rājā nisinno’’ti pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti. Evaṃ uggā khattiyaparisā. Brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ceva akkharacintāya ca. Samaṇā sakavādaparavādesu kusalā honti. Tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāro. Amanussāpi uggā honti. Amanussoti hi vuttamattepi manussānaṃ sakalasarīraṃ saṅkampati, tesaṃ rūpaṃ vā disvā saddaṃ vā sutvā sattā visaññino honti. Evaṃ amanussaparisā uggā. Tāsupi dhammakathākathanaṃ nāma ativiya bhāro. Iti uggaṭṭhānadassanavasena tā gahitāti veditabbā.

Ajjhogāhatīti anupavisati. Anekasataṃ khattiyaparisanti bimbisārasamāgama ñātisamāgama licchavīsamāgamasadisaṃ. Aññesupi cakkavāḷesu labbhatiyeva. Kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatīti? Āma gacchati. Kīdiso hutvā? Yādisā te, tādisoyeva. Tenevāha ‘‘abhijānāmi kho panāhaṃ, ānanda, anekasataṃ khattiyaparisaṃ upasaṅkamitā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti ‘ko nu kho ayaṃ bhāsati devo vā manusso vā’ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ‘ko nu kho ayaṃ antarahito devo vā manusso vā’’’ti (dī. ni. 2.172).

Khattiyā keyūraṅgadamālāgandhādivibhūsitā nānāvirāgavasanā āmukkamaṇikuṇḍalā moḷidharā honti. Kiṃ bhagavāpi evaṃ attānaṃ maṇḍeti? Te ca odātāpi honti kāḷāpi maṃgulacchavīpi. Kiṃ satthāpi evarūpo hotīti? Satthā attano pabbajitavaseneva gacchati, tesaṃ pana tādiso hutvā upaṭṭhāti, gantvā rājāsane nisinnaṃ attānaṃ dasseti, tesaṃ ‘‘ajja amhākaṃ rājā ativiya virocatī’’ti hoti. Te ca bhinnassarāpi honti gaggassarāpi kākassarāpi. Satthā brahmassareneva dhammaṃ katheti. Tādisako mayhaṃ saro hotīti idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Manussānaṃ pana taṃ sutvā ‘‘ajja rājā madhurena sarena kathetī’’ti hoti. Kathetvā pakkante ca bhagavati puna rājānaṃ āgataṃ disvā ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati.

Idaṃ vuttaṃ hoti – ko nu kho ayaṃ imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena sarena kathento antarahito, kiṃ devo, udāhu manussoti? Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti anāgataṃ paṭicca desetīti.

Sannisinnapubbanti saṅgamma nisinnapubbaṃ. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

Aṭṭhaparisavaṇṇanā niṭṭhitā.

Catuyonivaṇṇanā

152. Catasso kho imā, sāriputta, yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo catasso supaṇṇayoniyo’’ti (saṃ. ni. 3.342, 392) ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti (ma. ni. 2.227) ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso yonīti adhippeto. Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūtikuṇape vātiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesupi sappitelamadhuphāṇitādīsu sattā jāyanti eva. Devātiādīsu cātumahārājikato paṭṭhāya uparidevā opapātikāva honti. Bhūmadevā pana catuyonikā. Ekacce ca manussāti manussesu keci devā viya opapātikā ca honti. Yebhuyyena panete jalābujāva, aṇḍajāpi ettha kontaputtā dvebhātiyattherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatidevīādayo viya, evaṃ vinipātikesu nijjhāmataṇhikapetā nerayikā viya opapātikāyeva, avasesā catuyonikāpi honti. Yathā te evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva.

Catuyonivaṇṇanā niṭṭhitā.

Pañcagativaṇṇanā

153. Pañca kho imā, sāriputta, gatiyoti ettha sukatadukkaṭakammavasena gantabbāti gatiyo. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti (a. ni. 4.184) ca, ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti (dha. pa. 420) ca ayaṃ gatigati nāma. ‘‘Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃ vā agatiṃ vā’’ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. ‘‘Evampi kho te ahaṃ brahme gatiṃ ca pajānāmi jutiñca pajānāmī’’ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti (pari. 339) ayaṃ vibhavagati nāma. ‘‘Dveyeva gatiyo bhavanti anaññā’’ti (dī. ni. 1.258; 2.34) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā.

Nirayotiādīsu niratiatthena nirassādaṭṭhena nirayo. Tiriyaṃ añchitāti tiracchānā. Tesaṃ yoni tiracchānayoni. Peccabhāvaṃ pattānaṃ visayoti pettivisayo. Manaso ussannattā manussā. Pañcahi kāmaguṇehi attano attano ānubhāvehi ca dibbantīti devā. Nirayañcāhaṃ, sāriputtātiādīsu nirayoti saddhiṃ okāsena khandhā. Tiracchānayoniṃ cātiādīsupi eseva nayo. Maggaṃ paṭipadanti ubhayenāpi vuttagatisaṃvattanika kammameva dasseti. Yathā ca paṭipannoti yena maggena yāya paṭipadāya paṭipannoti ubhayampi ekato katvā niddisati. Apāyantiādīsu vaḍḍhisaṅkhātā sukhasaṅkhātā vā ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkaṭakārino ettha vinipatantīti vinipāto. Nibbānañcāhanti idaṃ pana na kevalaṃ gatigatimeva, gatinissaraṇaṃ nibbānampi jānāmīti dassanatthamāha. Idha maggo paṭipadāti ubhayenāpi ariyamaggova vutto.

Pañcagativaṇṇanā niṭṭhitā.

Ñāṇappavattākāravaṇṇanā

154. Idāni yathāvuttesu sattasu ṭhānesu aṭṭhasu ṭhānesu attano ñāṇappavattākāraṃ dassento idhāhaṃ, sāriputtātiādimāha.

Tattha ekantadukkhāti niccadukkhā nirantaradukkhā. Tibbāti bahalā. Kaṭukāti kharā. Seyyathāpītiādīni opammadassanatthaṃ vuttāni. Tattha kāsūti āvāṭopi vuccati rāsipi.

‘‘Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti. (jā. 2.22.3) –

Ettha hi āvāṭo kāsu nāma.

‘‘Aṅgārakāsuṃ apare phunanti, narā rudantā paridaḍḍhagattā’’ti. (jā. 2.22.462) –

Ettha rāsi. Idha pana āvāṭo adhippeto. Tenevāha ‘‘sādhikaporisā’’ti. Tattha sādhikaṃ porisaṃ pamāṇaṃ assāti sādhikaporisā, atirekapañcaratanāti attho. Vītaccikānaṃ vītadhūmānanti etaṃ pariḷāhassa balavabhāvadīpanatthaṃ vuttaṃ, acciyā vā sati dhūme vā sati, vāto samuṭṭhāti, tena pariḷāho na balavā hoti. Ghammaparetoti ghammānugato. Tasitoti jātataṇho. Pipāsitoti udakaṃ pātukāmo. Ekāyanena maggenāti ekapatheneva maggena, anukkamaniyena ubhosu passesu nirantarakaṇṭakarukkhagahanena. Paṇidhāyāti aṅgārakāsuyaṃ patthanā nāma natthi, aṅgārakāsuṃ ārabbha pana iriyāpathassa ṭhapitattā evaṃ vuttaṃ.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi nirayo daṭṭhabbo. Aṅgārakāsumaggo viya nirayūpagaṃ kammaṃ. Maggāruḷho viya kammasamaṅgī puggalo. Cakkhumā puriso viya dibbacakkhuko bhagavā. Yathā so puriso maggāruḷhaṃ disvā vijānāti ‘‘ayaṃ iminā maggena gantvā aṅgārakāsuyaṃ patissatī’’ti, evamevaṃ bhagavā pāṇātipātādīsu yaṃkiñci kammaṃ āyūhantaṃ evaṃ jānāti ‘‘ayaṃ imaṃ kammaṃ katvā niraye nibbattissattī’’ti. Yathā so puriso aparabhāge taṃ aṅgārakāsuyā patitaṃ passati, evameva bhagavā aparabhāge ‘‘so puriso taṃ kammaṃ katvā kuhiṃ nibbatto’’ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento niraye nibbattaṃ passati pañcavidhabandhanādimahādukkhaṃ anubhavantaṃ. Tattha kiñcāpi tassa kammāyūhanakāle añño vaṇṇo, niraye nibbattassa añño. Athāpi ‘‘so satto taṃ kammaṃ katvā kattha nibbatto’’ti olokentassa anekasahassānaṃ sattānaṃ majjhe ṭhitopi ‘‘ayaṃ so’’ti soyeva satto āpāthaṃ āgacchati, ‘‘dibbacakkhubalaṃ nāma eta’’nti vadanti.

Dutiyaupamāyaṃ yasmā aṅgārakāsuyaṃ viya gūthakūpe pariḷāho natthi, tasmā ‘‘ekantadukkhā’’ti avatvā ‘‘dukkhā’’tiādimāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ. Imampi hi puggalaṃ bhagavā hatthiyoniādīsu yattha katthaci nibbattaṃ vadhabandhanaākaḍḍhanavikaḍḍhanādīhi mahādukkhaṃ anubhavamānaṃ passatiyeva.

Tatiyaupamāyaṃ tanupattapalāsoti na abbhapaṭalaṃ viya tanupaṇṇo, viraḷapaṇṇattaṃ panassa sandhāya idaṃ vuttaṃ. Kabaracchāyoti viraḷacchāyo. Dukkhabahulāti pettivisayasmiñhi dukkhameva bahulaṃ, sukhaṃ parittaṃ kadāci anubhavitabbaṃ hoti, tasmā evamāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ.

Catutthaupamāyaṃ bahalapattapalāsoti nirantarapaṇṇo pattasañchanno. Santacchāyoti pāsāṇacchattaṃ viya ghanacchāyo. Sukhabahulā vedanāti manussaloke khattiyakulādīsu sukhabahulā vedanā vedayitabbā hoti, tā vedayamānaṃ nipannaṃ vā nisinnaṃ vā passāmīti dasseti. Idhāpi opammasaṃsandanaṃ purimanayeneva veditabbaṃ.

Pañcamaupamāyaṃ pāsādoti dīghapāsādo. Ullittāvalittanti anto ceva ullittaṃ bahi ca avalittaṃ. Phusitaggaḷanti dvārabāhāhi saddhiṃ supihitakavāṭaṃ. Gonakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena setaattharaṇena atthato. Paṭalikatthatoti ghanapupphakena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadoti saha uttaracchadena, uttaribaddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Idhāpi upamāsaṃsandanaṃ purimanayeneva veditabbaṃ.

Ayaṃ panettha aparabhāgayojanā, yathā so puriso maggāruḷhameva jānāti ‘‘ayaṃ etena maggena gantvā pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisīdissati vā nipajjissati vā’’ti, evamevaṃ bhagavā dānādīsu puññakiriyavatthūsu yaṃkiñci kusalakammaṃ āyūhantaṃyeva puggalaṃ disvā ‘‘ayaṃ imaṃ katvā devaloke nibbattissatī’’ti jānāti. Yathā so puriso aparabhāge taṃ pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhaṃ nirantarasukhaṃ vedanaṃ vedayamānaṃ passati, evamevaṃ bhagavā aparabhāge ‘‘so taṃ kalyāṇaṃ katvā kuhiṃ nibbatto’’ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento devaloke nibbattaṃ passati, nandanavanādīsu accharāsaṅghaparivutaṃ dibbasampattiṃ anubhavamānaṃ.

Ñāṇappavattākāravaṇṇanā niṭṭhitā.

Āsavakkhayavāravaṇṇanā

Āsavakkhayavāre ‘‘dibbena cakkhunā’’ti avatvā ‘‘tamenaṃ passāmī’’ti vuttaṃ. Taṃ kasmāti ce? Niyamābhāvā. Imañhi puggalaṃ dibbacakkhunāpi passissati, cetopariyañāṇenāpi jānissati, sabbaññutaññāṇenapi jānissatiyeva. Ekantasukhā vedanāti idaṃ kiñcāpi devalokasukhena saddhiṃ byañjanato ekaṃ, atthato pana nānā hoti. Devalokasukhañhi rāgapariḷāhādīnaṃ atthitāya na ekanteneva sukhaṃ. Nibbānasukhaṃ pana sabbapariḷāhānaṃ vūpasamāya sabbākārena ekantasukhaṃ. Upamāyampi ‘‘yathā pāsāde ekantasukhā’’ti vuttaṃ. Taṃ maggapariḷāhassa avūpasantatāya chātajjhattatāya pipāsābhibhūtatāya ca na ekantameva sukhaṃ. Vanasaṇḍe pana pokkharaṇiyaṃ oruyha rajojallassa pavāhitattā maggadarathassa vūpasantatāya bhisamūlakhādanena ceva madhurodakapānena ca khuppipāsānaṃ vinītatāya udakasāṭakaṃ parivattetvā maṭṭhadukūlaṃ nivāsetvā taṇḍulatthavikaṃ ussīsake katvā udakasāṭakaṃ pīḷetvā hadaye ṭhapetvā mandamandena ca vātena bījayamānassa nipannattā sabbākārena ekantasukhaṃ hoti.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pokkharaṇī viya hi ariyamaggo daṭṭhabbo. Pokkharaṇimaggo viya pubbabhāgapaṭipadā. Maggāruḷho viya paṭipadāsamaṅgīpuggalo. Cakkhumā puriso viya dibbacakkhu bhagavā. Vanasaṇḍo viya nibbānaṃ. Yathā so puriso maggāruḷhaṃ disvāva jānāti ‘‘ayaṃ iminā maggena gantvā pokkharaṇiyaṃ nhatvā ramaṇīye vanasaṇḍe rukkhamūle nisīdissati vā nipajjissati vā’’ti, evamevaṃ bhagavā paṭipadaṃ pūrentameva nāmarūpaṃ paricchindantameva paccayapariggahaṃ karontameva lakkhaṇārammaṇāya vipassanāya kammaṃ karontameva jānāti ‘‘ayaṃ imaṃ paṭipadaṃ pūretvā sabbaāsave khepetvā anāsavaṃ cetovimuttiṃ paññāvimuttinti evaṃ vuttaṃ phalasamāpattiṃ upasampajja viharissatī’’ti. Yathā so puriso aparabhāge tāyaṃ pokkharaṇiyaṃ nhatvā vanasaṇḍaṃ pavisitvā nisinnaṃ vā nipannaṃ vā ekantasukhaṃ vedanaṃ vedayamānaṃ passati, evameva bhagavā aparabhāge taṃ puggalaṃ paṭipadaṃ pūretvā maggaṃ bhāvetvā phalaṃ sacchikatvā nirodhasayanavaragataṃ nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekantasukhaṃ vedanaṃ vedayamānaṃ passati.

Āsavakkhayavāravaṇṇanā niṭṭhitā.

Dukkarakārikādisuddhivaṇṇanā

155. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgata’’nti idaṃ kasmā āraddhaṃ? Pāṭiyekkaṃ anusandhivasena āraddhaṃ. Ayaṃ kira sunakkhatto dukkarakārikāya suddhi hotīti evaṃ laddhiko. Athassa bhagavā mayā ekasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakārako nāma mayā sadiso natthi. Dukkarakārena suddhiyā sati ahameva suddho bhaveyyanti dassetuṃ imaṃ desanaṃ ārabhi. Apica ayaṃ sunakkhatto dukkarakārikāya pasanno, so cassa pasannabhāvo, ‘‘addasā kho, bhaggava, sunakkhatto licchaviputto acelaṃ korakkhattiyaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukhena khādantaṃ mukhena bhuñjantaṃ. Disvānassa etadahosi ‘sādhu rūpo vata, bho, ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī’’’ti evamādinā pāthikasutte (dī. ni. 3.7) āgatanayena veditabbo.

Atha bhagavā ayaṃ dukkarakārikāya pasanno, mayā ca etasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakāre pasīdantenāpi anena mayi pasīditabbaṃ siyā, sopissa pasādo mayi natthīti dassento imaṃ desanaṃ ārabhi.

Tatra brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihārāpi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalasāsanampi ajjhāsayopi vīriyampi vuccati.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti. (jā. 2.22.1592, 1593, 1595) –

Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. (pe. va. 275) –

Imasmiṃ aṅkurapetavatthusmiṃ veyyāvaccaṃ brahmacariyanti vuttaṃ. ‘‘Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadaṃ brahmacariyanti vuttaṃ. ‘‘Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya, yāvadeva brahmalokūpapattiyā’’ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihārā brahmacariyanti vuttaṃ. ‘‘Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyina’’nti (saṃ. ni. 1.184) ettha dhammadesanā brahmacariyanti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti (ma. ni. 1.83) sallekhasutte methunavirati brahmacariyanti vuttā.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.10.97) –

Mahādhammapālajātake sadārasantoso brahmacariyanti vutto.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75) –

Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti (dī. ni. 2.329) mahāgovindasuttasmiññeva ariyamaggo brahmacariyanti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyanti vuttaṃ.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti. (jā. 1.1.8) –

Ettha ajjhāsayo brahmacariyanti vutto. Idha pana vīriyaṃ brahmacariyanti adhippetaṃ. Vīriyabrahmacariyassa hi idameva suttaṃ. Tadetaṃ ekasmiṃ attabhāve catubbidhassa dukkarassa katattā caturaṅgasamannāgatanti vuttaṃ.

Tapassī sudaṃ homīti sudanti nipātamattaṃ, tapanissitako homīti attho. Paramatapassīti paramo tapassī, tapanissitakānaṃ uttamo. Lūkho sudaṃ homīti lūkho homi. Jegucchīti pāpajegucchiko. Pavivitto sudaṃ homīti pavivitto ahaṃ homi. Tatrāssu me idaṃ, sāriputtāti tatra caturaṅge brahmacariye idaṃ mama tapassitāya hoti, tapanissitakabhāve mayhaṃ idaṃ acelakāditapassitakattaṃ hotīti dasseti.

Tattha acelakoti niccelo naggo. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito, ṭhitakova uccāraṃ karomi, passāvaṃ karomi, khādāmi bhuñjāmi ca. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhāmi, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhāmīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti, tasmā tesaṃ paṭipadaṃ pūrento evamakāsi. Bhikkhāgahaṇatthaṃ ehi bhaddanteti vutto na etīti na ehibhaddantiko. Tena hi tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayampi titthiyā evaṃ etassa vacanaṃ kataṃ bhavissatīti na karonti. Ahampi evaṃ akāsinti dasseti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti idaṃ tumhe uddissa katanti evaṃ ārocitabhikkhaṃ. Na nimantananti asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthāti evaṃ nimantitabhikkhampi na sādiyāmi na gaṇhāmi.

Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāmi. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā. Tatopi na gaṇhāmi. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāmi. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāmi. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāmi. Na saṃkittīsūti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭhācelako tatopi na paṭiggaṇhāti.

Na yattha sāti yattha sunakho piṇḍaṃ labhissāmīti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāmi. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sace hi acelakaṃ disvā imassa bhikkhaṃ dassāmāti mānusakā bhattagehaṃ pavisanti. Tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāmi. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti, ahampi tathā akāsiṃ. Na thusodakanti sabbasassasambhārehi kataṃ loṇasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.

Ekāgārikoti yo ekasmiññeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.

Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā nāma tāva araññe sayaṃjātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati. ‘‘Odanakañjiya’’ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.

Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tiritānīti rukkhattacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīranti kusatiṇaṃ ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ ‘‘yāni kānici, bhikkhave, tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikuṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphaso’’ti (a. ni. 3.138). Vālakambalanti assavālādīhi katakambalaṃ. Ulūkapakkhakanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karomīti dasseti. Seyyanti sayantopi tattheva seyyaṃ kappemi. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharāmīti dasseti.

156. Nekavassagaṇikanti nekavassagaṇasañjātaṃ. Rajojallanti rajamalaṃ, idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadati. Jegucchisminti pāpajigucchanabhāve. Yāva udakabindumhipīti yāva udakathevakepi mama dayā paccupaṭṭhitā hoti, ko pana vādo aññesu sakkharakaṭhaladaṇḍakavālikādīsu. Te kira udakabinduṃ ca ete ca sakkharakaṭhalādayo khuddakapāṇāti paññapenti. Tenāha ‘‘yāva udakabindumhipi me dayā paccupaṭṭhitā hotī’’ti. Udakabindumpi na hanāmi na vināsemi, kiṃ kāraṇā. Māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesinti. Ninnathalatiṇaggarukkhasākhādīsu visamaṭṭhāne gate udakabindusaṅkhāte khuddakapāṇe saṅghātaṃ vadhaṃ mā āpādesinti. Etamatthaṃ ‘‘satova abhikkamāmī’’ti dasseti. Acelakesu kira bhūmiṃ akkantakālato pabhuti sīlavā nāma natthi. Bhikkhācāraṃ gacchantāpi dussīlāva hutvā gacchanti, upaṭṭhākānaṃ gehe bhuñjantāpi dussīlāva hutvā bhuñjanti. Āgacchantāpi dussīlāva hutvā āgacchanti. Yadā pana morapiñchena phalakaṃ sammajjitvā sīlaṃ adhiṭṭhāya nisīdanti, tadā sīlavantā nāma honti.

Vanakammikanti kandamūlaphalāphalādīnaṃ atthāya vane vicarantaṃ. Vanena vananti vanato vanaṃ, esa nayo sabbattha. Saṃpatāmīti gacchāmi. Āraññakoti araññe jātavuddho, idaṃ attano ājīvakakālaṃ sandhāya vadati. Bodhisatto kira pāsaṇḍapariggaṇhaṇatthāya taṃ pabbajjaṃ pabbaji, niratthakabhāvaṃ pana ñatvāpi na uppabbajjito, bodhisattā hi yaṃ yaṃ ṭhānaṃ upenti, tato anivattitadhammā honti, pabbajitvā pana mā maṃ koci addasāti tatova araññaṃ paviṭṭho. Tenevāha ‘‘mā maṃ te addasaṃsu ahañca mā te addasa’’nti.

Goṭṭhāti govajā. Paṭṭhitagāvoti nikkhantagāvo. Tattha catukkuṇḍikoti vananteyeva ṭhito gopālakānaṃ gāvīhi saddhiṃ apagatabhāvaṃ disvā dve hatthe dve ca jaṇṇukāni bhūmiyaṃ ṭhapetvā evaṃ catukkuṇḍiko upasaṅkamitvāti attho. Tāni sudaṃ āhāremīti mahallakavacchakānaṃ gomayāni kasaṭāni nirojāni honti, tasmā tāni vajjetvā yāni taruṇavacchakānaṃ khīrapāneneva vaḍḍhantānaṃ saojāni gomayāni tāni kucchipūraṃ khāditvā puna vanasaṇḍameva pavisati. Taṃ sandhāyāha ‘‘tāni sudaṃ āhāremī’’ti. Yāvakīvañca meti yattakaṃ kālaṃ mama sakaṃ muttakarīsaṃ aparikkhīṇaṃ hoti. Yāva me dvāravaḷañjo pavattittha, tāva tadeva āhāremīti attho. Kāle pana gacchante gacchante parikkhīṇamaṃsalohito upacchinnadvāravaḷañjo vacchakānaṃ gomayāni āhāremi. Mahāvikaṭabhojanasminti mahante vikaṭabhojane, apakatibhojaneti attho.

157. Tatrāssudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti. Tatrāti purimavacanāpekkhanaṃ. Sudanti padapūraṇamatte nipāto. Sāriputtāti ālapanaṃ. Ayaṃ panettha atthayojanā – tatrāti yaṃ vuttaṃ aññataraṃ bhiṃsanakaṃ vanasaṇḍanti, tatra yo so bhiṃsanako vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti, yo koci avītarāgo…pe… lomāni haṃsantīti.

Atha vā tatrāti sāmiatthe bhummaṃ. Su iti nipāto. Kiṃ su nāma te bhonto samaṇabrāhmaṇātiādīsu viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Sudanti su idaṃ, sandhivasena ikāralopo veditabbo. Cakkhundriyaṃ itthindriyaṃ anaññātaññassāmītindriyaṃ kiṃ sūdhavittantiādīsu viya. Ayaṃ panettha atthayojanā, tassa, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hotīti. Bhiṃsanakatasminti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. ‘‘Bhiṃsanakattasmi’’ntiyeva vā pāṭho, bhiṃsanakatāya iti vā vattabbe liṅgavipallāso kato, nimittatthe cetaṃ bhummavacanaṃ. Tasmā evaṃ sambandho veditabbo, bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu, bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati. Yebhuyyena lomāni haṃsanti bahutarāni lomāni haṃsanti, uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti, bahutarānaṃ vā sattānaṃ haṃsanti, appakānaṃ atisūrapurisānaṃ na haṃsantīti.

Antaraṭṭhakāti māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ antare aṭṭharatti. Abbhokāseti mahāsatto himapātasamaye rattiṃ abbhokāse viharati, athassa lomakūpesu āvutamuttā viya himabindūni tiṭṭhanti, sarīraṃ setadukūlapārutaṃ viya hoti. Divā vanasaṇḍeti divā himabindūsu sūriyātapasamphassena vigatesu assāsopi bhaveyya, ayaṃ pana sūriye uggacchanteyeva vanasaṇḍaṃ pavisati, tatrāpissa sūriyātapena paggharantaṃ himaṃ sarīreyeva patati. Divā abbhokāse viharāmi rattiṃ vanasaṇḍeti gimhakāle kiresa divā abbhokāse vihāsi, tenassa kacchehi sedadhārā mucciṃsu, rattiṃ assāso bhaveyya, ayaṃ pana sūriye atthaṃ gacchanteyeva vanasaṇḍaṃ pavisati. Athassa divā gahitausme vanasaṇḍe aṅgārakāsuyaṃ pakkhitto viya attabhāvo paridayhittha. Anacchariyāti anuacchariyā. Paṭibhāsīti upaṭṭhāsi.

Sotattoti divā ātapena rattiṃ vanausmāya sutatto. Sosinnoti rattiṃ himena divā himodakena suṭṭhu tinto. Bhiṃsanaketi bhayajanake. Naggoti niccelo. Nivāsanapārupane hi sati sītaṃ vā uṇhaṃ vā na atibādheyya, tampi me natthīti dasseti. Na caggimāsinoti aggimpi na upagato. Esanāpasutoti suddhiesanatthāya pasuto, payutto. Munīti, tadā attānaṃ munīti katvā katheti.

Chavaṭṭhikānīti upaḍḍhadaḍḍhāni aṭṭhīni. Upadhāyāti yathā sīsūpadhānañca pādūpadhānañca paññāyati, evaṃ santharitvā tattha seyyaṃ kappemīti dasseti. Gāmaṇḍalāti gopāladārakā. Te kira bodhisattassa santikaṃ gantvā, sumedha, tvaṃ imasmiṃ ṭhāne kasmā nisinno, kathehīti vadanti. Bodhisatto adhomukho nisīdati, na katheti. Atha naṃ te akathetuṃ na dassāmāti parivāretvā oṭṭhubhanti sarīre kheḷaṃ pātenti. Bodhisatto evampi na katheti. Atha naṃ tvaṃ na kathesīti omuttenti passāvamassa upari vissajjenti. Bodhisatto evampi na kathetiyeva. Tato naṃ kathehi kathehīti paṃsukena okiranti. Bodhisatto evampi na kathetiyeva. Athassa na kathesīti daṇḍakasalākā gahetvā kaṇṇasotesu pavesenti. Bodhisatto dukkhā tibbā kaṭukā vedanā adhivāsento kassaci kiñci na karissāmīti matako viya acchati. Tenāha ‘‘na kho panāhaṃ, sāriputta, abhijānāmi tesu pāpakaṃ cittaṃ uppādetā’’ti. Na mayā tesu pāpakaṃ cittampi uppāditanti attho. Upekkhāvihārasmiṃ hotīti upekkhāvihāro hoti. Vihāro eva hi vihārasminti vutto. Teneva ca ‘‘idaṃsu me’’ti etthāpi ayaṃsu meti evaṃ attho veditabbo. Iminā nayena aññānipi evarūpāni padāni veditabbāni. Iminā ito ekanavutikappe pūritaṃ upekkhāvihāraṃ dasseti. Yaṃ sandhāyāha –

‘‘Sukhapatto na rajjāmi, dukkhe na homi dummano;

Sabbattha tulito homi, esā me upekkhāpāramī’’ti.

Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

Āhārasuddhivaṇṇanā

158. Āhārena suddhīti kolādinā ekaccena parittakaāhārena sakkā sujjhitunti evaṃdiṭṭhino honti. Evamāhaṃsūti evaṃ vadanti. Kolehīti padarehi. Kolodakanti kolāni madditvā katapānakaṃ. Kolavikatinti kolasāḷavakolapūvakolaguḷādikolavikāraṃ. Etaparamoti etaṃ pamāṇaṃ paramaṃ assāti etaparamo. Tadā ekanavutikappamatthake pana na beluvapakkatālapakkapamāṇo kolo hoti, yaṃ etarahi kolassa pamāṇaṃ, ettakova hotīti attho.

159. Adhimattakasimānanti ativiya kisabhāvaṃ. Āsītikapabbāni vā kāḷapabbāni vāti yathā āsītikavalliyā vā kāḷavalliyā vā sandhiṭṭhānesu milāyitvā majjhe unnatunnatāni honti, evaṃ mayhaṃ aṅgapaccaṅgāni hontīti dasseti. Oṭṭhapadanti yathā oṭṭhassa padaṃ majjhe gambhīraṃ hoti, evamevaṃ bodhisattassa milāte maṃsalohite vaccadvārassa antopaviṭṭhattā ānisadaṃ majjhe gambhīraṃ hoti. Athassa bhūmiyaṃ nisinnaṭṭhānaṃ sarapoṅkhena akkantaṃ viya majjhe unnataṃ hoti. Vaṭṭanāvaḷīti yathā rajjuyā āvunitvā katā vaṭṭanāvaḷī vaṭṭanānaṃ antarantarā ninnā hoti, vaṭṭanaṭṭhānesu unnatā, evaṃ piṭṭhikaṇṭako unnatāvanato hoti, jarasālāya gopānasiyoti jiṇṇasālāya gopānasiyo, tā vaṃsato muccitvā maṇḍale patiṭṭhahanti, maṇḍalato muccitvā bhūmiyanti; evaṃ ekā upari hoti, ekā heṭṭhāti oluggaviluggā bhavanti. Bodhisattassa pana na evaṃ phāsuḷiyo, tassa hi lohite chinne maṃse milāte phāsuḷantarehi cammāni heṭṭhā otiṇṇāni, taṃ sandhāyetaṃ vuttaṃ.

Okkhāyikāti heṭṭhā anupaviṭṭhā. Tassa kira lohite chinne maṃse milāte akkhiāvāṭakā matthaluṅgaṃ āhacca aṭṭhaṃsu, tenassa evarūpā akkhitārakā ahesuṃ. Āmakacchinnoti atitaruṇakāle chinno, so hi vātātapena saṃphusati ceva milāyati ca. Yāvassu me, sāriputtāti, sāriputta, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā hoti. Atha vā yāvassu me, sāriputta, bhāriyabhāriyā ahosi dukkarakārikā, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā ahosīti evamettha sambandho veditabbo. Piṭṭhikaṇṭakaṃyeva pariggaṇhāmīti sahaudaracchaviṃ gaṇhāmi. Udaracchaviṃyeva pariggaṇhāmīti sahapiṭṭhikaṇṭakaṃ gaṇhāmi. Avakujjo papatāmīti tassa hi uccārapassāvatthāya nisinnassa passāvo neva nikkhamati, vaccaṃ pana ekaṃ dve kaṭakaṭṭhimattaṃ nikkhamati. Balavadukkhaṃ uppādeti. Sarīrato sedā muccanti, tattheva avakujjo bhūmiyaṃ patati. Tenāha ‘‘avakujjo papatāmī’’ti. Tameva kāyanti taṃ ekanavutikappamatthake kāyaṃ. Mahāsaccakasutte pana pacchimabhavikakāyaṃ sandhāya imameva kāyanti āha. Pūtimūlānīti maṃse vā lohite vā sati tiṭṭhanti. Tassa pana abhāve cammakhaṇḍe lomāni viya hattheyeva lagganti, taṃ sandhāyāha ‘‘pūtimūlāni lomāni kāyasmā patantī’’ti.

Alamariyañāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ lokuttaramaggaṃ. Imissāyeva ariyāya paññāyāti vipassanāpaññāya anadhigamā. Yāyaṃ ariyāti yā ayaṃ maggapaññā adhigatā. Idaṃ vuttaṃ hoti – yathā etarahi vipassanāpaññāya adhigatattā maggapaññā adhigatā, evaṃ ekanavutikappamatthake vipassanāpaññāya anadhigatattā lokuttaramaggapaññaṃ nādhigatosmīti, majjhimabhāṇakattherā panāhu, imissāyevāti vuttapaññāpi yāyaṃ ariyāti vuttapaññāpi maggapaññāyeva. Atha ne bhikkhū āhaṃsu ‘‘evaṃ sante maggassa anadhigatattā maggaṃ nādhigatosmīti idaṃ vuttaṃ hoti, bhante’’ti. Āvuso, kiñcāpi dīpetuṃ na sakkomi, dvepi pana maggapaññāyevāti, etadeva cettha yuttaṃ. Itarathā hi yā ayanti niddeso ananurūpo siyā.

Āhārasuddhivaṇṇanā niṭṭhitā.

Saṃsārasuddhiādivaṇṇanā

160. Saṃsārena suddhīti bahukaṃ saṃsaritvā sujjhantīti vadanti. Upapattiyā suddhīti bahukaṃ upapajjitvā sujjhantīti vadanti. Āvāsena suddhīti bahūsu ṭhānesu vasitvā sujjhantīti vadanti. Tīsupi ṭhānesu saṃsaraṇakavasena saṃsāro. Upapajjanakavasena upapatti. Vasanakavasena āvāsoti khandhāyeva vuttā. Yaññenāti bahuyāge yajitvā sujjhantīti vadanti. Muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittena. Aggipāricariyāyāti bahuaggiparicaraṇena sujjhantīti vadanti.

161. Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susukāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti imināssa yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhaddaṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho, paññāveyyattiyenāti paññāveyyattibhāvena. Jiṇṇoti jarājiṇṇo. Vuddhoti vaḍḍhitvā ṭhitaaṅgapaccaṅgo. Mahallakoti jātimahallako. Addhagatoti bahuaddhānaṃ gato cirakālātikkanto. Vayo anuppattoti vassasatassa tatiyakoṭṭhāsaṃ pacchimavayaṃ anuppatto. Āsītiko me vayo vattatīti imaṃ kira suttaṃ bhagavā parinibbānasaṃvacchare kathesi. Tasmā evamāha. Paramāyāti uttamāya. Satiyātiādīsu padasatampi padasahassampi vadantasseva gahaṇasamatthatā sati nāma. Tadeva ādhāraṇaupanibandhanasamatthatā gati nāma. Evaṃ gahitaṃ dhāritaṃ sajjhāyaṃ kātuṃ samatthavīriyaṃ dhiti nāma. Tassa atthañca kāraṇañca dassanasamatthatā paññāveyyattiyaṃ nāma.

Daḷhadhammā dhanuggahoti daḷhaṃ dhanuṃ gahetvā ṭhito issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti koci sippameva uggaṇhāti. Katahattho na hoti, ayaṃ pana katahattho ciṇṇavasībhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīni pūretvā katalākhāparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhāni gacchati, aṭṭhausabhagāmī soḷasausabhāni gacchati. Appakasirenāti nidukkhena. Atipāteyyāti atikkameyya. Evaṃ adhimattasatimantoti yathā so dhanuggaho taṃ vidatthicaturaṅgulachāyaṃ sīghaṃ eva atikkameti, evaṃ padasatampi padasahassampi uggahetuṃ upadhāretuṃ sajjhāyituṃ atthakāraṇāni ca upaparikkhituṃ samatthāti attho. Aññatra asitapītakhāyitasāyitāti asitapītādīni hi bhagavatāpi kātabbāni honti, bhikkhūhipi. Tasmā tesaṃ karaṇamattakālaṃ ṭhapetvāti dasseti.

Apariyādinnāyevāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, ayyo dhammānupassanaṃ. Iminā puṭṭhaṃ ahaṃ pucchissāmīti eko ekaṃ na oloketi. Evaṃ santepi tesaṃ vāro paññāyati. Evaṃ buddhānaṃ pana vāro na paññāyati, vidatthicaturaṅgulachāyaṃ atikkamato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā tāva ete cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañca indriyesu, aññe pañca balesu, aññe satta bojjhaṅgesu, aññe aṭṭha maggaṅgesu pañhaṃ puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhaṃ puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti. Tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasapadāni katheti. Kasmā? Bhagavato hi jivhā mudukā dantāvaraṇaṃ suphusitaṃ vacanaṃ agalitaṃ bhavaṅgaparivāso lahuko. Tenāha ‘‘apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā’’ti.

Tattha dhammadasenāti tantiṭhapanā. Dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkharaṃ. Pañhapaṭibhānanti pañhabyākaraṇaṃ. Iminā kiṃ dasseti? Tathāgato pubbe daharakāle akkharāni sampiṇḍetvā padaṃ vattuṃ sakkoti, padāni sampiṇḍetvā gāthaṃ vattuṃ sakkoti, catuakkharehi vā aṭṭhaakkharehi vā soḷasaakkharehi vā padehi yuttāya gāthāya atthaṃ vattuṃ sakkoti. Idāni pana mahallakakāle akkharāni sampiṇḍetvā padaṃ vā, padāni sampiṇḍetvā gāthaṃ vā, gāthāya atthaṃ vā vattuṃ na sakkotīti evaṃ natthi. Daharakāle ca mahallakakāle ca sabbametaṃ tathāgatassa apariyādinnamevāti imaṃ dasseti. Mañcakena cepi manti idaṃ buddhabaladīpanatthameva parikappetvā āha. Dasabalaṃ pana mañcake āropetvā gāmanigamarājadhāniyo pariharaṇakālo nāma natthi. Tathāgatā hi pañcame āyukoṭṭhāse khaṇḍiccādīhi anabhibhūtā suvaṇṇavaṇṇasarīrassa vevaṇṇiye ananuppatte devamanussānaṃ piyamanāpakāleyeva parinibbāyanti.

162. Nāgasamāloti tassa therassa nāmaṃ. Paṭhamabodhiyañhi vīsativassabbhantare upavānanāgitameghiyattherā viya ayampi bhagavato upaṭṭhāko ahosi. Bījayamānoti mandamandena tālavaṇṭavātena bhagavato utusukhaṃ samuṭṭhāpayamāno. Etadavocāti sakalasuttantaṃ sutvā bhagavato pubbacaritaṃ dukkarakārakaṃ āgamma pasanno etaṃ ‘‘acchariyaṃ bhante’’tiādivacanaṃ avoca. Tattha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayenapi attano vimhayameva dīpeti. Ko nāmo ayaṃ bhanteti idaṃ bhaddako vatāyaṃ dhammapariyāyo, handassa bhagavantaṃ āyācitvā nāmaṃ gaṇhāpemīti adhippāyena āha. Athassa bhagavā nāmaṃ gaṇhanto tasmā tiha tvantiādimāha. Tassattho, yasmā idaṃ suttaṃ sutvā tava lomāni haṭṭhāni, tasmā tiha tvaṃ, nāgasamāla, imaṃ dhammapariyāyaṃ ‘‘lomahaṃsana pariyāyo’’tveva naṃ dhārehīti.

Saṃsārasuddhiādivaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsīhanādasuttavaṇṇanā niṭṭhitā.

3. Mahādukkhakkhandhasuttavaṇṇanā

163. Evaṃ me sutanti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi ‘‘kuhiṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo. Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. Rūpavedanāsupi eseva nayo.

Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññabhavaṃ vadamānā. Te pana ‘‘idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo’’tipi na jānanti. Te paññapetuṃ asakkontāpi kevalaṃ ‘‘paññapema paññapemā’’ti vadanti. Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena. Te evaṃ mahante visese vijjamānepi idha no, āvuso, ko vivesotiādimāhaṃsu.

Tattha idhāti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo. Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ. Kasmā? Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu.

165. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. Yasmā avisaye pañho pucchito hotīti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanaṃ nāma natthīti dasseti.

166. Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha. Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. ‘‘Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. ‘‘Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū’’ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ ‘‘bandhanaṭṭhena guṇā’’ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.

167. Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti, rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti.

Kasīti kasikammaṃ. Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. Sippaññataranti gahitāvasesaṃ hatthiassasippādi. Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā, sarīsapāti ye keci saritvā gacchanti. Rissamānoti ruppamāno, ghaṭṭiyamāno. Mīyamānoti maramāno. Ayaṃ, bhikkhaveti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upassaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukkharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana kāmanidānanti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho.

Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo. Ārakkhādhikaraṇanti ārakkhakāraṇā. Kintīti kena nu kho upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi.

168. Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti. Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho. Upakkamantīti paharanti. Asicammanti asiñceva kheṭakaphalakādīni ca. Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷanti ubhato rāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti viparivattantesu. Te tatthāti te tasmiṃ saṅgāme.

Addāvalepanā upakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katā pākārapādā upakāriyoti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhīyamānāpi pākārassa picchilabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyāti kuthitagomayena. Abhivaggenāti satadantena. Taṃ aṭṭhadantākārena katvā ‘‘nagaradvāraṃ bhinditvā pavisissāmā’’ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.

169. Sandhimpi chindantīti gharasandhimpi chindanti. Nillopanti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā āharāpenti. Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikammakāraṇaṃ, taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagaḷavāṭaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vallitvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.

Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti. Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammabaddhe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. ‘‘Eṇeyyako jotipariggaho yathā’’ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā nāma natthi.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti. Cammasaṃsanhārūni paggharitvā savanti. Aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti. Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti. Palālavaṭṭiṃ viya katvā pana veṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Samparāyikoti samparāye dutiyattabhāve vipākoti attho.

170. Chandarāgavinayo chandarāgappahānanti nibbānaṃ. Nibbānañhi āgamma kāmesu chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Sāmaṃ vā kāme parijānissantīti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. Tathattāyāti tathabhāvāya. Yathāpaṭipannoti yāya paṭipadāya paṭipanno.

171. Khattiyakaññā tiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Pannarasavassuddesikāti pannarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhāti? Vaṇṇasampattidassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi etasmiṃ kāle thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassakāle pañcavīsativassakāle pasannaṃ hoti. Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhāti vaṇṇoyeva.

Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiranti mahākhallāṭasīsaṃ. Valinanti sañjātavaliṃ. Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti dukkhapattaṃ.

Bāḷhagilānanti adhimattagilānaṃ. Sivathikāya chaḍḍitanti āmakasusāne pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo.

173. Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi dukkhatthāya na ceteti. Abyābajjhaṃyevāti niddukkhameva.

174. Yaṃ, bhikkhave, vedanā aniccāti, bhikkhave, yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.

4. Cūḷadukkhakkhandhasuttavaṇṇanā

175. Evaṃ me sutanti cūḷadukkhakkhandhasuttaṃ. Tattha sakkesūti evaṃnāmake janapade. So hi janapado sakyānaṃ rājakumārānaṃ vasanaṭṭhānattā sakyātveva saṅkhyaṃ gato. Sakyānaṃ pana uppatti ambaṭṭhasutte āgatāva. Kapilavatthusminti evaṃnāmake nagare. Tañhi kapilassa isino nivāsaṭṭhāne katattā kapilavatthūti vuttaṃ, taṃ gocaragāmaṃ katvā. Nigrodhārāmeti nigrodho nāma sakko, so ñātisamāgamakāle kapilavatthuṃ āgate bhagavati attano ārāme vihāraṃ kāretvā bhagavato niyyātesi, tasmiṃ viharatīti attho. Mahānāmoti anuruddhattherassa bhātā bhagavato cuḷapituputto. Suddhodano sukkodano sakkodano dhotodano amitodanoti ime pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī. Tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa. Ānandatthero amitodanassa, so bhagavato kaniṭṭho. Mahānāmo mahallakataro sakadāgāmī ariyasāvako.

Dīgharattanti mayhaṃ sakadāgāmiphaluppattito paṭṭhāya cirarattaṃ jānāmīti dasseti. Lobhadhammāti lobhasaṅkhātā dhammā, nānappakārakaṃ lobhaṃyeva sandhāya vadati. Itaresupi dvīsu eseva nayo. Pariyādāya tiṭṭhantīti khepetvā tiṭṭhanti. Idañhi pariyādānaṃ nāma ‘‘sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantaṃyeva naṃ osajjeyya’’nti (saṃ. ni. 1.126) ettha gahaṇe āgataṃ. ‘‘Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’ti (saṃ. ni. 3.102) ettha khepane. Idhāpi khepane adhippetaṃ. Tena vuttaṃ ‘‘pariyādiyitvāti khepetvā’’ti.

Yena me ekadā lobhadhammāpīti yena mayhaṃ ekekasmiṃ kāle lobhadhammāpi cittaṃ pariyādāya tiṭṭhantīti pucchati. Ayaṃ kira rājā ‘‘sakadāgāmimaggena lobhadosamohā niravasesā pahīyantī’’ti saññī ahosi, ayaṃ ‘‘appahīnaṃ me atthī’’tipi jānāti, appahīnakaṃ upādāya pahīnakampi puna pacchatovāvattatīti saññī hoti. Ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyā akovidattā. ‘‘Ayaṃ kileso asukamaggavajjho’’ti imissā paṇṇattiyā akovidassa hi ariyasāvakassapi evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi. Sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti.

176. So eva kho teti soyeva lobho doso moho ca tava santāne appahīno, tvaṃ pana pahīnasaññī ahosīti dasseti. So ca hi teti so tuyhaṃ lobhadosamohadhammo. Kāmeti duvidhe kāme. Na paribhuñjeyyāsīti mayaṃ viya pabbajeyyāsīti dasseti.

177. Appassādāti parittasukhā. Bahudukkhāti diṭṭhadhammikasamparāyikadukkhamevettha bahukaṃ. Bahupāyāsāti diṭṭhadhammikasamparāyiko upāyāsakilesoyevettha bahu. Ādīnavoti diṭṭhadhammikasamparāyiko upaddavo. Ettha bhiyyoti etesu kāmesu ayaṃ ādīnavoyeva bahu. Assādo pana himavantaṃ upanidhāya sāsapo viya appo, parittako. Iti cepi mahānāmāti mahānāma evaṃ cepi ariyasāvakassa. Yathābhūtanti yathāsabhāvaṃ. Sammā nayena kāraṇena paññāya suṭṭhu diṭṭhaṃ hotīti dasseti. Tattha paññāyāti vipassanāpaññāya, heṭṭhāmaggadvayañāṇenāti attho. So ti so eva maggadvayena diṭṭhakāmādīnavo ariyasāvako. Pītisukhanti iminā sappītikāni dve jhānāni dasseti. Aññaṃ vā tato santataranti tato jhānadvayato santataraṃ aññaṃ uparijhānadvayañceva maggadvayañca. Neva tāva anāvaṭṭī kāmesu hotīti atha kho so dve magge paṭivijjhitvā ṭhitopi ariyasāvako upari jhānānaṃ vā maggānaṃ vā anadhigatattā neva tāva kāmesu anāvaṭṭī hoti, anāvaṭṭino anābhogo na hoti. Āvaṭṭino sābhogoyeva hoti. Kasmā? Catūhi jhānehi vikkhambhanappahānassa, dvīhi maggehi samucchedappahānassa abhāvā.

Mayhampi khoti na kevalaṃ tuyheva, atha kho mayhampi. Pubbeva sambodhāti maggasambodhito paṭhamatarameva. Paññāya sudiṭṭhaṃ hotīti ettha orodhanāṭakā pajahanapaññā adhippetā. Pītisukhaṃ nājjhagamanti sappītikāni dve jhānāni na paṭilabhiṃ. Aññaṃ vā tato santataranti idha upari jhānadvayaṃ ceva cattāro ca maggā adhippetā. Paccaññāsinti paṭiaññāsiṃ.

179. Ekamidāhaṃ mahānāma samayanti kasmā āraddhaṃ? Ayaṃ pāṭiyekko anusandhi. Heṭṭhā kāmānaṃ assādopi ādīnavopi kathito, nissaraṇaṃ na kathitaṃ, taṃ kathetuṃ ayaṃ desanā āraddhā. Kāmasukhallikānuyogo hi eko anto attakilamathānuyogo ekoti imehi antehi muttaṃ mama sāsananti upari phalasamāpattisīsena sakalasāsanaṃ dassetumpi ayaṃ desanā āraddhā.

Gijjhakūṭe pabbateti tassa pabbatassa gijjhasadisaṃ kūṭaṃ atthi, tasmā gijjhakūṭoti vuccati. Gijjhā vā tassa kūṭesu nivasantītipi gijjhakūṭoti vuccati. Isigilipasseti isigilipabbatassa passe. Kāḷasilāyanti kāḷavaṇṇe piṭṭhipāsāṇe. Ubbhaṭṭhakā hontīti uddhaṃyeva ṭhitakā honti anisinnā. Opakkamikāti ubbhaṭṭhakādinā attano upakkamena nibbattitā. Nigaṇṭho, āvusoti aññaṃ kāraṇaṃ vattuṃ asakkontā nigaṇṭhassa upari pakkhipiṃsu. Sabbaññū sabbadassāvīti so amhākaṃ satthā atītānāgatapaccuppannaṃ sabbaṃ jānāti passatīti dasseti. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti so amhākaṃ satthā aparisesaṃ dhammaṃ jānanto aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānāti, paṭijānanto ca evaṃ paṭijānāti ‘‘carato ca me tiṭṭhato ca…pe… paccupaṭṭhita’’nti. Tattha satatanti niccaṃ. Samitanti tasseva vevacanaṃ.

180. Kiṃ pana tumhe, āvuso, nigaṇṭhā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇanti idaṃ bhagavā puriso nāma yaṃ karoti, taṃ jānāti. Vīsatikahāpaṇe iṇaṃ gahetvā dasa datvā ‘‘dasa me dinnā dasa avasiṭṭhā’’ti jānāti, tepi datvā ‘‘sabbaṃ dinna’’nti jānāti. Khettassa tatiyabhāgaṃ lāyitvā ‘‘eko bhāgo lāyito, dve avasiṭṭhā’’ti jānāti. Puna ekaṃ lāyitvā ‘‘dve lāyitā, eko avasiṭṭho’’ti jānāti. Tasmimpi lāyite ‘‘sabbaṃ niṭṭhita’’nti jānāti, evaṃ sabbakiccesu katañca akatañca jānāti, tumhehipi tathā ñātabbaṃ siyāti dasseti. Akusalānaṃ dhammānaṃ pahānanti iminā akusalaṃ pahāya kusalaṃ bhāvetvā suddhantaṃ patto nigaṇṭho nāma tumhākaṃ sāsane atthīti pucchati.

Evaṃ santeti tumhākaṃ evaṃ ajānanabhāve sati. Luddāti luddācārā. Lohitapāṇinoti pāṇe jīvitā voropentā lohitena makkhitapāṇino. Pāṇaṃ hi hanantassapi yassa lohitena pāṇi na makkhiyati, sopi lohitapāṇītveva vuccati. Kurūrakammantāti dāruṇakammā. Mātari pitari dhammikasamaṇabrāhmaṇādīsu ca katāparādhā. Māgavikādayo vā kakkhaḷakammā.

Na kho, āvuso, gotamāti idaṃ nigaṇṭhā ‘‘ayaṃ amhākaṃ vāde dosaṃ deti, mayampissa dosaṃ āropemā’’ti maññamānā ārabhiṃsu. Tassattho, ‘‘āvuso, gotama yathā tumhe paṇītacīvarāni dhārentā sālimaṃsodanaṃ bhuñjantā devavimānavaṇṇāya gandhakuṭiyā vasamānā sukhena sukhaṃ adhigacchatha, na evaṃ sukhena sukhaṃ adhigantabbaṃ. Yathā pana mayaṃ ukkuṭikappadhānādīhi nānappakāraṇaṃ dukkhaṃ anubhavāma, evaṃ dukkhena sukhaṃ adhigantabba’’nti. Sukhena ca hāvusoti idaṃ sace sukhena ca sukhaṃ adhigantabbaṃ siyā. Rājā adhigaccheyyāti dassanatthaṃ vuttaṃ. Tattha māgadhoti magadharaṭṭhassa issaro. Seniyoti tassa nāmaṃ. Bimbīti attabhāvassa nāmaṃ. So tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccati. Sukhavihāritaroti idaṃ te nigaṇṭhā rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ sampattianubhavanaṃ sandhāya vadanti. Addhāti ekaṃsena. Sahasā appaṭisaṅkhāti sāhasaṃ katvā, appaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena mūḷho mohavasena bhāsati, evamevaṃ vācā bhāsitāti dasseti.

Tattha paṭipucchissāmīti tasmiṃ atthe pucchissāmi. Yathā vo khameyyāti yathā tumhākaṃ rucceyya. Pahotīti sakkoti.

Aniñjamānoti acalamāno. Ekantasukhaṃ paṭisaṃvedīti nirantarasukhaṃ paṭisaṃvedī. ‘‘Ahaṃ kho, āvuso, nigaṇṭhā pahomi…pe… ekantasukhaṃ paṭisaṃvedī’’ti idaṃ attano phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca cattārīti sukhaṃ pucchituṃ hoti. Suddhavāre pana sattāti vutte puna cha pañca cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā.

5. Anumānasuttavaṇṇanā

181. Evaṃ me sutanti anumānasuttaṃ. Tattha bhaggesūti evaṃnāmake janapade, vacanattho panettha vuttānusāreneva veditabbo. Susumāragireti evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahadivase avidūre udakarahade suṃsumāro saddamakāsi, giraṃ nicchāresi. Atha nagare niṭṭhite suṃsumāragiraṃ tvevassa nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷānāmake vane. ‘‘Bhesagaḷāvane’’tipi pāṭho. Migadāyeti taṃ vanaṃ migapakkhīnaṃ abhayadinnaṭṭhāne jātaṃ, tasmā migadāyoti vuccati.

Pavāretīti icchāpeti. Vadantūti ovādānusāsanivasena vadantu, anusāsantūti attho. Vacanīyomhīti ahaṃ tumhehi vattabbo, anusāsitabbo ovaditabboti attho. So ca hoti dubbacoti so ca dukkhena vattabbo hoti, vutto na sahati. Dovacassakaraṇehīti dubbacabhāvakārakehi upari āgatehi soḷasahi dhammehi. Appadakkhiṇaggāhī anusāsaninti yo hi vuccamāno tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmīti vadati. Ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmato gaṇhāti, tasmā appadakkhiṇaggāhīti vuccati.

Pāpikānaṃ icchānanti lāmakānaṃ asantasambhavanapatthanānaṃ. Paṭippharatīti paṭiviruddho, paccanīko hutvā tiṭṭhati, apasādetīti kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasīti evaṃ ghaṭṭeti. Paccāropetīti, tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohīti evaṃ paṭiāropeti.

Aññenaññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti vutte ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vā vadati. ‘‘Evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti ‘‘itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte ‘‘tato rājagehaṃ gatomhī’’ti, rājagehaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. Tattha me sūkaramaṃsaṃ laddhantiādīni vadanto kathaṃ bahiddhā vikkhipati.

Apadāneti attano cariyāya. Na sampāyatīti, āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasīti vā, yaṃ tvaṃ vadesi ‘‘mayā esa āpattiṃ āpajjanno diṭṭho’’ti. Tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha vā tvaṃ acchasi kattha vā ayantiādinā nayena cariyaṃ puṭṭho sampādetvā kathetuṃ na sakkoti.

183. Tatrāvusoti, āvuso, tesu soḷasasu dhammesu. Attanāva attānaṃ evaṃ anuminitabbanti evaṃ attanāva attā anumetabbo tuletabbo tīretabbo.

184. Paccavekkhitabbanti paccavekkhitabbo. Ahorattānusikkhināti divāpi rattimpi sikkhantena, ratiñca divā ca kusalesu dhammesu sikkhantena pītipāmojjameva uppādetabbanti attho.

Acche vā udakapatteti pasanne vā udakabhājane. Mukhanimittanti mukhapaṭibimbaṃ. Rajanti āgantukarajaṃ. Aṅgaṇanti tattha jātakaṃ tilakaṃ vā piḷakaṃ vā. Sabbepime pāpake akusale dhamme pahīneti iminā sabbappahānaṃ kathesi. Kathaṃ? Ettakā akusalā dhammā pabbajitassa nānucchavikāti paṭisaṅkhānaṃ uppādayato hi paṭisaṅkhānappahānaṃkathitaṃ hoti. Sīlaṃ padaṭṭhānaṃ katvā kasiṇaparikammaṃ ārabhitvā aṭṭha samāpattiyo nibbattentassa vikkhambhanappahānaṃ kathitaṃ. Samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhentassa tadaṅgappahānaṃ kathitaṃ. Vipassanaṃ vaḍḍhetvā maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭippassaddhippahānaṃ, nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbappahānaṃ kathitaṃva hoti.

Idañhi suttaṃ bhikkhupātimokkhaṃ nāmāti porāṇā vadanti. Idaṃ divasassa tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena ‘‘ime ettakā kilesā atthi nu kho mayhaṃ natthī’’ti paccavekkhitabbā. Sace atthīti passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ asakkontena dve vāre paccavekkhitabbaṃ. Dve vāre asakkontena pana avassaṃ ekavāraṃ paccavekkhitabbaṃ, appaccavekkhituṃ na vaṭṭatīti vadanti. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anumānasuttavaṇṇanā niṭṭhitā.

6. Cetokhilasuttavaṇṇanā

185. Evaṃ me sutanti cetokhilasuttaṃ. Tattha cetokhilāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Cetaso vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā. Vuddhintiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthīti kaṅkhati, guṇe kaṅkhamāno atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthīti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ, anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo, evametassa bhikkhuno appahīno hoti. Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno, tepiṭakaṃ buddhavacanaṃ caturāsīti dhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthīti kaṅkhati. Paṭivedhadhamme kaṅkhamāno vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti. Taṃ atthi nu kho natthīti kaṅkhati. Saṅghe kaṅkhatīti suppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma, so atthi nu kho natthīti kaṅkhati. Sikkhāya kaṅkhamāno adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññāsikkhā nāmāti vadanti. Sā atthi nu kho natthīti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

186. Vinibandhesu kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhā rūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttapayutto viharati.

Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāpi appesakkhadevesu vā aññataro.

189. Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo, ayamettha saṅkhepo. Vitthāro pana iddhipādavibhaṅge āgato yeva. Visuddhimaggepissa attho dīpito. Iti imehi catūhi iddhipādehi vikkhambhanappahānaṃ kathitaṃ. Ussoḷhīyeva pañcamīti ettha ussoḷhīti sabbattha kattabbavīriyaṃ dasseti. Ussoḷhīpannarasaṅgasamannāgatoti pañca cetokhilappahānāni pañca vinibandhappahānāni cattāro iddhipādā ussoḷhīti evaṃ ussoḷhiyā saddhiṃ pannarasahi aṅgehi samannāgato. Bhabboti anurūpo, anucchaviko. Abhinibbhidāyāti ñāṇena kilesabhedāya. Sambodhāyāti catumaggasambodhāya. Anuttarassāti seṭṭhassa. Yogakkhemassāti catūhi yogehi khemassa arahattassa. Adhigamāyāti paṭilābhāya. Seyyathāti opammatthe nipāto. ti sambhāvanatthe. Ubhayenapi seyyathāpi nāma, bhikkhaveti dasseti.

Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gāhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripālīyamānāni na pūtīni honti. Yopi nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayaṃ paripākaṃ gacchati, kapālassa tanuttā bahi āloko anto paññāyati, tasmā ‘‘ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī’’ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṅkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno ussoḷhīpannarasehi aṅgehi samannāgatabhāvo. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya pannarasaṅgasamannāgatassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Aṇḍakalāpānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo. Kukkuṭapotakānaṃ pādanakhamutuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo. Kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinikkhamanakālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati, so gāthāpariyosāne avijjāṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānarammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Iti imasmiṃ sutte cattāri pahānāni kathitāni. Kathaṃ? Cetokhilānañhi cetovinibandhānaṃ pahānena paṭisaṅkhānappapahānaṃ kathitaṃ, iddhipādehi vikkhambhanappahānaṃ kathita, magge āgate samucchedappahānaṃ kathitaṃ, phale āgate paṭippassaddhippahānaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cetokhilasuttavaṇṇanā niṭṭhitā.

7. Vanapatthapariyāyasuttavaṇṇanā

190. Evaṃ me sutanti vanapatthapariyāyaṃ. Tattha vanapatthapariyāyanti vanapatthakāraṇaṃ, vanapatthadesanaṃ vā.

191. Vanapatthaṃ upanissāya viharatīti manussūpacārātikkantaṃ vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitātiādīsu pubbe anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātīti attho. Jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti rattikoṭṭhāse vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paribandhe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paribandhe sati sūriyatthaṅgamanaṃ āgametabbaṃ.

192. Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā. Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā.

194. Yāvajīvanti yāva jīvitaṃ pavattati, tāva vatthabbameva.

195. So puggaloti padassa nānubandhitabboti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho.

197. Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ.

198. Api panujjamānenāpīti api nikkaḍḍhīyamānenāpi. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambaṇasataṃ vā daṇḍaṃ āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ vatthabbamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vanapatthapariyāyasuttavaṇṇanā niṭṭhitā.

8. Madhupiṇḍikasuttavaṇṇanā

199. Evaṃ me sutanti madhupiṇḍikasuttaṃ. Tattha mahāvananti himavantena saddhiṃ ekābaddhaṃ aropimaṃ jātivanaṃ, na yathā vesāliyaṃ ropitāropitamissakaṃ. Divāvihārāyāti divā paṭisallānatthāya. Beluvalaṭṭhikāyāti taruṇabeluvarukkhassa. Daṇḍapāṇīti na jarādubbalatāya daṇḍahattho. Ayañhi taruṇo paṭhamavaye ṭhito, daṇḍacittatāya pana suvaṇṇadaṇḍaṃ gahetvā vicarati, tasmā daṇḍapāṇīti vutto. Jaṅghāvihāranti jaṅghākilamathavinodanatthaṃ jaṅghācāraṃ. Anucaṅkamamāno anuvicaramānoti ārāmadassana-vanadassana-pabbatadassanādīnaṃ atthāya ito cito ca vicaramāno. Adhiccanikkhamano kiresa kadāci deva nikkhamitvā evaṃ vicarati. Daṇḍamolubbhāti daṇḍaṃ olumbhitvā gopālakadārako viya daṇḍaṃ purato ṭhapetvā daṇḍamatthake dve hatthe patiṭṭhāpetvā piṭṭhipāṇiṃ hanukena uppīḷetvā ekamantaṃ aṭṭhāsi.

200. Kiṃvādīti kiṃdiṭṭhiko. Kimakkhāyīti kiṃ katheti. Ayaṃ rājā bhagavantaṃ avanditvā paṭisanthāramattakameva katvā pañhaṃ pucchati. Tampi na aññātukāmatāya, acittīkārena pucchati. Kasmā? Devadattassa pakkhiko kiresa. Devadatto attano santikaṃ āgacchamāne tathāgate bhindati. So kira evaṃ vadeti ‘‘samaṇo gotamo amhākaṃ kulena saddhiṃ verī, na no kulassa vuddhiṃ icchati. Bhaginīpi me cakkavattiparibhogā, taṃ pahāya ‘nassatesā’ti nikkhamitvā pabbaji. Bhāgineyyopi me cakkavattibījanti ñatvā amhākaṃ kulassa vaḍḍhiyā atussanto ‘nassateta’nti tampi daharakāleyeva pabbājesi. Ahaṃ pana tena vinā vattituṃ asakkonto anupabbajito. Evaṃ pabbajitampi maṃ pabbajitadivasato paṭṭhāya na ujukehi akkhīhi oloketi. Parisamajjhe bhāsantopi mahāpharasunā paharanto viya āpāyiko devadattotiādīni bhāsatī’’ti. Evaṃ ayampi rājā devadattena bhinno, tasmā evamakāsi.

Atha bhagavā yathā ayaṃ rājā mayā pañhe pucchite na kathetīti vattuṃ na labhati, yathā ca bhāsitassa atthaṃ na jānāti, evamassa kathessāmīti tassānucchavikaṃ kathento yathāvādī khotiādimāha.

Tattha na kenaci loke viggayha tiṭṭhatīti loke kenaci saddhiṃ viggāhikakathaṃ na karoti na vivadati. Tathāgato hi lokena saddhiṃ na vivadati; loko pana tathāgatena saddhiṃ aniccanti vutte niccanti vadamāno, dukkhaṃ, anattā, asubhanti vutte subhanti vadamāno vivadati. Tenevāha ‘‘nāhaṃ, bhikkhave, lokena vivadāmi, lokova kho, bhikkhave, mayā vivadati, tathā na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati, adhammavādīva kho, bhikkhave, vivadatī’’ti (saṃ. ni. 3.94). Yathāti yena kāraṇena. Kāmehīti vatthukāmehipi kilesakāmehipi. Taṃ brāhmaṇanti taṃ khīṇāsavaṃ brāhmaṇaṃ. Akathaṃkathinti nibbicikicchaṃ. Chinnakukkuccanti vippaṭisārakukkuccassa ceva hatthapādakukkuccassa ca chinnattā chinnakukkuccaṃ. Bhavābhaveti punappunabbhave, hīnapaṇīte vā bhave, paṇīto hi bhavo vuddhippatto abhavoti vuccati. Saññāti kilesasaññā. Kilesāyeva vā idha saññānāmena vuttā, tasmā yena kāraṇena kāmehi visaṃyuttaṃ viharantaṃ taṃ loke ninnāvādiṃ khīṇāsavabrāhmaṇaṃ kilesasaññā nānusenti, tañca kāraṇaṃ ahaṃ vadāmīti ayamettha attho. Iti bhagavā attano khīṇāsavabhāvaṃ dīpeti. Nillāḷetvāti nīharitvā kīḷāpetvā. Tivisākhanti tisākhaṃ. Nalāṭikanti valibhaṅgaṃ nalāṭe tisso rājiyo dassento valibhaṅgaṃ vuṭṭhāpetvāti attho. Daṇḍamolubbhāti daṇḍaṃ uppīḷetvā. ‘‘Daṇḍamālubbhā’’tipi pāṭho, gahetvā pakkāmīti attho.

201. Aññataroti nāmena apākaṭo eko bhikkhu. So kira anusandhikusalo, bhagavatā yathā daṇḍapāṇī na jānāti, tathā mayā kathitanti vutte kinti nu kho bhagavatā aviññeyyaṃ katvā pañho kathitoti anusandhiṃ gahetvā dasabalaṃ yācitvā imaṃ pañhaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dasanakhasamujjalaṃ añjaliṃ paggayha kiṃvādī pana, bhante bhagavātiādimāha.

Yatonidānanti bhāvanapuṃsakaṃ etaṃ, yena kāraṇena yasmiṃ kāraṇe satīti attho. Papañcasaññāsaṅkhāti ettha saṅkhāti koṭṭhāso. Papañcasaññāti taṇhāmānadiṭṭhipapañcasampayuttā saññā, saññānāmena vā papañcāyeva vuttā. Tasmā papañcakoṭṭhāsāti ayamettha attho. Samudācarantīti pavattanti. Ettha ce natthi abhinanditabbanti yasmiṃ dvādasāyatanasaṅkhāte kāraṇe sati papañcasaññāsaṅkhā samudācaranti, ettha ekāyatanampi ce abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ natthīti attho. Tattha abhininditabbanti ahaṃ mamanti abhinanditabbaṃ. Abhivaditabbanti ahaṃ mamāti vattabbaṃ. Ajjhositabbanti ajjhositvā gilitvā pariniṭṭhapetvā gahetabbayuttaṃ. Etenettha taṇhādīnaṃyeva appavattiṃ katheti. Esevantoti ayaṃ abhinandanādīnaṃ natthibhāvova rāgānusayādīnaṃ anto. Eseva nayo sabbattha.

Daṇḍādānādīsu pana yāya cetanāya daṇḍaṃ ādiyati, sā daṇḍādānaṃ. Yāya satthaṃ ādiyati parāmasati, sā satthādānaṃ. Matthakappattaṃ kalahaṃ. Nānāgāhamattaṃ viggahaṃ. Nānāvādamattaṃ vivādaṃ. Tuvaṃ tuvanti evaṃ pavattaṃ tuvaṃ tuvaṃ. Piyasuññakaraṇaṃ pesuññaṃ. Ayathāsabhāvaṃ musāvādaṃ karoti, sā musāvādoti veditabbā. Ettheteti ettha dvādasasu āyatanesu ete kilesā. Kilesā hi uppajjamānāpi dvādasāyatanāni nissāya uppajjanti, nirujjhamānāpi dvādasasu āyatanesuyeva nirujjhanti. Evaṃ yatthuppannā, tattheva niruddhā honti. Svāyamattho samudayasaccapañhena dīpetabbo –

‘‘Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī’’ti vatvā – ‘‘yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpa’’ntiādinā (vibha. 203) nayena dvādasasuyeva āyatanesu tassā uppatti ca nirodho ca vutto. Yatheva ca taṇhā dvādasasu āyatanesu uppajjitvā nibbānaṃ āgamma niruddhāpi āyatanesu puna samudācārassa abhāvato āyatanesuyeva niruddhāti vuttā, evamimepi pāpakā akusalā dhammā āyatanesu nirujjhantīti veditabbā. Atha vā yvāyaṃ abhinandanādīnaṃ abhāvova rāgānusayādīnaṃ antoti vutto. Etthete rāgānusayādīnaṃ antoti laddhavohāre nibbāne pāpakā akusalā dhammā aparisesā nirujjhanti. Yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hoti, svāyamattho nirodhapañhena dīpetabbo. Vuttañhetaṃ ‘‘dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā hontī’’tiādi (paṭi. ma. 1.83).

202. Satthu ceva saṃvaṇṇitoti satthārā ca pasaṃsito. Viññūnanti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti.

203. Atikkammeva mūlaṃ atikkamma khandhanti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadanti evaṃsampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūtoti evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattāpanato pavattā. Atthaṃ nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ dadātīti amatassa dātā. Agaruṃ katvāti punappunaṃ āyācāpentopi hi garuṃ karoti nāma, attano sāvakapāramīñāṇe ṭhatvā sinerūpādato vālukaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.

204. Yaṃ kho no āvusoti ettha kiñcāpi ‘‘yaṃ kho vo’’ti vattabbaṃ siyā, te pana bhikkhū attanā saddhiṃ saṅgaṇhanto ‘‘yaṃ kho no’’ti āha. Yasmā vā uddesova tesaṃ uddiṭṭhova. Bhagavā pana therassāpi tesampi bhagavāva. Tasmā bhagavāti padaṃ sandhāyapi evamāha, yaṃ kho amhākaṃ bhagavā tumhākaṃ saṃkhittena uddesaṃ uddisitvāti attho.

Cakkhuñcāvusotiādīsu ayamattho, āvuso, nissayabhāvena cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe ca paṭicca cakkhuviññāṇaṃ nāma uppajjati. Tiṇṇaṃ saṅgati phassoti tesaṃ tiṇṇaṃ saṅgatiyā phasso nāma uppajjati. Taṃ phassaṃ paṭicca sahajātādivasena phassapaccayā vedanā uppajjati. Tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānāti, yaṃ saññā sañjānāti, tadeva ārammaṇaṃ vitakko vitakketi. Yaṃ vitakko vitakketi, tadevārammaṇaṃ papañco papañceti. Tatonidānanti etehi cakkhurūpādīhi kāraṇehi. Purisaṃ papañcasaññāsaṅkhā samudācarantīti taṃ apariññātakāraṇaṃ purisaṃ papañcakoṭṭhāsā abhibhavanti, tassa pavattantīti attho. Tattha phassavedanāsaññā cakkhuviññāṇena sahajātā honti. Vitakko cakkhuviññāṇānantarādīsu savitakkacittesu daṭṭhabbo. Papañcasaṅkhā javanena sahajātā honti. Yadi evaṃ kasmā atītānāgataggahaṇaṃ katanti? Tathā uppajjanato. Yatheva hi etarahi cakkhudvāriko papañco cakkhuñca rūpe ca phassavedanāsaññāvitakke ca paṭicca uppanno, evamevaṃ atītānāgatesupi cakkhuviññeyyesu rūpesu tassuppattiṃ dassento evamāha.

Sotañcāvusotiādīsupi eseva nayo. Chaṭṭhadvāre pana mananti bhavaṅgacittaṃ. Dhammeti tebhūmakadhammārammaṇaṃ. Manoviññāṇanti āvajjanaṃ vā javanaṃ vā. Āvajjane gahite phassavedanāsaññāvitakkā āvajjanasahajātā honti. Papañco javanasahajāto. Javane gahite sahāvajjanakaṃ bhavaṅga mano nāma hoti, tato phassādayo sabbepi javanena sahajātāva. Manodvāre pana yasmā atītādibhedaṃ sabbampi ārammaṇaṃ hoti, tasmā atītānāgatapaccuppannesūti idaṃ yuttameva.

Idāni vaṭṭaṃ dassento so vatāvusoti desanaṃ ārabhi. Phassapaññattiṃ paññapessatīti phasso nāma eko dhammo uppajjatīti evaṃ phassapaññattiṃ paññapessati, dassessatīti attho. Esa nayo sabbattha. Evaṃ imasmiṃ sati idaṃ hotīti dvādasāyatanavasena sakalaṃ vaṭṭaṃ dassetvā idāni dvādasāyatanapaṭikkhepavasena vivaṭṭaṃ dassento so vatāvuso cakkhusmiṃ asatīti desanaṃ ārabhi. Tattha vuttanayeneva attho veditabbo.

Evaṃ pañhaṃ vissajjetvā idāni sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutañāṇatulaṃ gahetvā nisinno, icchamānā tameva upasaṅkamitvā nikkaṅkhā hothāti uyyojento ākaṅkhamānā ca panātiādimāha.

205. Imehi ākārehīti imehi kāraṇehi papañcuppattiyā pāṭiyekkakāraṇehi ceva vaṭṭavivaṭṭakāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi. Paṇḍitoti paṇḍiccena samannāgato. Catūhi vā kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggahaṇasamatthāya mahāpaññāya samannāgato. Yathā taṃ mahākaccānenāti yathā mahākaccānena byākataṃ, taṃ sandhāya tanti vuttaṃ. Yathā mahākaccānena byākataṃ, ahampi taṃ evamevaṃ byākareyyenti attho.

Madhupiṇḍikanti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakanti asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idaṃ nāmettha mandaṃ idaṃ bahukanti na vattabbaṃ samayojitarasaṃ. Cetasoti cintakajātiko. Dabbajātikoti paṇḍitasabhāvo. Ko nāmo ayanti idaṃ thero atibhaddako ayaṃ dhammapariyāyo, dasabalassa sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmīti cintetvā āha. Tasmāti yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti vadati. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Madhupiṇḍikasuttavaṇṇanā niṭṭhitā.

9. Dvedhāvitakkasuttavaṇṇanā

206. Me sutanti dvedhāvitakkasuttaṃ. Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā. Kāmavitakkoti kāmapaṭisaṃyutto vitakko. Byāpādavitakkoti byāpādapaṭisaṃyutto vitakko. Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāganti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbo pāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāganti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsiṃ. Iminā bodhisattassa vitakkaniggahaṇakālo kathito.

Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ oghā viya pavattiṃsu. Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti. Tato bodhisatto cintesi – ‘‘mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī’’ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ. Atha puna cintesi – ‘‘akusalapakkhato āgataṃ vitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca niggahessāmi, nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgataṃ vitakkaṃ meghasamaye meghaṃ viya sukhette sālakalyāṇipotakaṃ viya ca sīghaṃ vaḍḍhessāmī’’ti. So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggahaṇanakālo kathitoti veditabbo.

207. Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ, bhikkhavetiādimāha. Tattha appamattassāti satiyā avippavāse ṭhitassa. Ātāpinoti ātāpavīriyavantassa. Pahitattassāti pesitacittassa. Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattiṃ ārabbha kāmavitakko nāma na uppannapubbo. Dukkarakārikāya panassa āhārūpacchedena adhimattakasimānaṃ pattassa etadahosi – ‘‘na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya’’nti. So uruvelaṃ piṇḍāya pāvisi. Manussā – ‘‘mahāpuriso pubbe āharitvā dinnampi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato’’ti paṇītapaṇītaṃ āhāraṃ upahariṃsu. Bodhisattassa attabhāvo nacirasseva pākatiko ahosi. Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitasarīraṃ ahosi. So taṃ oloketvā ‘‘tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto’’ti cintetvā attano paññāmahantatāya evaṃ parittakampi vitakkaṃ gahetvā kāmavitakkoti akāsi.

Paṇṇasālāya purato nisinno camarapasadagavayarohitamigādike magagaṇe manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalapavāhañca nadiṃ nerañjaraṃ passati. Tassa evaṃ hoti ‘‘sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā’’ti. So tampi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkamakāsi, tenāha ‘‘uppajjati kāmavitakko’’ti.

Attabyābādhāyapīti attadukkhāyapi. Esevanayo sabbattha. Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanakavitakko nāma atthīti? Natthi. Apariññāyaṃ ṭhitassa pana vitakko yāva ubhayabyābādhāya saṃvattatīti etāni tīṇi nāmāni labhati, tasmā evamāha. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhikoti dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati. Udakapupphuḷako viya nirujjhati. Pajahamevāti pajahimeva. Vinodamevāti nīharimeva. Byantameva naṃ akāsinti vigatantaṃ nissesaṃ parivaṭumaṃ paricchinnameva naṃ akāsiṃ.

208. Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca cittavipariṇāmabhāvo hoti, taṃ sandhāya ‘‘byāpādavitakko’’ti āha. Vihiṃsāvitakkoti na mahāsattassa paresaṃ dukkhuppādanappaṭisaṃyutto vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkamakāsi. Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddamige vihiṃsante passati. Atha bodhisatto imasmimpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, balavantakhāditā vattantīti kāruññaṃ uppādeti. Aññepi biḷārādayo kukkuṭamūsikādīni khādante passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute vadhabandhādīni anubhavante attano kasivaṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya ‘‘uppajjati vihiṃsāvitakko’’ti āha. Tathā tathāti tena tena ākārena. Idaṃ vuttaṃ hoti – kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tene cassākārena kāmavitakkādibhāvo cetaso na hi hotīti. Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati. Bahulamakāsīti bahulaṃ karoti. Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evamevaṃ namatīti attho. Sesapadesupi eseva nayo.

Idāni atthadīpikaṃ upamaṃ dassento seyyathāpī tiādimāha. Tattha kiṭṭhasambādheti sassasambādhe. Ākoṭeyyāti ujukaṃ piṭṭhiyaṃ pahareyya. Paṭikoṭeyyāti tiriyaṃ phāsukāsu pahareyya. Sannirundheyyāti āvaritvā tiṭṭheyya. Sannivāreyyāti ito cito ca gantuṃ na dadeyya. Tatonidānanti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi gopāloko evaṃ gāvo arakkhamāno ‘‘ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhitumpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī’’ti gosāmikānampi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānampi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo sādhukaṃ rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavanti upaddavaṃ. Okāranti lāmakaṃ, khandhesu vā otāraṃ. Saṃkilesanti kiliṭṭhabhāvaṃ. Nekkhammeti nekkhammamhi. Ānisaṃsanti visuddhipakkhaṃ. Vodānapakkhanti idaṃ tasseva vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.

209. Nekkhammanti ca kāmehi nissaṭaṃ sabbakusalaṃ, ekadhamme saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ – kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakko, paṇḍitagopālakassa catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhaṇaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhaṇaṃ. Paññāvuddhikotiādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuddhiyā saṃvattatīti paññāvuddhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko. Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyanti sakalarattiṃ cepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānanti taṃmūlakaṃ. Ohaññeyyāti ugghātīyeyya, uddhaccāya saṃvatteyyāti attho. Ārāti dūre. Samādhimhāti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ, bhikkhave, ajjhattameva cittanti so ahaṃ, bhikkhave, mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemīti tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomīti ekaggaṃ karomi. Samādahāmīti sammā ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ūhaññīti mā mayhaṃ cittaṃ ugghātīyittha, mā uddhaccāya saṃvattatūti attho.

210. Uppajjati abyāpādavitakko…pe… avihiṃsāvitakkoti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakkoti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto.

Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito. Yassa hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, kacchehi sedā muccanti, matthakato usumavaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati. So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi bahūpakārā samāpatti.

Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃ pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhānipi gaṇhāti, vissamatipi, bhuñjatipi, pānīyampi pivati, sannāhampi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.

Samāpattiyā pana saṅgāmanittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakāratarā. Kiñcāpi hi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati. Thāmajātaṃ karoti.

Yathā hi thale nāvampi nāvāya bhaṇḍampi sakaṭabhāraṃ karonti. Udakaṃ patvā pana sakaṭampi sakaṭabhaṇḍampi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evamevaṃ kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati, thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo.

Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpikaṃ upamaṃ dassetuṃ seyyathāpītiādimāha. Tattha gāmantasambhatesūti gāmantaṃ āhaṭesu. Satikaraṇīyameva hotīti etā gāvoti satiuppādanamattameva kātabbaṃ hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammāti ete samathavipassanā dhammāti satuppādanamattameva kātabbaṃ hoti. Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiṃ appanatthāya nisinnassa aṭṭha samāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷho hoti.

215. Seyyathāpīti idha kiṃ dasseti? Ayaṃ pāṭiyekko anusandhi, sattānañhi hitūpacāraṃ attano satthubhāvasampadañca dassento bhagavā imaṃ desanaṃ ārabhi. Tattha araññeti aṭaviyaṃ. Pavaneti vanasaṇḍe. Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmoti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto. Sovatthikoti suvatthibhāvāvaho. Pītigamanīyoti tuṭṭhiṃ gamanīyo. ‘‘Pītagamanīyo’’ti vā pāṭho. Pidaheyyāti sākhādīhi thakeyya. Vivareyyāti visadamukhaṃ katvā vivaṭaṃ kareyya. Kummagganti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaranti tesaṃ oke caramānaṃ viya ekaṃ dīpakamigaṃ ekasmiṃ ṭhāne ṭhapeyya. Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ.

Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā ‘‘idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī’’ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati. Atha sāyanhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivitvā migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā ‘‘sahāyakā no āgatā bhavissantī’’ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā ‘‘nāyaṃ maggo, ayaṃ maggo bhavissatī’’ti kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchimaṃ saṇikaṃ paharati. So uttasati, tato sabbe uttasitvā ‘‘bhayaṃ uppanna’’nti purato olokentā udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva nikkhamituṃ ārabhanti. Luddako tesaṃ nivattanabhāvaṃ ñatvā ādito paṭṭhāya tiṃsampi cattālīsampi mige ghāteti. Idaṃ sandhāya evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ.

‘‘Nandīrāgassetaṃ adhivacanaṃ, avijjāyetaṃ adhivacana’’nti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandīrāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjetvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati. Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te ‘‘amhākaṃ samajātikā aya’’nti gocaraṃ gaṇhanti. Sāpi tiṇāni khādantī viya saṇikaṃ upagacchati. Āraññiko yūthapatimigo tassā vātaṃ labhitvā sakabhariyaṃ vissajjetvā tadabhimukho hoti.

Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññikassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassā rajju laggati, tattha tattha khurena paharitvā moceti, āraññiko migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi ‘‘kiṃ eta’’nti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Atha luddako āraññikaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandīrāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.

Iti kho, bhikkhave, vivaṭo mayā khemo maggoti iti kho, bhikkhave, mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo, aññātakoṇḍaññādīnaṃ bhabbapuggalānaṃ ūhato okacaro nandīrāgo dvedhā chetvā pātito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dassesi. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dvedhāvitakkasuttavaṇṇanā niṭṭhitā.

10. Vitakkasaṇṭhānasuttavaṇṇanā

216. Evaṃ me sutanti vitakkasaṇṭhānasuttaṃ. Tattha adhicittamanuyuttenāti dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ tato cittato adhikaṃ cittanti adhicittaṃ. Anuyuttenāti taṃ adhicittaṃ anuyuttena, tattha yuttappayuttenāti attho.

Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva.

Nimittānīti kāraṇāni. Kālena kālanti samaye samaye. Na nu ca kammaṭṭhānaṃ nāma muhuttampi achaḍḍetvā nirantaraṃ manasikātabbaṃ, kasmā bhagavā ‘‘kālena kāla’’nti āhāti. Pāḷiyañhi aṭṭhatiṃsa kammaṭṭhānāni vibhattāni, tesu bhikkhunā attano cittarucitaṃ kammaṭṭhānaṃ gahetvā nisinnena yāva kocideva upakkileso nuppajjati, tāva imesaṃ nimittānaṃ manasikārakiccaṃ natthi. Yadā pana uppajjati, tadā imāni gahetvā citte uppannaṃ abbudaṃ nīharitabbanti dassento evamāha.

Chandūpasaṃhitāti chandasahagatā rāgasampayuttā. Imesaṃ pana tiṇṇaṃ vitakkānaṃ khettañca ārammaṇañca jānitabbaṃ. Tattha chandūpasañhitānaṃ aṭṭha lobhasahagatacittāni khettaṃ, dosūpasañhitānaṃ dve domanassasahagatāni, mohūpasañhitānaṃ dvādasapi akusalacittāni. Vicikicchāuddhaccasampayuttacittāni pana dve etesaṃ pāṭipuggalikaṃ khettaṃ. Sabbesampi sattā ceva saṅkhārā ca ārammaṇaṃ, iṭṭhāniṭṭhaasamapekkhitesu hi sattesu ca saṅkhāresu ca te uppajjanti. Aññampi nimittaṃ manasikātabbaṃ kusalūpasaṃhitanti tato nimittato aññaṃ kusalanissitaṃ nimittaṃ manasikātabbaṃ. Tattha aññaṃ nimittaṃ nāma chandūpasañhite vitakke sattesu uppanne asubhabhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne aniccamanasikāro aññaṃ nimittaṃ nāma. Dosūpasañhite sattesu uppanne mettābhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne dhātumanasikāro aññaṃ nimittaṃ nāma. Mohūpasañhite yattha katthaci uppanne pañcadhammūpanissayo aññaṃ nimittaṃ nāma.

Imassa hatthā vā sobhanā pādā vātiādinā nayena hi sattesu lobhe uppanne asubhato upasaṃharitabbaṃ. Kimhi sārattosi? Kesesu sārattosi. Lomesu…pe… muttesu sārattosi. Ayaṃ attabhāvo nāma tīhi aṭṭhisatehi ussāpito, navahi nhārusatehi ābaddho, navahi maṃsapesisatehi anulitto, allacammena pariyonaddho, chavirāgena paṭicchanno, navahi vaṇamukhehi navanavutilomakūpasahassehi ca asuci paggharati, kuṇapapūrito, duggandho, jeguccho, paṭikūlo, dvattiṃsakuṇapasañcayo, natthettha sāraṃ vā varaṃ vāti evaṃ asubhato upasaṃharantassa sattesu uppanno lobho pahīyati, tenassa asubhato upasaṃharaṇaṃ aññaṃ nimittaṃ nāma hoti.

Pattacīvarādīsu saṅkhāresu lobhe uppanne dvīhākārehi saṅkhāramajjhattataṃ samuṭṭhāpetīti satipaṭṭhānavaṇṇanāyaṃ vuttanayena assāmikatāvakālikabhāvavasena manasikaroto so pahīyati. Tenassa aniccato manasikāro aññaṃ nimittaṃ nāma hoti. Sattesu dose uppanne pana āghātavinayakakacopamovādādīnaṃ vasena mettā bhāvetabbā, taṃ bhāvayato doso pahīyati, tenassa mettābhāvanā aññaṃ nimittaṃ nāma hoti. Khāṇukaṇṭakatiṇapaṇṇādīsu pana dose uppanne tvaṃ kassa kuppasi, kiṃ pathavīdhātuyā, udāhu āpodhātuyā, ko vā panāyaṃ kuppati nāma, kiṃ pathavīdhātu udāhu āpodhātūtiādinā nayena dhātumanasikāraṃ karontassa doso pahīyati. Tenassa dhātumanasikāro aññaṃ nimittaṃ nāma hoti.

Mohe pana yattha katthaci uppanne –

‘‘Garūsaṃvāso uddeso, uddiṭṭhaparipucchanaṃ;

Kālena dhammassavanaṃ, ṭhānāṭṭhānavinicchayo;

Pañca dhammūpanissāya, mohadhātu pahīyatī’’ti. –

Ime pañca dhammā upanissitabbā. Garuṃ upanissāya viharanto hi bhikkhu – ‘‘ācariyo gāmappavesanaṃ anāpucchantassa pattakāle vattaṃ akarontassa ghaṭasataudakāharaṇādidaṇḍakammaṃ karotī’’ti yattappaṭiyatto hoti, athassa moho pahīyati. Uddesaṃ gaṇhantopi – ‘‘ācariyo uddesakāle uddesaṃ aggaṇhantassa asādhukaṃ sajjhāyantassa ca daṇḍakammaṃ karotī’’ti yattappaṭiyatto hoti, evampissa moho pahīyati. Garubhāvanīye bhikkhū upasaṃkamitvā ‘‘idaṃ bhante kathaṃ imassa ko attho’’ti paripucchanto kaṃkhaṃ vinodeti, evampissa moho pahīyati. Kālena dhammasavanaṭṭhānaṃ gantvā sakkaccaṃ dhammaṃ suṇantassāpi tesu tesu ṭhānesu attho pākaṭo hoti. Evampissa moho pahīyati. Idamassa kāraṇaṃ, idaṃ na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti, evampissa moho pahīyati. Tenassa pañcadhammūpanissayo aññaṃ nimittaṃ nāma hoti.

Apica aṭṭhatiṃsāya ārammaṇesu yaṃkiñci bhāventassāpi ime vitakkā pahīyanti eva. Imāni pana nimittāni ujuvipaccanīkāni paṭipakkhabhūtāni. Imehi pahīnā rāgādayo suppahīnā honti. Yathā hi aggiṃ allakaṭṭhehipi paṃsūhipi sākhādīhipi pothetvā nibbāpentiyeva, udakaṃ pana aggissa ujuvipaccanīkaṃ, tena nibbuto sunibbuto hoti, evamimehi nimittehi pahīnā rāgādayo suppahīnā honti. Tasmā etāni kathitānīti veditabbāni.

Kusalūpasaṃhitanti kusalanissitaṃ kusalassa paccayabhūtaṃ. Ajjhattamevāti gocarajjhattaṃyeva. Palagaṇḍoti vaḍḍhakī. Sukhumāya āṇiyāti yaṃ āṇiṃ nīharitukāmo hoti, tato sukhumatarāya sāradāruāṇiyā. Oḷārikaṃ āṇinti candaphalake vā sāraphalake vā ākoṭitaṃ visamāṇiṃ. Abhinihaneyyāti muggarena ākoṭento haneyya. Abhinīhareyyāti evaṃ abhinihananto phalakato nīhareyya. Abhinivaseyyāti idāni bahu nikkhantāti ñatvā hatthena cāletvā nikkaḍḍheyya. Tattha phalakaṃ viya cittaṃ, phalake visamāṇī viya akusalavitakkā, sukhumāṇī viya aññaṃ asubhabhāvanādikusalanimittaṃ, sukhumāṇiyā oḷārikāṇinīharaṇaṃ viya asubhabhāvanādīhi kusalanimittehi tesaṃ vitakkānaṃ nīharaṇaṃ.

217. Ahikuṇapenātiādi atijegucchapaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenāti kenacideva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena. Aṭṭiyeyyāti aṭṭo dukkhito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti sañjātajiguccho bhaveyya.

Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ saṅghattheraṃ vā upasaṅkamitvā ghaṇḍiṃ paharitvā bhikkhusaṅghameva vā sannipātetvā ārocetabbaṃ, bahunañhi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathessati, kāyavicchindanīyakathādīhi vā pana te vitakke niggaṇhissatīti.

218. Asatiamanasikāro āpajjitabboti neva so vitakko saritabbo na manasikātabbo, aññavihitakena bhavitabbaṃ. Yathā hi rūpaṃ apassitukāmo puriso akkhīni nimīleyya, evameva mūlakammaṭṭhānaṃ gahetvā nisinnena bhikkhunā cittamhi vitakke uppanne aññavihitakena bhavitabbaṃ. Evamassa so vitakko pahīyati, tasmiṃ pahīne puna kammaṭṭhānaṃ gahetvā nisīditabbaṃ.

Sace na pahīyati, uggahito dhammakathāpabandho hoti, so mahāsaddena sajjhāyitabbo. Evampi ce aññavihitakassa sato so na pahīyati. Thavikāya muṭṭhipotthako hoti, yattha ca buddhavaṇṇāpi dhammavaṇṇāpi likhitā honti, taṃ nīharitvā vācentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, thavikato araṇisahitāni nīharitvā ‘‘ayaṃ uttarāraṇī ayaṃ adharāraṇī’’ti āvajjentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, sipāṭikaṃ nīharitvā ‘‘idaṃ ārakaṇṭakaṃ nāma, ayaṃ pipphalako nāma, idaṃ nakhacchedanaṃ nāma, ayaṃ sūci nāmā’’ti parikkhāraṃ samannānentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, sūciṃ gahetvā cīvare jiṇṇaṭṭhānaṃ sibbantena aññavihitakena bhavitabbaṃ. Evaṃ yāva na pahīyati, tāva taṃ taṃ kusalakammaṃ karontena aññavihitakena bhavitabbaṃ. Pahīne puna mūlakammaṭṭhānaṃ gahetvā nisīditabbaṃ, navakammaṃ pana na paṭṭhapetabbaṃ. Kasmā? Vitakke pacchinne kammaṭṭhānamanasikārassa okāso na hoti.

Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu. Tatridaṃ vatthu – tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati. Tissasāmaṇero ‘‘bhante ukkaṇṭhitomhī’’ti āha. Atha naṃ thero ‘‘imasmiṃ vihāre nhānaudakaṃ dullabhaṃ, maṃ gahetvā cittalapabbataṃ gacchāhī’’ti āha. So tathā akāsi. Tattha naṃ thero āha ‘‘ayaṃ vihāro accantasaṅghiko, ekaṃ puggalikaṭṭhānaṃ karohī’’ti. So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ pabbhārasodhanaṃ tejodhātukasiṇaparikammanti tīṇīpi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpesi, saṃyuttanikāyaṃ pariyosāpesi, leṇakammaṃ niṭṭhāpesi, sabbaṃ katvā upajjhāyassa saññaṃ adāsi. Upajjhāyo ‘‘dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva vasāhī’’ti āha. So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi. Tassa dhātuyo gahetvā cetiyaṃ akaṃsu. Ajjāpi tissattheracetiyanti paññāyati. Idaṃ pabbaṃ asatipabbaṃ nāma.

219. Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā niggaṇhissatīti vitakkamūlabhedaṃ pabbaṃ dassento puna tassa ce bhikkhavetiādimāha. Tattha vitakkasaṅkhārasaṇṭhānaṃ manasikātabbanti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ mūlanti attho. Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti. Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃ hetu kiṃ paccayā kiṃ kāraṇā uppannoti vitakkānaṃ mūlañca mūlamūlañca manasikātabbanti. Kiṃ nu kho ahaṃ sīghaṃ gacchāmīti kena nu kho kāraṇena ahaṃ sīghaṃ gacchāmi? Yaṃnūnāhaṃ saṇikaṃ gaccheyyanti kiṃ me iminā sīghagamanena, saṇikaṃ gacchissāmīti cintesi. So saṇikaṃ gaccheyyāti so evaṃ cintetvā saṇikaṃ gaccheyya. Esa nayo sabbattha.

Tattha tassa purisassa sīghagamanakālo viya imassa bhikkhuno vitakkasamāruḷhakālo. Tassa saṇikagamanakālo viya imassa vitakkacārapacchedanakālo. Tassa ṭhitakālo viya imassa vitakkacāre pacchinne mūlakammaṭṭhānaṃ cittotaraṇakālo. Tassa nisinnakālo viya imassa vipassanaṃ vaḍḍhetvā arahattappattakālo. Tassa nipannakālo viya imassa nibbānārammaṇāya phalasamāpattiyā divasaṃ vītivattanakālo. Tattha ime vitakkā kiṃ hetukā kiṃ paccayāti vitakkānaṃ mūlamūlaṃ gacchantassa vitakkacāro sithilo hoti. Tasmiṃ sithilībhūte matthakaṃ gacchante vitakkā sabbaso nirujjhanti. Ayamattho duddubhajātakenapi dīpetabbo –

Sasakassa kira beluvarukkhamūle niddāyantassa beluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. So tassa saddena ‘‘pathavī bhijjatī’’ti saññāya uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppadā palāyiṃsu. Tadā bodhisatto sīho hoti. So cintesi – ‘‘ayaṃ pathavī nāma kappavināse bhijjati, antarā pathavībhedo nāma natthi, yaṃnūnāhaṃ mūlamūlaṃ gantvā anuvijjeyya’’nti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi ‘‘tayā, tāta, pathavī bhijjamānā diṭṭhā’’ti. Saso ‘‘āma devā’’ti āha. Sīho ‘‘ehi, bho, dassehī’’ti. Saso ‘‘na sakkomi sāmī’’ti. ‘‘Ehi, re, mā bhāyī’’ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā –

‘‘Duddubhāyati bhaddante, yasmiṃ dese vasāmahaṃ;

Ahampetaṃ na jānāmi, kimetaṃ duddubhāyatī’’ti. (jā. 1.4.85) –

Gāthamāha. Bodhisatto ‘‘tvaṃ ettheva tiṭṭhā’’ti rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oleketvā vaṇṭaṃ addasa, disvā ‘‘ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena ‘pathavī bhijjatī’ti evaṃsaññī hutvā palāyī’’ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi. Saso ‘‘āma, devā’’ti āha. Bodhisatto imaṃ gāthamāha –

‘‘Beluva patitaṃ sutvā, duddubhanti saso javi;

Sasassa vacanaṃ sutvā, santattā migavāhinī’’ti. (jā. 1.4.86);

Tato bodhisatto ‘‘mā bhāyathā’’ti migagaṇe assāsesi. Evaṃ vitakkānaṃ mūlamūlaṃ gacchantassa vitakkā pahīyanti.

220. Imasmiṃ vitakkamūlabhedapabbe ṭhatvā vitakke niggaṇhituṃ asakkontena pana evaṃ niggaṇhitabbāti aparampi kāraṇaṃ dassento puna tassa ce, bhikkhavetiādimāha.

Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ abhiniggaṇhitabbaṃ. Balavā purisoti yathā thāmasampanno mahābalo puriso dubbalaṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya santattaṃ kilantaṃ mucchāparetaṃ viya kareyya, evameva bhikkhunā vitakkehi saddhiṃ paṭimallena hutvā ‘‘ke ca tumhe ko cāha’’nti abhibhavitvā – ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohita’’nti (a. ni. 2.5) evaṃ mahāvīriyaṃ paggayha vitakkā niggaṇhitabbāti dassento ima atthadīpikaṃ upamaṃ āhari.

221. Yato kho, bhikkhaveti idaṃ pariyādānabhājaniyaṃ nāma, taṃ uttānatthameva. Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā ‘‘gaccha, attano raṭṭhe rajjaṃ gaṇha. Sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha. Sace te dhanu nassati vā bhijjati vā sattiyā asinā’’ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti. So tathā katvā sakaraṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti. Evamevaṃ bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento – ‘‘sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati. Tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī’’ti imāni pañca pabbāni desesi.

Vasī vitakkapariyāyapathesūti vitakkacārapathesu ciṇṇavasī paguṇavasīti vuccati. Yaṃ vitakkaṃ ākaṅkhissatīti idaṃ assa vasībhāvākāradassanatthaṃ vuttaṃ. Ayañhi pubbe yaṃ vitakkaṃ vitakketukāmo hoti, taṃ na vitakketi. Yaṃ na vitakketukāmo hoti, taṃ vitakketi. Idāni pana vasībhūtattā yaṃ vitakkaṃ vitakketukāmo hoti, taṃyeva vitakketi. Yaṃ na vitakketukāmo, na taṃ vitakketi. Tena vuttaṃ ‘‘yaṃ vitakkaṃ ākaṅkhissati, taṃ vitakkaṃ vitakkessati. Yaṃ vitakkaṃ nākaṅkhissati, na taṃ vitakkaṃ vitakkhessatī’’ti. Acchecchi taṇhantiādi sabbāsavasutte vuttamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vitakkasaṇṭhānasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Mūlapaṇṇāsaṭṭhakathāya paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-aṭṭhakathā

(Dutiyo bhāgo)

3. Opammavaggo

1. Kakacūpamasuttavaṇṇanā

222. Evaṃ me sutanti kakacūpamasuttaṃ. Tattha moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ,

Vehāyasaṃ ukkhipi sakyapuṅgavo;

Ratanacaṅkoṭavarena vāsavo,

Sahassanetto sirasā paṭiggahī’’ti.

tassa gihikāle mahatī ahosi, tenassa moḷiyaphaggunoti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Ativelanti velaṃ atikkamitvā. Tattha kālavelā, sīmavelā, sīlavelāti tividhā velā. ‘‘Tāyaṃ velāyaṃ imaṃ udānaṃ udānesī’’ti (dhammapade vaggānamuddānaṃ, gāthānamuddānaṃ; mahāva. 1-3) ayaṃ kālavelā nāma. ‘‘Ṭhitadhammo velaṃ nātivattatī’’ti (cūḷava. 384; udā. 45; a. ni. 8.19) ayaṃ sīmavelā nāma. ‘‘Velāanatikkamo setughāto’’ti (dha. sa. 299-301) ca, ‘‘velā cesā avītikkamanaṭṭhenā’’ti ca, ayaṃ sīlavelā nāma. Taṃ tividhampi so atikkamiyeva. Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi sūriye ovadanto taṃ kālavelampi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmā mariyādā. So uttarichappañcavācāhi ovadanto taṃ sīmavelampi atikkami. Kathento pana davasahagataṃ katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelampi atikkami.

Saṃsaṭṭhoti missībhūto samānasukhadukkho hutvā. Sammukhāti purato. Avaṇṇaṃ bhāsatīti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti nāma, imā bhikkhuniyo anācārā dubbacā pagabbhāti aguṇaṃ katheti. Adhikaraṇampi karotīti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni dayhanti, imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena vattanti. Kuladhītaro etā lajjiniyo, tumhe imā idañcidañca vadatha, ayaṃ nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhati.

Moḷiyaphaggunassa avaṇṇaṃ bhāsatīti natthi imassa bhikkhuno anāpatti nāma. Niccakālaṃ imassa pariveṇadvāraṃ asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi karontīti imesaṃ bhikkhūnaṃ moḷiyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni dayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketumpi na sakkā. Vihāraṃ āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañca vadatha, etha vinayadharānaṃ santike vinicchayaṃ dethāti adhikaraṇaṃ ākaḍḍhanti.

So bhikkhu bhagavantaṃ etadavocāti neva piyakamyatāya na bhedādhippāyena, atthakāmatāya avoca. Ekaṃ kirassa ahosi – ‘‘imassa bhikkhussa evaṃ saṃsaṭṭhassa viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito ayaṃ na oramissati, bhagavatā dhammaṃ desetvā ovadito oramissatī’’ti tassa atthakāmatāya bhagavantaṃ etaṃ, ‘‘āyasmā, bhante’’tiādivacanaṃ avoca.

223. Āmantehīti jānāpehi. Āmantetīti pakkosati.

224. Saddhāti saddhāya. Tasmāti yasmā tvaṃ kulaputto ceva saddhāpabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā akkosissanti vā, paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne nuppajjissati, tasmā. Tatrāti tasmiṃ avaṇṇabhāsane. Gehasitāti pañcakāmaguṇanissitā. Chandāti taṇhāchandāpi paṭighachandāpi. Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi, mūḷhampi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena rattampi vaṭṭati, paṭighachandavasena duṭṭhampi vaṭṭati. Hitānukampīti hitena anukampamāno hitena pharamāno. Na dosantaroti na dosacitto bhavissāmi.

225. Atha kho bhagavāti kasmā ārabhi? Phaggunassa kira ettakaṃ ovādaṃ sutvāpi, ‘‘bhikkhunisaṃsaggato oramissāmi viramissāmī’’ti cittampi na uppannaṃ, bhagavatā pana saddhiṃ paṭāṇī viya paṭiviruddho aṭṭhāsi, athassa bhagavato yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe dukkhitassa sukhe patthanā uppajjati. Evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ subbacā bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ desanaṃ ārabhi.

Tattha ārādhayiṃsūti gaṇhiṃsu pūrayiṃsu. Ekaṃ samayanti ekasmiṃ samaye. Ekāsanabhojananti ekaṃ purebhattabhojanaṃ. Sūriyuggamanato hi yāva majjhanhikā sattakkhattuṃ bhuttabhojanampi idha ekāsanabhojananteva adhippetaṃ. Appābādhatanti nirābādhataṃ. Appātaṅkatanti niddukkhataṃ. Lahuṭṭhānanti sarīrassa sallahukaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti kāyassa sukhavihāraṃ. Iminā kiṃ kathitaṃ? Divā vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena pajahāpesi. Kasmā? Imāneva hi dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni. Santi kulaputtā sukhumālā, te ekato dvepi bhojanāni pajahantā kilamanti. Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo kathito. Tattha yasmā buddhā na bhayaṃ dassetvā tajjetvā pajahāpenti, ānisaṃsaṃ pana dassetvā pajahāpenti, evañhi sattā sukhena pajahanti. Tasmā ānisaṃsaṃ dassento ime pañca guṇe dassesi. Anusāsanī karaṇīyāti punappunaṃ sāsane kattabbaṃ nāhosi. ‘‘Idaṃ karotha, idaṃ mā karothā’’ti satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu, paṭhamabodhiyaṃ, bhikkhave, subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti.

Idāni nesaṃ subbacabhāvadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha subhūmiyanti samabhūmiyaṃ. ‘‘Subhūmyaṃ sukhette vihatakhāṇuke bījāni patiṭṭhapeyyā’’ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.

Evameva khoti yathā hi so yoggācariyo yena yena maggena gamanaṃ icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā gati gahitāva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ hoti. Evaṃ mayhampi tesu bhikkhūsu punappunaṃ vattabbaṃ nāhosi. Idaṃ karotha idaṃ mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ katameva hoti, akattabbaṃ jahitameva. Tasmāti yasmā subbacā yuttayānapaṭibhāgā hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho. Elaṇḍehīti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyāti elaṇḍe ceva aññā ca valliyo chinditvā bahi nīharaṇena sodheyya. Sujātāti susaṇṭhitā. Sammā parihareyyāti mariyādaṃ bandhitvā udakāsiñcanenapi kālenakālaṃ mūlamūle khaṇanenapi valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajālasukkhadaṇḍakaharaṇenapi sammā vaḍḍhetvā poseyya. Vuddhiādīni vuttatthāneva.

226. Idāni akkhantiyā dosaṃ dassento bhūtapubbantiādimāha. Tattha vedehikāti videharaṭṭhavāsikassa dhītā. Atha vā vedoti paññā vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānīti gharasāminī. Kittisaddoti kittighoso. Soratāti soraccena samannāgatā. Nivātāti nivātavutti. Upasantāti nibbutā. Dakkhāti bhattapacanasayanattharaṇadīpujjalanādikammesu chekā. Analasāti uṭṭhāhikā, susaṃvihitakammantāti suṭṭhu saṃvihitakammantā. Ekā analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā karoti, ayaṃ na tādisāti dasseti.

Divā uṭṭhāsīti pātova kattabbāni dhenuduhanādikammāni akatvā ussūre uṭṭhitā. He je kāḷīti are kāḷi. Kiṃ je divā uṭṭhāsīti kiṃ te kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti? No vata re kiñcīti are yadi te na kiñci aphāsukaṃ atthi, neva sīsaṃ rujjhati, na piṭṭhi, atha kasmā pāpi dāsi divā uṭṭhāsīti kupitā anattamanā bhākuṭimakāsi. Divātaraṃ uṭṭhāsīti punadivase ussūrataraṃ uṭṭhāsi. Anattamanavācanti are pāpi dāsi attano pamāṇaṃ na jānāsi; kiṃ aggiṃ sītoti maññasi, idāni taṃ sikkhāpessāmītiādīni vadamānā kupitavacanaṃ nicchāresi.

Paṭivisakānanti sāmantagehavāsīnaṃ. Ujjhāpesīti avajānāpesi. Caṇḍīti asoratā kibbisā. Iti yattakā guṇā, tato diguṇā dosā uppajjiṃsu. Guṇā nāma saṇikaṃ saṇikaṃ āgacchanti; dosā ekadivaseneva patthaṭā honti. Soratasoratoti ativiya sorato, sotāpanno nu kho, sakadāgāmī anāgāmī arahā nu khoti vattabbataṃ āpajjati. Phusantīti phusantā ghaṭṭentā āpāthaṃ āgacchanti.

Atha bhikkhu soratoti veditabboti atha adhivāsanakkhantiyaṃ ṭhito bhikkhu soratoti veditabbo. Yo cīvara…pe… parikkhārahetūti yo etāni cīvarādīni paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti. Alabhamānoti yathā pubbe labhati, evaṃ alabhanto. Dhammaññeva sakkarontoti dhammaṃyeva sakkāraṃ sukatakāraṃ karonto. Garuṃ karontoti garubhāriyaṃ karonto. Mānentoti manena piyaṃ karonto. Pūjentoti paccayapūjāya pūjento. Apacāyamānoti dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento.

227. Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te evaṃ adhivāsentīti pañca vacanapathe dassento pañcime, bhikkhavetiādimāha. Tattha kālenāti yuttapattakālena. Bhūtenāti satā vijjamānena. Saṇhenāti sammaṭṭhena. Atthasañhitenāti atthanissitena kāraṇanissitena. Akālenātiādīni tesaṃyeva paṭipakkhavasena veditabbāni. Mettacittāti uppannamettacittā hutvā. Dosantarāti duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrāti tesu vacanapathesu. Pharitvāti adhimuccitvā. Tadārammaṇañcāti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti? Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna tasseva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvā. Sabbāvantanti sabbasattavantaṃ. Lokanti sattalokaṃ. Vipulenāti anekasattārammaṇena. Mahaggatenāti mahaggatabhūmikena. Appamāṇenāti subhāvitena. Averenāti niddosena. Abyābajjhenāti niddukkhena. Pharitvā viharissāmāti evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā viharissāma.

228. Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha apathavinti nippathaviṃ karissāmīti attho. Tatra tatrāti tasmiṃ tasmiṃ ṭhāne. Vikireyyāti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya. Oṭṭhubheyyāti kheḷaṃ pāteyya. Apathaviṃ kareyyāti evaṃ kāyena ca vācāya ca payogaṃ katvāpi sakkuṇeyya apathaviṃ kātunti? Gambhīrāti bahalattena dviyojanasatasahassāni cattāri ca nahutāni gambhīrā. Appameyyāti tiriyaṃ pana aparicchinnā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pathavī viya hi mettacittaṃ daṭṭhabbaṃ. Kudālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kudālapiṭakena mahāpathaviṃ apathaviṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.

229. Dutiyaupamāyaṃ haliddinti yaṃkiñci pītakavaṇṇaṃ. Nīlanti kaṃsanīlaṃ vā palāsanīlaṃ vā. Arūpīti arūpo. Nanu ca, dvinnaṃ kaṭṭhānaṃ vā dvinnaṃ rukkhānaṃ vā dvinnaṃ seyyānaṃ vā dvinnaṃ selānaṃ vā antaraṃ paricchinnākāsarūpanti āgataṃ, kasmā idha arūpīti vuttoti? Sanidassanabhāvapaṭikkhepato. Tenevāha ‘‘anidassano’’ti. Tasmiñhi rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā ‘‘arūpī’’ti vutto. Anidassanoti dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane panettha ākāso viya mettacittaṃ. Tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ dassetuṃ na sakkhissatīti.

230. Tatiyaupamāyaṃ ādittanti pajjalitaṃ. Gambhīrā appameyyāti imissā gaṅgāya gambhīraṭṭhānaṃ gāvutampi atthi, aḍḍhayojanampi, yojanampi. Puthulaṃ panassā evarūpaṃyeva, dīghato pana pañcayojanasatāni. Sā kathaṃ gambhīrā appameyyāti? Etena payogena parivattetvā uddhane udakaṃ viya tāpetuṃ asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ vā aḍḍhaṅgulamattaṃ vā evaṃ tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ. Upamāsaṃsandane panettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.

231. Catutthaupamāyaṃ biḷārabhastāti biḷāracammapasibbakā. Sumadditāti suṭṭhu madditā. Suparimadditāti anto ca bahi ca samantato suparimadditā. Tūlinīti simbalitūlalatātūlasamānā. Chinnasassarāti chinnasassarasaddā. Chinnabhabbharāti chinnabhabbharasaddā. Upamāsaṃsandane panettha biḷārabhastā viya mettacittaṃ, kaṭṭhakaṭhalaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kaṭṭhena vā kaṭhalena vā biḷārabhastaṃ sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosānugatabhāvaṃ kātuṃ na sakkhissatīti.

232. Ocarakāti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo mano padūseyyāti yo bhikkhu vā bhikkhunī vā mano padūseyya, taṃ kakacena okantanaṃ nādhivāseyya. Na me so tena sāsanakaroti so tena anadhivāsanena mayhaṃ ovādakaro na hoti. Āpatti panettha natthi.

233. Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā. Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho. No hetaṃ, bhanteti, bhante, anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo. Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kakacūpamasuttavaṇṇanā niṭṭhitā.

2. Alagaddūpamasuttavaṇṇanā

234. Evaṃ me sutanti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyadhammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā satta āpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā, na deseti vā, tāvadeva, na tato paraṃ.

Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? Etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. Tenāha – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādi.

Evaṃ byā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā.

235. Yato kho te bhikkhūti yadā te bhikkhū. Evaṃ byā kho ahaṃ, bhante, bhagavatāti idaṃ esa attano ajjhāsayena natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati, buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi.

236. Kassa kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Atha kho bhagavā bhikkhū āmantesīti ayaṃ pāṭiyekko anusandhi. Ariṭṭho kira cintesi – ‘‘bhagavā maṃ moghapurisoti vadati, na kho pana moghapurisāti vuttamattakena maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, ‘atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto’ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī’’ti. Athassa bhagavā bandhanā pavuttassa paṇḍupalāsassa viya aviruḷhibhāvaṃ dassento imaṃ desanaṃ ārabhi.

Usmīkatopīti, bhikkhave, tumhe kinti maññatha, ayaṃ ariṭṭho evaṃladdhiko sabbaññutaññāṇena paṭivirujjhitvā vesārajjañāṇaṃ paṭibāhitvā tathāgatassa āṇācakke pahāraṃ dadamāno api nu imasmiṃ dhammavinaye usmīkatopi? Yathā nibbutepi mahante aggikkhandhe khajjupanakamattāpi aggipapaṭikā hotiyeva, yaṃ nissāya puna mahāaggikkhandho bhaveyya. Kiṃ nu kho evaṃ imassa appamattikāpi ñāṇusmā atthi, yaṃ nissāya vāyamanto maggaphalāni nibbatteyyāti? No hetaṃ, bhanteti, bhante, evaṃladdhikassa kuto evarūpā ñāṇusmāti? Maggaphalānaṃ paccayasamatthāya ñāṇusmāya usmīkatabhāvaṃ paṭikkhipantā vadanti. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti kiñci paṭibhānaṃ apassanto bhinnapaṭibhāno evarūpampi nāma niyyānikasāsanaṃ labhitvā aviruḷhidhammo kiramhi samugghātitapaccayo jātoti attano abhabbataṃ paccavekkhanto pādaṅguṭṭhakena bhūmiṃ khaṇamāno nisīdi.

Paññāyissasi khoti ayampi pāṭiyekko anusandhi. Ariṭṭho kira cintesi – ‘‘bhagavā mayhaṃ maggaphalānaṃ upanissayo pacchinnoti vadati, na kho pana buddhā saupanissayānaṃyeva dhammaṃ desenti, anupanissayānampi desenti, ahaṃ satthu santikā sugatovādaṃ labhitvā attano sampattūpagaṃ kusalaṃ karissāmī’’ti. Athassa bhagavā ovādaṃ paṭipassambhento ‘‘paññāyissasī’’tiādimāha. Tassattho, tvaṃyeva, moghapurisa, iminā pāpakena diṭṭhigatena nirayādīsu paññāyissasi, mama santikā tuyhaṃ sugatovādo nāma natthi, na me tayā attho, idhāhaṃ bhikkhū paṭipucchissāmīti.

237. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – ‘‘ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathita’’nti. Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā ‘‘yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā’’ti. ‘‘Taṃ sabbaṃ na karissantī’’ti. Mayāpi na kathitaṃ, aññena sutampi natthīti ‘‘tumhepime, bhikkhave’’tiādinā parisāya laddhiṃ sodheti. Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.

Idāni ariṭṭhassa laddhiṃ pakāsento so vata, bhikkhavetiādimāha. Tattha aññatreva kāmehītiādīsu yo so, bhikkhave, bhikkhu ‘‘te paṭisevato nālaṃ antarāyāyā’’ti evaṃladdhiko, so vata kilesakāmehi ceva kilesakāmasampayuttehi saññāvitakkehi ca aññatra, ete dhamme pahāya, vinā etehi dhammehi, vatthukāme paṭisevissati, methunasamācāraṃ samācarissatīti netaṃ ṭhānaṃ vijjati. Idaṃ kāraṇaṃ nāma natthi, aṭṭhānametaṃ anavakāsoti.

238. Evaṃ bhagavā ayaṃ ariṭṭho yathā nāma rajako sugandhānipi duggandhānipi jiṇṇānipi navānipi suddhānipi asuddhānipi vatthāni ekato bhaṇḍikaṃ karoti, evameva bhikkhūnaṃ nicchandarāgapaṇītacīvarādiparibhogañca anibaddhasīlānaṃ gahaṭṭhānaṃ antarāyakaraṃ sacchandarāgaparibhogañca nibaddhasīlānaṃ bhikkhūnaṃ āvaraṇakaraṃ sacchandarāgaparibhogañca sabbaṃ ekasadisaṃ karotīti ariṭṭhassa laddhiṃ pakāsetvā idāni duggahitāya pariyattiyā dosaṃ dassento idha, bhikkhave, ekaccetiādimāha. Tattha pariyāpuṇantīti uggaṇhanti. Suttantiādīsu ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuātuvaṭṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therigāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasītisuttantā udānanti veditabbā. ‘‘Vuttañhetaṃ bhagavatā’’tiādinayappavattā (itivu. 1,2) dasuttarasatasuttantā itivuttakanti veditabbā. Apaṇṇakajātakādīni paṇṇāsādhikāni pañcajātakasatāni jātakanti veditabbāni. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande’’tiādinayappavattā (a. ni. 4.129) sabbepi acchariyaabbhutadhammappaṭisaṃyuttā suttantā abbhutadhammanti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbā.

Atthaṃ na upaparikkhantīti atthatthaṃ kāraṇatthaṃ na passanti na pariggaṇhanti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti na upaṭṭhahanti na āpāthaṃ āgacchanti, imasmiṃ ṭhāne sīlaṃ samādhi vipassanā maggo phalaṃ vaṭṭaṃ vivaṭṭaṃ kathitanti evaṃ jānituṃ na sakkā hontīti attho. Te upārambhānisaṃsā cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cāti evaṃ vādapamokkhānisaṃsā, parehi sakavāde dose āropite taṃ dosaṃ evaṃ mocessāmāti imināva kāraṇena pariyāpuṇantīti attho. Tañcassa atthaṃ nānubhontīti yassa ca maggassa vā phalassa vā atthāya kulaputtā dhammaṃ pariyāpuṇanti, tañcassa dhammassa atthaṃ ete duggahitaggāhino nānubhonti. Apica parassa vāde upārambhaṃ āropetuṃ attano vādaṃ mocetuṃ asakkontāpi tañca atthaṃ nānubhontiyeva.

239. Alagaddatthikoti āsivisaatthiko. Gadoti hi visassa nāmaṃ, taṃ tassa alaṃ paripuṇṇaṃ atthīti alagaddo. Bhogeti sarīre. Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇantīti nittharaṇapariyattivasena uggaṇhanti. Tisso hi pariyattiyo alagaddapariyatti nittharaṇapariyatti bhaṇḍāgārikapariyattīti.

Tattha yo buddhavacanaṃ uggahetvā evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantīti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varataraṃ.

Yo pana buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhissa āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi phalaṃ sacchikarissāmīti uggaṇhāti, tassa sā pariyatti nittharaṇapariyatti nāma hoti.

Khīṇāsavassa pana pariyatti bhaṇḍāgārikapariyatti nāma. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi. So hi pariññātakkhandho pahīnakileso bhāvitamaggo sacchikataphalo, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇipālako vaṃsānurakkhakova hutvā uggaṇhāti. Itissa sā pariyatti bhaṇḍāgārikapariyatti nāma hoti.

Yo pana puthujjano chātabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tassa pariyatti bhaṇḍāgārikapariyatti hoti, na hotīti? Na hoti. Kasmā? Na attano ṭhāne ṭhatvā pariyāputattā. Puthujjanassa hi pariyatti nāma alagaddā vā hoti nittharaṇā vā, sattannaṃ sekkhānaṃ nittharaṇāva, khīṇāsavassa bhaṇḍāgārikapariyattiyeva. Imasmiṃ pana ṭhāne nittharaṇapariyatti adhippetā.

Nijjhānaṃ khamantīti sīlādīnaṃ āgataṭṭhānesu idha sīlaṃ kathitaṃ, idha samādhi, idha vipassanā, idha maggo, idha phalaṃ, idha vaṭṭaṃ, idha vivaṭṭanti āpāthaṃ āgacchanti. Tañcassa atthaṃ anubhontīti yesaṃ maggaphalānaṃ atthāya pariyāpuṇanti. Suggahitapariyattiṃ nissāya maggaṃ bhāvetvā phalaṃ sacchikarontā tañcassa dhammassa atthaṃ anubhavanti. Paravāde upārambhaṃ āropetuṃ sakkontāpi sakavāde āropitaṃ dosaṃ icchiticchitaṭṭhānaṃ gahetvā mocetuṃ sakkontāpi anubhontiyeva. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi, paresaṃ vāde sahadhammena upārambhaṃ āropentānampi, sakavādato dosaṃ harantānampi, arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi dīgharattaṃ hitāya sukhāya saṃvattanti.

Evaṃ suggahite buddhavacane ānisaṃsaṃ dassetvā idāni tattheva niyojento tasmā tiha, bhikkhavetiādimāha. Tattha tasmāti yasmā duggahitapariyatti duggahitaalagaddo viya dīgharattaṃ ahitāya dukkhāya saṃvattati, suggahitapariyatti suggahitaalagaddo viya dīgharattaṃ hitāya sukhāya saṃvattati, tasmāti attho. Tathā naṃ dhāreyyāthāti tatheva naṃ dhāreyyātha, teneva atthena gaṇheyyātha. Ye vā panāssu viyattā bhikkhūti ye vā pana aññe sāriputtamoggallānamahākassapamahākaccānādikā byattā paṇḍitā bhikkhū assu, te pucchitabbā. Ariṭṭhena viya pana mama sāsane na kalalaṃ vā kacavaraṃ vā pakkhipitabbaṃ.

240. Kullūpamanti kullasadisaṃ. Nittharaṇatthāyāti caturoghanittharaṇatthāya. Udakaṇṇavanti yañhi udakaṃ gambhīraṃ na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati. Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati. Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho. Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati. Ṭhitokāso, nisinnokāso, nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti. Uttarasetūti udakaṇṇavassa upari baddho setu. Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho. Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti. Uccāretvāti ṭhapetvā. Kiccakārīti pattakārī yuttakārī, patirūpakārīti attho. Dhammāpi vo pahātabbāti ettha dhammāti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? ‘‘Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī’’ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi. ‘‘Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā’’ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi. Idha pana ubhayattha pajahāpento ‘‘dhammāpi vo pahātabbā, pageva adhammā’’ti āha.

Tatrāyaṃ adhippāyo – bhikkhave, ahaṃ evarūpesu santappaṇītesu dhammesu chandarāgappahānaṃ vadāmi, kiṃ pana imasmiṃ asaddhamme gāmadhamme vasaladhamme duṭṭhulle odakantike, yattha ayaṃ ariṭṭho moghapuriso niddosasaññī pañcasu kāmaguṇesu chandarāgaṃ nālaṃ antarāyāyāti vadati. Ariṭṭhena viya na tumhehi mayhaṃ sāsane kalalaṃ vā kacavaraṃ vā pakkhipitabbanti evaṃ bhagavā imināpi ovādena ariṭṭhaṃyeva niggaṇhāti.

241. Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhavetiādimāha. Tattha diṭṭhiṭṭhānānīti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ mamātiādīsu etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ, mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. Apariyesitvā pattampi atthi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma.

Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritattā manasānuvicaritaṃ nāma. Iminā viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā, desanāvilāsena heṭṭhā diṭṭhādiārammaṇavasena viññāṇaṃ dassitaṃ. Yampi taṃ diṭṭhiṭṭhānanti yampi etaṃ so lokotiādinā nayena pavattaṃ diṭṭhiṭṭhānaṃ.

So loko so attāti yā esā ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena pavattā diṭṭhi loko ca attā cāti gaṇhāti, taṃ sandhāya vuttaṃ. So pecca bhavissāmīti so ahaṃ paralokaṃ gantvā nicco bhavissāmi, dhuvo sassato avipariṇāmadhammo bhavissāmi, sinerumahāpathavīmahāsamuddādīhi sassatīhi samaṃ tatheva ṭhassāmi. Tampi etaṃ mamāti tampi dassanaṃ etaṃ mama, esohamasmi, eso me attāti samanupassati. Iminā diṭṭhārammaṇā taṇhāmānadiṭṭhiyo kathitā. Vipassanāya paṭivipassanākāle viya pacchimadiṭṭhiyā purimadiṭṭhiggahaṇakāle evaṃ hoti.

Sukkapakkhe rūpaṃ netaṃ mamāti rūpe taṇhāmānadiṭṭhiggāhā paṭikkhittā. Vedanādīsupi eseva nayo. Samanupassatīti imassa pana padassa taṇhāsamanupassanā mānasamanupassanā diṭṭhisamanupassanā ñāṇasamanupassanāti catasso samanupassanāti attho. Tā kaṇhapakkhe tissannaṃ samanupassanānaṃ, sukkapakkhe ñāṇasamanupassanāya vasena veditabbā. Asati na paritassatīti avijjamāne bhayaparitassanāya taṇhāparitassanāya vā na paritassati. Iminā bhagavā ajjhattakkhandhavināse aparitassamānaṃ khīṇāsavaṃ dassento desanaṃ matthakaṃ pāpesi.

242. Evaṃ vutte aññataro bhikkhūti evaṃ bhagavatā vutte aññataro anusandhikusalo bhikkhu – ‘‘bhagavatā ajjhattakkhandhavināse aparitassantaṃ khīṇāsavaṃ dassetvā desanā niṭṭhāpitā, ajjhattaṃ aparitassante kho pana sati ajjhattaṃ paritassakena bahiddhā parikkhāravināse paritassakena aparitassakena cāpi bhavitabbaṃ. Iti imehi catūhi kāraṇehi ayaṃ pañho pucchitabbo’’ti cintetvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paggayha bhagavantaṃ etadavoca. Bahiddhā asatīti bahiddhā parikkhāravināse. Ahu vata meti ahosi vata me bhaddakaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇanti attho. Taṃ vata me natthīti taṃ vata idāni mayhaṃ natthi, rājūhi vā corehi vā haṭaṃ, agginā vā daḍḍhaṃ, udakena vā vuḷhaṃ, paribhogena vā jiṇṇaṃ. Siyā vata meti bhaveyya vata mayhaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇaṃ sāli vīhi yavo godhumo. Taṃ vatāhaṃ na labhāmīti tamahaṃ alabhamāno tadanucchavikaṃ kammaṃ akatvā nisinnattā idāni na labhāmīti socati, ayaṃ agāriyasocanā, anagāriyassa pattacīvarādīnaṃ vasena veditabbā.

Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca. Sabbasaṅkhārasamathāyāti nibbānatthāya. Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, ‘‘sabbasaṅkhārasamatho’’ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, ‘‘sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho’’ti vuccati. Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttañhetaṃ – ‘‘tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā’’ti (saṃ. ni. 3.55).

243. Ettāvatā bahiddhāparikkhāravināse tassanakassa ca notassanakassa ca ajjhattakkhandhavināse tassanakassa ca notassanakassa cāti imesaṃ vasena catukkoṭikā suññatā kathitā. Idāni bahiddhā parikkhāraṃ pariggahaṃ nāma katvā, vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādupādānaṃ nāma katvā, sakkāyadiṭṭhipamukhā dvāsaṭṭhi diṭṭhiyo diṭṭhinissayaṃ nāma katvā tikoṭikaṃ suññataṃ dassetuṃ taṃ, bhikkhave, pariggahantiādimāha. Tattha pariggahanti bahiddhā parikkhāraṃ. Pariggaṇheyyāthāti yathā viññū manusso pariggaṇheyya. Ahampi kho taṃ, bhikkhaveti, bhikkhave, tumhepi na passatha, ahampi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ sabbattha attho veditabbo.

244. Evaṃ tikoṭikaṃ suññataṃ dassetvā idāni ajjhattakkhandhe attāti bahiddhā parikkhāre attaniyanti katvā dvikoṭikaṃ dassento attani vā, bhikkhave, satītiādimāha. Tattha ayaṃ saṅkhepattho, bhikkhave, attani vā sati idaṃ me parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā imassa parikkhārassa sāmīti, evaṃ ahanti. Sati mamāti, mamāti sati ahanti yuttaṃ bhaveyya. Saccatoti bhūtato, thetatoti tathato thirato vā.

Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evaṃ tiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vātiādimāha. Tattha aniccaṃ, bhanteti, bhante, yasmā hutvā na hoti, tasmā aniccaṃ. Uppādavayavattito vipariṇāmatāvakālikaniccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ, bhanteti, bhante, paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ. Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ. Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nu kho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhiggāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ, bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ, bhante, anattāti paṭijānanti. Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.

Bhagavā hi katthaci aniccavasena anattattaṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. ‘‘Cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati cakkhu attāti yo vadeyya, iti cakkhu anattā’’ti (ma. ni. 3.422) imasmiñhi chachakkasutte aniccavasena anattataṃ dasseti. ‘‘Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’’’ti (mahāva. 20; saṃ. ni. 3.59) imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba’’nti (saṃ. ni. 3.76) imasmiṃ arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ. Anattāti na pākaṭaṃ.

Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti vattā nāma natthi. Sarīre gaṇḍapiḷakādīsu vā uṭṭhitāsu kaṇṭakena vā viddhā aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.

Tasmā tiha, bhikkhaveti, bhikkhave, yasmā etarahi aññadāpi rūpaṃ aniccaṃ dukkhaṃ anattā, tasmāti attho. Yaṃkiñci rūpantiādīni visuddhimagge khandhaniddese vitthāritāneva.

245. Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti. Katthaci tammayatāpariyādānanti. Katthaci tīhi nāmehi. Katthaci dvīhīti.

Tattha poṭṭhapādasutte tāva ‘‘saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇa’’nti (dī. ni. 1.416) evaṃ saññagganti vuttā. Susimasutte ‘‘pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇanti vuttā. Dasuttarasutte ‘‘paṭipadāñāṇadassanavisuddhipadhāniyaṅga’’nti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅganti vuttā. Rathavinīte ‘‘kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. Saḷāyatanavibhaṅge ‘‘atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī’’ti (dī. ni. 3.310) evaṃ tammayatāpariyādānanti vuttā. Paṭisambhidāmagge ‘‘yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna’’nti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. Paṭṭhāne ‘‘anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā.

Nibbidā virajjatīti ettha virāgoti maggo virāgā vimuccatīti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha paccavekkhaṇā kathitā.

Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayañhi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassa ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsārotiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesikoti vutto. Orambhāgiyānīti oraṃ bhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañckāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva oropitattā pannabhāroti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno.

Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – ‘‘yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī’’ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā sadvārabāhakaṃ kavāṭaṃ chinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṃkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti, ‘‘yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakāraṇaaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī’’ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya, avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānaṃ nagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.

246. Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇataṃ dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesanti anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati.

Tattha purimanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi? Ananuvijjo tathāgato. Na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti? Kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi. Na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā, idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti. Te appaṭisandhikassa parinibbutassa kiṃ jānissantīti?

Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ na, bhikkhaveti, bhikkhave, yena vākārena ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ hoti – yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā ‘‘venayiko samaṇo gotamo’’ti vadantā sattavināsako samaṇo gotamoti ca, ‘‘sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī’’ti vadantā sattavināsaṃ paññapetīti ca asatā tucchā musā abhūtena abbhācikkhantīti.

Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi dhammadesanāyañca. Dukkhañceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā parapuggalesu. Āghātoti kopo. Appaccayoti domanassaṃ. Anabhiraddhīti atuṭṭhi.

Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Uppilāvitattanti uppilāpanapīti. Tatra ceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātanti idaṃ khandhapañcakaṃ pubbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tatthameti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? Tatrāpi tathāgatassa ime sakkārā mayi karīyantīti vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā tathāgatampi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ.

247. Tasmā tiha, bhikkhave, yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vā kareyyāti yathā yathā iccheyya tathā tathā kareyya. Na hi no etaṃ, bhante, attā vāti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ cīvarādiparikkhāropi na hotīti attho. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathāti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā. Chandarāgavinayena panetaṃ pajahāpeti.

248. Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati, paṭilomena pemamattakena saggaparāyaṇato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā eva uttāno vivaṭo pakāsito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇaṃ vatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati. Imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –

‘‘Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha;

Tato palāpe vāhetha, assamaṇe samaṇamānine.

Niddhamitvāna pāpicche, pāpaācāragocare;

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Tato samaggā nipakā, dukkhassantaṃ karissathā’’ti. (su. ni. 283-285);

Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭaṃ tesanatthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi.

Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha – ‘‘katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto’’ti (pu. pa. 30). Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakapuggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Alagaddūpamasuttavaṇṇanā niṭṭhitā.

3. Vammikasuttavaṇṇanā

249. Evaṃ me sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā, ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte, katarassa kassapassāti kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi ‘‘kumārakassapo’’ tveva vuccati. Apica raññā posāvanikaputtattāpi taṃ ‘‘kumārakassapo’’ti sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā –

Thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā, ‘‘ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhaveyya’’nti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.

Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattiṃsu. Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ gacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto, ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā, ‘‘na tvaṃ arahā, gaccha satthāraṃ pañhaṃ pucchā’’ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so ‘‘assamaṇī’’ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento, – ‘‘pure laddho gabbho, pabbajjā arogā’’ti āha. Satthā ‘‘suvinicchitaṃ adhikaraṇa’’nti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadi kosalo posāpesi. ‘‘Kassapo’’ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti rañño posāvanikaputtattāpi taṃ ‘‘kumārakassapo’’ti sañjāniṃsūti.

Andhavaneti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā – appāyukabuddhānañhi sarīradhātu na ekagghanā hoti. Adhiṭṭhānānubhāvena vippakiriyati. Teneva amhākampi bhagavā, – ‘‘ahaṃ na ciraṭṭhitiko, appakehi sattehi ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha pūjentā saggaparāyaṇā bhavissantī’’ti parinibbānakāle, ‘‘attano sarīraṃ vippakiriyatū’’ti adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekagghanaṃ dhātusarīraṃ tiṭṭhati.

Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā, ‘‘dhātuyo ekagghanā na sakkā viyojetuṃ, kiṃ karissāmā’’ti sammantayitvā ekagghanameva cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojaniyanti āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ… catuyojanaṃ… tiyojanaṃ… dviyojanaṃ… ekayojanaṃ hotūti sanniṭṭhānaṃ katvā iṭṭhakā kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekagghanā satasahassagghanikā hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ kayiratu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu. Rājā ekaṃ mukhaṃ gaṇhi, rājaputto pathavindarakumāro ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekaṃ.

Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati. Tato yasorato nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako, so kammaṃ olīyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā ‘‘kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto. Tassa yojanikaṃ ratanacetiyaṃ kayirati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ vā haritālaṃ vā manosilaṃ vā, so taṃ detū’’ti samādapesi. Manussā attano attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva. Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇāti, avasesehi suvaṇṇaṃ cetāpetvā pahiṇāti, evaṃ sakalajambudīpaṃ acari.

Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu – ‘‘niṭṭhitaṃ kammaṃ ācariyo āgantvā cetiyaṃ vandatū’’ti. Sopi paṇṇaṃ pahiṇi – ‘‘mayā sakalajambudīpo samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhāpentū’’ti. Dvepi paṇṇāni antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā iminā sakalajambudīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavaṭṭamānā āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā, maṃ gaṇhathāti? Tayā sakalajambudīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākampi thokaṃ thokaṃ dehīti. Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kayirati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ kākaṇikampi natthīti.

Eke, ‘‘evametaṃ vissajetha ācariya’’nti āhaṃsu. Eke, ‘‘ayaṃ rājapūjito amaccapūjito, amhesu kañcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ ārocetvā anayavyasanaṃ pāpuṇāpeyyā’’ti āhaṃsu. Upāsako, ‘‘tātā, nāhaṃ evaṃ karissāmī’’ti āha. Tañca kho tesu kāruññena, na attano jīvitanikantiyā. Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikā eva bahutarā hutvā jīvitā voropayiṃsu.

Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni antaradhāyiṃsu. Te, ‘‘kahaṃ bho cakkhu, kahaṃ bho cakkhū’’ti vippalapantā ekacce ñātakehi gehaṃ nītā. Ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle paṇṇasālāyaṃ vasiṃsu. Aṭaviṃ āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnampi buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati. Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavi ahosi. Amhākaṃ bhagavato kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena sekhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ ‘‘andhavane viharatī’’ti.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. ‘‘Abhijānāti no, bhante, bhagavā ahuñātaññatarassa mahesakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti (ma. ni. 1.365) ettha pana abhiññāto sakkopi devarājā aññataroti vutto. Devatāti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha – ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti evamādīsu (a. ni. 8.20) khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’ti (a. ni. 4.100) evamādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857) –

Evamādīsu abhirūpe. ‘‘Abhikkantaṃ, bho gotamā’’ti evamādīsu (pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavi-thuti-kulavaggakāraṇa-saṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha, ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu chaviyā. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’ti (ma. ni. 2.77) evamādīsu thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti evamādīsu (dī. ni. 3.115) kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu (pārā. 602) pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpachaviiṭṭhavaṇṇā, manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayampi devaputto tatheva āgato. Tena vuttaṃ ‘‘abhikkantavaṇṇā’’ti.

Kevalakappanti ettha kevalasaddo anavasesa-yebhūyya-abyāmissānatirekadaḷhattha-visaṃyogādianekattho. Tathā hissa, ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti (pārā. 1) evamādīsu anavasesattamattho. ‘‘Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī’’ti evamādīsu yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti (vibha. 225) evamādīsu abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti (mahāva. 244) evamādīsu anatirekatā. ‘‘Āyasmato anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti (a. ni. 4.243) evamādīsu daḷhatthatā. ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti (saṃ. ni. 3.57) evamādīsu visaṃyogo. Idha panassa anavasesattamatthoti adhippeto.

Kappasaddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti- chedana-vikappa-lesa-samantabhāvādi-anekattho. Tathā hissa, ‘‘okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti (cūḷava. 250) evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti (saṃ. ni. 3.124) evamādīsu paññatti. ‘‘Alaṅkatā kappitakesamassū’’ti (saṃ. ni. 4.365) evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti (cūḷava. 446) evamādīsu vikappo. ‘‘Atthi kappo nipajjitu’’nti (a. ni. 8.80) evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ andhavananti ettha anavasesaṃ samantato andhavananti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya ca sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsīti ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocāti etaṃ ‘‘bhikkhu bhikkhū’’tiādivacanamavoca. Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti? Samaṇasaññāsamudācāreneva. Evaṃ kirassa ahosi – ‘‘ayaṃ antarā kāmāvacare vasi. Ahaṃ pana asmi tato kālato paṭṭhāya brahmacārī’’ti samaṇasaññāvassa samudācarati, tasmā avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa. Kuto paṭṭhāyāti? Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbayoge āgatesu pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosīti vutto, ayaṃ so. Tadā kira tesu saṅghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So, ‘‘mayhaṃ kiccaṃ matthakaṃ patta’’nti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ ādāya āgantvā, ‘‘imaṃ, āvuso, piṇḍapātaṃ bhuñjitvā appamattā samaṇadhammaṃ karothā’’ti āha. Itare āhaṃsu – ‘‘na, āvuso, amhākaṃ evaṃ katikā atthi – ‘yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ bhuñjitvā sesehi samaṇadhammo kātabbo’ti. Tumhe attano upanissayena kiccaṃ matthakaṃ pāpayittha. Mayampi sace no upanissayo bhavissati, kiccaṃ matthakaṃ pāpessāma. Papañco esa amhākaṃ, gacchatha tumhe’’ti. So yathāphāsukaṃ gantvā āyupariyosāne parinibbāyi.

Punadivase anuthero anāgāmiphalaṃ sacchakāsi, tassa abhiññāyo āgamiṃsu. Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ patto, eko lābhasakkāraṃ nissāya, ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā, ‘‘na tvaṃ arahā, na arahattamaggaṃ paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī’’ti uyyojesi. Sopi antaraghare bhagavantaṃ ovādaṃ yācitvā, ‘‘tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ hotū’’ti (udā. 10) bhagavatā saṃkhittena ovadito ariyabhūmiṃ sampāpuṇi.

Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ pūrayamāno viharatīti disvā cintesi – ‘‘sahāyakassa santike gamissāmīti, gacchantena pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ piṇḍapātampi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ gaṇhissati? Dhammapaṇṇākāraṃ gahetvā gamissāmī’’ti brahmaloke ṭhitova ratanāvaḷiṃ ganthento viya pannarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva, ‘‘bhikkhu bhikkhū’’ti ālapitvā ayaṃ vammikotiādimāha. Tattha turitālapanavasena bhikkhu bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekaneva tilakena nalāṭaṃ na sobhati, taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva padena vacanaṃ na sobhati, parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha.

Ayaṃ vammikoti purato ṭhito vammiko nāma natthi, desanāvasena pana purato ṭhitaṃ dassento viya ayanti āha. Laṅginti satthaṃ ādāya khaṇanto palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhāti tāta, paṇḍita, laṅgī nāma rattiṃ dhūmāyati divā pajjalati. Ukkhipeta paraṃ parato khaṇāti. Evaṃ sabbapadesu attho daṭṭhabbo. Uddhumāyikanti maṇḍūkaṃ. Caṅkavāranti khāraparissāvanaṃ. Kummanti kacchapaṃ. Asisūnanti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesinti nisadapotappamāṇaṃ allamaṃsapiṇḍaṃ. Nāganti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesīti daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassāti uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakkāraṃ karohi. Nāgena adhisayitaṃ dhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvāti yathā dukkhakkhandhe itoti sāsane nissakaṃ, na tathā idha. Idha pana devaputte nissakkaṃ, tasmā ito vā panāti mama vā pana santikā sutvāti ayamettha attho.

251. Cātummahābhūtikassāti catumahābhūtamayassa. Kāyassetaṃ adhivacananti sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti vantasinehasambandhoti catūhi kāraṇehi vammikoti vuccati. So hi ahimaṅgusaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakiriyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi, ‘‘akkhimhā akkhigūthako’’tiādinā nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nhārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. ‘‘Taṇhā janeti purisaṃ, cittamassa vidhāvatī’’ti (saṃ. ni. 1.55) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā patanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nhārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti ‘‘vammiko’’ tveva saṅkhaṃ gato. Tenāha bhagavā – ‘‘vammikoti kho, bhikkhu, imassa cātumahābhūtikassa kāyassetaṃ adhivacana’’nti.

Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharatopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpacayaucchādanaparimaddanapadehi samudayo kathito, aniccabhedaviddhaṃsanapadehi atthaṅgamo. Evaṃ sattahipi padehi cātumahābhūtikassa kāyassa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti veditabbo.

Divā kammanteti divā kattabbakammante. Dhūmāyanāti ettha ayaṃ dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu atthesu vattati. ‘‘Kodho dhūmo bhasmanimosavajja’’nti (saṃ. ni. 1.165) ettha hi kodhe vattati. ‘‘Icchādhūmāyitā sattā’’ti ettha taṇhāya. ‘‘Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī’’ti ettha vitakke.

‘‘Paṅko ca kāmā palipo ca kāmā,

Bhayañca metaṃ timūlaṃ pavuttaṃ;

Rajo ca dhūmo ca mayā pakāsitā;

Hitvā tuvaṃ pabbaja brahmadattā’’ti. (jā. 1.6.14) –

Ettha pañcakāmaguṇesu. ‘‘Dhūmaṃ kattā hotī’’ti (ma. ni. 1.349) ettha dhammadesanāya. ‘‘Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino’’ti (saṃ. ni. 1.72) ettha pakatidhūme. Idha panāyaṃ vitakke adhippeto. Tenāha ‘‘ayaṃ rattiṃ dhūmāyanā’’ti.

Tathāgatassetaṃ adhivacananti tathāgato hi sattannaṃ dhammānaṃ bāhitattā brāhmaṇo nāma. Yathāha – ‘‘sattannaṃ kho, bhikkhu, dhammānaṃ bāhitattā brāhmaṇo. Katamesaṃ sattannaṃ? Rāgo bāhito hoti, doso… moho… māno… sakkāyadiṭṭhi… vicikicchā… sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ bāhitattā brāhmaṇo’’ti (cūḷani. mettagūmāṇavapucchāniddesa 28). Sumedhoti sundarapañño. Sekkhassāti ettha sikkhatīti sekkho. Yathāha – ‘‘sikkhatīti kho, bhikkhu, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhatī’’ti (a. ni. 3.86).

Paññāya adhivacananti lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa. Vīriyārambhassāti kāyikacetasikavīriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya lokiyaṃ, lokuttarāya paññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā –

Eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge ca eko vammiko atthi. So rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo antevāsiṃ sumedhaṃ māṇavaṃ āha – ‘‘tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī’’ti. So sādhūti kudālaṃ gahetvā samehi pādehi pathaviyaṃ patiṭṭhāya tathā akāsi. Tatra ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya kāyo. ‘‘Tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī’’ti brāhmaṇena vuttakālo viya, ‘‘bhikkhu cātumahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī’’ti bhagavatā vuttakālo. Tassa sādhūti kudālaṃ gahetvā tathākaraṇaṃ viya sekkhassa bhikkhuno, ‘‘yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ pathavīdhātu. Yo dvādasasu koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo, ayaṃ tejodhātu. Yo chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū’’ti evaṃ catudhātuvavatthānavasena kāyapariggaho veditabbo.

Laṅgīti kho, bhikkhūti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti? Yathā hi nagarassa dvāraṃ pidhāya palighe yojite mahājanassa gamanaṃ pacchijjati, ye nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjati, tasmā avijjaṃ laṅgīti katvā dassesi. Pajaha avijjanti ettha kammaṭṭhānauggahaparipucchāvasena avijjāpahānaṃ kathitaṃ.

Uddhumāyikāti kho, bhikkhūti ettha uddhumāyikamaṇḍūko nāma no mahanto, nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā vasati. So daṇḍakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva hoti. Evameva ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti. Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito pāṇinā leḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti. Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi hetaṃ – ‘‘yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato hoti paramavepullappatto’’ti. Tattha yathā uddhumāyikāya catūsu pādesu ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ hoti, evameva kodhasamaṅgīpuggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmakaraṇīyo hoti. Tenāha bhagavā – ‘‘uddhumāyikāti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana’’nti. Tattha balavappatto kodhova kodhūpāyāso. Pajaha kodhūpāyāsanti ettha paṭisaṅkhānappahānaṃ kathitaṃ.

Dvidhāpathoti ettha, yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno dvedhāpathaṃ patvā, ‘‘iminā nu kho gantabbaṃ, iminā gantabba’’nti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā hoti. Tenāha bhagavā – ‘‘dvidhāpathoti kho, bhikkhu, vicikicchāyetaṃ adhivacana’’nti. Pajaha vicikicchanti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāpahānaṃ kathitaṃ.

Caṅgavāranti ettha, yathā rajakehi khāraparissāvanamhi udake pakkhitte eko udakaghaṭo dvepi dasapi vīsatipi ghaṭasatampi paggharatiyeva, pasaṭamattampi udakaṃ na tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati. Tenāha bhagavā – ‘‘caṅgavāranti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacana’’nti. Pajaha pañcanīvaraṇeti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ.

Kummoti ettha, yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni honti, evameva sabbepi saṅkhatā dhammā gayhamānā pañceva khandhā bhavanti. Tenāha bhagavā – ‘‘kummoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti. Pajaha pañcupādānakkhandheti ettha pañcasu khandhesu chandarāgappahānaṃ kathitaṃ.

Asisūnāti ettha, yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti, evamime sattā vatthukāmatthāya kilesakāmehi ghātayamānā vatthukāmānaṃ upari katvā kilesakāmehi kantitā koṭṭitā ca honti. Tenāha bhagavā – ‘‘asisūnāti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana’’nti. Pajaha pañca kāmaguṇeti ettha pañcasu kāmaguṇesu chandarāgappahānaṃ kathitaṃ.

Maṃsapesīti kho, bhikkhūti ettha ayaṃ maṃsapesi nāma bahujanapatthitā khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā avijjāya sammattā nandirāgaṃ upagamma vaṭṭaṃ vaḍḍhenti. Yathā vā maṃsapesi ṭhapitaṭhapitaṭṭhāne laggati, evamime sattā nandirāgabaddhā vaṭṭe lagganti, dukkhaṃ patvāpi na ukkaṇṭhanti, iti nandirāgo maṃsapesisadiso hoti. Tenāha bhagavā – ‘‘maṃsapesīti kho, bhikkhu, nandirāgassetaṃ adhivacana’’nti. Pajaha nandīrāganti ettha catutthamaggena nandīrāgappahānaṃ kathitaṃ.

Nāgoti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacananti ettha yenatthena khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva. Namo karohi nāgassāti khīṇāsavassa buddhanāgassa, ‘‘buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī’’ti (ma. ni. 1.361) evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho. Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vammikasuttavaṇṇanā niṭṭhitā.

4. Rathavinītasuttavaṇṇanā

252. Evaṃ me sutanti rathavinītasuttaṃ. Tattha rājagaheti evaṃnāmake nagare, tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.

Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ upagato supi. Parijanopissa, ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā, ‘‘rañño jīvitaṃ dammī’’ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā, ‘‘imāya mama jīvitaṃ dinna’’nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti kalandakanivāpanti saṅkhyaṃ gataṃ. Kalandakāti kāḷakānaṃ nāmaṃ.

Jātibhūmikāti jātibhūmivāsino. Tattha jātibhūmīti jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ na caṅkībrāhamaṇādīnaṃ na sakkasuyāmasantusitādīnaṃ na asītimahāsāvakādīnaṃ na aññesaṃ sattānaṃ jātaṭṭhānaṃ ‘‘jātibhūmī’’ti vuccati. Yassa pana jātadivase dasasahassilokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagandhasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu, tassa sabbaññubodhisattassa jātaṭṭhānasākiyajanapado kapilavatthāhāro, sā ‘‘jātibhūmī’’ti vuccati.

Dhammagarubhāvavaṇṇanā

Vassaṃvuṭṭhāti temāsaṃ vassaṃvuṭṭhā pavāritapavāraṇā hutvā. Bhagavā etadavocāti ‘‘kacci, bhikkhave, khamanīya’’ntiādīhi vacanehi āgantukapaṭisanthāraṃ katvā etaṃ, ‘‘ko nu kho, bhikkhave’’tiādivacanamavoca. Te kira bhikkhu, – ‘‘kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, na ca piṇḍakena kilamittha, kuto ca tumhe, bhikkhave, āgacchathā’’ti paṭisanthāravasena pucchitā – ‘‘bhagavā sākiyajanapade kapilavatthāhārato jātibhūmito āgacchāmā’’ti āhaṃsu. Atha bhagavā neva suddhodanamahārājassa, na sakkodanassa, na sukkodanassa, na dhotodanassa, na amitodanassa, na amittāya deviyā, na mahāpajāpatiyā, na sakalassa sākiyamaṇḍalassa ārogyaṃ pucchi. Atha kho attanā ca dasakathāvatthulābhiṃ parañca tattha samādapetāraṃ paṭipattisampannaṃ bhikkhuṃ pucchanto idaṃ – ‘‘ko nu kho, bhikkhave’’tiādivacanaṃ avoca.

Kasmā pana bhagavā suddhodanādīnaṃ ārogyaṃ apucchitvā evarūpaṃ bhikkhumeva pucchati? Piyatāya. Buddhānañhi paṭipannakā bhikkhū bhikkhuniyo upāsakā upāsikāyo ca piyā honti manāpā. Kiṃ kāraṇā? Dhammagarutāya. Dhammagaruno hi tathāgatā, so ca nesaṃ dhammagarubhāvo, ‘‘dukkhaṃ kho agāravo viharati, appatisso’’ti (a. ni. 4.21) iminā ajapālanigrodhamūle uppannajjhāsayena veditabbo. Dhammagarutāyeva hi bhagavā mahākassapattherassa abhinikkhamanadivase paccuggamanaṃ karonto tigāvutaṃ maggaṃ agamāsi. Atirekatiyojanasataṃ maggaṃ gantvā gaṅgātīre dhammaṃ desetvā mahākappinaṃ saparisaṃ arahatte patiṭṭhapesi. Ekasmiṃ pacchābhatte pañcacattālīsayojanaṃ maggaṃ gantvā kumbhakārassa nivesane tiyāmarattiṃ dhammakathaṃ katvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhapesi. Vīsayojanasataṃ gantvā vanavāsisāmaṇerassa anuggahaṃ akāsi. Saṭṭhiyojanamaggaṃ gantvā khadiravaniyattherassa dhammaṃ desesi. Anuruddhatthero pācīnavaṃsadāye nisinno mahāpurisavitakkaṃ vitakketīti ñatvā tattha ākāsena gantvā therassa purato oruyha sādhukāramadāsi. Koṭikaṇṇasoṇattherassa ekagandhakuṭiyaṃ senāsanaṃ paññapāpetvā paccūsakāle dhammadesanaṃ ajjhesitvā sarabhaññapariyosāne sādhukāramadāsi. Tigāvutaṃ maggaṃ gantvā tiṇṇaṃ kulaputtānaṃ vasanaṭṭhāne gosiṅgasālavane sāmaggirasānisaṃsaṃ kathesi. Kassapopi bhagavā – ‘‘anāgāmiphale patiṭṭhito ariyasāvako aya’’nti vissāsaṃ uppādetvā ghaṭikārassa kumbhakārassa nivesanaṃ gantvā sahatthā āmisaṃ gahetvā paribhuñji.

Amhākaṃyeva bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Kosalamahārājaanāthapiṇḍikādayo nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gharaṃ āgantvā domanassappatto nisīdi. Atha naṃ puṇṇā nāma dāsī domanassappattosi sāmīti āha. ‘‘Āma je, satthāraṃ nivattetuṃ nāsakkhiṃ, atha me imaṃ temāsaṃ dhammaṃ vā sotuṃ, yathādhippāyaṃ vā dānaṃ dātuṃ na labhissāmī’’ti cintā uppannāti. Ahampi sāmi satthāraṃ nivattessāmīti. Sace nivattetuṃ sakkosi, bhujissāyeva tvanti. Sā gantvā dasabalassa pādamūle nipajjitvā ‘‘nivattatha bhagavā’’ti āha. Puṇṇe tvaṃ parapaṭibaddhajīvikā kiṃ me karissasīti. Bhagavā mayhaṃ deyyadhammo natthīti tumhepi jānātha, tumhākaṃ nivattanapaccayā panāhaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhahissāmīti. Bhagavā sādhu sādhu puṇṇeti sādhukāraṃ katvā nivattetvā jetavanameva paviṭṭho. Ayaṃ kathā pākaṭā ahosi. Seṭṭhi sutvā puṇṇāya kira bhagavā nivattitoti taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –

‘‘Puṇṇe pūresi saddhammaṃ, cando pannaraso yathā;

Paripuṇṇāya paññāya, dukkhassantaṃ karissasī’’ti. (therīgā. 3);

Gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosīti. Evaṃ dhammagaruno tathāgatā.

Nandakatthere upaṭṭhānasālāyaṃ dhammaṃ desentepi bhagavā anahātova gantvā tiyāmarattiṃ ṭhitakova dhammakathaṃ sutvā desanāpariyosāne sādhukāramadāsi. Thero āgantvā vanditvā, ‘‘kāya velāya, bhante, āgatatthā’’ti pucchi. Tayā suttante āraddhamatteti. Dukkaraṃ karittha, bhante, buddhasukhumālā tumheti. Sace tvaṃ, nanda, kappaṃ desetuṃ sakkuṇeyyāsi, kappamattampāhaṃ ṭhitakova suṇeyyanti bhagavā avoca. Evaṃ dhammagaruno tathāgatā. Tesaṃ dhammagarutāya paṭipannakā piyā honti, tasmā paṭipannake pucchi. Paṭipannako ca nāma attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, no attahitāya ca paṭipanno no parahitāya ca, attahitāya ca paṭipanno parahitāya cāti catubbidho hoti.

Tattha yo sayaṃ dasannaṃ kathāvatthūnaṃ lābhī hoti, paraṃ tattha na ovadati na anusāsati āyasmā bākulo viya. Ayaṃ attahitāya paṭipanno nāma no parahitāya paṭipanno, evarūpaṃ bhikkhuṃ bhagavā na pucchati. Kasmā? Na mayhaṃ sāsanassa vaḍḍhipakkhe ṭhitoti.

Yo pana dasannaṃ kathāvatthūnaṃ alābhī, paraṃ tehi ovadati tena katavattasādiyanatthaṃ upanando sakyaputto viya, ayaṃ parahitāya paṭipanno nāma no attahitāya, evarūpampi na pucchati. Kasmā? Assa taṇhā mahāpacchi viya appahīnāti.

Yo attanāpi dasannaṃ kathāvatthūnaṃ alābhī, parampi tehi na ovadati, lāḷudāyī viya, ayaṃ neva attahitāya paṭipanno na parahitāya, evarūpampi na pucchati. Kasmā? Assa anto kilesā pharasuchejjā viya mahantāti.

Yo pana sayaṃ dasannaṃ kathāvatthūnaṃ lābhī, parampi tehi ovadati, ayaṃ attahitāya ceva parahitāya ca paṭipanno nāma sāriputtamoggallānamahākassapādayo asītimahātherā viya, evarūpaṃ bhikkhuṃ pucchati. Kasmā? Mayhaṃ sāsanassa vuḍḍhipakkhe ṭhitoti. Idhāpi evarūpameva pucchanto – ‘‘ko nu kho, bhikkhave’’tiādimāha.

Evaṃ bhagavatā puṭṭhānaṃ pana tesaṃ bhikkhūnaṃ bhagavā attano jātibhūmiyaṃ ubhayahitāya paṭipannaṃ dasakathāvatthulābhiṃ bhikkhuṃ pucchati, ko nu kho tattha evarūpoti na aññamaññaṃ cintanā vā samantanā vā ahosi. Kasmā? Āyasmā hi mantāṇiputto tasmiṃ janapade ākāsamajjhe ṭhito cando viya sūriyo viya ca pākaṭo paññāto. Tasmā te bhikkhū meghasaddaṃ sutvā ekajjhaṃ sannipatitamoraghaṭā viya ghanasajjhāyaṃ kātuṃ, āraddhabhikkhū viya ca attano ācariyaṃ puṇṇattheraṃ bhagavato ārocentā therassa ca guṇaṃ bhāsituṃ appahontehi mukhehi ekappahāreneva puṇṇo nāma, bhante, āyasmātiādimāhaṃsu. Tattha puṇṇoti tassa therassa nāmaṃ. Mantāṇiyā pana so putto, tasmā mantāṇiputtoti vuccati. Sambhāvitoti guṇasambhāvanāya sambhāvito.

Appicchatādivaṇṇanā

Appicchoti icchāvirahito niiccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi tassa anto aṇumattāpi pāpikā icchā nāma atthi. Khīṇāsavo hesa sabbaso pahīnataṇho. Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.

Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma. Tāya samannāgatassa ekabhājena pakkapūvopi attano patte patito na supakko viya khuddako viya ca khāyati. Sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā, ‘‘idhekacco assaddho samāno saddhoti maṃ jano jānātū’’tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma. Sāpi, ‘‘idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū’’ti (vibha. 851) iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccayaṃ detu, tayopete atappayā’’ti.

Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya, ‘‘saddho samāno saddhoti maṃ jano jānātūti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno khīṇāsavoti maṃ jano jānātū’’ti na icchati, seyyathāpi majjhantikatthero.

Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati, so asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Athassa atilūkhabhāvaṃ disvā manussā, ‘‘bhante, thokaṃ bahi hothā’’ti āhaṃsu. Thero, ‘‘mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī’’ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno, ‘‘khīṇāsavoti maṃ jano jānātū’’ti na icchati. Evaṃ appiccho pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.

Aparopi catubbidho appiccho – paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma, so dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.

Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahāsumanatthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi, tenevāha –

‘‘Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;

Dutiyo maṃ na jāneyya, aho sosānikuttamo’’ti.

Cetiyapabbate dvebhātiyattherā vasiṃsu. Tesu kaniṭṭho upaṭṭhākena pesitā ucchukhaṇḍikā gahetvā jeṭṭhassa santikaṃ agamāsi. Paribhogaṃ, bhante, karothāti. Therassa ca bhattakiccaṃ katvā mukhaṃ vikkhālanakālo ahosi. So alaṃ, āvusoti āha. Kacci, bhante, ekāsanikatthāti. Āharāvuso, ucchukhaṇḍikāti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.

Yo pana sāketakatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto maraṇakkhayaṃ, bhante, labhissathāti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janataṃ khobhetvā gato.

Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma, tayo kulaputtā viya ghaṭikārakumbhakāro viya ca.

Āyasmā pana puṇṇo atricchataṃ pāpicchataṃ mahicchatañca pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma ahosi. Bhikkhūnampi, ‘‘āvuso, atricchatā pāpicchatā mahicchatāti ime dhammā pahātabbā’’ti tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabbanti appicchakathaṃ kathesi. Tena vuttaṃ ‘‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā’’ti.

Dvādasavidhasantosavaṇṇanā

Idāni attanā ca santuṭṭhotiādīsu visesatthameva dīpayissāma. Yojanā pana vuttanayeneva veditabbā. Santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti. Seyyathidaṃ, cīvare yathālābhasantoso yathābalasantoso yathasāruppasantosoti tividho, evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā.

Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha yo pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ idaṃ appalābhānaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati, ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhigilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso. Yopi, ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti, ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva santussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā tehi bhesajjaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ ābhatakena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ, ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

Imesaṃ pana paccekaṃ paccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Āyasmā puṇṇo ekekasmiṃ paccaye imehi tīhi santosehi santuṭṭho ahosi. Santuṭṭhikathañcāti bhikkhūnampi ca imaṃ santuṭṭhikathaṃ kattāva ahosi.

Tividhapavivekavaṇṇanā

Pavivittoti kāyapaviveko cittapaviveko upadhipavivekoti imehi tīhi pavivekehi samannāgato. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamamadhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyapaviveko nāma. Aṭṭha samāpattiyo pana cittapaviveko nāma. Nibbānaṃ upadhipaviveko nāma. Vuttampi hetaṃ – ‘‘kāyapaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittapaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 57). Pavivekakathanti bhikkhūnampi ca imaṃ pavivekakathaṃ kattā.

Pañcavidhasaṃsaggavaṇṇanā

Asaṃsaṭṭhoti pañcavidhena saṃsaggena virahito. Savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti, ‘‘asukasmiṃ gāme vā nigame vā itthī vā kumārikā vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti. So taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ parehi vā kathīyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. So anitthigandhapaccekabodhisattassa ca pañcaggaḷaleṇavāsītissadaharassa ca vasena veditabbo –

Daharo kira ākāsena gacchanto girigāmavāsikammāradhītāya pañcahi kumārīhi saddhiṃ padumasaraṃ gantvā nhatvā padumāni ca pilandhitvā madhurassarena gāyantiyā saddaṃ sutvā kāmarāgena viddho visesā parihāyitvā anayabyasanaṃ pāpuṇi. Idha bhikkhu na heva kho suṇāti, apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. So evaṃ veditabbo –

Eko kira daharo kāladīghavāpidvāravihāraṃ uddesatthāya gato. Ācariyo tassa antarāyaṃ disvā okāsaṃ na karoti. So punappunnaṃ anubandhati. Ācariyo sace antogāme na carissasi. Dassāmi te uddesanti āha. So sādhūti sampaṭicchitvā uddese niṭṭhite ācariyaṃ vanditvā gacchanto ācariyo me imasmiṃ gāme carituṃ na deti, kiṃ nu kho kāraṇanti cīvaraṃ pārupitvā gāmaṃ pāvisi, ekā kuladhītā pītakavatthaṃ nivāsetvā gehe ṭhitā daharaṃ disvā sañjātarāgā uḷuṅkena yāguṃ āharitvā tassa patte pakkhipitvā nivattitvā mañcake nipajji. Atha naṃ mātāpitaro kiṃ ammāti pucchiṃsu, dvārena gataṃ daharaṃ labhamānā jīvissāmi, alabhamānā marissāmīti. Mātāpitaro vegena gantvā gāmadvāre daharaṃ patvā vanditvā, ‘‘nivattatha, bhante, bhikkhaṃ gaṇhāhī’’ti āhaṃsu. Daharo alaṃ gacchāmīti. Te, ‘‘idaṃ nāma, bhante, kāraṇa’’nti yācitvā – ‘‘amhākaṃ, bhante, gehe ettakaṃ nāma dhanaṃ atthi, ekāyeva no dhītā, tvaṃ no jeṭṭhaputtaṭṭhāne ṭhassasi, sukhena sakkā jīvitu’’nti āhaṃsu. Daharo, ‘‘na mayhaṃ iminā palibodhena attho’’ti anādiyitvāva pakkanto.

Mātāpitaro gantvā, ‘‘amma, nāsakkhimhā daharaṃ nivattetuṃ, yaṃ aññaṃ sāmikaṃ icchasi, taṃ labhissasi, uṭṭhehi khāda ca piva cā’’ti āhaṃsu. Sā anicchantī sattāhaṃ nirāhārā hutvā kālamakāsi. Mātāpitaro tassā sarīrakiccaṃ katvā taṃ pītakavatthaṃ dhuravihāre bhikkhusaṅghassa adaṃsu, bhikkhū vatthaṃ khaṇḍākhanḍaṃ katvā bhājayiṃsu. Eko mahallako attano koṭṭhāsaṃ gahetvā kalyāṇīvihāraṃ āgato. Sopi daharo cetiyaṃ vandissāmīti tattheva gantvā divāṭṭhāne nisīdi. Mahallako taṃ vatthakhaṇḍaṃ gahetvā, ‘‘iminā me parissāvanaṃ vicārethā’’ti daharaṃ avoca. Daharo mahāthera ‘‘kuhiṃ laddha’’nti āha. So sabbaṃ pavattiṃ kathesi. So taṃ sutvāva, ‘‘evarūpāya nāma saddhiṃ saṃvāsaṃ nālattha’’nti rāgagginā daḍḍho tattheva kālamakāsi.

Aññamaññaṃ ālāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. So evaṃ veditabbo – maricavaṭṭivihāramahe kira bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ navutisahassāni eva ahesuṃ. Eko sāmaṇero uṇhayāguṃ gahetvā gacchanto sakiṃ cīvarakaṇṇe ṭhapesi, sakiṃ bhūmiyaṃ. Ekā sāmaṇerī disvā ettha pattaṃ ṭhapetvā yāhīti thālakaṃ adāsi. Te aparabhāge ekasmiṃ bhaye uppanne parasamuddaṃ agamaṃsu. Tesu bhikkhunī puretaraṃ agamāsi. Sā, ‘‘eko kira sīhaḷabhikkhu āgato’’ti sutvā therassa santikaṃ gantvā paṭisanthāraṃ katvā nisinnā, – ‘‘bhante, maricavaṭṭivihāramahakāle tumhe kativassā’’ti pucchi. Tadāhaṃ sattavassikasāmaṇero. Tvaṃ pana kativassāti? Ahaṃ sattavassikasāmaṇerīyeva ekassa sāmaṇerassa uṇhayāguṃ gahetvā gacchantassa pattaṭhapanatthaṃ thālakamadāsinti. Thero, ‘‘ahaṃ so’’ti vatvā thālakaṃ nīharitvā dassesi. Te ettakeneva saṃsaggena brahmacariyaṃ sandhāretuṃ asakkontā dvepi saṭṭhivassakāle vibbhamiṃsu.

Hatthagāhādivasena pana uppannarāgo kāyasaṃsaggo nāma. Tatridaṃ vatthu – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento ekissā daharabhikkhuniyā kāyaṃ chupi. Sā taṃ hatthaṃ gahetvā attano urasmiṃ ṭhapesi, ettakena saṃsaggena dvepi vibbhamitvā gihibhāvaṃ pattā.

Gāhagāhakādivaṇṇanā

Imesu pana pañcasu saṃsaggesu bhikkhuno bhikkhūhi saddhiṃ savanadassanasamullapanasambhogakāyaparāmāsā niccampi hontiyeva, bhikkhunīhi saddhiṃ ṭhapetvā kāyasaṃsaggaṃ sesā kālena kālaṃ honti; tathā upāsakaupāsikāhi saddhiṃ sabbepi kālena kālaṃ honti. Tesu hi kilesuppattito cittaṃ rakkhitabbaṃ. Eko hi bhikkhu gāhagāhako hoti, eko gāhamuttako, eko muttagāhako, eko muttamuttako.

Tattha yaṃ bhikkhuṃ manussāpi āmisena upalāpetvā gahaṇavasena upasaṅkamanti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ gāhagāhako nāma. Yaṃ pana manussā vuttanayena upasaṅkamanti, bhikkhu dakkhiṇeyyavasena upasaṅkamati, ayaṃ gāhamuttako nāma. Yassa manussā dakkhiṇeyyavasena cattāro paccaye denti, bhikkhu pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ muttagāhako nāma. Yassa manussāpi dakkhiṇeyyavasena cattāro paccaye denti, bhikkhupi cūḷapiṇḍapātiyatissatthero viya dakkhiṇeyyavasena paribhuñjati, ayaṃ muttamuttako nāma.

Theraṃ kira ekā upāsikā dvādasa vassāni upaṭṭhahi. Ekadivasaṃ tasmiṃ gāme aggi uṭṭhahitvā gehāni jhāpesi. Aññesaṃ kulūpakabhikkhū āgantvā – ‘‘kiṃ upāsike, api kiñci bhaṇḍakaṃ arogaṃ kātuṃ asakkhitthā’’ti paṭisanthāraṃ akaṃsu. Manussā, ‘‘amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgamissatī’’ti āhaṃsu. Theropi punadivase bhikkhācāravelaṃ sallakkhetvāva āgato. Upāsikā koṭṭhacchāyāya nisīdāpetvā bhikkhaṃ sampādetvā adāsi. There bhattakiccaṃ katvā pakkante manussā āhaṃsu – ‘‘amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgato’’ti. Upāsikā, ‘‘tumhākaṃ kulūpakā tumhākaṃyeva anucchavikā, mayhaṃ thero mayheva anucchaviko’’ti āha. Āyasmā pana mantāṇiputto imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho gāhamuttako ceva muttamuttako ca ahosi. Yathā ca sayaṃ asaṃsaṭṭho, evaṃ bhikkhūnampi taṃ asaṃsaggakathaṃ kattā ahosi.

Āraddhavīriyoti paggahitavīriyo, paripuṇṇakāyikacetasikavīriyoti attho. Yo hi bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesaṃ nisajjaṃ, nisajjāya uppannakilesaṃ sayanaṃ pāpuṇituṃ na deti, mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, amittaṃ gīvāya akkamanto viya ca vicarati, ayaṃ āraddhavīriyo nāma. Thero ca tādiso ahosi. Bhikkhūnampi tatheva vīriyārambhakathaṃ kattā ahosi.

Sīlasampannotiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalaṃ. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Thero sayampi sīlādīhi sampanno ahosi bhikkhūnampi sīlādikathaṃ kattā. Svāyaṃ dasahi kathāvatthūhi ovadatīti ovādako. Yathā pana eko ovadatiyeva, sukhumaṃ atthaṃ parivattetvā jānāpetuṃ na sakkoti. Na evaṃ thero. Thero pana tāni dasa kathāvatthūni viññāpetīti viññāpako. Eko viññāpetuṃ sakkoti, kāraṇaṃ dassetuṃ na sakkoti. Thero kāraṇampi sandassetīti sandassako. Eko vijjamānaṃ kāraṇaṃ dasseti, gāhetuṃ pana na sakkoti. Thero gāhetumpi sakkotīti samādapako. Evaṃ samādapetvā pana tesu kathāvatthūsu ussāhajananavasena bhikkhū samuttejetīti samuttejako. Ussāhajāte vaṇṇaṃ vatvā sampahaṃsetīti sampahaṃsako.

Pañcalābhavaṇṇanā

253. Suladdhalābhāti aññesampi manussattabhāvapabbajjādiguṇalābhā nāma honti. Āyasmato pana puṇṇassa suladdhalābhā ete, yassa satthu sammukhā evaṃ vaṇṇo abbhuggatoti attho. Apica apaṇḍitehi vaṇṇakathanaṃ nāma na tathā lābho, paṇḍitehi vaṇṇakathanaṃ pana lābho. Gihī hi vā vaṇṇakathanaṃ na tathā lābho, gihī hi ‘‘vaṇṇaṃ kathessāmī’’ti, ‘‘amhākaṃ ayyo saṇho sakhilo sukhasambhāso, vihāraṃ āgatānaṃ yāgubhattaphāṇitādīhi saṅgahaṃ karotī’’ti kathento avaṇṇameva katheti. ‘‘Avaṇṇaṃ kathessāmī’’ti ‘‘ayaṃ thero mandamando viya abalabalo viya bhākuṭikabhākuṭiko viya natthi iminā saddhiṃ vissāso’’ti kathento vaṇṇameva katheti. Sabrahmacārīhipi satthu parammukhā vaṇṇakathanaṃ na tathā lābho, satthu sammukhā pana atilābhoti imampi atthavasaṃ paṭicca ‘‘suladdhalābhā’’ti āha. Anumassa anumassāti dasa kathāvatthūni anupavisitvā anupavisitvā. Tañca satthā abbhanumodatīti tañcassa vaṇṇaṃ evametaṃ appiccho ca so bhikkhu santuṭṭho ca so bhikkhūti anumodati. Iti viññūhi vaṇṇabhāsanaṃ eko lābho, sabrahmacārīhi eko, satthu sammukhā eko, anumassa anumassa eko, satthārā abbhanumodanaṃ ekoti ime pañca lābhe sandhāya ‘‘suladdhalābhā’’ti āha. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Appeva nāma siyā kocideva kathāsallāpoti api nāma koci kathāsamudācāropi bhaveyya. Therena kira āyasmā puṇṇo neva diṭṭhapubbo, nassa dhammakathā sutapubbā. Iti so tassa dassanampi dhammakathampi patthayamāno evamāha.

Cārikādivaṇṇanā

254. Yathābhirantanti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādivipattiṃ vā apphāsukasenāsanaṃ vā, manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi. Tesaṃ sampattiyā ‘‘idha phāsu viharāmā’’ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, tato sotāpattimaggādīnaṃ vā pana tesaṃ upanissayo hoti. Tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti; tāsaṃ abhāve pakkamanti. Tena vuttaṃ – ‘‘yathāajjhāsayaṃ viharitvā’’ti. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca, aturitacārikā ca.

Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapaṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa. Pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, khadiravaniyassatthāya satta yojanasatāni agamāsi; dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.

Ekadivasaṃ kira thero, ‘‘tissasāmaṇerassa santikaṃ, bhante, gacchāmī’’ti āha. Bhagavā, ‘‘ahampi gamissāmī’’ti vatvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi – ‘bhagavā vanavāsītissasāmaṇerassa santikaṃ gamissatī’’’ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivuto ākāse uppatitvā vīsayojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Kammantaṃ gacchamānā manussā disvā, ‘‘satthā, bho, āgato, mā kammantaṃ agamitthā’’ti vatvā āsanāni paññapetvā yāguṃ datvā pānavattaṃ karontā, ‘‘kuhiṃ, bhante, bhagavā gacchatī’’ti daharabhikkhū pucchiṃsu. Upāsakā, na bhagavā aññattha gacchati, idheva tissasāmaṇerassa dassanatthāya āgatoti. Te ‘‘amhākaṃ kira kulūpakattherassa dassanatthāya satthā āgato, no vata no thero oramattako’’ti somanassajātā ahesuṃ.

Atha bhagavato bhattakiccapariyosāne sāmaṇero gāmaṃ piṇḍāya caritvā ‘‘upāsakā mahā bhikkhusaṅgho’’ti pucchi. Athassa te, ‘‘satthā, bhante, āgato’’ti ārocesuṃ, so bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā, ‘‘alaṃ, tissa, niṭṭhitaṃ bhattakicca’’nti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Athassa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā, ‘‘kataro te, tissa, vasanaṭṭhānaṃ gamanamaggo’’ti āha. ‘‘Ayaṃ bhagavā’’ti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesako samānopi ‘‘sakalatigāvute magge sāmaṇeraṃ daṭṭhuṃ lacchāmī’’ti taṃ maggadesakamakāsi.

So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā, ‘‘kataro te, tissa, caṅkamo’’ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā, ‘‘tissa, imasmiṃ ṭhāne sukhaṃ vasasī’’ti pucchi. So āha – ‘‘āma, bhante, imasmiṃ me ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī’’ti. Atha naṃ bhagavā, ‘‘tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī’’ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma.

Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ ahosi, purimaṃ purimaṃ āgatā nimantetuṃ labhanti; itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tatra bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisapaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti.

Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hoti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍalaṃ osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti.

Sace pana catumāsaṃ vuṭṭhavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekaṃ māsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatā bālā jiṇṇā byādhitā, te kadā tathāgataṃ āgantvā passissanti? Mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti evaṃ lokānukampāya cārikaṃ carati.

Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – jaṅghāvihāravasena sarīraphāsukatthāya, atthuppattikālaṃ abhikaṅkhanatthāya, bhikhūnaṃ sikkhāpadaṃ paññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ saraṇaṃ gacchissantīti vā, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vāti. Aparehi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – pāṇātipātā viramissantīti vā, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā viramissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamajjhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, sā idha adhippetā. Sā panesā duvidhā hoti nibaddhacārikā, anibaddhacārikā ca. Tattha yaṃ ekasseva bodhaneyyasattassa atthāya gacchati, ayaṃ nibaddhacārikā nāma. Yaṃ pana gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Esā idha adhippetā.

Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā. Taṃ pana paṭisāmento thero na cūḷapattamahāpatta-cūḷathālakamahāthālaka-paṭṭuṇṇacīvara-dukūlacīvarādīnaṃ bhaṇḍikaṃ katvā sappitelādīnaṃ vā pana ghaṭe pūrāpetvā gabbhe nidahitvā dvāraṃ pidhāya kuñcikamuddikādīni yojāpesi. ‘‘Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā, catūsu pāsāṇesu mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā cīvaravaṃse vā cīvararajjuyā vā upari puñjaṃ katvā dvāravātapānaṃ thaketvā pakkamitabba’’nti (cūḷava. 361) vacanato pana nevāsikaṃ bhikkhuṃ āpucchanamattakeneva paṭisāmesi.

Yena sāvatthi tena cārikaṃ pakkāmīti satthu dassanakāmo hutvā yena disābhāgena sāvatthi tena pakkāmi. Pakkamanto ca na suddhodanamahārājassa ārocāpetvā sappitelamadhuphāṇitādīni gāhāpetvā pakkanto. Yūthaṃ pahāya nikkhanto pana mattahatthī viya, asahāyakicco sīho viya, pattacīvaramattaṃ ādāya ekakova pakkāmi. Kasmā panesa pañcasatehi attano antevāsikehi saddhiṃ rājagahaṃ agantvā idāni nikkhantoti? Rājagahaṃ kapilavatthuto dūraṃ saṭṭhiyojanāni, sāvatthi pana pañcadasa. Satthā rājagahato pañcacattālīsayojanaṃ āgantvā sāvatthiyaṃ viharati, idāni āsanno jātoti sutvā nikkhamīti akāraṇametaṃ. Buddhānaṃ santikaṃ gacchanto hi esa yojanasahassampi gaccheyya, tadā pana kāyaviveko na sakkā laddhunti. Bahūhi saddhiṃ gamanakāle hi ekasmiṃ gacchāmāti vadante eko idheva vasāmāti vadati. Ekasmiṃ vasāmāti vadante eko gacchāmāti vadati. Tasmā icchiticchitakkhaṇe samāpattiṃ appetvā nisīdituṃ vā phāsukasenāsane kāyavivekaṃ laddhuṃ vā na sakkā hoti, ekakassa pana taṃ sabbaṃ sulabhaṃ hotīti tadā agantvā idāni pakkāmi.

Cārikaṃ caramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddena sāvakānampi vuccati kilañjādīhi kataṃ bījanampi tālavaṇṭaṃ viya. Yena bhagavāti sāvatthiyā avidūre ekasmiṃ gāmake piṇḍāya caritvā katabhattakicco jetavanaṃ pavisitvā sāriputtattherassa vā mahāmoggallānattherassa vā vasanaṭṭhānaṃ gantvā pāde dhovitvā makkhetvā pānīyaṃ vā pānakaṃ vā pivitvā thokaṃ vissamitvā satthāraṃ passissāmīti cittampi anuppādetvā ujukaṃ gandhakuṭipariveṇameva agamāsi. Therassa hi satthāraṃ daṭṭhukāmassa aññena bhikkhunā kiccaṃ natthi. Tasmā rāhulaṃ vā ānandaṃ vā gahetvā okāsaṃ kāretvā satthāraṃ passissāmīti evampi cittaṃ na uppādesi.

Thero hi sayameva buddhasāsane vallabho rañño saṅgāmavijayamahāyodho viya. Yathā hi tādisassa yodhassa rājānaṃ daṭṭhukāmassa aññaṃ sevitvā dassanakammaṃ nāma natthi; vallabhatāya sayameva passati. Evaṃ theropi buddhasāsane vallabho, tassa aññaṃ sevitvā satthudassanakiccaṃ natthīti pāde dhovitvā pādapuñchanamhi puñchitvā yena bhagavā tenupasaṅkami. Bhagavāpi ‘‘paccūsakāleyeva mantāṇiputto āgamissatī’’ti addasa. Tasmā gandhakuṭiṃ pavisitvā sūcighaṭikaṃ adatvāva darathaṃ paṭippassambhetvā uṭṭhāya nisīdi. Thero kavāṭaṃ paṇāmetvā gandhakuṭiṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Dhammiyā kathāyāti bhagavā dhammiṃ kathaṃ kathento cūḷagosiṅgasutte (ma. ni. 1.325 ādayo) tiṇṇaṃ kulaputtānaṃ sāmaggirasānisaṃsaṃ kathesi; sekkhasutte (ma. ni. 2.22 ādayo) āvasathānisaṃsaṃ, ghaṭikārasutte (ma. ni. 2.282 ādayo) satipaṭilābhikaṃ pubbenivāsappaṭisaṃyuttakathaṃ; raṭṭhapālasutte (ma. ni. 2.304) cattāro dhammuddese, selasutte (ma. ni. 2.396 ādayo) pānakānisaṃsakathaṃ, upakkilesasutte (ma. ni. 3.236 ādayo) bhaguttherassa dhammakathaṃ kathento ekībhāve ānisaṃsaṃ kathesi. Imasmiṃ pana rathavinīte āyasmato puṇṇassa kathento dasakathāvatthunissayaṃ anantanayaṃ nāma dassesi puṇṇa, ayampi appicchakathāyeva santosakathāyevāti. Paṭisambhidāpattassa sāvakassa velante ṭhatvā mahāsamudde hatthappasāraṇaṃ viya ahosi.

Yena andhavananti tadā kira pacchābhatte jetavanaṃ ākiṇṇaṃ hoti, bahū khattiyabrāhmaṇādayo jetavanaṃ osaranti; rañño cakkavattissa khandhāvāraṭṭhānaṃ viya hoti, na sakkā pavivekaṃ labhituṃ. Andhavanaṃ pana padhānagharasadisaṃ pavivittaṃ, tasmā yenandhavanaṃ tenupasaṅkami. Kasmā pana mahāthere na addasa? Evaṃ kirassa ahosi – ‘‘sāyanhasamaye āgantvā mahāthere disvā puna dasabalaṃ passissāmi, evaṃ mahātherānaṃ ekaṃ upaṭṭhānaṃ bhavissati, satthu dve bhavissanti, tato satthāraṃ vanditvā mama vasanaṭṭhānameva gamissāmī’’ti.

Sattavisuddhipañhavaṇṇanā

256. Abhiṇhaṃ kittayamāno ahosīti punappunaṃ vaṇṇaṃ kittayamāno vihāsi. Thero kira tato paṭṭhāya divase divase saṅghamajjhe ‘‘puṇṇo kira nāma mantāṇiputto catūhi parisāhi saddhiṃ asaṃsaṭṭho, so dasabalassa dassanatthāya āgamissati; kacci nu kho maṃ adisvāva gamissatī’’ti theranavamajjhimānaṃ satikaraṇatthaṃ āyasmato puṇṇassa guṇaṃ bhāsati. Evaṃ kirassa ahosi – ‘‘mahallakabhikkhū nāma na sabbakālaṃ antovihāre honti; guṇakathāya panassa kathitāya yo ca naṃ bhikkhuṃ passissati; so āgantvā ārocessatī’’ti. Athāyaṃ therasseva saddhivihāriko taṃ āyasmantaṃ mantāṇiputtaṃ pattacīvaramādāya gandhakuṭiṃ pavisantaṃ addasa. Kathaṃ pana naṃ esa aññāsīti? Puṇṇa, puṇṇāti vatvā kathentassa bhagavato dhammakathāya aññāsi – ‘‘ayaṃ so thero, yassa me upajjhāyo abhiṇhaṃ kittayamāno hotī’’ti. Iti so āgantvā therassa ārocesi. Nisīdanaṃ ādāyāti nisīdanaṃ nāma sadasaṃ vuccati avāyimaṃ. Thero pana cammakhaṇḍaṃ gahetvā agamāsi. Piṭṭhito piṭṭhitoti pacchato pacchato. Sīsānulokīti yo unnataṭṭhāne piṭṭhiṃ passanto ninnaṭṭhāne sīsaṃ passanto gacchati, ayampi sīsānulokīti vuccati. Tādiso hutvā anubandhi. Thero hi kiñcāpi saṃyatapadasaddatāya accāsanno hutvā gacchantopi padasaddena na bādhati, ‘‘nāyaṃ sammodanakālo’’ti ñatvā pana na accāsanno, andhavanaṃ nāma mahantaṃ, ekasmiṃ ṭhāne nilīnaṃ apassantena, āvuso puṇṇa, puṇṇāti aphāsukasaddo kātabbo hotīti nisinnaṭṭhānajānanatthaṃ nātidūre hutvā sīsānulokī agamāsi. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi.

Tattha āyasmāpi puṇṇo udiccabrāhmaṇajacco, sāriputtattheropi. Puṇṇattheropi suvaṇṇavaṇṇo, sāriputtattheropi. Puṇṇattheropi arahattaphalasamāpattisamāpanno, sāriputtattheropi. Puṇṇattheropi kappasatasahassaṃ abhinīhārasampanno, sāriputtattheropi kappasatasahassādhikaṃ ekamasaṅkhyeyyaṃ. Puṇṇattheropi paṭisambhidāpatto mahākhīṇāsavo, sāriputtattheropi. Iti ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve hāritamahābrahmāno viya ca te dvepi brāhmaṇajaccā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino dvepi abhinīhārasampannā dvepi paṭisambhidāpattā mahākhīṇāsavā ekaṃ vanasaṇḍaṃ anupaviṭṭhā taṃ vanaṭṭhānaṃ sobhayiṃsu.

Bhagavati no, āvuso, brahmacariyaṃ vussatīti, āvuso, kiṃ amhākaṃ bhagavato santike āyasmatā brahmacariyaṃ vussatīti? Idaṃ āyasmā sāriputto tassa bhagavati brahmacariyavāsaṃ jānantopi kathāsamuṭṭhāpanatthaṃ pucchi. Purimakathāya hi appatiṭṭhitāya pacchimakathā na jāyati, tasmā evaṃ pucchi. Thero anujānanto ‘‘evamāvuso’’ti āha. Athassa pañhavissajjanaṃ sotukāmo āyasmā sāriputto ‘‘kiṃ nu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti paṭipāṭiyā satta visuddhiyo pucchi. Tāsaṃ vitthārakathā visuddhimagge vuttā. Āyasmā pana puṇṇo yasmā catupārisuddhisīlādīsu ṭhitassāpi brahmacariyavāso matthakaṃ na pāpuṇāti, tasmā, ‘‘no hidaṃ, āvuso’’ti sabbaṃ paṭikkhipi.

Kimatthaṃ carahāvusoti yadi sīlavisuddhiādīnaṃ atthāya brahmacariyaṃ na vussati, atha kimatthaṃ vussatīti pucchi. Anupādāparinibbānatthaṃ kho, āvusoti ettha anupādāparinibbānaṃ nāma appaccayaparinibbānaṃ. Dvedhā upādānāni gahaṇūpādānañca paccayūpādānañca. Gahaṇūpādānaṃ nāma kāmupādānādikaṃ catubbidhaṃ, paccayūpādānaṃ nāma avijjāpaccayā saṅkhārāti evaṃ vuttapaccayā. Tattha gahaṇūpādānavādino ācariyā anupādāparinibbānanti catūsu upādānesu aññatarenāpi kañci dhammaṃ aggahetvā pavattaṃ arahattaphalaṃ anupādāparinibbānanti kathenti. Tañhi na ca upādānasampayuttaṃ hutvā kañci dhammaṃ upādiyati, kilesānañca parinibbutante jātattā parinibbānanti vuccati. Paccayūpādānavādino pana anupādāparinibbānanti appaccayaparinibbānaṃ. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva anupādāparinibbānanti kathenti. Ayaṃ anto, ayaṃ koṭi, ayaṃ niṭṭhā. Appaccayaparinibbānaṃ pattassa hi brahmacariyavāso matthakaṃ patto nāma hoti, tasmā thero ‘‘anupādāparinibbānattha’’nti āha. Atha naṃ anuyuñjanto āyasmā sāriputto ‘‘kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’’nti puna pucchaṃ ārabhi.

258. Theropi sabbaparivattesu tatheva paṭikkhipitvā pariyosāne dosaṃ dassento sīlavisuddhiṃ ce, āvusotiādimāha. Tattha paññapeyyāti yadi paññapeyya. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyyāti saṅgahaṇadhammameva niggahaṇadhammaṃ sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti attho. Ñāṇadassanavisuddhiyaṃ pana sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti ayameva attho gahetabbo. Puthujjano hi, āvusoti ettha vaṭṭānugato lokiyabālaputhujjano daṭṭhabbo. So hi catupārisuddhisīlamattassāpi abhāvato sabbaso aññatra imehi dhammehi. Tena hīti yena kāraṇena ekacce paṇḍitā upamāya atthaṃ jānanti, tena kāraṇena upamaṃ te karissāmīti attho.

Sattarathavinītavaṇṇanā

259. Satta rathavinītānīti vinītaassājāniyayutte satta rathe. Yāvadeva, cittavisuddhatthāti, āvuso, ayaṃ sīlavisuddhi nāma, yāvadeva, cittavisuddhatthā. Cittavisuddhatthāti nissakkavacanametaṃ. Ayaṃ panettha attho, yāvadeva, cittavisuddhisaṅkhātā atthā, tāva ayaṃ sīlavisuddhi nāma icchitabbā. Yā pana ayaṃ cittavisuddhi, esā sīlavisuddhiyā attho, ayaṃ koṭi, idaṃ pariyosānaṃ, cittavisuddhiyaṃ ṭhitassa hi sīlavisuddhikiccaṃ kataṃ nāma hotīti. Esa nayo sabbapadesu.

Idaṃ panettha opammasaṃsandanaṃ – rājā pasenadi kosalo viya hi jarāmaraṇabhīruko yogāvacaro daṭṭhabbo. Sāvatthinagaraṃ viya sakkāyanagaraṃ, sāketanagaraṃ viya nibbānanagaraṃ, rañño sākete vaḍḍhiāvahassa sīghaṃ gantvā pāpuṇitabbassa accāyikassa kiccassa uppādakālo viya yogino anabhisametānaṃ catunnaṃ ariyasaccānaṃ abhisamayakiccassa uppādakālo. Satta rathavinītāni viya satta visuddhiyo, paṭhamaṃ rathavinītaṃ āruḷhakālo viya sīlavisuddhiyaṃ ṭhitakālo, paṭhamarathavinītādīhi dutiyādīni āruḷhakālo viya sīlavisuddhiādīhi cittavisuddhiādīsu ṭhitakālo. Sattamena rathavinītena sākete antepuradvāre oruyha uparipāsāde ñātimittagaṇaparivutassa surasabhojanaparibhogakālo viya yogino ñāṇadassanavisuddhiyā sabbakilese khepetvā dhammavarapāsādaṃ āruyha paropaṇṇāsakusaladhammaparivārassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nirodhasayane nisinnassa lokuttarasukhānubhavanakālo daṭṭhabbo.

Iti āyasmantaṃ puṇṇaṃ dasakathāvatthulābhiṃ dhammasenāpatisāriputtatthero satta visuddhiyo pucchi. Āyasmā puṇṇo dasa kathāvatthūni vissajjesi. Evaṃ pucchanto pana dhammasenāpati kiṃ jānitvā pucchi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu atitthakusalo hutvā avisayasmiṃ? Puṇṇattheropi ca kiṃ jānitvā vissajjesi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ vissajjesi, udāhu atitthakusalo hutvā avisayeti? Jānitvā titthakusalo hutvā visaye pucchīti hi vadamāno dhammasenāpatiṃyeva vadeyya. Jānitvā titthakusalo hutvā visaye vissajjesīti vadamāno puṇṇattheraṃyeva vadeyya. Yañhi visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tadaminā nayena veditabbaṃ.

Visuddhīsu hi ekā sīlavisuddhi cattāri kathāvatthūni hutvā āgatā appicchakathā santuṭṭhikathā asaṃsaggakathā, sīlakathāti. Ekā cittavisuddhi tīṇi kathāvatthūni hutvā āgatā – pavivekakathā, vīriyārambhakathā, samādhikathāti, evaṃ tāva yaṃ visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Kathāvatthūsu pana ekā paññākathā pañca visuddhiyo hutvā āgatā – diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti, evaṃ yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tasmā sāriputtatthero satta visuddhiyo pucchanto na aññaṃ pucchi, dasa kathāvatthūniyeva pucchi. Puṇṇattheropi satta visuddhiyo vissajjento na aññaṃ vissajjesi, dasa kathāvatthūniyeva vissajjesīti. Iti ubhopete jānitvā titthakusalā hutvā visayeva pañhaṃ pucchiṃsu ceva vissajjesuṃ cāti veditabbo.

260. Ko nāmo āyasmāti na thero tassa nāmaṃ na jānāti. Jānantoyeva pana sammodituṃ labhissāmīti pucchi. Kathañca panāyasmantanti idaṃ pana thero sammodamāno āha. Mantāṇiputtoti mantāṇiyā brāhmaṇiyā putto. Yathā tanti ettha tanti nipātamattaṃ, yathā sutavatā sāvakena byākātabbā, evameva byākatāti ayamettha saṅkhepattho. Anumassa anumassāti dasa kathāvatthūni ogāhetvā anupavisitvā. Celaṇḍupakenāti ettha celaṃ vuccati vatthaṃ, aṇḍupakaṃ cumbaṭakaṃ. Vatthacumbaṭakaṃ sīse katvā āyasmantaṃ tattha nisīdāpetvā pariharantāpi sabrahmacārī dassanāya labheyyuṃ, evaṃ laddhadassanampi tesaṃ lābhāyevāti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi. Evaṃ apariharantena hi pañhaṃ vā pucchitukāmena dhammaṃ vā sotukāmena ‘‘thero kattha ṭhito kattha nisinno’’ti pariyesantena caritabbaṃ hoti. Evaṃ pariharantā pana icchiticchitakkhaṇeyeva sīsato oropetvā mahārahe āsane nisīdāpetvā sakkā honti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ. Iti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi.

Sāriputtoti ca pana manti sāriyā brāhmaṇiyā puttoti ca pana evaṃ maṃ sabrahmacārī jānanti. Satthukappenāti satthusadisena. Iti ekapadeneva āyasmā puṇṇo sāriputtattheraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Therassa hi imasmiṃ ṭhāne ekantadhammakathikabhāvo pākaṭo ahosi. Amaccañhi purohitaṃ mahantoti vadamāno rājasadisoti vadeyya, goṇaṃ hatthippamāṇoti, vāpiṃ samuddappamāṇoti, ālokaṃ candimasūriyālokappamāṇoti, ito paraṃ etesaṃ mahantabhāvakathā nāma natthi. Sāvakampi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi.

Ettakampi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhānaṃ nāma natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma. Upamā hi ajānantānaṃ āharīyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idampi paṭikkhipitvā upamā nāma buddhānampi santike āharīyati, theraṃ panesa apacāyamāno evamāhāti.

Anumassa anumassa pucchitāti dasa kathāvatthūni ogāhetvā ogāhetvā pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti? Uggahetvā pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā pucchanampi vissajjanampi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti yathānusandhināva desanā niṭṭhitāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Rathavinītasuttavaṇṇanā niṭṭhitā.

5. Nivāpasuttavaṇṇanā

261. Evaṃ me sutanti nivāpasuttaṃ. Tattha nevāpikoti yo migānaṃ gahaṇatthāya araññe tiṇabījāni vapati ‘‘idaṃ tiṇaṃ khādituṃ āgate mige sukhaṃ gaṇhissāmī’’ti. Nivāpanti vappaṃ. Nivuttanti vapitaṃ. Migajātāti migaghaṭā. Anupakhajjāti anupavisitvā. Mucchitāti taṇhāmucchanāya mucchitā, taṇhāya hadayaṃ pavisitvā mucchanākāraṃ pāpitāti attho. Madaṃ āpajjissantīti mānamadaṃ āpajjissanti. Pamādanti vissaṭṭhasatibhāvaṃ. Yathākāmakaraṇīyā bhavissantīti yathā icchissāma, tathā kātabbā bhavissanti. Imasmiṃ nivāpeti imasmiṃ nivāpaṭṭhāne. Ekaṃ kira nivāpatiṇaṃ nāma atthi nidāghabhaddakaṃ, taṃ yathā yathā nidāgho hoti, tathā tathā nīvāravanaṃ viya meghamālā viya ca ekagghanaṃ hoti, taṃ luddakā ekasmiṃ udakaphāsukaṭṭhāne kasitvā vapitvā vatiṃ katvā dvāraṃ yojetvā rakkhanti. Atha yadā mahānidāghe sabbatiṇāni sukkhāni honti, jivhātemanamattampi udakaṃ dullabhaṃ hoti, tadā migajātā sukkhatiṇāni ceva purāṇapaṇṇāni ca khādantā kampamānā viya vicarantā nivāpatiṇassa gandhaṃ ghāyitvā vadhabandhanādīni agaṇayitvā vatiṃ ajjhottharantā pavisanti. Tesañhi nivāpatiṇaṃ ativiya piyaṃ hoti manāpaṃ. Nevāpiko te disvā dve tīṇi divasāni pamatto viya hoti, dvāraṃ vivaritvā tiṭṭhati. Antonivāpaṭṭhāne tahiṃ tahiṃ udakaāvāṭakāpi honti, migā vivaṭadvārena pavisitvā khāditamattakaṃ pivitamattakameva katvā pakkamanti, punadivase kiñci na karontīti kaṇṇe cālayamānā khāditvā pivitvā ataramānā gacchanti, punadivase koci kiñci kattā natthīti yāvadatthaṃ khāditvā pivitvā maṇḍalagumbaṃ pavisitvā nipajjanti. Luddakā tesaṃ pamattabhāvaṃ jānitvā dvāraṃ pidhāya samparivāretvā koṭito paṭṭhāya koṭṭetvā gacchanti, evaṃ te tasmiṃ nivāpe nevāpikassa yathākāmakaraṇīyā bhavanti.

262. Tatra, bhikkhaveti, bhikkhave, tesu migajātesu. Paṭhamā migajātāti, migajātā paṭhamadutiyā nāma natthi. Bhagavā pana āgatapaṭipāṭivasena kappetvā paṭhamā, dutiyā, tatiyā, catutthāti nāmaṃ āropetvā dassesi. Iddhānubhāvāti yathākāmaṃ kattabbabhāvato; vasībhāvoyeva hi ettha iddhīti ca ānubhāvoti ca adhippeto.

263. Bhayabhogāti bhayena bhogato. Balavīriyanti aparāparaṃ sañcaraṇavāyodhātu, sā parihāyīti attho.

264. Upanissāya āsayaṃ kappeyyāmāti anto nipajjitvā khādantānampi bhayameva, bāhirato āgantvā khādantānampi bhayameva, mayaṃ pana amuṃ nivāpaṭṭhānaṃ nissāya ekamante āsayaṃ kappeyyāmāti cintayiṃsu. Upanissāya āsayaṃ kappayiṃsūti luddakā nāma na sabbakālaṃ appamattā honti. Mayaṃ tattha tattha maṇḍalagumbesu ceva vatipādesu ca nipajjitvā etesu mukhadhovanatthaṃ vā āhārakiccakaraṇatthaṃ vā pakkantesu nivāpavatthuṃ pavisitvā khāditamattaṃ katvā amhākaṃ vasanaṭṭhānaṃ pavisissāmāti nivāpavatthuṃ upanissāya gahanesu gumbavatipādādīsu āsayaṃ kappayiṃsu. Bhuñjiṃsūti vuttanayena luddakānaṃ pamādakālaṃ ñatvā sīghaṃ sīghaṃ pavisitvā bhuñjiṃsu. Ketabinoti sikkhitakerāṭikā. Iddhimantāti iddhimanto viya. Parajanāti yakkhā. Ime na migajātāti. Āgatiṃ vā gatiṃ vāti iminā nāma ṭhānena āgacchanti, amutra gacchantīti idaṃ nesaṃ na jānāma. Daṇḍavākarāhīti daṇḍavākarajālehi. Samantā sappadesaṃ anuparivāresunti atimāyāvino ete, na dūraṃ gamissanti, santikeyeva nipannā bhavissantīti nivāpakkhettassa samantā sappadesaṃ mahantaṃ okāsaṃ anuparivāresuṃ. Addasaṃsūti evaṃ parivāretvā vākarajālaṃ samantato cāletvā olokentā addasaṃsu. Yattha teti yasmiṃ ṭhāne te gāhaṃ agamaṃsu, taṃ ṭhānaṃ addasaṃsūti attho.

265. Yaṃnūna mayaṃ yattha agatīti te kira evaṃ cintayiṃsu – ‘‘anto nipajjitvā anto khādantānampi bhayameva, bāhirato āgantvā khādantānampi santike vasitvā khādantānampi bhayameva, tepi hi vākarajālena parikkhipitvā gahitāyevā’’ti, tena tesaṃ etadahosi – ‘‘yaṃnūna mayaṃ yattha nevāpikassa ca nevāpikaparisāya ca agati avisayo, tattha tattha seyyaṃ kappeyyāmā’’ti. Aññe ghaṭṭessantīti tato tato dūrataravāsino aññe ghaṭṭessanti. Te ghaṭṭitā aññeti tepi ghaṭṭitā aññe tato dūrataravāsino ghaṭṭessanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā parimuccissantīti evaṃ imaṃ amhehi nivuttaṃ nivāpaṃ sabbe migaghaṭā migasaṅghā vissajjessanti pariccajissanti. Ajjhupekkheyyāmāti tesaṃ gahaṇe abyāvaṭā bhaveyyāmāti; yathā tathā āgacchantesu hi taruṇapotako vā mahallako vā dubbalo vā yūthaparihīno vā sakkā honti laddhuṃ, anāgacchantesu kiñci natthi. Ajjhupekkhiṃsu kho, bhikkhaveti evaṃ cintetvā abyāvaṭāva ahesuṃ.

267. Amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisānīti ettha nivāpoti vā lokāmisānīti vā vaṭṭāmisabhūtānaṃ pañcannaṃ kāmaguṇānametaṃ adhivacanaṃ. Māro na ca bījāni viya kāmaguṇe vapento āhiṇḍati, kāmaguṇagiddhānaṃ pana upari vasaṃ vatteti, tasmā kāmaguṇā mārassa nivāpā nāma honti. Tena vuttaṃ – ‘‘amuṃ nivāpaṃ nivuttaṃ mārassā’’ti. Na parimucciṃsu mārassa iddhānubhāvāti mārassa vasaṃ gatā ahesuṃ, yathākāmakaraṇīyā. Ayaṃ saputtabhariyapabbajjāya āgataupamā.

268. Cetovimutti parihāyīti ettha cetovimutti nāma araññe vasissāmāti uppannaajjhāsayo; so parihāyīti attho. Tathūpame ahaṃ ime dutiyeti ayaṃ brāhmaṇadhammikapabbajjāya upamā. Brāhmaṇā hi aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā vaṭṭupacchedabhayena paveṇiṃ ghaṭayissāmāti dhanaṃ pariyesitvā bhariyaṃ gahetvā agāramajjhe vasantā ekasmiṃ putte jāte ‘‘amhākaṃ putto jāto vaṭṭaṃ na ucchinnaṃ paveṇi ghaṭitā’’ti puna nikkhamitvā pabbajanti vā tameva vā sa’kalattavāsaṃ vasanti.

269. Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṃsūti purimā viya tepi mārassa iddhānubhāvā na mucciṃsu; yathākāmakaraṇīyāva ahesuṃ. Kiṃ pana te akaṃsūti? Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni sippāni sikkhāpesuṃ. Iti te vākarajālena tatiyā migajātā viya mārassa pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ.

270. Tathūpame ahaṃ ime catuttheti ayaṃ imassa sāsanassa upamā āhaṭā.

271. Andhamakāsi māranti na mārassa akkhīni bhindi. Vipassanāpādakajjhānaṃ samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya cittaṃ vattatīti māro passituṃ na sakkoti. Tena vuttaṃ – ‘‘andhamakāsi māra’’nti. Apadaṃ vadhitvā māracakkhunti teneva pariyāyena yathā mārassa cakkhu apadaṃ hoti nippadaṃ, appatiṭṭhaṃ, nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimatoti teneva pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti. Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikanti loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Atha vā ‘‘visattikāti kenaṭṭhena visattikā? Visatāti visattikā visaṭāti visattikā, vipulāti visattikā, visālāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe’’ti (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddesa 22, khaggavisāṇasuttaniddesa 124) visattikā. Evaṃ visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo. Tena vuccati – ‘‘tiṇṇo loke visattika’’nti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Nivāpasuttavaṇṇanā niṭṭhitā.

6. Pāsarāsisuttavaṇṇanā

272. Evaṃ me sutanti pāsarāsisuttaṃ. Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti. Ete kira pañcasatā bhikkhū janapadavāsino ‘‘dasabalaṃ passissāmā’’ti sāvatthiṃ anuppattā. Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. Te satthugāravena ‘‘amhākaṃ, bhante, dhammakathaṃ kathethā’’ti vattuṃ na sakkonti. Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ –

‘‘Āsīviso yathā ghoro, migarājāva kesarī;

Nāgova kuñjaro dantī, evaṃ buddhā durāsadā’’ti.

Evaṃ durāsadaṃ satthāraṃ te bhikkhū sayaṃ yācituṃ asakkontā āyasmantaṃ ānandaṃ yācamānā ‘‘sādhu mayaṃ, āvuso’’ti āhaṃsu.

Appeva nāmāti api nāma labheyyātha. Kasmā pana thero te bhikkhū ‘‘rammakassa brāhmaṇassa assamaṃ upasaṅkameyyāthā’’ti āha? Pākaṭakiriyatāya. Dasabalassa hi kiriyā therassa pākaṭā hoti; jānāti thero, ‘‘ajja satthā jetavane vasitvā pubbārāme divāvihāraṃ karissati; ajja pubbārāme vasitvā jetavane divāvihāraṃ karissati; ajja ekakova piṇḍāya pavisissati; ajja bhikkhusaṅghaparivuto imasmiṃ kāle janapadacārikaṃ nikkhamissatī’’ti. Kiṃ panassa evaṃ jānanatthaṃ cetopariyañāṇaṃ atthīti? Natthi. Anumānabuddhiyā pana katakiriyāya nayaggāhena jānāti. Yañhi divasaṃ bhagavā jetavane vasitvā pubbārāme divāvihāraṃ kātukāmo hoti, tadā senāsanaparikkhārabhaṇḍānaṃ paṭisāmanākāraṃ dasseti, thero sammajjanisaṅkārachaḍḍanakādīni paṭisāmeti. Pubbārāme vasitvā jetavanaṃ divāvihārāya āgamanakālepi eseva nayo.

Yadā pana ekako piṇḍāya pavisitukāmo hoti, tadā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā dvāraṃ pidhāya phalasamāpattiṃ appetvā nisīdati. Thero ‘‘ajja bhagavā bodhaneyyabandhavaṃ disvā nisinno’’ti tāya saññāya ñatvā ‘‘ajja, āvuso, bhagavā ekako pavisitukāmo, tumhe bhikkhācārasajjā hothā’’ti bhikkhūnaṃ saññaṃ deti. Yadā pana bhikkhusaṅghaparivāro pavisitukāmo hoti, tadā gandhakuṭidvāraṃ upaḍḍhapidahitaṃ katvā phalasamāpattiṃ appetvā nisīdati, thero tāya saññāya ñatvā pattacīvaraggahaṇatthāya bhikkhūnaṃ saññaṃ deti. Yadā janapadacārikaṃ nikkhamitukāmo hoti, tadā ekaṃ dve ālope atirekaṃ bhuñjati, sabbakālaṃ caṅkamanañcāruyha aparāparaṃ caṅkamati, thero tāya saññāya ñatvā ‘‘bhagavā, āvuso, janapadacārikaṃ caritukāmo, tumhākaṃ kattabbaṃ karothā’’ti bhikkhūnaṃ saññaṃ deti.

Bhagavā paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso ahosi, pacchā pañcavīsati vassāni abbokiṇṇaṃ sāvatthiṃyeva upanissāya vasanto ekadivase dve ṭhānāni paribhuñjati. Jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Kasmā? Dvinnaṃ kulānaṃ anukampāya. Manussattabhāve ṭhitena hi anāthapiṇḍikena viya aññena kenaci, mātugāmattabhāve ṭhitāya ca visākhāya viya aññāya itthiyā tathāgataṃ uddissa dhanapariccāgo kato nāma natthi, tasmā bhagavā tesaṃ anukampāya ekadivase imāni dve ṭhānāni paribhuñjati. Tasmiṃ pana divase jetavane vasi, tasmā thero – ‘‘ajja bhagavā sāvatthiyaṃ piṇḍāya caritvā sāyanhakāle gattāni parisiñcanatthāya pubbakoṭṭhakaṃ gamissati; athāhaṃ gattāni parisiñcitvā ṭhitaṃ bhagavantaṃ yācitvā rammakassa brāhmaṇassa assamaṃ gahetvā gamissāmi. Evamime bhikkhū bhagavato sammukhā labhissanti dhammakathaṃ savanāyā’’ti cintetvā te bhikkhū evamāha.

Migāramātupāsādoti visākhāya pāsādo. Sā hi migārena seṭṭhinā mātuṭṭhāne ṭhapitattā migāramātāti vuccati. Paṭisallānā vuṭṭhitoti tasmiṃ kira pāsāde dvinnaṃ mahāsāvakānaṃ sirigabbhānaṃ majjhe bhagavato sirigabbho ahosi. Thero dvāraṃ vivaritvā antogabbhaṃ sammajjitvā mālākacavaraṃ nīharitvā mañcapīṭhaṃ paññapetvā satthu saññaṃ adāsi. Satthā sirigabbhaṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagamma darathaṃ paṭippassambhetvā uṭṭhāya phalasamāpattiṃ appetvā nisīditvā sāyanhasamaye tato vuṭṭhāsi. Taṃ sandhāya vuttaṃ ‘‘paṭisallānā vuṭṭhito’’ti.

Parisiñcitunti yo hi cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nhāyati, so nhāyatīti vuccati. Yo tathā akatvā pakatiyāva nhāyati, so parisiñcatīti vuccati. Bhagavatopi sarīre tathā haritabbaṃ rajojallaṃ nāma na upalimpati, utuggahaṇatthaṃ pana bhagavā kevalaṃ udakaṃ otarati. Tenāha – ‘‘gattāni parisiñcitu’’nti. Pubbakoṭṭhakoti pācīnakoṭṭhako.

Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.

Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi. So idānipi pubbakoṭṭhakotveva paññāyati. Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni. Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanesi. Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi. Bhagavā udakaṃ otari. Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ. Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi. Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi. Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ – ‘‘pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī’’ti.

Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitakamaluppalasaraṃ sabbapāliphullaṃ pāricchattakaṃ tārāmarīcivikasitaṃ ca gaganatalaṃ siriyā avahasamānaṃ viya virocittha. Byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitā dvattiṃsacandamālā viya, dvattiṃsasūriyamālā viya, paṭipāṭiyā ṭhapitā dvattiṃsacakkavatti dvattiṃsadevarājā dvattiṃsamahābrahmāno viya ca ativiya virocittha, vaṇṇabhūmināmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭatīti evarūpesu ṭhānesu dhammakathikassa thāmo veditabbo.

273. Gattāni pubbāpayamānoti pakatibhāvaṃ gamayamāno nirudakāni kurumāno, sukkhāpayamānoti attho. Sodakena gattena cīvaraṃ pārupantassa hi cīvare kaṇṇikā uṭṭhahanti, parikkhārabhaṇḍaṃ dussati. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati; padumapatte pakkhittaudakabindu viya udakaṃ vinivattetvā gacchati, evaṃ santepi sikkhāgāravatāya bhagavā, ‘‘pabbajitavattaṃ nāmeta’’nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ khaṇe thero cintesi – ‘‘bhagavā mahācīvaraṃ pārupitvā migāramātupāsādaṃ ārabbha gamanābhihārato paṭṭhāya dunnivattiyo bhavissati; buddhānañhi adhippāyakopanaṃ nāma ekacārikasīhassa gahaṇatthaṃ hatthappasāraṇaṃ viya; pabhinnavaravāraṇassa soṇḍāya parāmasanaṃ viya; uggatejassa āsīvisassa gīvāya gahaṇaṃ viya ca bhāriyaṃ hoti. Idheva rammakassa brāhmaṇassa assamassa vaṇṇaṃ kathetvā tattha gamanatthāya bhagavantaṃ yācissāmī’’ti. So tathā akāsi. Tena vuttaṃ – ‘‘atha kho āyasmā ānando…pe… anukampaṃ upādāyā’’ti.

Tattha anukampaṃ upādāyāti bhagavato sammukhā dhammiṃ kathaṃ sossāmāti taṃ assamaṃ gatānaṃ pañcannaṃ bhikkhusatānaṃ anukampaṃ paṭicca, tesu kāruññaṃ katvāti attho. Dhammiyā kathāyāti dasasu pāramitāsu aññatarāya pāramiyā ceva mahābhinikkhamanassa ca vaṇṇaṃ kathayamānā sannisinnā honti. Āgamayamānoti olokayamāno. Ahaṃ buddhoti sahasā appavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho. Aggaḷaṃ ākoṭesīti agganakhena kavāṭe saññaṃ adāsi. Vivariṃsūti sotaṃ odahitvāva nisinnattā taṅkhaṇaṃyeva āgantvā vivariṃsu.

Paññatte āsaneti buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti ‘‘asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā’’ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakke vitakkayamānaṃ, tato ‘‘kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī’’ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – ‘‘satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti; tasmiṃ khaṇe, ‘bhante, idha nisīdatha, idha nisīdathā’ti āsanapariyesanaṃ nāma bhāro’’ti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālikapuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Idha pana pakatipaññattameva āsanaṃ ahosi, taṃ sandhāya vuttaṃ – ‘‘paññatte āsane nisīdī’’ti.

Kāya nutthāti katamāya nu kathāya sannisinnā bhavathāti attho. ‘‘Kāya netthā’’tipi pāḷi, tassā katamāya nu etthāti attho. ‘‘Kāya notthā’’tipi pāḷi, tassāpi purimoyeva attho. Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Atha bhagavā anuppattoti atha etasmiṃ kāle bhagavā āgato. Dhammī vā kathāti dasakathāvatthunissitā vā dhammī kathā. Ariyo vā tuṇhībhāvoti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi. Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo.

274. Dvemā, bhikkhave, pariyesanāti ko anusandhi? Te bhikkhū sammukhā dhammiṃ kathaṃ sossāmāti therassa bhāraṃ akaṃsu, thero tesaṃ assamagamanamakāsi. Te tattha nisīditvā atiracchānakathikā hutvā dhammiyā kathāya nisīdiṃsu. Atha bhagavā ‘‘ayaṃ tumhākaṃ pariyesanā ariyapariyesanā nāmā’’ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha katamā ca, bhikkhave, anariyapariyesanāti ettha yathā maggakusalo puriso paṭhamaṃ vajjetabbaṃ apāyamaggaṃ dassento ‘‘vāmaṃ muñcitvā dakkhiṇaṃ gaṇhā’’ti vadati. Evaṃ bhagavā desanākusalatāya paṭhamaṃ vajjetabbaṃ anariyapariyesanaṃ ācikkhitvā pacchā itaraṃ ācikkhissāmīti uddesānukkamaṃ bhinditvā evamāha. Jātidhammoti jāyanasabhāvo. Jarādhammoti jīraṇasabhāvo. Byādhidhammoti byādhisabhāvo. Maraṇadhammoti maraṇasabhāvo. Sokadhammoti socanakasabhāvo. Saṃkilesadhammoti saṃkilissanasabhāvo.

Puttabhariyanti puttā ca bhariyā ca. Esa nayo sabbattha. Jātarūparajatanti ettha pana jātarūpanti suvaṇṇaṃ. Rajatanti yaṃkiñci vohārūpagaṃ lohamāsakādi. Jātidhammā hete, bhikkhave, upadhayoti ete pañcakāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti. Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ, na hetassa sīsarogādayo byādhayo nāma honti, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soko uppajjati. Ayādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ. Tathā utusamuṭṭhānattā jātidhammavāre. Malaṃ gahetvā jīraṇato jarādhammavāre ca.

275. Ayaṃ , bhikkhave, ariyā pariyesanāti, bhikkhave, ayaṃ niddosatāyapi ariyehi pariyesitabbatāyapi ariyapariyesanāti veditabbā.

276. Ahampi sudaṃ, bhikkhaveti kasmā ārabhi? Mūlato paṭṭhāya mahābhinikkhamanaṃ dassetuṃ. Evaṃ kirassa ahosi – ‘‘bhikkhave, ahampi pubbe anariyapariyesanaṃ pariyesiṃ. Svāhaṃ taṃ pahāya ariyapariyesanaṃ pariyesitvā sabbaññutaṃ patto. Pañcavaggiyāpi anariyapariyesanaṃ pariyesiṃsu. Te taṃ pahāya ariyapariyesanaṃ pariyesitvā khīṇāsavabhūmiṃ pattā. Tumhepi mama ceva pañcavaggiyānañca maggaṃ āruḷhā. Ariyapariyesanā tumhākaṃ pariyesanā’’ti mūlato paṭṭhāya attano mahābhinikkhamanaṃ dassetuṃ imaṃ desanaṃ ārabhi.

277. Tattha daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ, anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Kiṃ kusalagavesīti kiṃ kusalanti gavesamāno. Anuttaraṃ santivarapadanti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho. Yena āḷāro kālāmoti ettha āḷāroti tassa nāmaṃ, dīghapiṅgalo kireso. Tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Viharatāyasmāti viharatu āyasmā. Yattha viññū purisoti yasmiṃ dhamme paṇḍito puriso. Sakaṃ ācariyakanti attano ācariyasamayaṃ. Upasampajja vihareyyāti paṭilabhitvā vihareyya. Ettāvatā tena okāso kato hoti. Taṃ dhammanti taṃ tesaṃ samayaṃ tantiṃ. Pariyāpuṇinti sutvāva uggaṇhiṃ.

Oṭṭhapahatamattenāti tena vuttassa paṭiggahaṇatthaṃ oṭṭhapaharaṇamattena; aparāparaṃ katvā oṭṭhasañcaraṇamattakenāti attho. Lapitalāpanamattenāti tena lapitassa paṭilāpanamattakena. Ñāṇavādanti jānāmīti vādaṃ. Theravādanti thirabhāvavādaṃ, thero ahametthāti etaṃ vacanaṃ. Ahañceva aññe cāti na kevalaṃ ahaṃ, aññepi bahū evaṃ vadanti. Kevalaṃ saddhāmattakenāti paññāya asacchikatvā suddhena saddhāmattakeneva. Bodhisatto kira vācāya dhammaṃ uggaṇhantoyeva, ‘‘na kālāmassa vācāya pariyattimattameva asmiṃ dhamme, addhā esa sattannaṃ samāpattīnaṃ lābhī’’ti aññāsi, tenassa etadahosi.

Ākiñcaññāyatanaṃ pavedesīti ākiñcaññāyatanapariyosānā satta samāpattiyo maṃ jānāpesi. Saddhāti imāsaṃ sattannaṃ samāpattīnaṃ nibbattanatthāya saddhā. Vīriyādīsupi eseva nayo. Padaheyyanti payogaṃ kareyyaṃ. Nacirasseva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsinti bodhisatto kira vīriyaṃ paggahetvā katipāhaññeva satta suvaṇṇanisseṇiyo pasārento viya satta samāpattiyo nibbattesi; tasmā evamāha.

Lābhā no, āvusoti anusūyako kiresa kālāmo. Tasmā ‘‘ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī’’ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha. Ubhova santā imaṃ gaṇaṃ pariharāmāti ‘‘mahā ayaṃ gaṇo, dvepi janā pariharāmā’’ti vatvā gaṇassa saññaṃ adāsi, ‘‘ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva, ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayha’’nti majjhe bhinditvā adāsi. Uḷārāyāti uttamāya. Pūjāyāti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti. Kālāmo – ‘‘gacchatha, mahāpurisaṃ pūjethā’’ti vadati. Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti. Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti. Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti. Evaṃ uḷārāya pūjāya pūjesi. Nāyaṃ dhammo nibbidāyātiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho.

Yāvadeva ākiñcaññāyatanūpapattiyāti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti. Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi. Analaṅkaritvāti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā. Nibbijjāti nibbinditvā. Apakkaminti agamāsiṃ.

278. Na kho rāmo imaṃ dhammanti idhāpi bodhisatto taṃ dhammaṃ uggaṇhantoyeva aññāsi – ‘‘nāyaṃ aṭṭhasamāpattidhammo udakassa vācāya uggahitamattova, addhā panesa aṭṭhasamāpattilābhī’’ti. Tenassa etadahosi – ‘‘na kho rāmo…pe… jānaṃ passaṃ vihāsī’’ti. Sesamettha purimavāre vuttanayeneva veditabbaṃ.

279. Yena uruvelā senānigamoti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho. Atha vā urūti vālikā vuccati; velāti mariyādā, velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – ‘‘kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi; so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma’’nti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati, evaṃ tattha anukkamena mahāvālikarāsi jāto. Tato taṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi; taṃ sandhāya vuttaṃ – ‘‘uruvelāti mahāvelā, mahāvālikarāsīti attho’’ti. Tameva sandhāya vuttaṃ – ‘‘atha vā urūti vālikā vuccati, velāti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo’’ti.

Senānigamoti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi; tasmā so padeso senānigamoti vuccati. ‘‘Senāni-gāmo’’tipi pāṭho. Senānī nāma sujātāya pitā, tassa gāmoti attho. Tadavasarinti tattha osariṃ. Ramaṇīyaṃ bhūmibhāganti supupphitanānappakārajalajathalajapupphavicittaṃ manorammaṃ bhūmibhāgaṃ. Pāsādikañca vanasaṇḍanti morapiñchakalāpasadisaṃ pasādajananavanasaṇḍañca addasaṃ. Nadiñca sandantinti sandamānañca maṇikkhandhasadisaṃ vimalanīlasītalasalilaṃ nerañjaraṃ nadiṃ addasaṃ. Setakanti parisuddhaṃ nikkaddamaṃ. Supatitthanti anupubbagambhīrehi sundarehi titthehi upetaṃ. Ramaṇīyanti rajatapaṭṭasadisaṃ vippakiṇṇavālikaṃ pahūtamacchakacchapaṃ abhirāmadassanaṃ. Samantā ca gocaragāmanti tassa padesassa samantā avidūre gamanāgamanasampannaṃ sampattapabbajitānaṃ sulabhapiṇḍaṃ gocaragāmañca addasaṃ. Alaṃ vatāti samatthaṃ vata. Tattheva nisīdinti bodhipallaṅke nisajjaṃ sandhāyāha. Uparisuttasmiñhi tatthevāti dukkarakārikaṭṭhānaṃ adhippetaṃ, idha pana bodhipallaṅko. Tenāha – ‘‘tattheva nisīdi’’nti. Alamidaṃ padhānāyāti idaṃ ṭhānaṃ padhānatthāya samatthanti evaṃ cintetvā nisīdinti attho.

280. Ajjhagamanti adhigacchiṃ paṭilabhiṃ. Ñāṇañca pana me dassananti sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādi. Akuppā me vimuttīti mayhaṃ arahattaphalavimutti akuppatāya ca akuppārammaṇatāya ca akuppā, sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā, akuppaṃ nibbānamassārammaṇantipi akuppā. Ayamantimā jātīti ayaṃ sabbapacchimā jāti. Natthi dāni punabbhavoti idāni me puna paṭisandhi nāma natthīti evaṃ paccavekkhaṇañāṇampi me uppannanti dasseti.

281. Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho, dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti. Tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati; evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha.

Yadidanti nipāto, tassa ṭhānaṃ sandhāya ‘‘yaṃ ida’’nti, paṭiccasamuppādaṃ sandhāya ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā; idappaccayā eva idappaccayatā; idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānametaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati; tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto, so ‘‘na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū’’ti dīpeti. Manti mama. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ; parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ, alaṅkatappaṭiyattaṃ sīsaṃ kantitvā, galalohitaṃ nīharitvā, suañjitāni akkhīni uppāṭetvā, kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa, aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamaniyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa dhammassa alaṃ desituṃ, pariyattaṃ desituṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosapariphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthatā.

282. Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami, nanu esa mutto mocessāmi, tiṇṇo tāressāmi.

‘‘Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.56) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa ‘‘ime sattā kañjikapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī’’ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

‘‘Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi? Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – ‘‘mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata, bho, dhammo paṇīto vata, bho, dhammo’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ sahampatibrahmāti paṭisañjānanti, taṃ sandhāyāha – ‘‘brahmuno sahampatissā’’ti. Nassati vata, bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathā ṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi, sumedha, sundarapañña-sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya. Evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa, ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo.

283. Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – ‘‘saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo…, kusito…, upaṭṭhitassati…, muṭṭhassati…, samāhito…, asamāhito…, paññavā…, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārassa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa’’nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti. Tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni.

Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā. Tattha ‘‘yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo’’ (pu. pa. 151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ‘‘ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo’’ti addasa. Passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgate vāsanatthāya hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – ‘‘katame te sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā ‘‘ettakā rāgacaritā, ettakā dosamohacaritā vitakkasaddhābuddhicaritā’’ti cha koṭṭhāse akāsi; evaṃ katvā dhammaṃ desissāmīti cintesi.

Paccabhāsinti patiabhāsiṃ. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu, vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti.

284. Tassa mayhaṃ, bhikkhave, etadahosīti etaṃ ahosi – kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyanti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Kadā panesa udapādīti? Buddhabhūtassa aṭṭhame sattāhe.

Tatrāyaṃ anupubbikathā – bodhisatto kira mahābhinikkhamanadivase vivaṭaṃ itthāgāraṃ disvā saṃviggahadayo, ‘‘kaṇḍakaṃ āharā’’ti channaṃ āmantetvā channasahāyo assarājapiṭṭhigato nagarato nikkhamitvā kaṇḍakanivattanacetiyaṭṭhānaṃ nāma dassetvā tīṇi rajjāni atikkamma anomānadītīre pabbajitvā anupubbena cārikaṃ caramāno rājagahe piṇḍāya caritvā paṇḍavapabbate nisinno magadhissarena raññā nāmagottaṃ pucchitvā, ‘‘imaṃ rajjaṃ sampaṭicchāhī’’ti vutto, ‘‘alaṃ mahārāja, na mayhaṃ rajjena attho, ahaṃ rajjaṃ pahāya lokahitatthāya padhānaṃ anuyuñjitvā loke vivaṭacchado bhavissāmīti nikkhanto’’ti vatvā, ‘‘tena hi buddho hutvā paṭhamaṃ mayhaṃ vijitaṃ osareyyāsī’’ti paṭiññaṃ gahito kālāmañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruveḷāya chabbassāni dukkarakārikaṃ karontopi amataṃ paṭivijjhituṃ asakkonto oḷārikāhārapaṭisevanena kāyaṃ santappesi.

Tadā ca uruvelagāme sujātā nāma kuṭumbiyadhītā ekasmiṃ nigrodharukkhe patthanamakāsi – ‘‘sacāhaṃ samānajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī’’ti. Tassā sā patthanā samijjhi. Sā visākhapuṇṇamadivase pātova balikammaṃ karissāmīti rattiyā paccūsasamaye eva pāyasaṃ paṭiyādesi. Tasmiṃ pāyase paccamāne mahantamahantā pupphuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na gacchati. Mahābrahmā chattaṃ dhāresi. Cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu. Sakko alātāni samānento aggiṃ jālesi. Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu. Bodhisatto bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi. Rukkhamūle sodhanatthāya gatā dhātī āgantvā sujātāya ārocesi – ‘‘devatā rukkhamūle nisinnā’’ti. Sujātā, sabbaṃ pasādhanaṃ pasādhetvā satasahassagghanike suvaṇṇathāle pāyasaṃ vaḍḍhetvā aparāya suvaṇṇapātiyā pidahitvā ukkhipitvā gatā mahāpurisaṃ disvā saheva pātiyā hatthe ṭhapetvā vanditvā ‘‘yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū’’ti vatvā pakkāmi.

Bodhisatto nerañjarāya tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhatvā paccuttaritvā ekūnapaṇṇāsapiṇḍe karonto pāyasaṃ paribhuñjitvā ‘‘sacāhaṃ ajja buddho bhavāmi, thālaṃ paṭisotaṃ gacchatū’’ti khipi. Thālaṃ paṭisotaṃ gantvā thokaṃ ṭhatvā kālanāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālāni ukkhipitvā aṭṭhāsi.

Mahāsatto vanasaṇḍe divāvihāraṃ katvā sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge aṭṭhāsi. So padeso paduminipatte udakabindu viya akampittha. Mahāsatto, ‘‘ayaṃ mama guṇaṃ dhāretuṃ na sakkotī’’ti pacchimadisābhāgaṃ agamāsi, sopi tatheva akampittha. Uttaradisābhāgaṃ agamāsi, sopi tatheva akampittha. Puratthimadisābhāgaṃ agamāsi, tattha pallaṅkappamāṇaṃ ṭhānaṃ sunikhātaindakhilo viya niccalamahosi. Mahāsatto ‘‘idaṃ ṭhānaṃ sabbabuddhānaṃ kilesabhañjanaviddhaṃsanaṭṭhāna’’nti tāni tiṇāni agge gahetvā cālesi. Tāni cittakārena tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto, ‘‘bodhiṃ appatvā imaṃ pallaṅkaṃ na bhindissāmī’’ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā nisīdi.

Taṅkhaṇaññeva māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ āruyha navayojanaṃ mārabalaṃ gahetvā addhakkhikena olokayamāno pabbato viya ajjhottharanto upasaṅkami. Mahāsatto, ‘‘mayhaṃ dasa pāramiyo pūrentassa añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā sakkhi natthi, vessantarattabhāve pana mayhaṃ sattasu vāresu mahāpathavī sakkhi ahosi; idānipi me ayameva acetanā kaṭṭhakaliṅgarūpamā mahāpathavī sakkhī’’ti hatthaṃ pasāreti. Mahāpathavī tāvadeva ayadaṇḍena pahataṃ kaṃsathālaṃ viya ravasataṃ ravasahassaṃ muñcamānā viravitvā parivattamānā mārabalaṃ cakkavāḷamukhavaṭṭiyaṃ muñcanamakāsi. Mahāsatto sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasitvā aruṇodaye buddho hutvā, ‘‘mayā anekakappakoṭisatasahassaṃ addhānaṃ imassa pallaṅkassa atthāya vāyāmo kato’’ti sattāhaṃ ekapallaṅkena nisīdi. Athekaccānaṃ devatānaṃ, ‘‘kiṃ nu kho aññepi buddhattakarā dhammā atthī’’ti kaṅkhā udapādi.

Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.

Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento nisīdi, dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi – paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgapakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattipakaraṇaṃ, kathāvatthu nāma pakaraṇaṃ, yamakaṃ nāma pakaraṇaṃ, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti.

Tatthassa saṇhasukhumapaṭṭhānamhi citte otiṇṇe pīti uppajji; pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi. Chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandachaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā, pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā, pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinivijjhitvā udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā, sīsato samparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇā rasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke vehapphale pañca suddhāvāse ca vinivijjhitvā cattāro āruppe atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi tā rasmiyo anantā lokadhātuyo gacchantiyeva.

Evaṃ bhagavā ajapālanigrodhe sattāhaṃ vītināmetvā tato aparaṃ sattāhaṃ mucalinde nisīdi, nisinnamattasseva cassa sakalaṃ cakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Evarūpo kira mahāmegho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā. Idha buddhakāle udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – ‘‘ayaṃ megho satthari mayhaṃ bhavanaṃ paviṭṭhamatteva uppanno, vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi evaṃ kate mayhaṃ mahapphalaṃ na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmīti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi. Icchiticchitena iriyāpathena satthā viharissatīti nāgarājassa ajjhāsayo ahosi. Tasmā evaṃ mahantaṃ okāsaṃ parikkhipi. Majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumadāmacelavitānaṃ ahosi. Catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi.

Aṭṭhame sattāhe sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnassa sabbabuddhānaṃ āciṇṇo ayaṃ vitakko udapādi.

Tattha paṇḍitoti paṇḍiccena samannāgato. Viyattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati. Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha – ‘‘ñāṇañca pana me dassanaṃ udapādī’’ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo. Akkhaṇe nibbattattā gantvā desiyamānaṃ dhammampissa sotuṃ sotappasādo natthi, idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, evaṃ mahājāniyo jātoti dasseti. Abhidosakālaṅkatoti aḍḍharatte kālaṅkato. Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ udapādi. Idhāpi kira bhagavā devatāya vacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento ‘‘hiyyo aḍḍharatte kālaṅkatvā udako rāmaputto nevasaññānāsaññāyatane nibbatto’’ti addasa. Tasmā evamāha. Sesaṃ purimanayasadisameva. Bahukārāti bahūpakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke pana te pañcavaggiyā nāma? Yete –

Rāmo dhajo lakkhaṇo jotimanti,

Yañño subhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā,

Chaḷaṅgavā mantaṃ viyākariṃsūti.

Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu – ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho’’ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ – ‘‘imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī’’ti. Tesu purimā tayo yathāmantapadaṃ gatā, ime pana pañca mantapadaṃ atikkantā. Te attanā laddhaṃ puṇṇapattaṃ ñātakānaṃ vissajjetvā ‘‘ayaṃ mahāpuriso agāraṃ na ajjhāvasissati, ekantena buddho bhavissatī’’ti nibbitakkā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā. Tesaṃ puttātipi vadanti. Taṃ aṭṭhakathāya paṭikkhittaṃ.

Ete kira daharakāleyeva bahū mante jāniṃsu, tasmā te brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te pacchā amhehi puttadārajaṭaṃ chaḍḍetvā na sakkā bhavissati pabbajitunti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana ‘‘kiṃ, bho, mahāpuriso mahābhinikkhamanaṃ nikkhanto’’ti pucchanti. Manussā, ‘‘kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu tividhanāṭakamajjhe devo viya sampattiṃ anubhotī’’ti vadanti. Te sutvā, ‘‘na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī’’ti appossukkā vihariṃsuyeva. Kasmā panettha bhagavā, ‘‘bahukārā kho ime pañcavaggiyā’’ti āha? Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā.

Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa ‘‘ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – ‘‘gabbhakāle gabbhaṃ phāletvā dassāmā’’ti. Kaniṭṭho ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitehi yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyane lāyanaggaṃ veṇikaraṇe veṇaggaṃ kalāpādīsu kalāpaggaṃ khaḷaggaṃ bhaṇḍaggaṃ koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho panassa uddharitvā adāsi, tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. ‘‘Bahukārā kho ime pañcavaggiyā’’ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.

Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ isipatananti saṅkhaṃ gataṃ. Migānaṃ pana abhayatthāya dinnattā migadāyoti vuccati. Tena vuttaṃ ‘‘isipatane migadāye’’ti.

285. Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarāsaddaṃ payujjanti. So dutiyapadenapi yojetabbo hoti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vuttoti. Addhānamaggapaṭipannanti addhānasaṅkhātaṃ maggaṃ paṭipannaṃ, dīghamaggapaṭipannanti attho. Addhānamaggagamanasamayassa hi vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anupalittoti sabbesu tebhūmakadhammesu kilesalepanena anupalitto. Sabbaṃ jahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Taṇhākkhaye vimuttoti taṇhākkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi. Sammāsambuddhoti sahetunā nayena cattāri saccāni sayaṃ buddho. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto. Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhinti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajinoti anantajinoti bhavituṃ yutto. Hupeyya pāvusoti, āvuso, evampi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.

Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi. Jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto ‘‘amhākaṃ arahante mā pamajjī’’ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace chāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha. Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā ‘‘kiṃ, bhante, apphāsuka’’nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī’’ti āha. Upako, ‘‘sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo’’ti āha. Jānāsi pana, bhante, kiñci sippanti. Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti.

So āha – ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī’’ti. Māgaviko, ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Chāvā tassa rodanakāle ‘‘maṃsahārakassa putta, migaluddakassa putta mā rodī’’tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. Bhadde tvaṃ maṃ anāthoti maññasi. Atthi me anantajino nāma sahāyo. Tassāhaṃ santike gamissāmīti āha. Chāvā evamayaṃ aṭṭīyatīti ñatvā punappunaṃ katheti. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – ‘‘yo, bhikkhave, ‘anantajino’ti pucchamāno āgacchati, tassa maṃ dasseyyāthā’’ti. Upakopi kho ‘‘kuhiṃ anantajino vasatī’’ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā kuhiṃ anantajinoti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā – ‘‘sañjānātha maṃ bhagavā’’ti āha. Āma, upaka, sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka, mahallakosi jāto pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro.

Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

Upako palagaṇḍo ca, pukkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bahuraggi ca saṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagu’’nti. (saṃ. ni. 1.105);

286. Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādīnaṃ bahulabhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Nāsakkhiṃsūti buddhānubhāvena buddhatejasā abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. Nāmena ca āvusovādena ca samudācarantīti gotamāti, āvusoti ca vadanti. Āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakaṃ dantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattappaṭipattimakāsi, kacci amhesu pakkantesu na cintayitthāti evarūpiṃ kathaṃ kathentīti attho. Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasatapasata-muggayūsādiāharakaraṇādinā dukkarakaraṇena. Abhijānātha me noti abhijānātha nu mama. Evarūpaṃ pabhāvitametanti etaṃ evarūpaṃ vākyabhedanti attho. Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā, – ‘‘āvuso, mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī’’ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā, ‘‘handa addhā esa buddho jāto’’ti saddahitvā no hetaṃ, bhanteti āhaṃsu. Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetunti ahaṃ, bhikkhave, pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ. Tadā pana bhagavā uposathadivaseyeva āgacchi. Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sūriye dharamāneyeva desanā niṭṭhāsi. Bhagavā tattheva vassaṃ upagacchi.

Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmītiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ appavisanadīpanatthaṃ vuttaṃ. Tesañhi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. Atha nesaṃ bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. Bhaddiyatthero dutiyāyaṃ, mahānāmatthero tatiyāyaṃ, assajitthero catutthiyaṃ. Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Tenāha – ‘‘atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo’’ti. Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca – ‘‘tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā’’ti imaṃ ekameva anusandhiṃ dassento āhari.

287. Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānampi cattāro paccaye appaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime, bhikkhave, kāmaguṇātiādimāha. Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti. Raso panettha paribhogaraso hoti. Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti. Senāsanamhi cīvare viya cattāro. Raso pana etthāpi paribhogarasova. Ye hi keci, bhikkhaveti kasmā ārabhi? Evaṃ pañca kāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ, ‘‘pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitāna’’nti, tesaṃ paṭisedhanatthāya ‘‘pabbajitānampi catūsu paccayesu appaccavekkhaṇaparibhogo anariyapariyesanā evā’’ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha gadhitāti taṇhāgedhena gadhitā. Mucchitāti taṇhāmucchāya mucchitā. Ajjhopannāti taṇhāya ajjhogāḷhā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena virahitā.

Idāni tassatthassa sādhakaṃ upamaṃ dassento seyyathāpi, bhikkhavetiādimāha. Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ – āraññakamago viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye appaccavekkhitvā paribhogakālo. Luddake āgacchante magassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo, māravasaṃ upagatabhāvoti attho. Magassa pana abaddhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante magassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ. Vissatthoti nibbhayo nirāsaṅko. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Pāsarāsisuttavaṇṇanā niṭṭhitā.

Ariyapariyesanātipi etasseva nāmaṃ.

7. Cūḷahatthipadopamasuttavaṇṇanā

288. Evaṃ me sutanti cūḷahatthipadopamasuttaṃ. Tattha sabbasetena vaḷavābhirathenāti, ‘‘setā sudaṃ assā yuttā honti setālaṅkārā. Seto ratho setālaṅkāro setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījiyatī’’ti (saṃ. ni. 5.4) evaṃ vuttena sakalasetena catūhi vaḷavāhi yuttarathena.

Ratho ca nāmeso duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva. Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷi suparikkhittā. Patodalaṭṭhipi rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgamakāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. Tena vuttaṃ ‘‘sabbasetena vaḷavābhirathenā’’ti.

Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti. Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye pakkantā, tepi, ‘‘puññavato sirisampattiṃ passissāmā’’ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti. Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti. Ukkuṭṭhiyo ceva celukkhepā ca pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Tena vuttaṃ ‘‘sāvatthiyā niyyātī’’ti.

Divā divassāti divasassa divā, majjhanhakāleti attho. Pilotikaṃ paribbājakanti pilotikāti evaṃ itthiliṅgavohāravasena laddhanāmaṃ paribbājakaṃ. So kira paribbājako daharo paṭhamavaye ṭhito suvaṇṇavaṇṇo buddhupaṭṭhāko, pātova tathāgatassa ceva mahātherānañca upaṭṭhānaṃ katvā tidaṇḍakuṇḍikādiparikkhāraṃ ādāya jetavanā nikkhamitvā nagarābhimukho pāyāsi. Taṃ esa dūratova āgacchantaṃ addasa. Etadavocāti anukkamena santikaṃ āgataṃ sañjānitvā etaṃ, ‘‘handa kuto nu bhavaṃ vacchāyano āgacchatī’’ti gottaṃ kittento vacanaṃ avoca. Paṇḍito maññeti bhavaṃ vacchāyano samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho.

Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti? Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati. Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttarāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma? Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi? Pasatthapasatthoti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasatthehi vā pasatthotipi pasatthapasattho.

Ke pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi. Vesālikā licchavī vajjiraṭṭhavāsīhi pasatthā. Pāveyyakā mallā, kosinārakā mallā, aññepi te te khattiyā tehi tehi jānapadehi pasatthā. Caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā anekasatehi upāsakagaṇehi, visākhādayo upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahāsāvakā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti, pasaṃsantīti bhagavā ‘‘pasatthapasattho’’ti vuccati.

Atthavasanti atthānisaṃsaṃ. Athassa paribbājako attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, kusalo nāgavanikotiādimāha. Tattha nāgavanikoti nāgavanavāsiko anuggahitasippo puriso. Parato pana uggahitasippo puriso nāgavanikoti āgato. Cattāri padānīti cattāri ñāṇapadāni ñāṇavalañjāni, ñāṇena akkantaṭṭhānānīti attho.

289. Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate. Nipuṇeti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe. Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca. Vālavedhirūpeti vālavedhidhanuggahasadise. Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ āropessāmāti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti; kasmā na pucchanti? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – ‘‘ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā’’ti. So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā ‘‘seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā’’ti attamanā bhavanti.

Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabale mahājanassa cittaṃ pasīdati, buddhā ca nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – ‘‘evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitu’’nti attano pasannabhāveneva na pucchanti.

Aññadatthūti ekaṃsena. Sāvakā sampajjantīti saraṇagamanavasena sāvakā honti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tadatthāya hi te pabbajanti. Manaṃ vata, bho, anassāmāti, bho, sace mayaṃ na upasaṅkameyyāma, iminā thokena anupasaṅkamanamattena apayirupāsanamatteneva naṭṭhā bhaveyyāma. Upasaṅkamanamattakena panamhā na naṭṭhāti attho. Dutiyapadaṃ purimasseva vevacanaṃ. Assamaṇāva samānātiādīsu pāpānaṃ asamitattā assamaṇāva. Abāhitattā ca pana abrāhmaṇāva. Kilesārīnaṃ ahatattā anarahantoyeva samānāti attho.

290. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva yaṃ pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Hatthipadopamoti hatthipadaṃ upamā assa dhammassāti hatthipadopamo. So na ettāvatā vitthārena paripūro hotīti dasseti. Nāgavanikoti uggahitahatthisippo hatthivanacāriko. Atha kasmā idha kusaloti na vuttoti? Parato ‘‘yo hoti kusalo’’ti vibhāgadassanato. Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva niṭṭhaṃ gacchati. Tasmā idha kusaloti avatvā parato vutto.

291. Vāmanikāti rassā āyāmatopi na dīghā mahākucchihatthiniyo. Uccā ca nisevitanti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ. Uccā kāḷārikāti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ kaḷāratāya. Tāsaṃ kira eko danto unnato hoti, eko onato. Ubhopi ca viraḷā honti, na āsannā. Uccā ca dantehi ārañjitānīti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭṭhāhi chinnaṭṭhānaṃ. Uccā kaṇerukā nāmāti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ kaṇerutāya, tā kira makuḷadāṭhā honti. Tasmā kaṇerukāti vuccanti. So niṭṭhaṃ gacchatīti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so, na añño. Yañhi ahaṃ paṭhamaṃ padaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ na gato, yampi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti niṭṭhaṃ na gato, sabbaṃ taṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva niṭṭhaṃ gacchati.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – nāgavanaṃ viya hi ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā veditabbā. Kusalo nāgavaniko viya yogāvacaro; mahānāgo viya sammāsambuddho; mahantaṃ hatthipadaṃ viya jhānābhiññā. Nāgavanikassa tattha tattha hatthipadaṃ disvāpi vāmanikānaṃ padaṃ bhavissati, kāḷārikānaṃ kaṇerukānaṃ padaṃ bhavissatīti aniṭṭhaṅgatabhāvo viya yogino, imā jhānābhiññā nāma bāhirakaparibbājakānampi santīti aniṭṭhaṅgatabhāvo. Nāgavanikassa, tattha tattha mayā diṭṭhaṃ padaṃ imasseva mahāhatthino, na aññassāti mahāhatthiṃ disvā niṭṭhaṅgamanaṃ viya ariyasāvakassa arahattaṃ patvāva niṭṭhaṅgamanaṃ. Idañca pana opammasaṃsandanaṃ matthake ṭhatvāpi kātuṃ vaṭṭati. Imasmimpi ṭhāne vaṭṭatiyeva. Anukkamāgataṃ pana pāḷipadaṃ gahetvā idheva kataṃ. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (dī. ni. 1.279). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369; dī. ni. aṭṭha. 1.190);

Katthaci padapūraṇamattameva. Yathāha – ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Idaṃ vuttaṃ hoti ‘‘brāhmaṇa imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā’’ti.

Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo. Tassāparena mahāsālo, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe’’ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato sujātāya dinnamadhupāyasabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ, tathāgato loke uppanno hotīti ayañhettha attho.

So imaṃ lokanti so bhagavā imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇivacanena sāsanassa paccatthipaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena chakāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko avasesasabbasattaloko vā.

Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – ‘‘māro mahānubhāvo chakāmāvacarissaro vasavattī. Kiṃ sopi etena sacchikato’’ti? Tesaṃ vimatiṃ vidhamanto samārakanti āha. Yesaṃ pana ahosi – ‘‘brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti. Kiṃ sopi sacchikato’’ti? Tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – ‘‘puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā’’ti? Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo. Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipetvā puna dvīhi padehi pariyādiyanto ‘‘sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa’’nti āha. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā. Etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti viññāpeti pakāseti. So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi… pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.

Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānamādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva. Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – ‘‘ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369). ‘‘Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā’’ti evaṃ vutto pana ariyamaggo majjhaṃ nāma, phalañceva nibbānañca pariyosānaṃ nāma. ‘‘Etadatthamidaṃ, brāhmaṇa, brahmacariyametaṃ sāraṃ, etaṃ pariyosāna’’nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. ‘‘Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – ‘‘so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

‘‘Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;

Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī’’ti. (dī. ni. aṭṭha. 1.190);

Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanā nissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā ‘‘sātthaṃ desetī’’ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirāsavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. (dī. ni. aṭṭha. 1.190) –

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā ‘‘sabyañjanaṃ dhammaṃ desetī’’ti vuccati.

Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – ‘‘sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthī’’ti. Parisuddhanti nirupakkilesaṃ. Yo hi idaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā ‘‘parisuddhaṃ dhammaṃ desetī’’ti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisatīti? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā, iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate ‘‘sammāsambuddho vata bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.

Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi. Tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñāti eva parivaṭṭo ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā.

292. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati pāleti.

Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho, ayaṃ pana na tādiso, jīvitahetupi musāvādaṃ avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhilo viya ca thirakatho hoti; asinā sīse chijjantepi dve kathā na katheti; ayaṃ vuccati theto. Paccayikoti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte, ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida’’nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.

Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnampi mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā ‘‘tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta’’ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā, ‘‘tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta’’ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. ‘‘Samaggarāmo’’tipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpakameva vācaṃ bhāsati, na itaranti.

Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. ‘‘Nelaṅgo setapacchādo’’ti ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaddhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā.

Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabba yuttavācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca ‘‘ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī’’ti na akālena bhāsati, yuttakālaṃ pana avekkhitvā bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ, yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.

293. Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti, taṃ sandhāya vuttaṃ ‘‘ekabhattiko’’ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṃgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ. Tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, ‘‘kappiyakārakaṃ dammi, ārāmikaṃ dammī’’ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogāti evamettha attho veditabbo.

Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva addhakulaṃ pavisitvā, ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte – ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.

Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena, ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti; dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.

Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto, ‘‘kiṃ, bho, migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe migapotako eka’’nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, ‘‘na me, bho, migapotakena attho, migaṃ me dehī’’ti āha. Tena hi ‘‘dve kahāpaṇe dehī’’ti. So āha – ‘‘nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti. Āma dinnoti. ‘‘Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī’’ti. So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ, tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ. Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.

294. So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Te sabbepi kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nahānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko hoti. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nahānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.

Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanā vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā, mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti, iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā, santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha.

Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvā kāyapaṭibaddhaṃ katvāva gacchati, ‘‘mama vihāro pariveṇaṃ upaṭṭhāko’’tissa saṅgo vā baddho vā na hoti, so jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati, sabbiriyāpathesu ekova adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. ‘‘Idaṃ ajjatanāya idaṃ svātanāya bhavissatī’’ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova – uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ ‘‘samādāyeva pakkamatī’’ti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.

295. So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesehi anavasittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ satipaṭṭhāne vuttameva.

296. So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati, araññe adhivatthā devatā, ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati, so hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati, araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti, itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.

Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge, ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta’’nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – ‘‘senāsananti mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi, vihāropi aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti. Apica ‘‘vihāro aḍḍhayogo pāsādo hammiyaṃ guhā’’ti idaṃ vihārasenāsanaṃ nāma. ‘‘Mañco pīṭhaṃ, bhisi bimbohana’’nti idaṃ mañcapīṭhasenāsanaṃ nāma. ‘‘Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāro’’ti idaṃ santhatasenāsanaṃ nāma. ‘‘Yattha vā pana bhikkhū paṭikkamantī’’ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbampi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha.

Tattha araññanti ‘‘nikkhamitvā bahi indakhīlā, sabbametaṃ arañña’’nti idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ, tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃkiñci sandacchāyaṃ vivittaṃ rakkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatappadesaṃ, yaṃ nadītumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi (vibha. 531). Abbhokāsanti acchannaṃ, ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ.

Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanahārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Atha vā ‘‘parīti pariggahaṭṭho, mukhanti niyyānattho, satīti upaṭṭhānattho, tena vuccati parimukhaṃ sati’’nti (paṭi. ma. 1.164) evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo ‘‘pariggahitaniyyānasatiṃ katvā’’ti.

Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikammāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divā diṭṭhaālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. ‘‘Kathamidaṃ kathamida’’nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. ‘‘Ime nu kho kusalā, kathamime kusalā’’ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.

297. Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti; tasmā ‘‘paññāya dubbalīkaraṇā’’ti vuccanti. Tathāgatapadaṃ itipīti idampi tathāgatassa ñāṇapadaṃ ñāṇavaḷañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ.

299. Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Natveva tāva ariyasāvako niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhaṃ gato hoti. Apica kho niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā.

8. Mahāhatthipadopamasuttavaṇṇanā

300. Evaṃ me sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti pathavītalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggaṃ akkhāyati, na guṇavasenāti attho. Ye keci kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ gacchantīti ettha catubbidho saṅgaho – sajātisaṅgaho, sañjātisaṅgaho, kiriyasaṅgaho, gaṇanasaṅgahoti. Tattha ‘‘sabbe khattiyā āgacchantu sabbe brāhmaṇā’’ti evaṃ samānajātivasena saṅgaho sajātisaṅgaho nāma. ‘‘Sabbe kosalakā sabbe māgadhakā’’ti evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. ‘‘Sabbe rathikā sabbe dhanuggahā’’ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. ‘‘Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Imasmimpi ṭhāne ayameva adhippeto.

Nanu ca ‘‘catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata’’nti (vibha. 216-217) āgatattā catubhūmakampi kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu gaṇanaṃ gacchatīti āhāti? Saccānaṃ antogadhattā. Yathā hi ‘‘sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā’’ti (a. ni. 3.88) ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā. Yathā ca ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade samodhānaṃ gatāneva honti. Hatthipadato amuccitvā tasseva antogadhattā. Evameva ekasmimpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu saccesu gaṇanaṃ gatāva honti; saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi kusaladhamme ‘‘sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī’’ti āha. ‘‘Dukkhe ariyasacce’’tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca yaṃ vattabbaṃ, taṃ visuddhimagge vuttameva. Kevalaṃ panettha desanānukkamova veditabbo.

301. Yathā hi cheko vilīvakāro sujātaṃ veḷuṃ labhitvā catudhā chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā bhindeyya, tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya, tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggabījanitālavaṇṭādinānappakāraṃ veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo. Ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati. Evameva ayaṃ mahātheropi vilīvakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya, imaṃ mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilīvakārassa tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa khandhavasena pañcadhā karaṇaṃ. Tato yathā so vilīvakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti pañcadhā akāsi. Tato yathā so vilīvakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca dhātuyo ṭhapetvā ekaṃ pathavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi. Yathā so vilīvakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ vilīvavikatiṃ akāsi, evaṃ thero bāhiraṃ pathavīdhātuṃ ṭhapetvā ajjhattikaṃ pathavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā cāvuso, ajjhattikā pathavīdhātūtiādimāha.

Yathā pana vilīvakāro piṭṭhibhāgañca itarā ca cattasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati, na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca pathavīdhātuṃ itarā ca tisso dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena dassetuṃ. Apica rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo –

Eko kira mahārājā, tassa parosahassaṃ puttā. So tesaṃ piḷandhanaparikkhāraṃ catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi – ‘‘idaṃ te, tāta, bhātikānaṃ piḷandhanabhaṇḍaṃ tathārūpe chaṇe sampatte piḷandhanaṃ no dehīti yācantānaṃ dadeyyāsī’’ti. So ‘‘sādhu devā’’ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase rājaputtā rañño santikaṃ gantvā ‘‘piḷandhanaṃ no, tāta, detha, nakkhattaṃ kīḷissāmā’’ti āhaṃsu. Tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ, taṃ āharāpetvā piḷandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā, ‘‘tumhākaṃ kira no hatthe piḷandhanabhaṇḍaṃ, taṃ dethā’’ti āhaṃsu. So evaṃ karissāmīti gabbhaṃ vivaritvā, catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā, tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā, tato pañcasu karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā tato hatthūpagapādūpagādīni nānappakārāni piḷandhanāni nīharitvā adāsi. So kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena dātuṃ.

Tattha mahārājā viya bhagavā daṭṭhabbo. Vuttampi cetaṃ – ‘‘rājāhamasmi selāti bhagavā, dhammarājā anuttaro’’ti (su. ni. 559). Jeṭṭhaputto viya sāriputtatthero, vuttampi cetaṃ – ‘‘yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya, ‘bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo’ti sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto…pe… no āmisadāyādo’’ti (ma. ni. 3.97). Parosahassarājaputtā viya bhikkhusaṅgho daṭṭhabbo. Vuttampi cetaṃ –

‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhaya’’nti. (saṃ. ni. 1.216);

Rañño tesaṃ puttānaṃ piḷandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya ṭhapitakālo, tenevāha – ‘‘sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātu’’nti (ma. ni. 3.371). Tathārūpe khaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā piḷandhanaṃ yācanakālo viya bhikkhusaṅghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo. Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño, ‘‘tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ taṃ āharāpetvā piḷandhathā’’ti vuttakālo viya sambuddhenāpi, ‘‘sevetha, bhikkhave, sāriputtamoggallāne, bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīna’’nti evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo.

Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā piḷandhanaṃ yācitakālo viya bhikkhūhi satthukathaṃ sutvā dhammasenāpatiṃ upasaṅkamma dhammadesanaṃ āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañcasamugganīharaṇaṃ viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañcakaraṇḍanīharaṇaṃ viya cattāro arūpakkhandhe ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ.

302. Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā hatthūpagapādūpagādipiḷandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca ṭhapetvā ekaṃ pathavīdhātuṃ vibhajantassa bāhiraṃ tāva pidhānaṃ viya ṭhapetvā ajjhattikāya pathavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ ‘‘katamā cāvuso ajjhattikā pathavīdhātū’’tiādivacanaṃ.

Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi ca peḷāhi pacchā anupubbena nīharitvā piḷandhanadānaṃ viya therassāpi itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yaṃ panetaṃ ‘‘katamā cāvuso, ajjhattikā pathavīdhātū’’tiādi vuttaṃ. Tattha ajjhattaṃ paccattanti ubhayampetaṃ niyakādhivacanameva. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma. Seyyathidaṃ – kesā lomā…pe… udariyaṃ karīsanti idaṃ dhātukammaṭṭhānikassa kulaputtassa ajjhattikapathavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ. Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena yaṃ kātabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāḷiāruḷhaṃ. Tampi āharitvā, visuddhimagge vuttanayeneva vaṇṇasaṇṭhānādivasena vavatthapetvā, ‘‘ayampi acetanā abyākatā suññā thaddhā pathavīdhātu evā’’ti manasi kātabbaṃ. Yaṃ vā panaññampīti idaṃ itaresu tīsu koṭṭhāsesu anugatāya pathavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā pathavīdhātūti yā ca ayaṃ vuttappakārā ajjhattikā pathavīdhātu. Yā ca bāhirāti yā ca vibhaṅge, ‘‘ayo lohaṃ tipu sīsa’’ntiādinā (vibha. 173) nayena āgatā bāhirā pathavīdhātu.

Ettāvatā therena ajjhattikā pathavīdhātu nānāsabhāvato vīsatiyā ākārehi vitthārena dassitā, bāhirā saṅkhepena. Kasmā? Yasmiñhi ṭhāne sattānaṃ ālayo nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti, tattha tesaṃ ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā chetvā uddharanto bahuṃ vāyāmaṃ karoti. Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva, evaṃsampadamidaṃ veditabbaṃ.

Pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena kakkhaḷaṭṭhena pharusaṭṭhena ekalakkhaṇā pathavīdhātuyeva, āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Yasmā bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho hoti. Yathā kiṃ? Yathā dantena goṇena saddhiṃ yojito adanto katipāhameva visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamāti taṃ ubhayampi na etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho.

Hoti kho so, āvusoti kasmā ārabhi? Bāhiraāpodhātuvasena bāhirāya pathavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapathavīdhātuyā vināsadassanatthaṃ. Pakuppatīti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hotīti tasmiṃ samaye koṭisatasahassacakkavāḷe khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā pathavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyāti tāva mahantāya.

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharāti. –

Evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya. Aniccatāti hutvā abhāvatā. Khayadhammatāti khayaṃ gamanasabhāvatā. Vayadhammatāti vayaṃ gamanasabhāvatā. Vipariṇāmadhammatāti pakativijahanasabhāvatā, iti sabbehipi imehi padehi aniccalakkhaṇameva vuttaṃ. Yaṃ pana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassāti parittaṭṭhitikassa, tattha dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca sarasaparittatāya ca. Ayañhi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe jīvati, na jīvittha, na jīvissatīti vuccati.

‘‘Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahu so vattate khaṇo’’ti. –

Idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya parittaṭṭhititā veditabbā.

Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā. Sattānañhi assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitanti visuddhimagge vitthāritaṃ.

Taṇhupādinnassāti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti vā asmīti vā. Atha khvāssa notevettha hotīti atha kho assa bhikkhuno evaṃ tīṇi lakkhaṇāni āropetvā passantassa ettha ajjhattikāya pathavīdhātuyā ahanti vātiādi tividho taṇhāmānadiṭṭhiggāho noteva hoti, na hotiyevāti attho. Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya pathavīdhātuyā antaradhānaṃ hoti. Idha pana ekaṃyeva āgataṃ. Itarānipi atthato veditabbāni.

Tañce, āvusoti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya paribhāsanti. Rosentīti ghaṭṭenti. Vihesentīti dukkhāpenti, sabbaṃ vācāya ghaṭṭanameva vuttaṃ. So evanti so dhātukammaṭṭhāniko evaṃ sampajānāti. Uppannā kho me ayanti sampativattamānuppannabhāvena ca samudācāruppannabhāvena ca uppannā. Sotasamphassajāti upanissayavasena sotasamphassato jātā sotadvārajavanavedanā, phasso aniccoti sotasamphasso hutvā abhāvaṭṭhena aniccoti passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevāti dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatīti otarati. Pasīdatīti tasmiṃ ārammaṇe pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena ‘‘dhātārammaṇamevā’’ti vuttaṃ, dhātārammaṇeyevāti ayamettha attho. Adhimuccatīti dhātuvasena evanti adhimokkhaṃ labhati, na rajjati, na dussati. Ayañhi sotadvāramhi ārammaṇe āpāthagate mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā, idha sotadvāravasena veditabbā.

Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati, voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa rāgādivasena ekaṃ vāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ javatiyeva, dutiyavārāvasāne pana evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho, tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane ca ayamattho veditabbo.

Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā idāni kāyadvāre dīpento tañce, āvusotiādimāha. Aniṭṭhārammaṇañhi patvā dvīsu vāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī puriso kudālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ adatvā dubbalaṭṭhānesuyeva kudālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti. Evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi.

Tattha samudācarantīti upakkamanti. Pāṇisamphassenāti pāṇippahārena, itaresupi eseva nayo. Tathābhūtoti tathāsabhāvo. Yathābhūtasminti yathāsabhāve. Kamantīti pavattanti. Evaṃ buddhaṃ anussaratotiādīsu itipi so bhagavātiādinā nayena anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi anussaratiyeva. Svākkhāto bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Suppaṭipannotiādinā nayena anussarantopi saṅghaṃ anussarati, kakacokantanaṃ adhivāsayamānassa bhikkhuno guṇaṃ anussaramānopi anussaratiyeva.

Upekkhā kusalanissitā na saṇṭhātīti idha vipassanupekkhā adhippetā. Upekkhā kusalanissitā saṇṭhātīti idha chaḷaṅgupekkhā, sā panesā kiñcāpi khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayaṃ pana bhikkhu vīriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭhāne ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā.

303. Āpodhātuniddese āpogatanti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ. Pittaṃ semhantiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Pakuppatīti oghavasena vaḍḍhati, samuddato vā udakaṃ uttarati, ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ udakapūrameva hoti. Ogacchantīti heṭṭhā gacchanti, uddhane āropitaudakaṃ viya khayaṃ vināsaṃ pāpuṇanti. Sesaṃ purimanayeneva veditabbaṃ.

304. Tejodhātuniddese tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ. Tejo eva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi eseva nayo. Yena cāti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrati, indriyavekallattaṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo dayhati, so ca puggalo dayhāmi dayhāmīti kandanto satadhotasappigosītacandanādilepañca tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena taṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.

Haritantanti haritameva. Allatiṇādiṃ āgamma nibbāyatīti attho. Panthantanti mahāmaggameva. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ, vivittaṃ abbhokāsaṃ bhūmibhāgaṃ. Anāhārāti nirāhārā nirupādānā, ayampi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattampi na tiṭṭhati. Nhārudaddulenāti cammanillekhanena. Aggiṃ gavesantīti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayeneva veditabbaṃ.

305. Vāyodhātuniddese uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārinoti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakavātā. Assāsoti antopavisananāsikavāto. Passāsoti bahinikkhamananāsikavāto. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.

Gāmampi vahatīti sakalagāmampi cuṇṇavicuṇṇaṃ kurumānā ādāya gacchati, nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena vāyodhātuvikāro dassito. Vidhūpanenāti aggibījanakena. Ossavaneti chadanagge, tena hi udakaṃ savati, tasmā taṃ ‘‘ossavana’’nti vuccati. Sesamidhāpi purimanayeneva yojetabbaṃ.

306. Seyyathāpi, āvusoti idha kiṃ dasseti? Heṭṭhā kathitānaṃ mahābhūtānaṃ nissattabhāvaṃ. Kaṭṭhanti dabbasambhāraṃ. Vallinti ābandhanavalliṃ. Tiṇanti chadanatiṇaṃ. Mattikanti anulepamattikaṃ. Ākāso parivāritoti etāni kaṭṭhādīni anto ca bahi ca parivāretvā ākāso ṭhitoti attho. Agāraṃtveva saṅkhaṃ gacchatīti agāranti paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva vuccati. Evameva khoti evameva aṭṭhiādīni anto ca bahi ca parivāretvā ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ brāhmaṇagehanti vuccati, evamidampi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na hettha koci satto vā jīvo vā vijjati.

Ajjhattikañceva, āvuso, cakkhūti idaṃ kasmā āraddhaṃ? Heṭṭhā upādārūpaṃ cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnanti cakkhupasāde niruddhepi upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca rūpāti bāhirā catusamuṭṭhānikarūpā. Tajjo samannāhāroti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvaṭṭetvā uppajjanamanasikāro, bhavaṅgāvaṭṭanasamatthaṃ cakkhudvāre kiriyamanodhātucittanti attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassāti tadanurūpassa. Viññāṇabhāgassāti viññāṇakoṭṭhāsassa.

Yaṃ tathābhūtassātiādīsu dvāravasena cattāri saccāni dasseti. Tattha tathābhūtassāti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpanti cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaracittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatīti gaṇanaṃ gacchati. Vedanādayo cakkhuviññāṇasampayuttāva. Viññāṇampi cakkhuviññāṇameva. Ettha ca saṅkhārāti cetanāva vuttā. Saṅgahoti ekato saṅgaho. Sannipātoti samāgamo. Samavāyoti rāsi. Yo paṭiccasamuppādaṃ passatīti yo paccaye passati. So dhammaṃ passatīti so paṭiccasamuppannadhamme passati, chandotiādi sabbaṃ taṇhāvevacanameva, taṇhā hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo. Ajjhogāhitvā gilitvā gahanavasena ajjhosānanti vuccati. Chandarāgavinayo chandarāgappahānanti nibbānasseva vevacanaṃ, iti tīṇi saccāni pāḷiyaṃ āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ maggoti. Bahukataṃ hotīti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikañceva, āvuso, sotantiādivāresupi eseva nayo.

Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ. Taṃ niruddhampi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi paribhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro paguṇajjhānapaccavekkhaṇena vā, paguṇakammaṭṭhānamanasikārena vā, paguṇabuddhavacanasajjhāyakaraṇādinā vā, aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti catusamuṭṭhānampi labbhati. Manoviññāṇañhi rūpaṃ samuṭṭhāpeti, vedanādayo manoviññāṇasampayuttā, viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāhatthipadopamasuttavaṇṇanā niṭṭhitā.

9. Mahāsāropamasuttavaṇṇanā

307. Evaṃ me sutanti mahāsāropamasuttaṃ. Tattha acirapakkanteti saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā nacirapakkante saliṅgeneva pāṭiyekke jāte.

Idha, bhikkhave, ekacco kulaputtoti kiñcāpi asukakulaputtoti na niyāmito, devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇoti yassa jāti anto anupaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Lābhasakkārādīsupi lābhoti cattāro paccayā. Sakkāroti tesaṃyeva sukatabhāvo. Silokoti vaṇṇabhaṇanaṃ. Abhinibbattetīti uppādeti. Apaññātāti dvinnaṃ janānaṃ ṭhitaṭṭhāne na paññāyanti, ghāsacchādanamattampi na labhanti. Appesakkhāti appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.

Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṃkiñci. Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa sāsanabrahmacariyassa cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.

310. Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte ‘‘ñāṇadassana’’nti vuttaṃ. Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi apassantā viharanti.

311. Asamayavimokkhaṃ ārādhetīti, ‘‘katamo asamayavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, nibbānañca, ayaṃ asamayavimokkho’’ti (paṭi. ma. 1.213) evaṃ vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā, ‘‘katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpāvacarasamāpattiyo, ayaṃ samayavimokkho’’ti evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.

Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ, arahattaphalatthamidaṃ brahmacariyaṃ. Ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti etaṃ arahattaphalaṃ brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsāropamasuttavaṇṇanā niṭṭhitā.

10. Cūḷasāropamasuttavaṇṇanā

312. Evaṃ me sutanti cūḷasāropamasuttaṃ. Tattha piṅgalakocchoti so brāhmaṇo piṅgaladhātuko. Kocchoti panassa nāmaṃ, tasmā ‘‘piṅgalakoccho’’ti vuccati. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. ‘‘Appicchā santuṭṭhā, appicchatāya vatthampi na nivāsentī’’tiādinā nayena samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā. Sādhusammatāti ime sādhu sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Idāni te dassento seyyathidaṃ pūraṇotiādimāha. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa ‘‘pūraṇo’’ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā na katanti. ‘‘So kimahamettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā, ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi pañcasatā manussā pabbajiṃsu, taṃ sandhāyāha ‘‘pūraṇo kassapo’’ti.

Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. Sopi sāṭakaṃ chaḍḍetvā acelako hutvā palāyi, sesaṃ pūraṇasadisameva.

Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ‘‘ajito kesakambalo’’ti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo, tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati, kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā, ‘‘pakudho kaccāyano’’ti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma, ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati, evarūpo nissirikaladdhiko esa.

Sañjayoti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto. Amhākaṃ gaṇṭhanakileso palibujjhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃ vāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto. Abbhaññaṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā sabbe abbhaññaṃsu. No ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā na niyyānikāti, ayametassa pañhassa attho. Atha bhagavā nesaṃ aniyyānikabhāvakathanena atthābhāvato alanti paṭikkhipitvā upamāya atthaṃ pavedento dhammameva desetuṃ, dhammaṃ, te brāhmaṇa, desessāmīti āha.

320. Tattha sacchikiriyāyāti sacchikaraṇatthaṃ. Na chandaṃ janetīti kattukamyatāchandaṃ na janayati. Na vāyamatīti vāyāmaṃ parakkamaṃ na karoti. Olīnavuttiko ca hotīti līnajjhāsayo hoti. Sāthalikoti sithilaggāhī, sāsanaṃ sithilaṃ katvā gaṇhāti, daḷhaṃ na gaṇhāti.

323. Idha, brāhmaṇa bhikkhu, vivicceva kāmehīti kathaṃ ime paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? Nirodhapādakattā. Heṭṭhā paṭhamajjhānādidhammā hi vipassanāpādakā, idha nirodhapādakā, tasmā uttaritarā jātāti veditabbā. Iti bhagavā idampi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhitoti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasāropamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Mahāyamakavaggo

1. Cūḷagosiṅgasuttavaṇṇanā

325. Evaṃ me sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nātikaṃ anuppatto. Nātikavāsino manussā bhagavato mahādānaṃ datvā dhammakathaṃ sutvā pasannahadayā, ‘‘satthu vasanaṭṭhānaṃ karissāmā’’ti mantetvā iṭṭhakāheva bhittisopānatthambhe vāḷarūpādīni dassento pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññapetvā satthu niyyātesuṃ. Aparāparaṃ panettha manussā bhikkhusaṅghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ ‘‘giñjakāvasathe’’ti.

Gosiṅgasālavanadāyeti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavananti saṅkhaṃ gataṃ. Dāyoti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāyeti gosiṅgasālavanaaraññeti attho. Viharantīti sāmaggirasaṃ anubhavamānā viharanti. Imesañhi kulaputtānaṃ uparipaṇṇāsake puthujjanakālo kathito, idha khīṇāsavakālo. Tadā hi te laddhassādā laddhapatiṭṭhā adhigatapaṭisambhidā khīṇāsavā hutvā sāmaggirasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ.

Yena gosiṅgasālavanadāyo tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā, antamaso dhammabhaṇḍāgārikaānandattherampi kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkā nissaṭo hatthī viya, yūthā nissaṭo kāḷasīho viya, vātacchinno valāhako viya ekakova upasaṅkami. Kasmā panettha bhagavā sayaṃ agamāsīti? Tayo kulaputtā sāmaggirasaṃ anubhavantā viharanti, tesaṃ paggaṇhanato, pacchimajanataṃ anukampanato dhammagarubhāvato ca. Evaṃ kirassa ahosi – ‘‘ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmī’’ti. Evaṃ tāva paggaṇhanato agamāsi. Aparampissa ahosi – ‘‘anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ karissantī’’ti. Evaṃ pacchimajanataṃ anukampanatopi agamāsi. Buddhā ca nāma dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āvikatova. Iti imasmā dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi.

Dāyapāloti araññapālo. So taṃ araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ rakkhati, pāleti. Tasmā ‘‘dāyapālo’’ti vutto. Attakāmarūpāti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ – ‘‘attakāmarūpā viharantī’’ti.

Mā tesaṃ aphāsumakāsīti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi – ‘‘ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya. Pāsādiko ca panesa suvaṇṇavaṇṇo surasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya. Vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni. Ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati. So akāle ime kulaputte senāsanā vuṭṭhāpessati. Evaṃ sabbathāpi etesaṃ aphāsu bhavissatī’’ti. Taṃ anicchanto, ‘‘mā tesaṃ aphāsukamakāsī’’ti bhagavantaṃ vāresi.

Kiṃ panesa jānanto vāresi, ajānantoti? Ajānanto. Kiñcāpi hi tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na sakkonti. Sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ko esoti apucchitvāva jānitabbo hoti. Tadā pana bhagavā sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ ajānantova dāyapālo nivāresi.

Etadavocāti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi – ‘‘mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī’’ti divāṭṭhānato vuṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero, ‘‘ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī’’ti nivārento etaṃ, ‘‘mā, āvuso dāyapālā’’tiādivacanaṃ avoca.

Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvā upasaṅkami? Evaṃ kirassa ahosi – ‘‘mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissatī’’ti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gatoti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ, tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro.

326. Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ kacci vo anuruddhātiādivacanaṃ avoca. Tattha kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati? Kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati? Kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Paccayena akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena paṭivacane dinne, ‘‘anuruddhā, tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ saṅghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī’’ti sāmaggirasaṃ pucchanto, kacci pana vo, anuruddhā, samaggātiādimāha.

Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattūpagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni piyacakkhūni nāma. Kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti pucchati. Tagghāti ekaṃsatthe nipāto. Ekaṃsena mayaṃ, bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ. Kathanti kāraṇapucchā. Kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūthāti vuttaṃ hoti. Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo.

Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse. Manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ vaḷañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana tehi saddhiṃ madhuraṃ sammodanīyaṃ kathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammīkathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno, evaṃ ācārasampannotiādiguṇakathanaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu, abyāpajjo sukhī hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

Nānā hi kho no, bhante, kāyāti kāyañhi piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti. Kathaṃ panetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso, patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ katvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. Mamāvuso, cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo.

327. Sādhu sādhu, anuruddhāti bhagavā heṭṭhā na ca mayaṃ, bhante, piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? Ayañhi kabaḷīkāro āhāro nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova. Ayaṃ pana lokasannivāso yebhuyyena vivādapakkhando, apāyaloke devamanussalokepi ime sattā paṭiviruddhā eva, etesaṃ sāmaggikālo dullabho, kadācideva hotīti samaggavāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ pucchanto kacci pana vo, anuruddhātiādimāha. Tattha voti nipātamattaṃ paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti.

Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā hete. Pātova sarīrappaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti; so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti – ‘‘dve bhikkhū pacchā, ahaṃ paṭhamataraṃ āgato’’ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti – ‘‘eko paṭhamaṃ āgato, eko pacchato’’ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti – ‘‘dve paṭhamaṃ āgatā, ahaṃ pacchato’’ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti; pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaṃ udakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti; bhattaggaṃ sammajjati. Tato kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāyaṃ vattaṃ. Idaṃ sandhāya, ‘‘yo pacchā’’tiādi vuttaṃ.

Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa saddaṃ na karonti? Taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na karonti? Anodissa sadde dinne, ‘‘ahaṃ pure, ahaṃ pure’’ti dvepi nikkhameyyuṃ, tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha – ‘‘hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapemā’’ti.

Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti, tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācāraṃ pavisanakālo, nikkhamanakālo, nivāsanaparivattanaṃ, cīvarapārupanaṃ, antogāme piṇḍāya caraṇaṃ dhammakathanaṃ, anumodanaṃ, gāmato nikkhamitvā bhattakiccakaraṇaṃ, pattadhovanaṃ, pattaosāpanaṃ, pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi.

328. Athassa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna atthi pana votiādimāha. Tattha uttari manussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvakaraṇasamattho ñāṇaviseso. Kiñhi no siyā, bhanteti kasmā, bhante, nādhigato bhavissati, adhigatoyevāti. Yāva devāti yāva eva.

329. Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto etassa pana votiādimāha. Tattha samatikkamāyāti samatikkamatthāya. Paṭippassaddhiyāti paṭippassaddhatthāya. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Pacchimapañhe pana lokuttarañāṇadassanavasena adhigataṃ nirodhasamāpattiṃ pucchanto alamariyañāṇadassanavisesoti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti āha.

330. Dhammiyā kathāyāti sāmaggirasānisaṃsappaṭisaṃyuttāya dhammiyā kathāya. Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci kathetabbaṃ natthi. Sāmaggirasena pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvāti anugantvā. Te kira bhagavato pattacīvaraṃ gahetvā thokaṃ agamaṃsu, atha bhagavā vihārassa pariveṇapariyantaṃ gatakāle, ‘‘āharatha me pattacīvaraṃ, tumhe idheva tiṭṭhathā’’ti pakkāmi. Tato paṭinivattitvāti tato ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmatoti bhagavantaṃ nissāya pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya āhaṃsu. Imāsañca imāsañcāti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto paricca viditoti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi meti, bhante anuruddha, ajja ayyo nandiyatthero, ajja ayyo kimilatthero imāya ca imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenāti tampi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me sajjanti kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhena pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha.

331. Dīghoti ‘‘maṇi māṇivaro dīgho, atho serīsako sahā’’ti (dī. ni. 3.293) evaṃ āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajanoti tasseva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamīti so kira vessavaṇena pesito etaṃ ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, – ‘‘ime therā kiṃ karissantī’’ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ paliveṭhente disvā, – ‘‘ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti, na dāni tesaṃ paṭicchādetuṃ dassāmi, pathavito yāva brahmalokā etesaṃ guṇe pakāsessāmī’’ti cintetvā yena bhagavā tenupasaṅkami.

Lābhā vata, bhanteti ye, bhante, vajjiraṭṭhavāsino bhagavantañca ime ca tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ sotuṃ labhanti, tesaṃ lābhā, bhante, vajjīnanti attho. Saddaṃ sutvāti so kira attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto taṃ vācaṃ nicchāresi. Tena cassa tesu rukkhapabbatādīsu adhivatthā bhummā devatā saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ – ‘‘saddaṃ sutvā’’ti. Anussāvesunti mahantaṃ saddaṃ sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Tañcepi kulanti, ‘‘amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitā evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā’’ti evaṃ tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.

2. Mahāgosiṅgasuttavaṇṇanā

332. Evaṃ me sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu, ‘‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ dasseti. Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anibandho, kocideva gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakeheva dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato. Idāni te there sarūpato dassento, āyasmatā ca sāriputtenātiādimāha. Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto. Cakkhumantānaṃ gaganamajjhe ṭhito sūriyo viya cando viya, samuddatīre ṭhitānaṃ sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ sīhanādasuttaṃ rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ cātumasuttaṃ dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ (saṃ. ni. 1.215 ādayo) susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ abhinikkhamanaṃ etadagganti imesampi suttānaṃ vasena therassa mahantatā veditabbā. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189) vuttaṃ.

Mahāmoggallānopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ, cūḷataṇhāsaṅkhayasuttaṃ māratajjaniyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti (a. ni. 1.190) vuttaṃ.

Mahākassapopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cīvaraparivattanasuttaṃ jiṇṇacīvarasuttaṃ (saṃ. ni. 2.154 ādayo) candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti (a. ni. 1.191) vuttaṃ.

Anuruddhattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.192) vuttaṃ.

Āyasmatā ca revatenāti ettha pana dve revatā khadiravaniyarevato ca kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na so idha adhippeto. ‘‘Akappiyo guḷo, akappiyā muggā’’ti (mahāva. 272) evaṃ kaṅkhābahulo pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi etadaggenapi mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato’’ti (a. ni. 1.204) vuttaṃ.

Ānandattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa sekkhasuttaṃ bāhitikasuttaṃ āneñjasappāyaṃ gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhutasuttaṃ bhaddekarattaṃ mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) vuttaṃ.

Aññehi ca abhiññātehi abhiññātehīti na kevalañca eteheva, aññehi ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño aññepi bahū mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi. Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo, āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā.

Paṭisallānā vuṭṭhitoti phalasamāpattivivekato vuṭṭhito. Yenāyasmā mahākassapo tenupasaṅkamīti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya, saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ sūriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍaṃ viya, sapakkhe papphoṭetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake sasalakkhaṇappaṭimaṇḍitaṃ ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiñhi samaye sālarukkhā mūlato paṭṭhāya yāva aggā sabbapāliphullā dukūlapārutā viya, muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya, tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi. Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca uposathadivasova hoti. Atha thero, ‘‘kāya nu kho ajja ratiyā vītināmessāmī’’ti cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Athassa etadahosi – ‘‘ajja mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā vītināmessāmī’’ti. Gacchanto pana ekakova agantvā ‘‘mayhaṃ piyasahāyaṃ mahākassapattheraṃ gahetvā gamissāmī’’ti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā yenāyasmā mahākassapo tenupasaṅkami.

Evamāvusoti kho āyasmā mahākassapoti theropi yasmā piyadhammassavanova ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso, tvaṃ, mayhaṃ sīsaṃ vā rujjati piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova, ‘‘evamāvuso’’tiādimāha. Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahāmoggallānaṃ anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ olokento sūriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbapāliphullameva sālavanañca disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahampi dhammassavanassa bhāgī bhavissāmīti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahātherānaṃ padānupadiko hutvā nikkhami. Tena vuttaṃ – ‘‘atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū’’ti. Upasaṅkamiṃsūti. Paṭipāṭiyā ṭhitā tayo candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu.

333. Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano divāṭṭhāne nisinnoyeva disvā, ‘‘ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyampi revatattheraṃ gahetvā gamissāmī’’ti sabbaṃ mahāmoggallānassa mahākassapassa anuruddhassa upasaṅkamane vuttanayeneva vitthārato veditabbaṃ. Iti te dve janā paṭipāṭiyā ṭhitā dve candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu. Tena vuttaṃ – ‘‘addasā kho āyasmā sāriputto’’tiādi. Disvāna āyasmantaṃ ānandaṃ etadavocāti dūratova disvā anukkamena kathāupacāraṃ sampattametaṃ, ‘‘etu kho āyasmā’’tiādivacanaṃ avoca. Ramaṇīyaṃ, āvusoti ettha duvidhaṃ rāmaṇeyyakaṃ vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagaṃ vividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ, idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino’’ti. (dha. pa. 99);

Vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ, buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98);

Idha pana taṃ duvidhampi labbhati. Tadā hi gosiṅgasālavanaṃ sabbapāliphullaṃ hoti kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ – ‘‘ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavana’’nti.

Dosināti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Sabbapāliphullāti sabbattha pāliphullā, mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā sampavantīti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā pavāyanti, sakkasuyāsantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ viya vāyantīti vuttaṃ hoti.

Kathaṃrūpena, āvuso ānandāti ānandatthero tesaṃ pañcannaṃ therānaṃ saṅghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? Mamāyitattā. Te hi dve therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero, ‘‘mayā kattabbaṃ satthu upaṭṭhānaṃ karotī’’ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti.

Eko kira brāhmaṇo cintesi – ‘‘buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī’’ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – ‘‘sacesi, brāhmaṇa, dhammaratanaṃ pūjitukāmo, ekaṃ bahussutaṃ pūjehī’’ti bahussutaṃ, bhante, ācikkhathāti bhikkhusaṅghaṃ pucchati. So bhikkhusaṅghaṃ upasaṅkamitvā bahussutaṃ, bhante, ācikkhathāti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena cīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā ‘‘kuto, ānanda, laddha’’nti āha. Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto, bhanteti. Āgatakāle dehīti. Sikkhāpadaṃ, bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena, bhanteti. ‘‘Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitu’’nti (pārā. 461; mahāva. 347) sikkhāpadaṃ paññapesi. Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. Evaṃ te therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi.

Apica anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti. Tasmā thero cintesi – ‘‘ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano paṭibhānaṃ byākarissati. Tato revataṃ, anuruddhaṃ, mahākassapaṃ, mahāmoggallānaṃ pucchissāmi. Mahāmoggallāno attano paṭibhānaṃ byākarissati. Tato pañcapi therā maṃ pucchissanti, ahampi attano paṭibhānaṃ byākarissāmī’’ti. Ettāvatāpi ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Yathā hi janapadamhi uppanno aṭṭo gāmabhojakaṃ pāpuṇāti, tasmiṃ nicchituṃ asakkonte janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayaamaccaṃ, tasmiṃ asakkonte senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati, rājavacaneneva chijjati. Evamevaṃ ahañhi paṭhamaṃ ānandaṃ pucchissāmi…pe… atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi.

Bahussuto hotīti bahu assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa sannicayabhūto. Yathā hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca ajjhosāya tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātāti ṭhitā paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhātaṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ ‘‘dhātā’’ti.

Vacasā paricitāti suttadasaka-vaggadasaka-paṇṇāsadasakānaṃ vasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāya vuttaṃ – ‘‘vacasā paricitā manasānupekkhitā’’ti. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suppaṭividdhā. Parimaṇḍalehi padabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhapitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ ohāreti, evamidaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana nikkhattamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā pāḷiyā anusandhiñca pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya, gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya – ‘‘parimaṇḍalehi padabyañjanehī’’ti vuttaṃ.

Anuppabandhehīti ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viya, pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya tattha tattha paharanto osāpento ohāya gacchati. Yopi dhammaṃ kathento kālena sīghaṃ kālena dandhaṃ kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti. Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha vitthāyati, nitthunanto kandanto viya katheti, imesaṃ sabbesampi kathā appabandhā nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnanaye ṭhito acchinnadhāraṃ katvā nadīsotaṃ viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ ‘‘anuppabandhehī’’ti. Anusayasamugghātāyāti sattannaṃ anusayānaṃ samugghātatthāya. Evarūpenāti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho veditabbo.

334. Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne ratoti paṭisallānarato.

335. Sahassaṃ lokānanti sahassaṃ lokadhātūnaṃ. Ettakañhi therassa dhuvasevanaṃ āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi cakkavāḷasahassāni voloketiyeva. Uparipāsādavaragatoti sattabhūmakassa vā navabhūmakassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyāti pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti, arāpi arantarānipi nemiyopi. Evameva kho, āvusoti, āvuso, evaṃ ayampi dibbacakkhuko bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti.

336. Āraññikoti samādiṇṇaaraññadhutaṅgo. Sesapadesupi eseva nayo.

337. No ca saṃsādentīti na osādenti. Sahetukañhi sakāraṇaṃ katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma. Evaṃ na karontīti attho. Pavattinī hotīti nadīsotodakaṃ viya pavattati.

338. Yāya vihārasamāpattiyāti yāya lokiyāya vihārasamāpattiyā, yāya lokuttarāya vihārasamāpattiyā.

339. Sādhu sādhu sāriputtāti ayaṃ sādhukāro ānandattherassa dinno. Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathā taṃ ānandovāti yathā ānandova sammā byākaraṇamāno byākareyya, evaṃ byākataṃ ānandena attano anucchavikameva, ajjhāsayānurūpameva byākatanti attho. Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti – ‘‘aho vata sāsane sabrahmacārī bahussutā bhaveyyu’’nti. Kasmā? Bahussutassa hi kappiyākappiyaṃ sāvajjānavajjaṃ, garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā, samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāya āgataṭṭhāne vipassanāgabbhaṃ gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo hoti – ‘‘aho vata sabrahmacārī ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye uggahetvā āvajjantā sīlādīnaṃ āgataṭṭhānesu sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyu’’nti. Sesavāresupi eseva nayo.

340. Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmāssa evaṃ hoti – ‘‘aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

341. Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti – ‘‘aho vata sabrahmacārī ālokaṃ vaḍḍhetvā dibbena cakkhunā anekesu cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvā vaṭṭabhayena cittaṃ saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

342. Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti – ‘‘aho vata sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

343. Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto, sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti ekatovaḍḍhanaṃ ubhatovaḍḍhananti ābhidhammikadhammakathikasseva pākaṭaṃ. Anābhidhammiko hi dhammaṃ kathento – ‘‘ayaṃ sakavādo ayaṃ paravādo’’ti na jānāti. Sakavādaṃ dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva, paravādaṃ paravādaniyāmeneva dīpeti, dhammantaraṃ na visaṃvādeti. Tasmā therassa evaṃ hoti – ‘‘aho vata sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

344. Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti. Tasmā therassa evaṃ hoti – ‘‘aho vata sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā sabbānassa visevitavipphanditāni bhañjitvā īsakampi bahi nikkhamituṃ adentā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu’’nti. Tasmā evaṃ byākāsi.

345. Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenāti sāriputta, yasmā saṅghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi, dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi sobhanakāraṇaṃ atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva, no dubbhāsitaṃ. Apica mamapi suṇāthāti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgavīriyaṃ adhiṭṭhāya ābhujitaṃ pallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagate ñāṇe rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgavīriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassilokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Passati hi bhagavā – ‘‘anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti, ‘bhagavā mahāgosiṅgasuttaṃ kathento idha, sāriputta, bhikkhu pacchābhattaṃ…pe… evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā’ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgavīriyaṃ adhiṭṭhāya daḷhasamādānā hutvā ‘arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā’ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī’’ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti, sāriputta, evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāgosiṅgasuttavaṇṇanā niṭṭhitā.

3. Mahāgopālakasuttavaṇṇanā

346. Evaṃ me sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanāḷikā, caturassā, nisinnavattikāti. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.

Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā, ajja ettikā na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā, ‘‘imā ettikā gāvo na amhāka’’nti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā vicarantaṃ gosāmikā disvā, ‘‘ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī’’ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma – ‘‘ettikā gāvo setā, ettikā rattā, ettikā kāḷā, ettikā kabarā ettikā nīlā’’ti na jānāti, so gāvīsu haṭāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti, so gāvīsu haṭāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni pātenti, tesaṃ āsāṭikāti nāma. Tāni daṇḍena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ – ‘‘na āsāṭikaṃ hāretā hotī’’ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsenti, tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ…pe… pañcagorasaparibhogatopi paribāhiro hoti.

Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti. Ajja ettikā gāvo naṭṭhā, ajja ettikāti vattabbataṃ āpajjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Na pītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi ‘‘imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho’’ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati…pe… paribāhiro hoti.

Na vīthiṃ jānātīti ‘‘ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo’’ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi āluḷīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako vaccho khīrapipāsāya sukkhati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṅkaroti. Mātā puttakaṃ disvā, ‘‘mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī’’ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo pariṇayanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Na atirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.

347. Idhāti imasmiṃ sāsane. Na rūpaññū hotīti, ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma, ‘‘cakkhāyatanaṃ, sota-ghāna-jivhā-kāyāyatanaṃ, rūpa-sadda-gandha-rasa-phoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro’’ti evaṃ pāḷiyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhi, paññā, vimutti, vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.

Samuṭṭhānato na jānāti nāma, ‘‘ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutocisamuṭṭhātī’’ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā…pe… paribāhiro hoti.

Na lakkhaṇakusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalaṃ kammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchaatekicchaṃ kāraṇākāraṇaṃ na jānāti; taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti.

Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ vutte kāmavitakkādike na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa…pe… paribāhiro hoti.

Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti. Tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati, upasaṅkamanto, ‘‘idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāḷi kiṃ vadeti, imasmiṃ ṭhāne attho kiṃ dīpetī’’ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhampi na paṭivinodenti. Kaṅkhā eva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, abhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya, – ‘‘ayaṃ lokiyo ayaṃ lokuttaro’’ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na pajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Na gocarakusalo hotīti so gopālako pañcāhikavāre sattāhikavāre viya cattāro satipaṭṭhāne, ‘‘ime lokiyā ime lokuttarā’’ti yathābhūtaṃ na pajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā, ‘‘vadeyyātha, bhante, yenattho’’ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā, ‘‘gaṇhatha, bhante, yāvatakena attho’’ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, – ‘‘dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo’’ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettāya kāyakammādikāya atirekapūjāya na pūjeti. Tato therā, – ‘‘ime amhesu garucittīkāraṃ na karontī’’ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāgopālakasuttavaṇṇanā niṭṭhitā.

4. Cūḷagopālakasuttavaṇṇanā

350. Evaṃ me sutanti cūḷagopālakasuttaṃ. Tattha ukkacelāyanti evaṃnāmake nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto. Manussā celāni telapātiyaṃ temetvā ukkā katvā macchaṃ gaṇhiṃsu. Nagare niṭṭhite tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti ukkacelā-tvevassa nāmaṃ akaṃsu. Bhikkhū āmantesīti yasmiṃ ṭhāne nisinnassa sabbā gaṅgā pākaṭā hutvā paññāyati, tādise vālikussade gaṅgātitthe sāyanhasamaye mahābhikkhusaṅghaparivuto nisīditvā mahāgaṅgaṃ paripuṇṇaṃ sandamānaṃ olokento, – ‘‘atthi nu kho imaṃ gaṅgaṃ nissāya koci pubbe vaḍḍhiparihāniṃ patto’’ti āvajjitvā, pubbe ekaṃ bālagopālakaṃ nissāya anekasatasahassā gogaṇā imissā gaṅgāya āvaṭṭe patitvā samuddameva paviṭṭhā, aparaṃ pana paṇḍitagopālakaṃ nissāya anekasatasahassagogaṇassa sotthi jātā vaḍḍhi jātā ārogyaṃ jātanti addasa. Disvā imaṃ kāraṇaṃ nissāya bhikkhūnaṃ dhammaṃ desessāmīti cintetvā bhikkhū āmantesi.

Māgadhakoti magadharaṭṭhavāsī. Duppaññajātikoti nippaññasabhāvo dandho mahājaḷo. Asamavekkhitvāti asallakkhetvā anupadhāretvā. Patāresīti tāretuṃ ārabhi. Uttaraṃ tīraṃ suvidehānanti gaṅgāya orime tīre magadharaṭṭhaṃ, pārime tīre videharaṭṭhaṃ, gāvo magadharaṭṭhato videharaṭṭhaṃ netvā rakkhissāmīti uttaraṃ tīraṃ patāresi. Taṃ sandhāya vuttaṃ – ‘‘uttaraṃ tīraṃ suvidehāna’’nti. Āmaṇḍalikaṃ karitvāti maṇḍalikaṃ katvā. Anayabyasanaṃ āpajjiṃsūti avaḍḍhiṃ vināsaṃ pāpuṇiṃsu, mahāsamuddameva pavisiṃsu. Tena hi gopālakena gāvo otārentena gaṅgāya orimatīre samatitthañca visamatitthañca oloketabbaṃ assa, majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalāni sallakkhetabbāni assu. Tathā pārimatīre tīṇi cattāri titthāni, imasmā titthā bhaṭṭhā imaṃ titthaṃ gaṇhissanti, imasmā bhaṭṭhā imanti. Ayaṃ pana bālagopālako orimatīre gunnaṃ otaraṇatitthaṃ samaṃ vā visamaṃ vā anoloketvāva majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalānipi asallakkhetvāva paratīre cattāri pañca uttaraṇatitthāni asamavekkhitvāva atittheneva gāvo otāresi. Athassa mahāusabho javanasampannatāya ceva thāmasampannatāya ca tiriyaṃ gaṅgāya sotaṃ chetvā pārimaṃ tīraṃ patvā chinnataṭañceva kaṇṭakagumbagahanañca disvā, ‘‘dubbiniviṭṭhameta’’nti ñatvā dhuragga-patiṭṭhānokāsampi alabhitvā paṭinivatti. Gāvo mahāusabho nivatto mayampi nivattissāmāti nivattā. Mahato gogaṇassa nivattaṭṭhāne udakaṃ chijjitvā majjhe gaṅgāya āvaṭṭaṃ uṭṭhapesi. Gogaṇo āvaṭṭaṃ pavisitvā samuddameva patto. Ekopi goṇo arogo nāma nāhosi. Tenāha – ‘‘tattheva anayabyasanaṃ āpajjiṃsū’’ti.

Akusalā imassa lokassāti idha loke khandhadhātāyatanesu akusalā achekā, paralokepi eseva nayo. Māradheyyaṃ vuccati tebhūmakadhammā. Amāradheyyaṃ nava lokuttaradhammā. Maccudheyyampi tebhūmakadhammāva. Amaccudheyyaṃ nava lokuttaradhammā. Tattha akusalā achekā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Maccudheyyepi eseva nayo. Tesanti tesaṃ evarūpānaṃ samaṇabrāhmaṇānaṃ, iminā cha satthāro dassitāti veditabbā.

351. Evaṃ kaṇhapakkhaṃ niṭṭhapetvā sukkapakkhaṃ dassento bhūtapubbaṃ, bhikkhavetiādimāha. Tattha balavagāvoti dantagoṇe ceva dhenuyo ca. Dammagāvoti dametabbagoṇe ceva avijātagāvo ca. Vacchatareti vacchabhāvaṃ taritvā ṭhite balavavacche. Vacchaketi dhenupake taruṇavacchake. Kisābalaketi appamaṃsalohite mandathāme. Tāvadeva jātakoti taṃdivase jātako. Mātugoravakena vuyhamānoti mātā purato purato huṃhunti goravaṃ katvā saññaṃ dadamānā urena udakaṃ chindamānā gacchati, vacchako tāya goravasaññāya dhenuyā vā urena chinnodakena gacchamāno ‘‘mātugoravakena vuyhamāno’’ti vuccati.

352. Mārassa sotaṃ chetvāti arahattamaggena mārassa taṇhāsotaṃ chetvā. Pāraṃ gatāti mahāusabhā nadīpāraṃ viya saṃsārapāraṃ nibbānaṃ gatā. Pāraṃ agamaṃsūti mahāusabhānaṃ pāraṅgatakkhaṇe gaṅgāya sotassa tayo koṭṭhāse atikkamma ṭhitā mahāusabhe pāraṃ patte disvā tesaṃ gatamaggaṃ paṭipajjitvā pāraṃ agamaṃsu. Pāraṃ gamissantīti catumaggavajjhānaṃ kilesānaṃ tayo koṭṭhāse khepetvā ṭhitā idāni arahattamaggena avasesaṃ taṇhāsotaṃ chetvā balavagāvo viya nadīpāraṃ saṃsārapāraṃ nibbānaṃ gamissantīti. Iminā nayena sabbavāresu attho veditabbo. Dhammānusārino, saddhānusārinoti ime dve paṭhamamaggasamaṅgino.

Jānatāti sabbadhamme jānantena buddhena. Suppakāsitoti sukathito. Vivaṭanti vivaritaṃ. Amatadvāranti ariyamaggo. Nibbānapattiyāti tadatthāya vivaṭaṃ. Vinaḷīkatanti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethāti kattukamyatāchandena arahattaṃ patthetha, kattukāmā nibbattetukāmā hothāti attho. ‘‘Patta’tthā’’tipi pāṭho. Evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷagopālakasuttavaṇṇanā niṭṭhitā.

5. Cūḷasaccakasuttavaṇṇanā

353. Evaṃ me sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.

Saccako nigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca pañca pañca vādasatāni uggahetvā, vādaṃ āropessāmāti jambudīpe vicarantā vesāliyaṃ samāgatā. Licchavirājāno disvā, – ‘‘tvaṃ ko, tvaṃ kā’’ti pucchiṃsu. Nigaṇṭho – ‘‘ahaṃ vādaṃ āropessāmīti jambudīpe vicarāmī’’ti āha. Nigaṇṭhīpi tathā āha. Licchavino, ‘‘idheva aññamaññaṃ vādaṃ āropethā’’ti āhaṃsu. Nigaṇṭhī attanā uggahitāni pañcavādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ. Licchavino, – ‘‘tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idheva vasathā’’ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā, – ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā ācāravatī nāma. Tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni pañca pañca vādasatāni uggahesuṃ. Tā vayapattā mātāpitaro avocuṃ – ‘‘amhākaṃ ammā kule dārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana agāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito tāsaṃ maddituṃ sakkoti, tassa santike pabbajanti. Tumhe kiṃ karissathā’’ti? Mayampi evameva karissāmāti. Catassopi paribbājikavesaṃ gahetvā, ‘‘ayaṃ jambudīpo nāma jambuyā paññāyatī’’ti jambusākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambudhajaṃ ṭhapetvā, – ‘‘yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū’’ti vatvā gāmaṃ pavisanti. Evaṃ gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambudhajaṃ ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā.

Tena samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambudhajaṃ disvā, – ‘‘kimida’’nti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tena hi maddathāti. Na sakkoma, bhante, bhāyāmāti. ‘‘Kumārā mā bhāyatha, ‘kena amhākaṃ jambudhajo maddāpito’ti vutte, buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane therassa santikaṃ gacchathāti vadeyyāthā’’ti āha. Te therassa vacanaṃ sutvā jambudhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato. Paribbājikāpi gāmato nikkhamitvā, ‘‘amhākaṃ dhajo kena maddāpito’’ti pucchiṃsu. Dārakā tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gahetvā, – ‘‘buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā nikkhamathā’’ti ārocesuṃ. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ agamiṃsu.

Thero – ‘‘amhākaṃ vasanaṭṭhāne mātugāmassa āgamanaṃ nāma aphāsuka’’nti vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu – ‘‘tumhehi amhākaṃ dhajo maddāpito’’ti? Āma, mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ karissāmāti. Sādhu karotha, kassa pucchā kassa vissajjanaṃ hotūti? Pucchā nāma amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti āha. Tā catassopi catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero khaggena kumudanāḷaṃ chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā kathesi, kathetvā puna pucchathāti āha. Ettakameva, bhante, mayaṃ jānāmāti. Thero āha – ‘‘tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekaṃ yeva pañhaṃ pucchissāmi, taṃ tumhe kathethā’’ti. Tā therassa visayaṃ disvā, ‘‘pucchatha, bhante, byākarissāmā’’ti vattuṃ nāsakkhiṃsu. ‘‘Vada, bhante, jānamānā byākarissāmā’’ti puna āhaṃsu.

Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā, – ‘‘ekaṃ nāma ki’’nti pucchi. Tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti āha. Na passāma, bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ tumhe ekaṃ pañhampi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti? Tumhākaṃ, bhante, jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti? Tā mātāpitūhi vuttavacanaṃ ārocetvā, ‘‘tumhākaṃ santike pabbajissāmā’’ti āhaṃsu. Tumhe mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ gahetvā bhikkhuniupassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā bhikkhunisaṅghassa santikaṃ gantvā pabbajiṃsu. Pabbajitā ca pana appamattā ātāpiniyo hutvā nacirasseva arahattaṃ pāpuṇiṃsu.

Ayaṃ saccako tāsaṃ catunnampi kaniṭṭhabhātiko. Tāhi catūhipi uttaritarapañño, mātāpitūnampi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggahetvā katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati, paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā carati, imaṃ sandhāya vuttaṃ ‘‘saccako nigaṇṭhaputto’’ti.

Bhassappavādakoti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako. Paṇḍitavādoti ahaṃ paṇḍitoti evaṃ vādo. Sādhusammato bahujanassāti yaṃ yaṃ nakkhattacārena ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddhoti kathāmaggena dosaṃ āropito. Āyasmā assajīti sāriputtattherassa ācariyo assajitthero. Jaṅghāvihāraṃ anucaṅkamamānoti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamīti kasmā upasaṅkami? Samayajānanatthaṃ.

Evaṃ kirassa ahosi – ‘‘ahaṃ ‘samaṇassa gotamassa vādaṃ āropessāmī’ti āhiṇḍāmi, ‘samayaṃ panassa na jānāmī’ti na āropesiṃ. Parassa hi samayaṃ ñatvā āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako paññāyati assajitthero; so attano satthu samaye kovido, etāhaṃ pucchitvā kathaṃ patiṭṭhāpetvā samaṇassa gotamassa vādaṃ āropessāmī’’ti. Tasmā upasaṅkami. Vinetīti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca dukkhanti vutte theraṃ puccheyya – ‘‘bho assaji, kimatthaṃ tumhe pabbajitā’’ti. Tato ‘‘maggaphalatthāyā’’ti vutte, – ‘‘nayidaṃ, bho assaji, tumhākaṃ sāsanaṃ nāma, mahāāghātanaṃ nāmetaṃ, nirayussado nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya dukkhameva jirāpentā āhiṇḍathā’’ti dosaṃ āropeyya, tasmā paravādissa pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ kathessāmīti cintetvā, ‘‘rūpaṃ, bhikkhave, anicca’’nti imaṃ aniccānattavaseneva kathaṃ katheti. Dussutanti sotuṃ ayuttaṃ.

354. Santhāgāreti rājakulānaṃ atthānusāsanasanthāgārasālāyaṃ. Yena te licchavī tenupasaṅkamīti evaṃ kirassa ahosi – ‘‘ahaṃ pubbe samayaṃ ajānanabhāvena samaṇassa gotamassa vādaṃ na āropesiṃ, idāni panassa mahāsāvakena kathitaṃ samayaṃ jānāmi, ime ca mama antevāsikā pañcasatā licchavī sannipatitā. Etehi saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī’’ti tasmā upasaṅkami. Ñātaññatarenāti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitanti yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyāti attano abhimukhaṃ kaḍḍheyya. Parikaḍḍheyyāti purato paṭipaṇāmeyya. Samparikaḍḍheyyāti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjanti surāghare piṭṭhakilañjaṃ. Soṇḍikādhuttoti surādhutto. Vālaṃ kaṇṇe gahetvāti surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā. Odhuneyyāti adhomukhaṃ katvā dhuneyya. Niddhuneyyāti uddhaṃmukhaṃ katvā dhuneyya. Nipphoṭeyyāti punappunaṃ papphoṭeyya. Sāṇadhovikaṃ nāmāti ettha manussā sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya tattha gantvā sāṇamuṭṭhiṃ gahetvā, dakkhiṇato vāmato sammukhā cāti tīsu phalakesu sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarasatthiyaṃ pakkhipanto kīḷittha. Tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati, taṃ sandhāya vuttaṃ – ‘‘sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī’’ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatīti yo saccako nigaṇṭhaputto bhagavato vādaṃ āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu brahmā bhavamāno bhagavato vādaṃ āropessati? Na hi sakkā pakatimanussena bhagavato vādaṃ āropetunti ayamettha adhippāyo.

355. Tena kho pana samayenāti yasmiṃ samaye saccako ārāmaṃ pāvisi, tasmiṃ. Kismiṃ pana samaye pāvisīti? Mahāmajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ. Divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gaṇhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti vilokento araññe hatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya, ‘‘yena te bhikkhū’’tiādi vuttaṃ. Kahaṃ nu kho, bhoti katarasmiṃ āvāse vā maṇḍape vāti attho. Esa, aggivessana, bhagavāti tadā kira bhagavā paccūsakāle mahākaruṇā samāpattiṃ samāpajjitvā dasasahassacakkavāḷe sabbaññutaññāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa – ‘‘sve saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo āgamissatī’’ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivāro vesāliyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre nisinnaṃ bhagavantaṃ dassentā, ‘‘esa aggivessana bhagavā’’ti āhaṃsu.

Mahatiyā licchaviparisāya saddhinti heṭṭhā pañcamattehi licchavisatehi parivutoti vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni licchavirājasatāni gahetvā, ‘‘vādatthiko bhagavantaṃ upasaṅkamanto’’ti sutvā dvinnaṃ paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā parisā mahatī aparicchinnagaṇanā ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ – ‘‘sace no micchādiṭṭhikā codessanti, ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ, ‘kiṃ añjalimattakaraṇenapi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti, ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā’ti vakkhāmā’’ti. Nāma gottanti, bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho gotama, ahaṃ vāsiṭṭho nāma kaccāno nāma idha āgatoti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā, ‘‘ekaṃ dve kathāsallāpe karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

356. Kiñcideva desanti kañci okāsaṃ kiñci kāraṇaṃ, athassa bhagavā pañhapucchane ussāhaṃ janento āha – puccha, aggivessana, yadākaṅkhasīti. Tassattho – ‘‘puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi’’. Atha vā ‘‘puccha yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī’’ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana ‘‘pucchāvuso, yadākaṅkhasī’’ti (saṃ. ni. 1.237) vā, ‘‘puccha, mahārāja, yadākaṅkhasī’’ti (dī. ni. 1.162) vā,

‘‘Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ iti. (dī. ni. 2.356) vā,

‘‘Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī’’ti (ma. ni. 3.85) vā,

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā’’ti. (su. ni. 1036) vā,

‘‘Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ iti. (su. ni. 517) vā –

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito

‘‘Koṇḍañña pañhāni viyākarohi,

Yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo,

Yaṃ vuddhamāgacchati esa bhāro’’ti. (jā. 2.17.60) –

Evaṃ sakkādīnaṃ atthāya isīhi yācito

‘‘Katāvakāsā pucchantu bhonto,

Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ,

Ñatvā sayaṃ lokamimaṃ parañcā’’ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena pañhaṃ puṭṭho okāse kārite, jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ nisinnova –

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti. (jā. 1.16.172) –

Sabbaññupavāraṇaṃ pavāresi.

Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano pañhaṃ pucchanto, ‘‘kathaṃ pana, bho gotamā’’tiādimāha.

Athassa bhagavā, ‘‘passatha, bho, aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti, nanu mayā paṭikacceva vuttaṃ, ‘sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ, evāhaṃ vādaṃ āropessāmī’ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā kātu’’nti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena kathitaniyāmeneva kathento, evaṃ kho ahaṃ, aggivessanātiādimāha. Upamā maṃ, bho gotama, paṭibhātīti, bho gotama, mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti vadati. Paṭibhātu taṃ, aggivessanāti upaṭṭhātu te, aggivessana, āhara taṃ upamaṃ visatthoti bhagavā avoca. Balakaraṇīyāti bāhubalena kattabbā kasivāṇijjādikā kammantā. Rūpattāyaṃ purisapuggaloti rūpaṃ attā assāti rūpattā, rūpaṃ attāti gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyāti tasmiṃ attāti gahitarūpe patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatīti kusalaṃ vā akusalaṃ vā paṭilabhati. Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? Ime pañcakkhandhā imesaṃ sattānaṃ pathavī viya patiṭṭhā, te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhento pañcakkhandhā anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena āhaṭaopammaṃ niyatameva, sabbaññubuddhato añño tassa kathaṃ chinditvā vāde dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā vinetuṃ na sakkonti, buddhāva vinenti. Ayampi nigaṇṭho buddhaveneyyo, tasmā etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ, aggivessanātiādimāha.

Atha nigaṇṭho cintesi – ‘‘ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti, sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati. Handāhaṃ imaṃ vādaṃ mahājanassāpi matthake pakkhipāmī’’ti, tasmā evamāha – ahampi, bho gotama, evaṃ vadāmi rūpaṃ me attā…pe… viññāṇaṃ me attāti, ayañca mahatī janatāti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi vādīvarataro, tasmā cintesi – ‘‘ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā ekakaṃyeva naṃ niggaṇhissāmī’’ti. Atha naṃ kiñhi te, aggivessanātiādimāha. Tassattho – nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ saṃvaṭṭitvā mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi, mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi, bho gotamātiādimāha.

357. Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā, tena hi, aggivessanāti pucchaṃ ārabhi. Tattha tena hīti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijiteti attano raṭṭhe. Ghātetāyaṃ vā ghātetunti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanajānirahaṃ jāpetabbayuttaṃ jāpetuṃ jiṇṇadhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ, nīharituṃ. Vattituñca arahatīti vattati ceva vattituñca arahati. Vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotūti mama rūpaṃ evaṃvidhaṃ hotu, pāsādikaṃ abhirūpaṃ alaṅkatappaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo viya ca manāpadassananti. Evaṃ me rūpaṃ mā ahosīti mama rūpaṃ evaṃvidhaṃ mā hotu, dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti.

Tuṇhī ahosīti nigaṇṭho imasmiṃ ṭhāne viraddhabhāvaṃ ñatvā, ‘‘samaṇo gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā, ‘aggivessana, tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati, kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevasadisehi attabhāvehi virocanti abhirūpā pāsādikā, evaṃ na virocasī’ti. Sace na vattatīti vakkhāmi, samaṇo gotamo uṭṭhahitvā, ‘aggivessana, tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā idāni paṭikkhipasī’ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso, na vattatīti vuttepi eko doso’’ti tuṇhī ahosi. Dutiyampi bhagavā pucchi, dutiyampi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ bhagavatā pucchite abyākarontassa sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti. Tasmā yāvatatiyaṃ apucchitvā atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – etaṃ ‘‘byākarohī dānī’’tiādivacanaṃ avoca.

Tattha sahadhammikanti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kandalamakulasadisā dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Apica, ‘‘ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu’’nti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā, ‘‘bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakka’’nti paṭiññamakāsi. Tasmā ‘‘ajja saccakaṃ tāsetvā pañhaṃ vissajjāpessāmī’’ti āgato.

Bhagavā ceva passati, saccako ca nigaṇṭhaputtoti yadi hi taṃ aññepi passeyyuṃ. Taṃ kāraṇaṃ agaru assa, ‘‘samaṇo gotamo saccakaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato saccako bhayena kathesī’’ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So ‘‘aññepi nu kho passantī’’ti olokento kassaci lomahaṃsamattampi na addasa. Tato – ‘‘idaṃ bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, ‘kiṃ tuyhameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe khittova yakkhaṃ passasī’ti vadeyyu’’nti cintetvā – ‘‘na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā’’ti maññamāno, atha kho saccako nigaṇṭhaputto…pe… bhagavantaṃ etadavoca. Tāṇaṃ gavesīti tāṇanti gavesamāno. Leṇaṃ gavesīti leṇanti gavesamāno. Saraṇaṃ gavesīti saraṇanti gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati viddhaṃsetīti attho.

358. Manasi karitvāti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ me vedanā hotūti kusalāva hotu, sukhāva hotu. Evaṃ me saññā hotūti kusalāva hotu, sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi eseva nayo. Mā ahosīti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ nūti yuttaṃ nu. Samanupassitunti ‘‘etaṃ mama esohamasmi eso me attā’’ti evaṃ taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ, bho gotamāti na yuttametaṃ, bho gotama. Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna ḍaṃsāpetvā ubbāheyya, evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīnoti imaṃ pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhositotipi taṇhādiṭṭhivaseneva veditabbo. Dukkhaṃ etaṃ mamātiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena samanupassatīti attho. Parijāneyyāti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya parito jāneyya. Parikkhepetvāti khayaṃ vayaṃ anuppādaṃ upanetvā.

359. Navanti taruṇaṃ. Akukkukajātanti pupphaggahaṇakāle anto aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Rittoti suñño antosāravirahito. Rittattāva tuccho. Aparaddhoti parājito. Bhāsitā kho pana teti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya jayaṃ pavedento gacchati. So sammāsambuddhampi tatheva viheṭhessāmīti saññāya upasaṅkamitvā –

‘‘Ambho ko nāma yaṃ rukkho, sinnapatto sakaṇṭako;

Yattha ekappahārena, uttamaṅgaṃ vibhijjita’’nti.

Ayaṃ khadiraṃ āhacca asārakarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutaññāṇasāraṃ āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaññāṇassa thaddhabhāvaṃ aññāsi. Tadassa parisamajjhe pakāsento bhāsitā kho pana tetiādimāha. Natthi etarahīti upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati. Suvaṇṇavaṇṇaṃ kāyaṃ vivarīti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti. Atha bhagavā galavāṭakasammukhaṭṭhāne cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā viya, rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ uttamasiraṃ padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā evamakāsīti? Mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ sedo natthīti vadati, saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā paggharanti. Samaṇo pana gotamo ghanadupaṭṭacīvaraṃ pārupitvā nisinno, anto sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti uttari appassanto. Nisīdīti pādaṅguṭṭhakena bhūmiṃ kasamāno nisīdi.

360. Dummukhoti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ panassa etaṃ. Abhabbo taṃ pokkharaṇiṃ puna otaritunti sabbesaṃ aḷānaṃ bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti dasseti. Visūkāyikānīti diṭṭhivisūkāni. Visevitānīti diṭṭhisañcaritāni. Vipphanditānīti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyoti ettha yadidanti nipātamattaṃ; vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayena upasaṅkamituṃ abhabbo; dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ licchaviputtaṃ etadavocāti kasmā avoca? Dummukhassa kirassa upamāharaṇakāle sesa licchavikumārāpi cintesuṃ – ‘‘iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ avamāno kato, ayaṃ dāni amittassa piṭṭhiṃ passituṃ kālo. Mayampi ekekaṃ upamaṃ āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī’’ti, te opammāni karitvā dummukhassa kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā, ime sabbeva gīvaṃ ukkhipitvā oṭṭhehi calamānehi ṭhitā; sace paccekā upamā harituṃ labhissanti, puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehīti tiṭṭha, mā puna bhaṇāhīti attho.

361. Tiṭṭhatesā, bho gotamāti, bho gotama, esā amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññeti etañhi vacanaṃ vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Atha vā tiṭṭhatesāti ettha kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññeti ettha panidaṃ vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho.

Idāni pañhaṃ pucchanto kittāvatātiādimāha. Tattha vesārajjapattoti ñāṇapatto. Aparappaccayoti aparappattiyo. Athassa bhagavā pañhaṃ vissajjento idha, aggivessanātiādimāha, taṃ uttānatthameva. Yasmā panettha passatīti vuttattā sekkhabhūmi dassitā. Tasmā uttari asekkhabhūmiṃ pucchanto dutiyaṃ pañhaṃ pucchi, tampissa bhagavā byākāsi. Tattha dassanānuttariyenātiādīsu dassanānuttariyanti lokiyalokuttarā paññā. Paṭipadānuttariyanti lokiyalokuttarā paṭipadā. Vimuttānuttariyanti lokiyalokuttarā vimutti. Suddhalokuttarameva vā gahetvā dassanānuttariyanti arahattamaggasammādiṭṭhi. Paṭipadānuttariyanti sesāni maggaṅgāni. Vimuttānuttariyanti aggaphalavimutti. Khīṇāsavassa vā nibbānadassanaṃ dassanānuttariyaṃ nāma. Maggaṅgāni paṭipadānuttariyaṃ. Aggaphalaṃ vimuttānuttariyanti veditabbaṃ. Buddho so bhagavāti so bhagavā sayampi cattāri saccāni buddho. Bodhāyāti paresampi catusaccabodhāya dhammaṃ deseti. Dantotiādīsu dantoti nibbisevano. Damathāyāti nibbisevanatthāya. Santoti sabbakilesavūpasamena santo. Samathāyāti kilesavūpasamāya. Tiṇṇoti caturoghatiṇṇo. Taraṇāyāti caturoghataraṇāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti kilesaparinibbānatthāya.

362. Dhaṃsīti guṇadhaṃsakā. Pagabbāti vācāpāgabbiyena samannāgatā. Āsādetabbanti ghaṭṭetabbaṃ. Āsajjāti ghaṭṭetvā. Natveva bhavantaṃ gotamanti bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahataṃ sakalaṃ ādāya pakkamituṃ thāmo natthīti dasseti. Na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthaṃ āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi attānameva thometi. Evameva sopi siyā hi, bho gotama, hatthiṃ pabhinnantiādīhi bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ pabhinnahatthiṃ viya, jalitaaggikkhandhaṃ viya, phaṇakataāsīvisaṃ viya ca vādatthikā sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti. Evaṃ attānaṃ ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu metiādimāha. Tattha adhivāsetūti sampaṭicchatu. Svātanāyāti yaṃ me tumhesu kāraṃ karoto sve bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.

363. Yamassa patirūpaṃ maññeyyāthāti te kira licchavī tassa pañcathālipākasatāni niccabhattaṃ āharanti. Tadeva sandhāya esa sve tumhe yaṃ assa samaṇassa gotamassa patirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha; samaṇassa hi gotamassa tumhe paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati. Bhattābhihāraṃ abhihariṃsūti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho, onittaṃ nānābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcāti yaṃ imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahīti vipākakkhandhānaṃyeva parivāro. Taṃ dāyakānaṃ sukhāya hotūti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira so ahaṃ pabbajito nāma, pabbajitena ca na yuttaṃ attano dānaṃ niyyātetunti tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho, aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa matena vināyeva attano dinnaṃ dakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasaccakasuttavaṇṇanā niṭṭhitā.

6. Mahāsaccakasutavaṇṇanā

364. Evaṃ me sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto. Bhikkhūnañhi vattapaṭipattiṃ katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā kataraṃ gāmaṃ pavisissāmāti vitakkamāḷake ṭhitakālo nāma hoti. Bhagavā evarūpe samaye rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ pārupitvā gandhakuṭito nikkhamma bhikkhusaṅghaparivuto gandhakuṭipamukhe aṭṭhāsi. Taṃ sandhāya, – ‘‘ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamaya’’nti ca vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti kasmā upasaṅkamīti? Vādāropanajjhāsayena. Evaṃ kirassa ahosi – ‘‘pubbepāhaṃ apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā parisamajjhe maṅku jāto. Idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi. Yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi. Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī’’ti niddāpañhaṃ nāma gahetvā iminā vādajjhāsayena upasaṅkami.

Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa kirassa evaṃ ahosi – ‘‘bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanañca labhissati. Tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī’’ti. Tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha. ‘‘Kāraṇaṃ ānando vadatī’’ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocāti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi, bho gotamātiādivacanaṃ avoca.

365. Phusanti hi te, bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambhoti khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena panettha bhavissatīti anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyassa vasavatti. Kāyabhāvanāti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanātipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha. Aṭṭhakathāyaṃ pana vuttaṃ – ‘‘yatheva ‘bhūtapubbanti vatvā ūrukkhambhopi nāma bhavissatī’tiādīni vadato anāgatarūpaṃ na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī’’ti.

No kāyabhāvananti pañcātapatappanādiṃ attakilamathānuyogaṃ sandhāyāha. Ayañhi tesaṃ kāyabhāvanā nāma. Kiṃ pana so disvā evamāha? So kira divādivassa vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha.

366. Atha naṃ bhagavā anuyuñjanto kinti pana te, aggivessana, kāyabhāvanā sutāti āha. So taṃ vitthārento seyyathidaṃ, nando vacchotiādimāha. Tattha nandoti tassa nāmaṃ. Vacchoti gottaṃ. Kisoti nāmaṃ. Saṃkiccoti gottaṃ. Makkhaligosālo heṭṭhā āgatova. Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakapattā ahesuṃ. Uḷārāni uḷārānīti paṇītāni paṇītāni. Gāhenti nāmāti balaṃ gaṇhāpenti nāma. Brūhentīti vaḍḍhenti. Medentīti jātamedaṃ karonti. Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantīti pacchā uḷārakhādanīyādīhi santappenti, vaḍḍhenti. Ācayāpacayo hotīti vaḍḍhi ca avaḍḍhi ca hoti, iti imassa kāyassa kālena vaḍḍhi, kālena parihānīti vaḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto, ‘‘kinti pana te, aggivessana, cittabhāvanā sutā’’ti āha. Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.

367. Kuto pana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi? So tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana ṭhāne codanālayatthero, ‘‘abuddhavacanaṃ nāmetaṃ pada’’nti bījaniṃ ṭhapetvā pakkamituṃ ārabhi. Atha naṃ mahāsīvatthero āha – ‘‘dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampī’’ti (saṃ. ni. 2.62). Taṃ sutvā sallakkhesi – ‘‘oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī’’ti.

368. Sukhasārāgīti sukhasārāgena samannāgato. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānañhi anantarapaccayatā paṭṭhāne (paṭṭhā. 1.2.45-46) paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā tiṭṭhati. Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā.

369. Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa āsanno. Kathaṃ? Vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hotīti cittaṃ haññati vihaññati vipphandati. Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhetvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ dūrāpagataṃ hoti, anappakaṃ sukhaṃ okkamati. Evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā, na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti. Tena vuttaṃ – ‘‘uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā’’ti.

370. Āsajja upanīyāti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata meti taṃ vata mama cittaṃ.

371. Kiñhi no siyā, aggivessanāti, aggivessana, kiṃ na bhavissati, bhavissateva, mā evaṃ saññī hohi, uppajjiyeva me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ pakāsetuṃ upari pasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi. Tattha idha me, aggivessana, pubbeva sambodhā…pe… tattheva nisīdiṃ, alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.

374. Allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ. Sasnehanti sakhīraṃ. Kāmehīti vatthukāmehi. Avūpakaṭṭhāti anapagatā. Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena pipāsā. Anudahanavasena pariḷāhoti veditabbo. Opakkamikāti upakkamanibbattā. Ñāṇāya dassanāya anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva.

Idaṃ panettha opammasaṃsandanaṃ – allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā. Udake pakkhittabhāvo viya kilesakāmena tintatā; manthanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Amanthanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā; pacchimā brāhmaṇadhammikapabbajjāya.

376. Tatiyaupamāya koḷāpanti chinnasinehaṃ nirāpaṃ. Thale nikkhittanti pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ – sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā. Manthanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo. Aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā bhagavatā attano atthāya āhaṭā.

377. Idāni attano dukkarakārikaṃ dassento, tassa mayhantiādimāha. Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti? Katvāpi akatvāpi samatthova. Atha kasmā akāsīti? Sadevakassa lokassa attano parakkamaṃ dassessāmi. So ca maṃ vīriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ rajjaṃ labhitvāpi khattiyo na tathāpamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo. Evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā, ‘‘asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī’’ti cintayato balavasomanassaṃ uppajjati. Evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaramakāsi.

Apica pacchimaṃ janataṃ anukampamānopi akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutaññāṇaṃ patto, kimaṅgaṃ pana mayanti padhānavīriyaṃ kattabbaṃ maññissati; evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampamāno akāsiyeva.

Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ. Abhiniggaṇheyyanti niggaṇheyyaṃ. Abhinippīḷeyyanti nippīḷeyyaṃ. Abhisantāpeyyanti tāpetvā vīriyanimmathanaṃ kareyyaṃ. Sāraddhoti sadaratho. Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho.

378. Appāṇakanti nirassāsakaṃ. Kammāragaggariyāti kammārassa gaggaranāḷiyā. Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya. Devatāti bodhisattassa caṅkamanakoṭiyaṃ paṇṇasālapariveṇasāmantā ca adhivatthā devatā.

Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi. So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu – ‘‘vihārotveva so arahato’’ti, ‘‘arahanto nāma evarūpā honti matakasadisā’’ti laddhiyā vadanti. Tattha yā devatā ‘‘kālaṅkato’’ti āhaṃsu, tā gantvā suddhodanamahārājassa ārocesuṃ – ‘‘tumhākaṃ putto kālaṅkato’’ti. Mama putto buddho hutvā kālaṅkato, no ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti. Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālaṅkiriyā nāma natthīti.

Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi – tumhākaṃ bhagavā padhānakaraṇakāle devatā āgantvā, ‘‘putto te, mahārāja, kālaṅkato’’ti āhaṃsūti. Kiṃ saddahasi mahārājāti? Na bhagavā saddahinti. Idāni, mahārāja, supinappaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi? Ahampi buddho jāto, tvampi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa, ‘‘tumhākaṃ putto dhammapālakumāro kālaṅkato, idamassa aṭṭhī’’ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe, ‘‘mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī’’ti avocuttha, mahārājāti imissā aṭṭhuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.

379. kho tvaṃ mārisāti sampiyāyamānā āhaṃsu. Devatānaṃ kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti. Ajajjitanti abhojanaṃ. Halanti vadāmīti alanti vadāmi, alaṃ iminā evaṃ mā karittha, yāpessāmahanti evaṃ paṭisedhemīti attho.

380-1. Maṅguracchavīti maṅguramacchacchavi. Etāva paramanti tāsampi vedanānametaṃyeva paramaṃ, uttamaṃ pamāṇaṃ. Pitu sakkassa kammante…pe… paṭhamaṃ jhānaṃ upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti. Nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasatasahassaṃ yojīyati. Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti. Sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti. Rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti. Balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.

Kammantaṭṭhāne eko jamburukkho bahalapattapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti. Rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati. Etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu – ‘‘kumāro deva, evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa parimaṇḍalā ṭhitā’’ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā, ‘‘idaṃ te, tāta, dutiyaṃ vandana’’nti puttaṃ vandi. Idametaṃ sandhāya vuttaṃ – ‘‘pitu sakkassa kammante…pe… paṭhamajjhānaṃ upasampajja viharitā’’ti. Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho etaṃ ānāpānassatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇanti nayidaṃ bodhāya maggo bhavissati, ānāpānassatipaṭhamajjhānaṃ pana bhavissatīti evaṃ ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaviññāṇaṃ satānusāriviññāṇaṃ nāma. Yaṃ taṃ sukhanti yaṃ taṃ ānāpānassatipaṭhamajjhānasukhaṃ.

382. Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti. Bāhullikoti paccayabāhulliko. Āvatto bāhullāyāti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsūti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhiṃ pattakāle kāyavivekassa okāsadānatthaṃ dhammatāya gatā. Gacchantā ca aññaṭṭhānaṃ agantvā bārāṇasimeva agamaṃsu. Bodhisatto tesu gatesu addhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍe aparājitapallaṅke nisīditvā sabbaññutaññāṇaṃ paṭivijjhi.

383. Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ.

387. Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho kira cintesi – ‘‘ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ. Samaṇo gotamo ‘aparāpi maṃ, aggivessana, aparāpi maṃ, aggivessanā’ti pariyosānaṃ adassento kathetiyeva. Kupito nu kho’’ti? Atha bhagavā, aggivessana, tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya eva tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi. Tattha ārabbhāti sandhāya. Yāvadevāti payojanavidhi paricchedaniyamanaṃ. Idaṃ vuttaṃ hoti – paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva purimasminti iminā kiṃ dassetīti? Saccako kira cintesi – ‘‘samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rañjento maññe vicarati, anto panassa cittekaggatā natthī’’ti. Atha bhagavā, aggivessana, na tathāgato parisaṃ rañjento vicarati, cakkavāḷapariyantāyapi parisāya tathāgato dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī, suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha.

Ajjhattamevāti gocarajjhattameva. Sannisādemīti sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose avicchinneyeva samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānañhi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre samāpattiṃ samāpajjanti. Yena sudaṃ niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti.

Okappaniyametanti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attano ovaṭṭikasāraṃ katvā ānītapañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitāti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyasaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati; evamevaṃ imassapi satthā asambhinnakhīrapakkapāyasasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyaṃ dhammadesanaṃ deseti. Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattampi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītapañhaṃ apucchitvā gantuṃ asakkonto evamāha. Tattha yasmā thinamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānampi pattāni patilīyanti, pāto vipphārikāni honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānampi hoti. Taṃ sandhāya, ‘‘abhijānāmaha’’ntiādimāha. Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti.

389. Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Upanītehīti upanetvā kathitehi. Vacanappathehīti vacanehi. Abhinanditvā anumoditvāti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayaṃ patto, na pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti? Anāgate vāsanatthāya. Passati hi bhagavā, ‘‘imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati. Tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī’’ti. Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi.

Sopi tattheva tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇagirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṅghaparivuto upajjhāyaṃ passituṃ agamāsi. Athassa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattampi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā, – ‘‘tumhe, bhante, mayi ganthakammaṃ katvā tumhākaṃ santikaṃ āgate mukhaṃ datvā kathāmattampi na karittha, ko mayhaṃ doso’’ti pucchi. Thero āha – ‘‘tvaṃ, āvuso, buddharakkhita ettakeneva ‘pabbajjākiccaṃ me matthakaṃ patta’nti saññaṃ karosī’’ti. Kiṃ karomi, bhanteti? Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṅghaparivāro cetiyapabbatavihāre vasi.

Tasmiñhi kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi – ‘‘yadā mayhaṃ ayyo pañhaṃ vissajjeti, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā’’ti. Theropi ekasmiṃ dhammassavanadivase bhikkhusaṅghaparivāro kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāḷatimbarurukkhamūle aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi. Thero nanu, āvuso, ajja dhammassavanadivasoti āha. Āma, bhante, dhammassavanadivasoti. Tena hi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti. Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi. Sopissa upaṭṭhākadaharo rañño saññaṃ dāpesi. Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi. Patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa, idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi. Thero ñatvā, kadā āgatosi, mahārājāti pucchi. Pubbagāthā osāraṇakāleyeva, bhanteti. Dukkaraṃ te mahārāja, katanti. Nayidaṃ, bhante, dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññavihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathamakāsi.

Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi – ‘‘ettakāva, bhante, buddhaguṇā, udāhu aññepi atthī’’ti. Mayā kathitato, mahārāja, akathitameva bahu appamāṇanti. Upamaṃ, bhante, karothāti. Yathā, mahārāja, karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Yathā, mahārāja, mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataudakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Idha, mahārāja, cātakasakuṇā nāma ākāse kīḷantā vicaranti. Khuddakā sā sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhapasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti? Kiṃ, bhante, vadatha, appo tassa pakkhapasāraṇokāso, avasesova bahūti. Evameva, mahārāja, appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti. Sukathitaṃ, bhante, anantā buddhaguṇā ananteneva ākāsena upamitā. Pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma. Ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ tiyojanasatikaṃ rajjaṃ ayyassa demāti. Tumhehi, mahārāja, attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsaccakasuttavaṇṇanā niṭṭhitā.

7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

390. Evaṃ me sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathāatīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā, ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanamakāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gahe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati.

Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhābhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā ‘‘suddhapāsādova na sobhatī’’ti taṃ parivāretvā pañca dvikūṭagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā, sāvatthiyā pācīnabhāge uttamadevīvihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena vuttaṃ – ‘‘pubbārāme migāramātupāsāde’’ti.

Kittāvatā nu kho, bhanteti kittakena nu kho, bhante. Saṃkhittena taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti? Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? Kīḷaṃ anubhavitukāmatāya.

Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājūhi catūsu disāsu ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakakoṭīhi saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito imaṃ pañhaṃ sallakkhesi – ‘‘kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamaniyapubbabhāgapaṭipadā hotī’’ti. Athassa etadahosi – ‘‘ayaṃ pañho ativiya sassiriko, sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi nimmathito na puna imaṃ pañhaṃ sallakkhessāmi, tiṭṭhatu tāva uyyānakīḷā, satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne kīḷissāmī’’ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya vegāyanto evamāha.

Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samatthā na yuttā, kasmā? Gahitākārena atiṭṭhanato. Te hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti, attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedananti antamaso pañcaviññāṇasampayuttampi yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ, tasmā satipaṭṭhāne vuttanayeneva veditabbaṃ. Aniccānupassīti ettha aniccaṃ veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanāti pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassīti tena ñāṇena samannāgato puggalo. Tasmā ‘‘aniccānupassī viharatī’’ti aniccato anupassanto viharatīti ayamettha attho.

Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamāṅgīpuggalo virāgānupassī nāma, taṃ sandhāya vuttaṃ ‘‘virāgānupassī’’ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho cāti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo, so ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggoti maggo, so hi nibbānaṃ ārammaṇaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato, nibbānañca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāya vuttaṃ ‘‘paṭinissaggānupassī’’ti. Na kiñci loke upādiyatīti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaññeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā sakkassa devānamindassa saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito sallahukaṃ katvā saṃkhitteneva khippaṃ kathesi.

391. Avidūre nisinno hotīti anantare kūṭāgāre nisinno hoti. Abhisameccāti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti – kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa evamahosīti? Thero kira na bhagavato pañhavissajjanasaddaṃ assosi, sakkassa pana devarañño, ‘‘evametaṃ bhagavā evametaṃ sugatā’’ti anumodanasaddaṃ assosi. Sakko kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti? Yathāparisaviññāpakattā. Buddhānañhi dhammaṃ kathentānaṃ ekābaddhāya cakkavāḷapariyantāyapi parisāya saddo suyyati, pariyantaṃ pana muñcitvā aṅgulimattampi bahiddhā na niccharati. Kasmā? Evarūpā madhurakathā mā niratthakā agamāsīti. Tadā bhagavā migāramātupāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato saddaṃ assosi, sakkasseva assosīti.

Pañcahi tūriyasatehīti pañcaṅgikānaṃ tūriyānaṃ pañcahi satehi. Pañcaṅgikaṃ tūriyaṃ nāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahi aṅgehi samannāgataṃ. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Samappitoti upagato. Samaṅgībhūtoti tasseva vevacanaṃ. Paricāretīti taṃ sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti – parivāretvā vajjamānehi pañcahi tūriyasatehi samannāgato hutvā dibbasampattiṃ anubhavatī. Paṭipaṇāmetvāti apanetvā, nissaddāni kārāpetvāti attho. Yatheva hi idāni saddhā rājāno garubhāvaniyaṃ bhikkhuṃ disvā – ‘‘asuko nāma ayyo āgacchati, mā, tātā, gāyatha, mā vādetha, mā naccathā’’ti nāṭakāni paṭivinenti, sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti, lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā, – ‘‘kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto maggamūḷhosī’’tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāramakāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ, bhante, cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti yojanikaṃ maṇipallaṅkaṃ paññapāpetvā evamāha.

392. Bahukiccā bahukaraṇīyāti ettha yesaṃ bahūni kiccāni, te bahukiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Appeva sakena karaṇīyenāti sakaraṇīyameva appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, pathavito paṭṭhāya hi kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā niyamento āha – apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenāti. Devānañhi dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare nibbattanti, te ‘‘mama santakā tava santakā’’ti nicchetuṃ asakkontā aṭṭaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ olokento ṭhito, tassa santakoti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Taṃ sandhāya, ‘‘devānaṃyeva tāvatiṃsānaṃ karaṇīyenā’’ti āha. Apicassa evarūpaṃ kīḷākiccampi karaṇīyameva.

Yaṃ no khippameva antaradhāyatīti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ viya na dissati. Iminā – ‘‘ahaṃ, bhante, taṃ pañhavissajjanaṃ na sallakkhemī’’ti dīpeti. Thero – ‘‘kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena pariharatī’’ti āvajjanto – ‘‘devā nāma mahāmūḷhā honti. Chadvārikehi ārammaṇehi nimmathīyamānā attano bhuttābhuttabhāvampi pītāpītabhāvampi na jānanti, idha katamettha pamussantī’’ti aññāsi. Keci panāhu – ‘‘thero etassa garu bhāvaniyo, tasmā ‘idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato, idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā’ti bhayena evamāhā’’ti. Etaṃ pana kohaññaṃ nāma hoti, na ariyasāvakassa evarūpaṃ kohaññaṃ nāma hoti, tasmā mūḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā sallakkhesīti? Thero tassa somanassasaṃvegaṃ janayitvā tamaṃ nīhari, tasmā sallakkhesīti.

Idāni sakko pubbe attano evaṃ bhūtakāraṇaṃ therassa ārocetuṃ bhūtapubbantiādimāha. Tattha samupabyūḷhoti sannipatito rāsibhūto. Asurā parājiniṃsūti asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? Sakkassa nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi, paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato apabbahitvā taṃ ṭhānaṃ atiramaṇīyamakāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi ekacchandā tattha tattha setuyuttaṭṭhānesu setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ yuttaṭṭhānesu maṇḍapādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti.

Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti. Sabbe te devānaṃ samānāyukā samānavaṇṇā ca honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi – ‘‘amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ mā pivittha pītamattameva karothā’’ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu gāhāpetvā sinerupāde khipāpesi, sinerussa heṭṭhimatale asurabhavanaṃ nāma atthi, tāvatiṃsadevalokappamāṇameva. Tattha asurā vasanti. Tesampi cittapāṭali nāma rukkho atthi. Te tassa pupphanakāle jānanti – ‘‘nāyaṃ tāvatiṃsā, sakkena vañcitā maya’’nti. Te gaṇhatha nanti vatvā sineruṃ pariharamānā deve vuṭṭhe vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena asurā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā asurānaṃ jayo hoti, deve yāva vedikapādā anubandhanti. Tasmiṃ pana saṅgāme devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Evaṃ ārakkhaṃ datvā vedikapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā tā paṭimāyo disvā, ‘‘sakko appamatto tiṭṭhatī’’ti tatova nivattanti. Tato paṭinivattitvāti vijitaṭṭhānato nivattitvā. Paricārikāyoti mālāgandhādikammakārikāyo.

393. Vessavaṇo ca mahārājāti so kira sakkassa vallabho, balavavissāsiko, tasmā sakkena saddhiṃ agamāsi. Purakkhatvāti purato katvā. Pavisiṃsūti pavisitvā pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakanti, mārisa moggallāna, idampi vejayantassa pāsādassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe pavāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe, tesaṃyeva suvaṇṇādimaye ghaṭake vāḷarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbekatapuññassāti yathā pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evamevaṃ sobhatīti attho. Atibāḷhaṃ kho ayaṃ yakkho pamatto viharatīti attano pāsāde nāṭakaparivārena sampattiyā vasena ativiya matto.

Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhimakāsi. Āpokasiṇaṃ samāpajjitvā pāsādapatiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena pahari. So pāsādo yathā nāma udakapiṭṭhe ṭhapitapattaṃ mukhavaṭṭiyaṃ aṅguliyā pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati. Evamevaṃ saṃkampi sampakampi sampavedhi, thambhapiṭṭhasaṅghāṭakaṇṇikagopānasiādīni karakarāti saddaṃ muñcantāni patituṃ viya āraddhāni. Tena vuttaṃ – ‘‘saṅkampesi sampakampesi sampavedhesī’’ti. Acchariyabbhutacittajātāti aho acchariyaṃ, aho abbhutanti evaṃ sañjātaacchariyaabbhutā ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃvigganti ubbiggaṃ. Lomahaṭṭhajātanti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti attho.

394. Idhāhaṃ, mārisāti idānissa yasmā therena somanassasaṃvegaṃ janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te, mārisa, so bhagavā satthāti, mārisa, tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso nu te, mārisa, so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo, maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Aho nūna te so bhagavā satthāti sabrahmacārī tāva te evaṃmahiddhiko, so pana te bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihāriyadassane jātābhilāpā hutvā evamāhaṃsu.

395. Ñātaññatarassāti paññātaññatarassa, sakko hi paññātānaṃ aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhināva niṭṭhāpesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

8. Mahātaṇhāsaṅkhayasuttavaṇṇanā

396. Evaṃ me sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu bahussuto, ayaṃ appassuto, jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā, ‘‘ahaṃ, bhikkhave, tena samayena vessantaro ahosiṃ, mahosadho, vidhurapaṇḍito, senakapaṇḍito, mahājanako rājā ahosi’’nti samodhānentaṃ suṇāti. Athassa etadahosi – ‘‘ime rūpavedanāsaññāsaṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī’’ti sassatadassanaṃ uppannaṃ. Tenāha – ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña’’nti.

Sammāsambuddhena pana, ‘‘viññāṇaṃ paccayasambhavaṃ, sati paccaye uppajjati, vinā paccayaṃ natthi viññāṇassa sambhavo’’ti vuttaṃ. Tasmā ayaṃ bhikkhu buddhena akathitaṃ katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmaṃ janaṃ visaṃvādeti, ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati, evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo. Sambahulā bhikkhūti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsūti ayaṃ parisaṃ labhitvā sāsanampi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā vivecemāti sutasutaṭṭhānatoyeva aṭṭhatvā anisīditvā upasaṅkamiṃsu.

398. Katamaṃ taṃ sāti viññāṇanti sāti yaṃ tvaṃ viññāṇaṃ sandhāya vadesi, katamaṃ taṃ viññāṇanti? Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti, bhante, yo ayaṃ vadati vedayati, yo cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ, bhante, viññāṇaṃ, yamahaṃ sandhāya vademīti. Kassa nu kho nāmāti kassa khattiyassa vā brāhmaṇassa vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa.

399. Atha kho bhagavā bhikkhū āmantesīti kasmā āmantesi? Sātissa kira evaṃ ahosi – ‘‘satthā maṃ ‘moghapuriso’ti vadati, na ca moghapurisoti vuttamatteneva maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, ‘atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto’ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī’’ti. Athassa bhagavā chinnapaccayo ayaṃ sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkatotiādi heṭṭhā vuttādhippāyameva. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Sātissa kira etadahosi – ‘‘bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye asati kātuṃ? Na hi tathāgatā saupanissayasseva dhammaṃ desenti, yassa kassaci desentiyeva. Ahaṃ buddhassa santikā sugatovādaṃ labhitvā saggasampattūpagaṃ kusalaṃ karissāmī’’ti. Athassa bhagavā, ‘‘nāhaṃ, moghapurisa, tuyhaṃ ovādaṃ vā anusāsaniṃ vā demī’’ti sugatovādaṃ paṭippassambhento imaṃ desanaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva veditabbo. Idāni parisāya laddhiṃ sodhento, ‘‘idhāhaṃ bhikkhū paṭipucchissāmī’’tiādimāha. Taṃ sabbampi heṭṭhā vuttanayeneva veditabbaṃ.

400. Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva, bhikkhavetiādimāha. Tattha manañca paṭicca dhamme cāti sahāvajjanena bhavaṅgamanañca tebhūmakadhamme ca paṭicca. Kaṭṭhañca paṭiccātiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti? Dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni saṅkamitvā sakalikaggītiādisaṅkhyaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati. Esa nayo sabbavāresu. Iti bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattampi vadāmi, ayaṃ pana sāti moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi.

401. Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannampi khandhānaṃ sappaccayabhāvaṃ dassento, bhūtamidantiādimāha. Tattha bhūtamidanti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti, bhikkhave, passathāti. Tadāhārasambhavanti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye uppajjati evaṃ passathāti pucchati. Tadāhāranirodhāti tassa paccayassa nirodhā. Bhūtamidaṃ nossūti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossūti taṃ bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhāti tassa paccayassa nirodhā. Nirodhadhammaṃ nossūti taṃ dhammaṃ nirodhadhammaṃ nu kho, na nu khoti. Sammappaññāya passatoti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhanti vuttanayeneva vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dasseti.

Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ sudiṭṭhaṃ, tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhetiādimāha. Tattha diṭṭhinti vipassanāsammādiṭṭhiṃ. Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ. Allīyethāti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Kelāyethāti taṇhādiṭṭhīhi kīḷamānā vihareyyātha. Dhanāyethāti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha. Mamāyethāti taṇhādiṭṭhīhi mamattaṃ uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyāti yo so mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho veditabbo.

402. Idāni tesaṃ khandhānaṃ paccayaṃ dassento, cattārome, bhikkhave, āhārātiādimāha, tampi vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto, ‘‘na kevalaṃ imaṃ, mātarampissa jānāmi, mātu mātarampī’’ti evaṃ paveṇivasena jānanto suṭṭhu jānāti nāma. Evamevaṃ bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ paccayampi tesampi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti. So taṃ, buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ, ime ca, bhikkhave, cattāro āhārātiādimāha. Taṃ vuttatthameva. Iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotīti ettha pana paṭiccasamuppādakathā vitthāretabbā bhaveyya, sā visuddhimagge vitthāritāva.

404. Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha – ‘‘yadidaṃ avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti. Evaṃ vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento, avijjāya tveva asesavirāganirodhātiādimāha. Tattha avijjāya tvevāti avijjāya eva tu. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā anuppādanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti vuttaṃ. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.

406. Imasmiṃ asatītiādi vuttapaṭipakkhanayena veditabbaṃ.

407. Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha vipassanāya maggena jānantassa yā paṭidhāvanā pahīyati, tassā abhāvaṃ pucchanto api nu tumhe, bhikkhavetiādimāha. Tattha evaṃ jānantāti evaṃ sahavipassanāya maggena jānantā. Evaṃ passantāti tasseva vevacanaṃ. Pubbantanti purimakoṭṭhāsaṃ, atītakhandhadhātuāyatanānīti attho. Paṭidhāveyyāthāti taṇhādiṭṭhivasena paṭidhāveyyātha. Sesaṃ sabbāsavasutte vitthāritameva.

Idāni nesaṃ tattha niccalabhāvaṃ pucchanto, api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garūtiādimāha. Tattha garūti bhāriko akāmā anuvattitabbo. Samaṇoti buddhasamaṇo. Aññaṃ satthāraṃ uddiseyyāthāti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃsaññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānanti evaṃsaññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotūhalamaṅgalānīti vatasamādānāni ca diṭṭhikutūhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato paccāgaccheyyāthāti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha. Evaṃ nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātanti sayaṃ ñāṇena ñātaṃ. Sāmaṃ diṭṭhanti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditanti sayaṃ vibhāvitaṃ pākaṭaṃ kataṃ. Upanītā kho me tumheti mayā, bhikkhave, tumhe iminā sandiṭṭhikādisabhāvena dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhikotiādīnamattho visuddhimagge vitthārito. Idametaṃ paṭicca vuttanti etaṃ vacanamidaṃ tumhehi sāmaṃ ñātādibhāvaṃ paṭicca vuttaṃ.

408. Tiṇṇaṃ kho pana, bhikkhaveti kasmā ārabhi? Nanu heṭṭhā vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti? Āma pāpitā. Ayaṃ pana pāṭiekko anusandhi, ‘‘ayañhi lokasannivāso paṭisandhisammūḷho, tassa sammohaṭṭhānaṃ viddhaṃsetvā pākaṭaṃ karissāmī’’ti imaṃ desanaṃ ārabhi. Apica vaṭṭamūlaṃ avijjā, vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlañca buddhuppādaṃ dassetvāpi, ‘‘puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī’’ti imaṃ desanaṃ ārabhi. Tattha sannipātāti samodhānena piṇḍabhāvena. Gabbhassāti gabbhe nibbattanakasattassa. Avakkanti hotīti nibbatti hoti. Katthaci hi gabbhoti mātukucchi vutto. Yathāha –

‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī’’ti. (jā. 1.15.363);

Katthaci gabbhe nibbattanasatto. Yathāha – ‘‘yathā kho, panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī’’ti (ma. ni. 3.205). Idha satto adhippeto, taṃ sandhāya vuttaṃ ‘‘gabbhassa avakkanti hotī’’ti.

Idhāti imasmiṃ sattaloke. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabboti tatrūpagasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Saṃsayenāti ‘‘arogo nu kho bhavissāmi ahaṃ vā, putto vā me’’ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ, bhikkhaveti tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā evamāha. Vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena rassadaṇḍakaṃ paharaṇakīḷā. Mokkhacikanti samparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā, tāya vālikādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukampi khuddakadhanumeva.

409. Sārajjatīti rāgaṃ uppādeti. Byāpajjatīti byāpādaṃ uppādeti. Anupaṭṭhitakāyasatīti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetasoti akusalacitto. Yatthassa te pāpakāti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ na jānāti nādhigacchatīti attho. Anurodhavirodhanti rāgañceva dosañca. Abhinandatīti taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati. Ajjhosāya tiṭṭhatīti taṇhāajjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti. Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti? ‘‘Ahaṃ dukkhito mama dukkha’’nti gaṇhanto abhinandati nāma. Uppajjati nandīti taṇhā uppajjati. Tadupādānanti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma. Tassa upādānapaccayā bhavo…pe… samudayo hotīti, idañhi bhagavatā puna ekavāraṃ dvisandhi tisaṅkhepaṃ paccayākāravaṭṭaṃ dassitaṃ.

410-4. Idāni vivaṭṭaṃ dassetuṃ idha, bhikkhave, tathāgato loke uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethāti, bhikkhave, imaṃ saṃkhittena desitaṃ mayhaṃ, taṇhāsaṅkhayavimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati; iti imasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ paṭimukkaṃ dhāretha. Anupaviṭṭho antogadhoti naṃ dhārethāti attho. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.

9. Mahāassapurasuttavaṇṇanā

415. Evaṃ me sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘aṅgā’’ti vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā viharatīti attho. Bhagavā etadavocāti etaṃ ‘‘samaṇā samaṇāti vo, bhikkhave, jano sañjānātī’’tiādivacanamavoca.

Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ katvā pasaṃsanti; pubbaṇhasamayaṃ bhikkhusaṅghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi, pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā arajapānīyaṃ paccupaṭṭhāpetvā bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṅghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi. Cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṅgho nāma; te ‘‘evarūpena sīlena, evarūpena ācārena, evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā’’ti bhikkhusaṅghasseva vaṇṇaṃ kathenti. Kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi, sayanigharaṃ pavisitvā nisinnāpi bhikkhusaṅghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṅghaṃ piṇḍapātāpacāyane niyojetvā etadavoca.

Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya paripūritā samitapāpasamaṇañca bāhitapāpabrāhmaṇañca karontīti attho. ‘‘Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādāna’’nti (a. ni. 3.82) ettha pana samaṇena kattabbadhammā vuttā. Tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ. Evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayampi atthato ekameva. Avañjhāti amoghā. Saphalāti ayaṃ tasseva attho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo, bhikkhave, sikkhitabbanti, bhikkhave, evaṃ tumhehi sikkhitabbaṃ. Iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? Vacanapathapacchindanatthaṃ. Sace hi koci acirapabbajito bālabhikkhu evaṃ vadeyya – ‘‘bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso’’ti? Tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catupaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi. Ayamettha saṅkhepo. Vitthārato pana vaṇṇakathā satipaṭṭhāne (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 2.373) vuttanayeneva veditabbā.

416. Hirottappenāti ‘‘yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā’’ti (dha. sa. 1331) evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā lokaṃ pālanato lokapāladhammā nāmāti kathitā. Yathāha – ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca. Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti. Ime ca kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha, ‘mātā’ti vā, ‘mātucchā’ti vā, ‘mātulānī’ti vā, ‘ācariyabhariyā’ti vā, ‘garūnaṃ dārā’ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā’’ti (a. ni. 2.9). Imeyeva jātake ‘‘devadhammā’’ti kathitā. Yathāha –

‘‘Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare’’ti. (jā. 1.1.6);

Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha – ‘‘pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83). Imeva mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ – ‘‘tasmā tiha te, kassapa, evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154). Idha panete samaṇadhammā nāmāti dassitā.

Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana, bhikkhave, tumhākantiādimāha. Tattha sāmaññatthoti saṃyuttake tāva, ‘‘katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi, idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamo ca, bhikkhave, sāmaññattho? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati, bhikkhave, sāmaññattho’’ti (saṃ. ni. 5.36) maggo ‘‘sāmañña’’nti, phalanibbānāni ‘‘sāmaññattho’’ti vuttāni. Imasmiṃ pana ṭhāne maggampi phalampi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti jānāpemi.

417. Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ, patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo. Vivaṭoti anāvaṭo asañchanno. Ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāra pidahanena pidahito, na vajjapaṭicchādanatthāya.

418. Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā, ‘‘kacci, bhante, amhākaṃ upajjhāyaṃ passathā’’ti vutte, sambahulā, āvuso, bhikkhubhikkhuniyo ekasmiṃ padese vicadiṃsu, upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī’’tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma.

419. Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma. Ayaṃ pana kammapathavaseneva vārito. Yo pana upanikkhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma. Ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma.

420. Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvikaṃ kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā, ‘‘sve vā punadivase vā bhavissatī’’ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati – ‘‘aṃṅkure khādathā’’ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha, āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyasaṅkhaṃ dhovitvā denti, tampi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.

422. Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū, yuttaññū, pamāṇaññū.

423. Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ datvā pañca koṭṭhāse jāgariyamhi yuttā payuttā. Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā, tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā, petā hi appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

‘‘Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati. Sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha.

425. Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ.

426. Yā panāyaṃ seyyathāpi, bhikkhaveti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantī kareyyāti vigatantāni kareyya. Yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānanti āṇaṇyanidānaṃ. So hi aṇaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti. Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ, sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno, parasseva ruciyā pavattati. Na yena kāmaṃ gamoti yena disābhāgenassa kāmo hoti. Icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yo hi paresaṃ iṇaṃ gahetvā vināseti. So tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati, titikkhakāraṇañhissa taṃ iṇaṃ hoti. Evamevaṃ yo yamhi kāmacchandena rajjati, taṇhāgaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti. Evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evamevaṃ byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadīyamāno ovādaṃ na gaṇhāti, ‘‘ati viya me tumhe upaddavethā’’tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādirasaṃ viya, kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati. So dutiyadivase mutto, ‘‘aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gīta’’ntiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evamevaṃ thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. So uṭṭhite dhammassavane, ‘‘aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā’’ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattāti. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso, ‘‘idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ, tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā’’ti vutto sīghaṃ gacchatiyeva, nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? Parādhīnatāya. Evamevaṃ vinaye appakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santike gantabbaṃ hoti. Vivekasukhaṃ anubhavituṃ na labhati. Kasmā? Uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭabbaṃ.

Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evamevaṃ yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So ‘‘buddho nu kho, na nu kho buddho’’tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti yathā kantāraddhānamagge ‘‘corā atthi natthī’’ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitatta cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi ‘‘buddho nu kho na buddho’’tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.

Idāni seyyathāpi, bhikkhave, āṇaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto, ‘‘idaṃ iṇaṃ nāma palibodhamūla’’nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu, ‘‘ayaṃ kāmacchando nāma palibodhamūla’’nti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānamāha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evamevaṃ bhikkhu, ‘‘ayaṃ byāpādo nāma anatthakārako’’ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīni madhurāni sampiyāyamāno paṭisevati. Evamevaṃ ācārapaṇṇattiādīni sikkhāpiyamāno sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānamāha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase, ‘‘pubbepi ahaṃ pamādadosena baddho taṃ nakkhattaṃ nānubhavāmi, idāni appamatto bhavissāmī’’ti yathāssa paccatthikā okāsaṃ na labhanti. Evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – ‘‘aho nakkhattaṃ aho nakkhatta’’nti udānaṃ udānesi. Evameva bhikkhu, ‘‘idaṃ thinamiddhaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati. Evamevaṃ bhikkhu dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānamāha.

Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu, ‘‘idaṃ uddhaccakukkuccaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na taṃ koci balakkārena tato nivatteti. Evamevaṃ bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānamāha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya. Taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evamevaṃ bhikkhu, ‘‘ayaṃ vicikicchā nāma anatthakārikā’’ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti. Evamevaṃ duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānamāha.

427. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhaṃ nāma na hoti. Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati, tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikampi kātunti attho.

428. Dutiyajjhānasukhaupamāyaṃ ubbhitodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālenakālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti. Catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātapupphuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

429. Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayesupi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

430. Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo. Utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti. Evaṃ catutthajjhānasamuṭṭhitena sukhumarūpena sabbatthakameva bhikkhuno karajakāyo phuṭo hotīti evamettha attho daṭṭhabbo.

431. Pubbenivāsañāṇaupamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayaṃ gatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.

432. Dibbacakkhuupamāyaṃ dve agārāti dve gharā. Sadvārāti sammukhadvārā. Anucaṅkamanteti aparāparaṃ sañcarante. Anuvicaranteti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasenapi daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakaupapajjanakasattānaṃ pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? Ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti.

433. Āsavakkhayañāṇaupamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi, ‘‘etā gāvo carantī’’ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo.

434. Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto, ayaṃ vuccati, bhikkhave, bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho, bhikkhave, bhikkhu samaṇo hotītiādīsu, bhikkhave, evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nhātakilesattā nhātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā apahatattāti attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabattha pākaṭamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāassapurasuttavaṇṇanā niṭṭhitā.

10. Cūḷaassapurasuttavaṇṇanā

435. Evaṃ me sutanti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ purimasadisameva. Samaṇasāmīcippaṭipadāti samaṇānaṃ anucchavikā samaṇānaṃ anulomappaṭipadā.

436. Samaṇamalānantiādīsu ete dhammā uppajjamānā samaṇe maline karonti malaggahite, tasmā ‘‘samaṇamalā’’ti vuccanti. Etehi samaṇā dussanti, padussanti, tasmā samaṇadosāti vuccanti. Ete uppajjitvā samaṇe kasaṭe niroje karonti milāpenti, tasmā samaṇakasaṭāti vuccanti. Āpāyikānaṃ ṭhānānanti apāye nibbattāpakānaṃ kāraṇānaṃ. Duggativedaniyānanti duggatiyaṃ vipākavedanāya paccayānaṃ. Matajaṃ nāmāti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti. Te uccāraṃ kātuṃ asakkontā maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā naṃ udakena dhovitvā cuṇṇaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti. Susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti. Taṃ matasakuṇato jātattā ‘‘mataja’’nti vuccati, atitikhiṇaṃ hoti. Pītanisitanti udakapītañceva silāya ca sunighaṃsitaṃ. Saṅghāṭiyāti kosiyā. Sampārutanti pariyonaddhaṃ. Sampaliveṭhitanti samantato veṭhitaṃ.

437. Rajojallikassāti rajojalladhārino. Udakorohakassāti divasassa tikkhattuṃ udakaṃ orohantassa. Rukkhamūlikassāti rukkhamūlavāsino. Abbhokāsikassāti abbhokāsavāsino. Ubbhaṭṭhakassāti uddhaṃ ṭhitakassa. Pariyāyabhattikassāti māsavārena vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti. Rukkhamūliko, abbhokāsikoti ettakaṃyeva pana labbhati. Tampi bāhirasamayeneva kathitaṃ. Jātameva nanti taṃdivase jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikaṃ vatthaṃ nivāsetvā ca pārupitvā ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.

438. Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati. Visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pītīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa cittaṃ samādhiyati, appanāpattaṃ viya hoti. So mettāsahagatena cetasāti heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi viya nadiṃ yathānusandhinā brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷaassapurasuttavaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Cūḷayamakavaggo

1. Sāleyyakasuttavaṇṇanā

439. Evaṃ me sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakāni disvā sitamattampi akarontaṃ sutvā rājā āha – ‘‘yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī’’ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷikāyo dassetvā naṃ hasāpetuṃ nāsakkhiṃsu. Tato sakko devanaṭaṃ pesesi. So dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā, ‘‘kacci, bho, kusalaṃ, kacci, bho, kusala’’nti āhaṃsu. Tasmā taṃ ‘‘kusalaṃ kusala’’nti vacanaṃ upādāya so padeso kosalāti vuccatīti.

Cārikaṃ caramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ. Tasmā samaṇo khalu, bho, gotamoti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvadīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? ‘‘Itipi so bhagavā…pe… buddho bhagavā’’ti.

Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato tesaṃ vitthāro gahetabbo.

Sādhu kho panāti sundaraṃ kho pana; atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanaratanapaṭimaṇḍitehi dvattiṃsmahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ atappakadassanānaṃ atimadhuradhammanigghosānaṃ, yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā.

Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamaṃsu. Etadavocunti duvidhā hi pucchā agārikapucchā anagārikapucchā ca. Tattha ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusala’’nti iminā nayena agārikapucchā āgatā. ‘‘Ime kho, bhante, pañcupādānakkhandhā’’ti iminā nayena anagārikapucchā. Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ, ‘‘ko nu kho, bho gotama, hetu ko paccayo’’tiādivacanaṃ avocuṃ. Tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjento, adhammacariyāvisamacariyāhetu kho gahapatayotiādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti? Paṇḍitamānikā hi te; āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite, desanaṃ uttānikāti maññantā avajānanti, mayampi kathentā evameva katheyyāmāti vattāro bhavanti. Tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjesi. Tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ, tena hi gahapatayotiādimāha. Tattha tena hīti kāraṇatthe nipāto. Yasmā maṃ tumhe yācatha, tasmāti attho.

440. Tividhanti tīhi koṭṭhāsehi. Kāyenāti kāyadvārena. Adhammacariyāvisamacariyāti adhammacariyasaṅkhātā visamacariyā. Ayaṃ panettha padattho, adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā, visamassa vā kammassa cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyāvisamacariyā. Etenupāyena sabbesu kaṇhasukkapadesu attho veditabbo. Luddoti kakkhaḷo. Dāruṇoti sāhasiko. Lohitapāṇīti paraṃ jīvitā voropentassa pāṇī lohitena lippanti. Sacepi na lippanti, tathāvidho lohitapāṇītveva vuccati. Hatappahate niviṭṭhoti hate ca parassa pahāradāne, pahate ca paramāraṇe niviṭṭho. Adayāpannoti nikkaruṇataṃ āpanno.

Yaṃ taṃ parassāti yaṃ taṃ parassa santakaṃ. Paravittūpakaraṇanti tasseva parassa vittūpakaraṇaṃ tuṭṭhijananaṃ parikkhārabhaṇḍakaṃ. Gāmagataṃ vāti antogāme vā ṭhapitaṃ. Araññagataṃ vāti araññe rukkhaggapabbatamatthakādīsu vā ṭhapitaṃ. Adinnanti tehi parehi kāyena vā vācāya vā adinnaṃ. Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ adhivacanaṃ, ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ.

Māturakkhitātiādīsu yaṃ pitari naṭṭhe vā mate vā ghāsacchādanādīhi paṭijaggamānā, vayapattaṃ kulaghare dassāmīti mātā rakkhati, ayaṃ māturakkhitā nāma. Etenupāyena piturakkhitādayopi veditabbā. Sabhāgakulāni pana kucchigatesupi gabbhesu katikaṃ karonti – ‘‘sace mayhaṃ putto hoti, tuyhaṃ dhītā, aññattha gantuṃ na labhissati, mayhaṃ puttasseva hotū’’ti. Evaṃ gabbhepi pariggahitā sassāmikā nāma. ‘‘Yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo’’ti evaṃ gāmaṃ vā gehaṃ vā vīthiṃ vā uddissa ṭhapitadaṇḍā, pana saparidaṇḍā nāma. Antamaso mālāguṇaparikkhittāpīti yā sabbantimena paricchedena, ‘‘esā me bhariyā bhavissatī’’ti saññāya tassā upari kenaci mālāguṇaṃ khipantena mālāguṇamattenāpi parikkhittā hoti. Tathārūpāsu cārittaṃ āpajjitā hotīti evarūpāsu itthīsu sammādiṭṭhisutte vuttamicchācāralakkhaṇavasena vītikkamaṃ kattā hoti.

Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.

Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Iti samaggānaṃ vā bhedakāti evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedaṃ kattā. Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asaṃsandanāya anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇaṃ vācaṃ bhāsitā hoti.

Aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanāvambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā. Yathā nāma pūtikarukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati. Tena vuttaṃ ‘‘kakkasā’’ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbāneva tāni sadosavācāya vevacanāni.

Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā. Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā. Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavati vācanti hadayamañjūsāyaṃ nidhetuṃ ayuttaṃ vācaṃ bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti. Nikkhittaṃ nikkhittameva hoti. ‘‘Suttaṃ nu kho katheti jātakaṃ nu kho, nassa antaṃ vā koṭiṃ vā passāmā’’ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva. Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayampi nigrodhadhammakathiko nāma hoti; nikkhittaṃ nikkhittamattameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakkoti, tassa kathetuṃ vaṭṭati. Anatthasaṃhitanti na atthanissitaṃ.

Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe nipāto. Abhijjhāya olokitamattakena cettha kammapathabhedo na hoti. Yadā pana, ‘‘aho vatidaṃ mama santakaṃ assa, ahamettha vasaṃ vatteyya’’nti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto.

Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkappo. Haññantūti ghātiyantū. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti. Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ.

Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto, tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti.

441. Pāṇātipātaṃ pahāyātiādayo satta kammapathā cūḷahatthipade vitthāritā. Anabhijjhādayo uttānatthāyeva.

442. Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānametaṃ adhivacanaṃ. Parittābhānantiādi pana ekato aggahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.

Idha ṭhatvā pana devalokā samānetabbā. Tissannaṃ tāva jhānabhūmīnaṃ vasena nava brahmalokā, pañca suddhāvāsā catūhi ārūpehi saddhiṃ navāti aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ pakkhipitvā vīsati brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma. Tesaṃ sabbesampi bhagavatā dasakusalakammapathehi nibbatti dassitā.

Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā. Dasa kusalakammapathā hi sīlaṃ, sīlavato ca kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati; dutiyādīni bhāvetvā dutiyajjhānabhūmiādīsu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu arūpesu nibbattati; rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sāleyyakasuttavaṇṇanā niṭṭhitā.

2. Verañjakasuttavaṇṇanā

444. Evaṃ me sutanti verañjakasuttaṃ. Tattha verañjakāti verañjavāsino. Kenacideva karaṇīyenāti kenacideva aniyamitakiccena. Sesaṃ sabbaṃ purimasutte vuttanayeneva veditabbaṃ. Kevalañhi idha adhammacārī visamacārīti evaṃ puggalādhiṭṭhānā desanā katā. Purimasutte dhammādhiṭṭhānāti ayaṃ viseso. Sesaṃ tādisamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Verañjakasuttavaṇṇanā niṭṭhitā.

3. Mahāvedallasuttavaṇṇanā

449. Evaṃ me sutanti mahāvedallasuttaṃ. Tattha āyasmāti sagāravasappatissavacanametaṃ. Mahākoṭṭhikoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā, kittakena nu kho evaṃ vuccatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tāsamidaṃ nānākaraṇaṃ –

Katamā adiṭṭhajotanāpucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando, dveḷhakajāto, ‘‘evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’’ti, so vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante’’ti (mahāva. 21) evarūpā anumatiṃ gahetvā dhammadesanākāle pucchā anumatipucchā nāma.

‘‘Cattārome, bhikkhave, satipaṭṭhānā, katame cattāro’’ti (saṃ. ni. 5.390) evarūpā bhikkhusaṅghaṃ sayameva pucchitvā sayameva vissajjetukāmassa pucchā kathetukamyatāpucchā nāma. Tāsu idha diṭṭhasaṃsandanāpucchā adhippetā.

Thero hi attano divāṭṭhāne nisīditvā sayameva pañhaṃ samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpesi. Ekacco hi pañhaṃ samuṭṭhāpetuṃyeva sakkoti na nicchetuṃ; ekacco nicchetuṃ sakkoti na samuṭṭhāpetuṃ; ekacco ubhayampi na sakkoti; ekacco ubhayampi sakkoti. Tesu thero ubhayampi sakkotiyeva. Kasmā? Mahāpaññatāya. Mahāpaññaṃ nissāya hi imasmiṃ sāsane sāriputtatthero, mahākaccānatthero, puṇṇatthero, kumārakassapatthero, ānandatthero, ayameva āyasmāti sambahulā therā visesaṭṭhānaṃ adhigatā. Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā sāvakapāramīñāṇassa matthakaṃ pāpuṇituṃ, mahāpaññena pana sakkāti mahāpaññatāya sāriputtatthero taṃ ṭhānaṃ adhigato. Paññāya hi therena sadiso natthi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.189).

Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā bhagavatā saṃkhittena bhāsitassa sabbaññutaññāṇena saddhiṃ saṃsanditvā samānetvā vitthārena atthaṃ vibhajetuṃ, mahāpaññena pana sakkāti mahāpaññatāya mahākaccānatthero tattha paṭibalo jāto, teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno’’ti (a. ni. 1.197).

Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā dhammakathaṃ kathentena dasa kathāvatthūni āharitvā satta visuddhiyo vibhajantena dhammakathaṃ kathetuṃ, mahāpaññena pana sakkāti mahāpaññatāya puṇṇatthero catuparisamajjhe alaṅkatadhammāsane cittabījaniṃ gahetvā nisinno līḷāyanto puṇṇacando viya dhammaṃ kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto’’ti (a. ni. 1.196).

Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu dhammaṃ kathento ito vā etto vā anukkamitvā yaṭṭhikoṭiṃ gahetvā andho viya, ekapadikaṃ daṇḍakasetuṃ āruḷho viya ca gacchati. Mahāpañño pana catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tepiṭakaṃ buddhavacanaṃ gahetvā heṭṭhupariyaṃ karonto kathesi. Mahāpaññatāya pana kumārakassapatthero catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tehi saddhiṃ yojento jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ telapadīpaṃ jālento viya tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo’’ti (a. ni. 1.217).

Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu catūhi māsehi catuppadikampi gāthaṃ gahetuṃ na sakkoti. Mahāpañño pana ekapade ṭhatvā padasatampi padasahassampi gaṇhāti. Ānandatthero pana mahāpaññatāya ekapaduddhāre ṭhatvā sakiṃyeva sutvā puna apucchanto saṭṭhi padasahassāni pannarasa gāthāsahassāni valliyā pupphāni ākaḍḍhitvā gaṇhanto viya ekappahāreneva gaṇhāti. Gahitagahitaṃ pāsāṇe khatalekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca gahitākāreneva tiṭṭhati. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando, satimantānaṃ, dhitimantānaṃ, bahussutānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223).

Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā catupaṭisambhidāpabhedassa matthakaṃ pāpuṇituṃ. Mahāpaññena pana sakkāti mahāpaññatāya mahākoṭṭhitatthero adhigamaparipucchāsavanapubbayogānaṃ vasena anantanayussadaṃ paṭisambhidāpabhedaṃ patto. Teneva naṃ bhagavā etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhito’’ti (a. ni. 1.218).

Iti thero mahāpaññatāya pañhaṃ samuṭṭhāpetumpi nicchetumpīti ubhayampi sakkoti. So divāṭṭhāne nisīditvā sayameva sabbapañhe samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpetvā, ‘‘sobhanā vata ayaṃ dhammadesanā, jeṭṭhabhātikena naṃ dhammasenāpatinā saddhiṃ saṃsandissāmi, tato ayaṃ dvinnampi amhākaṃ ekamatiyā ekajjhāsayena ca ṭhapitā atigarukā bhavissati pāsāṇacchattasadisā, caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viya, maggagamanatthikānaṃ sahassayuttaājaññaratho viya bahupakārā bhavissatī’’ti diṭṭhasaṃsandanatthaṃ pañhaṃ pucchi. Tena vuttaṃ – ‘‘tāsu idha diṭṭhasaṃsandanāpucchā adhippetā’’ti.

Nappajānātīti ettha yasmā nappajānāti, tasmā duppaññoti vuccatīti ayamattho. Esa nayo sabbattha. Idaṃ dukkhanti nappajānātīti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, ito uddhaṃ natthīti dukkhasaccaṃ yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhasamudayoti ito dukkhaṃ samudetīti pavattidukkhapabhāvikā taṇhā samudayasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhoti idaṃ dukkhaṃ ayaṃ dukkhasamudayo ca idaṃ nāma ṭhānaṃ patvā nirujjhatīti ubhinnaṃ appavatti nibbānaṃ nirodhasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ paṭipadā dukkhanirodhaṃ gacchatīti maggasaccaṃ yāthāvasarasalakkhaṇato na pajānātīti. Anantaravārepi imināva nayena attho veditabbo. Saṅkhepato panettha catusaccakammaṭṭhāniko puggalo kathitoti veditabbo.

Ayañhi ācariyasantike cattāri saccāni savanato uggaṇhāti. Ṭhapetvā taṇhaṃ tebhūmakā dhammā dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nibbānaṃ nirodhasaccaṃ, dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto nirodhapāpano maggo maggasaccanti evaṃ uggahetvā abhinivisati. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe, tasmā ayaṃ abhinivisamāno dukkhasacce abhinivisati.

Dukkhasaccaṃ nāma rūpādayo pañcakkhandhāti vavatthapetvā dhātukammaṭṭhānavasena otaritvā, ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ rūpa’’nti vavatthapeti. Tadārammaṇā vedanā saññā saṅkhārā viññāṇaṃ nāmanti evaṃ yamakatālakkhandhaṃ bhindanto viya ‘‘dveva ime dhammā nāmarūpa’’nti vavatthapeti. Taṃ panetaṃ na ahetukaṃ sahetukaṃ sappaccayaṃ, ko cassa paccayo avijjādayo dhammāti evaṃ paccaye ceva paccayuppannadhamme ca vavatthapetvā ‘‘sabbepi dhammā hutvā abhāvaṭṭhena aniccā’’ti aniccalakkhaṇaṃ āropeti, tato udayavayappaṭipīḷanākārena dukkhā, avasavattanākārena anattāti tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto lokuttaramaggaṃ pāpuṇāti.

Maggakkhaṇe cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati. Samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena, nirodhaṃ sacchikiriyābhisamayena, maggaṃ bhāvanābhisamayena abhisameti. So tīṇi saccāni kiccato paṭivijjhati, nirodhaṃ ārammaṇato. Tasmiñcassa khaṇe ahaṃ dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemīti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Etassa pana pariggaṇhantasseva maggo tīsu saccesu pariññādikiccaṃ sādhentova nirodhaṃ ārammaṇato paṭivijjhatīti.

Tasmā paññavāti vuccatīti ettha heṭṭhimakoṭiyā sotāpanno, uparimakoṭiyā khīṇāsavo paññavāti niddiṭṭho. Yo pana tepiṭakaṃ buddhavacanaṃ pāḷito ca atthato ca anusandhito ca pubbāparato ca uggahetvā heṭṭhupariyaṃ karonto vicarati, aniccadukkhānattavasena pariggahamattampi natthi, ayaṃ paññavā nāma, duppañño nāmāti? Viññāṇacarito nāmesa, paññavāti na vattabbo. Atha yo tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto ajja ajjeva arahattanti carati, ayaṃ paññavā nāma, duppañño nāmāti? Bhajāpiyamāno paññavāpakkhaṃ bhajati. Sutte pana paṭivedhova kathito.

Viññāṇaṃ viññāṇanti idha kiṃ pucchati? Yena viññāṇena saṅkhāre sammasitvā esa paññavā nāma jāto, tassa āgamanavipassanā viññāṇaṃ kammakārakacittaṃ pucchāmīti pucchati. Sukhantipi vijānātīti sukhavedanampi vijānāti. Uparipadadvayepi eseva nayo. Iminā thero ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānātī’’tiādinā (ma. ni. 1.113; dī. ni. 2.380) nayena āgatavedanāvasena arūpakammaṭṭhānaṃ kathesi. Tassattho satipaṭṭhāne vuttanayeneva veditabbo.

Saṃsaṭṭhāti ekuppādādilakkhaṇena saṃyogaṭṭhena saṃsaṭṭhā, udāhu visaṃsaṭṭhāti pucchati. Ettha ca thero maggapaññañca vipassanāviññāṇañcāti ime dve lokiyalokuttaradhamme missetvā bhūmantaraṃ bhinditvā samayaṃ ajānanto viya pucchatīti na veditabbo. Maggapaññāya pana maggaviññāṇena, vipassanāpaññāya ca vipassanāviññāṇeneva saddhiṃ saṃsaṭṭhabhāvaṃ pucchatīti veditabbo. Theropissa tamevatthaṃ vissajjento ime dhammā saṃsaṭṭhātiādimāha. Tattha na ca labbhā imesaṃ dhammānanti imesaṃ lokiyamaggakkhaṇepi lokuttaramaggakkhaṇepi ekato uppannānaṃ dvinnaṃ dhammānaṃ. Vinibbhujitvā vinibbhujitvāti visuṃ visuṃ katvā vinivaṭṭetvā, ārammaṇato vā vatthuto vā uppādato vā nirodhato vā nānākaraṇaṃ dassetuṃ na sakkāti attho. Tesaṃ tesaṃ pana dhammānaṃ visayo nāma atthi. Lokiyadhammaṃ patvā hi cittaṃ jeṭṭhakaṃ hoti pubbaṅgamaṃ, lokuttaraṃ patvā paññā.

Sammāsambuddhopi hi lokiyadhammaṃ pucchanto, ‘‘bhikkhu, tvaṃ katamaṃ paññaṃ adhigato, kiṃ paṭhamamaggapaññaṃ, udāhu dutiya tatiya catuttha maggapañña’’nti na evaṃ pucchati. Kiṃ phasso tvaṃ, bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na ca pucchati, cittavasena pana, ‘‘kiñcitto tvaṃ, bhikkhū’’ti (pārā. 135) pucchati. Kusalākusalaṃ paññapentopi ‘‘manopubbaṅgamā dhammā, manoseṭṭhā manomayā’’ti (dha. pa. 1, 2) ca, ‘‘katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti (dha. sa. 1) ca evaṃ cittavaseneva paññāpeti. Lokuttaraṃ pucchanto pana kiṃ phasso tvaṃ bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na pucchati. Katamā te, bhikkhu, paññā adhigatā, kiṃ paṭhamamaggapaññā, udāhu dutiyatatiyacatutthamaggapaññāti evaṃ paññāvaseneva pucchati.

Indriyasaṃyuttepi ‘‘pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyindriyaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu ettha vīriyindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhindriyaṃ daṭṭhabbaṃ? Catūsu jhānesu ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññindriyaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabba’’nti (saṃ. ni. 5.478). Evaṃ savisayasmiṃyeva lokiyalokuttarā dhammā kathitā.

Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu nakkhattaṃ kīḷissāmāti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva, ‘‘imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā’’ti vicāreti. Evamevaṃ kho saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti.

Iti paṭisambhidāpattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi; lokuttaradhammaṃ pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ katvā pucchi. Dhammasenāpatisāriputtattheropi tatheva vissajjesīti.

Yaṃ hāvuso, pajānātīti yaṃ catusaccadhammamidaṃ dukkhantiādinā nayena maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇampi tatheva taṃ vijānāti. Yaṃ vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti. Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya saṃsaṭṭhā.

Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ. Taṃsampayuttaṃ pana viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ vipassanāviññāṇaṃ sandhāya vuttaṃ. Taṃsampayuttā pana paññā tena saddhiṃ parijānitabbāva hoti.

450. Vedanā vedanāti idaṃ kasmā pucchati? Vedanālakkhaṇaṃ pucchissāmīti pucchati. Evaṃ santepi tebhūmikasammasanacāravedanāva adhippetāti sallakkhetabbā. Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. ‘‘Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Vedanā ca hidaṃ… saññā… saṅkhārā… viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa…pe… saṃkilissantī’’ti (saṃ. ni. 3.70) iminā hi mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhanti kathitaṃ. Apica purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā vedanā vedeti; purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā vedeti; purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā vedetīti evamettha attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci veditā nāma atthīti vuttametaṃ.

Saññā saññāti idha kiṃ pucchati? Sabbasaññāya lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti? Sabbasaññāya lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi tebhūmikasammasanacārasaññāva adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Imasmiñhi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati. Nīle nīlanti uppajjanakasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo.

Yā cāvuso, vedanāti ettha vedanā, saññā, viññāṇanti imāni tīṇi gahetvā paññā kasmā na gahitāti? Asabbasaṅgāhikattā. Paññāya hi gahitāya paññāya sampayuttāva vedanādayo labbhanti, no vippayuttā. Taṃ pana aggahetvā imesu gahitesu paññāya sampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇadhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho ratanāvutasuttanti. Tesu purimā tayo takkagatampi paṭṭivaṭṭakādigatampi yaṃkiñci bahuṃ suttaṃ labhanti antamaso makkaṭakasuttampi. Ratanāvutasuttaṃ pariyesanto mandaṃ labhati, evaṃsampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā vissaṭṭhattāva idha na gahitāti vadanti. Yaṃ hāvuso, vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti. Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇampi tadeva vijānātīti attho.

Idāni sañjānāti vijānāti pajānātīti ettha viseso veditabbo. Tattha upasaggamattameva viseso. Jānātīti padaṃ pana aviseso. Tassāpi jānanatthe viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva sañjānāti, aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvaṃ pāpetumpi sakkoti.

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhi dārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhi dārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalabhāvameva jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatanti na jānāti. Gāmikapuriso cittādibhāvañceva jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca. ‘‘Ayaṃ kūṭo ayaṃ cheko ayaṃ karato ayaṃ saṇho’’ti pana na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garukalahukabhāvaṃ upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evamevaṃ saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti. So pana nesaṃ viseso duppaṭivijjho.

Tenāha āyasmā nāgaseno – ‘‘dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante, nāgasena bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ, ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’’nti (mi. pa. 2.7.16). Yathā hi tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne, ‘‘idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā’’ti evaṃ pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo.

451. Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ veditabbaṃ. Idaṃ vuttaṃ hoti – pañcahi indriyehi nissaritvā manodvāre pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti. Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena. Kiṃ neyyanti kiṃ jānitabbaṃ. ‘‘Yaṃkiñci neyyaṃ nāma atthi dhamma’’ntiādīsu (mahāni. 69) hi jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacaracatutthajjhānacittena arūpāvacarasamāpatti neyyāti? Rūpāvacaracatutthajjhāne ṭhitena arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati. Tasmā ‘‘ākāsānañcāyatanaṃ neyya’’ntiādimāha. Atha nevasaññānāsaññāyatanaṃ kasmā na vuttanti? Pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato sammasanaṃ labbhati, dhammasenāpatisadisassāpi hi bhikkhuno pāṭiyekkaṃ abhiniveso na jāyati. Tasmā theropi, ‘‘evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī’’ti (ma. ni. 3.94) kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana sabbaññutaññāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyampi paropaññāsa dhamme pāṭiyekkaṃ aṃguddhāreneva uddharitvā, ‘‘yāvatā saññāsamāpattiyo, tāvatā aññāpaṭivedho’’ti āha.

Paññācakkhunā pajānātīti dassanapariṇāyakaṭṭhena cakkhubhūtāya paññāya pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu abhiññeyye dhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca samucchedato pahānatthā. Tattha lokiyā kiccato asammohato ca pajānāti, lokuttarā asammohato.

452. Sammādiṭṭhiyā uppādāyāti vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti attano upāyamanasikāro. Tattha sāvakesu api dhammasenāpatino dve paccayā laddhuṃ vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvāpi attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. ‘‘Ye dhammā hetuppabhavā’’ti (mahāva. 60) assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānaṃ pana sabbaññubuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā paccekabodhiñca sabbaññutaññāṇañca nibbattenti.

Anuggahitāti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. Sīlānuggahitātiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādikāsu aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.

Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati. Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati. Evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti. Evaṃsampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā. Tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ.

453. Kati panāvuso, bhavāti idha kiṃ pucchati? Mūlameva gato anusandhi, duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti kāmabhavūpagaṃ kammaṃ kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavassa abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatrātatrābhinandanāti rūpābhinandanā saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane cetaṃ paccattaṃ. Tatratatrābhinandanāya punabbhavābhinibbatti hotīti attho. Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto ‘‘kathaṃ panāvuso’’tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena. Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Padīpujjalanena andhakāravigamo viya vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena. Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ āgamanaṃ gamanāgamanaṃ upacchijjati, vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi.

454. Katamaṃ panāvusoti idha kiṃ pucchati? Ubhatobhāgavimutto bhikkhu kālena kālaṃ nirodhaṃ samāpajjati. Tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati. Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati, vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati. Antarā pana cha samāpattiyo saṃkhittā, nayaṃ vā dassetvā vissaṭṭhāti veditabbā.

455. Idāni viññāṇanissaye pañca pasāde pucchanto pañcimāni, āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya, ‘‘iṅgha tāva naṃ vavatthapehi vibhāvehi, kiṃ nāmetaṃ ārammaṇa’’nti. Cakkhuviññāṇañhi vināpi mukhena attano dhammatāya evaṃ vadeyya – ‘‘are andhabāla, vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi, yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso aññassa visayo, mayheveso visayo’’ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaraṃ visayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Etasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo yuttikahāpaṇo vā, bandhakahāpaṇo vā, māpahārakahāpaṇo vā, aṭṭhakahāpaṇo vā, soḷasakahāpaṇo vā, bāttiṃsakahāpaṇo vā, catusaṭṭhikahāpaṇo vā, daṇḍoti ettakamattameva pāpuṇāti. Satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā; pañca dubbalabhojakā viya pañca viññāṇāni; rājā viya javanaṃ; dubbalabhojakānaṃ parittakaṃ āyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ. Rajjanādīni pana etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni.

456. Pañcimāni, āvusoti idha kiṃ pucchati? Antonirodhasmiṃ pañca pasāde. Kiriyamayapavattasmiñhi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno, tassa antonirodhe pañca pasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti jīvitindriyaṃ paṭicca tiṭṭhanti. Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ paṭicca tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā ‘‘usmā āyuṃ paṭicca tiṭṭhatī’’ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca. Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti taṃ ālokaṃ paṭicca jālasikhā paññāyati.

Evameva kho, āvuso, āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya kammajatejo. Āloko viya jīvitindriyaṃ. Jālasikhā hi uppajjamānā ālokaṃ gahetvāva uppajjati. Sā tena attanā janitaālokeneva sayampi aṇu thūlā dīghā rassāti pākaṭā hoti. Tattha jālapavattiyā janitaālokena tassāyeva jālapavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni…pe… vassasatampi kammajatejapavattaṃ pāleti. Iti mahābhūtāni upādārūpānaṃ nissayapaccayādivasena paccayāni hontīti āyu usmaṃ paṭicca tiṭṭhati. Jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā.

457. Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanā dhammāva. Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti. Evaṃ pana rūpārūpapavattaṃ pavattati. Yathā kiṃ? Yathā eko puriso jālāpavatte ukkhaṇṭhito udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī nisīdati. Yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti. Atha jālāpavattaṃ puna pavattati. Evameva jālāpavattaṃ viya arūpadhammā. Purisassa jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ. Chārikāya pihitaaṅgārā viya rūpajīvitindriyaṃ. Purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāpagamanaṃ. Aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpapavatti veditabbā.

Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya pathaviyaṃ chaḍḍito setīti attho. Vuttañcetaṃ –

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, parabhattaṃ acetana’’nti. (saṃ. ni. 3.95);

Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicārā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci ‘‘nirodhasamāpannassa cittasaṅkhārāva niruddhā’’ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā – ‘‘vacīsaṅkhārāpissa niruddhā’’ti vacanato vācā aniruddhā hoti, tasmā nirodhaṃ samāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. ‘‘Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhārā niruddhā’’ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.

Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhā ārammaṇesu pasāde ghaṭṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti, vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhaṃ samāpannassa bhikkhuno antonirodhe pañca pasādā ativirocanti. Tena vuttaṃ ‘‘indriyāni vippasannānī’’ti.

458. Kati panāvuso, paccayāti idha kiṃ pucchati? Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? Nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānañhi bhavaṅgena hoti, nirodhā vuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti.

Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā, ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa’’nti evaṃ paṭisambhidāmagge (paṭi. ma. 1.83) āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā.

Idāni valañjanasamāpattiṃ pucchanto kati panāvuso, paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiyā ṭhiti nāma na hoti, ekaṃ dve cittavārameva pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu satta divase arūpapavattaṃ nirodhetvā nisinno nirodhavuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhiti nāma hoti. Tenāha – ‘‘animittāya cetovimuttiyā ṭhitiyā’’ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto.

459. Yā cāyaṃ, āvusoti idha kiṃ pucchati? Idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha pana te kathitā? ‘‘Nīlampi sañjānāti pītakampi, lohitakampi, odātakampi sañjānātī’’ti (ma. ni. 1.450) etasmiñhi ṭhāne appamāṇā cetovimutti kathitā. ‘‘Natthi kiñcīti ākiñcaññāyatananti neyya’’nti (ma. ni. 1.451) ettha ākiñcaññaṃ. ‘‘Paññācakkhunā pajānātī’’ti (ma. ni. 1.451) ettha suññatā. ‘‘Kati panāvuso, paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā’’ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhāvāti vatvā aññe cattāro dhammā ekanāmakā atthi. Eko dhammo catunāmako atthi, etaṃ pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassā vissajjane ayaṃ vuccatāvuso, appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma. Ayañhi appamāṇe vā satte pharati, ekasmimpi vā satte asesetvā pharati.

Ayaṃ vuccatāvuso, ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti atta bhāvaposapuggalādisaṅkhātena attena suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ. Animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana, appamāṇā cetovimutti bhūmantarato mahaggatā eva hoti rūpāvacarā; ārammaṇato satta paññattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā; ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā; ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā; ārammaṇato nibbanārammaṇā.

Rāgo kho, āvuso, pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ; olokentānaṃ byāmasatagambhīraṃ viya khāyati. Yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti. Evamevaṃ yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā honti, sotāpanno viya, sakadāgāmī viya, anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti ete ‘‘ettako aya’’nti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho, āvuso, appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇānaṃ kilesānaṃ abhāvena appamāṇā. Nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti; sā hi tāsaṃ sabbajeṭṭhikā, tasmā aggamakkhāyatīti vuttā. Rāgo kho, āvuso, kiñcanoti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati. Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpento kiñcehi kapila, kiñcehi kāḷakāti vadanti. Evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanānaṃ palibundhanakilesānaṃ natthitāya ākiñcaññāni. Nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.

Rāgo kho, āvuso, nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva ‘‘ayaṃ asukakulassa vacchako, ayaṃ asukakulassā’’ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā ‘‘nimittakaraṇo’’ti vutto. Dosamohesupi eseva nayo.

Animittā cetovimutti nāma terasa dhammā – vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā, ‘‘suññā rāgenā’’tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti ārammaṇavasena ekatthā. Appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāvedallasuttavaṇṇanā niṭṭhitā.

4. Cūḷavedallasuttavaṇṇanā

460. Evaṃ me sutanti cūḷavedallasuttaṃ. Tattha visākho upāsakoti visākhoti evaṃnāmako upāsako. Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī tenupasaṅkami. Ko panāyaṃ visākho? Kā dhammadinnā? Kasmā upasaṅkamīti? Visākho nāma dhammadinnāya gihikāle gharasāmiko. So yadā bhagavā sammāsambodhiṃ abhisambujjhitvā pavattavaradhammacakko yasādayo kulaputte vinetvā uruvelaṃ patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa dhammaṃ desesi. Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ nahutaṃ upāsakattaṃ paṭivedesi, ekādasa nahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ raññā bimbisārena. Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneva sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā, tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito. So anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi.

Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā, ‘‘kiṃ nu kho eta’’nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā ‘‘pātarāsabhojanakāle jānissāmī’’ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati. Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji. Sā, ‘‘sāyanhakāle jānissāmī’’ti cintesi. Upāsako taṃdivasaṃ sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññapāpetvā nipajji. Upāsikā, ‘‘kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva paribhedakena bhinno, udāhu mayheva koci doso atthī’’ti balavadomanassā hutvā, ‘‘ekaṃ dve divase vasitakāle sakkā ñātu’’nti tassa upaṭṭhānaṃ gantvā vanditvā aṭṭhāsi.

Upāsako, ‘‘kiṃ dhammadinne akāle āgatāsī’’ti pucchi. Āma ayyaputta, āgatāmhi, na tvaṃ yathā purāṇo, kiṃ nu te bahiddhā patthanā atthīti? Natthi dhammadinneti. Añño koci paribhedako atthīti? Ayampi natthīti. Evaṃ sante mayheva koci doso bhavissatīti. Tuyhampi doso natthīti. Atha kasmā mayā saddhiṃ yathā pakatiyā ālāpasallāpamattampi na karothāti? So cintesi – ‘‘ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetatabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā’’ti tassānuggahatthāya kathesi – ‘‘dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭati. Yadi tvaṃ icchasi, tava cattālīsa koṭiyo mama cattālīsa koṭiyoti asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne vā ṭhatvā vasa. Tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi. Athevaṃ na karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhituṭṭhāne vā ṭhapetvā posessāmī’’ti.

Sā cintesi – ‘‘pakatipuriso evaṃ vattā nāma natthi. Addhā etena lokuttaravaradhammo paṭividdho. So pana dhammo kiṃ puriseheva paṭibujjhitabbo, udāhu mātugāmopi paṭivijjhituṃ sakkotī’’ti visākhaṃ etadavoca – ‘‘kiṃ nu kho eso dhammo puriseheva labhitabbo, mātugāmenapi sakkā laddhu’’nti? Kiṃ vadesi dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so etaṃ paṭilabhatīti. Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti. Sādhu bhadde, ahampi taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi.

Rājā, ‘‘kiṃ, gahapati, akāle āgatosī’’ti pucchi. Dhammadinnā, ‘‘mahārāja, pabbajissāmī’’ti vadatīti. Kiṃ panassa laddhuṃ vaṭṭatīti? Aññaṃ kiñci natthi, sovaṇṇasivikaṃ deva, laddhuṃ vaṭṭati nagarañca paṭijaggāpetunti. Rājā sovaṇṇasivikaṃ datvā nagaraṃ paṭijaggāpesi. Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivārāpetvā gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhuniupassayaṃ gantvā, ‘‘dhammadinnaṃ pabbājethāyye’’ti āha. Bhikkhuniyo ‘‘ekaṃ vā dve vā dose sahituṃ vaṭṭati gahapatī’’ti āhaṃsu. Natthayye koci doso, saddhāya pabbajatīti. Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā pabbājesi. Visākho, ‘‘abhiramayye, svākkhāto dhammo’’ti vanditvā pakkāmi.

Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji. Teneva palibuddhā samaṇadhammaṃ kātuṃ okāsaṃ na labhati. Athācariya-upajjhāyatheriyo gahetvā janapadaṃ gantvā aṭṭhatiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha.

Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke udapādi. Tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanamakāsi. Sā tāya patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi – ‘‘ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena, mayhaṃ ñātakāpi puññāni karissanti, bhikkhunisaṅghopi paccayehi na kilamissati, rājagahaṃ gacchāmī’’ti bhikkhunisaṅghaṃ gahetvā rājagahameva agamāsi. Visākho, ‘‘dhammadinnā kira āgatā’’ti sutvā, ‘‘pabbajitvā nacirasseva janapadaṃ gatā, gantvāpi nacirasseva paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī’’ti dutiyagamanena bhikkhuniupassayaṃ agamāsi. Tena vuttaṃ – ‘‘atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkamī’’ti.

Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca. Kasmā avocāti? Evaṃ kirassa ahosi – ‘‘abhiramasi nābhiramasi, ayye’’ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ, pañcupādānakkhandhe upanetvā pañhaṃ pucchissāmi, pañhabyākaraṇena tassā abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca. Taṃ sutvāva dhammadinnā ahaṃ, āvuso visākha, acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti vā, aññattheriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā viya, ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya khaggamukhena samuggaṃ vivaramānā viya ca paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā, pañca kho ime, āvuso visākha, upādānakkhandhātiādimāha. Tattha pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā nayenettha upādānakkhandhakathā vitthāretvā kathetabbā. Sā panesā visuddhimagge vitthāritā evāti tattha vittāritanayeneva veditabbā. Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva.

Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi. Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya, sinerupādato vālukaṃ uddharanto viya vissajjetuṃ na sakkoti. Yasmā pana imāni cattāri saccāni loke candimasūriyā viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva pakāsenti; bhikkhusaṅghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ, cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti. Ayañca dhammadinnā upāyakosalle ṭhitā paṇḍitā byattā nayaṃ gahetvā sutenapi kathetuṃ samatthā, tasmā ‘‘na sakkā etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena sakkā ñātu’’nti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taññeva nu kho, ayyetiādimāha.

Tassa vissajjane na kho, āvuso visākha, taññeva upādānanti upādānassa saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ. Yadi hi taññeva siyā, rūpādisabhāvampi upādānaṃ siyā. Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā, chaṭṭho vā khandho paññapetabbo bhaveyya, tasmā evaṃ byākāsi. Tassā byākaraṇaṃ sutvā ‘‘adhigatapatiṭṭhā aya’’nti visākho niṭṭhamagamāsi. Na hi sakkā akhīṇāsavena asambaddhena avitthāyantena padīpasahassaṃ jālentena viya evarūpo guḷho paṭicchanno tilakkhaṇāhato gambhīro pañho vissajjetuṃ. Niṭṭhaṃ gantvā pana, ‘‘ayaṃ dhammadinnā sāsane laddhapatiṭṭhā adhigatapaṭisambhidā vesārajjappattā bhavamatthake ṭhitā mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovattikasāraṃ pañhaṃ pucchissāmī’’ti cintetvā taṃ pucchanto, kathaṃ panāyyetiādimāha.

461. Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva. Rūpaṃ attato samanupassatīti, ‘‘idhekacco rūpaṃ attato samanupassati. Yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatī’’ti (paṭi. ma. 1.131) evaṃ rūpaṃ attāti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva attāti gahetvā karaṇḍāya maṇiṃ viya attānaṃ rūpasmiṃ samanupassati. Vedanaṃ attatotiādīsupi eseva nayo.

Tattha, rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti. Evamettha pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo honti. Na rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati. Aniccaṃ dukkhaṃ anattāti pana samanupassati. Na rūpavantaṃ attānaṃ…pe… na viññāṇasmiṃ attānanti ime pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana aniccā dukkhā anattāti samanupassati.

Ettāvatā theriyā, ‘‘evaṃ kho, āvuso visākha, sakkāyadiṭṭhi hotī’’ti evaṃ purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. Evaṃ kho, āvuso visākha, sakkāyadiṭṭhi na hotīti pacchimaṃ pañhaṃ vissajjentiyā ettakena gamanaṃ na hoti, āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassitaṃ.

462. Katamo panāyye, ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā paṭipucchitvā vissajjetabbo bhaveyya – ‘‘upāsaka, tayā heṭṭhā maggo pucchito, idha kasmā maggameva pucchasī’’ti. Sā pana attano byattatāya paṇḍiccena tassa adhippāyaṃ sallakkhesi – ‘‘iminā upāsakena heṭṭhā paṭipattivasena maggo pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena pucchitukāmo bhavissatī’’ti. Tasmā appaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ vissajjesi. Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito samāpajjantena samāpajjitabbo. Tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā nippadesā, tasmā ayaṃ sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhandhena saṅgahitāti. Kiñcāpi hi pāḷiyaṃ sīlakkhandheti bhummena viya niddeso kato, attho pana karaṇavasena veditabbo. Sammāvāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti. Vīriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti.

Tatrāyaṃ upamā – yathā hi ‘‘nakkhattaṃ kīḷissāmā’’ti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya. Athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya. Athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā. Supupphitacampako viya ārammaṇaṃ. Hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evamevaṃ vīriye paggahakiccaṃ sādhente, satiyā ca apilāpanakiccaṃ sādhentiyā laddhupakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ. Tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito. Vāyāmasatiyo pana kiriyato saṅgahitā honti.

Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhaṃ anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā ito cito ca oloketuṃ sakkoti. Evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyā dinnameva vinicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā. Sammāsaṅkappo pana kiriyato saṅgahito hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ – ‘‘tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’ti.

Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto, katamo panāyyetiādimāha. Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe catukiccasādhanavasena uppannā sati, sā samādhissa paccayatthena nimittaṃ. Cattāro sammappadhānā catukiccasādhanavaseneva uppannaṃ vīriyaṃ, taṃ parivāraṭṭhena parikkhāro hoti. Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ. Āsevanātiādīsu ekacittakkhaṇikāyeva āsevanādayo vuttāti.

Vitaṇḍavādī pana, ‘‘ekacittakkhaṇiko nāma maggo natthi, ‘evaṃ bhāveyya satta vassānī’ti hi vacanato sattapi vassāni maggabhāvanā hoti, kilesā pana lahu chijjantā sattahi ñāṇehi chijjantī’’ti vadati. So ‘‘suttaṃ āharā’’ti vattabbo. Addhā aññaṃ apassanto, ‘‘yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkamma’’nti idameva suttaṃ āharitvā, ‘‘aññena cittena āsevati, aññena bhāveti, aññena bahulīkarotī’’ti vakkhati. Tato vattabbo – ‘‘kiṃ panidaṃ, suttaṃ neyyatthaṃ nītattha’’nti. Tato vakkhati – ‘‘nītatthaṃ yathā suttaṃ tatheva attho’’ti. Tassa idaṃ uttaraṃ – evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparampi āsevamānaṃ, aparampi āsevamānanti evaṃ divasampi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ? Ekaṃ vā bhāvayamānaṃ uppannaṃ aparampi bhāvayamānaṃ aparampi bhāvayamānanti evaṃ divasampi bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ? Ekaṃ vā bahulīkarontaṃ uppannaṃ, aparampi bahulīkarontaṃ, aparampi bahulīkarontanti evaṃ divasampi bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti.

Atha vā evaṃ vadeyya – ‘‘ekena cittena āsevati, dvīhi bhāveti, tīhi bahulīkaroti. Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti. Tīhi vā āsevati, ekena bhāveti, dvīhi bahulīkarotī’’ti. So vattabbo – ‘‘mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyassa santike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti. Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ bahulīkammaṃ. Khayagāmilokuttaramaggo bahulacittakkhaṇiko nāma natthi, ‘ekacittakkhaṇikoyevā’ti saññāpetabbo. Sace sañjānāti, sañjānātu, no ce sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo.

463. Kati panāyye saṅkhārāti idha kiṃ pucchati? Ye saṅkhāre nirodhetvā nirodhaṃ samāpajjati, te pucchissāmīti pucchati. Tenevassa adhippāyaṃ ñatvā therī, puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi, kāyasaṅkhārādayova ācikkhantī, tayome, āvusotiādimāha. Tattha kāyapaṭibaddhattā kāyena saṅkharīyati karīyati nibbattīyatīti kāyasaṅkhāro. Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro. Cittapaṭibaddhattā cittena saṅkharīyati karīyati nibbattīyatīti cittasaṅkhāro. Katamo panāyyeti idha kiṃ pucchati? Ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Tathā hi, kāyadvāre ādānagahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi assāsapassāsāpi kāyasaṅkhārātveva vuccanti. Vacīdvāre hanusaṃcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apattā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Te pākaṭe vibhūte katvā kathāpessāmīti pucchati.

Kasmā panāyyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā, citte sati honti, asati na honti.

464. Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na valañjeti. Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto, kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotītiādimāha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva, ettakaṃ kālaṃ acittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti.

Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito. Vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjanakālo gahito, idha nirodhato vuṭṭhānakālo.

Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā, ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa’’nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā. Tasmā tattha kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti. Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhoti etadatthaṃ samāpajjanti.

Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya, ‘‘paṭhamaṃ uppajjati cittasaṅkhāro’’ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati. Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti. Tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usumākāramattampi nāhosi, samāpattiphalaṃ nāmetanti vadanti. Evamevaṃ santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.

Tato vacīsaṅkhāroti tato paraṃ kiriyamayapavattavaḷañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavaḷañjanakālenevataṃ kathitaṃ. Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti vuttaṃ. Animittāpaṇihitesupieseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ. Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso suññato nāma. Animittāpaṇihitesupi eseva nayo.

Aparā āgamaniyakathā nāma hoti, suññatā, animittā, appaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma. Animittaphalasamāpattisahajāte phasse phusante animitto phasso phusatīti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.

Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Aññato āgantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.

465. Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati, tā pucchissāmīti pucchanto kati panāyye, vedanāti āha. Kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ. Tattha sukhanti sabhāvaniddeso. Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ. Vedayitanti vedayitabhāvadīpakaṃ, sabbavedanānaṃ sādhāraṇavacanaṃ. Sesapadesupi eseva nayo. Ṭhitisukhā vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ. Adukkhamasukhāya vedanāya jānanabhāvo sukhaṃ, ajānanabhāvo dukkhanti attho.

Kiṃ anusayo anusetīti katamo anusayo anuseti. Appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati. Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo anusetīti na sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho. Esa nayo sabbattha. Kiṃ pahātabbanti ayaṃ pahānapucchā nāma.

Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjesi. Idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamajjhānaṃ samāpajjati, jhānavikkhambhitaṃ rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena samugghāteti. So anāgāmimaggena pahīnopi tathā vikkhambhitattāva paṭhamajjhāne nānuseti nāma. Tenāha – ‘‘na tattha rāgānusayo anusetī’’ti. Tadāyatananti taṃ āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho. Iti anuttaresūti evaṃ anuttarā vimokkhāti laddhanāme arahatte. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Uppajjati pihāpaccayā domanassanti patthanāya paṭṭhapanamūlakaṃ domanassaṃ uppajjati. Taṃ panetaṃ na patthanāya paṭṭhapanamūlakaṃ uppajjati, patthetvā alabhantassa pana alābhamūlakaṃ uppajjamānaṃ, ‘‘uppajjati pihāpaccayā’’ti vuttaṃ. Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ vaṭṭatīti vadanti. Yogino hi temāsikaṃ chamāsikaṃ vā navamāsikaṃ vā paṭipadaṃ gaṇhanti. Tesu yo taṃ taṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ, tassa balavadomanassaṃ uppajjati, āḷindikavāsimahāphussadevattherassa viya assudhārā pavattanti. Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūresi. Tassa, ‘‘imasmiṃ vāre arahattaṃ gaṇhissāmi, imasmiṃ vāre visuddhipavāraṇaṃ pavāressāmī’’ti mānasaṃ bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni. Pavāraṇādivase āgate therassa assupātena muttadivaso nāma nāhosi. Vīsatime pana vasse arahattaṃ pāṇuṇi.

Paṭighaṃ tena pajahatīti ettha domanasseneva paṭighaṃ pajahati. Na hi paṭigheneva paṭighappahānaṃ, domanassena vā domanassappahānaṃ nāma atthi. Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati – ‘‘passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu vīriyena, udāhu paññāya, nanu te sīlaṃ suparisuddhaṃ vīriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī’’ti. So evaṃ paṭisañcikkhitvā, ‘‘na dāni puna imassa domanassassa uppajjituṃ dassāmī’’ti vīriyaṃ daḷhaṃ katvā antotemāse vā antochamāse vā antonavamāse vā anāgāmimaggena taṃ samugghāteti. Iminā pariyāyena paṭigheneva paṭighaṃ, domanasseneva domanassaṃ pajahati nāma.

Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo nānuseti. Na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho. Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthajjhānaṃ samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā arahattamaggena samugghāteti. So arahattamaggena pahīnopi tathā vikkhambhitattāva catutthajjhāne nānuseti nāma. Tenāha – ‘‘na tattha avijjānusayo anusetī’’ti.

466. Idāni paṭibhāgapucchaṃ pucchanto sukhāya panāyyetiādimāha. Tassa vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu vedanāsu visabhāgapaṭibhāgo kathito. Upekkhā pana andhakārā avibhūtā duddīpanā, avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito. Yattakesu pana ṭhānesu avijjā tamaṃ karoti, tattakesu vijjā tamaṃ vinodetīti visabhāgapaṭibhāgo kathito. Avijjāya kho, āvusoti ettha ubhopete dhammā anāsavā lokuttarāti sabhāgapaṭibhāgova kathito. Vimuttiyā kho, āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena abyākataṭṭhena ca sabhāgapaṭibhāgova kathito. Accayāsīti ettha pañhaṃ atikkamitvā gatosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedapamāṇaṃ gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi. Nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ. Tañca tvaṃ iminā adhippāyena pucchasīti attho.

Ettāvatā cāyaṃ upāsako yathā nāma sattame ghare salākabhattaṃ labhitvā gato bhikkhu satta gharāni atikkamma aṭṭhamassa dvāre ṭhito sabbānipi satta gehāni viraddhova na aññāsi, evamevaṃ appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

467. Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭṭhānakusalāti attho. Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggaṇhanasamatthāya paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahampi taṃ evamevaṃ byākareyyanti. Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti, na tāva rājapaṇṇanti saṅkhyaṃ gacchati; lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā, ‘‘ahampi taṃ evameva byākareyya’’nti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷavedallasuttavaṇṇanā niṭṭhitā.

5. Cūḷadhammasamādānasuttavaṇṇanā

468. Evaṃ me sutanti cūḷadhammasamādānasuttaṃ. Tattha dhammasamādānānīti dhammoti gahitagahaṇāni. Paccuppannasukhanti paccuppanne sukhaṃ, āyūhanakkhaṇe sukhaṃ sukaraṃ sukhena sakkā pūretuṃ. Āyatiṃ dukkhavipākanti anāgate vipākakāle dukkhavipākaṃ. Iminā upāyena sabbapadesu attho veditabbo.

469. Natthi kāmesu dosoti vatthukāmesupi kilesakāmesupi doso natthi. Pātabyataṃ āpajjantīti te vatthukāmesu kilesakāmena pātabyataṃ pivitabbataṃ, yathāruci paribhuñjitabbataṃ āpajjantīti attho. Moḷibaddhāhīti moḷiṃ katvā baddhakesāhi. Paribbājikāhīti tāpasaparibbājikāhi. Evamāhaṃsūti evaṃ vadanti. Pariññaṃ paññapentīti pahānaṃ samatikkamaṃ paññapenti. Māluvāsipāṭikāti dīghasaṇṭhānaṃ māluvāpakkaṃ. Phaleyyāti ātapena sussitvā bhijjeyya. Sālamūleti sālarukkhassa samīpe. Santāsaṃ āpajjeyyāti kasmā āpajjati? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva hoti bahupattā ca, koviḷārapattasadisehi pattehi samannāgatā. Atha taṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati. Sā vāte vā vāyante deve vā vassante oghanaṃ janetvā tassa rukkhassa sabbasākhāpasākhaṃ bhañjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati nassati. Iti sā bhavanavināsabhayā santāsaṃ āpajjati.

Ārāmadevatāti tattha tattha pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti andhavanasubhagavanādīsu vanesu adhivatthā devatā. Rukkhadevatāti abhilakkhitesu naḷerupucimandādīsu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakīāmalakīādīsu osadhīsu tālanāḷikerādīsu tiṇesu vanajeṭṭhakesu ca vanappatirukkhesu adhivatthā devatā. Vanakammikāti vane kasanalāyanadāruāharaṇagorakkhādīsu kenacideva kammena vā vicarakamanussā. Uddhareyyunti khādeyyuṃ. Vilambinīti vātena pahatapahataṭṭhānesu keḷiṃ karontī viya vilambantī. Sukho imissāti evarūpāya māluvālatāya samphassopi sukho, dassanampi sukhaṃ. Ayaṃ me dārakānaṃ āpānamaṇḍalaṃ bhavissati, kīḷābhūmi bhavissati, dutiyaṃ me vimānaṃ paṭiladdhanti latāya dassanepi samphassepi somanassajātā evamāha.

Viṭabhiṃ kareyyāti sākhānaṃ upari chattākārena tiṭṭheyya. Oghanaṃ janeyyāti heṭṭhā ghanaṃ janeyya. Upari āruyha sakalaṃ rukkhaṃ paliveṭhetvā puna heṭṭhā bhassamānā bhūmiṃ gaṇheyyāti attho. Padāleyyāti evaṃ oghanaṃ katvā puna tato paṭṭhāya yāva mūlā otiṇṇasākhāhi abhiruhamānā sabbasākhā paliveṭhentī matthakaṃ patvā teneva niyāmena puna orohitvā ca abhiruhitvā ca sakalarukkhaṃ saṃsibbitvā ajjhottharantī sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā vāte vā vāyante deve vā vassante padāleyya. Bhindeyyāti attho. Khāṇumattameva tiṭṭheyya, tattha yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati. Rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassati. Idaṃ pana vimānaṃ sākhaṭṭhakaṃ, tasmā sabbasākhāsu saṃbhijjamānāsu bhijjittha. Devatā puttake gahetvā khāṇuke ṭhitā paridevituṃ āraddhā.

471. Tibbarāgajātikoti bahalarāgasabhāvo. Rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedetīti tibbarāgajātikattā diṭṭhe diṭṭhe ārammaṇe nimittaṃ gaṇhāti. Athassa ācariyupajjhāyā daṇḍakammaṃ āṇāpenti. So abhikkhaṇaṃ daṇḍakammaṃ karonto dukkhaṃ domanassaṃ paṭisaṃvedeti, natveva vītikkamaṃ karoti. Tibbadosajātikoti appamattikeneva kuppati, daharasāmaṇerehi saddhiṃ hatthaparāmāsādīni karontova katheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohajātiko pana idha kataṃ vā katato akataṃ vā akatato na sallakkheti, tāni tāni kiccāni virādheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti.

472. Na tibbarāgajātikotiādīni vuttapaṭipakkhanayena veditabbāni. Kasmā panettha koci tibbarāgādijātiko hoti, koci na tibbarāgādijātiko? Kammaniyāmena. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano paññavā vajirūpamañāṇo.

Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā mandā, amoho balavā, moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.

Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano.

Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti, alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca mūḷho ca.

Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño ca.

Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti sukhasīlako ca, mūḷho pana hoti.

Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho pana hoti kodhano.

Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti, lobhādayo mandā, so mahāsaṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hoti.

Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā.

6. Mahādhammasamādānasuttavaṇṇanā

473. Evaṃ me suttanti mahādhammasamādānasuttaṃ. Tattha evaṃkāmāti evaṃicchā. Evaṃchandāti evaṃajjhāsayā. Evaṃadhippāyāti evaṃladdhikā. Tatrāti tasmiṃ aniṭṭhavaḍḍhane ceva iṭṭhaparihāne ca. Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetāti. Yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassitā dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakā dhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati, ahaṃ bhagavā kinnāmoti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati. Ahaṃ bhagavā kinnāmanti? Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratītipi bhagavaṃpaṭisaraṇā. Bhagavantaññeva paṭibhātūti bhagavatoyeva etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

474. Sevitabbeti nissayitabbe. Bhajitabbeti upagantabbe. Yathā taṃ aviddasunoti yathā aviduno bālassa andhaputhujjanassa. Yathā taṃ viddasunoti yathā viduno medhāvino paṇḍitassa.

475. Atthi, bhikkhave, dhammasamādānanti purimasutte uppaṭipāṭiākārena mātikā ṭhapitā, idha pana yathādhammaraseneva satthā mātikaṃ ṭhapesi. Tattha dhammasamādānanti pāṇātipātādīnaṃ dhammānaṃ gahaṇaṃ.

476. Avijjāgatoti avijjāya samannāgato.

477. Vijjāgatoti vijjāya samannāgato paññavā.

478. Sahāpi dukkhenāti ettha micchācāro abhijjhā micchādiṭṭhīti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena dukkhavedanā honti. Sanniṭṭhāpakacetanā pana sukhasampayuttā vā upekkhāsampayuttā vā hoti. Sesā pāṇātipātādayo satta tissannampi cetanānaṃ vasena dukkhavedanā honti. Idaṃ sandhāya vuttaṃ – ‘‘sahāpi dukkhena sahāpi domanassenā’’ti. Domanassameva cettha dukkhanti veditabbaṃ. Pariyeṭṭhiṃ vā āpajjantassa pubbabhāgaparabhāgesu kāyikaṃ dukkhampi vaṭṭatiyeva.

479. Sahāpi sukhenāti ettha pāṇātipāto pharusavācā byāpādoti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena sukhavedanā honti. Sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Sesā satta tissannampi cetanānaṃ vasena sukhavedanā hontiyeva. Sahāpi somanassenāti somanassameva cettha sukhanti veditabbaṃ. Iṭṭhaphoṭṭhabbasamaṅgino vā pubbabhāgaparabhāgesu kāyikaṃ sukhampi vaṭṭatiyeva.

480. Tatiyadhammasamādāne idhekacco macchabandho vā hoti, māgaviko vā, pāṇupaghātaṃyeva nissāya jīvikaṃ kappeti. Tassa garuṭṭhāniyo bhikkhu akāmakasseva pāṇātipāte ādīnavaṃ, pāṇātipātaviratiyā ca ānisaṃsaṃ kathetvā sikkhāpadaṃ deti. So gaṇhantopi dukkhito domanassitova hutvā gaṇhāti. Aparabhāge katipāhaṃ vītināmetvā rakkhituṃ asakkontopi dukkhitova hoti, tassa pubbāparacetanā dukkhasahagatāva honti. Sanniṭṭhāpakacetanā pana sukhasahagatā vā upekkhāsahagatā vāti evaṃ sabbattha attho veditabbo. Iti pubbabhāgaparabhāgacetanāva sandhāya idaṃ vuttaṃ – ‘‘sahāpi dukkhena sahāpi domanassenā’’ti. Domanassameva cettha dukkhanti veditabbaṃ.

481. Catutthadhammasamādāne dasasupi padesu tissopi pubbabhāgāparabhāgasanniṭṭhāpakacetanā sukhasampayuttā hontiyeva, taṃ sandhāya idaṃ vuttaṃ – ‘‘sahāpi sukhena sahāpi somanassenā’’ti. Somanassameva cettha sukhanti veditabbaṃ.

482. Tittakālābūti tittakarasaalābu. Visena saṃsaṭṭhoti halāhalavisena sampayutto missito luḷito. Nacchādessatīti na ruccissati na tuṭṭhiṃ karissati. Nigacchasīti gamissasi. Appaṭisaṅkhāya piveyyāti taṃ appaccavekkhitvā piveyya.

483. Āpānīyakaṃsoti āpānīyassa madhurapānakassa bharitakaṃso. Vaṇṇasampannoti pānakavaṇṇādīhi sampannavaṇṇo, kaṃse pakkhittapānakavasena pānakakaṃsopi evaṃ vutto. Chādessatīti tañhi halāhalavisaṃ yattha yattha pakkhittaṃ hoti, tassa tasseva rasaṃ deti. Tena vuttaṃ ‘‘chādessatī’’ti.

484. Pūtimuttanti muttameva. Yathā hi manussabhāvo suvaṇṇavaṇṇo pūtikāyotveva, tadahujātāpi galocilatā pūtilatātveva vuccati. Evaṃ taṅkhaṇaṃ gahitaṃ taruṇampi muttaṃ pūtimuttameva. Nānābhesajjehīti harītakāmalakādīhi nānosadhehi. Sukhī assāti arogo suvaṇṇavaṇṇo sukhī bhaveyya.

485. Dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato rucceyya. Idañca yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandati, na tassa bhesajjaṃ, āhāraṃ thambhetvā maggaṃ avalañjaṃ karoti. Yaṃ pana pittasaṃsaṭṭhaṃ lohitaṃ, tassetaṃ bhesajjaṃ sītalakiriyāya pariyattabhūtaṃ.

486. Viddheti ubbiddhe. Meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe, deveti ākāse. Ākāsagataṃ tamagatanti ākāsagataṃ tamaṃ. Puthusamaṇabrāhmaṇaparappavādeti puthūnaṃ samaṇabrāhmaṇasaṅkhātānaṃ paresaṃ vāde. Abhivihaccāti abhihantvā. Bhāsate ca tapate ca virocate cāti saradakāle majjhanhikasamaye ādiccova obhāsaṃ muñcati tapati vijjotatīti.

Idaṃ pana suttaṃ devatānaṃ ativiya piyaṃ manāpaṃ. Tatridaṃ vatthu – dakkhiṇadisāyaṃ kira hatthibhogajanapade saṅgaravihāro nāma atthi. Tassa bhojanasāladvāre saṅgararukkhe adhivatthā devatā rattibhāge ekassa daharassa sarabhaññavasena idaṃ suttaṃ osārentassa sutvā sādhukāraṃ adāsi. Daharo kiṃ esoti āha. Ahaṃ, bhante, imasmiṃ rukkhe adhivatthā devatāti. Kasmiṃ devate pasannāsi, kiṃ sadde, udāhu sutteti? Saddo nāma, bhante, yassa kassaci hotiyeva, sutte pasannāmhi. Satthārā jetavane nisīditvā kathitadivase ca ajja ca ekabyañjanepi nānaṃ natthīti. Assosi tvaṃ devate satthārā kathitadivaseti? Āma, bhante. Kattha ṭhitā assosīti? Jetavanaṃ, bhante, gatāmhi, mahesakkhāsu pana devatāsu āgacchantīsu tattha okāsaṃ alabhitvā idheva ṭhatvā assosinti. Ettha ṭhitāya sakkā sutthu saddo sotunti? Tvaṃ pana, bhante, mayhaṃ saddaṃ suṇasīti? Āma devateti. Dakkhiṇakaṇṇapasse nisīditvā kathanakālo viya, bhante, hotīti. Kiṃ pana devate satthu rūpaṃ passasīti? Satthā mameva oloketīti maññamānā saṇṭhātuṃ na sakkomi, bhanteti. Visesaṃ pana nibbattetuṃ asakkhittha devateti. Devatā tattheva antaradhāyi. Taṃ divasaṃ kiresa devaputto sotāpattiphale patiṭṭhito. Evamidaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahādhammasamādānasuttavaṇṇanā niṭṭhitā.

7. Vīmaṃsakasuttavaṇṇanā

487. Evaṃ me sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu, ‘‘paṇḍitā hāvuso, manussā vīmaṃsakā’’ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato. ‘‘Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā’’ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti viññāṇāyāti evaṃ vijānanatthāya.

488. Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā’’ti. Bhagavā āha – ‘‘mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto…pe… bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā…pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī’’ti (saṃ. ni. 5.2).

Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – ‘‘bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī’’ti (a. ni. 1.113). Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, ‘‘pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83) āha. Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, ‘‘aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti’’ti (udā. 31) kalyāṇamittūpanissayameva visesesi. Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi –

‘‘Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;

Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.

Cīvare piṇḍapāte ca, paccaye sayanāsane;

Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgamī’’ti. (su. ni. 340, 341) –

Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi. Evaṃ mahā esa kalyāṇamittūpanissayo nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Etena bhagavā ayaṃ mahājaccoti vā, lakkhaṇasampannoti vā, abhirūpo dassanīyoti vā, abhiññāto abhilakkhitoti vā, imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti vā, evaṃ cintetvā maṃ nissāya vasanakiccaṃ natthi. Yo pana evaṃ sallakkheti, ‘‘pahoti me esa satthā hutvā satthukiccaṃ sādhetu’’nti, so maṃ bhajatūti sīhanādaṃ nadati. Buddhasīhanādo kira nāmesa suttantoti.

Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha. Tattha saṃkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Tasmā evamāha. Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi. Na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti na paṭicchannatāya. Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – ‘‘handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’’ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā’’ti (saṃ. ni. 1.215). Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati? Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Māro kira cintesi – ‘‘sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī’’ti. So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –

‘‘Mahāvīra mahāpuññaṃ, iddhiyā yasasā jalaṃ;

Sabbaverabhayātītaṃ, pāde vandāmi gotama’’nti. (saṃ. ni. 1.159) –

Gāthaṃ vatvā gato.

Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa hi parisuddhā kāyasamācārādayo. Tenāha – ‘‘cattārimāni, bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro… parisuddhamanosamācāro… parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī’’ti (a. ni. 7.58).

Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ. ‘‘Ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve vā divase samāpanno’’ti evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahu micchājīvakammaṃ kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino bhikkhū tassa parihāraṃ disvā, ‘‘atidappito vatāyaṃ āyasmā, ko nu kho eso’’ti pariggaṇhantā, ‘‘asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikkhū’’ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha.

Evaṃ jānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti. Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. Yassa bodhisattakālepi evaṃ ahosi.

Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Paccanto nāma dullabhaloṇo hoti. Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. Antarantare manussā loṇacuṇṇaṃ āharitvā denti. Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi. Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. Tato thokaṃ paribhuttāvasesaṃ disvā, ‘‘mā idaṃ nassī’’ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, ‘‘ito thokaṃ gaṇhatha ācariyā’’ti āha. Kuto te laddhaṃ vedehisīti? Tasmiṃ divase paribhuttāvasesaṃ ‘‘mā nassī’’ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca –

‘‘Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī’’ti. (jā. 1.7.76);

Vedehisi avoca – ‘‘tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇamattasannidhikāraṇā pabbajjāya anucchavikaṃ na karothā’’ti? Kiṃ mayā kataṃ vedehisīti? Atha naṃ āha –

‘‘Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;

Pasāsanato nikkhanto, idha dāni pasāsasī’’ti. (jā. 1.7.77);

Gandhāro āha –

‘‘Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.78);

Vedeho āha –

‘‘Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito’’ti. (jā. 1.7.79);

Gandhāro āha –

‘‘Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī’’ti. (jā. 1.7.80);

Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha –

‘‘No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova, careyya bahuko jano.

Yasmā ca panidhekacce, āceramhi susikkhitā;

Tasmā vinītavinayā, caranti susamāhitā’’ti. (jā. 1.7.81-82);

Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi. Te ubhopi tapaṃ caritvā brahmalokaṃ agamaṃsu. Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.

Uttajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena yasasannissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Na tāva, bhikkhaveti, bhikkhave, yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya sotāpanno viya sakadāgāmī viya ca viharati. Ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti.

Yato ca kho, bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya, migasaṅghaṃ abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto yathā yathā ñāto hoti yasassī, tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya, caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṅghassa ceva sadevakassa ca lokassa, hitāya sukhāya paṭipajjati. Evarūpaṃ paṭipattiṃ sandhāya ‘‘nāssa idhekacce ādīnavā’’ti āha.

Tathāgato pana aṭṭhasu lokadhammesu tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī, tasmā sabbākārena nāssa idhekacce ādīnavā saṃvijjanti. Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesañhi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti? Natthi. Parānuddayaṃ pana paṭicca, ‘‘mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū’’ti upavādaṃ rakkhati. Mūluppalavāpivihāravāsī yasatthero viya.

Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññapesuṃ. Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya paratobhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā, ‘‘ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī’’ti cintetvā, ‘‘kiṃ nu kho mayā duddiṭṭha’’nti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā, ‘‘taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī’’ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uluṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero, ‘‘ko nu kho ayaṃ asaññatacāriko’’ti āvajjanto sabbaṃ ñatvā, ‘‘ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī’’ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto, ‘‘heṭṭhāmañcaṃ paviṭṭho bhavissatī’’ti oloketvā tatthāpi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha – ‘‘patirūpaṃ te, āvuso, paṃsukūlika evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditu’’nti. Pabbajitā nāma, bhante, mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhametanti. Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.

Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakaṃ bhikkhuṃ pare evaṃ puccheyyuṃ ceti attho.

Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṅghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṅghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti, temāsaṃ paṭisallīyitunti evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhugatā suppaṭipannā kārakā yuttapayuttā. Evarūpāpi hi ekacce bhikkhū atthi. Duggatāti duṭṭhugatā duppaṭipannā kāyadaḷhibahulā vissaṭṭhakammaṭṭhānā. Evarūpāpi ekacce atthi. Gaṇamanusāsantīti gaṇabandhanena baddhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti. Evarūpāpi ekacce atthi. Tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippamuttavihārinopi atthi.

Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi. Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti? Tathāgatassa sattesu tādibhāvo kathito hoti. Ayañhi –

‘‘Vadhakassa devadattassa, corassaṅgulimālino;

Dhanapāle rāhule ca, sabbesaṃ samako munī’’ti. (mi. pa. 6.6.5);

489. Tatra, bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo, ‘‘ke panāyasmato ākārā’’ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo ‘‘abhayūparato ayamāyasmā’’ti āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttari paṭipucchitabbo. So hi pubbe parasseva kathāya niṭṭhaṅgato. Paro ca nāma jānitvāpi katheyya ajānitvāpi. Evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāya niṭṭhaṃ agantvā tato uttari tathāgatova paṭipucchitabboti attho.

Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmi etaṃ gocaroti esa mayhaṃ patho esa gocaroti attho. ‘‘Etāpātho’’tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ gacchāmīti vuttaṃ hoti. No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo, na sataṇho, parisuddhasīlattāva nittaṇhohamasmīti dīpeti.

Uttaruttariṃ paṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.

490. Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thirā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – ‘‘satthā āgato’’ti sāsanaṃ pahiṇi. Sūro cintesi, ‘‘ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī’’ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – ‘‘yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ. Tasmā tvaṃ rūpaṃ niccaṃ…pe… viññāṇaṃ niccanti gaṇhāhī’’ti. Sūro cintesi – ‘‘aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato’’ti. Tato naṃ tvaṃ māroti āha. So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vīmaṃsakasuttavaṇṇanā niṭṭhitā.

8. Kosambiyasuttavaṇṇanā

491. Evaṃ me sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite ārāme.

Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā pahatapāyaso paṭiyatto hoti, tato pāyasaṃ labhitvā bhuñjiṃsu. Atha so puriso pahūtapāyasaṃ bhuñjitvā jirāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchimhi paṭisandhiṃ gahetvā kukkuro jāto. So gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati.

So gopālake asannihite bhattavelāya sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa ghosakadevaputtotveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi pāvārikaseṭṭhīti dve seṭṭhino santi. Imehi saddhiṃ tayo ahesuṃ.

Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ – ‘‘yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā bhojanīyaṃ vā dadeyyā’’ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi – ‘‘devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā’’ti. Devatā isīnaṃ upasaṃkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo cintayiṃsu – ‘‘devatāya amhākaṃ paribhogaudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā’’ti.

Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu – ‘‘devate, mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī’’ti? Bhante, nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti laddhā.

Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhanamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha – ‘‘aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta’’nti? Tassa sā ācikkhi – ‘‘ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī’’ti. Evaṃ ammāti? Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti na hotīti mahāseṭṭhiṃ puccha ammāti? Tāya gantvā pucchito mahāseṭṭhi āha – ‘‘sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotū’’ti. Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhe devaputto hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi.

Isayo tumhehi mayaṃ buddho, dhammo, saṅghoti asutapubbaṃ sāvitā, uppanno nu kho loke buddhoti? Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti? Sāvatthiṃ nissāya jetavane, bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambinagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino, ‘‘isayo āgatā’’ti paccuggamanaṃ katvā, ‘‘sve amhākaṃ bhikkhaṃ gaṇhatha, bhante’’ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti āpucchiṃsu. Tumhe, bhante, aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha. Imasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti vadatha, kimidanti? Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo vidituṃ, tena mayaṃ turitā gacchāmāti. Tena hi, bhante, mayampi gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekasmiṃ ṭhāne dvepi divasāni avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Satthu madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭunnadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyakānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu. Puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā, ‘‘amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā’’ti pādamūle nipajjiṃsu. Bhagavā, ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti āha. Ettāvatā paṭiññā dinnā nāma hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā anupubbena kosambiṃ patvā, ‘‘loke buddho uppanno’’ti kathayiṃsu. Tayopi janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre kārāpayiṃsu. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavano nāma ahosi. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – ‘‘ghositaseṭṭhinā kārite ārāme’’ti.

Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na upenti, jānituṃ na icchantīti attho. Nijjhattiyāpi eseva nayo. Ettha ca nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti? Appamattakena kāraṇena.

Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi, āvuso, tayā idaṃ udakaṃ ṭhapitanti? Āma, āvusoti. Tvamettha āpattibhāvaṃ na jānāsīti? Āma na jānāmīti. Hoti, āvuso, ettha āpattīti. Sace hoti desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi.

Vinayadharo attano nissitakānaṃ, ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā – ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe ‘anāpattī’ti vatvā idāni ‘āpattī’ti vadati, musāvādī eso’’ti. Te gantvā, ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ.

Bhagavantaṃ etadavocāti etaṃ, ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi – ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā gantvā, attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca.

492. Chayime, bhikkhave, dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyā dhammā āgatāti evamidaṃ kosambiyasuttaṃ yathānusandhināva gataṃ hoti. Tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya. Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya. Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ, kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca, ‘‘cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, padīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā’’tiādikathanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā, ‘‘imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu, averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paripucchantassa, kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā suppasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero, tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha, ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.

Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ jigīsanāmukhena gihīnaṃ deti, na attanā paribhuñjati; paṭiggaṇhantova saṅghena sādhāraṇaṃ hotūti gahetvā gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Idaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti.

Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ paribhuñjitabbaṃ, ‘‘sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti, aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca kasseso pattoti? Sāraṇīyadhammapūrakassāti vutte – ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā, ‘‘mayhaṃ asesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana, ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so manussānaṃ piyo hoti, sulabhapaccayo; pattagatamassa dīyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – ‘‘yāvāhaṃ, bhante, āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Nevāsikā nāma, bhante, paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā, ‘‘gaṇhatha, bhante’’ti saṅghattheramāha. Thero, ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā – ‘‘dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhatha bhante’’tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā, ‘‘imasmiṃ ṭhāne kiṃ varabhaṇḍa’’nti pucchati. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī’’ti vatvā, ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā, ‘‘kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto, ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti? Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu, bhante, anucchavikamidaṃ tumhākanti vanditvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsakāle, ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā, ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, ‘‘ayye, aññattha mā gacchatha, niccaṃ idheva ethā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So, ‘‘mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī, ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā, kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā, ‘‘ajja ekadivasaṃ vihāreyeva vasitvā sveva gamissathā’’ti āha. Therā vihāraṃ agamaṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā, ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero, ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero, ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva, therīti vatvā bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ āruhi.

Rukkhadevatāpi, ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo, dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu, tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā bhinnāni, tassa antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññuppasatthāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā, ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni. Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ, taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ. Sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti saṅghāṭanikaṃ. Saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yametaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti. Yasmiṃ patite mattikaṃ ādiṃ katvā sabbe patanti. Tasmā evamāha. Evameva khoti yathā kūṭaṃ kūṭāgārassa, evaṃ imesampi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā ca saṅgāhikā ca saṅghāṭaniyā cāti daṭṭhabbā.

493. Kathañca, bhikkhave, yāyaṃ diṭṭhīti ettha, bhikkhave, yāyaṃ sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha. Suppaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ saccānaṃ bodhatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ, tasmā ariyanti vuttaṃ. Yesaṃ pana lokuttaradhammopi atthi, tesaṃyeva hoti, na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ puthujjanehīti vuttaṃ. Esa nayo sabbavāresu.

494. Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho. Nibbutiyampi eseva nayo. Ettha ca samathoti ekaggatā. Nibbutīti kilesavūpasamo.

495. Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā.

496. Dhammatāyāti sabhāvena. Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ paññāyatīti saṅghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ, lahukāpattīsu sahaseyyādisadisaṃ acittakāpattiṃyeva āpajjati, tampi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti. Tasmā atha kho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti na mahallako. Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkotīti attho. Aṅgāraṃ akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tathā hi ekacce hatthena aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ paṭisaṃharati, tasmā idha daharova dassito. Mahallako ca dayhantopi adhivāseti, ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpattipaṭiggāhake sabhāgapuggale sati ekaṃ divasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva.

497. Uccāvacānīti uccanīcāni. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ, atha vā cetiye sudhākammādi uccakammaṃ nāma. Tattheva kasāvapacanaudakānayanakucchakaraṇa niyyāsabandhanādi avacakammaṃ nāma. Ussukkaṃ āpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho hotīti bahalapatthano hoti. Thambañca ālumpatīti tiṇañca ālumpamānā khādati. Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva ca viloketi, evameva sotāpanno uccāvacāni kiṃ karaṇīyāni karonto tanninno hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti.

Tatridaṃ vatthu – mahācetiye kira sudhākamme kariyamāne eko ariyasāvako ekena hatthena sudhābhājanaṃ, ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti cetiyaṅgaṇaṃ āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike aṭṭhāsi. Thero aññasmiṃ sati papañco hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato. Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne āgataṃ, – ‘‘sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā’’ti āha. Na itaro pakkāmīti.

498. Balatāya samannāgatoti balena samannāgato. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena samannāharitvā. Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā vā na nisīdanti, atha kho amataṃ paribhuñjantā viya atittāva honti dhammassavane, atha aruṇaṃ uggacchati. Tasmā evamāha.

500. Dhammatā susamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti. Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ, sotāpattiphalasacchikatañāṇenāti attho. Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato. Ayaṃ tāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma natthi.

Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, ‘‘evaṃ bhāveyya satta vassānī’’ti hi vacanato sattapi vassāni maggabhāvanā honti. Kilesā pana lahu chijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo, addhā aññaṃ suttaṃ apassanto, ‘‘idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa dutiyaṃ ñāṇaṃ…pe… idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī’’ti imameva āharitvā dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati – ‘‘nītatthatthaṃ, yathāsuttaṃ tatheva attho’’ti. So vattabbo – ‘‘dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāyāti ettha ko attho’’ti? Addhā sotāpattiphalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo, ‘‘maggasamaṅgī phalaṃ sacchikaroti, phalasamaṅgī’’ti. Jānanto, ‘‘phalasamaṅgī sacchikarotī’’ti vakkhati. Tato vattabbo, – ‘‘evaṃ sattaṅgasamannāgato kho, bhikkhave, ariyasāvako sotāpattiphalasamannāgato hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva gaṇhissati. Mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hotī’’ti. ‘‘Imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā’’ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Kosambiyasuttavaṇṇanā niṭṭhitā.

9. Brahmanimantanikasuttavaṇṇanā

501. Evaṃ me sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ ‘‘nicca’’nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idañhi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthīti sandhāya vadati. Ito ca panaññanti ito saha kāyakā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī pana so upari tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma.

502. Atha kho, bhikkhave, māro pāpimāti māro kathaṃ bhagavantaṃ addasa? So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti – ‘‘ajja samaṇo gotamo katarasmiṃ gāme vā nigame vā vasatī’’ti. Imasmiṃ pana kāle āvajjanto, ‘‘ukkaṭṭhaṃ nissāya subhagavane viharatī’’ti ñatvā, ‘‘kattha nu kho gato’’ti olokento brahmalokaṃ gacchantaṃ disvā, ‘‘samaṇo gotamo brahmalokaṃ gacchati, yāva tattha dhammakathaṃ kathetvā brahmagaṇaṃ mama visayā nātikkameti, tāva gantvā dhammadesanāyaṃ vichandaṃ karissāmī’’ti satthu padānupadiko gantvā brahmagaṇassa antare adissamānena kāyena aṭṭhāsi. So, ‘‘satthārā bakabrahmā apasādito’’ti ñatvā brahmuno upatthambho hutvā aṭṭhāsi. Tena vuttaṃ – ‘‘atha kho, bhikkhave, māro pāpimā’’ti.

Brahmapārisajjaṃ anvāvisitvāti ekassa brahmapārisajjassa sarīraṃ pavisitvā. Mahābrahmānaṃ pana brahmapurohitānaṃ vā anvāvisituṃ na sakkoti. Metamāsadoti mā etaṃ apasādayittha. Abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti dīpeti. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā ca nimmātā ca, pathavīhimavantasinerucakkavāḷamahāsamuddacandimasūriyā ca iminā nimmitāti dīpeti.

Seṭṭho sajitāti ayaṃ lokassa uttamo ca sajitā ca. ‘‘Tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo nāma, vesso nāma, suddo nāma, gahaṭṭho nāma, pabbajito nāma, antamaso oṭṭho hohi, goṇo hohī’’ti evaṃ sattānaṃ visajjetā ayanti dasseti. Vasī pitā bhūtabhabyānanti ayaṃ ciṇṇavasitāya vasī, ayaṃ pitā bhūtānañca bhabyānañcāti vadati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi etassa puttāti saññāya, ‘‘pitā bhūtabhabyāna’’nti āha.

Pathavīgarahakāti yathā tvaṃ etarahi, ‘‘aniccā dukkhā anattā’’ti pathaviṃ garahasi jigucchasi, evaṃ tepi pathavīgarahakā ahesuṃ, na kevalaṃ tvaṃyevāti dīpeti. Āpagarahakātiādīsupi eseva nayo. Hīne kāye patiṭṭhitāti catūsu apāyesu nibbattā. Pathavīpasaṃsakāti yathā tvaṃ garahasi, evaṃ agarahitvā, ‘‘niccā dhuvā sassatā acchejjā abhejjā akkhayā’’ti evaṃ pathavīpasaṃsakā pathaviyā vaṇṇavādino ahesunti vadati. Pathavābhinandinoti taṇhādiṭṭhivasena pathaviyā abhinandino. Sesesupi eseva nayo. Paṇīte kāye patiṭṭhitāti brahmaloke nibbattā. Taṃ tāhanti tena kāraṇena taṃ ahaṃ. Iṅghāti codanatthe nipāto. Upātivattitthoti atikkamittha. ‘‘Upātivattito’’tipi pāṭho, ayamevattho. Daṇḍena paṭippaṇāmeyyāti catuhatthena muggaradaṇḍena pothetvā palāpeyya. Narakapapāteti sataporise mahāsobbhe. Virādheyyāti hatthena gahaṇayutte vā pādena patiṭṭhānayutte vā ṭhāne gahaṇapatiṭṭhānāni kātuṃ na sakkuṇeyya. Nanu tvaṃ bhikkhu passasīti bhikkhu nanu tvaṃ imaṃ brahmaparisaṃ sannipatitaṃ obhāsamānaṃ virocamānaṃ jotayamānaṃ passasīti brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dasseti. Iti kho maṃ, bhikkhave, māro pāpimā brahmaparisaṃ upanesīti, bhikkhave, māro pāpimā nanu tvaṃ bhikkhu passasi brahmaparisaṃ yasena ca siriyā ca obhāsamānaṃ virocamānaṃ jotayamānaṃ, yadi tvampi mahābrahmuno vacanaṃ anatikkamitvā yadeva te brahmā vadati, taṃ kareyyāsi, tvampi evamevaṃ yasena ca siriyā ca viroceyyāsīti evaṃ vadanto maṃ brahmaparisaṃ upanesi upasaṃhari. Mā tvaṃ maññitthoti mā tvaṃ maññi. Māro tvamasi pāpimāti pāpima tvaṃ mahājanassa māraṇato māro nāma, pāpakaṃ lāmakaṃ mahājanassa ayasaṃ karaṇato pāpimā nāmāti jānāmi.

503. Kasiṇaṃ āyunti sakalaṃ āyuṃ. Te kho evaṃ jāneyyunti te evaṃ mahantena tapokammena samannāgatā, tvaṃ pana purimadivase jāto, kiṃ jānissasi, yassa te ajjāpi mukhe khīragandho vāyatīti ghaṭṭento vadati. Pathaviṃ ajjhosissasīti pathaviṃ ajjhosāya gilitvā pariniṭṭhapetvā taṇhāmānadiṭṭhīhi gaṇhissasi. Opasāyiko me bhavissasīti mayhaṃ samīpasayo bhavissasi, maṃ gacchantaṃ anugacchissasi, ṭhitaṃ upatiṭṭhissasi, nisinnaṃ upanisīdissasi, nipannaṃ upanipajjissasīti attho. Vatthusāyikoti mama vatthusmiṃ sayanako. Yathākāmakaraṇīyo bāhiteyyoti mayā attano ruciyā yaṃ icchāmi, taṃ kattabbo, bāhitvā ca pana jajjharikāgumbatopi nīcataro lakuṇḍaṭakataro kātabbo bhavissasīti attho.

Iminā esa bhagavantaṃ upalāpeti vā apasādeti vā. Upalāpeti nāma sace kho tvaṃ, bhikkhu, taṇhādīhi pathaviṃ ajjhosissasi, opasāyiko me bhavissasi, mayi gacchante gamissasi, tiṭṭhante ṭhassasi, nisinne nisīdissasi, nipanne nipajjissasi, ahaṃ taṃ sesajanaṃ paṭibāhitvā vissāsikaṃ abbhantarikaṃ karissāmīti evaṃ tāva upalāpeti nāma. Sesapadehi pana apasādeti nāma. Ayañhettha adhippāyo – sace tvaṃ pathaviṃ ajjhosissasi, vatthusāyiko me bhavissasi, mama gamanādīni āgametvā gamissasi vā ṭhassasi vā nisīdissasi vā nipajjissasi vā, mama vatthusmiṃ mayhaṃ ārakkhaṃ gaṇhissasi, ahaṃ pana taṃ yathākāmaṃ karissāmi bāhitvā ca jajjharikāgumbatopi lakuṇḍakataranti evaṃ apasādeti nāma. Ayaṃ pana brahmā mānanissito, tasmā idha apasādanāva adhippetā. Āpādīsupi eseva nayo.

Apica te ahaṃ brahmeti idāni bhagavā, ‘‘ayaṃ brahmā mānanissito ‘ahaṃ jānāmī’ti maññati, attano yasena sammatto sarīraṃ phusitumpi samatthaṃ kiñci na passati, thokaṃ niggahetuṃ vaṭṭatī’’ti cintetvā imaṃ desanaṃ ārabhi. Tattha gatiñca pajānāmīti nipphattiñca pajānāmi. Jutiñcāti ānubhāvañca pajānāmi. Evaṃ mahesakkhoti evaṃ mahāyaso mahāparivāro.

Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā vicaranti. Disā bhanti virocanāti disāsu virocamānā obhāsanti, disā vā tehi virocamānā obhāsanti. Tāva sahassadhā lokoti tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Ettha te vattate vasoti ettha cakkavāḷasahasse tuyhaṃ vaso vattati. Paroparañca jānāsīti ettha cakkavāḷasahasse paropare uccanīce hīnappaṇīte satte jānāsi. Atho rāgavirāginanti na kevalaṃ, ‘‘ayaṃ iddho ayaṃ pakatimanusso’’ti paroparaṃ, ‘‘ayaṃ pana sarāgo ayaṃ vītarāgo’’ti evaṃ rāgavirāginampi janaṃ jānāsi. Itthaṃbhāvaññathābhāvanti itthaṃbhāvoti idaṃ cakkavāḷaṃ. Aññathābhāvoti ito sesaṃ ekūnasahassaṃ. Sattānaṃ āgatiṃ gatinti ettha cakkavāḷasahasse paṭisandhivasena sattānaṃ āgatiṃ, cutivasena gatiṃ ca jānāsi. Tuyhaṃ pana atimahantohamasmīti saññā hoti, sahassibrahmā nāma tvaṃ, aññesaṃ pana tayā uttari dvisahassānaṃ tisahassānaṃ catusahassānaṃ pañcasahassānaṃ dasasahassānaṃ satasahassānañca brahmānaṃ pamāṇaṃ natthi, catuhatthāya pilotikāya paṭappamāṇaṃ kātuṃ vāyamanto viya mahantosmīti saññaṃ karosīti niggaṇhāti.

504. Idhūpapannoti idha paṭhamajjhānabhūmiyaṃ upapanno. Tena taṃ tvaṃ na jānāsīti tena kāraṇena taṃ kāyaṃ tvaṃ na jānāsi. Neva te samasamoti jānitabbaṭṭhānaṃ patvāpi tayā samasamo na homi. Abhiññāyāti aññāya. Kuto nīceyyanti tayā nīcatarabhāvo pana mayhaṃ kuto.

Heṭṭhūpapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭūpapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassaresu aṭṭhakappaṃ āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti, so paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi. Tena naṃ bhagavā, ‘‘tena taṃ tvaṃ na jānāsi…pe… kuto nīceyya’’nti āha.

Atha brahmā cintesi – ‘‘samaṇo gotamo mayhaṃ āyuñca nibbattaṭṭhānañca pubbekatakammañca jānāti, handa naṃ pubbe katakammaṃ pucchāmī’’ti satthāraṃ attano pubbekatakammaṃ pucchi. Satthā kathesi.

Pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā, ‘‘jātijarābyādhimaraṇassa antaṃ karissāmī’’ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānalābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā nivattitvā āgatamaggābhimukhāva ahesuṃ. Itarasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ, tasmā, ‘‘natthi dāni amhākaṃ jīvita’’nti cintetvā goṇe cakkesu bandhitvā manussā sakaṭapacchāyāyaṃ pavisitvā nipajjiṃsu. Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena vuyhamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantiṃ. Disvā cintesi – ‘‘atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā’’ti. So evaṃ āvajjanto marukantāre taṃ satthaṃ disvā, ‘‘ime sattā mā nassantū’’ti, ‘‘ito mahā udakakkhandho chijjitvā marukantāre satthābhimukho gacchatū’’ti abhiññācittena adhiṭṭhāsi. Sahacittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā hatthatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento –

‘‘Yaṃ tvaṃ apāyesi bahū manusse,

Pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.71) –

Imaṃ gāthamāha.

Aparasmiṃ samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā āraññakaṃ gāmaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā ‘‘kiṃ nu kho eta’’nti āvajjanto, ‘‘manussānaṃ bhayaṃ uppanna’’nti ñatvā, ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginisenaṃ māpesi kammasajjaṃ āgacchantiṃ. Corā disvā, ‘‘rājā’’ti te maññamānā vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso ‘‘yaṃ yassa santakaṃ, taṃ tasseva hotū’’ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ,

Amocayī gayhaka nīyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.72) –

Imaṃ gāthamāha. Ettha eṇikūlasminti gaṅgātīre.

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khādanīyabhojanīyañceva gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito, ‘‘ime mayi saññampi na karonti, idāni ne samuddameva pāpessāmī’’ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā sussūkāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāya nisinno sutvā, ‘‘ime gāyantā naccantā somanassajātā āgacchanti, idāni pana bhayaravaṃ raviṃsu, kiṃ nu kho’’ti āvajjanto nāgarājaṃ disvā, ‘‘mayi passante ime sattā mā nassantū’’ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ vijahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Gaṅgāya sotasmiṃ gahītanāvaṃ,

Luddena nāgena manussakappā;

Amocayittha balasā pasayha,

Taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.73) –

Imaṃ gāthamāha.

Aparasmiṃ samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo taṃ vinā vattituṃ nāsakkhi, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento –

‘‘Kappo ca te baddhacaro ahosi,

Sambuddhimantaṃ vatinaṃ amaññi;

Taṃ te purāṇaṃ vatasīlavattaṃ,

Suttappabuddhova anussarāmī’’ti. (jā. 1.7.74) –

Imaṃ gāthamāha.

Evaṃ brahmuno nānattabhāvesu katakammaṃ satthā pakāsesi. Satthari kathenteyeva brahmā sallakkhesi, dīpasahasse ujjalite rūpāni viya sabbakammānissa pākaṭāni ahesuṃ. So pasannacitto imaṃ gāthamāha –

‘‘Addhā pajānāsi mametamāyuṃ,

Aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ jalitānubhāvo,

Obhāsayaṃ tiṭṭhati brahmaloka’’nti. (jā. 1.7.75);

Athassa bhagavā uttari asamasamataṃ pakāsento pathaviṃ kho ahaṃ brahmetiādimāha. Tattha pathaviyā pathavattena ananubhūtanti pathaviyā pathavisabhāvena ananubhūtaṃ appattaṃ. Kiṃ pana tanti? Nibbānaṃ. Tañhi sabbasmā saṅkhatā nissaṭattā pathavisabhāvena appattaṃ nāma. Tadabhiññāyāti taṃ nibbānaṃ jānitvā sacchikatvā. Pathaviṃ nāpahosinti pathaviṃ taṇhādiṭṭhimānagāhehi na gaṇhiṃ. Āpādīsupi eseva nayo. Vitthāro pana mūlapariyāye vuttanayeneva veditabbo.

Sace kho te, mārisa, sabbassa sabbattenāti idameva brahmā attano vāditāya sabbanti akkharaṃ niddisitvā akkhare dosaṃ gaṇhanto āha. Satthā pana sakkāyaṃ sandhāya ‘‘sabba’’nti vadati, brahmā sabbasabbaṃ sandhāya. Tvaṃ ‘‘sabba’’nti vadasi, ‘‘sabbassa sabbattena ananubhūta’’nti vadasi, yadi sabbaṃ ananubhūtaṃ natthi, athassa ananubhūtaṃ atthi. Mā heva te rittakameva ahosi tucchakameva ahosīti tuyhaṃ vacanaṃ rittakaṃ mā hotu, tucchakaṃ mā hotūti satthāraṃ musāvādena niggaṇhāti.

Satthā pana etasmā brahmunā sataguṇena sahassaguṇena satasahassaguṇena vādītaro, tasmā ahaṃ sabbañca vakkhāmi, ananubhūtañca vakkhāmi, suṇāhi meti tassa vādamaddanatthaṃ kāraṇaṃ āharanto viññāṇantiādimāha. Tattha viññāṇanti vijānitabbaṃ. Anidassananti cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāma, padadvayenapi nibbānameva vuttaṃ. Anantanti tayidaṃ uppādavayaantarahitattā anantaṃ nāma. Vuttampi hetaṃ –

‘‘Antavantāni bhūtāni, asambhūtaṃ anantakaṃ;

Bhūte antāni dissanti, bhūte antā pakāsitā’’ti.

Sabbatopabhanti sabbaso pabhāsampannaṃ. Nibbānato hi añño dhammo sapabhataro vā jotivantataro vā parisuddhataro vā paṇḍarataro vā natthi. Sabbato vā tathā pabhūtameva, na katthaci natthīti sabbatopabhaṃ. Puratthimadisādīsu hi asukadisāya nāma nibbānaṃ natthīti na vattabbaṃ. Atha vā pabhanti titthassa nāmaṃ, sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evamevaṃ aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ. Nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ sabbatopabhanti. Taṃ pathaviyā pathavattenāti taṃ nibbānaṃ pathaviyā pathavīsabhāvena tato paresaṃ āpādīnaṃ āpādisabhāvena ca ananubhūtaṃ. Iti yaṃ tumhādisānaṃ visayabhūtaṃ sabbatebhūmakadhammajātaṃ tassa sabbattena taṃ viññāṇaṃ anidassanaṃ anantaṃ sabbatopataṃ ananubhūtanti vādaṃ patiṭṭhapesi.

Tato brahmā gahitagahitaṃ satthārā vissajjāpito kiñci gahetabbaṃ adisvā laḷitakaṃ kātukāmo handa carahi te, mārisa, antaradhāyāmīti āha. Tattha antaradhāyāmīti adissamānakapāṭihāriyaṃ karomīti āha. Sace visahasīti yadi sakkosi mayhaṃ antaradhāyituṃ, antaradhāyasi, pāṭihāriyaṃ karohīti. Nevassu me sakkoti antaradhāyitunti mayhaṃ antaradhāyituṃ neva sakkoti. Kiṃ panesa kātukāmo ahosīti? Mūlapaṭisandhiṃ gantukāmo ahosi. Brahmānañhi mūlapaṭisandhikaattabhāvo sukhumo, aññesaṃ anāpātho, abhisaṅkhatakāyeneva tiṭṭhanti. Satthā tassa mūlapaṭisandhiṃ gantuṃ na adāsi. Mūlapaṭisandhiṃ vā agantvāpi yena tamena attānaṃ antaradhāpetvā adissamānako bhaveyya, satthā taṃ tamaṃ vinodesi, tasmā antaradhāyituṃ nāsakkhi. So asakkonto vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati. Brahmagaṇo keḷimakāsi – ‘‘esa kho bako brahmā vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati, brahme tvaṃ antarahitomhī’’ti saññaṃ uppādesi nāmāti. So brahmagaṇena uppaṇḍito maṅku ahosi.

Evaṃ vutte ahaṃ, bhikkhaveti, bhikkhave, etena brahmunā, ‘‘handa carahi te, mārisa, antaradhāyāmī’’ti evaṃ vutte taṃ antaradhāyituṃ asakkontaṃ disvā ahaṃ etadavocaṃ. Imaṃ gāthamabhāsinti kasmā bhagavā gāthamabhāsīti? Samaṇassa gotamassa imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā kathaṃ sakkā jānitunti evaṃ brahmagaṇassa vacanokāso mā hotūti antarahitova gāthamabhāsi.

Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave bhayaṃ disvāyeva. Bhavañca vibhavesinanti imañca kāmabhavāditividhampi sattabhavaṃ vibhavesinaṃ vibhavaṃ gavesamānaṃ pariyesamānampi punappunaṃ bhaveyeva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ, na gavesinti attho. Nandiñca na upādiyinti bhavataṇhaṃ na upagañchiṃ, na aggahesinti attho. Iti cattāri saccāni pakāsento satthā dhammaṃ desesi. Desanāpariyosāne desanānusārena vipassanāgabbhaṃ gāhāpetvā dasamattāni brahmasahassāni maggaphalāmatapānaṃ piviṃsu.

Acchariyabbhutacittajātāti acchariyajātā abbhutajātā tuṭṭhijātā ca ahesuṃ. Samūlaṃ bhavaṃ udabbahīti bodhimaṇḍe attano tāya tāya desanāya aññesampi bahūnaṃ devamanussānaṃ samūlakaṃ bhavaṃ udabbahi, uddhari uppāṭesīti attho.

505. Tasmiṃ pana samaye māro pāpimā kodhābhibhūto hutvā, ‘‘mayi vicaranteyeva samaṇena gotamena dhammakathaṃ kathetvā dasamattāni brahmasahassāni mama vasaṃ ativattitānī’’ti kodhābhibhūtatāya aññatarassa brahmapārisajjassa sarīre adhimucci, taṃ dassetuṃ atha kho, bhikkhavetiādimāha. Tattha sace tvaṃ evaṃ anubuddhoti sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā. Idaṃ ke sandhāya vadati? Bāhirapabbajjaṃ pabbajite tāpasaparibbājake. Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci avicāretvā ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu, te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ, kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi, mārisa, niccantiādinā nayena saha kāyakena brahmaṭṭhānena nimantanavacanena. Tasmāti tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā samaññā paññatti jātā. Sesaṃ sabbattha uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Brahmanimantanikasuttavaṇṇanā niṭṭhitā.

10. Māratajjanīyasuttavaṇṇanā

506. Evaṃ me sutanti māratajjanīyasuttaṃ. Tattha koṭṭhamanupaviṭṭhoti kucchiṃ pavisitvā antānaṃ anto anupaviṭṭho, pakkāsayaṭṭhāne nisinno. Garugaro viyāti garukagaruko viya thaddho pāsāṇapuñjasadiso. Māsācitaṃ maññeti māsabhattaṃ bhuttassa kucchi viya māsapūritapasibbako viya tintamāso viya cāti attho. Vihāraṃ pavisitvāti sace āhāradosena esa garubhāvo, abbhokāse caṅkamituṃ na sappāyanti caṅkamā orohitvā paṇṇasālaṃ pavisitvā pakatipaññatte āsane nisīdi. Paccattaṃ yoniso manasākāsīti, ‘‘kiṃ nu kho eta’’nti āvajjamāno attanoyeva upāyena manasi akāsi. Sace pana thero attano sīlaṃ āvajjetvā, ‘‘yaṃ hiyyo vā pare vā parasuve vā paribhuttaṃ avipakkamatthi, añño vā koci visabhāgadoso, sabbaṃ jīratu phāsukaṃ hotū’’ti hatthena kucchiṃ parāmasissa, māro pāpimā vilīyitvā agamissa. Thero pana tathā akatvā yoniso manasi akāsi. Mā tathāgataṃ vihesesīti yathā hi puttesu vihesitesu mātāpitaro vihesitāva honti, saddhivihārikaantevāsikesu vihesitesu ācariyupajjhāyā vihesitāva, janapade vihesite rājā vihesitova hoti, evaṃ tathāgatasāvake vihesite tathāgato vihesitova hoti. Tenāha – ‘‘mā tathāgataṃ vihesesī’’ti.

Paccaggaḷe aṭṭhāsīti patiaggaḷeva aṭṭhāsi. Aggaḷaṃ vuccati kavāṭaṃ, mukhena uggantvā paṇṇasālato nikkhamitvā bahipaṇṇasālāya kavāṭaṃ nissāya aṭṭhāsīti attho.

507. Bhūtapubbāhaṃ pāpimāti kasmā idaṃ desanaṃ ārabhi? Thero kira cintesi – ‘‘ākāsaṭṭhakadevatānaṃ tāva manussagandho yojanasate ṭhitānaṃ ābādhaṃ karoti. Vuttañhetaṃ – ‘yojanasataṃ kho rājañña manussagandho deve ubbādhatī’ti (dī. ni. 2.415). Ayaṃ pana māro nāgariko paricokkho mahesakkho ānubhāvasampanno devarājā samāno mama kucchiyaṃ pavisitvā antānaṃ anto pakkāsayokāse nisinno ativiya paduṭṭho bhavissati. Evarūpaṃ nāma jegucchaṃ paṭikūlaṃ okāsaṃ pavisitvā nisīdituṃ sakkontassa kimaññaṃ akaraṇīyaṃ bhavissati, kiṃ aññaṃ lajjissati, tvaṃ mama ñātikoti pana vutte mudubhāvaṃ anāpajjamāno nāma natthi, handassa ñātikoṭiṃ paṭivijjhitvā mudukeneva naṃ upāyena vissajjessāmī’’ti cintetvā imaṃ desanamārabhi.

So me tvaṃ bhāgineyyo hosīti so tvaṃ tasmiṃ kāle mayhaṃ bhāgineyyo hosi. Idaṃ paveṇivasena vuttaṃ. Devalokasmiṃ pana mārassa pitu vaṃso pitāmahassa vaṃso rajjaṃ karonto nāma natthi, puññavasena devaloke devarājā hutvā nibbatto, yāvatāyukaṃ ṭhatvā cavati. Añño eko attanā katena kammena tasmiṃ ṭhāne adhipati hutvā nibbattati. Iti ayaṃ māropi tadā tato cavitvā puna kusalaṃ katvā imasmiṃ kāle tasmiṃ adhipatiṭṭhāne nibbattoti veditabbo.

Vidhuroti vigatadhuro, aññehi saddhiṃ asadisoti attho. Appakasirenāti appadukkhena. Pasupālakāti ajeḷakapālakā. Pathāvinoti maggapaṭipannā. Kāye upacinitvāti samantato citakaṃ bandhitvā. Aggiṃ datvā pakkamiṃsūti ettakena sarīraṃ pariyādānaṃ gamissatīti citakassa pamāṇaṃ sallakkhetvā catūsu disāsu aggiṃ datvā pakkamiṃsu. Citako padīpasikhā viya pajjali, therassa udakaleṇaṃ pavisitvā nisinnakālo viya ahosi. Cīvarāni papphoṭetvāti samāpattito vuṭṭhāya vigatadhūme kiṃsukavaṇṇe aṅgāre maddamāno cīvarāni vidhunitvā. Sarīre panassa usumamattampi nāhosi, cīvaresu aṃsumattampi najjhāyi, samāpattiphalaṃ nāmetaṃ.

508. Akkosathāti dasahi akkosavatthūhi akkosatha. Paribhāsathāti vācāya paribhāsatha. Rosethāti ghaṭṭetha. Vihesethāti dukkhāpetha. Sabbametaṃ vācāya ghaṭṭanasseva adhivacanaṃ. Yathā taṃ dūsī māroti yathā etesaṃ dūsī māro. Labhetha otāranti labhetha chiddaṃ, kilesuppattiyā ārammaṇaṃ paccayaṃ labheyyāti attho. Muṇḍakātiādīsu muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā muṇḍakā samaṇakāti āhaṃsu. Ibbhāti gahapatikā. Kiṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi – ‘‘brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato’’ti.

Jhāyinosmā jhāyinosmāti jhāyino mayaṃ jhāyino mayanti. Madhurakajātāti ālasiyajātā. Jhāyantīti cintayanti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Mūsikaṃ maggayamānoti sāyaṃ gocaratthāya susirarukkhato nikkhantaṃ rukkhasākhāya mūsikaṃ pariyesanto. So kira upasantūpasanto viya niccalova tiṭṭhati, sampattakāle mūsikaṃ sahasā gaṇhāti. Kotthūti siṅgālo, soṇotipi vadanti. Sandhisamalasaṅkaṭireti sandhimhi ca samale ca saṅkaṭire ca. Tattha sandhi nāma gharasandhi. Samalo nāma gūthaniddhamanapanāḷi. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Vahacchinnoti kantārato nikkhanto chinnavaho. Sandhisamalasaṅkaṭireti sandhimhi vā samale vā saṅkaṭire vā. Sopi hi baddhagatto viya niccalo jhāyati.

Nirayaṃ upapajjantīti sace māro manussānaṃ sarīre adhimuccitvā evaṃ kareyya, manussānaṃ akusalaṃ na bhaveyya, mārasseva bhaveyya. Sarīre pana anadhimuccitvā visabhāgavatthuṃ vippaṭisārārammaṇaṃ dasseti, tadā kira so bhikkhū khippaṃ gahetvā macche ajjhottharante viya, jālaṃ gahetvā macche gaṇhante viya, lepayaṭṭhiṃ oḍḍetvā sakuṇe bandhante viya, sunakhehi saddhiṃ araññe migavaṃ carante viya, mātugāme gahetvā āpānabhūmiyaṃ nisinne viya, naccante viya, gāyante viya, bhikkhunīnaṃ rattiṭṭhānadivāṭṭhānesu visabhāgamanusse nisinne viya, ṭhite viya ca katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi vippaṭisārārammaṇaṃ passitvā āgantvā aññesaṃ kathenti – ‘‘samaṇā evarūpaṃ assamaṇakaṃ ananucchavikaṃ karonti, etesaṃ dinne kuto kusalaṃ, mā etesaṃ kiñci adatthā’’ti. Evaṃ te manussā diṭṭhadiṭṭhaṭṭhāne sīlavante akkosantā apuññaṃ pasavitvā apāyapūrakā ahesuṃ. Tena vuttaṃ ‘‘nirayaṃ upapajjantī’’ti.

509. Anvāviṭṭhāti āvaṭṭitā. Pharitvā vihariṃsūti na kevalaṃ pharitvā vihariṃsu. Kakusandhassa pana bhagavato ovāde ṭhatvā ime cattāro brahmavihāre nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahatte patiṭṭhahiṃsu.

510. Āgatiṃ vā gatiṃ vāti paṭisandhivasena āgamanaṭṭhānaṃ vā, cutivasena gamanaṭṭhānaṃ vā na jānāmi. Siyā cittassa aññathattanti somanassavasena aññathattaṃ bhaveyya. Saggaṃ lokaṃ upapajjantīti idhāpi purimanayeneva attho veditabbo. Yathā hi pubbe vippaṭisārakaraṃ ārammaṇaṃ dasseti, evamidhāpi pasādakaraṃ. So kira tadā manussānaṃ dassanaṭṭhāne bhikkhū ākāse gacchante viya, ṭhite viya pallaṅkena nisinne viya, ākāse sūcikammaṃ karonte viya, potthakaṃ vācente viya, ākāse cīvaraṃ pasāretvā kāyaṃ utuṃ gaṇhāpente viya, navapabbajite ākāsena carante viya, taruṇasāmaṇere ākāse ṭhatvā pupphāni ocinante viya katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi pabbajitānaṃ taṃ paṭipattiṃ disvā āgantvā aññesaṃ kathenti – ‘‘bhikkhūsu antamaso sāmaṇerāpi evaṃmahiddhiko mahānubhāvā, etesaṃ dinnaṃ mahapphalaṃ nāma hoti, etesaṃ detha sakkarothā’’ti. Tato manussā bhikkhusaṅghaṃ catūhi paccayehi sakkarontā bahuṃ puññaṃ katvā saggapathapūrakā ahesuṃ. Tena vuttaṃ ‘‘saggaṃ lokaṃ upapajjantī’’ti.

511. Etha tumhe, bhikkhave, asubhānupassino kāye viharathāti bhagavā sakalajambudīpaṃ āhiṇḍanto antamaso dvinnampi tiṇṇampi bhikkhūnaṃ vasanaṭṭhānaṃ gantvā –

‘‘Asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Sabbaloke anabhiratisaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.

Aniccasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhātī’’ti (a. ni. 7.49) evaṃ ānisaṃsaṃ dassetvā –

Etha tumhe, bhikkhave, asubhānupassī kāye viharatha, āhāre paṭikūlasaññino sabbaloke anabhiratisaññino sabbasaṅkhāresu aniccānupassinoti. Imāni cattāri kammaṭṭhānāni kathesi. Tepi bhikkhū imesu catūsu kammaṭṭhānesu kammaṃ karontā vipassanaṃ vaḍḍhetvā sabbāsave khepetvā arahatte patiṭṭhahiṃsu, imānipi cattāri kammaṭṭhānāni rāgasantāni dosamohasantāni rāgapaṭighātāni dosamohapaṭighātāni cāti.

512. Sakkharaṃ gahetvāti antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇaṃ gahetvā. Ayañhi brāhmaṇagahapatikehi bhikkhū akkosāpetvāpi, brāhmaṇagahapatikānaṃ vasena bhikkhusaṅghassa lābhasakkāraṃ uppādāpetvāpi, otāraṃ alabhanto idāni sahatthā upakkamitukāmo aññatarassa kumārassa sarīre adhimuccitvā evarūpaṃ pāsāṇaṃ aggahesi. Taṃ sandhāya vuttaṃ ‘‘sakkharaṃ gahetvā’’ti.

Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā maṃsaṃ dvedhā ahosi. Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi. Evaṃ sakalasarīreneva nivattitvā apalokesi. Yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi, apaloketvā ṭhito pana, ‘‘na vāyaṃ dūsī māro mattamaññāsī’’ti āha. Tassattho, ayaṃ dūsī māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantamakāsīti.

Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṅkhaṇaññeva. Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā cuto, ‘‘sahāpalokanāyā’’ti ca vacanato na bhagavato apalokitattā cutoti veditabbo, cutikāladassanamattameva hetaṃ. Uḷāre pana mahāsāvake viraddhattā kudāriyā pahaṭaṃ viyassa āyu tattheva chijjitvā gatanti veditabbaṃ. Tayo nāmadheyyā hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiyekkāya vedanāya paccayo.

Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedaniyoti sayameva vedanājanako. Saṅkunā saṅku hadaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, therassāpi tādiso ahosi. Athassa hi nirayapālā tālakkhandhapamāṇāni ayasūlāni ādittāni sampajjalitāni sajotibhūtāni sayameva gahetvā punappunaṃ nivattamānā, – ‘‘iminā te ṭhānena cintetvā pāpaṃ kata’’nti pūvadoṇiyaṃ pūvaṃ koṭṭento viya hadayamajjhaṃ koṭṭetvā, paṇṇāsa janā pādābhimukhā paṇṇāsa janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti. Taṃ sandhāya evaṃ vuttaṃ.

Vuṭṭhānimanti vipākavuṭṭhānavedanaṃ. Sā kira mahāniraye vedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati, avirajjhitvā kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti.

513. Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti sayameva pāṭiyekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo devadūtasuttena dīpetabbo. Kaṇha-dukkhaṃ nigacchasīti kāḷaka-māra, dukkhaṃ vindissasi. Majjhe sarassāti mahāsamuddassa majjhe udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā honti, tesu vimānesu nīlabhedādivasena nānattavaṇṇā accharā naccanti. Yo etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ. Sakkaṃ so paripucchatīti idampi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito hi devaloko nāma natthi.

Brahmaloke pabhassaranti brahmaloke mahāmoggallānamahākassapādīhi sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā, – ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko. Yo idha āgantuṃ sakkuṇeyyā’’ti cintentasseva brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāyimā gāthā vuttā, so panāyamattho aññatarabrahmasuttena dīpetabbo.

Vimokkhena aphassayīti jhānavimokkhena phusi. Vananti jambudīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mā akāsi bhikkhūsūti bhikkhū vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māratajjanīyasuttavaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mūlapaṇṇāsaṭṭhakathā niṭṭhitā.